सर्व-रोग-हरम् च एव सर्व-सम्पद्-प्रदम् शुभम् ।
भुक्ति-मुक्ति-प्रदम् नॄणाम् सर्व-सौभाग्य-वर्धनम् ॥
रोग-बन्ध-विमोक्षम् च सत्यम् एतत् न संशयः ॥
TRANSLITERATION
sarva-roga-haram ca eva sarva-sampad-pradam śubham .
bhukti-mukti-pradam nṝṇām sarva-saubhāgya-vardhanam ..
roga-bandha-vimokṣam ca satyam etat na saṃśayaḥ ..