| |
|

This overlay will guide you through the buttons:

अग्निवर्णम् अभिषिच्य राघवः स्वे पदे तनयम् अग्नितेजसम् । शिश्रिये श्रुतवताम् अपश्चिमः पश्चिमे वयसि नैमिषं वशी । । १९.१ । ।
agnivarṇam abhiṣicya rāghavaḥ sve pade tanayam agnitejasam . śiśriye śrutavatām apaścimaḥ paścime vayasi naimiṣaṃ vaśī . . 19.1 . .
तत्र तीर्थसलिलेन दीर्घिकास्तल्पं अन्तरितभूमिभिः कुशैः । सौधवासं उटजेन विस्मृतः संचिकाय फलनिःस्पृहस्तपः । । १९.२ । ।
tatra tīrthasalilena dīrghikāstalpaṃ antaritabhūmibhiḥ kuśaiḥ . saudhavāsaṃ uṭajena vismṛtaḥ saṃcikāya phalaniḥspṛhastapaḥ . . 19.2 . .
लब्धपालनविधौ न तत्सुतः खेदं आप गुरुणा हि मेदिनी । भोक्तुं एव भुजनिर्जितद्विषा न प्रसाधयितुं अस्य कल्पिता । । १९.३ । ।
labdhapālanavidhau na tatsutaḥ khedaṃ āpa guruṇā hi medinī . bhoktuṃ eva bhujanirjitadviṣā na prasādhayituṃ asya kalpitā . . 19.3 . .
सोऽधिकारं अभिकः कुलोचितं काश्चन स्वयं अवर्तयत्समाः । तं निवेश्य सचिवेष्वतः परं स्त्रीविधेयनवयौवनोऽभवथ् । । १९.४ । ।
so'dhikāraṃ abhikaḥ kulocitaṃ kāścana svayaṃ avartayatsamāḥ . taṃ niveśya saciveṣvataḥ paraṃ strīvidheyanavayauvano'bhavath . . 19.4 . .
कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु । ऋद्धिमन्तं अधिकर्द्धिरुत्तरः पूर्वं उत्सवं अपोहदुत्सवः । । १९.५ । ।
kāminīsahacarasya kāminastasya veśmasu mṛdaṅganādiṣu . ṛddhimantaṃ adhikarddhiruttaraḥ pūrvaṃ utsavaṃ apohadutsavaḥ . . 19.5 . .
इन्द्रियार्थपरिशून्यं अक्षर्मः सोढुं एकं अपि स क्षणातरं । अन्तरे च विहरन्दिवानिशं न व्यपैक्षत समुत्सुकाः प्रजाः । । १९.६ । ।
indriyārthapariśūnyaṃ akṣarmaḥ soḍhuṃ ekaṃ api sa kṣaṇātaraṃ . antare ca viharandivāniśaṃ na vyapaikṣata samutsukāḥ prajāḥ . . 19.6 . .
गौरवाद्यदपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ । तद्गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितं । । १९.७ । ।
gauravādyadapi jātu mantriṇāṃ darśanaṃ prakṛtikāṅkṣitaṃ dadau . tadgavākṣavivarāvalambinā kevalena caraṇena kalpitaṃ . . 19.7 . .
तं कृतप्रणतयोऽनुजीविनः क्ॐअलात्मनखरागरूषितं । भेजिरे नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणं । । १९.८ । ।
taṃ kṛtapraṇatayo'nujīvinaḥ k_oṃalātmanakharāgarūṣitaṃ . bhejire navadivākarātapaspṛṣṭapaṅkajatulādhirohaṇaṃ . . 19.8 . .
युवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश्च दीर्घिकाः । गूढमोहनगृहास्तदम्बुभिः स व्यगाहत विगाढमन्मथः । । १९.९ । ।
yuvanonnatavilāsinīstanakṣobhalolakamalāśca dīrghikāḥ . gūḍhamohanagṛhāstadambubhiḥ sa vyagāhata vigāḍhamanmathaḥ . . 19.9 . .
तत्र सेकहृतलोचनाञ्जनैर्धौतरागपरिपाटलाधरैः । अङ्गनास्तं अधिकं व्यलोभयन्नर्पितप्रकृतिकान्तिभिर्मुखैः । । १९.१० । ।
tatra sekahṛtalocanāñjanairdhautarāgaparipāṭalādharaiḥ . aṅganāstaṃ adhikaṃ vyalobhayannarpitaprakṛtikāntibhirmukhaiḥ . . 19.10 . .
घ्राणकान्तमधुगन्धकर्षिणीः पानभूमिरचनाः प्रियासखः । अभ्यपद्यत स वासितासखः पुष्पिताः कमलिनीरिव द्विपः । । १९.११ । ।
ghrāṇakāntamadhugandhakarṣiṇīḥ pānabhūmiracanāḥ priyāsakhaḥ . abhyapadyata sa vāsitāsakhaḥ puṣpitāḥ kamalinīriva dvipaḥ . . 19.11 . .
सातिरेकमदकारणं रहस्तेन दत्तं अभिलेषुरङ्गनाः । ताभिरप्युपहृतं मुखासवं सोऽपिबद्बकुलतुल्यदोहदः । । १९.१२ । ।
sātirekamadakāraṇaṃ rahastena dattaṃ abhileṣuraṅganāḥ . tābhirapyupahṛtaṃ mukhāsavaṃ so'pibadbakulatulyadohadaḥ . . 19.12 . .
अङ्कं अङ्कपरिवर्तनोचिते तस्य निन्यतुरशून्यतां उभे । वल्लकी च हृदयंगमस्वना वल्गुवागपि च वामलोचना । । १९.१३ । ।
aṅkaṃ aṅkaparivartanocite tasya ninyaturaśūnyatāṃ ubhe . vallakī ca hṛdayaṃgamasvanā valguvāgapi ca vāmalocanā . . 19.13 . .
स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन्मनः । नर्तकीरभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्वलज्जवथ् । । १९.१४ । ।
sa svayaṃ prahatapuṣkaraḥ kṛtī lolamālyavalayo haranmanaḥ . nartakīrabhinayātilaṅghinīḥ pārśvavartiṣu guruṣvalajjavath . . 19.14 . .
चारु नृत्यविगमे च तन्मुखं स्वेदभिन्नतिलकं परिश्रमाथ् । प्रेमदत्तवदनानिअः मनः सोऽन्वजीवदमरालकेश्वरौ । । १९.१५ । ।
cāru nṛtyavigame ca tanmukhaṃ svedabhinnatilakaṃ pariśramāth . premadattavadanāniaḥ manaḥ so'nvajīvadamarālakeśvarau . . 19.15 . .
तस्य सावरणदृष्टसंधयः काम्यवस्तुषु नवेषु सङ्गिनः । वल्लभाभिरुपसृत्य चक्रिरे सामिभुक्तविषयाः समागमाः । । १९.१६ । ।
tasya sāvaraṇadṛṣṭasaṃdhayaḥ kāmyavastuṣu naveṣu saṅginaḥ . vallabhābhirupasṛtya cakrire sāmibhuktaviṣayāḥ samāgamāḥ . . 19.16 . .
अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितं । मेखलाभिरसकृच्च बन्धनं वञ्चयन्प्रणयिनीरवाप सः । । १९.१७ । ।
aṅgulīkisalayāgratarjanaṃ bhrūvibhaṅgakuṭilaṃ ca vīkṣitaṃ . mekhalābhirasakṛcca bandhanaṃ vañcayanpraṇayinīravāpa saḥ . . 19.17 . .
तेन दूतिविदितं निषेदुषा पृष्ठतः सुरतवाररात्रिषु । शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः । । १९.१८ । ।
tena dūtividitaṃ niṣeduṣā pṛṣṭhataḥ suratavārarātriṣu . śuśruve priyajanasya kātaraṃ vipralambhapariśaṅkino vacaḥ . . 19.18 . .
लौल्यं एत्य गृहिणीपरिग्रहान्नर्तकीष्वसुलभासु तद्वपुः । वर्तते स्म स कथंचिदालिखन्नङ्गुलीक्षरणसन्नवर्तिकः । । १९.१९ । ।
laulyaṃ etya gṛhiṇīparigrahānnartakīṣvasulabhāsu tadvapuḥ . vartate sma sa kathaṃcidālikhannaṅgulīkṣaraṇasannavartikaḥ . . 19.19 . .
प्रेमगर्वितविपक्षमत्सरादायताच्च मदनान्महीक्षितं । निन्युरुत्सवविधिच्छलेन तं देव्य उज्जितरुषः कृतार्थतां । । १९.२० । ।
premagarvitavipakṣamatsarādāyatācca madanānmahīkṣitaṃ . ninyurutsavavidhicchalena taṃ devya ujjitaruṣaḥ kṛtārthatāṃ . . 19.20 . .
प्रातरेत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः । प्राञ्जलिः प्रणयिनीः प्रसादयन्सोऽदुनोत्प्रणयमन्थरः पुनः । । १९.२१ । ।
prātaretya paribhogaśobhinā darśanena kṛtakhaṇḍanavyathāḥ . prāñjaliḥ praṇayinīḥ prasādayanso'dunotpraṇayamantharaḥ punaḥ . . 19.21 . .
स्वप्नकीर्तितविपक्षं अङ्गनाः दर्शनेन कृतखण्डनव्यथाः । प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधभिन्नवलयैर्विवर्तनैः । । १९.२२ । ।
svapnakīrtitavipakṣaṃ aṅganāḥ darśanena kṛtakhaṇḍanavyathāḥ . pracchadāntagalitāśrubindubhiḥ krodhabhinnavalayairvivartanaiḥ . . 19.22 . .
क्ëप्तपुष्पशयनांल्लतागृहानेत्य दूतिकृतमार्गदर्शनः । अन्वभूत्परिजनाङ्गनारतं सोऽवरोधभयवेपथूत्तरं । । १९.२३ । ।
këptapuṣpaśayanāṃllatāgṛhānetya dūtikṛtamārgadarśanaḥ . anvabhūtparijanāṅganārataṃ so'varodhabhayavepathūttaraṃ . . 19.23 . .
नाम वल्लभजनस्य ते मया प्राप्य भाग्यं अपि तस्य काङ्क्ष्यते । लोलुपं बत मनो ममेति तं गोत्रविस्खलितं ऊचुरङ्गनाः । । १९.२४ । ।
nāma vallabhajanasya te mayā prāpya bhāgyaṃ api tasya kāṅkṣyate . lolupaṃ bata mano mameti taṃ gotraviskhalitaṃ ūcuraṅganāḥ . . 19.24 . .
चूर्णबभ्रु लुलितस्रगाकुलं छिन्नमेखलं अलक्तकाङ्कितं । उत्थितस्य शयनं विलासिनस्तस्य विभ्रमर्ततान्यपावृणोथ् । । १९.२५ । ।
cūrṇababhru lulitasragākulaṃ chinnamekhalaṃ alaktakāṅkitaṃ . utthitasya śayanaṃ vilāsinastasya vibhramartatānyapāvṛṇoth . . 19.25 . .
स स्वयं चरणरागं आदधे योषितं न च तथा समाहितः । लोभ्यमाननयनः श्लथांशुकैर्मेखलागुणपदैर्नितम्बिभिः । । १९.२६ । ।
sa svayaṃ caraṇarāgaṃ ādadhe yoṣitaṃ na ca tathā samāhitaḥ . lobhyamānanayanaḥ ślathāṃśukairmekhalāguṇapadairnitambibhiḥ . . 19.26 . .
चुम्बने विपरिवर्तिताधरं हस्तरोधि रशनाविघट्टने । विघ्नितेच्छं अपि तस्य सर्वतो मन्मथेन्धनं अभूद्वधूरतं । । १९.२७ । ।
cumbane viparivartitādharaṃ hastarodhi raśanāvighaṭṭane . vighnitecchaṃ api tasya sarvato manmathendhanaṃ abhūdvadhūrataṃ . . 19.27 . .
दर्पणेषु परिभोगदर्शिनीर्नर्मपूर्वं अनुपृष्ठसंस्थितः । छायया स्मितमनोज्ञया वधूर्ह्रीनिमीलितमुखीश्चकार सः । । १९.२८ । ।
darpaṇeṣu paribhogadarśinīrnarmapūrvaṃ anupṛṣṭhasaṃsthitaḥ . chāyayā smitamanojñayā vadhūrhrīnimīlitamukhīścakāra saḥ . . 19.28 . .
कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलं अग्रपादयोः । प्रार्थयन्त शयनोत्थितं प्रियास्तं निशात्ययविसर्गचुम्बनं । । १९.२९ । ।
kaṇṭhasaktamṛdubāhubandhanaṃ nyastapādatalaṃ agrapādayoḥ . prārthayanta śayanotthitaṃ priyāstaṃ niśātyayavisargacumbanaṃ . . 19.29 . .
प्रेक्ष्य दर्पणतल्स्थं आत्मनो राजवेषं अतिशक्रशोभिनं । पिप्रिये स न तथा यथा युवा व्यक्तलक्ष्म परिभोगमण्डनं । । १९.३० । ।
prekṣya darpaṇatalsthaṃ ātmano rājaveṣaṃ atiśakraśobhinaṃ . pipriye sa na tathā yathā yuvā vyaktalakṣma paribhogamaṇḍanaṃ . . 19.30 . .
मित्रकृत्यं अपदिश्य पार्श्वतः प्रस्थितं तं अनवस्थितं प्रियाः । विद्म हे शठ पलायनच्छलान्यञ्जसेति रुरुधुः कचग्रहैः । । १९.३१ । ।
mitrakṛtyaṃ apadiśya pārśvataḥ prasthitaṃ taṃ anavasthitaṃ priyāḥ . vidma he śaṭha palāyanacchalānyañjaseti rurudhuḥ kacagrahaiḥ . . 19.31 . .
तस्य निर्दयरतिश्रमालसाः कण्ठसूत्रं अपदिश्ययोषितः । अध्यशेरत बृहद्(?) भुजान्तरं पीवरस्तनविलुप्तचन्दनं । । १९.३२ । ।
tasya nirdayaratiśramālasāḥ kaṇṭhasūtraṃ apadiśyayoṣitaḥ . adhyaśerata bṛhad(?) bhujāntaraṃ pīvarastanaviluptacandanaṃ . . 19.32 . .
संगमाय निशि गूढचारिणं चारदूतिकथितं पुरो गताः । वञ्चयिष्यसि कुतस्तमोवृतः कामुकेति चकृषुस्तं अङ्गनाः । । १९.३३ । ।
saṃgamāya niśi gūḍhacāriṇaṃ cāradūtikathitaṃ puro gatāḥ . vañcayiṣyasi kutastamovṛtaḥ kāmuketi cakṛṣustaṃ aṅganāḥ . . 19.33 . .
योषितां उडुपतेरिवाचिषां स्पर्शनिर्वृतिं असावनाप्नुवन् । आरुरोह कुमुदाकरोपमां रात्रिजागरपरो दिवाशयः । । १९.३४ । ।
yoṣitāṃ uḍupaterivāciṣāṃ sparśanirvṛtiṃ asāvanāpnuvan . āruroha kumudākaropamāṃ rātrijāgaraparo divāśayaḥ . . 19.34 . .
वेणुना दशनपीडिताधरा वीणया नखपदाङ्कितोरवः । शिलपकार्य उभयेन वेजितास्तं विजिह्मनयना व्यलोभयन् । । १९.३५ । ।
veṇunā daśanapīḍitādharā vīṇayā nakhapadāṅkitoravaḥ . śilapakārya ubhayena vejitāstaṃ vijihmanayanā vyalobhayan . . 19.35 . .
अङ्गसत्त्ववचनाश्रयं मिथः स्त्रीषु नृत्यं उपधाय दर्शयन् । स प्रयोगनिपुणैः प्रयोक्तृभिः संजघर्ष सह मित्रसंनिधौ । । १९.३६ । ।
aṅgasattvavacanāśrayaṃ mithaḥ strīṣu nṛtyaṃ upadhāya darśayan . sa prayoganipuṇaiḥ prayoktṛbhiḥ saṃjagharṣa saha mitrasaṃnidhau . . 19.36 . .
अंसलम्बिकुटजार्जुनस्रजस्तस्य नीपरजसाङ्गरागिणः । प्रावृषि प्रमदबर्हिणेष्वभूत्कृतिमाद्रिषु विहारविभ्रमः । । १९.३७ । ।
aṃsalambikuṭajārjunasrajastasya nīparajasāṅgarāgiṇaḥ . prāvṛṣi pramadabarhiṇeṣvabhūtkṛtimādriṣu vihāravibhramaḥ . . 19.37 . .
विग्रहाच्च शयने पराङ्मुखीर्नानुनेतुं अबलाः स तत्वरे । आचकाङ्क्ष घनशब्दविक्लवास्ता विवृत्य विशतीर्भुजान्तरं । । १९.३८ । ।
vigrahācca śayane parāṅmukhīrnānunetuṃ abalāḥ sa tatvare . ācakāṅkṣa ghanaśabdaviklavāstā vivṛtya viśatīrbhujāntaraṃ . . 19.38 . .
कार्त्तिकीषु सवितानहर्म्यभाग्यामिनीषु ललिताङ्गनासखः । अन्वभुङ्क्त सुरतश्रमापहां मेघमुक्तविशदां स चन्द्रिकां । । १९.३९ । ।
kārttikīṣu savitānaharmyabhāgyāminīṣu lalitāṅganāsakhaḥ . anvabhuṅkta surataśramāpahāṃ meghamuktaviśadāṃ sa candrikāṃ . . 19.39 . .
सैकतं च सरयूं विवृण्वतीं श्रोणिबिम्बं इव हंसमेखलं । स्वप्रियाविलसितानुकारिणीं सौधजाल्विवरैर्व्यलोकयथ् । । १९.४० । ।
saikataṃ ca sarayūṃ vivṛṇvatīṃ śroṇibimbaṃ iva haṃsamekhalaṃ . svapriyāvilasitānukāriṇīṃ saudhajālvivarairvyalokayath . . 19.40 . .
मर्मरैरगुरुधूपगन्धिभिर्व्यक्तहेमर्शनैस्तं एकतः । जह्रुराग्रथनमोक्षलोलुपं हैमनैर्निव्सनैः सुमध्यमाः । । १९.४१ । ।
marmarairagurudhūpagandhibhirvyaktahemarśanaistaṃ ekataḥ . jahrurāgrathanamokṣalolupaṃ haimanairnivsanaiḥ sumadhyamāḥ . . 19.41 . .
अर्पितस्तिमितदीपदृष्टयो गर्भवेश्मसु निवातकुक्षिषु । तस्य सर्वसुरतान्तरक्षमाः साक्षितां शिशिररात्रयो ययुः । । १९.४२ । ।
arpitastimitadīpadṛṣṭayo garbhaveśmasu nivātakukṣiṣu . tasya sarvasuratāntarakṣamāḥ sākṣitāṃ śiśirarātrayo yayuḥ . . 19.42 . .
दक्षिणेन पवनेन संभृतं प्रेक्ष्य चूतकुसुमं सपल्लवं । अन्वनैषुरवधूतविग्रहास्तं दुरुत्सहवियोगं अङ्गनाः । । १९.४३ । ।
dakṣiṇena pavanena saṃbhṛtaṃ prekṣya cūtakusumaṃ sapallavaṃ . anvanaiṣuravadhūtavigrahāstaṃ durutsahaviyogaṃ aṅganāḥ . . 19.43 . .
ताः स्वं अङ्कं अधिरोप्य दोलया प्रेङ्खयन्परिजनापविद्धया । मुक्तरज्जु निबिडं भयच्छलात्कण्ठबन्धनं अवाप बाहुभिः । । १९.४४ । ।
tāḥ svaṃ aṅkaṃ adhiropya dolayā preṅkhayanparijanāpaviddhayā . muktarajju nibiḍaṃ bhayacchalātkaṇṭhabandhanaṃ avāpa bāhubhiḥ . . 19.44 . .
तं पयोधरनिषक्तचन्दनैर्मौक्तिकग्रथितचारुभूषणैः । ग्रीष्मवेषविधिभिः सिषेविरे श्रोणिलम्बिमणिमेखलाः प्रियाः । । १९.४५ । ।
taṃ payodharaniṣaktacandanairmauktikagrathitacārubhūṣaṇaiḥ . grīṣmaveṣavidhibhiḥ siṣevire śroṇilambimaṇimekhalāḥ priyāḥ . . 19.45 . .
यत्स भग्नसहकारं आसवं रक्तपाटलसमागमं पपौ । तेन तस्य मधुनिर्गमात्कृशश्चित्तयोनिरभवत्पुनर्नवः । । १९.४६ । ।
yatsa bhagnasahakāraṃ āsavaṃ raktapāṭalasamāgamaṃ papau . tena tasya madhunirgamātkṛśaścittayonirabhavatpunarnavaḥ . . 19.46 . .
एवं इन्द्रियसुखानि निर्विशन्नन्यकार्यविमुखः स पार्थिवः । आत्मलक्षणनिवेदितानृतूनत्यवाहयदनङ्गवाहितः । । १९.४७ । ।
evaṃ indriyasukhāni nirviśannanyakāryavimukhaḥ sa pārthivaḥ . ātmalakṣaṇaniveditānṛtūnatyavāhayadanaṅgavāhitaḥ . . 19.47 . .
तं प्रमत्तं अपि न प्रभावतः शेकुराक्रमितुं अन्यपार्थिवाः । आमयस्तु रतिरागसंभवो दक्षशाप इव चन्द्रं अक्षिणोथ् । । १९.४८ । ।
taṃ pramattaṃ api na prabhāvataḥ śekurākramituṃ anyapārthivāḥ . āmayastu ratirāgasaṃbhavo dakṣaśāpa iva candraṃ akṣiṇoth . . 19.48 . .
दृष्टदोषं अपि तन्न सोऽत्यजत्सङ्गवस्तु भिषजां अनाश्रवः । स्वादुभिस्तु विषयैर्हृतस्ततो दुःखं इन्द्रियगणो निवार्यते । । १९.४९ । ।
dṛṣṭadoṣaṃ api tanna so'tyajatsaṅgavastu bhiṣajāṃ anāśravaḥ . svādubhistu viṣayairhṛtastato duḥkhaṃ indriyagaṇo nivāryate . . 19.49 . .
तस्य पाण्डुवदनाल्पभूषणा सावलम्बगमना मृदुस्वना । यक्ष्मणापि परिहानिराययौ कामयानसमवस्थया तुलां । । १९.५० । ।
tasya pāṇḍuvadanālpabhūṣaṇā sāvalambagamanā mṛdusvanā . yakṣmaṇāpi parihānirāyayau kāmayānasamavasthayā tulāṃ . . 19.50 . .
व्य्ॐअ पश्चिमकलास्थितेन्दु वा पङ्कशेषं इव घर्मपल्वलं । राज्ञि तत्कुलं अभूत्क्षयातुरे वामनार्चिरिव दीपभाजनं । । १९.५१ । ।
vy_oṃa paścimakalāsthitendu vā paṅkaśeṣaṃ iva gharmapalvalaṃ . rājñi tatkulaṃ abhūtkṣayāture vāmanārciriva dīpabhājanaṃ . . 19.51 . .
बाढं एषु दिवसेषु कर्म साधयति पुत्रजन्मने । इत्यदर्शितरुजोऽस्य मन्त्रिणः शश्वदूचुरघशङ्किनीः प्रजाः । । १९.५२ । ।
bāḍhaṃ eṣu divaseṣu karma sādhayati putrajanmane . ityadarśitarujo'sya mantriṇaḥ śaśvadūcuraghaśaṅkinīḥ prajāḥ . . 19.52 . .
स त्वनेकवनितासखोऽपि सन्पावनीं अनवलोक्य संततिं । वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुं अत्यगाथ् । । १९.५३ । ।
sa tvanekavanitāsakho'pi sanpāvanīṃ anavalokya saṃtatiṃ . vaidyayatnaparibhāvinaṃ gadaṃ na pradīpa iva vāyuṃ atyagāth . . 19.53 . .
तं गृहोपवन एव संगताः पश्चिमक्रतुविदा पुरोधसा । रोगशान्तिं अपदिश्य मन्त्रिणः संभृते शिखिनि गूढं आदधुः । । १९.५४ । ।
taṃ gṛhopavana eva saṃgatāḥ paścimakratuvidā purodhasā . rogaśāntiṃ apadiśya mantriṇaḥ saṃbhṛte śikhini gūḍhaṃ ādadhuḥ . . 19.54 . .
तैः कृतप्रकृतिमुख्यसंग्रहैराशु तस्य सहधर्मचारिणी । साधु दृष्टशुभगर्भलक्षणा प्रत्यपद्यत नराधिपश्रियं । । १९.५५ । ।
taiḥ kṛtaprakṛtimukhyasaṃgrahairāśu tasya sahadharmacāriṇī . sādhu dṛṣṭaśubhagarbhalakṣaṇā pratyapadyata narādhipaśriyaṃ . . 19.55 . .
तस्यास्तथाविधनरेन्द्रविपत्तिशोकादुष्णैर्विलोचनजलैः प्रथमाभितप्तः । निर्वापितः कनककुम्भमुखोज्झितेन वंशाभिषेकविधिना शिशिरेण गर्भः । । १९.५६ । ।
tasyāstathāvidhanarendravipattiśokāduṣṇairvilocanajalaiḥ prathamābhitaptaḥ . nirvāpitaḥ kanakakumbhamukhojjhitena vaṃśābhiṣekavidhinā śiśireṇa garbhaḥ . . 19.56 . .
तं भावार्थ प्रसवसमयाकाङ्क्षिणीनां प्रजानां अन्तर्गूढं क्षितिरिव बभौ बीजमुष्टिं दधाना । मौलैः सार्धं स्थविरसचिवैर्हेमसिंहासनस्था राज्ञी राज्यं विधिवदशिषद्भर्तुरव्याहताज्ञा । । १९.५७ । ।
taṃ bhāvārtha prasavasamayākāṅkṣiṇīnāṃ prajānāṃ antargūḍhaṃ kṣitiriva babhau bījamuṣṭiṃ dadhānā . maulaiḥ sārdhaṃ sthavirasacivairhemasiṃhāsanasthā rājñī rājyaṃ vidhivadaśiṣadbharturavyāhatājñā . . 19.57 . .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In