| |
|

This overlay will guide you through the buttons:

पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौ । सभामध्ये न शोभन्ते जारगर्भा इव स्त्रियः ॥ ०१ ॥
पुस्तक-प्रत्यय-अधीतम् न अधीतम् गुरु-सन्निधौ । सभा-मध्ये न शोभन्ते जार-गर्भाः इव स्त्रियः ॥ ०१ ॥
pustaka-pratyaya-adhītam na adhītam guru-sannidhau . sabhā-madhye na śobhante jāra-garbhāḥ iva striyaḥ .. 01 ..
The scholar who has acquired knowledge by studying innumerable books without the blessings of a bonafide spiritual master does not shine in an assembly of truly learned men just as an illegitimate child is not honoured in society.
कृते प्रतिकृतिं कुर्याद्धिंसने प्रतिहिंसनम् । तत्र दोषो न पतति दुष्टे दुष्टं समाचरेत् ॥ ०२ ॥
कृते प्रतिकृतिम् कुर्यात् हिंसने प्रतिहिंसनम् । तत्र दोषः न पतति दुष्टे दुष्टम् समाचरेत् ॥ ०२ ॥
kṛte pratikṛtim kuryāt hiṃsane pratihiṃsanam . tatra doṣaḥ na patati duṣṭe duṣṭam samācaret .. 02 ..
We should repay the favours of others by acts of kindness; so also should we return evil for evil in which there is no sin, for it is necessary to pay a wicked man in his own coin.
यद्दूरं यद्दुराराध्यं यच्च दूरे व्यवस्थितम् । तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥ ०३ ॥
यत् दूरम् यत् दुराराध्यम् यत् च दूरे व्यवस्थितम् । तत् सर्वम् तपसा साध्यम् तपः हि दुरतिक्रमम् ॥ ०३ ॥
yat dūram yat durārādhyam yat ca dūre vyavasthitam . tat sarvam tapasā sādhyam tapaḥ hi duratikramam .. 03 ..
That thing which is distant, that thing which appears impossible, and that which is far beyond our reach, can be easily attained through tapasya (religious austerity), for nothing can surpass austerity.
लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् । सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ ०४ ॥
लोभः चेद् अगुणेन किम् पिशुन-ता यदि अस्ति किम् पातकैः सत्यम् चेद् तपसा च किम् शुचि मनः यदि अस्ति तीर्थेन किम् । सौजन्यम् यदि किम् गुणैः सु महिमा यदि अस्ति किम् मण्डनैः सत्-विद्या यदि किम् धनैः अपयशः यदि अस्ति किम् मृत्युना ॥ ०४ ॥
lobhaḥ ced aguṇena kim piśuna-tā yadi asti kim pātakaiḥ satyam ced tapasā ca kim śuci manaḥ yadi asti tīrthena kim . saujanyam yadi kim guṇaiḥ su mahimā yadi asti kim maṇḍanaiḥ sat-vidyā yadi kim dhanaiḥ apayaśaḥ yadi asti kim mṛtyunā .. 04 ..
What vice could be worse than covetousness? What is more sinful than slander? For one who is truthful, what need is there for austerity? For one who has a clean heart, what is the need for pilgrimage? If one has a good disposition, what other virtue is needed? If a man has fame, what is the value of other ornamentation? What need is there for wealth for the man of practical knowledge? And if a man is dishonoured, what could there be worse in death?
पिता रत्नाकरो यस्य लक्ष्मीर्यस्य सहोदरा । शङ्खो भिक्षाटनं कुर्यान्न दत्तमुपतिष्ठते ॥ ०५ ॥
पिता रत्नाकरः यस्य लक्ष्मीः यस्य सहोदरा । शङ्खः भिक्षाटनम् कुर्यात् न दत्तम् उपतिष्ठते ॥ ०५ ॥
pitā ratnākaraḥ yasya lakṣmīḥ yasya sahodarā . śaṅkhaḥ bhikṣāṭanam kuryāt na dattam upatiṣṭhate .. 05 ..
Though the sea, which is the reservoir of all jewels, is the father of the conch shell, and the Goddess of fortune Lakshmi is conch's sister, still the conch must go from door to door for alms. It is true, therefore, that one gains nothing without having given in the past.
अशक्तस्तु भवेत्साधु-र्ब्रह्मचारी वा निर्धनः । व्याधितो देवभक्तश्च वृद्धा नारी पतिव्रता ॥ ०६ ॥
अशक्तः तु भवेत् साधुः ब्रह्मचारी वा निर्धनः । व्याधितः देव-भक्तः च वृद्धा नारी पतिव्रता ॥ ०६ ॥
aśaktaḥ tu bhavet sādhuḥ brahmacārī vā nirdhanaḥ . vyādhitaḥ deva-bhaktaḥ ca vṛddhā nārī pativratā .. 06 ..
When a man has no strength left in him he becomes a sadhu or a saint, one without wealth acts like a brahmachari, a sick man behaves like a devotee of the Lord, and when a woman grows old she becomes devoted to her husband.
नाऽन्नोदकसमं दानं न तिथिर्द्वादशी समा । न गायत्र्याः परो मन्त्रो न मातुर्दैवतं परम् ॥ ०७ ॥
न अ अन्न-उदक-समम् दानम् न तिथिः द्वादशी समा । न गायत्र्याः परः मन्त्रः न मातुः दैवतम् परम् ॥ ०७ ॥
na a anna-udaka-samam dānam na tithiḥ dvādaśī samā . na gāyatryāḥ paraḥ mantraḥ na mātuḥ daivatam param .. 07 ..
No gift is better than the gift of rice and water, no date is better than the dvadasi (the twelfth day of the lunar calendar); no Mantra is greater than the gayatri-mantra and no God is greater than mother.
तक्षकस्य विषं दन्ते मक्षिकायास्तु मस्तके । वृश्चिकस्य विषं पुच्छे सर्वाङ्गे दुर्जने विषम् ॥ ०८ ॥
तक्षकस्य विषम् दन्ते मक्षिकायाः तु मस्तके । वृश्चिकस्य विषम् पुच्छे सर्व-अङ्गे दुर्जने विषम् ॥ ०८ ॥
takṣakasya viṣam dante makṣikāyāḥ tu mastake . vṛścikasya viṣam pucche sarva-aṅge durjane viṣam .. 08 ..
For the serpent, the poison lies in the fangs, for the fly, it in the head, for the scorpion it is in the tail, but for the wicked person, there is poison in all parts of their body and full of i
पत्युराज्ञां विना नारी ह्युपोष्य व्रतचारिणी । आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥ ०९ ॥
पत्युः आज्ञाम् विना नारी हि उपोष्य व्रत-चारिणी । आयुष्यम् हरते भर्तुः सा नारी नरकम् व्रजेत् ॥ ०९ ॥
patyuḥ ājñām vinā nārī hi upoṣya vrata-cāriṇī . āyuṣyam harate bhartuḥ sā nārī narakam vrajet .. 09 ..
The woman who fasts and observes religious vows without the permission of her husband shortens his life, and goes to hell.
न दानैः शुध्यते नारी नोपवासशतैरपि । न तीर्थसेवया तद्वद्भर्तुः पदोदकैर्यथा ॥ १० ॥
न दानैः शुध्यते नारी ना उपवास-शतैः अपि । न तीर्थ-सेवया तद्वत् भर्तुः पद-उदकैः यथा ॥ १० ॥
na dānaiḥ śudhyate nārī nā upavāsa-śataiḥ api . na tīrtha-sevayā tadvat bhartuḥ pada-udakaiḥ yathā .. 10 ..
A woman does not become holy by offering by charity, by observing hundreds of fasts, or by sipping sacred water, as by sipping the water used to wash her husbands feet.
पादशेषं पीतशेषं सन्ध्याशेषं तथैव च । श्वानमूत्रसमं तोयं पीत्वा चान्द्रायणं चरेत् ॥ ११ ॥
पाद-शेषम् पीत-शेषम् सन्ध्या-शेषम् तथा एव च । श्वान-मूत्र-समम् तोयम् पीत्वा चान्द्रायणम् चरेत् ॥ ११ ॥
pāda-śeṣam pīta-śeṣam sandhyā-śeṣam tathā eva ca . śvāna-mūtra-samam toyam pītvā cāndrāyaṇam caret .. 11 ..
The leftover water after washing one’s feet, the leftover water after drinking, and after completing the Sandhya Worship should never be consumed as if is as abhorsome as the urine of dog. If one drinks it, one must perform the fast of chandrayana.
दानेन पाणिर्न तु कङ्कणेन स्नानेन शुद्धिर्न तु चन्दनेन । मानेन तृप्तिर्न तु भोजनेन ज्ञानेन मुक्तिर्न तु मुण्डनेन ॥ १२ ॥
दानेन पाणिः न तु कङ्कणेन स्नानेन शुद्धिः न तु चन्दनेन । मानेन तृप्तिः न तु भोजनेन ज्ञानेन मुक्तिः न तु मुण्डनेन ॥ १२ ॥
dānena pāṇiḥ na tu kaṅkaṇena snānena śuddhiḥ na tu candanena . mānena tṛptiḥ na tu bhojanena jñānena muktiḥ na tu muṇḍanena .. 12 ..
The hand is not so well adorned by ornaments as by charitable offerings; one does not become clean by smearing sandalwood paste upon the body as by taking a bath; one does not become so much satisfied by dinner as by having respect shown to him; and salvation is not attained by self-adornment as by cultivation of spiritual knowledge.
नापितस्य गृहे क्षौरं पाषाणे गन्धलेपनम् । आत्मरूपं जले पश्यन् शक्रस्यापि श्रियं हरेत् ॥ १३ ॥
नापितस्य गृहे क्षौरम् पाषाणे गन्ध-लेपनम् । आत्म-रूपम् जले पश्यन् शक्रस्य अपि श्रियम् हरेत् ॥ १३ ॥
nāpitasya gṛhe kṣauram pāṣāṇe gandha-lepanam . ātma-rūpam jale paśyan śakrasya api śriyam haret .. 13 ..
Getting a haircut done by going to a barber's house, applying sandalwood paste to a stone will reduce the grace for even Indra, the king of Devas.
सद्यः प्रज्ञाहरा तुण्डी सद्यः प्रज्ञाकरी वचा । सद्यः शक्तिहरा नारी सद्यः शक्तिकरं पयः ॥ १४ ॥
सद्यस् प्रज्ञा-हरा तुण्डी सद्यस् प्रज्ञा-करी वचा । सद्यस् शक्ति-हरा नारी सद्यस् शक्ति-करम् पयः ॥ १४ ॥
sadyas prajñā-harā tuṇḍī sadyas prajñā-karī vacā . sadyas śakti-harā nārī sadyas śakti-karam payaḥ .. 14 ..
The eating of tundi fruit deprives a man of his sense, while the vacha root administered revives his reasoning immediately. A woman at once robs a man of his vigour while milk at once restores it.
परोपकरणं येषां जागर्ति हृदये सताम् । नश्यन्ति विपदस्तेषां सम्पदः स्युः पदे पदे ॥ १५ ॥
पर-उपकरणम् येषाम् जागर्ति हृदये सताम् । नश्यन्ति विपदः तेषाम् सम्पदः स्युः पदे पदे ॥ १५ ॥
para-upakaraṇam yeṣām jāgarti hṛdaye satām . naśyanti vipadaḥ teṣām sampadaḥ syuḥ pade pade .. 15 ..
He who nurtures benevolence for all creatures within his heart overcomes all difficulties and will be the recipient of all types of riches at every step.
यदि रामा यदि च रमा यदि तनयो विनयगुणोपेतः । तनये तनयोत्पत्तिः सुरवरनगरे किमाधिक्यम् ॥ १६ ॥
यदि रामा यदि च रमा यदि तनयः विनय-गुण-उपेतः । तनये तनय-उत्पत्तिः सुर-वर-नगरे किम् आधिक्यम् ॥ १६ ॥
yadi rāmā yadi ca ramā yadi tanayaḥ vinaya-guṇa-upetaḥ . tanaye tanaya-utpattiḥ sura-vara-nagare kim ādhikyam .. 16 ..
What is not there to be enjoyed in the world for one whose wife is loving and virtuous, who possesses wealth, who has a well-behaved son endowed with good qualities, and who has a grandchildren born of his children?
आहारनिद्राभयमैथुनानि समानि चैतानि नृणां पशूनाम् । ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥ १७ ॥
आहार-निद्रा-भय-मैथुनानि समानि च एतानि नृणाम् पशूनाम् । ज्ञानम् नराणाम् अधिकः ज्ञानेन हीनाः पशुभिः समानाः ॥ १७ ॥
āhāra-nidrā-bhaya-maithunāni samāni ca etāni nṛṇām paśūnām . jñānam narāṇām adhikaḥ jñānena hīnāḥ paśubhiḥ samānāḥ .. 17 ..
Men have eating, sleeping, fearing and mating in common with the lower animals. That in which men excel the beasts is discretionary knowledge; hence, indiscreet men who are without knowledge should be regarded as beasts.
दानार्थिनो मधुकरा यदि कर्णतालैर्दूरीकृताः दूरीकृताः करिवरेण मदान्धबुद्ध्या । तस्यैव गण्डयुग्ममण्डनहानिरेषा भृङ्गाः पुनर्विकचपद्मवने वसन्ति ॥ १८ ॥
दान-अर्थिनः मधुकराः यदि कर्ण-तालैः दूरीकृताः दूरीकृताः करि-वरेण मद-अन्ध-बुद्ध्या । तस्य एव गण्ड-युग्म-मण्डन-हानिः एषा भृङ्गाः पुनर् विकच-पद्म-वने वसन्ति ॥ १८ ॥
dāna-arthinaḥ madhukarāḥ yadi karṇa-tālaiḥ dūrīkṛtāḥ dūrīkṛtāḥ kari-vareṇa mada-andha-buddhyā . tasya eva gaṇḍa-yugma-maṇḍana-hāniḥ eṣā bhṛṅgāḥ punar vikaca-padma-vane vasanti .. 18 ..
If the bees which seek the liquid oozing from the head of a lust- intoxicated elephant are driven away by the flapping of his ears, then the elephant has lost only the ornament of his head. The bees are quite happy in the lotus filled lake.
राजा वेश्या यमश्चाग्निस्तस्करो बालयाचकौ । परदुःखं न जानन्ति अष्टमो ग्रामकण्टकः ॥ १९ ॥
राजा वेश्या यमः च अग्निः तस्करः बाल-याचकौ । पर-दुःखम् न जानन्ति अष्टमः ग्राम-कण्टकः ॥ १९ ॥
rājā veśyā yamaḥ ca agniḥ taskaraḥ bāla-yācakau . para-duḥkham na jānanti aṣṭamaḥ grāma-kaṇṭakaḥ .. 19 ..
A king, Lord Yamaraja, fire, a thief, a young boy, a prostitute and a beggar cannot understand the suffering of others. The eighth of this list is the tax collector.
अधः पश्यसि किं बाले पतितं तव किं भुवि । रे रे मूर्ख न जानासि गतं तारुण्यमौक्तिकम् ॥ २० ॥
अधस् पश्यसि किम् बाले पतितम् तव किम् भुवि । रे रे मूर्ख न जानासि गतम् तारुण्य-मौक्तिकम् ॥ २० ॥
adhas paśyasi kim bāle patitam tava kim bhuvi . re re mūrkha na jānāsi gatam tāruṇya-mauktikam .. 20 ..
O lady, why are you gazing downward? Has something of yours fallen on the ground? O fool, can you not understand the pearl of my youth has slipped away?
व्यालाश्रयापि विकलापि सकण्टकापि वक्रापि पङ्किलभवापि दुरासदापि । गन्धेन बन्धुरसि केतकि सर्वजन्ता रेको गुणः खलु निहन्ति समस्तदोषान् ॥ २१ ॥
व्याल-आश्रया अपि विकला अपि स कण्टका अपि वक्रा अपि पङ्किल-भवा अपि दुरासदा अपि । गन्धेन बन्धुः असि केतकि सर्व-जन्ता रेकः गुणः खलु निहन्ति समस्त-दोषान् ॥ २१ ॥
vyāla-āśrayā api vikalā api sa kaṇṭakā api vakrā api paṅkila-bhavā api durāsadā api . gandhena bandhuḥ asi ketaki sarva-jantā rekaḥ guṇaḥ khalu nihanti samasta-doṣān .. 21 ..
O ketaki flower! Serpents live in your midst, you thrive in mud,you bear no edible fruits, your leaves are covered with thorns, you are crooked in growth, and you are not easily accessible. Still for your exceptional fragrance you are as dear as a kinsmen to others. Therefore,a single excellence overcomes a multitude of blemishes.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In