| |
|

This overlay will guide you through the buttons:

कस्य दोषः कुले नास्ति व्याधिना को न पीडितः । व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम् ॥ ०१ ॥
कस्य दोषः कुले ना अस्ति व्याधिना कः न पीडितः । व्यसनम् केन न प्राप्तम् कस्य सौख्यम् निरन्तरम् ॥ ०१ ॥
kasya doṣaḥ kule nā asti vyādhinā kaḥ na pīḍitaḥ . vyasanam kena na prāptam kasya saukhyam nirantaram .. 01 ..
In this world, whose family is there without blemish? Who is free from sickness and grief? Who is forever happy?
आचारः कुलमाख्याति देशमाख्याति भाषणम् । सम्भ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥ ०२ ॥
आचारः कुलम् आख्याति देशम् आख्याति भाषणम् । सम्भ्रमः स्नेहम् आख्याति वपुः आख्याति भोजनम् ॥ ०२ ॥
ācāraḥ kulam ākhyāti deśam ākhyāti bhāṣaṇam . sambhramaḥ sneham ākhyāti vapuḥ ākhyāti bhojanam .. 02 ..
A man's descent may be discerned by - his conduct, his country by his pronunciation of language, his friendship by his warmth and glow, and his capacity to eat by his body.
सुकुले योजयेत्कन्यां पुत्रं विद्यासु योजयेत् । व्यसने योजयेच्छत्रुं मित्रं धर्मेण योजयेत् ॥ ०३ ॥
सु कुले योजयेत् कन्याम् पुत्रम् विद्यासु योजयेत् । व्यसने योजयेत् शत्रुम् मित्रम् धर्मेण योजयेत् ॥ ०३ ॥
su kule yojayet kanyām putram vidyāsu yojayet . vyasane yojayet śatrum mitram dharmeṇa yojayet .. 03 ..
Give your daughter in marriage to a good family, engage your son in learning, see that your enemy comes to grief, and engage your friends in dharma.
दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः । सर्पो दंशति काले तु दुर्जनस्तु पदे पदे ॥ ०४ ॥
दुर्जनस्य च सर्पस्य वरम् सर्पः न दुर्जनः । सर्पः दंशति काले तु दुर्जनः तु पदे पदे ॥ ०४ ॥
durjanasya ca sarpasya varam sarpaḥ na durjanaḥ . sarpaḥ daṃśati kāle tu durjanaḥ tu pade pade .. 04 ..
Of a rascal and a serpent, the serpent is the better of the two, for he strikes only at the time he is destined to kill, while the former at every step
एतदर्थे कुलीनानां नृपाः कुर्वन्ति सङ्ग्रहम् । आदिमध्यावसानेषु न ते गच्छन्ति विक्रियाम् ॥ ०५ ॥
एतद्-अर्थे कुलीनानाम् नृपाः कुर्वन्ति सङ्ग्रहम् । आदि-मध्य-अवसानेषु न ते गच्छन्ति विक्रियाम् ॥ ०५ ॥
etad-arthe kulīnānām nṛpāḥ kurvanti saṅgraham . ādi-madhya-avasāneṣu na te gacchanti vikriyām .. 05 ..
Therefore kings gather round themselves men of good families, for they never forsake them either at the beginning, the middle or the end.
प्रलये भिन्नमर्यादा भवन्ति किल सागराः । सागरा भेदमिच्छन्ति प्रलयेऽपि न साधवः ॥ ०६ ॥
प्रलये भिन्न-मर्यादाः भवन्ति किल सागराः । सागराः भेदम् इच्छन्ति प्रलये अपि न साधवः ॥ ०६ ॥
pralaye bhinna-maryādāḥ bhavanti kila sāgarāḥ . sāgarāḥ bhedam icchanti pralaye api na sādhavaḥ .. 06 ..
At the time of the praḻaya (universal destruction) the oceans are to exceed their limits and seek to change, but a saintly man never changes.
मूर्खस्तु प्रहर्तव्यः प्रत्यक्षो द्विपदः पशुः । भिद्यते वाक्य-शल्येन अदृशं कण्टकं यथा ॥ ०७ ॥
मूर्खः तु प्रहर्तव्यः प्रत्यक्षः द्विपदः पशुः । भिद्यते वाक्य-शल्येन अदृशम् कण्टकम् यथा ॥ ०७ ॥
mūrkhaḥ tu prahartavyaḥ pratyakṣaḥ dvipadaḥ paśuḥ . bhidyate vākya-śalyena adṛśam kaṇṭakam yathā .. 07 ..
Do not keep company with a fool for as we can see he is a two-legged beast. Like an unseen thorn he pierces the heart with his sharp words.
रूपयौवनसम्पन्ना विशालकुलसम्भवाः । विद्याहीना न शोभन्ते निर्गन्धाः किंशुका यथा ॥ ०८ ॥
रूप-यौवन-सम्पन्नाः विशाल-कुल-सम्भवाः । विद्या-हीनाः न शोभन्ते निर्गन्धाः किंशुकाः यथा ॥ ०८ ॥
rūpa-yauvana-sampannāḥ viśāla-kula-sambhavāḥ . vidyā-hīnāḥ na śobhante nirgandhāḥ kiṃśukāḥ yathā .. 08 ..
Though men be endowed with beauty and youth and born in noble families, yet without education they are like the palasa flower which is void of sweet fragrance
कोकिलानां स्वरो रूपं स्त्रीणां रूपं पतिव्रतम् । विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥ ०९ ॥
कोकिलानाम् स्वरः रूपम् स्त्रीणाम् रूपम् पतिव्रतम् । विद्या रूपम् कुरूपाणाम् क्षमा रूपम् तपस्विनाम् ॥ ०९ ॥
kokilānām svaraḥ rūpam strīṇām rūpam pativratam . vidyā rūpam kurūpāṇām kṣamā rūpam tapasvinām .. 09 ..
The beauty of a cuckoo is in its notes, that of a woman in her unalloyed devotion to her husband, that of an ugly person in his scholarship, and that of an ascetic in his forgiveness.
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १० ॥
त्यजेत् एकम् कुलस्य अर्थे ग्रामस्य अर्थे कुलम् त्यजेत् । ग्रामम् जनपदस्य अर्थे आत्म-अर्थे पृथिवीम् त्यजेत् ॥ १० ॥
tyajet ekam kulasya arthe grāmasya arthe kulam tyajet . grāmam janapadasya arthe ātma-arthe pṛthivīm tyajet .. 10 ..
Give up a member to save a family, a family to save a village, a village to save a country, and the country to save yourself.
उद्योगे नास्ति दारिद्र्यं जपतो नास्ति पातकम् । मौनेन कलहो नास्ति नास्ति जागरिते भयम् ॥ ११ ॥
उद्योगे न अस्ति दारिद्र्यम् जपतः न अस्ति पातकम् । मौनेन कलहः ना अस्ति ना अस्ति जागरिते भयम् ॥ ११ ॥
udyoge na asti dāridryam japataḥ na asti pātakam . maunena kalahaḥ nā asti nā asti jāgarite bhayam .. 11 ..
There is no poverty for the industrious. Sin does not attach itself to the person practicing japa or meditation, who does not attach himself to good or bad in situations. Those who are absorbed in maunam have no quarrel with others. They are fearless who remain always alert.
अतिरूपेण वा सीता अतिगर्वेण रावणः । अतिदानाद्बलिर्बद्धो ह्यतिसर्वत्र वर्जयेत् ॥ १२ ॥
अति रूपेण वा सीता अति गर्वेण रावणः । अतिदानात् बलिः बद्धः हि अति सर्वत्र वर्जयेत् ॥ १२ ॥
ati rūpeṇa vā sītā ati garveṇa rāvaṇaḥ . atidānāt baliḥ baddhaḥ hi ati sarvatra varjayet .. 12 ..
devi sita was abducted by ravana because of her being extremely beautiful, and ravana did this being extremely proud of his power. Demon King bali also suffered downfall of is kingdom due to his extreme charitable nature. Therefore, we should always give up the habit of going to the extreme in any case or a situation.
को हि भारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ॥ १३ ॥
कः हि भारः समर्थानाम् किम् दूरम् व्यवसायिनाम् । कः विदेशः सु विद्यानाम् कः परः प्रिय-वादिनाम् ॥ १३ ॥
kaḥ hi bhāraḥ samarthānām kim dūram vyavasāyinām . kaḥ videśaḥ su vidyānām kaḥ paraḥ priya-vādinām .. 13 ..
What is too heavy for the strong and what place is too distant for those who put forth effort? What country is foreign to a man of true learning? Who can be inimical to one who speaks pleasingly?
एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना । वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा ॥ १४ ॥
एकेन अपि सु वृक्षेण पुष्पितेन सुगन्धिना । वासितम् तत् वनम् सर्वम् सु पुत्रेण कुलम् यथा ॥ १४ ॥
ekena api su vṛkṣeṇa puṣpitena sugandhinā . vāsitam tat vanam sarvam su putreṇa kulam yathā .. 14 ..
`As a whole forest becomes fragrant by the existence of a single tree with sweet-smelling blossoms in it, so a family becomes famous by the birth of a virtuous son.
एकेन शुष्कवृक्षेण दह्यमानेन वह्निना । दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा ॥ १५ ॥
एकेन शुष्क-वृक्षेण दह्यमानेन वह्निना । दह्यते तत् वनम् सर्वम् कु पुत्रेण कुलम् यथा ॥ १५ ॥
ekena śuṣka-vṛkṣeṇa dahyamānena vahninā . dahyate tat vanam sarvam ku putreṇa kulam yathā .. 15 ..
As a single withered tree, if set aflame, causes a whole forest to burn, so does a rascal son destroy a whole family.
एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना । आह्लादितं कुलं सर्वं यथा चन्द्रेण शर्वरी ॥ १६ ॥
एकेन अपि सु पुत्रेण विद्या-युक्तेन साधुना । आह्लादितम् कुलम् सर्वम् यथा चन्द्रेण शर्वरी ॥ १६ ॥
ekena api su putreṇa vidyā-yuktena sādhunā . āhlāditam kulam sarvam yathā candreṇa śarvarī .. 16 ..
As night looks delightful when the moon shines, so is a family gladdened by even one learned and virtuous son.
किं जातैर्बहुभिः पुत्रैः शोकसन्तापकारकैः । वरमेकः कुलालम्बी यत्र विश्राम्यते कुलम् ॥ १७ ॥
किम् जातैः बहुभिः पुत्रैः शोक-सन्ताप-कारकैः । वरम् एकः कुल-आलम्बी यत्र विश्राम्यते कुलम् ॥ १७ ॥
kim jātaiḥ bahubhiḥ putraiḥ śoka-santāpa-kārakaiḥ . varam ekaḥ kula-ālambī yatra viśrāmyate kulam .. 17 ..
What is the use of having many sons if they cause grief and vexation? It is better to have only one son from whom the whole family can derive support and peacefulness.
लालयेत्पञ्चवर्षाणि दशवर्षाणि ताडयेत् । प्राप्ते तु षोडशे वर्षे पुत्रे मित्रवदाचरेत् ॥ १८ ॥
लालयेत् पञ्च-वर्षाणि दश-वर्षाणि ताडयेत् । प्राप्ते तु षोडशे वर्षे पुत्रे मित्र-वत् आचरेत् ॥ १८ ॥
lālayet pañca-varṣāṇi daśa-varṣāṇi tāḍayet . prāpte tu ṣoḍaśe varṣe putre mitra-vat ācaret .. 18 ..
Fondle a son until he is five years of age, and use the stick for another ten years, but when he has attained his sixteenth year treat him as a friend.
उपसर्गेऽन्यचक्रे च दुर्भिक्षे च भयावहे । असाधुजनसम्पर्के यः पलायेत्स जीवति ॥ १९ ॥
उपसर्गे अन्य-चक्रे च दुर्भिक्षे च भय-आवहे । असाधु-जन-सम्पर्के यः पलायेत् स जीवति ॥ १९ ॥
upasarge anya-cakre ca durbhikṣe ca bhaya-āvahe . asādhu-jana-samparke yaḥ palāyet sa jīvati .. 19 ..
He who runs away from a fearful calamity, a foreign invasion, a terrible famine, and the companionship of wicked men is safe.
धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ २० ॥
धर्म-अर्थ-काम-मोक्षाणाम् यस्य एकः अपि न विद्यते । अजागल-स्तनस्य इव तस्य जन्म निरर्थकम् ॥ २० ॥
dharma-artha-kāma-mokṣāṇām yasya ekaḥ api na vidyate . ajāgala-stanasya iva tasya janma nirarthakam .. 20 ..
He who has not acquired one of the following: religious merit (dharma), wealth (artha), satisfaction of desires (kama), or liberation (moksa) is repeatedly born to die.
मूर्खा यत्र न पूज्यन्ते धान्यं यत्र सुसञ्चितम् । दाम्पत्ये कलहो नास्ति तत्र श्रीः स्वयमागता ॥ २१ ॥
मूर्खाः यत्र न पूज्यन्ते धान्यम् यत्र सु सञ्चितम् । दाम्पत्ये कलहः न अस्ति तत्र श्रीः स्वयम् आगता ॥ २१ ॥
mūrkhāḥ yatra na pūjyante dhānyam yatra su sañcitam . dāmpatye kalahaḥ na asti tatra śrīḥ svayam āgatā .. 21 ..
Lakshmi, the Goddess of wealth, comes of Her own accord where fools are not respected, grain is well stored up, and the husband and wife do not quarrel.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In