अथ अष्टादशोऽध्यायः ।
PADACHEDA
अथ अष्टादशः अध्यायः ।
TRANSLITERATION
atha aṣṭādaśaḥ adhyāyaḥ .
अर्जुन उवाच । / arjuna uvacha ।
सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ 1 ॥
PADACHEDA
सन्न्यासस्य महा-बाहो तत्त्वम् इच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ॥ १ ॥
TRANSLITERATION
sannyāsasya mahā-bāho tattvam icchāmi veditum .
tyāgasya ca hṛṣīkeśa pṛthak keśiniṣūdana .. 1 ..
श्रीभगवानुवाच । / sribhagavanuvacha ।
काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ 2 ॥
PADACHEDA
काम्यानाम् कर्मणाम् न्यासम् सत्-न्यासम् कवयः विदुः ।
सर्व-कर्म-फल-त्यागम् प्राहुः त्यागम् विचक्षणाः ॥ २ ॥
TRANSLITERATION
kāmyānām karmaṇām nyāsam sat-nyāsam kavayaḥ viduḥ .
sarva-karma-phala-tyāgam prāhuḥ tyāgam vicakṣaṇāḥ .. 2 ..
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ 3 ॥
PADACHEDA
त्याज्यम् दोषवत् इति एके कर्म प्राहुः मनीषिणः ।
यज्ञ-दान-तपः-कर्म न त्याज्यम् इति च अपरे ॥ ३ ॥
TRANSLITERATION
tyājyam doṣavat iti eke karma prāhuḥ manīṣiṇaḥ .
yajña-dāna-tapaḥ-karma na tyājyam iti ca apare .. 3 ..
निश्चयं शऋणु मे तत्र त्यागे भरतसत्तम ।
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ 4 ॥
PADACHEDA
निश्चयम् शऋणु मे तत्र त्यागे भरत-सत्तम ।
त्यागः हि पुरुष-व्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ ४ ॥
TRANSLITERATION
niścayam śaṛṇu me tatra tyāge bharata-sattama .
tyāgaḥ hi puruṣa-vyāghra trividhaḥ samprakīrtitaḥ .. 4 ..
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ 5 ॥
PADACHEDA
यज्ञ-दान-तपः-कर्म न त्याज्यम् कार्यम् एव तत् ।
यज्ञः दानम् तपः च एव पावनानि मनीषिणाम् ॥ ५ ॥
TRANSLITERATION
yajña-dāna-tapaḥ-karma na tyājyam kāryam eva tat .
yajñaḥ dānam tapaḥ ca eva pāvanāni manīṣiṇām .. 5 ..
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ 6 ॥
PADACHEDA
एतानि अपि तु कर्माणि सङ्गम् त्यक्त्वा फलानि च ।
कर्तव्यानि इति मे पार्थ निश्चितम् मतम् उत्तमम् ॥ ६ ॥
TRANSLITERATION
etāni api tu karmāṇi saṅgam tyaktvā phalāni ca .
kartavyāni iti me pārtha niścitam matam uttamam .. 6 ..
नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते ।
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ 7 ॥
PADACHEDA
नियतस्य तु सन्न्यासः कर्मणः न उपपद्यते ।
मोहात् तस्य परित्यागः तामसः परिकीर्तितः ॥ ७ ॥
TRANSLITERATION
niyatasya tu sannyāsaḥ karmaṇaḥ na upapadyate .
mohāt tasya parityāgaḥ tāmasaḥ parikīrtitaḥ .. 7 ..
दुःखमित्येव यत्कर्म कायक्लएशभयात्त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ 8 ॥
PADACHEDA
दुःखम् इति एव यत् कर्म त्यजेत् ।
स कृत्वा राजसम् त्यागम् न एव त्याग-फलम् लभेत् ॥ ८ ॥
TRANSLITERATION
duḥkham iti eva yat karma tyajet .
sa kṛtvā rājasam tyāgam na eva tyāga-phalam labhet .. 8 ..
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ 9 ॥
PADACHEDA
कार्यम् इति एव यत् कर्म नियतम् क्रियते अर्जुन ।
सङ्गम् त्यक्त्वा फलम् च एव स त्यागः सात्त्विकः मतः ॥ ९ ॥
TRANSLITERATION
kāryam iti eva yat karma niyatam kriyate arjuna .
saṅgam tyaktvā phalam ca eva sa tyāgaḥ sāttvikaḥ mataḥ .. 9 ..
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ 10 ॥
PADACHEDA
न द्वेष्टि अकुशलम् कर्म कुशले न अनुषज्जते ।
त्यागी सत्त्व-समाविष्टः मेधावी छिन्न-संशयः ॥ १० ॥
TRANSLITERATION
na dveṣṭi akuśalam karma kuśale na anuṣajjate .
tyāgī sattva-samāviṣṭaḥ medhāvī chinna-saṃśayaḥ .. 10 ..
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ 11 ॥
PADACHEDA
न हि देहभृता शक्यम् त्यक्तुम् कर्माणि अशेषतस् ।
यः तु कर्म-फल-त्यागी स त्यागी इति अभिधीयते ॥ ११ ॥
TRANSLITERATION
na hi dehabhṛtā śakyam tyaktum karmāṇi aśeṣatas .
yaḥ tu karma-phala-tyāgī sa tyāgī iti abhidhīyate .. 11 ..
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥ 12 ॥
PADACHEDA
अनिष्टम् इष्टम् मिश्रम् च त्रिविधम् कर्मणः फलम् ।
भवति अत्यागिनाम् प्रेत्य न तु सन्न्यासिनाम् क्वचिद् ॥ १२ ॥
TRANSLITERATION
aniṣṭam iṣṭam miśram ca trividham karmaṇaḥ phalam .
bhavati atyāginām pretya na tu sannyāsinām kvacid .. 12 ..
पञ्चैतानि महाबाहो कारणानि निबोध मे ।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ 13 ॥
PADACHEDA
पञ्च एतानि महा-बाहो कारणानि निबोध मे ।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्व-कर्मणाम् ॥ १३ ॥
TRANSLITERATION
pañca etāni mahā-bāho kāraṇāni nibodha me .
sāṅkhye kṛtānte proktāni siddhaye sarva-karmaṇām .. 13 ..
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ 14 ॥
PADACHEDA
अधिष्ठानम् तथा कर्ता करणम् च पृथग्विधम् ।
विविधाः च पृथक् चेष्टाः दैवम् च एव अत्र पञ्चमम् ॥ १४ ॥
TRANSLITERATION
adhiṣṭhānam tathā kartā karaṇam ca pṛthagvidham .
vividhāḥ ca pṛthak ceṣṭāḥ daivam ca eva atra pañcamam .. 14 ..
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ 15 ॥
PADACHEDA
शरीर-वाच्-मनोभिः यत् कर्म प्रारभते नरः ।
न्याय्यम् वा विपरीतम् वा पञ्च एते तस्य हेतवः ॥ १५ ॥
TRANSLITERATION
śarīra-vāc-manobhiḥ yat karma prārabhate naraḥ .
nyāyyam vā viparītam vā pañca ete tasya hetavaḥ .. 15 ..
तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ 16 ॥
PADACHEDA
तत्र एवम् सति कर्तारम् आत्मानम् केवलम् तु यः ।
पश्यति अकृतबुद्धि-त्वात् न स पश्यति दुर्मतिः ॥ १६ ॥
TRANSLITERATION
tatra evam sati kartāram ātmānam kevalam tu yaḥ .
paśyati akṛtabuddhi-tvāt na sa paśyati durmatiḥ .. 16 ..
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।
हत्वापि स इमाँल्लओकान्न हन्ति न निबध्यते ॥ 17 ॥
PADACHEDA
यस्य न अहङ्कृतः भावः बुद्धिः यस्य न लिप्यते ।
हत्वा अपि सः इमान् लओकान् न हन्ति न निबध्यते ॥ १७ ॥
TRANSLITERATION
yasya na ahaṅkṛtaḥ bhāvaḥ buddhiḥ yasya na lipyate .
hatvā api saḥ imān laokān na hanti na nibadhyate .. 17 ..
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥ 18 ॥
PADACHEDA
ज्ञानम् ज्ञेयम् परिज्ञाता त्रिविधा कर्म-चोदना ।
करणम् कर्म कर्ता इति त्रिविधः कर्म-सङ्ग्रहः ॥ १८ ॥
TRANSLITERATION
jñānam jñeyam parijñātā trividhā karma-codanā .
karaṇam karma kartā iti trividhaḥ karma-saṅgrahaḥ .. 18 ..
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥ 19 ॥
PADACHEDA
ज्ञानम् कर्म च कर्ता च त्रिधा एव गुण-भेदतः ।
प्रोच्यते गुण-सङ्ख्याने यथावत् शृणु तानि अपि ॥ १९ ॥
TRANSLITERATION
jñānam karma ca kartā ca tridhā eva guṇa-bhedataḥ .
procyate guṇa-saṅkhyāne yathāvat śṛṇu tāni api .. 19 ..
सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ 20 ॥
PADACHEDA
सर्व-भूतेषु येन एकम् भावम् अव्ययम् ईक्षते ।
अविभक्तम् विभक्तेषु तत् ज्ञानम् विद्धि सात्त्विकम् ॥ २० ॥
TRANSLITERATION
sarva-bhūteṣu yena ekam bhāvam avyayam īkṣate .
avibhaktam vibhakteṣu tat jñānam viddhi sāttvikam .. 20 ..
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ 21 ॥
PADACHEDA
पृथक्त्वेन तु यत् ज्ञानम् नाना भावान् पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तत् ज्ञानम् विद्धि राजसम् ॥ २१ ॥
TRANSLITERATION
pṛthaktvena tu yat jñānam nānā bhāvān pṛthagvidhān .
vetti sarveṣu bhūteṣu tat jñānam viddhi rājasam .. 21 ..
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ 22 ॥
PADACHEDA
यत् तु कृत्स्न-वत् एकस्मिन् कार्ये सक्तम् अहैतुकम् ।
अतत्त्व-अर्थवत् अल्पम् च तत् तामसम् उदाहृतम् ॥ २२ ॥
TRANSLITERATION
yat tu kṛtsna-vat ekasmin kārye saktam ahaitukam .
atattva-arthavat alpam ca tat tāmasam udāhṛtam .. 22 ..
नियतं सङ्गरहितमरागद्वेषतः कृतम् ।
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ 23 ॥
PADACHEDA
नियतम् सङ्ग-रहितम् अ राग-द्वेषतः कृतम् ।
अ फल-प्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते ॥ २३ ॥
TRANSLITERATION
niyatam saṅga-rahitam a rāga-dveṣataḥ kṛtam .
a phala-prepsunā karma yat tat sāttvikam ucyate .. 23 ..
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ 24 ॥
PADACHEDA
यत् तु काम-ईप्सुना कर्म स अहङ्कारेण वा पुनर् ।
क्रियते बहुल-आयासम् तत् राजसम् उदाहृतम् ॥ २४ ॥
TRANSLITERATION
yat tu kāma-īpsunā karma sa ahaṅkāreṇa vā punar .
kriyate bahula-āyāsam tat rājasam udāhṛtam .. 24 ..
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ 25 ॥
PADACHEDA
अनुबन्धम् क्षयम् हिंसाम् अन् अपेक्ष्य च पौरुषम् ।
मोहात् आरभ्यते कर्म यत् तत् तामसम् उच्यते ॥ २५ ॥
TRANSLITERATION
anubandham kṣayam hiṃsām an apekṣya ca pauruṣam .
mohāt ārabhyate karma yat tat tāmasam ucyate .. 25 ..
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥ 26 ॥
PADACHEDA
मुक्त-सङ्गः अन् अहंवादी धृति-उत्साह-समन्वितः ।
सिद्धि-असिद्ध्योः निर्विकारः कर्ता सात्त्विकः उच्यते ॥ २६ ॥
TRANSLITERATION
mukta-saṅgaḥ an ahaṃvādī dhṛti-utsāha-samanvitaḥ .
siddhi-asiddhyoḥ nirvikāraḥ kartā sāttvikaḥ ucyate .. 26 ..
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशउचिः ।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ 27 ॥
PADACHEDA
रागी कर्म-फल-प्रेप्सुः लुब्धः हिंसा-आत्मकः अशौचिः ।
हर्ष-शोक-अन्वितः कर्ता राजसः परिकीर्तितः ॥ २७ ॥
TRANSLITERATION
rāgī karma-phala-prepsuḥ lubdhaḥ hiṃsā-ātmakaḥ aśauciḥ .
harṣa-śoka-anvitaḥ kartā rājasaḥ parikīrtitaḥ .. 27 ..
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ 28 ॥
PADACHEDA
अयुक्तः प्राकृतः स्तब्धः शठः नैष्कृतिकः अलसः ।
विषादी दीर्घसूत्री च कर्ता तामसः उच्यते ॥ २८ ॥
TRANSLITERATION
ayuktaḥ prākṛtaḥ stabdhaḥ śaṭhaḥ naiṣkṛtikaḥ alasaḥ .
viṣādī dīrghasūtrī ca kartā tāmasaḥ ucyate .. 28 ..
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शऋणु ।
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ 29 ॥
PADACHEDA
बुद्धेः भेदम् धृतेः च एव गुणतः त्रिविधम् शऋणु ।
प्रोच्यमानम् अशेषेण पृथक्त्वेन धनञ्जय ॥ २९ ॥
TRANSLITERATION
buddheḥ bhedam dhṛteḥ ca eva guṇataḥ trividham śaṛṇu .
procyamānam aśeṣeṇa pṛthaktvena dhanañjaya .. 29 ..
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ 30 ॥
PADACHEDA
प्रवृत्तिम् च निवृत्तिम् च कार्य-अकार्ये भय-अभये ।
बन्धम् मोक्षम् च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ ३० ॥
TRANSLITERATION
pravṛttim ca nivṛttim ca kārya-akārye bhaya-abhaye .
bandham mokṣam ca yā vetti buddhiḥ sā pārtha sāttvikī .. 30 ..
यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ 31 ॥
PADACHEDA
यया धर्मम् अधर्मम् च कार्यम् च अकार्यम् एव च ।
अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥ ३१ ॥
TRANSLITERATION
yayā dharmam adharmam ca kāryam ca akāryam eva ca .
ayathāvat prajānāti buddhiḥ sā pārtha rājasī .. 31 ..
अधर्मं धर्ममिति या मन्यते तमसावृता ।
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ 32 ॥
PADACHEDA
अधर्मम् धर्मम् इति या मन्यते तमसा आवृता ।
सर्व-अर्थान् विपरीतान् च बुद्धिः सा पार्थ तामसी ॥ ३२ ॥
TRANSLITERATION
adharmam dharmam iti yā manyate tamasā āvṛtā .
sarva-arthān viparītān ca buddhiḥ sā pārtha tāmasī .. 32 ..
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ 33 ॥
PADACHEDA
धृत्या यया धारयते मनः-प्राण-इन्द्रिय-क्रियाः ।
योगेन अव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ ३३ ॥
TRANSLITERATION
dhṛtyā yayā dhārayate manaḥ-prāṇa-indriya-kriyāḥ .
yogena avyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī .. 33 ..
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन ।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ 34 ॥
PADACHEDA
यया तु धर्म-काम-अर्थान् धृत्या धारयते अर्जुन ।
प्रसङ्गेन फल-आकाङ्क्षी धृतिः सा पार्थ राजसी ॥ ३४ ॥
TRANSLITERATION
yayā tu dharma-kāma-arthān dhṛtyā dhārayate arjuna .
prasaṅgena phala-ākāṅkṣī dhṛtiḥ sā pārtha rājasī .. 34 ..
यया स्वप्नं भयं शोकं विषादं मदमेव च ।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ 35 ॥
PADACHEDA
यया स्वप्नम् भयम् शोकम् विषादम् मदम् एव च ।
न विमुञ्चति दुर्मेधाः धृतिः सा पार्थ तामसी ॥ ३५ ॥
TRANSLITERATION
yayā svapnam bhayam śokam viṣādam madam eva ca .
na vimuñcati durmedhāḥ dhṛtiḥ sā pārtha tāmasī .. 35 ..
सुखं त्विदानीं त्रिविधं शऋणु मे भरतर्षभ ।
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ 36 ॥
PADACHEDA
सुखम् तु इदानीम् त्रिविधम् शऋणु मे भरत-ऋषभ ।
अभ्यासात् रमते यत्र दुःख-अन्तम् च निगच्छति ॥ ३६ ॥
TRANSLITERATION
sukham tu idānīm trividham śaṛṇu me bharata-ṛṣabha .
abhyāsāt ramate yatra duḥkha-antam ca nigacchati .. 36 ..
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ 37 ॥
PADACHEDA
यत् तत् अग्रे विषम् इव परिणामे अमृत-उपमम् ।
तत् सुखम् सात्त्विकम् प्रोक्तम् आत्म-बुद्धि-प्रसाद-जम् ॥ ३७ ॥
TRANSLITERATION
yat tat agre viṣam iva pariṇāme amṛta-upamam .
tat sukham sāttvikam proktam ātma-buddhi-prasāda-jam .. 37 ..
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ।
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ 38 ॥
PADACHEDA
विषय-इन्द्रिय-संयोगात् यत् तत् अग्रे अमृत-उपमम् ।
परिणामे विषम् इव तत् सुखम् राजसम् स्मृतम् ॥ ३८ ॥
TRANSLITERATION
viṣaya-indriya-saṃyogāt yat tat agre amṛta-upamam .
pariṇāme viṣam iva tat sukham rājasam smṛtam .. 38 ..
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ 39 ॥
PADACHEDA
यत् अग्रे च अनुबन्धे च सुखम् मोहनम् आत्मनः ।
निद्रा-आलस्य-प्रमाद-उत्थम् तत् तामसम् उदाहृतम् ॥ ३९ ॥
TRANSLITERATION
yat agre ca anubandhe ca sukham mohanam ātmanaḥ .
nidrā-ālasya-pramāda-uttham tat tāmasam udāhṛtam .. 39 ..
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥ 40 ॥
PADACHEDA
न तत् अस्ति पृथिव्याम् वा दिवि देवेषु वा पुनर् ।
सत्त्वम् प्रकृति-जैः मुक्तम् यत् एभिः स्यात् त्रिभिः गुणैः ॥ ४० ॥
TRANSLITERATION
na tat asti pṛthivyām vā divi deveṣu vā punar .
sattvam prakṛti-jaiḥ muktam yat ebhiḥ syāt tribhiḥ guṇaiḥ .. 40 ..
ब्राह्मणक्षत्रियविशां शऊद्राणां च परन्तप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ 41 ॥
PADACHEDA
ब्राह्मण-क्षत्रिय-विशाम् शऊद्राणाम् च परन्तप ।
कर्माणि प्रविभक्तानि स्वभाव-प्रभवैः गुणैः ॥ ४१ ॥
TRANSLITERATION
brāhmaṇa-kṣatriya-viśām śaūdrāṇām ca parantapa .
karmāṇi pravibhaktāni svabhāva-prabhavaiḥ guṇaiḥ .. 41 ..
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ 42 ॥
PADACHEDA
शमः दमः तपः शौचम् क्षान्तिः आर्जवम् एव च ।
ज्ञानम् विज्ञानम् आस्तिक्यम् ब्रह्म-कर्म स्वभाव-जम् ॥ ४२ ॥
TRANSLITERATION
śamaḥ damaḥ tapaḥ śaucam kṣāntiḥ ārjavam eva ca .
jñānam vijñānam āstikyam brahma-karma svabhāva-jam .. 42 ..
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ 43 ॥
PADACHEDA
शौर्यम् तेजः धृतिः दाक्ष्यम् युद्धे च अपि अपलायनम् ।
दानम् ईश्वर-भावः च क्षात्रम् कर्म स्वभाव-जम् ॥ ४३ ॥
TRANSLITERATION
śauryam tejaḥ dhṛtiḥ dākṣyam yuddhe ca api apalāyanam .
dānam īśvara-bhāvaḥ ca kṣātram karma svabhāva-jam .. 43 ..
कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।
परिचर्यात्मकं कर्म शऊद्रस्यापि स्वभावजम् ॥ 44 ॥
PADACHEDA
कृषि-गोरक्ष्य-वाणिज्यम् वैश्य-कर्म स्वभाव-जम् ।
परिचर्या-आत्मकम् कर्म शऊद्रस्य अपि स्वभाव-जम् ॥ ४४ ॥
TRANSLITERATION
kṛṣi-gorakṣya-vāṇijyam vaiśya-karma svabhāva-jam .
paricaryā-ātmakam karma śaūdrasya api svabhāva-jam .. 44 ..
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नर
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥ 45 ॥
PADACHEDA
स्वे स्वे कर्मणि अभिरतः संसिद्धिम् लभते नर
स्व-कर्म-निरतः सिद्धिम् यथा विन्दति तत् शृणु ॥ ४५ ॥
TRANSLITERATION
sve sve karmaṇi abhirataḥ saṃsiddhim labhate nara
sva-karma-nirataḥ siddhim yathā vindati tat śṛṇu .. 45 ..
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥ 46 ॥
PADACHEDA
यतस् प्रवृत्तिः भूतानाम् येन सर्वम् इदम् ततम् ।
स्व-कर्मणा तम् अभ्यर्च्य सिद्धिम् विन्दति मानवः ॥ ४६ ॥
TRANSLITERATION
yatas pravṛttiḥ bhūtānām yena sarvam idam tatam .
sva-karmaṇā tam abhyarcya siddhim vindati mānavaḥ .. 46 ..
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ 47 ॥
PADACHEDA
श्रेयान् स्वधर्मः विगुणः पर-धर्मात् सु अनुष्ठितात् ।
स्वभाव-नियतम् कर्म कुर्वन् न आप्नोति किल्बिषम् ॥ ४७ ॥
TRANSLITERATION
śreyān svadharmaḥ viguṇaḥ para-dharmāt su anuṣṭhitāt .
svabhāva-niyatam karma kurvan na āpnoti kilbiṣam .. 47 ..
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्नइरिवावृताः ॥ 48 ॥
PADACHEDA
सहजम् कर्म कौन्तेय स दोषम् अपि न त्यजेत् ।
सर्व-आरम्भाः हि दोषेण धूमेन अग्नैः इव आवृताः ॥ ४८ ॥
TRANSLITERATION
sahajam karma kaunteya sa doṣam api na tyajet .
sarva-ārambhāḥ hi doṣeṇa dhūmena agnaiḥ iva āvṛtāḥ .. 48 ..
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।
नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ॥ 49 ॥
PADACHEDA
असक्त-बुद्धिः सर्वत्र जित-आत्मा विगत-स्पृहः ।
नैष्कर्म्य-सिद्धिम् परमाम् सन्न्यासेन अधिगच्छति ॥ ४९ ॥
TRANSLITERATION
asakta-buddhiḥ sarvatra jita-ātmā vigata-spṛhaḥ .
naiṣkarmya-siddhim paramām sannyāsena adhigacchati .. 49 ..
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ 50 ॥
PADACHEDA
सिद्धिम् प्राप्तः यथा ब्रह्म तथा आप्नोति निबोध मे ।
समासेन एव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥
TRANSLITERATION
siddhim prāptaḥ yathā brahma tathā āpnoti nibodha me .
samāsena eva kaunteya niṣṭhā jñānasya yā parā .. 50 ..
बुद्ध्या विशउद्धया युक्तो धृत्यात्मानं नियम्य च ।
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ 51 ॥
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ 52 ॥
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ 53 ॥
PADACHEDA
बुद्ध्या विशौद्धया युक्तः धृत्य आत्मानम् नियम्य च ।
शब्द-आदीन् विषयान् त्यक्त्वा राग-द्वेषौ व्युदस्य च ॥ ५१ ॥
।
ध्यान-योग-परः नित्यम् वैराग्यम् समुपाश्रितः ॥ ५२ ॥
अहङ्कारम् बलम् दर्पम् कामम् क्रोधम् परिग्रहम् ।
विमुच्य निर्ममः शान्तः ब्रह्म-भूयाय कल्पते ॥ ५३ ॥
TRANSLITERATION
buddhyā viśauddhayā yuktaḥ dhṛtya ātmānam niyamya ca .
śabda-ādīn viṣayān tyaktvā rāga-dveṣau vyudasya ca .. 51 ..
.
dhyāna-yoga-paraḥ nityam vairāgyam samupāśritaḥ .. 52 ..
ahaṅkāram balam darpam kāmam krodham parigraham .
vimucya nirmamaḥ śāntaḥ brahma-bhūyāya kalpate .. 53 ..
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ 54 ॥
PADACHEDA
ब्रह्म-भूतः प्रसन्न-आत्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्-भक्तिम् लभते पराम् ॥ ५४ ॥
TRANSLITERATION
brahma-bhūtaḥ prasanna-ātmā na śocati na kāṅkṣati .
samaḥ sarveṣu bhūteṣu mad-bhaktim labhate parām .. 54 ..
भक्त्यआ मामभिजानाति यावान्यश्चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ 55 ॥
PADACHEDA
भक्त्यआ माम् अभिजानाति यावान् यः च अस्मि तत्त्वतः ।
ततस् माम् तत्त्वतः ज्ञात्वा विशते तद्-अनन्तरम् ॥ ५५ ॥
TRANSLITERATION
bhaktyaā mām abhijānāti yāvān yaḥ ca asmi tattvataḥ .
tatas mām tattvataḥ jñātvā viśate tad-anantaram .. 55 ..
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ 56 ॥
PADACHEDA
सर्व-कर्माणि अपि सदा कुर्वाणः मद्-व्यपाश्रयः ।
मद्-प्रसादात् अवाप्नोति शाश्वतम् पदम् अव्ययम् ॥ ५६ ॥
TRANSLITERATION
sarva-karmāṇi api sadā kurvāṇaḥ mad-vyapāśrayaḥ .
mad-prasādāt avāpnoti śāśvatam padam avyayam .. 56 ..
चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः ।
बुद्धियोगमुपाश्रित्य मच्चइत्तः सततं भव ॥ 57 ॥
PADACHEDA
चेतसा सर्व-कर्माणि मयि सन्न्यस्य मद्-परः ।
बुद्धि-योगम् उपाश्रित्य मद्-चैत्तः सततम् भव ॥ ५७ ॥
TRANSLITERATION
cetasā sarva-karmāṇi mayi sannyasya mad-paraḥ .
buddhi-yogam upāśritya mad-caittaḥ satatam bhava .. 57 ..
मच्चइत्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।
अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ 58 ॥
PADACHEDA
मद्-चैत्तः सर्व-दुर्गाणि मद्-प्रसादात् तरिष्यसि ।
अथ चेद् त्वम् अहङ्कारात् न श्रोष्यसि विनङ्क्ष्यसि ॥ ५८ ॥
TRANSLITERATION
mad-caittaḥ sarva-durgāṇi mad-prasādāt tariṣyasi .
atha ced tvam ahaṅkārāt na śroṣyasi vinaṅkṣyasi .. 58 ..
यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे ।
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ 59 ॥
PADACHEDA
यत् अहङ्कारम् आश्रित्य न योत्स्ये इति मन्यसे ।
मिथ्या एष व्यवसायः ते प्रकृतिः त्वाम् नियोक्ष्यति ॥ ५९ ॥
TRANSLITERATION
yat ahaṅkāram āśritya na yotsye iti manyase .
mithyā eṣa vyavasāyaḥ te prakṛtiḥ tvām niyokṣyati .. 59 ..
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ 60 ॥
PADACHEDA
स्वभाव-जेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुम् ना इच्छसि यत् मोहात् करिष्यसि अवशः अपि तत् ॥ ६० ॥
TRANSLITERATION
svabhāva-jena kaunteya nibaddhaḥ svena karmaṇā .
kartum nā icchasi yat mohāt kariṣyasi avaśaḥ api tat .. 60 ..
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ 61 ॥
PADACHEDA
ईश्वरः सर्व-भूतानाम् हृद्-देशे अर्जुन तिष्ठति ।
भ्रामयन् सर्व-भूतानि यन्त्र-आरूढानि मायया ॥ ६१ ॥
TRANSLITERATION
īśvaraḥ sarva-bhūtānām hṛd-deśe arjuna tiṣṭhati .
bhrāmayan sarva-bhūtāni yantra-ārūḍhāni māyayā .. 61 ..
तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ 62 ॥
PADACHEDA
तम् एव शरणम् गच्छ सर्व-भावेन भारत ।
तद्-प्रसादात् पराम् शान्तिम् स्थानम् प्राप्स्यसि शाश्वतम् ॥ ६२ ॥
TRANSLITERATION
tam eva śaraṇam gaccha sarva-bhāvena bhārata .
tad-prasādāt parām śāntim sthānam prāpsyasi śāśvatam .. 62 ..
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया ।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ 63 ॥
PADACHEDA
इति ते ज्ञानम् आख्यातम् गुह्यात् गुह्यतरम् मया ।
विमृश्य एतत् अशेषेण यथा इच्छसि तथा कुरु ॥ ६३ ॥
TRANSLITERATION
iti te jñānam ākhyātam guhyāt guhyataram mayā .
vimṛśya etat aśeṣeṇa yathā icchasi tathā kuru .. 63 ..
सर्वगुह्यतमं भूयः शऋणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ 64 ॥
PADACHEDA
सर्व-गुह्यतमम् भूयस् शऋणु मे परमम् वचः ।
इष्टः असि मे दृढम् इति ततस् वक्ष्यामि ते हितम् ॥ ६४ ॥
TRANSLITERATION
sarva-guhyatamam bhūyas śaṛṇu me paramam vacaḥ .
iṣṭaḥ asi me dṛḍham iti tatas vakṣyāmi te hitam .. 64 ..
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ 65 ॥
PADACHEDA
मद्-मनाः भव मद्-भक्तः मद्-याजी माम् नमस्कुरु ।
माम् एव एष्यसि सत्यम् ते प्रतिजाने प्रियः असि मे ॥ ६५ ॥
TRANSLITERATION
mad-manāḥ bhava mad-bhaktaḥ mad-yājī mām namaskuru .
mām eva eṣyasi satyam te pratijāne priyaḥ asi me .. 65 ..
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शउचः ॥ 66 ॥
PADACHEDA
सर्व-धर्मान् परित्यज्य माम् एकम् शरणम् व्रज ।
अहम् त्वाम् सर्व-पापेभ्यः मोक्षयिष्यामि मा शौचः ॥ ६६ ॥
TRANSLITERATION
sarva-dharmān parityajya mām ekam śaraṇam vraja .
aham tvām sarva-pāpebhyaḥ mokṣayiṣyāmi mā śaucaḥ .. 66 ..
इदं ते नातपस्काय नाभक्ताय कदाचन ।
न चाशउश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ 67 ॥
PADACHEDA
इदम् ते न अतपस्काय न अभक्ताय कदाचन ।
न च अ शौश्रूषवे वाच्यम् न च माम् यः अभ्यसूयति ॥ ६७ ॥
TRANSLITERATION
idam te na atapaskāya na abhaktāya kadācana .
na ca a śauśrūṣave vācyam na ca mām yaḥ abhyasūyati .. 67 ..
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ 68 ॥
PADACHEDA
यः इदम् परमम् गुह्यम् मद्-भक्तेषु अभिधास्यति ।
भक्तिम् मयि पराम् कृत्वा माम् एव एष्यति असंशयः ॥ ६८ ॥
TRANSLITERATION
yaḥ idam paramam guhyam mad-bhakteṣu abhidhāsyati .
bhaktim mayi parām kṛtvā mām eva eṣyati asaṃśayaḥ .. 68 ..
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ 69 ॥
PADACHEDA
न च तस्मात् मनुष्येषु कश्चिद् मे प्रिय-कृत्तमः ।
भविता न च मे तस्मात् अन्यः प्रियतरः भुवि ॥ ६९ ॥
TRANSLITERATION
na ca tasmāt manuṣyeṣu kaścid me priya-kṛttamaḥ .
bhavitā na ca me tasmāt anyaḥ priyataraḥ bhuvi .. 69 ..
अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ 70 ॥
PADACHEDA
अध्येष्यते च यः इमम् धर्म्यम् संवादम् आवयोः ।
ज्ञान-यज्ञेन तेन अहम् इष्टः स्याम् इति मे मतिः ॥ ७० ॥
TRANSLITERATION
adhyeṣyate ca yaḥ imam dharmyam saṃvādam āvayoḥ .
jñāna-yajñena tena aham iṣṭaḥ syām iti me matiḥ .. 70 ..
श्रद्धावाननसूयश्च शऋणुयादपि यो नरः ।
सोऽपि मुक्तः शुभाँल्लओकान्प्राप्नुयात्पुण्यकर्मणाम् ॥ 71 ॥
PADACHEDA
श्रद्धावान् अनसूयः च शऋणुयात् अपि यः नरः ।
सः अपि मुक्तः शुभान् लओकान् प्राप्नुयात् पुण्य-कर्मणाम् ॥ ७१ ॥
TRANSLITERATION
śraddhāvān anasūyaḥ ca śaṛṇuyāt api yaḥ naraḥ .
saḥ api muktaḥ śubhān laokān prāpnuyāt puṇya-karmaṇām .. 71 ..
कच्चइदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
कच्चइदज्ञानसम्मोहः प्रणष्टस्ते धनञ्जय ॥ 72 ॥
PADACHEDA
कच्च एद् एतत् श्रुतम् पार्थ त्वया एकाग्रेण चेतसा ।
कच्च एद् अज्ञान-सम्मोहः प्रणष्टः ते धनञ्जय ॥ ७२ ॥
TRANSLITERATION
kacca ed etat śrutam pārtha tvayā ekāgreṇa cetasā .
kacca ed ajñāna-sammohaḥ praṇaṣṭaḥ te dhanañjaya .. 72 ..
अर्जुन उवाच । / arjuna uvacha ।
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ 73 ॥
PADACHEDA
नष्टः मोहः स्मृतिः लब्धा त्वद्-प्रसादात् मया अच्युत ।
स्थितः अस्मि गत-सन्देहः करिष्ये वचनम् तव ॥ ७३ ॥
TRANSLITERATION
naṣṭaḥ mohaḥ smṛtiḥ labdhā tvad-prasādāt mayā acyuta .
sthitaḥ asmi gata-sandehaḥ kariṣye vacanam tava .. 73 ..
सञ्जय उवाच । / sanjaya uvacha
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ 74 ॥
PADACHEDA
इति अहम् वासुदेवस्य पार्थस्य च महात्मनः ।
संवादम् इमम् अश्रौषम् अद्भुतम् रोम-हर्षणम् ॥ ७४ ॥
TRANSLITERATION
iti aham vāsudevasya pārthasya ca mahātmanaḥ .
saṃvādam imam aśrauṣam adbhutam roma-harṣaṇam .. 74 ..
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् ।
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ 75 ॥
PADACHEDA
व्यास-प्रसादात् श्रुतवान् एतत् गुह्यम् अहम् परम् ।
योगम् योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥ ७५ ॥
TRANSLITERATION
vyāsa-prasādāt śrutavān etat guhyam aham param .
yogam yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam .. 75 ..
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ 76 ॥
PADACHEDA
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् ।
केशव-अर्जुनयोः पुण्यम् हृष्यामि च मुहुर् मुहुर् ॥ ७६ ॥
TRANSLITERATION
rājan saṃsmṛtya saṃsmṛtya saṃvādam imam adbhutam .
keśava-arjunayoḥ puṇyam hṛṣyāmi ca muhur muhur .. 76 ..
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।
विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः ॥ 77 ॥
PADACHEDA
तत् च संस्मृत्य संस्मृत्य रूपम् अति अद्भुतम् हरेः ।
विस्मयः मे महान् राजन् हृष्यामि च पुनर् पुनर् ॥ ७७ ॥
TRANSLITERATION
tat ca saṃsmṛtya saṃsmṛtya rūpam ati adbhutam hareḥ .
vismayaḥ me mahān rājan hṛṣyāmi ca punar punar .. 77 ..
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ 78 ॥
PADACHEDA
यत्र योगेश्वरः कृष्णः यत्र पार्थः धनुः-धरः ।
तत्र श्रीः विजयः भूतिः ध्रुवा नीतिः मतिः मम ॥ ७८ ॥
TRANSLITERATION
yatra yogeśvaraḥ kṛṣṇaḥ yatra pārthaḥ dhanuḥ-dharaḥ .
tatra śrīḥ vijayaḥ bhūtiḥ dhruvā nītiḥ matiḥ mama .. 78 ..
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
मोक्षसन्न्यासयोगो नामाष्टादशोऽध्यायः ॥ 18 ॥
PADACHEDA
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे
मोक्षसन्न्यासयोगः नाम अष्टादशः अध्यायः ॥ १८ ॥
TRANSLITERATION
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde
mokṣasannyāsayogaḥ nāma aṣṭādaśaḥ adhyāyaḥ .. 18 ..