Complete Chanakya Neeti Shastras

17 Adhyaya

339 Shlokas

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English

Pratham-Adhyaya

Collapse

प्रणम्य शिरसा विष्णुं त्रैलोक्याधिपतिं प्रभुम् । नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्चयम् ॥ ०१ ॥
pranamya sirasa visnum trailokyadhipatim prabhum । nanasastroddhrtam vaksye rajanitisamuchchayam ॥ ०1 ॥
Humbly bowing down before the almighty Lord Sri Vishnu, the Lord of the three worlds, I recite maxims of the science of political ethics (niti) selected from the various shastras.

अधीत्येदं यथाशास्त्रं नरो जानाति सत्तमः । धर्मोपदेशविख्यातं कार्याकार्यं शुभाशुभम् ॥ ०२ ॥
adhityedam yathasastram naro janati sattamah । dharmopadesavikhyatam karyakaryam subhasubham ॥ ०2 ॥
That man who by the study of these maxims from the satras acquires a knowledge of the most celebrated principles of duty, and understands what ought and what ought not to be followed, and what is good and what is bad, is most excellent.

तदहं सम्प्रवक्ष्यामि लोकानां हितकाम्यया । येन विज्ञातमात्रेण सर्वज्ञात्वं प्रपद्यते ॥ ०३ ॥
tadaham sampravaksyami lokanam hitakamyaya । yena vijñatamatrena sarvajñatvam prapadyate ॥ ०3 ॥
Therefore with an eye to the public good, I shall speak that which, when understood, will lead to an understanding of things in their proper perspective.

मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेन च । दुःखितैः सम्प्रयोगेण पण्डितोऽप्यवसीदति ॥ ०४ ॥
mūrkhasisyopadesena dustastribharanena cha । duhkhitaih samprayogena pandito'pyavasidati ॥ ०4 ॥
Even a pandit or a learned person comes to grief by giving instruction to a foolish disciple, by maintaining a wicked wife, and by excessive familiarity with the miserable.

दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः । ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥ ०५ ॥
dusta bharya satham mitram bhrtyaschottaradayakah । sasarpe cha grhe vaso mrtyureva na samsayah ॥ ०5 ॥
A treacherous wife, a deceitful friend, a disrespectful servant—these, dwelling in a home, are akin to a serpent's venom, bringing only destruction.

आपदर्थे धनं रक्षेद्दारान् रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ ०६ ॥
apadarthe dhanam rakseddaran rakseddhanairapi । atmanam satatam rakseddarairapi dhanairapi ॥ ०6 ॥
One should save his money against hard times, save his wife at the sacrifice of his riches, but invariably one should save his soul even at the sacrifice of his wife and riches.

आपदर्थे धनं रक्षेच्छ्रीमतां कुत आपदः । कदाचिच्चलते लक्ष्मीः सञ्चितोऽपि विनश्यति ॥ ०७ ॥
apadarthe dhanam raksechChrimatam kuta apadah । kadachichchalate laksmih sañchito'pi vinasyati ॥ ०7 ॥
Save your wealth against future calamity. Do not say, "What what fear has a rich man of calamity?" When riches begin to forsake one even the accumulated stock dwindles away

यस्मिन्देशे न सम्मानो न वृत्तिर्न च बान्धवाः । न च विद्यागमोऽप्यस्ति वासं तत्र न कारयेत् ॥ ०८ ॥
yasmindese na sammano na vrttirna cha bandhavah । na cha vidyagamo'pyasti vasam tatra na karayet ॥ ०8 ॥
Do not inhabit a country where you are not respected, cannot earn your livelihood, have no friends, or cannot acquire knowledge.

धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः । पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत् ॥ ०९ ॥
dhanikah srotriyo raja nadi vaidyastu pañchamah । pañcha yatra na vidyante na tatra divasam vaset ॥ ०9 ॥
Do not stay for a single day where there are not these five persons: a wealthy man, a brahmana well versed in Vedic lore, a king, a river and a physician.

लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता । पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम् ॥ १० ॥
lokayatra bhayam lajja daksinyam tyagasilata । pañcha yatra na vidyante na kuryattatra samsthitim ॥ 1० ॥
Wise men should never go into a country where there are no means of earning one's livelihood, where the people have no dread of anybody, have no sense of shame, no intelligence, or a charitable disposition.

जानीयात्प्रेषणे भृत्यान्बान्धवान् व्यसनागमे । मित्रं चापत्तिकालेषु भार्यां च विभवक्षये ॥ ११ ॥
janiyatpresane bhrtyanbandhavan vyasanagame । mitram chapattikalesu bharyam cha vibhavaksaye ॥ 11 ॥
Test a servant while in the discharge of his duty, a relative in difficulty, a friend in adversity, and a wife in misfortune.

आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रुसङ्कटे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ १२ ॥
ature vyasane prapte durbhikse satrusaṅkate । rajadvare smasane cha yastisthati sa bandhavah ॥ 12 ॥
He is a true friend who does not forsake us in time of need, misfortune, famine, or war, in a king's court, or at the crematorium (smasana).

यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते । ध्रुवाणि तस्य नश्यन्ति चाध्रुवं नष्टमेव हि ॥ १३ ॥
yo dhruvani parityajya adhruvam parisevate । dhruvani tasya nasyanti chadhruvam nastameva hi ॥ 13 ॥
He who gives up what is imperishable for that which perishable, loses that which is imperishable; and doubtlessly loses that which is perishable also.

वरयेत्कुलजां प्राज्ञो विरूपामपि कन्यकाम् । रूपशीलां न नीचस्य विवाहः सदृशे कुले ॥ १४ ॥
varayetkulajam prajño virūpamapi kanyakam । rūpasilam na nichasya vivahah sadrse kule ॥ 14 ॥
A wise man should marry a virgin of a respectable family even if she is deformed. He should not marry one of a low-class family, through beauty. Marriage in a family of equal status is preferable.

नदीनां शस्त्रपाणीनान्नखीनां श‍ऋङ्गिणां तथा । विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥ १५ ॥
nadinam sastrapaninannakhinam sa‍rṅginam tatha । visvaso naiva kartavyah strisu rajakulesu cha ॥ 15 ॥
Do not put your trust in rivers, men who carry weapons, beasts with claws or horns, women, and members of a royal family.

विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् । अमित्रादपि सद्वृत्तं बालादपि सुभाषितम् ॥ १६ ॥
visadapyamrtam grahyamamedhyadapi kañchanam । amitradapi sadvrttam baladapi subhasitam ॥ 16 ॥
Even from poison extract nectar, wash and take back gold if it has fallen in filth, receive the highest knowledge (Krsna consciousness) from a low born person; so also a girl possessing virtuous qualities (stri-ratna) even if she be born in a disreputable family.

स्त्रीणां द्विगुण आहारो लज्जा चापि चतुर्गुणा । साहसं षड्गुणं चैव कामश्चाष्टगुणः स्मृतः ॥ १७ ॥
strinam dviguna aharo lajja chapi chaturguna । sahasam sadgunam chaiva kamaschastagunah smrtah ॥ 17 ॥
Women have hunger two-fold, shyness four-fold, daring six-fold, and lust eight-fold as compared to men.

Dwitiya-Adhayaya

Collapse

अनृतं साहसं माया मूर्खत्वमतिलोभिता । अशौचत्वं निर्दयत्वं स्त्रीणां दोषाः स्वभावजाः ॥ ०१ ॥
anrtam sahasam maya mūrkhatvamatilobhita । asauchatvam nirdayatvam strinam dosah svabhavajah ॥ ०1 ॥
Untruthfulness, rashness, guile, stupidity, avarice, uncleanliness and cruelty are a women's seven natural flaws.

भोज्यं भोजनशक्तिश्च रतिशक्तिर्वराङ्गना । विभवो दानशक्तिश्च नाल्पस्य तपसः फलम् ॥ ०२ ॥
bhojyam bhojanasaktischa ratisaktirvaraṅgana । vibhavo danasaktischa nalpasya tapasah phalam ॥ ०2 ॥
To have ability for eating when dishes are ready at hand, to be robust and virile in the company of one's religiously wedded wife, and to have a mind for making charity when one is prosperous are the fruits of no ordinary austerities.

यस्य पुत्रो वशीभूतो भार्या छन्दानुगामिनी । विभवे यश्च सन्तुष्टस्तस्य स्वर्ग इहैव हि ॥ ०३ ॥
yasya putro vasibhūto bharya Chandanugamini । vibhave yascha santustastasya svarga ihaiva hi ॥ ०3 ॥
Whose son is obedient to him, whose wife's conduct is in accordance with his wishes, and who is content with his riches is blessed with heaven here on earth.

ते पुत्रा ये पितुर्भक्ताः स पिता यस्तु पोषकः । तन्मित्रं यत्र विश्वासः सा भार्या यत्र निर्वृतिः ॥ ०४ ॥
te putra ye piturbhaktah sa pita yastu posakah । tanmitram yatra visvasah sa bharya yatra nirvrtih ॥ ०4 ॥
They alone are sons who are devoted to their father. He is a father who supports his sons. He is a friend in whom we can confide, and she only is a wife in whose company the husband feels contented and peaceful.

परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ ०५ ॥
parokse karyahantaram pratyakse priyavadinam । varjayettadrsam mitram visakumbham payomukham ॥ ०5 ॥
Avoid him who talks sweetly before you but tries to ruin you behind your back, for he is like a pitcher of poison with milk on top.

न विश्वसेत्कुमित्रे च मित्रे चापि न विश्वसेत् । कदाचित्कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥ ०६ ॥
na visvasetkumitre cha mitre chapi na visvaset । kadachitkupitam mitram sarvam guhyam prakasayet ॥ ०6 ॥
Do not put your trust in a bad companion nor even trust an ordinary friend, for if he should get angry with you, he may bring all your secrets to light.

मनसा चिन्तितं कार्यं वाचा नैव प्रकाशयेत् । मन्त्रेण रक्षयेद्गूढं कार्ये चापि नियोजयेत् ॥ ०७ ॥
manasa chintitam karyam vacha naiva prakasayet । mantrena raksayedgūdham karye chapi niyojayet ॥ ०7 ॥
Do not reveal what you have thought upon doing, but by wise council keep it secret being determined to carry it into execution.

कष्टं च खलु मूर्खत्वं कष्टं च खलु यौवनम् । कष्टात्कष्टतरं चैव परगेहनिवासनम् ॥ ०८ ॥
kastam cha khalu mūrkhatvam kastam cha khalu yauvanam । kastatkastataram chaiva paragehanivasanam ॥ ०8 ॥
Foolishness is indeed painful, and verily so is youth, but more painful by far than either is being obliged in another person's house.

शैले शैले च माणिक्यं मौक्तिकं न गजे गजे । साधवो न हि सर्वत्र चन्दनं न वने वने ॥ ०९ ॥
saile saile cha manikyam mauktikam na gaje gaje । sadhavo na hi sarvatra chandanam na vane vane ॥ ०9 ॥
There does not exist a ruby in every mountain, nor a pearl in the head of every elephant; neither are the sadhus to be found everywhere, nor sandal trees in every forest.

पुत्राश्च विविधैः शीलैर्नियोज्याः सततं बुधैः । नीतिज्ञाः शीलसम्पन्ना भवन्ति कुलपूजिताः ॥ १० ॥
putrascha vividhaih silairniyojyah satatam budhaih । nitijñah silasampanna bhavanti kulapūjitah ॥ 1० ॥
Wise men should always bring up their sons in various moral ways, for children who have knowledge of niti-sastra and are well-behaved become a glory to their family.

माता शत्रुः पिता वैरी याभ्यां बाला न पाठिताः । सभामध्ये न शोभन्ते हंसमध्ये बको यथा ॥ ११ ॥
mata satruh pita vairi yabhyam bala na pathitah । sabhamadhye na sobhante hamsamadhye bako yatha ॥ 11 ॥
Those parents who do not educate their sons are their enemies; for as is a crane among swans, so are ignorant so are ignorant sons in a public assembly.

लालनाद्बहवो दोषास्ताडने बहवो गुणाः । तस्मात्पुत्रं च शिष्यं च ताडयेन्न तु लालयेत् ॥ १२ ॥
lalanadbahavo dosastadane bahavo gunah । tasmatputram cha sisyam cha tadayenna tu lalayet ॥ 12 ॥
Many a bad habit is developed through overindulgence, and many a good one by chastisement, therefore beat your son as well as your pupil when they need a lesson.

श्लोकेन वा तदर्धेन तदर्धार्धाक्षरेण वा । अबन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मभिः ॥ १३ ॥
slokena va tadardhena tadardhardhaksarena va । abandhyam divasam kuryaddanadhyayanakarmabhih ॥ 13 ॥
slokena va tadardhena tadardhardhaksarena va । abandhyam divasam kuryaddanadhyayanakarmabhih ॥ 13 ॥

कान्तावियोगः स्वजनापमानं ऋणस्य शेषं कुनृपस्य सेवा । दारिद्र्यभावाद्विमुखं च मित्रं विनाग्निना पञ्च दहन्ति कायम् ॥ १४ ॥
kantaviyogah svajanapamanam rnasya sesam kunrpasya seva । daridryabhavadvimukham cha mitram vinagnina pañcha dahanti kayam ॥ 14 ॥
Separation from the wife, disgrace from one's own people, an enemy saved in battle, service to a wicked king, poverty, and a mismanaged assembly: these six kinds of evils, if afflicting a person, burn him even without fire.

नदीतीरे च ये वृक्षाः परगेहेषु कामिनी । मन्त्रहीनाश्च राजानः शीघ्रं नश्यन्त्यसंशयम् ॥ १५ ॥
naditire cha ye vrksah paragehesu kamini । mantrahinascha rajanah sighram nasyantyasamsayam ॥ 15 ॥
Trees on a river bank, a woman in another man's house, and kings without counsellors go without doubt to swift destruction.

बलं विद्या च विप्राणां राज्ञां सैन्यं बलं तथा । बलं वित्तं च वैश्यानां शूद्राणां पारिचर्यकम् ॥ १६ ॥
balam vidya cha vipranam rajñam sainyam balam tatha । balam vittam cha vaisyanam sūdranam paricharyakam ॥ 16 ॥
A brahmana's strength is in his learning, a king's strength is in his army, a vaishya's strength is in his wealth and a shudra's strength is in his attitude of service.

निर्धनं पुरुषं वेश्या प्रजा भग्नं नृपं त्यजेत् । खगा वीतफलं वृक्षं भुक्त्वा चाभ्यागतो गृहम् ॥ १७ ॥
nirdhanam purusam vesya praja bhagnam nrpam tyajet । khaga vitaphalam vrksam bhuktva chabhyagato grham ॥ 17 ॥
The prostitute has to forsake a man who has no money, the subject a king that cannot defend him, the birds in a tree that bears no fruit, and the guests in a house after they have finished their meals.

गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकम् । प्राप्तविद्या गुरुं शिष्या दग्धारण्यं मृगास्तथा ॥ १८ ॥
grhitva daksinam viprastyajanti yajamanakam । praptavidya gurum sisya dagdharanyam mrgastatha ॥ 18 ॥
Brahmanas quit their patrons after receiving alms from them, scholars leave their teachers after receiving education from them, and animals desert a forest that has been burnt down.

दुराचारी दुरादृष्टिर्दुरावासी च दुर्जनः । यन्मैत्री क्रियते पुम्भिर्नरः शीघ्रं विनश्यति ॥ १९ ॥
durachari duradrstirduravasi cha durjanah । yanmaitri kriyate pumbhirnarah sighram vinasyati ॥ 19 ॥
He who befriends a man whose conduct is vicious, whose vision impure, and who is notoriously crooked is ruined.

समाने शोभते प्रीतिः राज्ञि सेवा च शोभते । वाणिज्यं व्यवहारेषु दिव्या स्त्री शोभते गृहे ॥ २० ॥
samane sobhate pritih rajñi seva cha sobhate । vanijyam vyavaharesu divya stri sobhate grhe ॥ 2० ॥
Friendship between equals flourishes, service under a king is respectable, it is good to be business-minded in public dealings, and a handsome lady is safe in her own home.

Tritiya-Adhyaya

Collapse

कस्य दोषः कुले नास्ति व्याधिना को न पीडितः । व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम् ॥ ०१ ॥
kasya dosah kule nasti vyadhina ko na piditah । vyasanam kena na praptam kasya saukhyam nirantaram ॥ ०1 ॥
In this world, whose family is there without blemish? Who is free from sickness and grief? Who is forever happy?

आचारः कुलमाख्याति देशमाख्याति भाषणम् । सम्भ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥ ०२ ॥
acharah kulamakhyati desamakhyati bhasanam । sambhramah snehamakhyati vapurakhyati bhojanam ॥ ०2 ॥
A man's descent may be discerned by - his conduct, his country by his pronunciation of language, his friendship by his warmth and glow, and his capacity to eat by his body.

सुकुले योजयेत्कन्यां पुत्रं विद्यासु योजयेत् । व्यसने योजयेच्छत्रुं मित्रं धर्मेण योजयेत् ॥ ०३ ॥
sukule yojayetkanyam putram vidyasu yojayet । vyasane yojayechChatrum mitram dharmena yojayet ॥ ०3 ॥
Give your daughter in marriage to a good family, engage your son in learning, see that your enemy comes to grief, and engage your friends in dharma.

दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः । सर्पो दंशति काले तु दुर्जनस्तु पदे पदे ॥ ०४ ॥
durjanasya cha sarpasya varam sarpo na durjanah । sarpo damsati kale tu durjanastu pade pade ॥ ०4 ॥
Of a rascal and a serpent, the serpent is the better of the two, for he strikes only at the time he is destined to kill, while the former at every step

एतदर्थे कुलीनानां नृपाः कुर्वन्ति सङ्ग्रहम् । आदिमध्यावसानेषु न ते गच्छन्ति विक्रियाम् ॥ ०५ ॥
etadarthe kulinanam nrpah kurvanti saṅgraham । adimadhyavasanesu na te gachChanti vikriyam ॥ ०5 ॥
Therefore kings gather round themselves men of good families, for they never forsake them either at the beginning, the middle or the end.

प्रलये भिन्नमर्यादा भवन्ति किल सागराः । सागरा भेदमिच्छन्ति प्रलयेऽपि न साधवः ॥ ०६ ॥
praḻaye bhinnamaryada bhavanti kila sagarah । sagara bhedamichChanti pralaye'pi na sadhavah ॥ ०6 ॥
At the time of the praḻaya (universal destruction) the oceans are to exceed their limits and seek to change, but a saintly man never changes.

मूर्खस्तु प्रहर्तव्यः प्रत्यक्षो द्विपदः पशुः । भिद्यते वाक्य-शल्येन अदृशं कण्टकं यथा ॥ ०७ ॥
mūrkhastu prahartavyah pratyakso dvipadah pasuh । bhidyate vakya-salyena adrsam kantakam yatha ॥ ०7 ॥
Do not keep company with a fool for as we can see he is a two-legged beast. Like an unseen thorn he pierces the heart with his sharp words.

रूपयौवनसम्पन्ना विशालकुलसम्भवाः । विद्याहीना न शोभन्ते निर्गन्धाः किंशुका यथा ॥ ०८ ॥
rūpayauvanasampanna visalakulasambhavah । vidyahina na sobhante nirgandhah kimsuka yatha ॥ ०8 ॥
Though men be endowed with beauty and youth and born in noble families, yet without education they are like the palasa flower which is void of sweet fragrance

कोकिलानां स्वरो रूपं स्त्रीणां रूपं पतिव्रतम् । विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥ ०९ ॥
kokilanam svaro rūpam strinam rūpam pativratam । vidya rūpam kurūpanam ksama rūpam tapasvinam ॥ ०9 ॥
The beauty of a cuckoo is in its notes, that of a woman in her unalloyed devotion to her husband, that of an ugly person in his scholarship, and that of an ascetic in his forgiveness.

त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १० ॥
tyajedekam kulasyarthe gramasyarthe kulam tyajet । gramam janapadasyarthe atmarthe prthivim tyajet ॥ 1० ॥
Give up a member to save a family, a family to save a village, a village to save a country, and the country to save yourself.

उद्योगे नास्ति दारिद्र्यं जपतो नास्ति पातकम् । मौनेन कलहो नास्ति नास्ति जागरिते भयम् ॥ ११ ॥
krsito nasti durbhiksam japato nasti patakam । maunena kalaho nasti nasti jagarito bhayam ॥ 11 ॥
There is no poverty for the industrious. Sin does not attach itself to the person practicing japa or meditation, who does not attach himself to good or bad in situations. Those who are absorbed in maunam have no quarrel with others. They are fearless who remain always alert.

अतिरूपेण वा सीता अतिगर्वेण रावणः । अतिदानाद्बलिर्बद्धो ह्यतिसर्वत्र वर्जयेत् ॥ १२ ॥
atirūpena va sita atigarvena ravanah । atidanadbalirbaddho-hyatisarvatra varjayet ॥ 12 ॥
devi sita was abducted by ravana because of her being extremely beautiful, and ravana did this being extremely proud of his power. Demon King bali also suffered downfall of is kingdom due to his extreme charitable nature. Therefore, we should always give up the habit of going to the extreme in any case or a situation.

को हि भारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ॥ १३ ॥
ko hi bharah samarthanam kim dūram vyavasayinam । ko videsah suvidyanam kah parah priyavadinam ॥ 13 ॥
What is too heavy for the strong and what place is too distant for those who put forth effort? What country is foreign to a man of true learning? Who can be inimical to one who speaks pleasingly?

एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना । वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा ॥ १४ ॥
ekenapi suvrksena puspitena sugandhina । vasitam tadvanam sarvam suputrena kulam yatha ॥ 14 ॥
`As a whole forest becomes fragrant by the existence of a single tree with sweet-smelling blossoms in it, so a family becomes famous by the birth of a virtuous son.

एकेन शुष्कवृक्षेण दह्यमानेन वह्निना । दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा ॥ १५ ॥
ekena suskavrksena dahyamanena vahnina । dahyate tadvanam sarvam kuputrena kulam yatha ॥ 15 ॥
As a single withered tree, if set aflame, causes a whole forest to burn, so does a rascal son destroy a whole family.

एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना । आह्लादितं कुलं सर्वं यथा चन्द्रेण शर्वरी ॥ १६ ॥
ekenapi suputrena vidyayuktena sadhuna । ahladitam kulam sarvam yatha chandrena sarvari ॥ 16 ॥
As night looks delightful when the moon shines, so is a family gladdened by even one learned and virtuous son.

किं जातैर्बहुभिः पुत्रैः शोकसन्तापकारकैः । वरमेकः कुलालम्बी यत्र विश्राम्यते कुलम् ॥ १७ ॥
kim jatairbahubhih putraih sokasantapakarakaih । varamekah kulalambi yatra visramyate kulam ॥ 17 ॥
What is the use of having many sons if they cause grief and vexation? It is better to have only one son from whom the whole family can derive support and peacefulness.

लालयेत्पञ्चवर्षाणि दशवर्षाणि ताडयेत् । प्राप्ते तु षोडशे वर्षे पुत्रे मित्रवदाचरेत् ॥ १८ ॥
lalayetpañchavarsani dasavarsani tadayet । prapte tu sodase varse putre mitravadacharet ॥ 18 ॥
Fondle a son until he is five years of age, and use the stick for another ten years, but when he has attained his sixteenth year treat him as a friend.

उपसर्गेऽन्यचक्रे च दुर्भिक्षे च भयावहे । असाधुजनसम्पर्के यः पलायेत्स जीवति ॥ १९ ॥
upasarge'nyachakre cha durbhikse cha bhayavahe । asadhujanasamparke yah palayetsa jivati ॥ 19 ॥
He who runs away from a fearful calamity, a foreign invasion, a terrible famine, and the companionship of wicked men is safe.

धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ २० ॥
dharmarthakamamoksanam yasyaiko'pi na vidyate । ajagalastanasyeva tasya janma nirarthakam ॥ 2० ॥
He who has not acquired one of the following: religious merit (dharma), wealth (artha), satisfaction of desires (kama), or liberation (moksa) is repeatedly born to die.

मूर्खा यत्र न पूज्यन्ते धान्यं यत्र सुसञ्चितम् । दाम्पत्ये कलहो नास्ति तत्र श्रीः स्वयमागता ॥ २१ ॥
mūrkha yatra na pūjyante dhanyam yatra susañchitam । dampatye kalaho nasti tatra srih svayamagata ॥ 21 ॥
Lakshmi, the Goddess of wealth, comes of Her own accord where fools are not respected, grain is well stored up, and the husband and wife do not quarrel.

Chaturtho-Adhyaya

Collapse

आयुः कर्म च वित्तं च विद्या निधनमेव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ ०१ ॥
ayuh karma cha vittam cha vidya nidhanameva cha । pañchaitani hi srjyante garbhasthasyaiva dehinah ॥ ०1 ॥
These five: the life-span, the type of work, wealth, learning and the time of one's death are determined while one is in the womb.

साधुभ्यस्ते निवर्तन्ते पुत्रमित्राणि बान्धवाः । ये च तैः सह गन्तारस्तद्धर्मात्सुकृतं कुलम् ॥ ०२ ॥
sadhubhyaste nivartante putramitrani bandhavah । ye cha taih saha gantarastaddharmatsukrtam kulam ॥ ०2 ॥
Offspring, friends and relatives flee from a devotee of the Lord: yet those who follow him bring merit to their families through their devotion.

दर्शनध्यानसंस्पर्शैर्मत्सी कूर्मी च पक्षिणी । शिशुं पालयते नित्यं तथा सज्जन-सङ्गतिः ॥ ०३ ॥
darsanadhyanasamsparsairmatsi kūrmi cha paksini । sisum palayate nityam tatha sajjana-saṅgatih ॥ ०3 ॥
Fish, tortoises, and birds bring up their young by means of sight, attention and touch; so do saintly men afford protection to their associates by the same means.

यावत्स्वस्थो ह्ययं देहो यावन्मृत्युश्च दूरतः । तावदात्महितं कुर्यात्प्राणान्ते किं करिष्यति ॥ ०४ ॥
yavatsvastho hyayam deho yavanmrtyuscha dūratah । tavadatmahitam kuryatpranante kim karisyati ॥ ०4 ॥
As long as your body is healthy and under control and death is distant, try to save your soul; when death is immanent what can you do?

कामधेनुगुणा विद्या ह्यकाले फलदायिनी । प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम् ॥ ०५ ॥
kamadhenuguna vidya hyakale phaladayini । pravase matrsadrsi vidya guptam dhanam smrtam ॥ ०5 ॥
Learning is like a cow of desire. It, like her, yields in all seasons. Like a mother, it feeds you on your journey. Therefore learning is a hidden treasure.

एकोऽपि गुणवान्पुत्रो निर्गुणेन शतेन किम् । एकश्चन्द्रस्तमो हन्ति न च ताराः सहस्रशः ॥ ०६ ॥
eko'pi gunavanputro nirgunena satena kim । ekaschandrastamo hanti na cha tarah sahasrasah ॥ ०6 ॥
A single son endowed with good qualities is far better than a hundred devoid of them. For the moon, though one, dispels the darkness, which the stars, though numerous, can not.

मूर्खश्चिरायुर्जातोऽपि तस्माज्जातमृतो वरः । मृतः स चाल्पदुःखाय यावज्जीवं जडो दहेत् ॥ ०७ ॥
mūrkhaschirayurjato'pi tasmajjatamrto varah । mrtah sa chalpaduhkhaya yavajjivam jado dahet ॥ ०7 ॥
A still-born son as superior to a foolish son endowed with a long life. The first causes grief for but a moment while the latter like a blazing fire consumes his parents in grief for life.

कुग्रामवासः कुलहीनसेवा कुभोजनं क्रोधमुखी च भार्या । पुत्रश्च मूर्खो विधवा च कन्या विनाग्निना षट्प्रदहन्ति कायम् ॥ ०८ ॥
kugramavasah kulahinaseva kubhojanam krodhamukhi cha bharya । putrascha mūrkho vidhava cha kanya vinagnina satpradahanti kayam ॥ ०8 ॥
Residing in a small village devoid of proper living facilities, serving a person born of a low family, unwholesome food, a frowning wife, a foolish son, and a widowed daughter burn the body without fire.

किं तया क्रियते धेन्वा या न दोग्ध्री न गर्भिणी । कोऽर्थः पुत्रेण जातेन यो न विद्वान् न भक्तिमान् ॥ ०९ ॥
kim taya kriyate dhenva ya na dogdhri na garbhini । ko'rthah putrena jatena yo na vidvan na bhaktiman ॥ ०9 ॥
What good is a cow that neither gives milk nor conceives? Similarly, what is the value of the birth of a son if he becomes neither learned nor a pure devotee of the Lord?

संसारतापदग्धानां त्रयो विश्रान्तिहेतवः । अपत्यं च कलत्रं च सतां सङ्गतिरेव च ॥ १० ॥
samsaratapadagdhanam trayo visrantihetavah । apatyam cha kalatram cha satam saṅgatireva cha ॥ 1० ॥
When one is consumed by the sorrows of life, three things give him relief: offspring, a wife, and the company of the Lord's devotees.

सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति पण्डिताः । सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत् ॥ ११ ॥
sakrjjalpanti rajanah sakrjjalpanti panditah । sakrtkanyah pradiyante trinyetani sakrtsakrt ॥ 11 ॥
Kings speak for once, men of learning once, and the daughter is given in marriage once. All these things happen once and only once.

एकाकिना तपो द्वाभ्यां पठनं गायनं त्रिभिः । चतुर्भिर्गमनं क्षेत्रं पञ्चभिर्बहुभी रणः ॥ १२ ॥
ekakina tapo dvabhyam pathanam gayanam tribhih । chaturbhirgamanam ksetram pañchabhirbahubhi ranah ॥ 12 ॥
Religious austerities should be practiced alone, study by two, and singing by three. A journey should be undertaken by four, agriculture by five, and war by many together.

सा भार्या या शुचिर्दक्षा सा भार्या या पतिव्रता । सा भार्या या पतिप्रीता सा भार्या सत्यवादिनी ॥ १३ ॥
sa bharya ya suchirdaksa sa bharya ya pativrata । sa bharya ya patiprita sa bharya satyavadini ॥ 13 ॥
She is a true wife who is clean (suci), expert, chaste, pleasing to the husband, and truthful.

अपुत्रस्य गृहं शून्यं दिशः शून्यास्त्वबान्धवाः । मूर्खस्य हृदयं शून्यं सर्वशून्या दरिद्रता ॥ १४ ॥
aputrasya grham sūnyam disah sūnyastvabandhavah । mūrkhasya hrdayam sūnyam sarvasūnya daridrata ॥ 14 ॥
The house of a childless person is a void, all directions are void to one who has no relatives, the heart of a fool is also void, but to a poverty stricken man all is void.

अनभ्यासे विषं शास्त्रमजीर्णे भोजनं विषम् । दरिद्रस्य विषं गोष्ठी वृद्धस्य तरुणी विषम् ॥ १५ ॥
anabhyase visam sastramajirne bhojanam visam । daridrasya visam gosthi vrddhasya taruni visam ॥ 15 ॥
Scriptural lessons not put into practice are poison; a meal is poison to him who suffers from indigestion; a social gathering is poison to a poverty stricken person; and a young wife is poison to an aged man.

त्यजेद्धर्मं दयाहीनं विद्याहीनं गुरुं त्यजेत् । त्यजेत्क्रोधमुखीं भार्यां निःस्नेहान्बान्धवांस्त्यजेत् ॥ १६ ॥
tyajeddharmam dayahinam vidyahinam gurum tyajet । tyajetkrodhamukhim bharyam nihsnehanbandhavamstyajet ॥ 16 ॥
That man who is without religion and mercy should be rejected. A guru without spiritual knowledge should be rejected. The wife with an offensive face should be given up, and so should relatives who are without affection.

अध्वा जरा देहवतां पर्वतानां जलं जरा । अमैथुनं जरा स्त्रीणां वस्त्राणामातपो जरा ॥ १७ ॥
adhva jara dehavatam parvatanam jalam jara । amaithunam jara strinam vastranamatapo jara ॥ 17 ॥
Constant travel brings old age upon a man; a horse becomes old by being constantly tied up; lack of sexual contact with her husband brings old age upon a woman; and garments become old through being left in the sun.

कः कालः कानि मित्राणि को देशः कौ व्ययागमौ । कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ १८ ॥
kah kalah kani mitrani ko desah kau vyayagamau । kaschaham ka cha me saktiriti chintyam muhurmuhuh ॥ 18 ॥
The right time, the right friends, the right place, the right means of income, the right ways of spending, and from whom you derive your power should be considered again and again

अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् । प्रतिमा स्वल्पबुद्धीनां सर्वत्र समदर्शिनः ॥ १९ ॥
agnirdevo dvijatinam muninam hrdi daivatam । pratima svalpabuddhinam sarvatra samadarsinah ॥ 19 ॥
For the twice-born the fire (Agni) is a representative of God. The Supreme Lord resides in the heart of His devotees. Those of average intelligence see God only in His sri- murti, but those of broad vision see the Supreme Lord everywhere.

Panchamo-Adhyaya

Collapse

गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥ ०१ ॥
gururagnirdvijatinam varnanam brahmano guruh । patireva guruh strinam sarvasyabhyagato guruh ॥ ०1 ॥
Agni is the worshipable person for the twice-born; the brahmana for the other castes; the husband for the wife; and the guest who comes for food at the midday meal for all.

यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः । तथा चतुर्भिः पुरुषः परीक्ष्यते त्यागेन शीलेन गुणेन कर्मणा ॥ ०२ ॥
yatha chaturbhih kanakam pariksyate nigharsanachChedanatapatadanaih । tatha chaturbhih purusah pariksyate tyagena silena gunena karmana ॥ ०2 ॥
As gold is tested in four ways by rubbing, cutting, heating and beating - - so a man should be tested by these four things: his renunciation, his conduct, his qualities and his actions.

तावद्भयेषु भेतव्यं यावद्भयमनागतम् । आगतं तु भयं वीक्ष्य प्रहर्तव्यमशङ्कया ॥ ०३ ॥
tavadbhayesu bhetavyam yavadbhayamanagatam । agatam tu bhayam viksya prahartavyamasaṅkaya ॥ ०3 ॥
A thing may be dreaded as long as it has not overtaken you, but once it has come upon you, try to get rid of it without hesitation.

एकोदरसमुद्भूता एकनक्षत्रजातकाः । न भवन्ति समाः शीले यथा बदरकण्टकाः ॥ ०४ ॥
ekodarasamudbhūta ekanaksatrajatakah । na bhavanti samah sile yatha badarakantakah ॥ ०4 ॥
Though persons be born from the same womb and under the same stars, they do not become alike in disposition as the thousand fruits of the badari tree.

निःस्पृहो नाधिकारी स्यान् नाकामो मण्डनप्रियः । नाविदग्धः प्रियं ब्रूयात्स्पष्टवक्ता न वञ्चकः ॥ ०५ ॥
nihsprho nadhikari syan nakamo mandanapriyah । navidagdhah priyam brūyatspastavakta na vañchakah ॥ ०5 ॥
He whose hands are clean does not like to hold an office; he who desires nothing cares not for bodily decorations; he who is only partially educated cannot speak agreeably; and he who speaks out plainly cannot be a deceiver.

मूर्खाणां पण्डिता द्वेष्या अधनानां महाधनाः । पराङ्गना कुलस्त्रीणां सुभगानां च दुर्भगाः ॥ ०६ ॥
mūrkhanam pandita dvesya adhananam mahadhanah । paraṅgana kulastrinam subhaganam cha durbhagah ॥ ०6 ॥
The learned are envied by the foolish; rich men by the poor; chaste women by adulteresses; and beautiful ladies by ugly ones.

आलस्योपगता विद्या परहस्तगतं धनम् । अल्पबीजं हतं क्षेत्रं हतं सैन्यमनायकम् ॥ ०७ ॥
alasyopagata vidya parahastagatam dhanam । alpabijam hatam ksetram hatam sainyamanayakam ॥ ०7 ॥
Indolent application ruins study; money is lost when entrusted to others; a farmer who sows his seed sparsely is ruined; and an army is lost for want of a commander.

अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते । गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते ॥ ०८ ॥
abhyasaddharyate vidya kulam silena dharyate । gunena jñayate tvaryah kopo netrena gamyate ॥ ०8 ॥
Learning is retained through putting into practice; family prestige is maintained through good behaviour; a respectable person is recognised by his excellent qualities; and anger is seen in the eyes.

वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । मृदुना रक्ष्यते भूपः सत्स्त्रिया रक्ष्यते गृहम् ॥ ०९ ॥
vittena raksyate dharmo vidya yogena raksyate । mrduna raksyate bhūpah satstriya raksyate grham ॥ ०9 ॥
Religion is preserved by wealth; knowledge by diligent practice; a king by conciliatory words; and a home by a dutiful housewife.

अन्यथा वेदशास्त्राणि ज्ञानपाण्डित्यमन्यथा । अन्यथा तत्पदं शान्तं लोकाः क्लिश्यन्ति चाह्न्यथा ॥ १० ॥
anyatha vedasastrani jñanapandityamanyatha । anyatha tatpadam santam lokah klisyanti chahnyatha ॥ 1० ॥
Those who blaspheme Vedic wisdom, who ridicule the life style recommended in the satras, and who deride men of peaceful temperament, come to grief unnecessarily.

दारिद्र्यनाशनं दानं शीलं दुर्गतिनाशनम् । अज्ञाननाशिनी प्रज्ञा भावना भयनाशिनी ॥ ११ ॥
daridryanasanam danam silam durgatinasanam । ajñananasini prajña bhavana bhayanasini ॥ 11 ॥
Charity puts an end to poverty; righteous conduct to misery; discretion to ignorance; and scrutiny to fear.

नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः । नास्ति कोपसमो वह्निर्नास्ति ज्ञानात्परं सुखम् ॥ १२ ॥
nasti kamasamo vyadhirnasti mohasamo ripuh । nasti kopasamo vahnirnasti jñanatparam sukham ॥ 12 ॥
There is no disease as destructive as lust; no enemy like infatuation; no fire like wrath; and no happiness like spiritual knowledge.

जन्ममृत्यू हि यात्येको भुनक्त्येकः शुभाशुभम् । नरकेषु पतत्येक एको याति परां गतिम् ॥ १३ ॥
janmamrtyū hi yatyeko bhunaktyekah subhasubham । narakesu patatyeka eko yati param gatim ॥ 13 ॥
A man is born alone and dies alone; and he experiences the good and bad consequences of his karma alone; and he goes alone to hell or the Supreme abode

तृणं ब्रह्मविदः स्वर्गस्तृणं शूरस्य जीवितम् । जिताशस्य तृणं नारी निःस्पृहस्य तृणं जगत् ॥ १४ ॥
trnam brahmavidah svargastrnam sūrasya jivitam । jitasasya trnam nari nihsprhasya trnam jagat ॥ 14 ॥
Heaven is but a straw to him who knows spiritual life; so is life to a valiant man; a woman to him who has subdued his senses; and the universe to him who is without attachment for the world.

विद्या मित्रं प्रवासे च भार्या मित्रं गृहेषु च । व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥ १५ ॥
vidya mitram pravase cha bharya mitram grhesu cha । vyadhitasyausadham mitram dharmo mitram mrtasya cha ॥ 15 ॥
Learning is a friend on the journey; a wife in the house; medicine in sickness; and righteous action is the only friend after death.

वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम् । वृथा दानं समर्थस्य वृथा दीपो दिवापि च ॥ १६ ॥
vrtha vrstih samudresu vrtha trptasya bhojanam । vrtha danam samarthasya vrtha dipo divapi cha ॥ 16 ॥
Rain which falls upon the sea is useless; so is food for one who is satiated; in vain is a gift for one who is wealthy; and a burning lamp during the daytime is useless.

नास्ति मेघसमं तोयं नास्ति चात्मसमं बलम् । नास्ति चक्षुःसमं तेजो नास्ति धान्यसमं प्रियम् ॥ १७ ॥
nasti meghasamam toyam nasti chatmasamam balam । nasti chaksuhsamam tejo nasti dhanyasamam priyam ॥ 17 ॥
There is no water like rainwater; no strength like one's own; no light like that of the eyes; and no wealth more dear than food grain.

अधना धनमिच्छन्ति वाचं चैव चतुष्पदाः । मानवाः स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवताः ॥ १८ ॥
adhana dhanamichChanti vacham chaiva chatuspadah । manavah svargamichChanti moksamichChanti devatah ॥ 18 ॥
The poor wish for wealth; animals for the faculty of speech; men wish for heaven; and godly persons for liberation.

सत्येन धार्यते पृथ्वी सत्येन तपते रविः । सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥ १९ ॥
satyena dharyate prthvi satyena tapate ravih । satyena vati vayuscha sarvam satye pratisthitam ॥ 19 ॥
The earth is supported by the power of truth; it is the power of truth that makes the sun shine and the winds blow; indeed all things rest upon truth.

चला लक्ष्मीश्चलाः प्राणाश्चले जीवितमन्दिरे । चलाचले च संसारे धर्म एको हि निश्चलः ॥ २० ॥
chala laksmischalah pranaschale jivitamandire । chalachale cha samsare dharma eko hi nischalah ॥ 2० ॥
The wealth is unsteady and it is bound to leave at sometime, and so is the breath of this life. The duration of life is uncertain, and the place of habitation is uncertain; but in all this inconsistent world, the righteous action alone is immovable.

नराणां नापितो धूर्तः पक्षिणां चैव वायसः । चतुष्पादं श‍ऋगालस्तु स्त्रीणां धूर्ता च मालिनी ॥ २१ ॥
naranam napito dhūrtah paksinam chaiva vayasah । chatuspadam sa‍rgalastu strinam dhūrta cha malini ॥ 21 ॥
Among men the barber is cunning; among birds, it is the crow; among beasts, it is the jackal; and among women, it is the flower girl.

जनिता चोपनेता च यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ॥ २२ ॥
janita chopaneta cha yastu vidyam prayachChati । annadata bhayatrata pañchaite pitarah smrtah ॥ 22 ॥
These five are your fathers; he who gave you birth, girdled you with sacred thread, teaches you, provides you with food, and protects you from fearful situations.

राजपत्नी गुरोः पत्नी मित्रपत्नी तथैव च । पत्नीमाता स्वमाता च पञ्चैता मातरः स्मृताः ॥ २३ ॥
rajapatni guroh patni mitrapatni tathaiva cha । patnimata svamata cha pañchaita matarah smrtah ॥ 23 ॥
These five should be considered as mothers; the king's wife, the preceptor's wife, the friend's wife, your wife's mother, and your own mother.

Sasto-Adhyaya

Collapse

श्रुत्वा धर्मं विजानाति श्रुत्वा त्यजति दुर्मतिम् । श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षमवाप्नुयात् ॥ ०१ ॥
srutva dharmam vijanati srutva tyajati durmatim । srutva jñanamavapnoti srutva moksamavapnuyat ॥ ०1 ॥
By means of hearing one understands dharma, malignity vanishes, knowledge is acquired, and liberation from material bondage is gained.

पक्षिणः काकश्चण्डालः पशूनां चैव कुक्कुरः । मुनीनां पापश्चण्डालः सर्वचाण्डालनिन्दकः ॥ ०२ ॥
paksinah kakaschandalah pasūnam chaiva kukkurah । muninam papaschandalah sarvachandalanindakah ॥ ०2 ॥
Among birds the crow is vile; among beasts the dog; the ascetic whose sins is abominable, but he who blasphemes others is the worst chandala.

भस्मना शुद्ध्यते कास्यं ताम्रमम्लेन शुद्ध्यति । रजसा शुद्ध्यते नारी नदी वेगेन शुद्ध्यति ॥ ०३ ॥
bhasmana suddhyate kasyam tamramamlena suddhyati । rajasa suddhyate nari nadi vegena suddhyati ॥ ०3 ॥
Brass is polished by ashes; copper is cleaned by tamarind; a woman, by her menses; and a river by its flow.

भ्रमन्सम्पूज्यते राजा भ्रमन्सम्पूज्यते द्विजः । भ्रमन्सम्पूज्यते योगी स्त्री भ्रमन्ती विनश्यति ॥ ०४ ॥
bhramansampūjyate raja bhramansampūjyate dvijah । bhramansampūjyate yogi stri bhramanti vinasyati ॥ ०4 ॥
The king, the brahmana, and the ascetic yogi who go abroad are respected; but the woman who wanders is utterly ruined.

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥ ०५ ॥
yasyarthastasya mitrani yasyarthastasya bandhavah । yasyarthah sa pumaँlloke yasyarthah sa cha panditah ॥ ०5 ॥
He who has wealth has friends. He who is wealthy has relatives. The rich one alone is called a man, and the affluent alone are respected as pandits.

तादृशी जायते बुद्धिर्व्यवसायोऽपि तादृशः । सहायास्तादृशा एव यादृशी भवितव्यता ॥ ०६ ॥
tadrsi jayate buddhirvyavasayo'pi tadrsah । sahayastadrsa eva yadrsi bhavitavyata ॥ ०6 ॥
As is the desire of Providence, so functions one's intellect; one's activities are also controlled by Providence; and by the will of Providence one is surrounded by helpers

कालः पचति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ ०७ ॥
kalah pachati bhūtani kalah samharate prajah । kalah suptesu jagarti kalo hi duratikramah ॥ ०7 ॥
Time perfects all living beings as well as kills them; it alone is awake when all others are asleep. Time is insurmountable.

न पश्यति च जन्मान्धः कामान्धो नैव पश्यति । मदोन्मत्ता न पश्यन्ति अर्थी दोषं न पश्यति ॥ ०८ ॥
na pasyati cha janmandhah kamandho naiva pasyati । madonmatta na pasyanti arthi dosam na pasyati ॥ ०8 ॥
Those born blind cannot see; similarly blind are those in the grip of lust. Proud men have no perception of evil; and those bent on acquiring riches see no sin in their actions.

स्वयं कर्म करोत्यात्मा स्वयं तत्फलमश्नुते । स्वयं भ्रमति संसारे स्वयं तस्माद्विमुच्यते ॥ ०९ ॥
svayam karma karotyatma svayam tatphalamasnute । svayam bhramati samsare svayam tasmadvimuchyate ॥ ०9 ॥
The spirit soul goes through his own course of karma and he himself suffers the good and bad results thereby accrued. By his own actions he entangles himself in samsara, and by his own efforts he extricates himself.

राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः । भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा ॥ १० ॥
raja rastrakrtam papam rajñah papam purohitah । bharta cha strikrtam papam sisyapapam gurustatha ॥ 1० ॥
The king is obliged to accept the sins of his subjects; the purohita suffers for those of the king; a husband suffers for those of his wife; and the guru suffers for those of his pupils.

ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी । भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥ ११ ॥
rnakarta pita satrurmata cha vyabhicharini । bharya rūpavati satruh putrah satrurapanditah ॥ 11 ॥
A father who is a chronic debtor, an adulterous mother, a beautiful wife, and an unlearned son are enemies in one's own home.

लुब्धमर्थेन गृह्णीयात् स्तब्धमञ्जलिकर्मणा । मूर्खं छन्दोऽनुवृत्त्या च यथार्थत्वेन पण्डितम् ॥ १२ ॥
lubdhamarthena grhniyat stabdhamañjalikarmana । mūrkham Chando'nuvrttya cha yatharthatvena panditam ॥ 12 ॥
Conciliate a covetous man by means of a gift, an obstinate man with folded hands in salutation, a fool by humouring him, and a learned man by truthful words.

वरं न राज्यं न कुराजराज्यं वरं न मित्रं न कुमित्रमित्रम् । वरं न शिष्यो न कुशिष्यशिष्यो वरं न दार न कुदरदारः ॥ १३ ॥
varam na rajyam na kurajarajyam varam na mitram na kumitramitram । varam na sisyo na kusisyasisyo varam na dara na kudaradarah ॥ 13 ॥
It is better to be without a kingdom than to rule over a petty one; better to be without a friend than to befriend a rascal; better to be without a disciple than to have a stupid one; and better to be without a wife than to have a bad one.

कुराजराज्येन कुतः प्रजासुखं कुमित्रमित्रेण कुतोऽभिनिर्वृतिः । कुदारदारैश्च कुतो गृहे रतिः कुशिष्यशिष्यमध्यापयतः कुतो यशः ॥ १४ ॥
kurajarajyena kutah prajasukham kumitramitrena kuto'bhinirvrtih । kudaradaraischa kuto grhe ratih kusisyasisyamadhyapayatah kuto yasah ॥ 14 ॥
How can people be made happy in a petty kingdom? What peace can we expect from a rascal friend? What happiness can we have at home in the company of a bad wife? How can renown be gained by instructing an unworthy disciple?

सिंहादेकं बकादेकं शिक्षेच्चत्वारि कुक्कुटात् । वायसात्पञ्च शिक्षेच्च षट्शुनस्त्रीणि गर्दभात् ॥ १५ ॥
simhadekam bakadekam siksechchatvari kukkutat । vayasatpañcha siksechcha satsunastrini gardabhat ॥ 15 ॥
Learn one thing from a lion; one from a crane; four from a cock; five from a crow; six from a dog; and three from a donkey

प्रभूतं कार्यमल्पं वा यन्नरः कर्तुमिच्छति । सर्वारम्भेण तत्कार्यं सिंहादेकं प्रचक्षते ॥ १६ ॥
prabhūtam karyamalpam va yannarah kartumichChati । sarvarambhena tatkaryam simhadekam prachaksate ॥ 16 ॥
The one excellent thing that can be learned from a lion is that whatever a man intends doing should be done by him with a whole-hearted and strenuous effort.

इन्द्रियाणि च संयम्य रागद्वेषविवर्जितः । समदुःखसुखः शान्तः तत्त्वज्ञः साधुरुच्यते ॥ १७ ॥
indriyani cha samyamya ragadvesavivarjitah । samaduhkhasukhah santah tattvajñah sadhuruchyate ॥ 17 ॥
The wise man should restrain his senses like the crane and accomplish his purpose with due knowledge of his place, time and ability.

प्रत्युत्थानं च युद्धं च संविभागं च बन्धुषु । स्वयमाक्रम्य भुक्तं च शिक्षेच्चत्वारि कुक्कुटात् ॥ १८ ॥
pratyutthanam cha yuddham cha samvibhagam cha bandhusu । svayamakramya bhuktam cha siksechchatvari kukkutat ॥ 18 ॥
To wake at the proper time; to take a bold stand and fight; to make a fair division of property among relations; and to earn one's own bread by personal exertion are the four excellent things to be learned from a cock

गूढमैथुनचारित्वं काले काले च सङ्ग्रहम् । अप्रमत्तमविश्वासं पञ्च शिक्षेच्च वायसात् ॥ १९ ॥
gūdhamaithunacharitvam kale kale cha saṅgraham । apramattamavisvasam pañcha siksechcha vayasat ॥ 19 ॥
Union in privacy (with one's wife); boldness; storing away useful items; watchfulness; and not easily trusting others; these five things are to be learned from a crow.

बह्वाशी स्वल्पसन्तुष्टः सनिद्रो लघुचेतनः । स्वामिभक्तश्च शूरश्च षडेते श्वानतो गुणाः ॥ २० ॥
bahvasi svalpasantustah sanidro laghuchetanah । svamibhaktascha sūrascha sadete svanato gunah ॥ 2० ॥
Contentment with little or nothing to eat although one may have a great appetite; to awaken instantly although one may be in a deep slumber; unflinching devotion to the master; and bravery; these six qualities should be learned from the dog.

सुश्रान्तोऽपि वहेद्भारं शीतोष्णं न च पश्यति । सन्तुष्टश्चरते नित्यं त्रीणि शिक्षेच्च गर्दभात् ॥ २१ ॥
susranto'pi vahedbharam sitosnam na cha pasyati । santustascharate nityam trini siksechcha gardabhat ॥ 21 ॥
Although an ass is tired, he continues to carry his burden; he is unmindful of cold and heat; and he is always contented; these three things should be learned from the donkey.

य एतान्विंशतिगुणानाचरिष्यति मानवः । कार्यावस्थासु सर्वासु अजेयः स भविष्यति ॥ २२ ॥
ya etanvimsatigunanacharisyati manavah । karyavasthasu sarvasu ajeyah sa bhavisyati ॥ 22 ॥
He who shall practice these twenty virtues shall become invincible in all his undertakings.

Saptamo-Adhyaya

Collapse

अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ ०१ ॥
arthanasam manastapam grhe duscharitani cha । vañchanam chapamanam cha matimanna prakasayet ॥ ०1 ॥
A wise man should not reveal his loss of wealth, the vexation of his mind, the misconduct of his own wife, base words spoken by others, and disgrace that has befallen him.

धनधान्यप्रयोगेषु विद्यासङ्ग्रहणे तथा । आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ॥ ०२ ॥
dhanadhanyaprayogesu vidyasaṅgrahane tatha । ahare vyavahare cha tyaktalajjah sukhi bhavet ॥ ०2 ॥
He who gives up shyness in monetary dealings, in acquiring knowledge, in eating and in business, becomes happy.

सन्तोषामृततृप्तानां यत्सुखं शान्तिरेव च । न च तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ ०३ ॥
santosamrtatrptanam yatsukham santireva cha । na cha taddhanalubdhanamitaschetascha dhavatam ॥ ०3 ॥
The happiness and peace attained by those satisfied by the nectar of spiritual tranquillity is not attained by greedy persons restlessly moving here and there.

सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने । त्रिषु चैव न कर्तव्योऽध्ययने जपदानयोः ॥ ०४ ॥
santosastrisu kartavyah svadare bhojane dhane । trisu chaiva na kartavyo'dhyayane japadanayoh ॥ ०4 ॥
One should feel satisfied with the following three things; his own wife, food given by Providence and wealth acquired by honest effort; but one should never feel satisfied with the following three; study, chanting the holy names of the Lord (japa) and charity.

विप्रयोर्विप्रवह्न्योश्च दम्पत्योः स्वामिभृत्ययोः । अन्तरेण न गन्तव्यं हलस्य वृषभस्य च ॥ ०५ ॥
viprayorvipravahnyoscha dampatyoh svamibhrtyayoh । antarena na gantavyam halasya vrsabhasya cha ॥ ०5 ॥
Do not cross between two brahmanas, between a brahmana and his sacrificial fire, between a wife and her husband, a master and his servant, and a plough and an ox.

पादाभ्यां न स्पृशेदग्निं गुरुं ब्राह्मणमेव च । नैव गां न कुमारीं च न वृद्धं न शिशुं तथा ॥ ०६ ॥
padabhyam na sprsedagnim gurum brahmanameva cha । naiva gam na kumarim cha na vrddham na sisum tatha ॥ ०6 ॥
Do not let your foot touch fire, the spiritual master or a brahmana; it must never touch a cow, a virgin, an old person or a child.

शकटं पञ्चहस्तेन दशहस्तेन वाजिनम् । गजं हस्तसहस्रेण देशत्यागेन दुर्जनम् ॥ ०७ ॥
sakatam pañchahastena dasahastena vajinam । gajam hastasahasrena desatyagena durjanam ॥ ०7 ॥
Keep one thousand cubits away from an elephant, a hundred from a horse, ten from a horned beast, but keep away from the wicked by leaving the country.

हस्ती अङ्कुशमात्रेण वाजी हस्तेन ताड्यते । श‍ऋङ्गी लगुडहस्तेन खड्गहस्तेन दुर्जनः ॥ ०८ ॥
hasti aṅkusamatrena vaji hastena tadyate । sa‍rṅgi lagudahastena khadgahastena durjanah ॥ ०8 ॥
An elephant is controlled by a goad (ankusha), a horse by a slap of the hand, a horned animal with the show of a stick, and a rascal with a sword.

तुष्यन्ति भोजने विप्रा मयूरा घनगर्जिते । साधवः परसम्पत्तौ खलाः परविपत्तिषु ॥ ०९ ॥
tusyanti bhojane vipra mayūra ghanagarjite । sadhavah parasampattau khalah paravipattisu ॥ ०9 ॥
Brahmanas find satisfaction in a good meal, peacocks in the peal of thunder, a sadhu in seeing the prosperity of others, and the wicked in the misery of others

अनुलोमेन बलिनं प्रतिलोमेन दुर्जनम् । आत्मतुल्यबलं शत्रुं विनयेन बलेन वा ॥ १० ॥
anulomena balinam pratilomena durjanam । atmatulyabalam satrum vinayena balena va ॥ 1० ॥
Conciliate a strong man by submission, a wicked man by opposition, and the one whose power is equal to yours by politeness or force

बाहुवीर्यं बलं राज्ञां ब्रह्मणो ब्रह्मविद्बली । रूपयौवनमाधुर्यं स्त्रीणां बलमनुत्तमम् ॥ ११ ॥
bahuviryam balam rajñam brahmano brahmavidbali । rūpayauvanamadhuryam strinam balamanuttamam ॥ 11 ॥
The power of a king lies in his mighty arms; that of a brahmana in his spiritual knowledge; and that of a woman in her beauty youth and sweet words.

नात्यन्तं सरलैर्भाव्यं गत्वा पश्य वनस्थलीम् । छिद्यन्ते सरलास्तत्र कुब्जास्तिष्ठन्ति पादपाः ॥ १२ ॥
natyantam saralairbhavyam gatva pasya vanasthalim । Chidyante saralastatra kubjastisthanti padapah ॥ 12 ॥
Do not be very upright in your dealings for you would see by going to the forest that straight trees are cut down while crooked ones are left standing.

यत्रोदकं तत्र वसन्ति हंसा- स्तथैव शुष्कं परिवर्जयन्ति । न हंसतुल्येन नरेण भाव्यं पुनस्त्यजन्तः पुनराश्रयन्ते ॥ १३ ॥
yatrodakam tatra vasanti hamsa- stathaiva suskam parivarjayanti । na hamsatulyena narena bhavyam punastyajantah punarasrayante ॥ 13 ॥
Swans live wherever there is water, and leave the place where water dries up; let not a man act so -- and come and go as he pleases.

उपार्जितानां वित्तानां त्याग एव हि रक्षणम् । तडागोदरसंस्थानां परीवाह इवाम्भसाम् ॥ १४ ॥
uparjitanam vittanam tyaga eva hi raksanam । tadagodarasamsthanam parivaha ivambhasam ॥ 14 ॥
Accumulated wealth is saved by spending just as incoming fresh water is saved by letting out stagnant water.

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥ १५ ॥
yasyarthastasya mitrani yasyarthastasya bandhavah । yasyarthah sa pumaँlloke yasyarthah sa cha panditah ॥ 15 ॥
He who has wealth has friends and relations; he alone survives and is respected as a man.

स्वर्गस्थितानामिह जीवलोके चत्वारि चिह्नानि वसन्ति देहे । दानप्रसङ्गो मधुरा च वाणी देवार्चनं ब्राह्मणतर्पणं च ॥ १६ ॥
svargasthitanamiha jivaloke chatvari chihnani vasanti dehe । danaprasaṅgo madhura cha vani devarchanam brahmanatarpanam cha ॥ 16 ॥
The following four characteristics of the residents of heaven may be seen in the residents of this earth planet; charity, sweet words, worship of the Supreme Personality of Godhead, and satisfying the needs of brahmanas.

अत्यन्तकोपः कटुका च वाणी दरिद्रता च स्वजनेषु वैरम् । नीचप्रसङ्गः कुलहीनसेवा चिह्नानि देहे नरकस्थितानाम् ॥ १७ ॥
atyantakopah katuka cha vani daridrata cha svajanesu vairam । nichaprasaṅgah kulahinaseva chihnani dehe narakasthitanam ॥ 17 ॥
The following qualities of the denizens of hell may characterise men on earth; extreme wrath, harsh speech, enmity with one's relations, the company with the base, and service to men of low extraction.

गम्यते यदि मृगेन्द्रमन्दिरं लभ्यते करिकपालमौक्तिकम् । जम्बुकालयगते च प्राप्यते वत्सपुच्छखरचर्मखण्डनम् ॥ १८ ॥
gamyate yadi mrgendramandiram labhyate karikapalamauktikam । jambukalayagate cha prapyate vatsapuchChakharacharmakhandanam ॥ 18 ॥
By going to the den of a lion pearls from the head of an elephant may be obtained; but by visiting the hole of a jackal nothing but the tail of a calf or a bit of the hide of an ass may found.

शुनः पुच्छमिव व्यर्थं जीवितं विद्यया विना । न गुह्यगोपने शक्तं न च दंशनिवारणे ॥ १९ ॥
sunah puchChamiva vyartham jivitam vidyaya vina । na guhyagopane saktam na cha damsanivarane ॥ 19 ॥
The life of an uneducated man is as useless as the tail of a dog which neither covers its rear end, nor protects it from the bites of insects.

वाचां शौचं च मनसः शौचमिन्द्रियनिग्रहः । सर्वभूतदयाशौचमेतच्छौचं परार्थिनाम् ॥ २० ॥
vacham saucham cha manasah sauchamindriyanigrahah । sarvabhūtadayasauchametachChaucham pararthinam ॥ 2० ॥
Purity of speech, of the mind, of the senses, and the of a compassionate heart are needed by one who desires to rise to the divine platform.

पुष्पे गन्धं तिले तैलं काष्ठेऽग्निं पयसि घृतम् । इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः ॥ २१ ॥
puspe gandham tile tailam kasthe'gnim payasi ghrtam । iksau gudam tatha dehe pasyatmanam vivekatah ॥ 21 ॥
As you seek fragrance in a flower, oil in the sesamum seed, fire in wood, ghee in milk, and jaggery (guda) in sugarcane; so seek the spirit that is in the body by means of discrimination

Astamo-Adhyaya

Collapse

अधमा धनमिच्छन्ति धनमानौ च मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ ०१ ॥
adhama dhanamichChanti dhanamanau cha madhyamah । uttama manamichChanti mano hi mahatam dhanam ॥ ०1 ॥
Low class men desire wealth; middle class men both wealth and respect; but the noble, honour only; hence honour is the noble man's true wealth.

इक्षुरापः पयो मूलं ताम्बूलं फलमौषधम् । भक्षयित्वापि कर्तव्याः स्नानदानादिकाः क्रियाः ॥ ०२ ॥
iksurapah payo mūlam tambūlam phalamausadham । bhaksayitvapi kartavyah snanadanadikah kriyah ॥ ०2 ॥
After consuming sugarcane juice, milk, roots, betel leaves, fruits & medicine, one should take bath, give charity & perform other acts.

दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते । यदन्नं भक्षयते नित्यं जायते तादृशी प्रजा ॥ ०३ ॥
dipo bhaksayate dhvantam kajjalam cha prasūyate । yadannam bhaksayate nityam jayate tadrsi praja ॥ ०3 ॥
The lamp eats up the darkness and therefore it produces lamp black; in the same way according to the nature of our diet (sattva, rajas, or tamas) we produce offspring in similar quality

वित्तं देहि गुणान्वितेषु मतिमन्नान्यत्र देहि क्वचित् प्राप्तं वारिनिधेर्जलं घनमुखे माधुर्ययुक्तं सदा । जीवान्स्थावरजङ्गमांश्च सकलान्सञ्जीव्य भूमण्डलं भूयः पश्य तदेव कोटिगुणितं गच्छन्तमम्भोनिधिम् ॥ ०४ ॥
vittam dehi gunanvitesu matimannanyatra dehi kvachit praptam varinidherjalam ghanamukhe madhuryayuktam sada । jivansthavarajaṅgamamscha sakalansañjivya bhūmandalam bhūyah pasya tadeva kotigunitam gachChantamambhonidhim ॥ ०4 ॥
O wise man! Give your wealth only to the worthy and never to others. The water of the sea received by the clouds is always sweet. The rain water enlivens all living beings of the earth both movable and immovable creatures, and then returns to the ocean it value multiplied a million fold

चाण्डालानां सहस्रैश्च सूरिभिस्तत्त्वदर्शिभिः । एको हि यवनः प्रोक्तो न नीचो यवनात्परः ॥ ०५ ॥
chandalanam sahasraischa sūribhistattvadarsibhih । eko hi yavanah prokto na nicho yavanatparah ॥ ०5 ॥
The wise who discern the essence of things have declared that the yavana (meat eater) is equal in baseness to a thousand candalas the lowest class, and hence a yavana is the basest of men; indeed there is no one more base.

तैलाभ्यङ्गे चिताधूमे मैथुने क्षौरकर्मणि । तावद्भवति चाण्डालो यावत्स्नानं न चाचरेत् ॥ ०६ ॥
tailabhyaṅge chitadhūme maithune ksaurakarmani । tavadbhavati chandalo yavatsnanam na chacharet ॥ ०6 ॥
After having rubbed oil on the body, after encountering the smoke from a funeral pyre, after sexual intercourse, and after being shaved, one remains a chandala until he bathes.

अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् । भोजने चामृतं वारि भोजनान्ते विषापहम् ॥ ०७ ॥
ajirne bhesajam vari jirne vari balapradam । bhojane chamrtam vari bhojanante visapaham ॥ ०7 ॥
Water is the medicine for indigestion; it is invigorating when the food that is eaten is well digested; it is like nectar when drunk in the middle of a dinner; and it is like poison when taken at the end of a meal, referring to over-consumption of water.

हतं ज्ञानं क्रियाहीनं हतश्चाज्ञानतो नरः । हतं निर्णायकं सैन्यं स्त्रियो नष्टा ह्यभर्तृकाः ॥ ०८ ॥
hatam jñanam kriyahinam hataschajñanato narah । hatam nirnayakam sainyam striyo nasta hyabhartrkah ॥ ०8 ॥
Knowledge is lost without putting it into practice; a man is lost due to ignorance; an army is lost without a commander; and a woman is lost without a husband.

वृद्धकाले मृता भार्या बन्धुहस्तगतं धनम् । भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः ॥ ०९ ॥
vrddhakale mrta bharya bandhuhastagatam dhanam । bhojanam cha paradhinam tisrah pumsam vidambanah ॥ ०9 ॥
A man who encounters the following three is unfortunate; the death of his wife in his old age, the entrusting of money into the hands of relatives, and depending upon others for food.

नाग्निहोत्रं विना वेदा न च दानं विना क्रिया । न भावेन विना सिद्धिस्तस्माद्भावो हि कारणम् ॥ १० ॥
nagnihotram vina veda na cha danam vina kriya । na bhavena vina siddhistasmadbhavo hi karanam ॥ 1० ॥
Chanting of the Vedas without making ritualistic sacrifices to the Supreme Lord through the medium of Agni, and sacrifices not followed by bountiful gifts are futile. Perfection can be achieved only through devotion , for devotion is the basis of all success.

न देवो विद्यते काष्ठे न पाषाणे न मृण्मये । न भावेन विना सिद्धिस्तस्माद्भावो हि कारणम् ॥ ११ ॥
na devo vidyate kasthe na pasane na mrnmaye । na bhavena vina siddhistasmadbhavo hi karanam ॥ 11 ॥
God can not be found in a wood piece, stone or a mud idol. It is the belief that makes us feel the presence of God. Hence, only the feeling matters – not the material.

काष्ठपाषाणधातूनां कृत्वा भावेन सेवनम् । श्रद्धया च तथा सिद्धिस्तस्य विष्णुप्रसादतः ॥ १२ ॥
kasthapasanadhatūnam krtva bhavena sevanam । sraddhaya cha tatha siddhistasya visnuprasadatah ॥ 12 ॥
By crafting and carving the idol of the God with wood, stone and metal, and then worshipping it with devotion and utmost care, would lead to one attaining the abode of sri visnu.

न देवो विद्यते काष्ठे न पाषाणे न मृन्मये । भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥ १३ ॥
na devo vidyate kasthe na pasane na mrnmaye । bhave hi vidyate devastasmadbhavo hi karanam ॥ 13 ॥
The Supreme Lord is not present in the wood, stone and metal. Instead, he is present in the thoughts. Only with the purity in the thoughts will one be able to attain the Supreme Lord.

शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम् । अपत्यं च कलत्रं च सतां सङ्गतिरेव च ॥ १४ ॥
santitulyam tapo nasti na santosatparam sukham । apatyam cha kalatram cha satam saṅgatireva cha ॥ 14 ॥
There is no austerity equal to a balanced mind, and there is no happiness equal to contentment; there is no disease like covetousness, and no virtue like mercy.

गुणो भूषयते रूपं शीलं भूषयते कुलम् । प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥ १५ ॥
guno bhūsayate rūpam silam bhūsayate kulam । prasadasikharastho'pi kakah kim garudayate ॥ 15 ॥
Moral excellence is an ornament for personal beauty; righteous conduct, for high birth; success for learning; and proper spending for wealth.

निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम् । असिद्धस्य हता विद्या ह्यभोगेन हतं धनम् ॥ १६ ॥
nirgunasya hatam rūpam duhsilasya hatam kulam । asiddhasya hata vidya hyabhogena hatam dhanam ॥ 16 ॥
Beauty is spoiled by an immoral nature; noble birth by bad conduct; learning, without being perfected; and wealth by not being properly utilised.

शुद्धं भूमिगतं तोयं शुद्धा नारी पतिव्रता । शुचिः क्षेमकरो राजा सन्तोषो ब्राह्मणः शुचिः ॥ १७ ॥
suddham bhūmigatam toyam suddha nari pativrata । suchih ksemakaro raja santoso brahmanah suchih ॥ 17 ॥
Water seeping into the earth is pure; and a devoted wife is pure; the king who is the benefactor of his people is pure; and pure is the brahmana who is contented.

असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्च महीभृतः । सलज्जा गणिका नष्टा निर्लज्जाश्च कुलाङ्गना ॥ १८ ॥
asantusta dvija nastah santustascha mahibhrtah । salajja ganika nasta nirlajjascha kulaṅgana ॥ 18 ॥
Discontented brahmanas, contented kings, shy prostitutes, and immodest housewives are ruined.

किं कुलेन विशालेन विद्याहीनेन देहिनाम् । दुष्कुलं चापि विदुषो देवैरपि स पूज्यते ॥ १९ ॥
kim kulena visalena vidyahinena dehinam । duskulam chapi viduso devairapi sa pūjyate ॥ 19 ॥
Of what avail is a high birth if a person is destitute of scholarship? A man who is of low extraction is honoured even by the demigods if he is learned.

विद्वान्प्रशस्यते लोके विद्वान् सर्वत्र पूज्यते । विद्यया लभते सर्वं विद्या सर्वत्र पूज्यते ॥ २०
vidvan prasasyate loke vidvan sarvatra pūjyate । vidyaya labhate sarvam vidya sarvatra pūjyate ॥ 2० ॥
A learned man is honoured by the people. A learned man commands respect everywhere for his learning. Indeed, learning is honoured everywhere.

मांसभक्ष्यैः सुरापानैर्मुखैश्चाक्षरवर्जितैः । पशुभिः पुरुषाकारैर्भाराक्रान्ता हि मेदिनी ॥ २१ ॥
mamsabhaksyaih surapanairmukhaischaksaravarjitaih । pasubhih purusakarairbharakranta hi medini ॥ 21 ॥
The earth is encumbered with the weight of the flesh-eaters, wine- bibblers, dolts and blockheads, who are beasts in the form of men.

अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनश्च ऋत्विजः । यजमानं दानहीनो नास्ति यज्ञसमो रिपुः ॥ २२ ॥
annahino dahedrastram mantrahinascha rtvijah । yajamanam danahino nasti yajñasamo ripuh ॥ 22 ॥
There is no enemy like a yajna which consumes the kingdom when not attended by feeding on a large scale; consumes the priest when the chanting is not done properly; and consumes the yajaman when the gifts are not made.

Navamo-Adhyaya

Collapse

मुक्तिमिच्छसि चेत्तात विषयान्विषवत्त्यज । क्षमार्जवदयाशौचं सत्यं पीयूषवत्पिब ॥ ०१ ॥
muktimichChasi chettata visayanvisavattyaja । ksamarjavadayasaucham satyam piyūsavatpiba ॥ ०1 ॥
My dear child, if you desire to be free from the cycle of birth and death, then abandon the objects of sense gratification as poison. Drink instead the nectar of forbearance, upright conduct, mercy, cleanliness and truth.

परस्परस्य मर्माणि ये भाषन्ते नराधमाः । त एव विलयं यान्ति वल्मीकोदरसर्पवत् ॥ ०२ ॥
parasparasya marmani ye bhasante naradhamah । ta eva vilayam yanti valmikodarasarpavat ॥ ०2 ॥
Those base men who speak of the secret faults of others destroy themselves like serpents who stray onto anthills.

गन्धः सुवर्णे फलमिक्षुदण्डे नाकरि पुष्पं खलु चन्दनस्य । विद्वान्धनाढ्यश्च नृपश्चिरायुः धातुः पुरा कोऽपि न बुद्धिदोऽभूत् ॥ ०३ ॥
gandhah suvarne phalamiksudande nakari puspam khalu chandanasya । vidvandhanadhyascha nrpaschirayuh dhatuh pura ko'pi na buddhido'bhūt ॥ ०3 ॥
Perhaps nobody has advised Lord Brahma, the creator, to impart perfume to gold; fruit to the sugarcane; flowers to the sandalwood tree; wealth to the learned; and long life to the king.

सर्वौषधीनाममृता प्रधाना सर्वेषु सौख्येष्वशनं प्रधानम् । सर्वेन्द्रियाणां नयनं प्रधानं सर्वेषु गात्रेषु शिरः प्रधानम् ॥ ०४ ॥
sarvausadhinamamrta pradhana sarvesu saukhyesvasanam pradhanam । sarvendriyanam nayanam pradhanam sarvesu gatresu sirah pradhanam ॥ ०4 ॥
Nectar (amrta) is the best among medicines; eating good food is the best of all types of material happiness; the eye is the chief among all organs; and the head occupies the chief position among all parts of the body.

दूतो न सञ्चरति खे न चलेच्च वार्ता पूर्वं न जल्पितमिदं न च सङ्गमोऽस्ति । व्योम्नि स्थितं रविशाशिग्रहणं प्रशस्तं जानाति यो द्विजवरः स कथं न विद्वान् ॥ ०५ ॥
dūto na sañcharati khe na chalechcha varta pūrvam na jalpitamidam na cha saṅgamo'sti । vyomni sthitam ravisasigrahanam prasastam janati yo dvijavarah sa katham na vidvan ॥ ०5 ॥
No messenger can travel about in the sky and no tidings come from there. The voice of its inhabitants as never heard, nor can any contact be established with them. Therefore the brahmana who predicts the eclipse of the sun and moon which occur in the sky must be considered as a vidvan

विद्यार्थी सेवकः पान्थः क्षुधार्तो भयकातरः । भाण्डारी प्रतिहारी च सप्त सुप्तान्प्रबोधयेत् ॥ ०६ ॥
vidyarthi sevakah panthah ksudharto bhayakatarah । bhandari pratihari cha sapta suptanprabodhayet ॥ ०6 ॥
The student, the servant, the traveller, the hungry person, the frightened man, the treasury guard, and the steward: these seven ought to be awakened if they fall asleep.

अहिं नृपं च शार्दूलं वृद्धं च बालकं तथा । परश्वानं च मूर्खं च सप्त सुप्तान्न बोधयेत् ॥ ०७ ॥
ahim nrpam cha sardūlam vrddham cha balakam tatha । parasvanam cha mūrkham cha sapta suptanna bodhayet ॥ ०7 ॥
The serpent, the king, the tiger, the stinging wasp, the small child, the dog owned by other people, and the fool: these seven ought not to be awakened from sleep.

अर्धाधीताश्च यैर्वेदास्तथा शूद्रान्नभोजनाः । ते द्विजाः किं करिष्यन्ति निर्विषा इव पन्नगाः ॥ ०८ ॥
ardhadhitascha yairvedastatha sūdrannabhojanah । te dvijah kim karisyanti nirvisa iva pannagah ॥ ०8 ॥
Of those who have studied the Vedas for material rewards, and those who accept foodstuffs offered by shudras, what potency have they? They are just like serpents without fangs.

यस्मिन्रुष्टे भयं नास्ति तुष्टे नैव धनागमः । निग्रहोऽनुग्रहो नास्ति स रुष्टः किं करिष्यति ॥ ०९ ॥
yasminruste bhayam nasti tuste naiva dhanagamah । nigraho'nugraho nasti sa rustah kim karisyati ॥ ०9 ॥
He who neither rouses fear by his anger, nor confers a favour when he is pleased can neither control nor protect. What can he do?

निर्विषेणापि सर्पेण कर्तव्या महती फणा । विषमस्तु न चाप्यस्तु घटाटोपो भयङ्करः ॥ १० ॥
nirvisenapi sarpena kartavya mahati phana । visamastu na chapyastu ghatatopo bhayaṅkarah ॥ 1० ॥
The serpent may, without being poisonous, raise high its hood, but the show of terror is enough to frighten people -- whether he be venomous or not.

प्रातर्द्यूतप्रसङ्गेन मध्याह्ने स्त्रीप्रसङ्गतः । रात्रौ चौरप्रसङ्गेन कालो गच्छन्ति धीमताम् ॥ ११ ॥
pratardyūtaprasaṅgena madhyahne striprasaṅgatah । ratrau chauraprasaṅgena kalo gachChati dhimatam ॥ 11 ॥
Wise men spend their mornings in discussing gambling, the afternoon discussing the activities of women, and the night hearing about the activities of theft.(Chanakya refers the deeds of wise men who spend the morning absorbed in mahabharata, the afternoon studying ramayana, and the evening devotedly hearing the srimadbhagavatam.)

स्वहस्तग्रथिता माला स्वहस्तघृष्टचन्दनम् । स्वहस्तलिखितं स्तोत्रं शक्रस्यापि श्रियं हरेत् ॥ १२ ॥
svahastagrathita mala svahastaghrstachandanam । svahastalikhitam stotram sakrasyapi sriyam haret ॥ 12 ॥
By preparing a garland for a Deity with one's own hand; by grinding sandal paste for the Lord with one's own hand; and by writing sacred texts with one's own hand -- one becomes blessed with opulence equal to that of Indra.

इक्षुदण्डास्तिलाः शूद्राः कान्ता हेम च मेदिनी । चन्दनं दधि ताम्बूलं मर्दनं गुणवर्धनम् ॥ १३ ॥
iksudandastilah sūdrah kanta hema cha medini । chandanam dadhi tambūlam mardanam gunavardhanam ॥ 13 ॥
Sugarcanes, seseme seeds, women, gold, soil, sandalwood, yogurt and betal leaves increase in their essence when they are massaged through churning.

दह्यमानाः सुतीव्रेण नीचाः परयशोऽग्निना अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते । दरिद्रता धीरतया विराजतेकुवस्त्रता शुभ्रतया विराजते कदन्नता चोष्णतया विराजते कुरूपता शीलतया विराजते ॥ १४ ॥
dahyamanah sutivrena nichah parayaso'gnina asaktastatpadam gantum tato nindam prakurvate । daridrata dhirataya virajatekuvastrata subhrataya virajate kadannata chosnataya virajate kurūpata silataya virajate ॥ 14 ॥
Poverty is set off by fortitude; shabby garments by keeping them clean; bad food by warming it; and ugliness by good behaviour.

Dashamo-Adhyaya

Collapse

धनहीनो न हीनश्च धनिकः स सुनिश्चयः । विद्यारत्नेन हीनो यः स हीनः सर्ववस्तुषु ॥ ०१ ॥
dhanahino na hinascha dhanikah sa sunischayah । vidyaratnena hino yah sa hinah sarvavastusu ॥ ०1 ॥
One destitute of wealth is not destitute, he is indeed rich (if he is learned); but the man devoid of learning is destitute in every way.

दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् । शास्त्रपूतं वदेद्वाक्यः मनःपूतं समाचरेत् ॥ ०२ ॥
drstipūtam nyasetpadam vastrapūtam pibejjalam । sastrapūtam vadedvakyah manahpūtam samacharet ॥ ०2 ॥
We should carefully scrutinise that place upon which we step we should drink water which has been filtered; we should speak only those words which have the sanction of the satras; and do that act which we have carefully considered.

सुखार्थी चेत्त्यजेद्विद्यां विद्यार्थी चेत्त्यजेत्सुखम् । सुखार्थिनः कुतो विद्या सुखं विद्यार्थिनः कुतः ॥ ०३ ॥
sukharthi chettyajedvidyam vidyarthi chettyajetsukham । sukharthinah kuto vidya sukham vidyarthinah kutah ॥ ०3 ॥
He who desires sense gratification must give up all thoughts of acquiring knowledge; and he who seeks knowledge must not hope for sense gratification. How can he who seeks sense gratification acquire knowledge, and he who possesses knowledge enjoy mundane sense pleasure?

कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः । मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः ॥ ०४ ॥
kavayah kim na pasyanti kim na bhaksanti vayasah । madyapah kim na jalpanti kim na kurvanti yositah ॥ ०4 ॥
What is it that escapes the observation of poets? What is that act women are incapable of doing? What will drunken people not prate? What will not a crow eat?

रङ्कं करोति राजानं राजानं रङ्कमेव च । धनिनं निर्धनं चैव निर्धनं धनिनं विधिः ॥ ०५ ॥
raṅkam karoti rajanam rajanam raṅkameva cha । dhaninam nirdhanam chaiva nirdhanam dhaninam vidhih ॥ ०5 ॥
Fate makes a beggar a king and a king a beggar. He makes a rich man poor and a poor man rich.

लुब्धानां याचकः शत्रुर्मूर्खानां बोधको रिपुः । जारस्त्रीणां पतिः शत्रुश्चौराणां चन्द्रमा रिपुः ॥ ०६ ॥
lubdhanam yachakah satrurmūrkhanam bodhako ripuh । jarastrinam patih satruschauranam chandrama ripuh ॥ ०6 ॥
The beggar is a miser's enemy; the wise counsellor is the fool's enemy; her husband is an adulterous wife's enemy; and the moon is the enemy of the thief.

येषां न विद्या न तपो न दानं ज्ञानं न शीलां न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥ ०७ ॥
yesam na vidya na tapo na danam jñanam na silam na guno na dharmah । te martyaloke bhuvi bharabhūta manusyarūpena mrgascharanti ॥ ०7 ॥
Those who are destitute of learning, penance, knowledge, good disposition, virtue and benevolence are brutes wandering the earth in the form of men. They are burdensome to the earth.

अन्तःसारविहीनानामुपदेशो न जायते । मलयाचलसंसर्गान्न वेणुश्चन्दनायते ॥ ०८ ॥
antahsaravihinanamupadeso na jayate । malayachalasamsarganna venuschandanayate ॥ ०8 ॥
Those that are empty-minded cannot be benefited by instruction. Bamboo does not acquire the quality of sandalwood by being associated with the Malaya Mountain.

यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥ ०९ ॥
yasya nasti svayam prajña sastram tasya karoti kim । lochanabhyam vihinasya darpanah kim karisyati ॥ ०9 ॥
What good can the scriptures do to a man who has no sense of his own? Of what use is as mirror to a blind man?

दुर्जनं सज्जनं कर्तुमुपायो नहि भूतले । अपानं शातधा धौतं न श्रेष्ठमिन्द्रियं भवेत् ॥ १० ॥
durjanam sajjanam kartumupayo nahi bhūtale । apanam satadha dhautam na sresthamindriyam bhavet ॥ 1० ॥
Nothing can reform a bad man, just as the posterious cannot become a superior part of the body though washed one hundred times.

आप्तद्वेषाद्भवेन्मृत्युः परद्वेषाद्धनक्षयः । राजद्वेषाद्भवेन्नाशो ब्रह्मद्वेषात्कुलक्षयः ॥ ११ ॥
aptadvesadbhavenmrtyuh paradvesaddhanaksayah । rajadvesadbhavennaso brahmadvesatkulaksayah ॥ 11 ॥
By offending a kinsman, life is lost; by offending others, wealth is lost; by offending the king, everything is lost; and by offending a brahmana one's whole family is ruined.

वरं वनं व्याघ्रगजेन्द्रसेवितं द्रुमालयं पत्रफलाम्बुसेवनम् । तृणेषु शय्या शतजीर्णवल्कलं न बन्धुमध्ये धनहीनजीवनम् ॥ १२ ॥
varam vanam vyaghragajendrasevitam drumalayam patraphalambusevanam । trnesu sayya satajirnavalkalam na bandhumadhye dhanahinajivanam ॥ 12 ॥
It is better to live under a tree in a jungle inhabited by tigers and elephants, to maintain oneself in such a place with ripe fruits and spring water, to lie down on grass and to wear the ragged barks of trees than to live amongst one's relations when reduced to poverty.

विप्रो वृक्षस्तस्य मूलं च सन्ध्या वेदः शाखा धर्मकर्माणि पत्रम् । तस्मान्मूलं यत्नतो रक्षणीयं छिन्ने मूले नैव शाखा न पत्रम् ॥ १३ ॥
vipro vrksastasya mūlam cha sandhya vedah sakha dharmakarmani patram । tasmanmūlam yatnato raksaniyam Chinne mūle naiva sakha na patram ॥ 13 ॥
The brahmana is like tree; his prayers are the roots, his chanting of the Vedas are the branches, and his religious act are the leaves. Consequently effort should be made to preserve his roots for if the roots are destroyed there can be no branches or leaves.

माता च कमला देवी पिता देवो जनार्दनः । बान्धवा विष्णुभक्ताश्च स्वदेशो भुवनत्रयम् ॥ १४ ॥
mata cha kamala devi pita devo janardanah । bandhava visnubhaktascha svadeso bhuvanatrayam ॥ 14 ॥
My mother is kamala devi (laksmi), my father is Lord janardana (visnu), my kinsmen are the devotees of visnu and, my homeland is all the three worlds.

एकवृक्षसमारूढा नानावर्णा विहङ्गमाः । प्रभाते दिक्षु दशसु यान्ति का तत्र वेदना ॥ १५ ॥
ekavrksasamarūdha nanavarna vihaṅgamah । prabhate diksu dasasu yanti ka tatra vedana ॥ 15 ॥
A great many kinds of birds perch on a tree but in the morning they fly in all the ten directions. Why should we lament Expression of sorrow for that?

बुद्धिर्यस्य बलं तस्य निर्बुद्धेश्च कुतो बलम् । वने सिंहो यदोन्मत्तः मशकेन निपातितः ॥ १६ ॥
buddhiryasya balam tasya nirbuddhescha kuto balam । vane simho yadonmattah masakena nipatitah ॥ 16 ॥
He who possesses intelligence is strong; how can the man that is unintelligent be powerful? The elephant of the forest having lost his senses by intoxication was tricked into a lake by a small rabbit.

का चिन्ता मम जीवने यदि हरिर्विश्वम्भरो गीयते नो चेदर्भकजीवनाय जननीस्तन्यं कथं निर्ममे । इत्यालोच्य मुहुर्मुहुर्यदुपते लक्ष्मीपते केवलं त्वत्पादाम्बुजसेवनेन सततं कालो मया नीयते ॥ १७ ॥
ka chinta mama jivane yadi harirvisvambharo giyate no chedarbhakajivanaya jananistanyam katham nirmame । ityalochya muhurmuhuryadupate laksmipate kevalam tvatpadambujasevanena satatam kalo maya niyate ॥ 17 ॥
Why should I be concerned for my maintenance while absorbed in praising the glories of Lord visvambhara (visnu), the supporter of all. Without the grace of Lord Hari, how could milk flow from a mother's breast for a child's nourishment? Repeatedly thinking only in this way, O Lord of the Yadavas, O husband of laksmi, all my time is spent in serving Your lotus feet.

गीर्वाणवाणीषु विशिष्टबुद्धि- स्तथापि भाषान्तरलोलुपोऽहम् । यथा सुधायाममरेषु सत्यां स्वर्गाङ्गनानामधरासवे रुचिः ॥ १८ ॥
girvanavanisu visistabuddhi- stathapi bhasantaralolupo'ham । yatha sudhayamamaresu satyam svargaṅgananamadharasave ruchih ॥ 18 ॥
chanakya is referring to himself in this verse. I am extremely knowledgeable in samskrtam language. Like the Devas who were not satisfied even with amrtam or nector and who still desire for the nector from the lips of apsaras, I still desire for other languages.

अन्नाद्दशगुणं पिष्टं पिष्टाद्दशगुणं पयः । पयसोऽष्टगुणं मांसां मांसाद्दशगुणं घृतम् ॥ १९ ॥
annaddasagunam pistam pistaddasagunam payah । payaso'stagunam mamsam mamsaddasagunam ghrtam ॥ 19 ॥
Flour has ten times the essence than rice. Milk has ten times the essence than flour. Meat has ten times essence than milk. Ghee has ten times the essence than meat.

शोकेन रोगा वर्धन्ते पयसा वर्धते तनुः । घृतेन वर्धते वीर्यं मांसान्मांसं प्रवर्धते ॥ २० ॥
sokena roga vardhante payasa vardhate tanuh । ghrtena vardhate viryam mamsanmamsam pravardhate ॥ 2० ॥
Sickness increases through worries, body becomes healthier through milk, virility and energy increases through ghee, meat becomes stronger through meat.

Ekadasho-Adhyaya

Collapse

दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता । अभ्यासेन न लभ्यन्ते चत्वारः सहजा गुणाः ॥ ०१ ॥
datrtvam priyavaktrtvam dhiratvamuchitajñata । abhyasena na labhyante chatvarah sahaja gunah ॥ ०1 ॥
Generosity, pleasing address, courage and propriety of conduct are not acquired, but are inbred qualities.

आत्मवर्गं परित्यज्य परवर्गं समाश्रयेत् । स्वयमेव लयं याति यथा राजान्यधर्मतः ॥ ०२ ॥
atmavargam parityajya paravargam samasrayet । svayameva layam yati yatha rajanyadharmatah ॥ ०2 ॥
He who forsakes his own community and joins another perishes as the king who embraces an unrighteous path.

हस्ती स्थूलतनुः स चाङ्कुशवशः किं हस्तिमात्रोऽङ्कुशो दीपे प्रज्वलिते प्रणश्यति तमः किं दीपमात्रं तमः । वज्रेणापि हताः पतन्ति गिरयः किं वज्रमात्रं नगा- स्तेजो यस्य विराजते स बलवान्स्थूलेषु कः प्रत्ययः ॥ ०३ ॥
hasti sthūlatanuh sa chaṅkusavasah kim hastimatro'ṅkuso dipe prajvalite pranasyati tamah kim dipamatram tamah । vajrenapi hatah patanti girayah kim vajramatram naga- stejo yasya virajate sa balavansthūlesu kah pratyayah ॥ ०3 ॥
The elephant has a huge body but is controlled by the ankusha (goad): yet, is the goad as large as the elephant? A lighted candle banishes darkness: is the candle as vast as the darkness. A mountain is broken even by a thunderbolt: is the thunderbolt therefore as big as the mountain? No, he whose power prevails is really mighty; what is there in bulk?

कलौ दशसहस्राणि हरिस्त्यजति मेदिनीम् । तदर्धं जाह्नवीतोयं तदर्धं ग्रामदेवताः ॥ ०४ ॥
kalau dasasahasrani haristyajati medinim । tadardham jahnavitoyam tadardham gramadevatah ॥ ०4 ॥
In the kaliyuga, after 1०,००० years hari (visnu) will leave this earth. Water from the Ganga river leaves after 5००० years. After 2००० years, the village deity will also leave.

गृहासक्तस्य नो विद्या नो दया मांसभोजिनः । द्रव्यलुब्धस्य नो सत्यं स्त्रैणस्य न पवित्रता ॥ ०५ ॥
grhasaktasya no vidya no daya mamsabhojinah । dravyalubdhasya no satyam strainasya na pavitrata ॥ ०5 ॥
He who is engrossed in family life will never acquire knowledge; there can be no mercy in the eater of flesh; the greedy man will not be truthful; and purity will not be found in a woman and a hunter.

न दुर्जनः साधुदशामुपैति बहुप्रकारैरपि शिक्ष्यमाणः । आमूलसिक्तः पयसा घृतेन न निम्बवृक्षो मधुरत्वमेति ॥ ०६ ॥
na durjanah sadhudasamupaiti bahuprakarairapi siksyamanah । amūlasiktah payasa ghrtena na nimbavrkso madhuratvameti ॥ ०6 ॥
The wicked man will not attain sanctity even if he is instructed in different ways, and the nim tree will not become sweet even if it is sprinkled from the top to the roots with milk and ghee.

अन्तर्गतमलो दुष्टस्तीर्थस्नानशतैरपि । न शुध्यति यथा भाण्डं सुराया दाहितं च सत् ॥ ०७ ॥
antargatamalo dustastirthasnanasatairapi । na sudhyati yatha bhandam suraya dahitam cha sat ॥ ०7 ॥
Mental dirt cannot be washed away even by one-hundred baths in the sacred waters, just as a wine pot cannot be purified even by evaporating all the wine by fire.

न वेत्ति यो यस्य गुणप्रकर्षं स तं सदा निन्दति नात्र चित्रम् । यथा किराती करिकुम्भलब्धां मुक्तां परित्यज्य बिभर्ति गुञ्जाम् ॥ ०८ ॥
na vetti yo yasya gunaprakarsam sa tam sada nindati natra chitram । yatha kirati karikumbhalabdham muktam parityajya bibharti guñjam ॥ ०8 ॥
It is not strange if a man reviles (Degrades) a thing of which he has no knowledge, just as a wild hunter's wife throws away the pearl that is found in the head of an elephant, and picks up a gunj

ये तु संवत्सरं पूर्णं नित्यं मौनेन भुञ्जते । युगकोटिसहस्रं तैः स्वर्गलोके महीयते ॥ ०९ ॥
ye tu samvatsaram pūrnam nityam maunena bhuñjate । yugakotisahasram taih svargaloke mahiyate ॥ ०9 ॥
He who for one year eats his meals silently (inwardly meditating upon the Lord's prasadam); attains to the heavenly planets for a thousand crore of years.

कामक्रोधौ तथा लोभं स्वादुश‍ऋङ्गारकौतुके । अतिनिद्रातिसेवे च विद्यार्थी ह्यष्ट वर्जयेत् ॥ १० ॥
kamakrodhau tatha lobham svadusa‍rṅgarakautuke । atinidratiseve cha vidyarthi hyasta varjayet ॥ 1० ॥
The student (brahmachari) should completely renounce the following eight things -- his lust, anger, greed, desire for sweets, sense of decorating the body, excessive curiosity, excessive sleep, and excessive endeavour for bodily maintenance.

अकृष्टफलमूलेन वनवासरतः सदा । कुरुतेऽहरहः श्राद्धमृषिर्विप्रः स उच्यते ॥ ११ ॥
akrstaphalamūlena vanavasaratah sada । kurute'harahah sraddhamrsirviprah sa uchyate ॥ 11 ॥
The brahmana who eats roots from the earth without effort, who always lives in the forrest, one who always performs his duties with care sraddha is referred to as rsi or sage.

एकाहारेण सन्तुष्टः षट्कर्मनिरतः सदा । ऋतुकालाभिगामी च स विप्रो द्विज उच्यते ॥ १२ ॥
ekaharena santustah satkarmaniratah sada । rtukalabhigami cha sa vipro dvija uchyate ॥ 12 ॥
He alone is a true brahmana who is satisfied with one meal a day, who has the six samskaras performed for him, and who cohabits with his wife only once in a month on an auspicious day after her menses.

लौकिके कर्मणि रतः पशूनां परिपालकः । वाणिज्यकृषिकर्मा यः स विप्रो वैश्य उच्यते ॥ १३ ॥
laukike karmani ratah pasūnam paripalakah । vanijyakrsikarma yah sa vipro vaisya uchyate ॥ 13 ॥
The brahmana who is engrossed in worldly affairs, brings up cows and is engaged in trade is really called a vaisya

लाक्षादितैलनीलीनां कौसुम्भमधुसर्पिषाम् । विक्रेता मद्यमांसानां स विप्रः शूद्र उच्यते ॥ १४ ॥
laksaditailanilinam kausumbhamadhusarpisam । vikreta madyamamsanam sa viprah sūdra uchyate ॥ 14 ॥
The brahmana who deals in lac-die, articles, oil, indigo, silken cloth, honey, clarified butter, liquor, and flesh is called a sūdra

परकार्यविहन्ता च दाम्भिकः स्वार्थसाधकः । छली द्वेषी मृदुः क्रूरो विप्रो मार्जार उच्यते ॥ १५ ॥
parakaryavihanta cha dambhikah svarthasadhakah । Chali dvesi mrduh krūro vipro marjara uchyate ॥ 15 ॥
The brahmana who thwarts the doings of others, who is hypocritical, selfish, and a deceitful hater, and while speaking mildly cherishes cruelty in his heart, is called a marjara

वापीकूपतडागानामारामसुरवेश्मनाम् । उच्छेदने निराशङ्कः स विप्रो म्लेच्छ उच्यते ॥ १६ ॥
vapikūpatadaganamaramasuravesmanam । uchChedane nirasaṅkah sa vipro mlechCha uchyate ॥ 16 ॥
The brahmana who destroys a pond, a well, a tank, a garden and a temple is called a mlechCha

देवद्रव्यं गुरुद्रव्यं परदाराभिमर्शनम् । निर्वाहः सर्वभूतेषु विप्रश्चाण्डाल उच्यते ॥ १७ ॥
devadravyam gurudravyam paradarabhimarsanam । nirvahah sarvabhūtesu vipraschandala uchyate ॥ 17 ॥
The brahmana who steals the property of the Deities and the spiritual preceptor, who cohabits with another's wife, and who maintains himself by eating anything and everything s called a chandala

देयं भोज्यधनं धनं सुकृतिभिर्नो सञ्चयस्तस्य वै श्रीकर्णस्य बलेश्च विक्रमपतेरद्यापि कीर्तिः स्थिता । अस्माकं मधुदानभोगरहितं नाथं चिरात्सञ्चितं निर्वाणादिति नैजपादयुगलं धर्षन्त्यहो मक्षिकाः ॥ १८ ॥
deyam bhojyadhanam dhanam sukrtibhirno sañchayastasya vai srikarnasya balescha vikramapateradyapi kirtih sthita । asmakam madhudanabhogarahitam natham chiratsañchitam nirvanaditi naijapadayugalam dharsantyaho maksikah ॥ 18 ॥
The meritorious should give away in charity all that they have in excess of their needs. By charity only Karna, Bali and King Vikramaditya survive even today. Just see the plight of the honeybees beating their legs in despair upon the earth. They are saying to themselves, "Alas! We neither enjoyed our stored-up honey nor gave it in charity, and now someone has taken it from us in an instant."

Dwadasho-Adhyaya

Collapse

सानन्दं सदनं सुतास्तु सुधियः कान्ता प्रियालापिनी इच्छापूर्तिधनं स्वयोषिति रतिः स्वाज्ञापराः सेवकाः । आतिथ्यं शिवपूजनं प्रतिदिनं मिष्टान्नपानं गृहे साधोः सङ्गमुपासते च सततं धन्यो गृहस्थाश्रमः ॥ ०१ ॥
sanandam sadanam sutastu sudhiyah kanta priyalapini ichChapūrtidhanam svayositi ratih svajñaparah sevakah । atithyam sivapūjanam pratidinam mistannapanam grhe sadhoh saṅgamupasate cha satatam dhanyo grhasthasramah ॥ ०1 ॥
He is a blessed grhasta (householder) in whose house there is a blissful atmosphere, whose sons are talented, whose wife speaks sweetly, whose wealth is enough to satisfy his desires, who finds pleasure in the company of his wife, whose servants are obedient, in whose house hospitality is shown, the auspicious Supreme Lord is worshiped daily, delicious food and drink is partaken, and who finds joy in the company of devotees.

आर्तेषु विप्रेषु दयान्वितश्च यच्छ्रद्धया स्वल्पमुपैति दानम् । अनन्तपारमुपैति राजन् यद्दीयते तन्न लभेद्द्विजेभ्यः ॥ ०२ ॥
artesu vipresu dayanvitascha yachChraddhaya svalpamupaiti danam । anantaparamupaiti rajan yaddiyate tanna labheddvijebhyah ॥ ०2 ॥
One who devotedly gives a little to a brahmana who is in distress is recompensed abundantly. Hence, O Prince, what is given to a good brahmana is got back not in an equal quantity, but in an infinitely higher degree.

दाक्षिण्यं स्वजने दया परजने शाठ्यं सदा दुर्जने प्रीतिः साधुजने स्मयः खलजने विद्वज्जने चार्जवम् । शौर्यं शत्रुजने क्षमा गुरुजने नारीजने धूर्तता इत्थं ये पुरुषा कलासु कुशलास्तेष्वेव लोकस्थितिः ॥ ०३ ॥
daksinyam svajane daya parajane sathyam sada durjane pritih sadhujane smayah khalajane vidvajjane charjavam । sauryam satrujane ksama gurujane narijane dhūrtata ittham ye purusa kalasu kusalastesveva lokasthitih ॥ ०3 ॥
Those men who are happy in this world, who are generous towards their relatives, kind to strangers, indifferent to the wicked, loving to the good, shrewd in their dealings with the base, frank with the learned, courageous with enemies, humble with elders and stern with the wife.

हस्तौ दानविवर्जितौ श्रुतिपुटौ सारस्वतद्रोहिणौ नेत्रे साधुविलोकनेन रहिते पादौ न तीर्थं गतौ । अन्यायार्जितवित्तपूर्णमुदरं गर्वेण तुङ्गं शिरो रे रे जम्बुक मुञ्च मुञ्च सहसा नीचं सुनिन्द्यं वपुः ॥ ०४ ॥
hastau danavivarjitau srutiputau sarasvatadrohinau netre sadhuvilokanena rahite padau na tirtham gatau । anyayarjitavittapūrnamudaram garvena tuṅgam siro re re jambuka muñcha muñcha sahasa nicham sunindyam vapuh ॥ ०4 ॥
O jackal, leave aside the body of that man at once, whose hands have never given in charity, whose ears have not heard the voice of learning, whose eyes have not beheld a pure devotee of the Lord, whose feet have never traversed to holy places, whose belly is filled with things obtained by crooked practices, and whose head is held high in vanity. Do not eat it, O jackal, otherwise you will become polluted.

येषां श्रीमद्यशोदासुतपदकमले नास्ति भक्तिर्नराणां येषामाभीरकन्याप्रियगुणकथने नानुरक्ता रसज्ञा । येषां श्रीकृष्णलीलाललितरसकथासादरौ नैव कर्णौ धिक् तान् धिक् तान् धिगेतान् कथयति सततं कीर्तनस्थो मृदङ्गः ॥ ०५ ॥
yesam srimadyasodasutapadakamale nasti bhaktirnaranam yesamabhirakanyapriyagunakathane nanurakta rasajña । yesam srikrsnalilalalitarasakathasadarau naiva karnau dhik tan dhik tan dhigetan kathayati satatam kirtanastho mrdaṅgah ॥ ०5 ॥
"Shame upon those who have no devotion to the lotus feet of Sri Krishna, the son of mother Yasoda; who have no attachment for the describing the glories of Srimati Radharani; whose ears are not eager to listen to the stories of the Lord's lila." Such is the exclamation of the mrdanga sound of dhik-tam dhik-tam dhigatam at kirtana.

पत्रं नैव यदा करीलविटपे दोषो वसन्तस्य किं नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् । वर्षा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं यत्पूर्वं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ॥ ०६ ॥
patram naiva yada karilavitape doso vasantasya kim nolūko'pyavalokate yadi diva sūryasya kim dūsanam । varsa naiva patanti chatakamukhe meghasya kim dūsanam yatpūrvam vidhina lalatalikhitam tanmarjitum kah ksamah ॥ ०6 ॥
What fault of spring that the bamboo shoot has no leaves? What fault of the sun if the owl cannot see during the daytime? Is it the fault of the clouds if no raindrops fall into the mouth of the chatak bird? Who can erase what Lord Brahma has inscribed upon our foreheads at the time of birth?

सत्सङ्गाद्भवति हि साधुना खलानां साधूनां न हि खलसङ्गतः खलत्वम् । आमोदं कुसुमभवं मृदेव धत्ते मृद्गन्धं नहि कुसुमानि धारयन्ति ॥ ०७ ॥
satsaṅgadbhavati hi sadhuna khalanam sadhūnam na hi khalasaṅgatah khalatvam । amodam kusumabhavam mrdeva dhatte mrdgandham nahi kusumani dharayanti ॥ ०7 ॥
A wicked man may develop saintly qualities in the company of a devotee, but a devotee does not become impious in the company of a wicked person. The earth is scented by a flower that falls upon it, but the flower does not contact the odour of the earth.

साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः । कालेन फलते तीर्थं सद्यः साधुसमागमः ॥ ०८ ॥
sadhūnam darsanam punyam tirthabhūta hi sadhavah । kalena phalate tirtham sadyah sadhusamagamah ॥ ०8 ॥
One indeed becomes blessed by having darshan of a devotee; for the devotee has the ability to purify immediately, whereas the sacred tirtha gives purity only after prolonged contact.

विप्रास्मिन्नगरे महान्कथय कस्तालद्रुमाणां गणः को दाता रजको ददाति वसनं प्रातर्गृहीत्वा निशि । को दक्षः परवित्तदारहरणे सर्वोऽपि दक्षो जनः कस्माज्जीवसि हे सखे विषकृमिन्यायेन जीवाम्यहम् ॥ ०९ ॥
viprasminnagare mahankathaya kastaladrumanam ganah ko data rajako dadati vasanam pratargrhitva nisi । ko daksah paravittadaraharane sarvo'pi dakso janah kasmajjivasi he sakhe visakrminyayena jivamyaham ॥ ०9 ॥
A stranger asked a brahmana, "Tell me, who is great in this city?" The brahmana replied, "The cluster of palmyra trees is great." Then the traveller asked, "Who is the most charitable person?" The brahmana answered, "The washerman who takes the clothes in the morning and gives them back in the evening is the most charitable." He then asked, "Who is the ablest man?" The brahmana answered, "Everyone is expert in robbing others of their wives and wealth." The man then asked the brahmana, "How do you manage to live in such a city?" The brahmana replied, "As a worm survives while even in a filthy place so do I survive here!"

न विप्रपादोदककर्दमाणि न वेदशास्त्रध्वनिगर्जितानि । स्वाहास्वधाकारविवर्जितानि श्मशानतुल्यानि गृहाणि तानि ॥ १० ॥
na viprapadodakakardamani na vedasastradhvanigarjitani । svahasvadhakaravivarjitani smasanatulyani grhani tani ॥ 1० ॥
The house in which the lotus feet of brahmanas are not washed, in which Vedic mantras are not loudly recited, and in which the holy rites of svaha (sacrificial offerings to the Supreme Lord) and swadha (offerings to the ancestors) are not performed, is like a crematorium.

सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा । शान्तिः पत्नी क्षमा पुत्रः षडेते मम बान्धवाः ॥ ११ ॥
satyam mata pita jñanam dharmo bhrata daya sakha । santih patni ksama putrah sadete mama bandhavah ॥ 11 ॥
Truth is my mother, and my father is spiritual knowledge; righteous conduct is my brother, and mercy is my friend, inner peace is my wife, and forgiveness is my son: these six are my kinsmen.

अनित्यानि शरीराणि विभवो नैव शाश्वतः । नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसङ्ग्रहः ॥ १२ ॥
anityani sarirani vibhavo naiva sasvatah । nityam sannihito mrtyuh kartavyo dharmasaṅgrahah ॥ 12 ॥
Our bodies are perishable, wealth is not at all permanent and death is always nearby. Therefore we must immediately engage in acts of merit.

निमन्त्रोत्सवा विप्रा गावो नवतृणोत्सवाः । पत्युत्साहयुता भार्या अहं कृष्णचरणोत्सवः ॥ १३ ॥
nimantrotsava vipra gavo navatrnotsavah । patyutsahayuta bharya aham krsnacharanotsavah ॥ 13 ॥
Arjuna says to Krishna. "Brahmanas find joy in going to feasts, cows find joy in eating their tender grass, wives find joy in the company of their husbands, and know, O Krishna, that in the same way I rejoice in battle.

मातृवत्परदारेषु परद्रव्येषु लोष्ट्रवत् । आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ॥ १४ ॥
matrvatparadaresu paradravyesu lostravat । atmavatsarvabhūtesu yah pasyati sa panditah ॥ 14 ॥
He who regards another's wife as his mother, the wealth that does not belong to him as a lump of mud, and the pleasure and pain of all other living beings as his own -- truly sees things in the right perspective, and he is a true pandit.

धर्मे तत्परता मुखे मधुरता दाने समुत्साहता मित्रेऽवञ्चकता गुरौ विनयता चित्तेऽतिमभीरता । आचारे शुचिता गुणे रसिकता शास्त्रेषु विज्ञानता रूपे सुन्दरता शिवे भजनता त्वय्यस्ति भो राघव ॥ १५ ॥
dharme tatparata mukhe madhurata dane samutsahata mitre'vañchakata gurau vinayata chitte'timabhirata । achare suchita gune rasikata sastresu vijñanata rūpe sundarata sive bhajanata tvayyasti bho raghava ॥ 15 ॥
O Raghava, the love of virtue, pleasing speech, and an ardent desire for performing acts of charity, guileless dealings with friends, humility in the guru's presence , deep tranquillity of mind, pure conduct, discernment of virtues, realised knowledge of the sastras, beauty of form and devotion to God are all found in you

काष्ठं कल्पतरुः सुमेरुचलश्चिन्तामणिः प्रस्तरः सूर्यास्तीव्रकरः शशी क्षयकरः क्षारो हि वारां निधिः । कामो नष्टतनुर्वलिर्दितिसुतो नित्यं पशुः कामगौ- र्नैतांस्ते तुलयामि भो रघुपते कस्योपमा दीयते ॥ १६ ॥
kastham kalpataruh sumeruchalaschintamanih prastarah sūryastivrakarah sasi ksayakarah ksaro hi varam nidhih । kamo nastatanurvalirditisuto nityam pasuh kamagau- rnaitamste tulayami bho raghupate kasyopama diyate ॥ 16 ॥
The desired tree is wood; the golden Mount Meru is motionless; the wish-fulfilling gem cintamani is just a stone; the sun is scorching; the moon is prone to wane; the boundless ocean is saline; the demigod of lust lost his body to Shiva's wrath; King Bali , the son of Diti, was born into a clan of demons; and Kamadhenu (the cow of heaven) is a mere beast. O Lord of the Raghu dynasty! I cannot compare you to any one of these

विद्या मित्रं प्रवासे च भार्या मित्रं गृहेषु च । व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥ १७ ॥
vidya mitram pravase cha bharya mitram grhesu cha । vyadhitasyausadham mitram dharmo mitram mrtasya cha ॥ 17 ॥
Realised learning (vidya) is our friend while travelling , the wife is a friend at home, medicine is the friend of a sick man, and meritorious deeds are the friends at death.

विनयं राजपुत्रेभ्यः पण्डितेभ्यः सुभाषितम् । अनृतं द्यूतकारेभ्यः स्त्रीभ्यः शिक्षेत कैतवम् ॥ १८ ॥
vinayam rajaputrebhyah panditebhyah subhasitam । anrtam dyūtakarebhyah stribhyah sikseta kaitavam ॥ 18 ॥
Courtesy should be learned from princes, the art of conversation from pandits, lying should be learned from gamblers and deceitful ways should be learned from women.

अनालोक्य व्ययं कर्ता अनाथः कलहप्रियः । आतुरः सर्वक्षेत्रेषु नरः शीघ्रं विनश्यति ॥ १९ ॥
analokya vyayam karta anathah kalahapriyah । aturah sarvaksetresu narah sighram vinasyati ॥ 19 ॥
The unthinking spender, the homeless urchin, the quarrel monger, the man who neglects his wife and is heedless in his actions -- all these will soon come to ruination.

नाहारं चिन्तयेत्प्राज्ञो धर्ममेकं हि चिन्तयेत् । आहारो हि मनुष्याणां जन्मना सह जायते ॥ २० ॥
naharam chintayetprajño dharmamekam hi chintayet । aharo hi manusyanam janmana saha jayate ॥ 2० ॥
The wise man should not be anxious about his food; he should be anxious to be engaged only in dharma (righteous actions). the food of each man is created for him at his birth.

धनधान्यप्रयोगेषु विद्यासङ्ग्रहणे तथा । आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ॥ २१ ॥
dhanadhanyaprayogesu vidyasaṅgrahane tatha । ahare vyavahare cha tyaktalajjah sukhi bhavet ॥ 21 ॥
He who is not shy in the acquisition of wealth, grain and knowledge, and in taking his meals, will be happy.

जलबिन्दुनिपातेन क्रमशः पूर्यते घटः । स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥ २२ ॥
jalabindunipatena kramasah pūryate ghatah । sa hetuh sarvavidyanam dharmasya cha dhanasya cha ॥ 22 ॥
As centesimal droppings will fill a pot so also are knowledge, virtue and wealth gradually obtained.

वयसः परिणामेऽपि यः खलः खल एव सः । सम्पक्वमपि माधुर्यं नोपयातीन्द्रवारुणम् ॥ २३ ॥
vayasah pariname'pi yah khalah khala eva sah । sampakvamapi madhuryam nopayatindravarunam ॥ 23 ॥
The man who remains a fool even in advanced age is really a fool, just as the Indra-Varuna fruit does not become sweet no matter how ripe it might become.

Trayadasho-Adhyaya

Collapse

मुहूर्तमपि जीवेच्च नरः शुक्लेन कर्मणा । न कल्पमपि कष्टेन लोकद्वयविरोधिना ॥ ०१ ॥
muhūrtamapi jivechcha narah suklena karmana । na kalpamapi kastena lokadvayavirodhina ॥ ०1 ॥
A man may live but for a moment, but that moment should be spent in doing auspicious deeds. It is useless living even for a kalpa (4,32०,०००,००० years) and bringing only distress upon the two worlds

गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् । वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥ ०२ ॥
gate soko na kartavyo bhavisyam naiva chintayet । vartamanena kalena vartayanti vichaksanah ॥ ०2 ॥
We should not fret for what is past, nor should we be anxious about the future; men of discernment deal only with the present moment.

स्वभावेन हि तुष्यन्ति देवाः सत्पुरुषाः पिता । ज्ञातयः स्नानपानाभ्यां वाक्यदानेन पण्डिताः ॥ ०३ ॥
svabhavena hi tusyanti devah satpurusah pita । jñatayah snanapanabhyam vakyadanena panditah ॥ ०3 ॥
It certainly is nature of the demigods, men of good character, and parents to be easily pleased. Near and distant relatives are pleased when they are hospitably received with bathing, food, and drink; and pandits are pleased with an opportunity for giving spiritual discourse.

आयुः कर्म च वित्तं च विद्या निधनमेव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ ०४ ॥
ayuh karma cha vittam cha vidya nidhanameva cha । pañchaitani hi srjyante garbhasthasyaiva dehinah ॥ ०4 ॥
Even as the unborn babe is in the womb of his mother, these five are fixed as his life destiny: his life span, his activities, his acquisition of wealth and knowledge, and his time of death.

अहो बत विचित्राणि चरितानि महात्मनाम् । लक्ष्मीं तृणाय मन्यन्ते तद्भारेण नमन्ति च ॥ ०५ ॥
aho bata vichitrani charitani mahatmanam । laksmim trnaya manyante tadbharena namanti cha ॥ ०5 ॥
O see what a wonder it is! The doings of the great are strange: they treat wealth as light as a straw, yet, when they obtain it, they bend under its weight.

यस्य स्नेहो भयं तस्य स्नेहो दुःखस्य भाजनम् । स्नेहमूलानि दुःखानि तानि त्यक्त्वा वसेत् सुखम् ॥ ०६ ॥
yasya sneho bhayam tasya sneho duhkhasya bhajanam । snehamūlani duhkhani tani tyaktva vaset sukham ॥ ०6 ॥
He who is overly attached to his family members experiences fear and sorrow, for the root of all grief is attachment. Thus one should discard attachment to be happy.

अनागतविधाता च प्रत्युत्पन्नमतिस्तथा । द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥ ०७ ॥
anagatavidhata cha pratyutpannamatistatha । dvavetau sukhamedhete yadbhavisyo vinasyati ॥ ०7 ॥
He who is prepared for the future and he who deals cleverly with any situation that may arise are both happy; but the fatalistic man who wholly depends on luck is ruined.

राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः । राजानमनुवर्तन्ते यथा राजा तथा प्रजाः ॥ ०८ ॥
rajñi dharmini dharmisthah pape papah same samah । rajanamanuvartante yatha raja tatha prajah ॥ ०8 ॥
If the king is virtuous, then the subjects are also virtuous. If the king is sinful, then the subjects also become sinful. If he is mediocre, then the subjects are mediocre. The subjects follow the example of the king

जीवन्तं मृतवन्मन्ये देहिनं धर्मवर्जितम् । मृतो धर्मेण संयुक्तो दीर्घजीवी न संशयः ॥ ०९ ॥
jivantam mrtavanmanye dehinam dharmavarjitam । mrto dharmena samyukto dirghajivi na samsayah ॥ ०9 ॥
I consider him who does not act religiously as dead though living, but he who dies acting religiously unquestionably lives long though he is dead.

धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ १० ॥
dharmarthakamamoksanam yasyaiko'pi na vidyate । ajagalastanasyeva tasya janma nirarthakam ॥ 1० ॥
He who has acquired neither virtue, wealth, satisfaction of desires nor salvation (dharma, artha, kama, moksa), lives an utterly useless life, like the "nipples" hanging from the neck of a goat.

दह्यमानाः सुतीव्रेण नीचाः परयशोऽग्निना । अशक्तास्तत्पदं गन्तुं ततो निण्डां प्रकुर्वते ॥ ११ ॥
dahyamanah sutivrena nichah parayaso'gnina । asaktastatpadam gantum tato nindam prakurvate ॥ 11 ॥
The hearts of base men burn before the fire of other's fame, and they slander them being themselves unable to rise to such a high position.

बन्धाय विषयासङ्गो मुक्त्यै निर्विषयं मनः । मन एव मनुष्याणां कारणं बन्धमोक्षयोः ॥ १२ ॥
bandhaya visayasaṅgo muktyai nirvisayam manah । mana eva manusyanam karanam bandhamoksayoh ॥ 12 ॥
Excessive attachment to sense pleasures leads to bondage, and detachment from sense pleasures leads to liberation; therefore it is the mind alone that is responsible for bondage or liberation.

देहाभिमाने गलितं ज्ञानेन परमात्मनि । यत्र यत्र मनो याति तत्र तत्र समाधयः ॥ १३ ॥
dehabhimane galitam jñanena paramatmani । yatra yatra mano yati tatra tatra samadhayah ॥ 13 ॥
He who sheds bodily identification by means of knowledge of the indwelling Supreme Self , will always be absorbed in meditative trance (samadhi) wherever his mind leads him

ईप्सितं मनसः सर्वं कस्य सम्पद्यते सुखम् । दैवायत्तं यतः सर्वं तस्मात्सन्तोषमाश्रयेत् ॥ १४ ॥
ipsitam manasah sarvam kasya sampadyate sukham । daivayattam yatah sarvam tasmatsantosamasrayet ॥ 14 ॥
Who realises all the happiness he desires? Everything is in the hands of God. Therefore one should learn contentment.

यथा धेनुसहस्रेषु वत्सो गच्छति मातरम् । तथा यच्च कृतं कर्म कर्तारमनुगच्छति ॥ १५ ॥
yatha dhenusahasresu vatso gachChati mataram । tatha yachcha krtam karma kartaramanugachChati ॥ 15 ॥
As a calf follows its mother among a thousand cows, so the (good or bad) deeds of a man follow him.

अनवस्थितकार्यस्य न जने न वने सुखम् । जनो दहति संसर्गाद्वनं सङ्गविवर्जनात् ॥ १६ ॥
anavasthitakaryasya na jane na vane sukham । jano dahati samsargadvanam saṅgavivarjanat ॥ 16 ॥
He whose actions are disorganised has no happiness either in the midst of men or in a jungle, in the midst of men his heart burns by social contacts, and his helplessness burns him in the forest.

खनित्वा हि खनित्रेण भूतले वारि विन्दति । तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥ १७ ॥
khanitva hi khanitrena bhūtale vari vindati । tatha gurugatam vidyam susrūsuradhigachChati ॥ 17 ॥
As the man who digs obtains underground water by use of a shovel, so the student attains the knowledge possessed by his preceptor through his service.

कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी । तथापि सुधियश्चार्या सुविचार्यैव कुर्वते ॥ १८ ॥
karmayattam phalam pumsam buddhih karmanusarini । tathapi sudhiyascharya suvicharyaiva kurvate ॥ 18 ॥
Men reap the fruits of their deeds, and intellects bear the mark of deeds performed in previous lives; even so the wise act after due circumspection.

एकाक्षरप्रदातारं यो गुरुं नाभिवन्दते । श्वानयोनिशतं गत्वा चाण्डालेष्वभिजायते ॥ १९ ॥
ekaksarapradataram yo gurum nabhivandate । svanayonisatam gatva chandalesvabhijayate ॥ 19 ॥
Even the man who has taught the spiritual significance of just one letter ought to be worshiped. He who does not give reverence to such a guru is born as a dog a hundred times, and at last takes birth as a chandala

युगान्ते प्रचलेन्मेरुः कल्पान्ते सप्त सागराः । साधवः प्रतिपन्नार्थान्न चलन्ति कदाचन ॥ २० ॥
yugante prachalenmeruh kalpante sapta sagarah । sadhavah pratipannarthanna chalanti kadachana ॥ 2० ॥
At the end of the yuga, Mount Meru may be shaken; at the end of the kalpa, the waters of the seven oceans may be disturbed; but a sadhu will never swerve from the spiritual path.

पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढैः पाषाणखण्डेषु रत्नसञ्ज्ञा विधीयते ॥ २१ ॥
prthivyam trini ratnani jalamannam subhasitam । mūdhaih pasanakhandesu ratnasañjña vidhiyate ॥ 21 ॥
There are three gems ont this earth; food, water, and pleasing words ; fools (mudhas) consider pieces of rocks as gems.

Chaturdasho-Adhyaya

Collapse

आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् । दारिद्र्यदुःखरोगाणि बन्धनव्यसनानि च ॥ ०१ ॥
atmaparadhavrksasya phalanyetani dehinam । daridryaduhkharogani bandhanavyasanani cha ॥ ०1 ॥
Poverty, disease, sorrow, imprisonment and other evils are the fruits borne by the tree of one's own sins.

पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही । एतत्सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥ ०२ ॥
punarvittam punarmitram punarbharya punarmahi । etatsarvam punarlabhyam na sariram punah punah ॥ ०2 ॥
Wealth, a friend, a wife, and a kingdom may be regained; but this body when lost may never be acquired again.

बहूनां चैव सत्त्वानां समवायो रिपुञ्जयः । वर्षाधाराधरो मेघस्तृणैरपि निवार्यते ॥ ०३ ॥
bahūnam chaiva sattvanam samavayo ripuñjayah । varsadharadharo meghastrnairapi nivaryate ॥ ०3 ॥
The enemy can be overcome by the union of large numbers, just as grass through its collectiveness wards off erosion caused by heavy rainfall.

जले तैलं खले गुह्यं पात्रे दानं मनागपि । प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः ॥ ०४ ॥
jale tailam khale guhyam patre danam managapi । prajñe sastram svayam yati vistaram vastusaktitah ॥ ०4 ॥
Oil on water, a secret communicated to a base man, a gift given to a worthy receiver, and scriptural instruction given to an intelligent man spread out by virtue of their nature.

धर्माख्याने श्मशाने च रोगिणां या मतिर्भवेत् । सा सर्वदैव तिष्ठेच्चेत्को न मुच्येत बन्धनात् ॥ ०५ ॥
dharmakhyane smasane cha roginam ya matirbhavet । sa sarvadaiva tisthechchetko na muchyeta bandhanat ॥ ०5 ॥
If men should always retain the state of mind they experience when hearing religious instruction, when present at a crematorium ground, and when in sickness -- then who could not attain liberation.

उत्पन्नपश्चात्तापस्य बुद्धिर्भवति यादृशी । तादृशी यदि पूर्वं स्यात्कस्य न स्यान्महोदयः ॥ ०६ ॥
utpannapaschattapasya buddhirbhavati yadrsi । tadrsi yadi pūrvam syatkasya na syanmahodayah ॥ ०6 ॥
If a man should feel before, as he feels after, repentance -- then who would not attain perfection?

दाने तपसि शौर्ये वा विज्ञाने विनये नये । विस्मयो नहि कर्तव्यो बहुरत्ना वसुन्धरा ॥ ०७ ॥
dane tapasi saurye va vijñane vinaye naye । vismayo nahi kartavyo bahuratna vasundhara ॥ ०7 ॥
We should not feel pride in our charity, austerity, valour, scriptural knowledge, modesty and morality for the world is full of the rarest gems.

दूरस्थोऽपि न दूरस्थो यो यस्य मनसि स्थितः । यो यस्य हृदये नास्ति समीपस्थोऽपि दूरतः ॥ ०८ ॥
dūrastho'pi na dūrastho yo yasya manasi sthitah । yo yasya hrdaye nasti samipastho'pi dūratah ॥ ०8 ॥
He who lives in our mind is near though he may actually be far away; but he who is not in our heart is far though he may really be nearby.

यस्माच्च प्रियमिच्छेत्तु तस्य ब्रूयात्सदा प्रियम् । व्याधो मृगवधं कर्तुं गीतं गायति सुस्वरम् ॥ ०९ ॥
yasmachcha priyamichChettu tasya brūyatsada priyam । vyadho mrgavadham kartum gitam gayati susvaram ॥ ०9 ॥
We should always speak what would please the man of whom we expect a favour, like the hunter who sings sweetly when he desires to shoot a deer.

अत्यासन्ना विनाशाय दूरस्था न फलप्रदा । सेव्यतां मध्यभावेन राजा वह्निर्गुरुः स्त्रियः ॥ १० ॥
atyasanna vinasaya dūrastha na phalaprada । sevyatam madhyabhavena raja vahnirguruh striyah ॥ 1० ॥
It is ruinous to be familiar with the king, fire, the religious preceptor, and a woman. To be altogether indifferent of them is to be deprived of the opportunity to benefit ourselves, hence our association with them must be from a safe distance.

अग्निरापः स्त्रियो मूर्खाः सर्पा राजकुलानि च । नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट् ॥ ११ ॥
agnirapah striyo mūrkhah sarpa rajakulani cha । nityam yatnena sevyani sadyah pranaharani sat ॥ 11 ॥
We should always deal cautiously with fire, water, women, foolish people, serpents, and members of a royal family; for they may, when the occasion presents itself, at once bring about our death.

स जीवति गुणा यस्य यस्य धर्मः स जीवति । गुणधर्मविहीनस्य जीवितं निष्प्रयोजनम् ॥ १२ ॥
sa jivati guna yasya yasya dharmah sa jivati । gunadharmavihinasya jivitam nisprayojanam ॥ 12 ॥
He should be considered to be living who is virtuous and pious, but the life of a man who is destitute of religion and virtues is void of any blessing.

यदीच्छसि वशीकर्तुं जगदेकेन कर्मणा । पुरा पञ्चदशास्येभ्यो गां चरन्ती निवारय ॥ १३ ॥
yadichChasi vasikartum jagadekena karmana । pura pañchadasasyebhyo gam charanti nivaraya ॥ 13 ॥
If you wish to gain control of the world by the performance of a single deed, then keep the following fifteen, which are prone to wander, from controlling you: the five sense objects (objects of sight, sound, smell, taste, and touch); the five sense organs (ears, eyes, nose, tongue and skin) and organs of activity (hands, legs, mouth, genitals and anus).

प्रस्तावसदृशं वाक्यं प्रभावसदृशं प्रियम् । आत्मशक्तिसमं कोपं यो जानाति स पण्डितः ॥ १४ ॥
prastavasadrsam vakyam prabhavasadrsam priyam । atmasaktisamam kopam yo janati sa panditah ॥ 14 ॥
He is a pandita (man of knowledge) who speaks what is suitable to the occasion, who renders loving service according to his ability, and who knows the limits of his anger.

एक एव पदार्थस्तु त्रिधा भवति वीक्षितः । कुणपं कामिनी मांसं योगिभिः कामिभिः श्वभिः ॥ १५ ॥
eka eva padarthastu tridha bhavati viksitah । kunapam kamini mamsam yogibhih kamibhih svabhih ॥ 15 ॥
One single object (a woman) appears in three different ways: to the man who practices austerity it appears as a corpse, to the sensual it appears as a woman, and to the dogs as a lump of flesh.

सुसिद्धमौषधं धर्मं गृहच्छिद्रं च मैथुनम् । कुभुक्तं कुश्रुतं चैव मतिमान्न प्रकाशयेत् ॥ १६ ॥
susiddhamausadham dharmam grhachChidram cha maithunam । kubhuktam kusrutam chaiva matimanna prakasayet ॥ 16 ॥
A wise man should not divulge the formula of a medicine which he has well prepared; an act of charity which he has performed; domestic conflicts; private affairs with his wife; poorly prepared food he may have been offered; or slang he may have heard.

तावन्मौनेन नीयन्ते कोकिलैश्चैव वासराः । यावत्सर्वजनानन्ददायिनी वाक्प्रवर्तते ॥ १७ ॥
tavanmaunena niyante kokilaischaiva vasarah । yavatsarvajananandadayini vakpravartate ॥ 17 ॥
The cuckoos remain silent for a long time (for several seasons) until they are able to sing sweetly (in the Spring ) so as to give joy to all.

धर्मं धनं च धान्यं च गुरोर्वचनमौषधम् । सुगृहीतं च कर्तव्यमन्यथा तु न जीवति ॥ १८ ॥
dharmam dhanam cha dhanyam cha gurorvachanamausadham । sugrhitam cha kartavyamanyatha tu na jivati ॥ 18 ॥
We should secure and keep the following: the blessings of meritorious deeds, wealth, grain, the words of the spiritual master, and rare medicines.

त्यज दुर्जनसंसर्गं भज साधुसमागमम् । कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यतः ॥ १९ ॥
tyaja durjanasamsargam bhaja sadhusamagamam । kuru punyamahoratram smara nityamanityatah ॥ 19 ॥
Avoid wicked company and associate with saintly persons. Acquire virtue day and night, and always meditate on that which is eternal, forgetting that which is temporary.

Panchadasho-Adhyaya

Collapse

यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु । तस्य ज्ञानेन मोक्षेण किं जटाभस्मलेपनैः ॥ ०१ ॥
yasya chittam dravibhūtam krpaya sarvajantusu । tasya jñanena moksena kim jatabhasmalepanaih ॥ ०1 ॥
For one whose heart melts with compassion for all creatures; what is the necessity of knowledge, liberation, matted hair on the head, and smearing the body with ashes.

एकमप्यक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत् । पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा सोऽनृणी भवेत् ॥ ०२ ॥
ekamapyaksaram yastu guruh sisyam prabodhayet । prthivyam nasti taddravyam yaddattva so'nrni bhavet ॥ ०2 ॥
There is no treasure on earth the gift of which will cancel the debt a disciple owes to his guru for having taught him even a single letter.

खलानां कण्टकानां च द्विविधैव प्रतिक्रिया । उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम् ॥ ०३ ॥
khalanam kantakanam cha dvividhaiva pratikriya । upananmukhabhaṅgo va dūrato va visarjanam ॥ ०3॥
There are two ways to get rid of thorns and wicked persons; using footwear in the first case and in the second shaming them so that they cannot raise their faces again thus keeping them at a distance.

कुचैलिनं दन्तमलोपधारिणं बह्वाशिनं निष्ठुरभाषिणं च । सूर्योदये चास्तमिते शयानं विमुञ्चति श्रीर्यदि चक्रपाणिः ॥ ०४ ॥
kuchailinam dantamalopadharinam bahvasinam nisthurabhasinam cha । sūryodaye chastamite sayanam vimuñchati sriryadi chakrapanih ॥ ०4 ॥
He who wears unclean garments, has dirty teeth, as a glutton, speaks unkindly and sleeps after sunrise -- although he may be the greatest personality -- will lose the favour of Lakshmi.

त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च । तमर्थवन्तं पुनराश्रयन्ति अर्थो हि लोके मनुष्यस्य बन्धुः ॥ ०५ ॥
tyajanti mitrani dhanairvihinam putrascha darascha suhrjjanascha । tamarthavantam punarasrayanti artho hi loke manusyasya bandhuh ॥ ०5 ॥
He who loses his money is forsaken by his friends, his wife, his servants and his relations; yet when he regains his riches those who have forsaken him come back to him. Hence wealth is certainly the best of relations.

अन्यायोपार्जितं द्रव्यं दश वर्षाणि तिष्ठति । प्राप्ते चैकादशे वर्षे समूलं तद्विनश्यति ॥ ०६ ॥
anyayoparjitam dravyam dasa varsani tisthati । prapte chaikadase varse samūlam tadvinasyati ॥ ०6 ॥
Sinfully acquired wealth may remain for ten years; in the eleventh year it disappears with even the original stock

अयुक्तं स्वामिनो युक्तं युक्तं नीचस्य दूषणम् । अमृतं राहवे मृत्युर्विषं शङ्करभूषणम् ॥ ०७ ॥
ayuktam svamino yuktam yuktam nichasya dūsanam । amrtam rahave mrtyurvisam saṅkarabhūsanam ॥ ०7 ॥
A bad action committed by a great man is not censured , and a good action performed by a low-class man comes to be condemned. Just see: the drinking of nectar is excellent, but it became the cause of Rahu's demise; and the drinking of poison is harmful, but when Lord Shivadrank it, it became an ornament to his neck.

तद्भोजनं यद्द्विजभुक्तशेषं तत्सौहृदं यत्क्रियते परस्मिन् । सा प्राज्ञता या न करोति पापं दम्भं विना यः क्रियते स धर्मः ॥ ०८ ॥
tadbhojanam yaddvijabhuktasesam tatsauhrdam yatkriyate parasmin । sa prajñata ya na karoti papam dambham vina yah kriyate sa dharmah ॥ ०8 ॥
A true meal is that which consists of the remnants left after a brahmana meal. Love which is shown to others is true love, not that which is cherished for one's own self, to abstain from sin is true wisdom. That is an act of charity which is performed without ostentation.

मणिर्लुण्ठति पादाग्रे काचः शिरसि धार्यते । क्रयविक्रयवेलायां काचः काचो मणिर्मणिः ॥ ०९ ॥
manirlunthati padagre kachah sirasi dharyate । krayavikrayavelayam kachah kacho manirmanih ॥ ०9 ॥
For want of discernment the most precious jewels lie in the dust at the feet of men while bits of glass are worn on their heads. But we should not imagine that the gems have sunk in value, and the bits of glass have risen in importance. When a person of critical judgement shall appear, each will be given its right position.

अनन्तशास्त्रं बहुलाश्च विद्याः स्वल्पश्च कालो बहुविघ्नता च । यत्सारभूतं तदुपासनीयां हंसो यथा क्षीरमिवाम्बुमध्यात् ॥ १० ॥
anantasastram bahulascha vidyah svalpascha kalo bahuvighnata cha । yatsarabhūtam tadupasaniyam hamso yatha ksiramivambumadhyat ॥ 1० ॥
Sastric knowledge is unlimited, and the arts to be learned are many; the time we have is short, and our opportunities to learn are beset with obstacles. Therefore select for learning that which is most important, just as the swan drinks only the milk in water.

दूरागतं पथि श्रान्तं वृथा च गृहमागतम् । अनर्चयित्वा यो भुङ्क्ते स वै चाण्डाल उच्यते ॥ ११ ॥
dūragatam pathi srantam vrtha cha grhamagatam । anarchayitva yo bhuṅkte sa vai chandala uchyate ॥ 11 ॥
He is a chandala who eats his dinner without entertaining the stranger who has come to his house quite accidentally, having travelled from a long distance and is wearied.

पठन्ति चतुरो वेदान्धर्मशास्त्राण्यनेकशः । आत्मानं नैव जानन्ति दर्वी पाकरसं यथा ॥ १२ ॥
pathanti chaturo vedandharmasastranyanekasah । atmanam naiva jananti darvi pakarasam yatha ॥ 12 ॥
One may know the four Vedas and the Dharma-sastras, yet if he has no realisation of his own spiritual self, he can be said to be like the ladle which stirs all kinds of foods but knows not the taste of any.

धन्या द्विजमयी नौका विपरीता भवार्णवे । तरन्त्यधोगताः सर्वे उपरिष्ठाः पतन्त्यधः ॥ १३ ॥
dhanya dvijamayi nauka viparita bhavarnave । tarantyadhogatah sarve uparisthah patantyadhah ॥ 13 ॥
Those blessed souls are certainly elevated who, while crossing the ocean of life, take shelter of a genuine brahmana, who is likened unto a boat. They are unlike passengers aboard an ordinary ship which runs the risk of sinking.

अयममृतनिधानं नायकोऽप्योषधीनाम् अमृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः । भवतिविगतरश्मिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को लघुत्वं न याति ॥ १४ ॥
ayamamrtanidhanam nayako'pyosadhinam amrtamayasarirah kantiyukto'pi chandrah । bhavativigatarasmirmandalam prapya bhanoh parasadananivistah ko laghutvam na yati ॥ 14 ॥
The moon, who is the abode of nectar and the presiding deity of all medicines, although immortal like amrta and resplendent in form, loses the brilliance of his rays when he repairs to the abode of the sun (day time). Therefore will not an ordinary man be made to feel inferior by going to live at the house of another.

अलिरयं नलिनीदलमध्यगः कमलिनीमकरन्दमदालसः । विधिवशात्परदेशमुपागतः कुटजपुष्परसं बहु मन्यते ॥ १५ ॥
alirayam nalinidalamadhyagah kamalinimakarandamadalasah । vidhivasatparadesamupagatah kutajapusparasam bahu manyate ॥ 15 ॥
This humble bee, who always resides among the soft petals of the lotus and drinks abundantly its sweet nectar, is now feasting on the flower of the ordinary kutaja. Being in a strange country where the lotuses do not exist, he is considering the pollen of the kutaja to be nice

पीतः क्रुद्धेन तातश्चरणतलहतो वल्लभो येन रोषा दाबाल्याद्विप्रवर्यैः स्ववदनविवरे धार्यते वैरिणी मे । गेहं मे छेदयन्ति प्रतिदिवसमुमाकान्तपूजानिमित्तं तस्मात्खिन्ना सदाहं द्विजकुलनिलयं नाथ युक्तं त्यजामि ॥ १६ ॥
pitah kruddhena tatascharanatalahato vallabho yena rosa dabalyadvipravaryaih svavadanavivare dharyate vairini me । geham me Chedayanti pratidivasamumakantapūjanimittam tasmatkhinna sadaham dvijakulanilayam natha yuktam tyajami ॥ 16 ॥
Lord Visnu asked His spouse Lakshmi why She did not care to live in the house of a brahmana, Shri lakshmi replied: " O Lord a rishi named Agastya drank up My father (the ocean) in anger; Brighu Muni kicked You; brahmanas pride themselves on their learning having sought the favour of My competitor Sarasvati; and lastly they pluck each day the lotus which is My abode, and therewith worship Lord Shiva. Therefore, O Lord, I fear to dwell with a brahmana.

बन्धनानि खलु सन्ति बहूनि प्रेमरज्जुकृतबन्धनमन्यत् । दारुभेदनिपुणोऽपि षडङ्घ्रि- र्निष्क्रियो भवति पङ्कजकोशेः ॥ १७ ॥
bandhanani khalu santi bahūni premarajjukrtabandhanamanyat । darubhedanipuno'pi sadaṅghri- rniskriyo bhavati paṅkajakoseh ॥ 17 ॥
There are many ways of binding by which one can be dominated and controlled in this world, but the bond of affection is the strongest. For example, take the case of the humble bee which, although expert at piercing hardened wood, becomes caught in the embrace of its beloved flowers

छिन्नोऽपि चन्दन तरुर्न जहाति गन्धं वृद्धोऽपि वारणपति-र्नजहाति लीलाम् । हन्त्रार्पितो मधुरतां न जहाति चेक्षुः क्षीणोऽपि न त्यजति शिलगुणान् कुलीनः ॥ १८ ॥
Chinno'pi chandana tarurna jahati gandham vrddho'pi varanapati-rnajahati lilam । hantrarpito madhuratam na jahati cheksuh ksino'pi na tyajati silagunan kulinah ॥ 18 ॥
Although sandalwood be cut, it does not forsake its natural quality of fragrance; so also the elephant does not give up its sportiveness although he grows old. The sugarcane does not cease to be sweet though squeezed in a mill; so the man of noble extraction does not lose his lofty qualities, no matter how pinched he is by poverty.

Shodasho-Adhyaya

Collapse

न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः । नारीपीनपयोधरोरुयुगला स्वप्नेऽपि नालिङ्गितं मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥ ०१ ॥
na dhyatam padamisvarasya vidhivatsamsaravichChittaye svargadvarakapatapatanapaturdharmo'pi noparjitah । naripinapayodharoruyugala svapne'pi naliṅgitam matuh kevalameva yauvanavanachChede kuthara vayam ॥ ०1 ॥
Neither we devoted our concentration of the feet of Lord Almighty to get release from the mundane bonds, nor we accrued religious merit to ensure our niche in the heaven, nor even in dreams we ever passionately embraced the solid softness of a woman’s breasts. Thus, except of acting as an axe on our mother’s youthful beauty, what else did we achieve in the world?

जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः । हृदये चिन्तयन्त्यन्यं न स्त्रीणामेकतो रतिः ॥ ०२ ॥
jalpanti sardhamanyena pasyantyanyam savibhramah । hrdaye chintayantyanyam na strinamekato ratih ॥ ०2 ॥
The heart of a woman is not united; it is divided. While she is talking with one man, she looks lustfully at another and thinks fondly of a third in her heart.

यो मोहान्मन्यते मूढो रक्तेयं मयि कामिनी । स तस्या वशगो भूत्वा नृत्येत् क्रीडाशकुन्तवत् ॥ ०३ ॥
yo mohanmanyate mūdho rakteyam mayi kamini । sa tasya vasago bhūtva nrtyet kridasakuntavat ॥ ०3 ॥
The fool (mudha) who fancies that a charming young lady loves him, becomes her slave and he dances like a shakuntal bird tied to a string.

कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राजप्रियः । कः कालस्य न गोचरत्वमगमत् कोऽर्थी गतो गौरवं को वा दुर्जनदुर्गमेषु पतितः क्षेमेण यातः पथि ॥ ०४ ॥
ko'rthanprapya na garvito visayinah kasyapado'stam gatah stribhih kasya na khanditam bhuvi manah ko nama rajapriyah । kah kalasya na gocharatvamagamat ko'rthi gato gauravam ko va durjanadurgamesu patitah ksemena yatah pathi ॥ ०4 ॥
Who is there who, having become rich, has not become proud? Which licentious (Free) man has put an end to his calamities? Which man in this world has not been overcome by a woman? Who is always loved by the king? Who is there who has not been overcome by the ravages of time? Which beggar has attained glory? Who has become happy by contracting the vices of the wicked?

न निर्मितो न चैव न दृष्टपूर्वो न श्रूयते हेममयः कुरङ्गः । तथाऽपि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥ ०५ ॥
na nirmito na chaiva na drstapūrvo na srūyate hemamayah kuraṅgah । tatha'pi trsna raghunandanasya vinasakale viparitabuddhih ॥ ०5 ॥
No one did ever see or hear about any golden deer nor it was ever created, still behold the craving of raghunandana (rama)! Indeed one’s wisdom fails at the onset of bad fate.

गुणैरुत्तमतां याति नोच्चैरासनसंस्थिताः । प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥ ०६ ॥
gunairuttamatam yati nochchairasanasamsthitah । prasadasikharastho'pi kakah kim garudayate ॥ ०6 ॥
A man attains greatness by his merits, not simply by occupying an exalted seat. Can we call a crow an eagle (garuda) simply because he sits on the top of a tall building?

गुणाः सर्वत्र पूज्यन्ते न महत्योऽपि सम्पदः । पूर्णेन्दुः किं तथा वन्द्यो निष्कलङ्को यथा कृशः ॥ ०७ ॥
gunah sarvatra pūjyante na mahatyo'pi sampadah । pūrnenduh kim tatha vandyo niskalaṅko yatha krsah ॥ ०7 ॥
It is virtue, which is adored everywhere and not the riches or even excess of them. Does the full moon is accorded the same respect as given to the weaker moon?

परैरुक्तगुणो यस्तु निर्गुणोऽपि गुणी भवेत् । इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः ॥ ०८ ॥
parairuktaguno yastu nirguno'pi guni bhavet । indro'pi laghutam yati svayam prakhyapitairgunaih ॥ ०8 ॥
The man who is praised by others as great is regarded as worthy though he may be really void of all merit. But the man who sings his own praises lowers himself in the estimation of others though he should be Indra

विवेकिनमनुप्राप्ता गुणा यान्ति मनोज्ञताम् । सुतरां रत्नमाभाति चामीकरनियोजितम् ॥ ०९ ॥
vivekinamanuprapta guna yanti manojñatam । sutaram ratnamabhati chamikaraniyojitam ॥ ०9 ॥
If good qualities should characterise a man of discrimination, the brilliance of his qualities will be recognised just as a gem which is essentially bright really shines when fixed in an ornament of gold.

गुणैः सर्वज्ञतुल्योऽपि सीदत्येको निराश्रयः । अनर्घ्यमपि माणिक्यं हेमाश्रयमपेक्षते ॥ १० ॥
gunaih sarvajñatulyo'pi sidatyeko nirasrayah । anarghyamapi manikyam hemasrayamapeksate ॥ 1० ॥
Even one who by his qualities appears to be all knowing suffers without patronage; the gem, though precious, requires a gold setting.

अतिक्लेशेन यद्द्रव्यमतिलोभेन यत्सुखम् । शत्रूणां प्रणिपातेन ते ह्यर्था मा भवन्तु मे ॥ ११ ॥
atiklesena yaddravyamatilobhena yatsukham । satrūnam pranipatena te hyartha ma bhavantu me ॥ 11 ॥
I do not deserve that wealth which is to be attained by enduring much suffering, or by transgressing the rules of virtue, or by flattering an enemy.

किं तया क्रियते लक्ष्म्या या वधूरिव केवला । या तु वेश्येव सामान्या पथिकैरपि भुज्यते ॥ १२ ॥
kim taya kriyate laksmya ya vadhūriva kevala । ya tu vesyeva samanya pathikairapi bhujyate ॥ 12 ॥
What are the uses of the riches kept inside the house like the bride of an orthodox and traditional family? And those riches which like the prostitutes are enjoyed by all have no usefulness either.

धनेषु जीवितव्येषु स्त्रीषु चाहारकर्मसु । अतृप्ताः प्राणिनः सर्वे याता यास्यन्ति यान्ति च ॥ १३ ॥
dhanesu jivitavyesu strisu chaharakarmasu । atrptah praninah sarve yata yasyanti yanti cha ॥ 13 ॥
Those who were not satiated with the enjoyment of wealth, food and women have all passed away; there are others now passing away who have likewise remained unsatiated; and in the future still others will pass away feeling themselves unsatiated.

क्षीयन्ते सर्वदानानि यज्ञहोमबलिक्रियाः । न क्षीयते पात्रदानमभयं सर्वदेहिनाम् ॥ १४ ॥
ksiyante sarvadanani yajñahomabalikriyah । na ksiyate patradanamabhayam sarvadehinam ॥ 14 ॥
All charities and sacrifices (performed for fruitive gain) bring only temporary results, but gifts made to deserving persons and protection offered to all creatures shall never perish.

तृणं लघु तृणात्तूलं तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामयं याचयिष्यति ॥ १५ ॥
trnam laghu trnattūlam tūladapi cha yachakah । vayuna kim na nito'sau mamayam yachayisyati ॥ 15 ॥
A blade of grass is light, cotton is lighter, the beggar is infinitely lighter still. Why then does not the wind carry him away? Because it fears that he may ask alms of him.

वरं प्राणपरित्यागो मानभङ्गेन जीवनात् । प्राणत्यागे क्षणं दुःखं मानभङ्गे दिने दिने ॥ १६ ॥
varam pranaparityago manabhaṅgena jivanat । pranatyage ksanam duhkham manabhaṅge dine dine ॥ 16 ॥
It is better to die than to preserve this life by incurring disgrace. The loss of life causes but a moment's grief, but disgrace brings grief every day of one's life.

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः । तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ॥ १७ ॥
priyavakyapradanena sarve tusyanti jantavah । tasmattadeva vaktavyam vachane ka daridrata ॥ 17 ॥
All the creatures are pleased by loving words; and therefore we should address words that are pleasing to all, for there is no lack of sweet words.

संसारकटुवृक्षस्य द्वे फलेऽमृतोपमे । सुभाषितं च सुस्वादु सङ्गतिः सज्जने जने ॥ १८ ॥
samsarakatuvrksasya dve phale'mrtopame । subhasitam cha susvadu saṅgatih sajjane jane ॥ 18 ॥
There are two nectarean fruits hanging from the tree of this bitter world: one is the hearing of sweet words and the other, the company of saintly men.

जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः । तेनैवाऽभ्यासयोगेन देही चाभ्यस्यते पुनः ॥ १९ ॥
janma janma yadabhyastam danamadhyayanam tapah । tenaiva'bhyasayogena tadevabhyasyate punah ॥ 19 ॥
The good habits of charity, learning and austerity practised during many past lives continue to be cultivated in this birth by virtue of the link (yoga) of this present life to the previous ones.

पुस्तकस्था तु या विद्या परहस्तगतं धनम् । कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥ २० ॥
pustakesu cha ya vidya parahastesu yaddhanam । utpannesu cha karyesu na sa vidya na taddhanam ॥ 2० ॥
One whose knowledge is confined to books and whose wealth is in the possession of others, can use neither his knowledge nor wealth when the need for them arises.

Saptdasho-Adhyaya

Collapse

पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौ । सभामध्ये न शोभन्ते जारगर्भा इव स्त्रियः ॥ ०१ ॥
pustakapratyayadhitam nadhitam gurusannidhau । sabhamadhye na sobhante jaragarbha iva striyah ॥ ०1 ॥
The scholar who has acquired knowledge by studying innumerable books without the blessings of a bonafide spiritual master does not shine in an assembly of truly learned men just as an illegitimate child is not honoured in society.

कृते प्रतिकृतिं कुर्याद्धिंसने प्रतिहिंसनम् । तत्र दोषो न पतति दुष्टे दुष्टं समाचरेत् ॥ ०२ ॥
krte pratikrtim kuryaddhimsane pratihimsanam । tatra doso na patati duste dustam samacharet ॥ ०2 ॥
We should repay the favours of others by acts of kindness; so also should we return evil for evil in which there is no sin, for it is necessary to pay a wicked man in his own coin.

यद्दूरं यद्दुराराध्यं यच्च दूरे व्यवस्थितम् । तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥ ०३ ॥
yaddūram yadduraradhyam yachcha dūre vyavasthitam । tatsarvam tapasa sadhyam tapo hi duratikramam ॥ ०3 ॥
That thing which is distant, that thing which appears impossible, and that which is far beyond our reach, can be easily attained through tapasya (religious austerity), for nothing can surpass austerity.

लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् । सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ ०४ ॥
lobhaschedagunena kim pisunata yadyasti kim patakaih satyam chettapasa cha kim suchi mano yadyasti tirthena kim । saujanyam yadi kim gunaih sumahima yadyasti kim mandanaih sadvidya yadi kim dhanairapayaso yadyasti kim mrtyuna ॥ ०4 ॥
What vice could be worse than covetousness? What is more sinful than slander? For one who is truthful, what need is there for austerity? For one who has a clean heart, what is the need for pilgrimage? If one has a good disposition, what other virtue is needed? If a man has fame, what is the value of other ornamentation? What need is there for wealth for the man of practical knowledge? And if a man is dishonoured, what could there be worse in death?

पिता रत्नाकरो यस्य लक्ष्मीर्यस्य सहोदरा । शङ्खो भिक्षाटनं कुर्यान्न दत्तमुपतिष्ठते ॥ ०५ ॥
pita ratnakaro yasya laksmiryasya sahodara । saṅkho bhiksatanam kuryanna dattamupatisthate ॥ ०5 ॥
Though the sea, which is the reservoir of all jewels, is the father of the conch shell, and the Goddess of fortune Lakshmi is conch's sister, still the conch must go from door to door for alms. It is true, therefore, that one gains nothing without having given in the past.

अशक्तस्तु भवेत्साधु-र्ब्रह्मचारी वा निर्धनः । व्याधितो देवभक्तश्च वृद्धा नारी पतिव्रता ॥ ०६ ॥
asaktastu bhavetsadhu-rbrahmachari va nirdhanah । vyadhito devabhaktascha vrddha nari pativrata ॥ ०6 ॥
When a man has no strength left in him he becomes a sadhu or a saint, one without wealth acts like a brahmachari, a sick man behaves like a devotee of the Lord, and when a woman grows old she becomes devoted to her husband.

नाऽन्नोदकसमं दानं न तिथिर्द्वादशी समा । न गायत्र्याः परो मन्त्रो न मातुर्दैवतं परम् ॥ ०७ ॥
na'nnodakasamam danam na tithirdvadasi sama । na gayatryah paro mantro na maturdaivatam param ॥ ०7 ॥
No gift is better than the gift of rice and water, no date is better than the dvadasi (the twelfth day of the lunar calendar); no Mantra is greater than the gayatri-mantra and no God is greater than mother.

तक्षकस्य विषं दन्ते मक्षिकायास्तु मस्तके । वृश्चिकस्य विषं पुच्छे सर्वाङ्गे दुर्जने विषम् ॥ ०८ ॥
taksakasya visam dante maksikayastu mastake । vrschikasya visam puchChe sarvaṅge durjane visam ॥ ०8 ॥
For the serpent, the poison lies in the fangs, for the fly, it in the head, for the scorpion it is in the tail, but for the wicked person, there is poison in all parts of their body and full of i

पत्युराज्ञां विना नारी ह्युपोष्य व्रतचारिणी । आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥ ०९ ॥
patyurajñam vina nari hyuposya vratacharini । ayusyam harate bhartuh sa nari narakam vrajet ॥ ०9 ॥
The woman who fasts and observes religious vows without the permission of her husband shortens his life, and goes to hell.

न दानैः शुध्यते नारी नोपवासशतैरपि । न तीर्थसेवया तद्वद्भर्तुः पदोदकैर्यथा ॥ १० ॥
na danaih sudhyate nari nopavasasatairapi । na tirthasevaya tadvadbhartuh padodakairyatha ॥ 1० ॥
A woman does not become holy by offering by charity, by observing hundreds of fasts, or by sipping sacred water, as by sipping the water used to wash her husbands feet.

पादशेषं पीतशेषं सन्ध्याशेषं तथैव च । श्वानमूत्रसमं तोयं पीत्वा चान्द्रायणं चरेत् ॥ ११ ॥
padasesam pitasesam sandhyasesam tathaiva cha । svanamūtrasamam toyam pitva chandrayanam charet ॥ 11 ॥
The leftover water after washing one’s feet, the leftover water after drinking, and after completing the Sandhya Worship should never be consumed as if is as abhorsome as the urine of dog. If one drinks it, one must perform the fast of chandrayana.

दानेन पाणिर्न तु कङ्कणेन स्नानेन शुद्धिर्न तु चन्दनेन । मानेन तृप्तिर्न तु भोजनेन ज्ञानेन मुक्तिर्न तु मुण्डनेन ॥ १२ ॥
danena panirna tu kaṅkanena snanena suddhirna tu chandanena । manena trptirna tu bhojanena jñanena muktirna tu mundanena ॥ 12 ॥
The hand is not so well adorned by ornaments as by charitable offerings; one does not become clean by smearing sandalwood paste upon the body as by taking a bath; one does not become so much satisfied by dinner as by having respect shown to him; and salvation is not attained by self-adornment as by cultivation of spiritual knowledge.

नापितस्य गृहे क्षौरं पाषाणे गन्धलेपनम् । आत्मरूपं जले पश्यन् शक्रस्यापि श्रियं हरेत् ॥ १३ ॥
napitasya grhe ksauram pasane gandhalepanam । atmarūpam jale pasyan sakrasyapi sriyam haret ॥ 13 ॥
Getting a haircut done by going to a barber's house, applying sandalwood paste to a stone will reduce the grace for even Indra, the king of Devas.

सद्यः प्रज्ञाहरा तुण्डी सद्यः प्रज्ञाकरी वचा । सद्यः शक्तिहरा नारी सद्यः शक्तिकरं पयः ॥ १४ ॥
sadyah prajñahara tundi sadyah prajñakari vacha । sadyah saktihara nari sadyah saktikaram payah ॥ 14 ॥
The eating of tundi fruit deprives a man of his sense, while the vacha root administered revives his reasoning immediately. A woman at once robs a man of his vigour while milk at once restores it.

परोपकरणं येषां जागर्ति हृदये सताम् । नश्यन्ति विपदस्तेषां सम्पदः स्युः पदे पदे ॥ १५ ॥
paropakaranam yesam jagarti hrdaye satam । nasyanti vipadastesam sampadah syuh pade pade ॥ 15 ॥
He who nurtures benevolence for all creatures within his heart overcomes all difficulties and will be the recipient of all types of riches at every step.

यदि रामा यदि च रमा यदि तनयो विनयगुणोपेतः । तनये तनयोत्पत्तिः सुरवरनगरे किमाधिक्यम् ॥ १६ ॥
yadi rama yadi cha rama yadi tanayo vinayagunopetah । tanaye tanayotpattih suravaranagare kimadhikyam ॥ 16 ॥
What is not there to be enjoyed in the world for one whose wife is loving and virtuous, who possesses wealth, who has a well-behaved son endowed with good qualities, and who has a grandchildren born of his children?

आहारनिद्राभयमैथुनानि समानि चैतानि नृणां पशूनाम् । ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥ १७ ॥
aharanidrabhayamaithunani samani chaitani nrnam pasūnam । jñanam naranamadhiko viseso jñanena hinah pasubhih samanah ॥ 17 ॥
Men have eating, sleeping, fearing and mating in common with the lower animals. That in which men excel the beasts is discretionary knowledge; hence, indiscreet men who are without knowledge should be regarded as beasts.

दानार्थिनो मधुकरा यदि कर्णतालैर्दूरीकृताः दूरीकृताः करिवरेण मदान्धबुद्ध्या । तस्यैव गण्डयुग्ममण्डनहानिरेषा भृङ्गाः पुनर्विकचपद्मवने वसन्ति ॥ १८ ॥
danarthino madhukara yadi karnatalairdūrikrtah dūrikrtah karivarena madandhabuddhya । tasyaiva gandayugmamandanahaniresa bhrṅgah punarvikachapadmavane vasanti ॥ 18 ॥
If the bees which seek the liquid oozing from the head of a lust- intoxicated elephant are driven away by the flapping of his ears, then the elephant has lost only the ornament of his head. The bees are quite happy in the lotus filled lake.

राजा वेश्या यमश्चाग्निस्तस्करो बालयाचकौ । परदुःखं न जानन्ति अष्टमो ग्रामकण्टकः ॥ १९ ॥
raja vesya yamaschagnistaskaro balayachakau । paraduhkham na jananti astamo gramakantakah ॥ 19 ॥
A king, Lord Yamaraja, fire, a thief, a young boy, a prostitute and a beggar cannot understand the suffering of others. The eighth of this list is the tax collector.

अधः पश्यसि किं बाले पतितं तव किं भुवि । रे रे मूर्ख न जानासि गतं तारुण्यमौक्तिकम् ॥ २० ॥
adhah pasyasi kim bale patitam tava kim bhuvi । re re mūrkha na janasi gatam tarunyamauktikam ॥ 2० ॥
O lady, why are you gazing downward? Has something of yours fallen on the ground? O fool, can you not understand the pearl of my youth has slipped away?

व्यालाश्रयापि विकलापि सकण्टकापि वक्रापि पङ्किलभवापि दुरासदापि । गन्धेन बन्धुरसि केतकि सर्वजन्ता रेको गुणः खलु निहन्ति समस्तदोषान् ॥ २१ ॥
vyalasrayapi vikalapi sakantakapi vakrapi paṅkilabhavapi durasadapi । gandhena bandhurasi ketaki sarvajanta reko gunah khalu nihanti samastadosan ॥ 21 ॥
O ketaki flower! Serpents live in your midst, you thrive in mud,you bear no edible fruits, your leaves are covered with thorns, you are crooked in growth, and you are not easily accessible. Still for your exceptional fragrance you are as dear as a kinsmen to others. Therefore,a single excellence overcomes a multitude of blemishes.

Pratham-Adhikarana

Collapse

।। ओं नमः शुक्र-बृहस्पतिभ्याम् ।।
|| oṃ namaḥ śukra-bṛhaspatibhyām ||

पृथिव्या लाभे पालने च यावन्त्यर्थ-शास्त्राणि पूर्व-आचार्यैः प्रस्थापितानि प्रायशस्तानि संहृत्य एकम् इदम् अर्थ-शास्त्रं कृतम् ।। ०१.१.०१ ।।
pṛthivyā lābhe pālane ca yāvantyartha-śāstrāṇi pūrva-ācāryaiḥ prasthāpitāni prāyaśastāni saṃhṛtya ekam idam artha-śāstraṃ kṛtam || 01.1.01 ||

तस्यायं प्रकरण-अधिकरण-समुद्देशः ।। ०१.१.०२ ।।
tasyāyaṃ prakaraṇa-adhikaraṇa-samuddeśaḥ || 01.1.02 ||

विद्या-समुद्देशः। वृद्ध-समुद्देशः। इन्द्रिय-जयः। अमात्य-उत्पत्तिः। मन्त्रि-पुरोहित-उत्पत्तिः। उपधाभिः शौच-अशौच-ज्ञानम् अमात्यानाम्। ।। ०१.१.०३अ ।।
vidyā-samuddeśaḥ| vṛddha-samuddeśaḥ| indriya-jayaḥ| amātya-utpattiḥ| mantri-purohita-utpattiḥ| upadhābhiḥ śauca-aśauca-jñānam amātyānām| || 01.1.03a ||

गूढ-पुरुष-प्रणिधिः। स्व-विषये कृत्य-अकृत्य-पक्ष-रक्षणम्। पर-विषये कृत्य-अकृत्य-पक्ष-उपग्रहः। ।। ०१.१.०३ब ।।
gūḍha-puruṣa-praṇidhiḥ| sva-viṣaye kṛtya-akṛtya-pakṣa-rakṣaṇam| para-viṣaye kṛtya-akṛtya-pakṣa-upagrahaḥ| || 01.1.03ba ||

मन्त्र-अधिकारः। दूत-प्रणिधिः। राज-पुत्र-रक्षणम्। अपरुद्ध-वृत्तम्। अपरुद्धे वृत्तिः। राज-प्रणिधिः। निशान्त-प्रणिधिः। आत्म-रक्षितकम्। । इति विनय-अधिकारिकं प्रथमं अधिकरणं ।। ०१.१.०३क ।।
mantra-adhikāraḥ| dūta-praṇidhiḥ| rāja-putra-rakṣaṇam| aparuddha-vṛttam| aparuddhe vṛttiḥ| rāja-praṇidhiḥ| niśānta-praṇidhiḥ| ātma-rakṣitakam| | iti vinaya-adhikārikaṃ prathamaṃ adhikaraṇaṃ || 01.1.03ka ||

जनपद-निवेशः। भूमिच्-छिद्र-अपिधानम्। दुर्ग-विधानम्। दुर्ग-निवेशः। सम्निधातृ-निचय-कर्म। समाहर्तृ-समुदय-प्रस्थापनम्। अक्ष-पटले गाणनिक्य-अधिकारः। ।। ०१.१.०४अ ।।
janapada-niveśaḥ| bhūmic-chidra-apidhānam| durga-vidhānam| durga-niveśaḥ| samnidhātṛ-nicaya-karma| samāhartṛ-samudaya-prasthāpanam| akṣa-paṭale gāṇanikya-adhikāraḥ| || 01.1.04a ||

समुदयस्य युक्त-अपहृतस्य प्रत्यानयनम्। उपयुक्त-परीक्षा। शासन-अधिकारः। कोश-प्रवेश्य-रत्न-परीक्षा। आकर-कर्म-अन्त-प्रवर्तनम्। अक्ष-शालायां सुवर्ण-अध्यक्षः ।। ०१.१.०४ब ।।
samudayasya yukta-apahṛtasya pratyānayanam| upayukta-parīkṣā| śāsana-adhikāraḥ| kośa-praveśya-ratna-parīkṣā| ākara-karma-anta-pravartanam| akṣa-śālāyāṃ suvarṇa-adhyakṣaḥ || 01.1.04ba ||

विशिखायां सौवर्णिक-प्रचारः। कोष्ठ-आगार-अध्यक्षः। पण्य-अध्यक्षः। कुप्य-अध्यक्षः। आयुध-अध्यक्षः। तुला-मान-पौतवम्। ।। ०१.१.०४क ।।
viśikhāyāṃ sauvarṇika-pracāraḥ| koṣṭha-āgāra-adhyakṣaḥ| paṇya-adhyakṣaḥ| kupya-adhyakṣaḥ| āyudha-adhyakṣaḥ| tulā-māna-pautavam| || 01.1.04ka ||

देश-काल-मानम्। शुल्क-अध्यक्षः। सूत्र-अध्यक्षः। सीत-अध्यक्षः। सुरा-अध्यक्षः। सून-अध्यक्षः। गणिका-अध्यक्षः। ।। ०१.१.०४ड ।।
deśa-kāla-mānam| śulka-adhyakṣaḥ| sūtra-adhyakṣaḥ| sīta-adhyakṣaḥ| surā-adhyakṣaḥ| sūna-adhyakṣaḥ| gaṇikā-adhyakṣaḥ| || 01.1.04ḍa ||

नाव्-अध्यक्षः। गो-अध्यक्षः। अश्व-अध्यक्षः। हस्त्य्-अध्यक्षः। रथ-अध्यक्षः। पत्त्य्-अध्यक्षः। सेना-पति-प्रचारः। मुद्रा-अध्यक्षः। विवीत-अध्यक्षः। समाहर्तृ-प्रचारः। ।। ०१.१.०४ए ।।
nāv-adhyakṣaḥ| go-adhyakṣaḥ| aśva-adhyakṣaḥ| hasty-adhyakṣaḥ| ratha-adhyakṣaḥ| patty-adhyakṣaḥ| senā-pati-pracāraḥ| mudrā-adhyakṣaḥ| vivīta-adhyakṣaḥ| samāhartṛ-pracāraḥ| || 01.1.04e ||

गृह-पतिक-वैदेहक-तापस-व्यञ्जनाः प्रणिधयः। नागरिक-प्रणिधिः इत्यध्यक्ष-प्रचारो द्वितीयं अधिकरणं ।। ०१.१.०४फ़् ।।
gṛha-patika-vaidehaka-tāpasa-vyañjanāḥ praṇidhayaḥ| nāgarika-praṇidhiḥ ityadhyakṣa-pracāro dvitīyaṃ adhikaraṇaṃ || 01.1.04pha़् ||

व्यवहार-स्थापना। विवाद-पद-निबन्धः। विवाह-सम्युक्तम्। दाय-विभागः। वास्तुकम्। समयस्य अनपाकर्म। ऋण-अदानम्। औपनिधिकम्। दास-कर्म-कर-कल्पः। ।। ०१.१.०५अ ।।
vyavahāra-sthāpanā| vivāda-pada-nibandhaḥ| vivāha-samyuktam| dāya-vibhāgaḥ| vāstukam| samayasya anapākarma| ṛṇa-adānam| aupanidhikam| dāsa-karma-kara-kalpaḥ| || 01.1.05a ||

सम्भूय समुत्थानम्। विक्रीत-क्रीत-अनुशयः। दत्तस्य अनपाकर्म। अस्वामि-विक्रयः। स्व-स्वामि-सम्बन्धः। साहसम्। वाक्-पारुष्यम्। दण्ड-पारुष्यम्। द्यूत-समाह्वयम्। प्रकीर्णकं इति। धर्म-स्थीयं तृतीयं अधिकरणं ।। ०१.१.०५ब ।।
sambhūya samutthānam| vikrīta-krīta-anuśayaḥ| dattasya anapākarma| asvāmi-vikrayaḥ| sva-svāmi-sambandhaḥ| sāhasam| vāk-pāruṣyam| daṇḍa-pāruṣyam| dyūta-samāhvayam| prakīrṇakaṃ iti| dharma-sthīyaṃ tṛtīyaṃ adhikaraṇaṃ || 01.1.05ba ||

कारु-कर-क्षणम्। वैदेहक-रक्षणम्। उपनिपात-प्रतीकारः। गूढ-आजीविनां रक्षा। सिद्ध-व्यञ्जनैर्माणव-प्रकाशनम्। शङ्का-रूप-कर्म-अभिग्रहः। ।। ०१.१.०६अ ।।
kāru-kara-kṣaṇam| vaidehaka-rakṣaṇam| upanipāta-pratīkāraḥ| gūḍha-ājīvināṃ rakṣā| siddha-vyañjanairmāṇava-prakāśanam| śaṅkā-rūpa-karma-abhigrahaḥ| || 01.1.06a ||

आशु-मृतक-परीक्षा। वाक्य-कर्म-अनुयोगः। सर्व-अधिकरण-रक्षणं ।। ०१.१.०६ब ।।
āśu-mṛtaka-parīkṣā| vākya-karma-anuyogaḥ| sarva-adhikaraṇa-rakṣaṇaṃ || 01.1.06ba ||

एक-अङ्ग-वध-निष्क्रयः। शुद्धश्चित्रश्च दण्ड कल्पः। कन्या-प्रकर्म। अतिचार-दण्डाः इति कण्टक-शोधनं चतुर्थं अधिकरणं ।। ०१.१.०६क ।।
eka-aṅga-vadha-niṣkrayaḥ| śuddhaścitraśca daṇḍa kalpaḥ| kanyā-prakarma| aticāra-daṇḍāḥ iti kaṇṭaka-śodhanaṃ caturthaṃ adhikaraṇaṃ || 01.1.06ka ||

दाण्डकर्मिकम्। कोश-अभिसंहरणम्। भृत्य-भरणीयम्। अनुजीवि-वृत्तम्। समय-आचारिकम्। राज्य-प्रतिसंधानम्। एक-ऐश्वर्यं इति योग-वृत्तं पञ्चमं अधिकरणं ।। ०१.१.०७ ।।
dāṇḍakarmikam| kośa-abhisaṃharaṇam| bhṛtya-bharaṇīyam| anujīvi-vṛttam| samaya-ācārikam| rājya-pratisaṃdhānam| eka-aiśvaryaṃ iti yoga-vṛttaṃ pañcamaṃ adhikaraṇaṃ || 01.1.07 ||

प्रकृति-सम्पदः। शम-व्यायामिकं इति मण्डल-योनिः षष्ठं अधिकरणं ।। ०१.१.०८ ।।
prakṛti-sampadaḥ| śama-vyāyāmikaṃ iti maṇḍala-yoniḥ ṣaṣṭhaṃ adhikaraṇaṃ || 01.1.08 ||

षाड्गुण्य-समुद्देशः। क्षय-स्थान-वृद्धि-निश्चयः। संश्रय-वृत्तिः। समहीन-ज्यायसां गुण-अभिनिवेशः। हीन-संधयः। विगृह्य आसनम्। संधाय आसनम्। विगृह्य यानम्। संधाय यानम्। ।। ०१.१.०९अ ।।
ṣāḍguṇya-samuddeśaḥ| kṣaya-sthāna-vṛddhi-niścayaḥ| saṃśraya-vṛttiḥ| samahīna-jyāyasāṃ guṇa-abhiniveśaḥ| hīna-saṃdhayaḥ| vigṛhya āsanam| saṃdhāya āsanam| vigṛhya yānam| saṃdhāya yānam| || 01.1.09a ||

सम्भूय प्रयाणम्। यातव्य-अमित्रयोरभिग्रह-चिन्ता। क्षय-लोभ-विराग-हेतवः प्रकृतीनाम्। सामवायिक-विपरिमर्शः। ।। ०१.१.०९ब ।।
sambhūya prayāṇam| yātavya-amitrayorabhigraha-cintā| kṣaya-lobha-virāga-hetavaḥ prakṛtīnām| sāmavāyika-viparimarśaḥ| || 01.1.09ba ||

संहित प्रयाणिकम्। परिपणित-अपरिपणित-अपसृताः संधयः। द्वैधी-भाविकाः संधि-विक्रमाः। यातव्य-वृत्तिः। अनुग्राह्य-मित्र-विशेषाः। ।। ०१.१.०९क ।।
saṃhita prayāṇikam| paripaṇita-aparipaṇita-apasṛtāḥ saṃdhayaḥ| dvaidhī-bhāvikāḥ saṃdhi-vikramāḥ| yātavya-vṛttiḥ| anugrāhya-mitra-viśeṣāḥ| || 01.1.09ka ||

मित्र-हिरण्य-भूमि-कर्म-संधयः। पार्ष्णि-ग्राह-चिन्ता। हीन-शक्ति-पूरणम्। बलवता विगृह्य उपरोध-हेतवः। दण्ड-उपनत-वृत्तम्। ।। ०१.१.०९ड ।।
mitra-hiraṇya-bhūmi-karma-saṃdhayaḥ| pārṣṇi-grāha-cintā| hīna-śakti-pūraṇam| balavatā vigṛhya uparodha-hetavaḥ| daṇḍa-upanata-vṛttam| || 01.1.09ḍa ||

दण्ड-उपनायि-वृत्तम्। संधि-कर्म। समाधि-मोक्षः। मध्यम-चरितम्। उदासीन-चरितम्। मण्डल-चरितं इति षाड्गुण्यं सप्तमं अधिकरणं ।। ०१.१.०९ए ।।
daṇḍa-upanāyi-vṛttam| saṃdhi-karma| samādhi-mokṣaḥ| madhyama-caritam| udāsīna-caritam| maṇḍala-caritaṃ iti ṣāḍguṇyaṃ saptamaṃ adhikaraṇaṃ || 01.1.09e ||

प्रकृति-व्यसन-वर्गः। राज-राज्ययोर्व्यसन-चिन्ता। पुरुष-व्यसन-वर्गः। पीडन-वर्गः। स्तम्भ-वर्गः। कोश-सङ्ग-वर्गः। मित्र-व्यसन-वर्गः इति व्यसन-आधिकारिकं अष्टमं अधिकरणं ।। ०१.१.१० ।।
prakṛti-vyasana-vargaḥ| rāja-rājyayorvyasana-cintā| puruṣa-vyasana-vargaḥ| pīḍana-vargaḥ| stambha-vargaḥ| kośa-saṅga-vargaḥ| mitra-vyasana-vargaḥ iti vyasana-ādhikārikaṃ aṣṭamaṃ adhikaraṇaṃ || 01.1.10 ||

शक्ति-देश-काल-बल-अबल-ज्ञानम्। यात्रा-कालाः। बल-उपादान-कालाः। सम्नाह-गुणाः। प्रतिबल-कर्म। पश्चात्कोप-चिन्ता। बाह्य-आभ्यन्तर-प्रकृति-कोप-प्रतीकाराः ।। ०१.१.११अ ।।
śakti-deśa-kāla-bala-abala-jñānam| yātrā-kālāḥ| bala-upādāna-kālāḥ| samnāha-guṇāḥ| pratibala-karma| paścātkopa-cintā| bāhya-ābhyantara-prakṛti-kopa-pratīkārāḥ || 01.1.11a ||

क्षय-व्यय-लाभ-विपरिमर्शः। बाह्य-आभ्यन्तराश्चऽपदः। दुष्य-शत्रु-सम्युक्ताः। अर्थ-अनर्थ-संशय-युक्ताः। तासां उपाय-विकल्पजाः सिद्धयः इत्यभियास्यत्कर्म नवमं अधिकरणं ।। ०१.१.११ब ।।
kṣaya-vyaya-lābha-viparimarśaḥ| bāhya-ābhyantarāśca'padaḥ| duṣya-śatru-samyuktāḥ| artha-anartha-saṃśaya-yuktāḥ| tāsāṃ upāya-vikalpajāḥ siddhayaḥ ityabhiyāsyatkarma navamaṃ adhikaraṇaṃ || 01.1.11ba ||

स्कन्ध-आवार-निवेशः। स्कन्ध-आवार-प्रयाणम्। बल-व्यसन-अवस्कन्द-काल-रक्षणम्। कूट-युद्ध-विकल्पाः। स्व-सैन्य-उत्साहनम्। स्व-बल-अन्य-बल-व्यायोगः। युद्ध-भूमयः। पत्त्य्-अश्व-रथ-हस्ति-कर्माणि। पक्ष-कक्ष-उरस्यानां बल-अग्रतो व्यूह-विभागः। सार-फल्गु-बल-विभागः। पत्त्य्-अश्व-रथ-हस्ति-युद्धानि। दण्ड-भोग-मण्डल-असंहत-व्यूह-व्यूहनम्। तस्य प्रतिव्यूह-स्थापनं इति सांग्रामिकं दशमं अधिकरणं ।। ०१.१.१२ ।।
skandha-āvāra-niveśaḥ| skandha-āvāra-prayāṇam| bala-vyasana-avaskanda-kāla-rakṣaṇam| kūṭa-yuddha-vikalpāḥ| sva-sainya-utsāhanam| sva-bala-anya-bala-vyāyogaḥ| yuddha-bhūmayaḥ| patty-aśva-ratha-hasti-karmāṇi| pakṣa-kakṣa-urasyānāṃ bala-agrato vyūha-vibhāgaḥ| sāra-phalgu-bala-vibhāgaḥ| patty-aśva-ratha-hasti-yuddhāni| daṇḍa-bhoga-maṇḍala-asaṃhata-vyūha-vyūhanam| tasya prativyūha-sthāpanaṃ iti sāṃgrāmikaṃ daśamaṃ adhikaraṇaṃ || 01.1.12 ||

भेद-उपादानानि। उपांशु-दण्डाः इति संघ-वृत्तं एकादशं अधिकरणं ।। ०१.१.१३ ।।
bheda-upādānāni| upāṃśu-daṇḍāḥ iti saṃgha-vṛttaṃ ekādaśaṃ adhikaraṇaṃ || 01.1.13 ||

दूत-कर्म। मन्त्र-युद्धम्। सेना-मुख्य-वधः। मण्डल-प्रोत्साहनम्। शस्त्र-अग्नि-रस-प्रणिधयः। वीवध-आसार-प्रसार-वधः। योग-अतिसंधानम्। दण्ड-अतिसंधानम्। एक-विजयः इत्याबलीयसं द्वादशं अधिकरणं ।। ०१.१.१४ ।।
dūta-karma| mantra-yuddham| senā-mukhya-vadhaḥ| maṇḍala-protsāhanam| śastra-agni-rasa-praṇidhayaḥ| vīvadha-āsāra-prasāra-vadhaḥ| yoga-atisaṃdhānam| daṇḍa-atisaṃdhānam| eka-vijayaḥ ityābalīyasaṃ dvādaśaṃ adhikaraṇaṃ || 01.1.14 ||

उपजापः। योग-वामनम्। अपसर्प-प्रणिधिः। पर्युपासन-कर्म। अवमर्दः। लब्ध-प्रशमनं इति दुर्ग-लम्भ-उपायस्त्रयोदशं अधिकरणं ।। ०१.१.१५ ।।
upajāpaḥ| yoga-vāmanam| apasarpa-praṇidhiḥ| paryupāsana-karma| avamardaḥ| labdha-praśamanaṃ iti durga-lambha-upāyastrayodaśaṃ adhikaraṇaṃ || 01.1.15 ||

पर-बल-घात-प्रयोगः। प्रलम्भनम्। स्व-बल-उपघात-प्रतीकारः इत्यौपनिषदिकं चतुर्दशं अधिकरणं ।। ०१.१.१६ ।।
para-bala-ghāta-prayogaḥ| pralambhanam| sva-bala-upaghāta-pratīkāraḥ ityaupaniṣadikaṃ caturdaśaṃ adhikaraṇaṃ || 01.1.16 ||

तन्त्र-युक्तयः इति तन्त्र-युक्तिः पञ्चदशं अधिकरणं ।। ०१.१.१७ ।।
tantra-yuktayaḥ iti tantra-yuktiḥ pañcadaśaṃ adhikaraṇaṃ || 01.1.17 ||

शास्त्र-समुद्देशः पञ्चदश-अधिकरणानि साशीति-प्रकरण-शतं सपञ्चाशद्-अध्याय-शतं षट्-श्लोक-सहस्राणिइति ।। ०१.१.१८ ।।
śāstra-samuddeśaḥ pañcadaśa-adhikaraṇāni sāśīti-prakaraṇa-śataṃ sapañcāśad-adhyāya-śataṃ ṣaṭ-śloka-sahasrāṇiiti || 01.1.18 ||

सुख-ग्रहण-विज्ञेयं तत्त्व-अर्थ-पद-निश्चितं ।। ०१.१.१९अ ब ।।
sukha-grahaṇa-vijñeyaṃ tattva-artha-pada-niścitaṃ || 01.1.19a ba ||

कौटिल्येन कृतं शास्त्रं विमुक्त-ग्रन्थ-विस्तरं ।। ०१.१.१९च्द् ।।
kauṭilyena kṛtaṃ śāstraṃ vimukta-grantha-vistaraṃ || 01.1.19cd ||

आन्वीक्षिकी त्रयी वार्त्ता दण्ड-नीतिश्चैति विद्याः ।। ०१.२.०१ ।।
ānvīkṣikī trayī vārttā daṇḍa-nītiścaiti vidyāḥ || 01.2.01 ||

त्रयी वार्त्ता दण्ड नीतिश्चैति मानवाः ।। ०१.२.०२ ।।
trayī vārttā daṇḍa nītiścaiti mānavāḥ || 01.2.02 ||

त्रयी विशेषो ह्यान्वीक्षिकीइति ।। ०१.२.०३ ।।
trayī viśeṣo hyānvīkṣikīiti || 01.2.03 ||

वार्त्ता दण्ड-नीतिश्चैति बार्हस्पत्याः ।। ०१.२.०४ ।।
vārttā daṇḍa-nītiścaiti bārhaspatyāḥ || 01.2.04 ||

संवरण-मात्रं हि त्रयी लोक-यात्रा-विद इति ।। ०१.२.०५ ।।
saṃvaraṇa-mātraṃ hi trayī loka-yātrā-vida iti || 01.2.05 ||

दण्ड-नीतिरेका विद्याइत्यौशनसाः ।। ०१.२.०६ ।।
daṇḍa-nītirekā vidyāityauśanasāḥ || 01.2.06 ||

तस्यां हि सर्व-विद्या-आरम्भाः प्रतिबद्धा इति ।। ०१.२.०७ ।।
tasyāṃ hi sarva-vidyā-ārambhāḥ pratibaddhā iti || 01.2.07 ||

चतस्र एव विद्या इति कौटिल्यः ।। ०१.२.०८ ।।
catasra eva vidyā iti kauṭilyaḥ || 01.2.08 ||

ताभिर्धर्म-अर्थौ यद्विद्यात्तद्विद्यानां विद्यात्वं ।। ०१.२.०९ ।।
tābhirdharma-arthau yadvidyāttadvidyānāṃ vidyātvaṃ || 01.2.09 ||

सांख्यं योगो लोकायतं चैत्यान्वीक्षिकी ।। ०१.२.१० ।।
sāṃkhyaṃ yogo lokāyataṃ caityānvīkṣikī || 01.2.10 ||

धर्म-अधर्मौ त्रय्यां अर्थ-अनर्थौ वार्त्तायां नय-अनयौ दण्ड-नीत्यां बल-अबले च एतासां हेतुभिरन्वीक्षमाणा लोकस्य उपकरोति व्यसनेअभ्युदये च बुद्धिं अवस्थापयति प्रज्ञा-वाक्य-क्रिया-वैशारद्यं च करोति ।। ०१.२.११ ।।
dharma-adharmau trayyāṃ artha-anarthau vārttāyāṃ naya-anayau daṇḍa-nītyāṃ bala-abale ca etāsāṃ hetubhiranvīkṣamāṇā lokasya upakaroti vyasaneabhyudaye ca buddhiṃ avasthāpayati prajñā-vākya-kriyā-vaiśāradyaṃ ca karoti || 01.2.11 ||

प्रदीपः सर्व-विद्यानां उपायः सर्व-कर्मणां ।। ०१.२.१२अ ब ।।
pradīpaḥ sarva-vidyānāṃ upāyaḥ sarva-karmaṇāṃ || 01.2.12a ba ||

आश्रयः सर्व-धर्माणां शश्वदान्वीक्षिकी मता ।। ०१.२.१२च्द् ।।
āśrayaḥ sarva-dharmāṇāṃ śaśvadānvīkṣikī matā || 01.2.12cd ||

साम-ऋग्-यजुर्-वेदास्त्रयस्त्रयी ।। ०१.३.०१ ।।
sāma-ṛg-yajur-vedāstrayastrayī || 01.3.01 ||

अथर्व-वेद-इतिहास-वेदौ च वेदाः ।। ०१.३.०२ ।।
atharva-veda-itihāsa-vedau ca vedāḥ || 01.3.02 ||

शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो-विचितिर्ज्योतिषं इति चाङ्गानि ।। ०१.३.०३ ।।
śikṣā kalpo vyākaraṇaṃ niruktaṃ chando-vicitirjyotiṣaṃ iti cāṅgāni || 01.3.03 ||

एष त्रयी-धर्मश्चतुर्णां वर्णानां आश्रमाणां च स्व-धर्म-स्थापनादौपकारिकः ।। ०१.३.०४ ।।
eṣa trayī-dharmaścaturṇāṃ varṇānāṃ āśramāṇāṃ ca sva-dharma-sthāpanādaupakārikaḥ || 01.3.04 ||

स्वधर्मो ब्राह्मणस्य अध्ययनं अध्यापनं यजनं याजनं दानं प्रतिग्रहश्च ।। ०१.३.०५ ।।
svadharmo brāhmaṇasya adhyayanaṃ adhyāpanaṃ yajanaṃ yājanaṃ dānaṃ pratigrahaśca || 01.3.05 ||

क्षत्रियस्याध्ययनं यजनं दानं शस्त्र-आजीवो भूत-रक्षणं च ।। ०१.३.०६ ।।
kṣatriyasyādhyayanaṃ yajanaṃ dānaṃ śastra-ājīvo bhūta-rakṣaṇaṃ ca || 01.3.06 ||

वैश्यस्याध्ययनं यजनं दानं कृषि-पाशुपाल्ये वणिज्या च ।। ०१.३.०७ ।।
vaiśyasyādhyayanaṃ yajanaṃ dānaṃ kṛṣi-pāśupālye vaṇijyā ca || 01.3.07 ||

शूद्रस्य द्विजाति-शुश्रूषा वार्त्ता कारु-कुशीलव-कर्म च ।। ०१.३.०८ ।।
śūdrasya dvijāti-śuśrūṣā vārttā kāru-kuśīlava-karma ca || 01.3.08 ||

गृहस्थस्य स्वधर्म-आजीवस्तुल्यैरसमान-ऋषिभिर्वैवाह्यं ऋतु-गामित्वं देव-पित्र्-अतिथि-पूजा भृत्येषु त्यागः शेष-भोजनं च ।। ०१.३.०९ ।।
gṛhasthasya svadharma-ājīvastulyairasamāna-ṛṣibhirvaivāhyaṃ ṛtu-gāmitvaṃ deva-pitr-atithi-pūjā bhṛtyeṣu tyāgaḥ śeṣa-bhojanaṃ ca || 01.3.09 ||

ब्रह्म-चारिणः स्वाध्यायो अग्नि-कार्य-अभिषेकौ भैक्ष-व्रतित्वं आचार्ये प्राण-अन्तिकी वृत्तिस्तद्-अभावे गुरु-पुत्रे सब्रह्म-चारिणि वा ।। ०१.३.१० ।।
brahma-cāriṇaḥ svādhyāyo agni-kārya-abhiṣekau bhaikṣa-vratitvaṃ ācārye prāṇa-antikī vṛttistad-abhāve guru-putre sabrahma-cāriṇi vā || 01.3.10 ||

वानप्रस्थस्य ब्रह्मचर्यं भूमौ शय्या जटा-अजिन-धारणं अग्नि-होत्र-अभिषेकौ देवता-पित्र्-अतिथि-पूजा वन्यश्चऽहारः ।। ०१.३.११ ।।
vānaprasthasya brahmacaryaṃ bhūmau śayyā jaṭā-ajina-dhāraṇaṃ agni-hotra-abhiṣekau devatā-pitr-atithi-pūjā vanyaśca'hāraḥ || 01.3.11 ||

परिव्राजकस्य जित-इन्द्रियत्वं अनारम्भो निष्किंचनत्वं सङ्ग-त्यागो भैक्षव्रतं अनेकत्रारण्ये च वासो बाह्य-आभ्यन्तरं च शौचं ।। ०१.३.१२ ।।
parivrājakasya jita-indriyatvaṃ anārambho niṣkiṃcanatvaṃ saṅga-tyāgo bhaikṣavrataṃ anekatrāraṇye ca vāso bāhya-ābhyantaraṃ ca śaucaṃ || 01.3.12 ||

सर्वेषां अहिंसा सत्यं शौचं अनसूय आनृशंस्यं क्षमा च ।। ०१.३.१३ ।।
sarveṣāṃ ahiṃsā satyaṃ śaucaṃ anasūya ānṛśaṃsyaṃ kṣamā ca || 01.3.13 ||

स्वधर्मः स्वर्गायऽनन्त्याय च ।। ०१.३.१४ ।।
svadharmaḥ svargāya'nantyāya ca || 01.3.14 ||

तस्यातिक्रमे लोकः संकरादुच्छिद्येत ।। ०१.३.१५ ।।
tasyātikrame lokaḥ saṃkarāducchidyeta || 01.3.15 ||

तस्मात्स्वधर्मं भूतानां राजा न व्यभिचारयेत् ।। ०१.३.१६अ ब ।।
tasmātsvadharmaṃ bhūtānāṃ rājā na vyabhicārayet || 01.3.16a ba ||

स्वधर्मं संदधानो हि प्रेत्य चैह च नन्दति ।। ०१.३.१६च्द् ।।
svadharmaṃ saṃdadhāno hi pretya caiha ca nandati || 01.3.16cd ||

व्यवस्थित-आर्य-मर्यादः कृत-वर्ण-आश्रम-स्थितिः ।। ०१.३.१७अ ब ।।
vyavasthita-ārya-maryādaḥ kṛta-varṇa-āśrama-sthitiḥ || 01.3.17a ba ||

त्रय्याअभिरक्षितो लोकः प्रसीदति न सीदति ।। ०१.३.१७च्द् ।।
trayyāabhirakṣito lokaḥ prasīdati na sīdati || 01.3.17cd ||

कृषि-पाशुपाल्ये वणिज्या च वार्ता । धान्य-पशु-हिरण्य-कुप्य-विष्टि-प्रदानादौपकारिकी ।। ०१.४.०१ ।।
kṛṣi-pāśupālye vaṇijyā ca vārtā | dhānya-paśu-hiraṇya-kupya-viṣṭi-pradānādaupakārikī || 01.4.01 ||

तया स्व-पक्षं पर-पक्षं च वशी-करोति कोश-दण्डाभ्यां ।। ०१.४.०२ ।।
tayā sva-pakṣaṃ para-pakṣaṃ ca vaśī-karoti kośa-daṇḍābhyāṃ || 01.4.02 ||

आन्वीक्षिकी त्रयी वार्त्तानां योग-क्षेम-साधनो दण्डः । तस्य नीतिर्दण्ड नीतिः । अलब्ध-लाभ-अर्था लब्ध-परिरक्षणी रक्षित-विवर्धनी वृद्धस्य तीर्थे प्रतिपादनी च ।। ०१.४.०३ ।।
ānvīkṣikī trayī vārttānāṃ yoga-kṣema-sādhano daṇḍaḥ | tasya nītirdaṇḍa nītiḥ | alabdha-lābha-arthā labdha-parirakṣaṇī rakṣita-vivardhanī vṛddhasya tīrthe pratipādanī ca || 01.4.03 ||

तस्यां आयत्ता लोक-यात्रा ।। ०१.४.०४ ।।
tasyāṃ āyattā loka-yātrā || 01.4.04 ||

तस्माल्लोक-यात्रा-अर्थी नित्यं उद्यत-दण्डः स्यात् ।। ०१.४.०५ ।।
tasmālloka-yātrā-arthī nityaṃ udyata-daṇḍaḥ syāt || 01.4.05 ||

न ह्येवंविधं वश-उपनयनं अस्ति भूतानां यथा दण्डः इत्याचार्याः ।। ०१.४.०६ ।।
na hyevaṃvidhaṃ vaśa-upanayanaṃ asti bhūtānāṃ yathā daṇḍaḥ ityācāryāḥ || 01.4.06 ||

नैति कौटिल्यः ।। ०१.४.०७ ।।
naiti kauṭilyaḥ || 01.4.07 ||

तीक्ष्ण-दण्डो हि भूतानां उद्वेजनीयो भवति ।। ०१.४.०८ ।।
tīkṣṇa-daṇḍo hi bhūtānāṃ udvejanīyo bhavati || 01.4.08 ||

मृदु-दण्डः परिभूयते ।। ०१.४.०९ ।।
mṛdu-daṇḍaḥ paribhūyate || 01.4.09 ||

यथा-अर्ह-दण्डः पूज्यते ।। ०१.४.१० ।।
yathā-arha-daṇḍaḥ pūjyate || 01.4.10 ||

सुविज्ञात-प्रणीतो हि दण्डः प्रजा धर्म-अर्थ-कामैर्योजयति ।। ०१.४.११ ।।
suvijñāta-praṇīto hi daṇḍaḥ prajā dharma-artha-kāmairyojayati || 01.4.11 ||

दुष्प्रणीतः काम-क्रोधाभ्यां अवज्ञानाद्वा वानप्रस्थ-परिव्राजकानपि कोपयति । किं-अङ्ग पुनर्गृहस्थान् ।। ०१.४.१२ ।।
duṣpraṇītaḥ kāma-krodhābhyāṃ avajñānādvā vānaprastha-parivrājakānapi kopayati | kiṃ-aṅga punargṛhasthān || 01.4.12 ||

अप्रणीतस्तु मात्स्य-न्यायं उद्भावयति ।। ०१.४.१३ ।।
apraṇītastu mātsya-nyāyaṃ udbhāvayati || 01.4.13 ||

बलीयानबलं हि ग्रसते दण्ड-धर-अभावे ।। ०१.४.१४ ।।
balīyānabalaṃ hi grasate daṇḍa-dhara-abhāve || 01.4.14 ||

स तेन गुप्तः प्रभवति इति ।। ०१.४.१५ ।।
sa tena guptaḥ prabhavati iti || 01.4.15 ||

चतुर्-वर्ण-आश्रमो लोको राज्ञा दण्डेन पालितः ।। ०१.४.१६अ ब ।।
catur-varṇa-āśramo loko rājñā daṇḍena pālitaḥ || 01.4.16a ba ||

स्वधर्म-कर्म-अभिरतो वर्तते स्वेषु वर्त्मसु ।। ०१.४.१६च्द् ।।
svadharma-karma-abhirato vartate sveṣu vartmasu || 01.4.16cd ||

तस्माद्दण्ड-मूलास्तिस्रो विद्याः ।। ०१.५.०१ ।।
tasmāddaṇḍa-mūlāstisro vidyāḥ || 01.5.01 ||

विनय-मूलो दण्डः प्राणभृतां योग-क्षेम-आवहः ।। ०१.५.०२ ।।
vinaya-mūlo daṇḍaḥ prāṇabhṛtāṃ yoga-kṣema-āvahaḥ || 01.5.02 ||

कृतकः स्वाभाविकश्च विनयः ।। ०१.५.०३ ।।
kṛtakaḥ svābhāvikaśca vinayaḥ || 01.5.03 ||

क्रिया हि द्रव्यं विनयति नाद्रव्यं ।। ०१.५.०४ ।।
kriyā hi dravyaṃ vinayati nādravyaṃ || 01.5.04 ||

शुश्रूषा श्रवण-ग्रहण-धारण-विज्ञान-ऊह-अपोह-तत्त्व-अभिनिविष्ट-बुद्धिं विद्या विनयति नैतरं ।। ०१.५.०५ ।।
śuśrūṣā śravaṇa-grahaṇa-dhāraṇa-vijñāna-ūha-apoha-tattva-abhiniviṣṭa-buddhiṃ vidyā vinayati naitaraṃ || 01.5.05 ||

विद्यानां तु यथास्वं आचार्य-प्रामाण्याद्विनयो नियमश्च ।। ०१.५.०६ ।।
vidyānāṃ tu yathāsvaṃ ācārya-prāmāṇyādvinayo niyamaśca || 01.5.06 ||

वृत्त-चौल-कर्मा लिपिं संख्यानं चौपयुञ्जीत ।। ०१.५.०७ ।।
vṛtta-caula-karmā lipiṃ saṃkhyānaṃ caupayuñjīta || 01.5.07 ||

वृत्त-उपनयनस्त्रयीं आन्वीक्षिकीं च शिष्टेभ्यो वार्त्तां अध्यक्षेभ्यो दण्ड-नीतिं वक्तृ-प्रयोक्तृभ्यः ।। ०१.५.०८ ।।
vṛtta-upanayanastrayīṃ ānvīkṣikīṃ ca śiṣṭebhyo vārttāṃ adhyakṣebhyo daṇḍa-nītiṃ vaktṛ-prayoktṛbhyaḥ || 01.5.08 ||

ब्रह्मचर्यं च षोडशाद्वर्षात् ।। ०१.५.०९ ।।
brahmacaryaṃ ca ṣoḍaśādvarṣāt || 01.5.09 ||

अतो गो-दानं दार-कर्म चास्य ।। ०१.५.१० ।।
ato go-dānaṃ dāra-karma cāsya || 01.5.10 ||

नित्यश्च विद्या-वृद्ध-सम्योगो विनय-वृद्ध्य्-अर्थम्, तन्-मूलत्वाद्विनयस्य ।। ०१.५.११ ।।
nityaśca vidyā-vṛddha-samyogo vinaya-vṛddhy-artham, tan-mūlatvādvinayasya || 01.5.11 ||

पूर्वं अहर्-भागं हस्त्य्-अश्व-रथ-प्रहरण-विद्यासु विनयं गच्छेत् ।। ०१.५.१२ ।।
pūrvaṃ ahar-bhāgaṃ hasty-aśva-ratha-praharaṇa-vidyāsu vinayaṃ gacchet || 01.5.12 ||

पश्चिमं इतिहास-श्रवणे ।। ०१.५.१३ ।।
paścimaṃ itihāsa-śravaṇe || 01.5.13 ||

पुराणं इतिवृत्तं आख्यायिक-उदाहरणं धर्म-शास्त्रं अर्थ-शास्त्रं चैतिइतिहासः ।। ०१.५.१४ ।।
purāṇaṃ itivṛttaṃ ākhyāyika-udāharaṇaṃ dharma-śāstraṃ artha-śāstraṃ caitiitihāsaḥ || 01.5.14 ||

शेषं अहोरात्र-भागं अपूर्व-ग्रहणं गृहीत-परिचयं च कुर्यात्, अगृहीतानां आभीक्ष्ण्य-श्रवणं च ।। ०१.५.१५ ।।
śeṣaṃ ahorātra-bhāgaṃ apūrva-grahaṇaṃ gṛhīta-paricayaṃ ca kuryāt, agṛhītānāṃ ābhīkṣṇya-śravaṇaṃ ca || 01.5.15 ||

श्रुताद्द्हि प्रज्ञाउपजायते प्रज्ञाया योगो योगादात्मवत्ताइति विद्यानां सामर्थ्यं ।। ०१.५.१६ ।।
śrutāddhi prajñāupajāyate prajñāyā yogo yogādātmavattāiti vidyānāṃ sāmarthyaṃ || 01.5.16 ||

विद्या-विनीतो राजा हि प्रजानां विनये रतः ।। ०१.५.१७अ ब ।।
vidyā-vinīto rājā hi prajānāṃ vinaye rataḥ || 01.5.17a ba ||

अनन्यां पृथिवीं भुङ्क्ते सर्व-भूत-हिते रतः ।। ०१.५.१७च्द् ।।
ananyāṃ pṛthivīṃ bhuṅkte sarva-bhūta-hite rataḥ || 01.5.17cd ||

विद्या विनय-हेतुरिन्द्रिय-जयः काम-क्रोध-लोभ-मान-मद-हर्ष-त्यागात्कार्यः ।। ०१.६.०१ ।।
vidyā vinaya-heturindriya-jayaḥ kāma-krodha-lobha-māna-mada-harṣa-tyāgātkāryaḥ || 01.6.01 ||

कर्ण-त्वग्-अक्षि-जिह्वा-घ्राण-इन्द्रियाणां शब्द-स्पर्श-रूप-रस-गन्धेष्वविप्रतिपत्तिरिन्द्रिय-जयः। शास्त्र-अनुष्ठानं वा ।। ०१.६.०२ ।।
karṇa-tvag-akṣi-jihvā-ghrāṇa-indriyāṇāṃ śabda-sparśa-rūpa-rasa-gandheṣvavipratipattirindriya-jayaḥ| śāstra-anuṣṭhānaṃ vā || 01.6.02 ||

कृत्स्नं हि शास्त्रं इदं इन्द्रिय-जयः ।। ०१.६.०३ ।।
kṛtsnaṃ hi śāstraṃ idaṃ indriya-jayaḥ || 01.6.03 ||

तद्विरुद्ध-वृत्तिरवश्य-इन्द्रियश्चातुरन्तो अपि राजा सद्यो विनश्यति ।। ०१.६.०४ ।।
tadviruddha-vṛttiravaśya-indriyaścāturanto api rājā sadyo vinaśyati || 01.6.04 ||

यथा दाण्डक्यो नाम भोजः कामाद्ब्राह्मण-कन्यां अभिमन्यमानः सबन्धु-राष्ट्रो विननाश। करालश्च वैदेहः ।। ०१.६.०५ ।।
yathā dāṇḍakyo nāma bhojaḥ kāmādbrāhmaṇa-kanyāṃ abhimanyamānaḥ sabandhu-rāṣṭro vinanāśa| karālaśca vaidehaḥ || 01.6.05 ||

कोपाज्जनमेजयो ब्राह्मणेषु विक्रान्तः। ताल-जङ्घश्च भृगुषु ।। ०१.६.०६ ।।
kopājjanamejayo brāhmaṇeṣu vikrāntaḥ| tāla-jaṅghaśca bhṛguṣu || 01.6.06 ||

लोभादैलश्चातुर्वर्ण्यं अत्याहारयमाणः। सौवीरश्चाजबिन्दुः ।। ०१.६.०७ ।।
lobhādailaścāturvarṇyaṃ atyāhārayamāṇaḥ| sauvīraścājabinduḥ || 01.6.07 ||

मानाद्रावणः पर-दारानप्रयच्छन्। दुर्योधनो राज्यादंशं च ।। ०१.६.०८ ।।
mānādrāvaṇaḥ para-dārānaprayacchan| duryodhano rājyādaṃśaṃ ca || 01.6.08 ||

मदाद्दम्भोद्भवो भूत-अवमानी। हैहयश्चार्जुनः ।। ०१.६.०९ ।।
madāddambhodbhavo bhūta-avamānī| haihayaścārjunaḥ || 01.6.09 ||

हर्षाद्वातापिरगस्त्यं अत्यासादयन्। वृष्णि-संघश्च द्वैपायनं इति ।। ०१.६.१० ।।
harṣādvātāpiragastyaṃ atyāsādayan| vṛṣṇi-saṃghaśca dvaipāyanaṃ iti || 01.6.10 ||

एते चान्ये च बहवः शत्रु-षड्-वर्गं आश्रिताः ।। ०१.६.११अ ब ।।
ete cānye ca bahavaḥ śatru-ṣaḍ-vargaṃ āśritāḥ || 01.6.11a ba ||

सबन्धु-राष्ट्रा राजानो विनेशुरजित-इन्द्रियाः ।। ०१.६.११च्द् ।।
sabandhu-rāṣṭrā rājāno vineśurajita-indriyāḥ || 01.6.11cd ||

शत्रु-षड्-वर्गं उत्सृज्य जामदग्न्यो जित-इन्द्रियः ।। ०१.६.१२अ ब ।।
śatru-ṣaḍ-vargaṃ utsṛjya jāmadagnyo jita-indriyaḥ || 01.6.12a ba ||

अम्बरीषश्च नाभागो बुभुजाते चिरं महीं ।। ०१.६.१२च्द् ।।
ambarīṣaśca nābhāgo bubhujāte ciraṃ mahīṃ || 01.6.12cd ||

तस्मादरि-षड्-वर्ग-त्यागेनैन्द्रिय-जयं कुर्वीत। वृद्ध-सम्योगेन प्रज्ञाम्। चारेण चक्षुः। उत्थानेन योग-क्षेम-साधनम्। कार्य-अनुशासनेन स्वधर्म-स्थापनम्। विनयं विद्या-उपदेशेन। लोक-प्रियत्वं अर्थ-सम्योगेन वृत्तिं ।। ०१.७.०१ ।।
tasmādari-ṣaḍ-varga-tyāgenaindriya-jayaṃ kurvīta| vṛddha-samyogena prajñām| cāreṇa cakṣuḥ| utthānena yoga-kṣema-sādhanam| kārya-anuśāsanena svadharma-sthāpanam| vinayaṃ vidyā-upadeśena| loka-priyatvaṃ artha-samyogena vṛttiṃ || 01.7.01 ||

एवं वश्य-इन्द्रियः पर-स्त्री-द्रव्य-हिंसाश्च वर्जयेत्। स्वप्नं लौल्यं अनृतं उद्धत-वेषत्वं अनर्थ्य-सम्योगं अधर्म-सम्युक्तं अनर्थ-सम्युक्तं च व्यवहारं ।। ०१.७.०२ ।।
evaṃ vaśya-indriyaḥ para-strī-dravya-hiṃsāśca varjayet| svapnaṃ laulyaṃ anṛtaṃ uddhata-veṣatvaṃ anarthya-samyogaṃ adharma-samyuktaṃ anartha-samyuktaṃ ca vyavahāraṃ || 01.7.02 ||

धर्म-अर्थ-अविरोधेन कामं सेवेत। न निह्सुखः स्यात् ।। ०१.७.०३ ।।
dharma-artha-avirodhena kāmaṃ seveta| na nihsukhaḥ syāt || 01.7.03 ||

समं वा त्रिवर्गं अन्योन्य-अनुबद्धं ।। ०१.७.०४ ।।
samaṃ vā trivargaṃ anyonya-anubaddhaṃ || 01.7.04 ||

एको ह्यत्यासेवितो धर्म-अर्थ-कामानां आत्मानं इतरौ च पीडयति ।। ०१.७.०५ ।।
eko hyatyāsevito dharma-artha-kāmānāṃ ātmānaṃ itarau ca pīḍayati || 01.7.05 ||

अर्थएव प्रधानैति कौटिल्यः ।। ०१.७.०६ ।।
arthaeva pradhānaiti kauṭilyaḥ || 01.7.06 ||

अर्थ-मूलौ हि धर्म-कामाविति ।। ०१.७.०७ ।।
artha-mūlau hi dharma-kāmāviti || 01.7.07 ||

मर्यादां स्थापयेदाचार्यानमात्यान्वा। यएनं अपाय स्थानेभ्यो वारयेयुः। छाया-नालिका-प्रतोदेन वा रहसि प्रमाद्यन्तं अभितुदेयुः ।। ०१.७.०८ ।।
maryādāṃ sthāpayedācāryānamātyānvā| yaenaṃ apāya sthānebhyo vārayeyuḥ| chāyā-nālikā-pratodena vā rahasi pramādyantaṃ abhitudeyuḥ || 01.7.08 ||

सहाय-साध्यं राजत्वं चक्रं एकं न वर्तते ।। ०१.७.०९अ ब ।।
sahāya-sādhyaṃ rājatvaṃ cakraṃ ekaṃ na vartate || 01.7.09a ba ||

कुर्वीत सचिवांस्तस्मात्तेषां च शृणुयान्मतं ।। ०१.७.०९च्द् ।।
kurvīta sacivāṃstasmātteṣāṃ ca śṛṇuyānmataṃ || 01.7.09cd ||

सह-अध्यायिनो अमात्यान्कुर्वीत। दृष्ट-शौच-सामर्थ्यत्वात्" इति भारद्वाजः ।। ०१.८.०१ ।।
saha-adhyāyino amātyānkurvīta| dṛṣṭa-śauca-sāmarthyatvāt" iti bhāradvājaḥ || 01.8.01 ||

ते ह्यस्य विश्वास्या भवन्ति इति ।। ०१.८.०२ ।।
te hyasya viśvāsyā bhavanti iti || 01.8.02 ||

नैति विशाल-अक्षः ।। ०१.८.०३ ।।
naiti viśāla-akṣaḥ || 01.8.03 ||

सह-क्रीडितत्वात्परिभवन्त्येनं ।। ०१.८.०४ ।। ये ह्यस्य गुह्य-सधर्माणस्तानमात्यान्कुर्वीत। समान-शील-व्यसनत्वात् ।। ०१.८.०५ ।। ते ह्यस्य मर्मज्ञ-भयान्नापराध्यन्ति इति ।। ०१.८.०६ ।।
saha-krīḍitatvātparibhavantyenaṃ || 01.8.04 || ye hyasya guhya-sadharmāṇastānamātyānkurvīta| samāna-śīla-vyasanatvāt || 01.8.05 || te hyasya marmajña-bhayānnāparādhyanti iti || 01.8.06 ||

साधारणएष दोषः इति पाराशराः ।। ०१.८.०७ ।।
sādhāraṇaeṣa doṣaḥ iti pārāśarāḥ || 01.8.07 ||

तेषां अपि मर्मज्ञ-भयात्कृत-अकृतान्यनुवर्तेत ।। ०१.८.०८ ।। यावद्भ्यो गुह्यं आचष्टे जनेभ्यः पुरुष-अधिपः ।। ०१.८.०९अ ब ।। अवशः कर्मणा तेन वश्यो भवति तावतां ।। ०१.८.०९च्द् ।। यएनं आपत्सु प्राण-आबाध-युक्तास्वनुगृह्णीयुस्तानमात्यान्कुर्वीत। दृष्ट-अनुरागत्वात् इति ।। ०१.८.१० ।।
teṣāṃ api marmajña-bhayātkṛta-akṛtānyanuvarteta || 01.8.08 || yāvadbhyo guhyaṃ ācaṣṭe janebhyaḥ puruṣa-adhipaḥ || 01.8.09a ba || avaśaḥ karmaṇā tena vaśyo bhavati tāvatāṃ || 01.8.09cd || yaenaṃ āpatsu prāṇa-ābādha-yuktāsvanugṛhṇīyustānamātyānkurvīta| dṛṣṭa-anurāgatvāt iti || 01.8.10 ||

नैति पिशुनः ।। ०१.८.११ ।।
naiti piśunaḥ || 01.8.11 ||

भक्तिरेषा न बुद्धि-गुणः ।। ०१.८.१२ ।। संख्यात-अर्थेषु कर्मसु नियुक्ता ये यथा-आदिष्टं अर्थं सविशेषं वा कुर्युस्तानमात्यान्कुर्वीत। दृष्ट-गुणत्वात् इति ।। ०१.८.१३ ।।
bhaktireṣā na buddhi-guṇaḥ || 01.8.12 || saṃkhyāta-artheṣu karmasu niyuktā ye yathā-ādiṣṭaṃ arthaṃ saviśeṣaṃ vā kuryustānamātyānkurvīta| dṛṣṭa-guṇatvāt iti || 01.8.13 ||

नैति कौणपदन्तः ।। ०१.८.१४ ।।
naiti kauṇapadantaḥ || 01.8.14 ||

अन्यैरमात्य-गुणैरयुक्ता ह्येते ।। ०१.८.१५ ।। पितृ-पैतामहानमात्यान्कुर्वीत। दृष्ट-अवदानत्वात् ।। ०१.८.१६ ।। ते ह्येनं अपचरन्तं अपि न त्यजन्ति। सगन्धत्वात् ।। ०१.८.१७ ।। अमानुषेष्वपि चएतद्दृश्यते ।। ०१.८.१८ ।। गावो ह्यसगन्धं गो-गणं अतिक्रम्य सगन्धेष्वेवावतिष्ठन्ते इति ।। ०१.८.१९ ।।
anyairamātya-guṇairayuktā hyete || 01.8.15 || pitṛ-paitāmahānamātyānkurvīta| dṛṣṭa-avadānatvāt || 01.8.16 || te hyenaṃ apacarantaṃ api na tyajanti| sagandhatvāt || 01.8.17 || amānuṣeṣvapi caetaddṛśyate || 01.8.18 || gāvo hyasagandhaṃ go-gaṇaṃ atikramya sagandheṣvevāvatiṣṭhante iti || 01.8.19 ||

नैति वातव्याधिः ।। ०१.८.२० ।।
naiti vātavyādhiḥ || 01.8.20 ||

ते ह्यस्य सर्वं अवगृह्य स्वामिवत्प्रचरन्ति ।। ०१.८.२१ ।। तस्मान्नीतिविदो नवानमात्यान्कुर्वीत ।। ०१.८.२२ ।। नवास्तु यम-स्थाने दण्ड-धरं मन्यमाना नापराध्यन्ति इति ।। ०१.८.२३ ।।
te hyasya sarvaṃ avagṛhya svāmivatpracaranti || 01.8.21 || tasmānnītivido navānamātyānkurvīta || 01.8.22 || navāstu yama-sthāne daṇḍa-dharaṃ manyamānā nāparādhyanti iti || 01.8.23 ||

नैति बाहु-दन्ती पुत्रः ।। ०१.८.२४ ।।
naiti bāhu-dantī putraḥ || 01.8.24 ||

शास्त्रविददृष्ट-कर्मा कर्मसु विषादं गच्छेत् ।। ०१.८.२५ ।। तस्मादभिजन-प्रज्ञा-शौच-शौर्य-अनुराग-युक्तानमात्यान्कुर्वीत। गुण-प्राधान्यात् इति ।। ०१.८.२६ ।।
śāstravidadṛṣṭa-karmā karmasu viṣādaṃ gacchet || 01.8.25 || tasmādabhijana-prajñā-śauca-śaurya-anurāga-yuktānamātyānkurvīta| guṇa-prādhānyāt iti || 01.8.26 ||

सर्वं उपपन्नं इति कौटिल्यः ।। ०१.८.२७ ।।
sarvaṃ upapannaṃ iti kauṭilyaḥ || 01.8.27 ||

कार्य-सामर्थ्याद्द्हि पुरुष-सामर्थ्यं कल्प्यते ।। ०१.८.२८ ।।
kārya-sāmarthyāddhi puruṣa-sāmarthyaṃ kalpyate || 01.8.28 ||

सामर्थ्यश्च विभज्यामात्य-विभवं देश-कालौ च कर्म च ।। ०१.८.२९अ ब ।।
sāmarthyaśca vibhajyāmātya-vibhavaṃ deśa-kālau ca karma ca || 01.8.29a ba ||

अमात्याः सर्व एवएते कार्याः स्युर्न तु मन्त्रिणः ।। ०१.८.२९च्द् ।।
amātyāḥ sarva evaete kāryāḥ syurna tu mantriṇaḥ || 01.8.29cd ||

जानपदो अभिजातः स्ववग्रहः कृत-शिल्पश्चक्षुष्मान्प्राज्ञो धारयिष्णुर्दक्षो वाग्मी प्रगल्भः प्रतिपत्तिमानुत्साह-प्रभाव-युक्तः क्लेश-सहः शुचिर्मैत्रो दृढ-भक्तिः शील-बल-आरोग्य-सत्त्व-युक्तः स्तम्भ-चापल-हीनः सम्प्रियो वैराणां अकर्ताइत्यमात्य-सम्पत् ।। ०१.९.०१ ।।
jānapado abhijātaḥ svavagrahaḥ kṛta-śilpaścakṣuṣmānprājño dhārayiṣṇurdakṣo vāgmī pragalbhaḥ pratipattimānutsāha-prabhāva-yuktaḥ kleśa-sahaḥ śucirmaitro dṛḍha-bhaktiḥ śīla-bala-ārogya-sattva-yuktaḥ stambha-cāpala-hīnaḥ sampriyo vairāṇāṃ akartāityamātya-sampat || 01.9.01 ||

अतः पाद-अर्घ-गुण-हीनौ मध्यम-अवरौ ।। ०१.९.०२ ।।
ataḥ pāda-argha-guṇa-hīnau madhyama-avarau || 01.9.02 ||

तेषां जनपद्-अभिजनं अवग्रहं चऽप्ततः परीक्षेत । समान-विद्येभ्यः शिल्पं शास्त्र-चक्षुष्मत्तां च । कर्म-आरम्भेषु प्रज्ञां धारयिष्णुतां दाक्ष्यं च । कथा-योगेषु वाग्मित्वं प्रागल्भ्यं प्रतिभानवत्त्वं च । संवासिभ्यः शील-बल-आरोग्य-सत्त्व-योगं अस्तम्भं अचापलं च । प्रत्यक्षतः सम्प्रियत्वं अवैरत्वं च ।। ०१.९.०३ ।।
teṣāṃ janapad-abhijanaṃ avagrahaṃ ca'ptataḥ parīkṣeta | samāna-vidyebhyaḥ śilpaṃ śāstra-cakṣuṣmattāṃ ca | karma-ārambheṣu prajñāṃ dhārayiṣṇutāṃ dākṣyaṃ ca | kathā-yogeṣu vāgmitvaṃ prāgalbhyaṃ pratibhānavattvaṃ ca | saṃvāsibhyaḥ śīla-bala-ārogya-sattva-yogaṃ astambhaṃ acāpalaṃ ca | pratyakṣataḥ sampriyatvaṃ avairatvaṃ ca || 01.9.03 ||

प्रत्यक्ष-परोक्ष-अनुमेया हि राज-वृत्तिः ।। ०१.९.०४ ।।
pratyakṣa-parokṣa-anumeyā hi rāja-vṛttiḥ || 01.9.04 ||

स्वयं द्र्ष्टं प्रत्यक्षं ।। ०१.९.०५ ।।
svayaṃ drṣṭaṃ pratyakṣaṃ || 01.9.05 ||

पर-उपदिष्टं परोक्षं ।। ०१.९.०६ ।।
para-upadiṣṭaṃ parokṣaṃ || 01.9.06 ||

कर्मसु कृतेनाकृत-अवेक्षणं अनुमेयं ।। ०१.९.०७ ।।
karmasu kṛtenākṛta-avekṣaṇaṃ anumeyaṃ || 01.9.07 ||

यौगपद्यात्तु कर्मणां अनेकत्वादनेकस्थत्वाच्च देश-काल-अत्ययो मा भूदिति परोक्षं अमात्यैः कारयेत् इत्यमात्य-कर्म ।। ०१.९.०८ ।।
yaugapadyāttu karmaṇāṃ anekatvādanekasthatvācca deśa-kāla-atyayo mā bhūditi parokṣaṃ amātyaiḥ kārayet ityamātya-karma || 01.9.08 ||

पुरोहितं उदित-उदित-कुल-शीलं साङ्गे वेदे दैवे निमित्ते दण्ड-नीत्यां चाभिविनीतं आपदां दैव-मानुषीणां अथर्वभिरुपायैश्च प्रतिकर्तारं कुर्वीत ।। ०१.९.०९ ।।
purohitaṃ udita-udita-kula-śīlaṃ sāṅge vede daive nimitte daṇḍa-nītyāṃ cābhivinītaṃ āpadāṃ daiva-mānuṣīṇāṃ atharvabhirupāyaiśca pratikartāraṃ kurvīta || 01.9.09 ||

तं आचार्यं शिष्यः पितरं पुत्रो भृत्यः स्वामिनं इव चानुवर्तेत ।। ०१.९.१० ।।
taṃ ācāryaṃ śiṣyaḥ pitaraṃ putro bhṛtyaḥ svāminaṃ iva cānuvarteta || 01.9.10 ||

ब्राह्मणेनएधितं क्षत्रं मन्त्रि-मन्त्र-अभिमन्त्रितं ।। ०१.९.११अ ब ।।
brāhmaṇenaedhitaṃ kṣatraṃ mantri-mantra-abhimantritaṃ || 01.9.11a ba ||

जयत्यजितं अत्यन्तं शास्त्र-अनुगम-शस्त्रितं ।। ०१.९.११च्द् ।।
jayatyajitaṃ atyantaṃ śāstra-anugama-śastritaṃ || 01.9.11cd ||

मन्त्रि-पुरोहित-सखः सामान्येष्वधिकरणेषु स्थापयित्वाअमात्यानुपधाभिः शोधयेत् ।। ०१.१०.०१ ।।
mantri-purohita-sakhaḥ sāmānyeṣvadhikaraṇeṣu sthāpayitvāamātyānupadhābhiḥ śodhayet || 01.10.01 ||

पुरोहितं अयाज्य-याजन-अध्यापने नियुक्तं अमृष्यमाणं राजाअवक्षिपेत् ।। ०१.१०.०२ ।।
purohitaṃ ayājya-yājana-adhyāpane niyuktaṃ amṛṣyamāṇaṃ rājāavakṣipet || 01.10.02 ||

स सत्त्रिभिः शपथ-पूर्वं एकैकं अमात्यं उपजापयेत् "अधार्मिको अयं राजा । साधु धार्मिकं अन्यं अस्य तत्-कुलीनं अपरुद्धं कुल्यं एक-प्रग्रहं सामन्तं आटविकं औपपादिकं वा प्रतिपादयामः । सर्वेषां एतद्रोचते । कथं वा तव" इति ।। ०१.१०.०३ ।।
sa sattribhiḥ śapatha-pūrvaṃ ekaikaṃ amātyaṃ upajāpayet "adhārmiko ayaṃ rājā | sādhu dhārmikaṃ anyaṃ asya tat-kulīnaṃ aparuddhaṃ kulyaṃ eka-pragrahaṃ sāmantaṃ āṭavikaṃ aupapādikaṃ vā pratipādayāmaḥ | sarveṣāṃ etadrocate | kathaṃ vā tava" iti || 01.10.03 ||

प्रत्याख्याने शुचिः इति धर्म-उपधा ।। ०१.१०.०४ ।।
pratyākhyāne śuciḥ iti dharma-upadhā || 01.10.04 ||

सेना-पतिरसत्-प्रग्रहेणावक्षिप्तः सत्त्रिभिरेकैकं अमात्यं उपजापयेत्लोभनीयेनार्थेन राज-विनाशाय । "सर्वेषां एतद्रोचते । कथं वा तव" इति ।। ०१.१०.०५ ।।
senā-patirasat-pragraheṇāvakṣiptaḥ sattribhirekaikaṃ amātyaṃ upajāpayetlobhanīyenārthena rāja-vināśāya | "sarveṣāṃ etadrocate | kathaṃ vā tava" iti || 01.10.05 ||

प्रत्याख्याने शुचिः इत्यर्थ-उपधा ।। ०१.१०.०६ ।।
pratyākhyāne śuciḥ ityartha-upadhā || 01.10.06 ||

परिव्राजिका लब्ध-विश्वासाअन्तःपुरे कृत-सत्कारा महा-मात्रं एकैकं उपजपेत् "राज-महिषी त्वां कामयते कृत-समागम-उपाया । महानर्थश्च ते भविष्यति" इति ।। ०१.१०.०७ ।।
parivrājikā labdha-viśvāsāantaḥpure kṛta-satkārā mahā-mātraṃ ekaikaṃ upajapet "rāja-mahiṣī tvāṃ kāmayate kṛta-samāgama-upāyā | mahānarthaśca te bhaviṣyati" iti || 01.10.07 ||

प्रत्याख्याने शुचिः इति काम-उपधा ।। ०१.१०.०८ ।।
pratyākhyāne śuciḥ iti kāma-upadhā || 01.10.08 ||

प्रहवण-निमित्तं एको अमात्यः सर्वानमात्यानावाहयेत् ।। ०१.१०.०९ ।।
prahavaṇa-nimittaṃ eko amātyaḥ sarvānamātyānāvāhayet || 01.10.09 ||

तेनौद्वेगेन राजा तानवरुन्ध्यात् ।। ०१.१०.१० ।।
tenaudvegena rājā tānavarundhyāt || 01.10.10 ||

कापटिकश्चात्र पूर्व-अवरुद्धस्तेषां अर्थ-मान-अवक्षिप्तं एकैकं अमात्यं उपजपेत् "असत्प्रवृत्तो अयं राजा । साध्वेनं हत्वाअन्यं प्रतिपादयामः । सर्वेषां एतद्रोचते । कथं वा तव" इति ।। ०१.१०.११ ।।
kāpaṭikaścātra pūrva-avaruddhasteṣāṃ artha-māna-avakṣiptaṃ ekaikaṃ amātyaṃ upajapet "asatpravṛtto ayaṃ rājā | sādhvenaṃ hatvāanyaṃ pratipādayāmaḥ | sarveṣāṃ etadrocate | kathaṃ vā tava" iti || 01.10.11 ||

प्रत्याख्याने शुचिः इति भय-उपधा ।। ०१.१०.१२ ।।
pratyākhyāne śuciḥ iti bhaya-upadhā || 01.10.12 ||

तत्र धर्म-उपधा-शुद्धान्धर्म-स्थीय-कण्टक-शोधनेषु कर्मसु स्थापयेत् । अर्थ-उपधा-शुद्धान्समाहर्तृ-सम्निधातृ-निचय-कर्मसु । काम-उपधा शुद्धान्बाह्य-आभ्यन्तर-विहार-रक्षासु । भय-उपधा-शुद्धानासन्न-कार्येषु राज्ञः ।। ०१.१०.१३ ।।
tatra dharma-upadhā-śuddhāndharma-sthīya-kaṇṭaka-śodhaneṣu karmasu sthāpayet | artha-upadhā-śuddhānsamāhartṛ-samnidhātṛ-nicaya-karmasu | kāma-upadhā śuddhānbāhya-ābhyantara-vihāra-rakṣāsu | bhaya-upadhā-śuddhānāsanna-kāryeṣu rājñaḥ || 01.10.13 ||

सर्व-उपधा-शुद्धान्मन्त्रिणः कुर्यात् ।। ०१.१०.१४ ।।
sarva-upadhā-śuddhānmantriṇaḥ kuryāt || 01.10.14 ||

सर्वत्राशुचीन्खनि-द्रव्य-हस्ति-वन-कर्म-अन्तेषु उपयोजयेत् ।। ०१.१०.१५ ।।
sarvatrāśucīnkhani-dravya-hasti-vana-karma-anteṣu upayojayet || 01.10.15 ||

त्रिवर्ग-भय-संशुद्धानमात्यान्स्वेषु कर्मसु ।। ०१.१०.१६अ ब ।।
trivarga-bhaya-saṃśuddhānamātyānsveṣu karmasu || 01.10.16a ba ||

अधिकुर्याद्यथा शौचं इत्याचार्या व्यवस्थिताः ।। ०१.१०.१६च्द् ।।
adhikuryādyathā śaucaṃ ityācāryā vyavasthitāḥ || 01.10.16cd ||

न त्वेव कुर्यादात्मानं देवीं वा लक्ष्यं ईश्वरः ।। ०१.१०.१७अ ब ।।
na tveva kuryādātmānaṃ devīṃ vā lakṣyaṃ īśvaraḥ || 01.10.17a ba ||

शौच-हेतोरमात्यानां एतत्कौटिल्य-दर्शनं ।। ०१.१०.१७च्द् ।।
śauca-hetoramātyānāṃ etatkauṭilya-darśanaṃ || 01.10.17cd ||

न दूषणं अदुष्टस्य विषेणैवाम्भसश्चरेत् ।। ०१.१०.१८अ ब ।।
na dūṣaṇaṃ aduṣṭasya viṣeṇaivāmbhasaścaret || 01.10.18a ba ||

कदाचिद्द्हि प्रदुष्टस्य नाधिगम्येत भेषजं ।। ०१.१०.१८च्द् ।।
kadāciddhi praduṣṭasya nādhigamyeta bheṣajaṃ || 01.10.18cd ||

कृता च कलुषा-बुद्धिरुपधाभिश्चतुर्विधा ।। ०१.१०.१९अ ब ।।
kṛtā ca kaluṣā-buddhirupadhābhiścaturvidhā || 01.10.19a ba ||

नागत्वाअन्तं निवर्तेत स्थिता सत्त्ववतां धृतौ ।। ०१.१०.१९च्द् ।।
nāgatvāantaṃ nivarteta sthitā sattvavatāṃ dhṛtau || 01.10.19cd ||

तस्माद्बाह्यं अधिष्ठानं कृत्वा कार्ये चतुर्विधे ।। ०१.१०.२०अ ब ।।
tasmādbāhyaṃ adhiṣṭhānaṃ kṛtvā kārye caturvidhe || 01.10.20a ba ||

शौच-अशौचं अमात्यानां राजा मार्गेत सत्त्रिभिः ।। ०१.१०.२०च्द् ।।
śauca-aśaucaṃ amātyānāṃ rājā mārgeta sattribhiḥ || 01.10.20cd ||

उपधाभिः शुद्ध-अमात्य-वर्गो गूढ-पुरुषानुत्पादयेत्कापटिक-उदास्थित-गृह-पतिक-वैदेहक-तापस-व्यञ्जनान्सत्त्रि-तीष्क्ण-रसद-भिक्षुकीश्च ।। ०१.११.०१ ।।
upadhābhiḥ śuddha-amātya-vargo gūḍha-puruṣānutpādayetkāpaṭika-udāsthita-gṛha-patika-vaidehaka-tāpasa-vyañjanānsattri-tīṣkṇa-rasada-bhikṣukīśca || 01.11.01 ||

पर-मर्मज्ञः प्रगल्भश्छात्रः कापटिकः ।। ०१.११.०२ ।।
para-marmajñaḥ pragalbhaśchātraḥ kāpaṭikaḥ || 01.11.02 ||

तं अर्थ-मानाभ्यां प्रोत्साह्य मन्त्री ब्रूयात् "राजानं मां च प्रमाणं कृत्वा यस्य यदकुशलं पश्यसि तत्तदानीं एव प्रत्यादिश" इति ।। ०१.११.०३ ।।
taṃ artha-mānābhyāṃ protsāhya mantrī brūyāt "rājānaṃ māṃ ca pramāṇaṃ kṛtvā yasya yadakuśalaṃ paśyasi tattadānīṃ eva pratyādiśa" iti || 01.11.03 ||

प्रव्रज्या प्रत्यवसितः प्रज्ञा-शौच-युक्त उदास्थितः ।। ०१.११.०४ ।।
pravrajyā pratyavasitaḥ prajñā-śauca-yukta udāsthitaḥ || 01.11.04 ||

स वार्त्ता-कर्म-प्रदिष्टायां भूमौ प्रभूत-हिरण्य-अन्तेवासी कर्म कारयेत् ।। ०१.११.०५ ।।
sa vārttā-karma-pradiṣṭāyāṃ bhūmau prabhūta-hiraṇya-antevāsī karma kārayet || 01.11.05 ||

कर्म-फलाच्च सर्व-प्रव्रजितानां ग्रास-आच्छादन-आवसथान्प्रतिविदध्यात् ।। ०१.११.०६ ।।
karma-phalācca sarva-pravrajitānāṃ grāsa-ācchādana-āvasathānpratividadhyāt || 01.11.06 ||

वृत्ति-कामांश्चौपजपेत् "एतेनएव वेषेण राज-अर्थश्चरितव्यो भक्त-वेतन-काले चौपस्थातव्यम्" इति ।। ०१.११.०७ ।।
vṛtti-kāmāṃścaupajapet "etenaeva veṣeṇa rāja-arthaścaritavyo bhakta-vetana-kāle caupasthātavyam" iti || 01.11.07 ||

सर्व-प्रव्रजिताश्च स्वं स्वं वर्गं एवं उपजपेयुः ।। ०१.११.०८ ।।
sarva-pravrajitāśca svaṃ svaṃ vargaṃ evaṃ upajapeyuḥ || 01.11.08 ||

कर्षको वृत्ति-क्षीणः प्रज्ञा-शौच-युक्तो गृह-पतिक-व्यञ्जनः ।। ०१.११.०९ ।।
karṣako vṛtti-kṣīṇaḥ prajñā-śauca-yukto gṛha-patika-vyañjanaḥ || 01.11.09 ||

स कृषि-कर्म-प्रदिष्टायां भूमौ इति समानं पूर्वेण ।। ०१.११.१० ।।
sa kṛṣi-karma-pradiṣṭāyāṃ bhūmau iti samānaṃ pūrveṇa || 01.11.10 ||

वाणिजको वृत्ति-क्षीणः प्रज्ञा-शौच-युक्तो वैदेहक-व्यञ्जनः ।। ०१.११.११ ।।
vāṇijako vṛtti-kṣīṇaḥ prajñā-śauca-yukto vaidehaka-vyañjanaḥ || 01.11.11 ||

स वणिक्-कर्म-प्रदिष्टायां भूमौ इति समानं पूर्वेण ।। ०१.११.१२ ।।
sa vaṇik-karma-pradiṣṭāyāṃ bhūmau iti samānaṃ pūrveṇa || 01.11.12 ||

मुण्डो जटिलो वा वृत्ति-कामस्तापस-व्यञ्जनः ।। ०१.११.१३ ।।
muṇḍo jaṭilo vā vṛtti-kāmastāpasa-vyañjanaḥ || 01.11.13 ||

स नगर-अभ्याशे प्रभूत-मुण्ड-जटिल-अन्तेवासी शाकं यव-मुष्टिं वा मास-द्विमास-अन्तरं प्रकाशं अश्नीयात् । गूढं इष्टं आहारं ।। ०१.११.१४ ।।
sa nagara-abhyāśe prabhūta-muṇḍa-jaṭila-antevāsī śākaṃ yava-muṣṭiṃ vā māsa-dvimāsa-antaraṃ prakāśaṃ aśnīyāt | gūḍhaṃ iṣṭaṃ āhāraṃ || 01.11.14 ||

वैदेहक-अन्तेवासिनश्चएनं समिद्ध-योगैरर्चयेयुः ।। ०१.११.१५ ।।
vaidehaka-antevāsinaścaenaṃ samiddha-yogairarcayeyuḥ || 01.11.15 ||

शिष्याश्चास्यऽवेदयेयुः "असौ सिद्धः सामेधिकः" इति ।। ०१.११.१६ ।।
śiṣyāścāsya'vedayeyuḥ "asau siddhaḥ sāmedhikaḥ" iti || 01.11.16 ||

समेध-आशास्तिभिश्चाभिगतानां अङ्ग-विद्यया शिष्य-संज्ञाभिश्च कर्माण्यभिजने अवसितान्यादिशेत् अल्प-लाभं अग्नि-दाहं चोर-भयं दूष्य-वधं तुष्टि-दानं विदेश-प्रवृत्ति-ज्ञानम् । "इदं अद्य श्वो वा भविष्यति । इदं वा राजा करिष्यति" इति ।। ०१.११.१७ ।।
samedha-āśāstibhiścābhigatānāṃ aṅga-vidyayā śiṣya-saṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpa-lābhaṃ agni-dāhaṃ cora-bhayaṃ dūṣya-vadhaṃ tuṣṭi-dānaṃ videśa-pravṛtti-jñānam | "idaṃ adya śvo vā bhaviṣyati | idaṃ vā rājā kariṣyati" iti || 01.11.17 ||

तदस्य गूढाः सत्त्रिणश्च सम्पादयेयुः ।। ०१.११.१८ ।।
tadasya gūḍhāḥ sattriṇaśca sampādayeyuḥ || 01.11.18 ||

सत्त्व-प्रज्ञा-वाक्य-शक्ति-सम्पन्नानां राज-भाग्यं अनुव्याहरेत् । मन्त्रि-सम्योगं च ब्रूयात् ।। ०१.११.१९ ।।
sattva-prajñā-vākya-śakti-sampannānāṃ rāja-bhāgyaṃ anuvyāharet | mantri-samyogaṃ ca brūyāt || 01.11.19 ||

मन्त्री चएषां वृत्ति-कर्मभ्यां वियतेत ।। ०१.११.२० ।।
mantrī caeṣāṃ vṛtti-karmabhyāṃ viyateta || 01.11.20 ||

ये च कारणादभिक्रुद्धास्तानर्थ-मानाभ्यां शमयेत् । अकारण-क्रुद्धांस्तूष्णीं दण्डेन । राज-द्विष्ट-कारिणश्च ।। ०१.११.२१ ।।
ye ca kāraṇādabhikruddhāstānartha-mānābhyāṃ śamayet | akāraṇa-kruddhāṃstūṣṇīṃ daṇḍena | rāja-dviṣṭa-kāriṇaśca || 01.11.21 ||

पूजिताश्चार्थ-मानाभ्यां राज्ञा राज-उपजीविनां ।। ०१.११.२२अ ब ।।
pūjitāścārtha-mānābhyāṃ rājñā rāja-upajīvināṃ || 01.11.22a ba ||

जानीयुः शौचं इत्येताः पञ्च-संस्थाः प्रकीर्तिताः ।। ०१.११.२२च्द् ।।
jānīyuḥ śaucaṃ ityetāḥ pañca-saṃsthāḥ prakīrtitāḥ || 01.11.22cd ||

ये चाप्यस्मबन्धिनो अवश्य-भर्तव्यास्ते लक्षणं अङ्ग-विद्यां जम्भक-विद्यां माया-गतं आश्रम-धर्मं निमित्तं अन्तर-चक्रं इत्यधीयानाः सत्त्रिणः । संसर्ग-विद्यां च ।। ०१.१२.०१ ।।
ye cāpyasmabandhino avaśya-bhartavyāste lakṣaṇaṃ aṅga-vidyāṃ jambhaka-vidyāṃ māyā-gataṃ āśrama-dharmaṃ nimittaṃ antara-cakraṃ ityadhīyānāḥ sattriṇaḥ | saṃsarga-vidyāṃ ca || 01.12.01 ||

ये जनपदे शूरास्त्यक्त-आत्मानो हस्तिनं व्यालं वा द्रव्य-हेतोः प्रतियोधयेयुस्ते तीक्ष्णाः ।। ०१.१२.०२ ।।
ye janapade śūrāstyakta-ātmāno hastinaṃ vyālaṃ vā dravya-hetoḥ pratiyodhayeyuste tīkṣṇāḥ || 01.12.02 ||

ये बन्धुषु निह्स्नेहाः क्रूरा अलसाश्च ते रसदाः ।। ०१.१२.०३ ।।
ye bandhuṣu nihsnehāḥ krūrā alasāśca te rasadāḥ || 01.12.03 ||

परिव्राजिका वृत्ति-कामा दरिद्रा विधवा प्रगल्भा ब्राह्मण्यन्तःपुरे कृत-सत्कारा महा-मात्र-कुलान्यभिगच्छेत् ।। ०१.१२.०४ ।।
parivrājikā vṛtti-kāmā daridrā vidhavā pragalbhā brāhmaṇyantaḥpure kṛta-satkārā mahā-mātra-kulānyabhigacchet || 01.12.04 ||

एतया मुण्डा वृषल्यो व्याख्याताः इति संचाराः ।। ०१.१२.०५ ।।
etayā muṇḍā vṛṣalyo vyākhyātāḥ iti saṃcārāḥ || 01.12.05 ||

तान्राजा स्व-विषये मन्त्रि-पुरोहित-सेना-पति-युव-राज-दौवारिक-अन्तर्वंशिक-प्रशास्तृ-समाहर्तृ-सम्निधातृ-प्रदेष्टृ-नायक-पौर-व्यावहारिक-कार्मान्तिक-मन्त्रि-परिषद्-अध्यक्ष-दण्ड-दुर्ग-अन्तपाल-आटविकेषु श्रद्धेय-देश-वेष-शिल्प-भाषा-अभिजन-अपदेशान्भक्तितः सामर्थ्य-योगाच्चापसर्पयेत् ।। ०१.१२.०६ ।।
tānrājā sva-viṣaye mantri-purohita-senā-pati-yuva-rāja-dauvārika-antarvaṃśika-praśāstṛ-samāhartṛ-samnidhātṛ-pradeṣṭṛ-nāyaka-paura-vyāvahārika-kārmāntika-mantri-pariṣad-adhyakṣa-daṇḍa-durga-antapāla-āṭavikeṣu śraddheya-deśa-veṣa-śilpa-bhāṣā-abhijana-apadeśānbhaktitaḥ sāmarthya-yogāccāpasarpayet || 01.12.06 ||

तेषां बाह्यं चारं छत्र-भृङ्गार-व्यजन-पादुक-आसन-यान-वाहन-उपग्राहिणस्तीक्ष्णा विद्युः ।। ०१.१२.०७ ।।
teṣāṃ bāhyaṃ cāraṃ chatra-bhṛṅgāra-vyajana-pāduka-āsana-yāna-vāhana-upagrāhiṇastīkṣṇā vidyuḥ || 01.12.07 ||

तं सत्त्रिणः संस्थास्वर्पयेयुः ।। ०१.१२.०८ ।।
taṃ sattriṇaḥ saṃsthāsvarpayeyuḥ || 01.12.08 ||

सूद-आरालिक-स्नापक-संवाहक-आस्तरक-कल्पक-प्रसाधक-उदक-परिचारका रसदाः कुब्ज-वामन-किरात-मूक-बधिर-जड-अन्धच्-छद्मानो नट-नर्तक-गायन-वादक-वाग्-जीवन-कुशीलवाः स्त्रियश्चऽभ्यन्तरं चारं विद्युः ।। ०१.१२.०९ ।।
sūda-ārālika-snāpaka-saṃvāhaka-āstaraka-kalpaka-prasādhaka-udaka-paricārakā rasadāḥ kubja-vāmana-kirāta-mūka-badhira-jaḍa-andhac-chadmāno naṭa-nartaka-gāyana-vādaka-vāg-jīvana-kuśīlavāḥ striyaśca'bhyantaraṃ cāraṃ vidyuḥ || 01.12.09 ||

तं भिक्ष्क्यः संस्थास्वप्रयेयुः ।। ०१.१२.१० ।।
taṃ bhikṣkyaḥ saṃsthāsvaprayeyuḥ || 01.12.10 ||

संस्थानां अन्तेवासिनः संज्ञा-लिपिभिश्चार-संचारं कुर्युः ।। ०१.१२.११ ।।
saṃsthānāṃ antevāsinaḥ saṃjñā-lipibhiścāra-saṃcāraṃ kuryuḥ || 01.12.11 ||

न चान्योन्यं संस्थास्ते वा विद्युः ।। ०१.१२.१२ ।।
na cānyonyaṃ saṃsthāste vā vidyuḥ || 01.12.12 ||

भिक्षुकी-प्रतिषेधे द्वाह्स्थ-परम्परा माता-पितृ-व्यञ्जनाः शिल्प-कारिकाः कुशीलवा दास्यो वा गीत-पाठ्य-वाद्य-भाण्ड-गूढ-लेख्य-संज्ञाभिर्वा चारं निर्हरेयुः- ।। ०१.१२.१३ ।।
bhikṣukī-pratiṣedhe dvāhstha-paramparā mātā-pitṛ-vyañjanāḥ śilpa-kārikāḥ kuśīlavā dāsyo vā gīta-pāṭhya-vādya-bhāṇḍa-gūḍha-lekhya-saṃjñābhirvā cāraṃ nirhareyuḥ- || 01.12.13 ||

दीर्घ-रोग-उन्माद-अग्नि-रस-विसर्गेण वा गूढ-निर्गमनं ।। ०१.१२.१४ ।।
dīrgha-roga-unmāda-agni-rasa-visargeṇa vā gūḍha-nirgamanaṃ || 01.12.14 ||

त्रयाणां एक-वाक्ये सम्प्रत्ययः ।। ०१.१२.१५ ।।
trayāṇāṃ eka-vākye sampratyayaḥ || 01.12.15 ||

तेषां अभीक्ष्ण-विनिपाते तूष्णीं-दण्डः प्रतिषेधः ।। ०१.१२.१६ ।।
teṣāṃ abhīkṣṇa-vinipāte tūṣṇīṃ-daṇḍaḥ pratiṣedhaḥ || 01.12.16 ||

कण्टक-शोधन-उक्ताश्चापसर्पाः परेषु कृत-वेतना वसेयुरसम्पातिनश्चार-अर्थं ।। ०१.१२.१७ ।।
kaṇṭaka-śodhana-uktāścāpasarpāḥ pareṣu kṛta-vetanā vaseyurasampātinaścāra-arthaṃ || 01.12.17 ||

त उभय-वेतनाः ।। ०१.१२.१८ ।।
ta ubhaya-vetanāḥ || 01.12.18 ||

गृहीत-पुत्र-दारांश्च कुर्यादुभय-वेतनान् ।। ०१.१२.१९अ ब ।।
gṛhīta-putra-dārāṃśca kuryādubhaya-vetanān || 01.12.19a ba ||

तांश्चारि-प्रहितान्विद्यात्तेषां शौचं च तद्विधैः ।। ०१.१२.१९च्द् ।।
tāṃścāri-prahitānvidyātteṣāṃ śaucaṃ ca tadvidhaiḥ || 01.12.19cd ||

एवं शत्रौ च मित्रे च मध्यमे चऽवपेच्चरान् ।। ०१.१२.२०अ ब ।।
evaṃ śatrau ca mitre ca madhyame ca'vapeccarān || 01.12.20a ba ||

उदासीने च तेषां च तीर्थेष्वष्टादशस्वपि ।। ०१.१२.२०च्द् ।।
udāsīne ca teṣāṃ ca tīrtheṣvaṣṭādaśasvapi || 01.12.20cd ||

अन्तर्-गृह-चरास्तेषां कुब्ज-वामन-पण्डकाः ।। ०१.१२.२१अ ब ।।
antar-gṛha-carāsteṣāṃ kubja-vāmana-paṇḍakāḥ || 01.12.21a ba ||

शिल्पवत्यः स्त्रियो मूकाश्चित्राश्च म्लेच्छ-जातयः ।। ०१.१२.२१च्द् ।।
śilpavatyaḥ striyo mūkāścitrāśca mleccha-jātayaḥ || 01.12.21cd ||

दुर्गेषु वणिजः संस्था दुर्ग-अन्ते सिद्ध-तापसाः ।। ०१.१२.२२अ ब ।।
durgeṣu vaṇijaḥ saṃsthā durga-ante siddha-tāpasāḥ || 01.12.22a ba ||

कर्षक-उदास्थिता राष्ट्रे राष्ट्र-अन्ते व्रज-वासिनः ।। ०१.१२.२२च्द् ।।
karṣaka-udāsthitā rāṣṭre rāṣṭra-ante vraja-vāsinaḥ || 01.12.22cd ||

वने वन-चराः कार्याः श्रमण-आटविक-आदयः ।। ०१.१२.२३अ ब ।।
vane vana-carāḥ kāryāḥ śramaṇa-āṭavika-ādayaḥ || 01.12.23a ba ||

पर-प्रवृत्ति-ज्ञान-अर्थाः शीघ्राश्-चार-परम्पराः ।। ०१.१२.२३च्द् ।।
para-pravṛtti-jñāna-arthāḥ śīghrāś-cāra-paramparāḥ || 01.12.23cd ||

परस्य चएते बोद्धव्यास्तादृशैरेव तादृशाः ।। ०१.१२.२४अ ब ।।
parasya caete boddhavyāstādṛśaireva tādṛśāḥ || 01.12.24a ba ||

चार-संचारिणः संस्था गूढाश्चागूढ-संज्ञिताः ।। ०१.१२.२४च्द् ।।
cāra-saṃcāriṇaḥ saṃsthā gūḍhāścāgūḍha-saṃjñitāḥ || 01.12.24cd ||

अकृत्यान्कृत्य-पक्षीयैर्दर्शितान्कार्य-हेतुभिः ।। ०१.१२.२५अ ब ।।
akṛtyānkṛtya-pakṣīyairdarśitānkārya-hetubhiḥ || 01.12.25a ba ||

पर-अपसर्प-ज्ञान-अर्थं मुख्यानन्तेषु वासयेत् ।। ०१.१२.२५च्द् ।।
para-apasarpa-jñāna-arthaṃ mukhyānanteṣu vāsayet || 01.12.25cd ||

कृत-महा-मात्र-अपसर्पः पौर-जानपदानपसर्पयेत् ।। ०१.१३.०१ ।।
kṛta-mahā-mātra-apasarpaḥ paura-jānapadānapasarpayet || 01.13.01 ||

सत्त्रिणो द्वन्द्विनस्तीर्थ-सभा-पूग-जन-समवायेषु विवादं कुर्युः ।। ०१.१३.०२ ।।
sattriṇo dvandvinastīrtha-sabhā-pūga-jana-samavāyeṣu vivādaṃ kuryuḥ || 01.13.02 ||

सर्व-गुण-सम्पन्नश्चायं राजा श्रूयते । न चास्य कश्चिद्गुणो दृश्यते यः पौर-जानपदान्दण्ड-कराभ्यां पीडयति इति ।। ०१.१३.०३ ।।
sarva-guṇa-sampannaścāyaṃ rājā śrūyate | na cāsya kaścidguṇo dṛśyate yaḥ paura-jānapadāndaṇḍa-karābhyāṃ pīḍayati iti || 01.13.03 ||

तत्र येअनुप्रशंसेयुस्तानितरस्तं च प्रतिषेधयेत् ।। ०१.१३.०४ ।।
tatra yeanupraśaṃseyustānitarastaṃ ca pratiṣedhayet || 01.13.04 ||

मात्स्य-न्याय-अभिभूताः प्रजा मनुं वैवस्वतं राजानं चक्रिरे ।। ०१.१३.०५ ।। धान्य-षड्-भागं पण्य-दश-भागं हिरण्यं चास्य भाग-धेयं प्रकल्पयामासुः ।। ०१.१३.०६ ।। तेन भृता राजानः प्रजानां योग-क्षेम-आवहाः ।। ०१.१३.०७ ।। तेषां किल्बिषं अदण्ड-करा हरन्त्ययोग-क्षेम-आवहाश्च प्रजानां ।। ०१.१३.०८ ।। तस्मादुञ्छ-षड्-भागं आरण्यकाअपि निर्वपन्ति तस्यएतद्भाग-धेयं योअस्मान्गोपायति" इति ।। ०१.१३.०९ ।।
mātsya-nyāya-abhibhūtāḥ prajā manuṃ vaivasvataṃ rājānaṃ cakrire || 01.13.05 || dhānya-ṣaḍ-bhāgaṃ paṇya-daśa-bhāgaṃ hiraṇyaṃ cāsya bhāga-dheyaṃ prakalpayāmāsuḥ || 01.13.06 || tena bhṛtā rājānaḥ prajānāṃ yoga-kṣema-āvahāḥ || 01.13.07 || teṣāṃ kilbiṣaṃ adaṇḍa-karā harantyayoga-kṣema-āvahāśca prajānāṃ || 01.13.08 || tasmāduñcha-ṣaḍ-bhāgaṃ āraṇyakāapi nirvapanti tasyaetadbhāga-dheyaṃ yoasmāngopāyati" iti || 01.13.09 ||

इन्द्र-यम-स्थानं एतद्राजानः प्रत्यक्ष-हेड-प्रसादाः ।। ०१.१३.१० ।।
indra-yama-sthānaṃ etadrājānaḥ pratyakṣa-heḍa-prasādāḥ || 01.13.10 ||

तानवमन्यमानान्दैवोअपि दण्डः स्पृशति ।। ०१.१३.११ ।।
tānavamanyamānāndaivoapi daṇḍaḥ spṛśati || 01.13.11 ||

तस्माद्राजानो नावमन्तव्याः ।। ०१.१३.१२ ।।
tasmādrājāno nāvamantavyāḥ || 01.13.12 ||

इत्येवं क्षुद्रकान्प्रतिषेधयेत् ।। ०१.१३.१३ ।।
ityevaṃ kṣudrakānpratiṣedhayet || 01.13.13 ||

किं-वदन्तीं च विद्युः ।। ०१.१३.१४ ।।
kiṃ-vadantīṃ ca vidyuḥ || 01.13.14 ||

ये चास्य धान्य-पशु-हिरण्यान्याजीवन्ति । तैरुपकुर्वन्ति व्यसनेअभ्युदये वा । कुपितं बन्धुं राष्ट्रं वा व्यावर्तयन्ति । अमित्रं आटविकं वा प्रतिषेधयन्ति । तेषां मुण्ड-जटिल-व्यञ्जनास्तुष्ट-अतुष्टत्वं विद्युः ।। ०१.१३.१५ ।।
ye cāsya dhānya-paśu-hiraṇyānyājīvanti | tairupakurvanti vyasaneabhyudaye vā | kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti | amitraṃ āṭavikaṃ vā pratiṣedhayanti | teṣāṃ muṇḍa-jaṭila-vyañjanāstuṣṭa-atuṣṭatvaṃ vidyuḥ || 01.13.15 ||

तुष्टान्भूयोअर्थ-मानाभ्यां पूजयेत् ।। ०१.१३.१६ ।।
tuṣṭānbhūyoartha-mānābhyāṃ pūjayet || 01.13.16 ||

अतुष्टांस्तुष्टि-हेतोस्त्यागेन साम्ना च प्रसादयेत् ।। ०१.१३.१७ ।।
atuṣṭāṃstuṣṭi-hetostyāgena sāmnā ca prasādayet || 01.13.17 ||

परस्पराद्वा भेदयेदेनान् । सामन्त-आटविक-तत्-कुलीन-अपरुद्धेभ्यश्च ।। ०१.१३.१८ ।।
parasparādvā bhedayedenān | sāmanta-āṭavika-tat-kulīna-aparuddhebhyaśca || 01.13.18 ||

तथाअप्यतुष्यतो दण्ड-कर-साधन-अधिकारेण जनपद-विद्वेषं ग्राहयेत् ।। ०१.१३.१९ ।।
tathāapyatuṣyato daṇḍa-kara-sādhana-adhikāreṇa janapada-vidveṣaṃ grāhayet || 01.13.19 ||

विविष्टानुपांशु-दण्डेन जनपद-कोपेन वा साधयेत् ।। ०१.१३.२० ।।
viviṣṭānupāṃśu-daṇḍena janapada-kopena vā sādhayet || 01.13.20 ||

गुप्त-पुत्र-दारानाकर-कर्म-अन्तेषु वा वासयेत्परेषां आस्पद-भयात् ।। ०१.१३.२१ ।।
gupta-putra-dārānākara-karma-anteṣu vā vāsayetpareṣāṃ āspada-bhayāt || 01.13.21 ||

क्रुद्ध-लुब्ध-भीत-मानिनस्तु परेषां कृत्याः ।। ०१.१३.२२ ।।
kruddha-lubdha-bhīta-māninastu pareṣāṃ kṛtyāḥ || 01.13.22 ||

तेषां कार्तान्तिक-नैमित्तिक-मौहूर्तिक-व्यञ्जनाः परस्पर-अभिसम्बन्धं अमित्र-आटविक-सम्बन्धं वा विद्युः ।। ०१.१३.२३ ।।
teṣāṃ kārtāntika-naimittika-mauhūrtika-vyañjanāḥ paraspara-abhisambandhaṃ amitra-āṭavika-sambandhaṃ vā vidyuḥ || 01.13.23 ||

तुष्टानर्थ-मानाभ्यां पूजयेत् ।। ०१.१३.२४ ।।
tuṣṭānartha-mānābhyāṃ pūjayet || 01.13.24 ||

अतुष्टान्साम-दान-भेद-दण्डैः साधयेत् ।। ०१.१३.२५ ।।
atuṣṭānsāma-dāna-bheda-daṇḍaiḥ sādhayet || 01.13.25 ||

एवं स्व-विषये कृत्यानकृत्यांश्च विचक्षणः ।। ०१.१३.२६अ ब ।।
evaṃ sva-viṣaye kṛtyānakṛtyāṃśca vicakṣaṇaḥ || 01.13.26a ba ||

पर-उपजापात्सम्रक्षेत्प्रधानान्क्षुद्रकानपि ।। ०१.१३.२६च्द् ।।
para-upajāpātsamrakṣetpradhānānkṣudrakānapi || 01.13.26cd ||

कृत्य-अकृत्य-पक्ष-उपग्रहः स्व-विषये व्याख्यातः । पर-विषये वाच्यः ।। ०१.१४.०१ ।।
kṛtya-akṛtya-pakṣa-upagrahaḥ sva-viṣaye vyākhyātaḥ | para-viṣaye vācyaḥ || 01.14.01 ||

संश्रुत्यार्थान्विप्रलब्धः । तुल्य-कारिणोः शिल्पे वाउपकारे वा विमानितः । वल्लभ-अवरुद्धः । समाहूय पराजितः । प्रवास-उपतप्तः । कृत्वा व्ययं अलब्ध-कार्यः । स्वधर्माद्दायाद्याद्वाउपरुद्धः । मान-अधिकाराभ्यां भ्रष्टः । कुल्यैरन्तर्हितः । प्रसभ-अभिमृष्ट-स्त्रीकः । कार-अभिन्यस्तः । पर-उक्त-दण्डितः । मिथ्या-आचार-वारितः । सर्व-स्वम् आहारितः । बन्धन-परिक्लिष्टः । प्रवासित-बन्धुः इति क्रुद्ध-वर्गः ।। ०१.१४.०२ ।।
saṃśrutyārthānvipralabdhaḥ | tulya-kāriṇoḥ śilpe vāupakāre vā vimānitaḥ | vallabha-avaruddhaḥ | samāhūya parājitaḥ | pravāsa-upataptaḥ | kṛtvā vyayaṃ alabdha-kāryaḥ | svadharmāddāyādyādvāuparuddhaḥ | māna-adhikārābhyāṃ bhraṣṭaḥ | kulyairantarhitaḥ | prasabha-abhimṛṣṭa-strīkaḥ | kāra-abhinyastaḥ | para-ukta-daṇḍitaḥ | mithyā-ācāra-vāritaḥ | sarva-svam āhāritaḥ | bandhana-parikliṣṭaḥ | pravāsita-bandhuḥ iti kruddha-vargaḥ || 01.14.02 ||

स्वयं उपहतः । विप्रकृतः । पाप-कर्म-अभिख्यातः । तुल्य-दोष-दण्डेनौद्विग्नः । पर्यात्त-भूमिः । दण्डेनौपनतः । सर्व-अधिकरणस्थः । सहसा-उपचित-अर्थः । तत्-कुलीन-उपाशंसुः । प्रद्विष्टो राज्ञा । राज-द्वेषी च इति भीत-वर्गः ।। ०१.१४.०३ ।।
svayaṃ upahataḥ | viprakṛtaḥ | pāpa-karma-abhikhyātaḥ | tulya-doṣa-daṇḍenaudvignaḥ | paryātta-bhūmiḥ | daṇḍenaupanataḥ | sarva-adhikaraṇasthaḥ | sahasā-upacita-arthaḥ | tat-kulīna-upāśaṃsuḥ | pradviṣṭo rājñā | rāja-dveṣī ca iti bhīta-vargaḥ || 01.14.03 ||

परिक्षीणः । अन्य-आत्त-स्वः । कदर्यः । व्यसनी । अत्याहित-व्यवहारश्च इति लुब्ध-वर्गः ।। ०१.१४.०४ ।।
parikṣīṇaḥ | anya-ātta-svaḥ | kadaryaḥ | vyasanī | atyāhita-vyavahāraśca iti lubdha-vargaḥ || 01.14.04 ||

आत्म-सम्भावितः । मान-कामः । शत्रु-पूजा-अमर्षितः । नीचैरुपहितः । तीक्ष्णः । साहसिकः । भोगेनासंतुष्टः इति मानि-वर्गः ।। ०१.१४.०५ ।।
ātma-sambhāvitaḥ | māna-kāmaḥ | śatru-pūjā-amarṣitaḥ | nīcairupahitaḥ | tīkṣṇaḥ | sāhasikaḥ | bhogenāsaṃtuṣṭaḥ iti māni-vargaḥ || 01.14.05 ||

तेषां मुण्ड-जटिल-व्यञ्जनैर्यो यद्-भक्तिः कृत्य-पक्षीयस्तं तेनौपजापयेत् ।। ०१.१४.०६ ।।
teṣāṃ muṇḍa-jaṭila-vyañjanairyo yad-bhaktiḥ kṛtya-pakṣīyastaṃ tenaupajāpayet || 01.14.06 ||

यथा मद-अन्धो हस्ती मत्तेनाधिष्ठितो यद्यदासादयति तत्सर्वं प्रमृद्नाति । एवं अयं अशास्त्र-चक्षुरन्धो राजा पौर-जानपद-वधायाभ्युत्थितः । शक्यं अस्य प्रतिहस्ति-प्रोत्साहनेनापकर्तुम् । अमर्षः क्रियताम् इति क्रुद्ध-वर्गं उपजापयेत् ।। ०१.१४.०७ ।।
yathā mada-andho hastī mattenādhiṣṭhito yadyadāsādayati tatsarvaṃ pramṛdnāti | evaṃ ayaṃ aśāstra-cakṣurandho rājā paura-jānapada-vadhāyābhyutthitaḥ | śakyaṃ asya pratihasti-protsāhanenāpakartum | amarṣaḥ kriyatām iti kruddha-vargaṃ upajāpayet || 01.14.07 ||

यथा लीनः सर्पो यस्माद्भयं पश्यति तत्र विषं उत्सृजति । एवं अयं राजा जात-दोष-आशङ्कस्त्वयि पुरा क्रोध-विषं उत्सृजति । अन्यत्र गम्यताम् इति भीत-वर्गं-उपजापयेत् ।। ०१.१४.०८ ।।
yathā līnaḥ sarpo yasmādbhayaṃ paśyati tatra viṣaṃ utsṛjati | evaṃ ayaṃ rājā jāta-doṣa-āśaṅkastvayi purā krodha-viṣaṃ utsṛjati | anyatra gamyatām iti bhīta-vargaṃ-upajāpayet || 01.14.08 ||

यथा श्व-गणिनां धेनुः श्वभ्यो दुह्यते न ब्राह्मणेभ्यः । एवं अयं राजा सत्त्व-प्रज्ञा-वाक्य-शक्ति-हीनेभ्यो दुह्यते नऽत्म-गुण-सम्पन्नेभ्यः । असौ राजा पुरुष-विशेषज्ञः । तत्र गम्यताम् इति लुब्ध-वर्गं-उपजापयेत् ।। ०१.१४.०९ ।।
yathā śva-gaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ | evaṃ ayaṃ rājā sattva-prajñā-vākya-śakti-hīnebhyo duhyate na'tma-guṇa-sampannebhyaḥ | asau rājā puruṣa-viśeṣajñaḥ | tatra gamyatām iti lubdha-vargaṃ-upajāpayet || 01.14.09 ||

यथा चण्डाल-उद-पानश्चण्डालानां एवौपभोग्यो नान्येषाम् । एवं अयं राजा नीचो नीचानां एवौपभोग्यो न त्वद्विधानां आर्याणाम् । असौ राजा पुरुष-विशेषज्ञः । तत्र गम्यताम् इति मानि-वर्गं उपजापयेत् ।। ०१.१४.१० ।।
yathā caṇḍāla-uda-pānaścaṇḍālānāṃ evaupabhogyo nānyeṣām | evaṃ ayaṃ rājā nīco nīcānāṃ evaupabhogyo na tvadvidhānāṃ āryāṇām | asau rājā puruṣa-viśeṣajñaḥ | tatra gamyatām iti māni-vargaṃ upajāpayet || 01.14.10 ||

तथाइति प्रतिपन्नांस्तान्संहितान्पण-कर्मणा ।। ०१.१४.११अ ब ।।
tathāiti pratipannāṃstānsaṃhitānpaṇa-karmaṇā || 01.14.11a ba ||

योजयेत यथा-शक्ति सापसर्पान्स्व-कर्मसु ।। ०१.१४.११च्द् ।।
yojayeta yathā-śakti sāpasarpānsva-karmasu || 01.14.11cd ||

लभेत साम-दानाभ्यां कृत्यांश्च पर-भूमिषु ।। ०१.१४.१२अ ब ।।
labheta sāma-dānābhyāṃ kṛtyāṃśca para-bhūmiṣu || 01.14.12a ba ||

अकृत्यान्भेद-दण्डाभ्यां पर-दोषांश्च दर्शयन् ।। ०१.१४.१२च्द् ।।
akṛtyānbheda-daṇḍābhyāṃ para-doṣāṃśca darśayan || 01.14.12cd ||

कृत-स्व-पक्ष-पर-पक्ष-उपग्रहः कार्य-आरम्भांश्चिन्तयेत् ।। ०१.१५.०१ ।।
kṛta-sva-pakṣa-para-pakṣa-upagrahaḥ kārya-ārambhāṃścintayet || 01.15.01 ||

मन्त्र-पूर्वाः सर्व-आरम्भाः ।। ०१.१५.०२ ।।
mantra-pūrvāḥ sarva-ārambhāḥ || 01.15.02 ||

तद्-उद्देशः संवृतः कथानां अनिह्श्रावी पक्षिभिरप्यनालोक्यः स्यात् ।। ०१.१५.०३ ।।
tad-uddeśaḥ saṃvṛtaḥ kathānāṃ anihśrāvī pakṣibhirapyanālokyaḥ syāt || 01.15.03 ||

श्रूयते हि शुक-सारिकाभिर्मन्त्रो भिन्नः । श्वभिरप्यन्यैश्च तिर्यग्-योनिभिरिति ।। ०१.१५.०४ ।।
śrūyate hi śuka-sārikābhirmantro bhinnaḥ | śvabhirapyanyaiśca tiryag-yonibhiriti || 01.15.04 ||

तस्मान्मन्त्र-उद्देशं अनायुक्तो नौपगच्छेत् ।। ०१.१५.०५ ।।
tasmānmantra-uddeśaṃ anāyukto naupagacchet || 01.15.05 ||

उच्छिद्येत मन्त्र-भेदी ।। ०१.१५.०६ ।।
ucchidyeta mantra-bhedī || 01.15.06 ||

मन्त्र-भेदो हि दूत-अमात्य-स्वामिनां इङ्गित-आकाराभ्यां ।। ०१.१५.०७ ।।
mantra-bhedo hi dūta-amātya-svāmināṃ iṅgita-ākārābhyāṃ || 01.15.07 ||

इङ्गितं अन्यथा-वृत्तिः ।। ०१.१५.०८ ।।
iṅgitaṃ anyathā-vṛttiḥ || 01.15.08 ||

आकृति-ग्रहणं आकारः ।। ०१.१५.०९ ।।
ākṛti-grahaṇaṃ ākāraḥ || 01.15.09 ||

तस्य संवरणं आयुक्त-पुरुष-रक्षणं आ-कार्य-कालादिति ।। ०१.१५.१० ।।
tasya saṃvaraṇaṃ āyukta-puruṣa-rakṣaṇaṃ ā-kārya-kālāditi || 01.15.10 ||

तेषां हि प्रमाद-मद-सुप्त-प्रलापाः । काम-आदिरुत्सेकः । प्रच्छन्नोअवमतो वा मन्त्रं भिनत्ति ।। ०१.१५.११ ।।
teṣāṃ hi pramāda-mada-supta-pralāpāḥ | kāma-ādirutsekaḥ | pracchannoavamato vā mantraṃ bhinatti || 01.15.11 ||

तस्मादाद्रक्षेन्मन्त्रं ।। ०१.१५.१२ ।।
tasmādādrakṣenmantraṃ || 01.15.12 ||

मन्त्र-भेदो ह्ययोग-क्षेम-करो राज्ञस्तद्-आयुक्त-पुरुषाणां च ।। ०१.१५.१३ ।। तस्माद्गुह्यं एको मन्त्रयेत इति भारद्वाजः ।। ०१.१५.१४ ।।
mantra-bhedo hyayoga-kṣema-karo rājñastad-āyukta-puruṣāṇāṃ ca || 01.15.13 || tasmādguhyaṃ eko mantrayeta iti bhāradvājaḥ || 01.15.14 ||

मन्त्रिणां अपि हि मन्त्रिणो भवन्ति । तेषां अप्यन्ये ।। ०१.१५.१५ ।। साएषा मन्त्रि-परम्परा मन्त्रं भिनत्ति ।। ०१.१५.१६ ।। तस्मान्नास्य परे विद्युः कर्म किंचिच्चिकीर्षितं ।। ०१.१५.१७अ ब ।।
mantriṇāṃ api hi mantriṇo bhavanti | teṣāṃ apyanye || 01.15.15 || sāeṣā mantri-paramparā mantraṃ bhinatti || 01.15.16 || tasmānnāsya pare vidyuḥ karma kiṃciccikīrṣitaṃ || 01.15.17a ba ||

आरब्धारस्तु जानीयुरारब्धं कृतं एव वा ।। ०१.१५.१७च्द् ।।
ārabdhārastu jānīyurārabdhaṃ kṛtaṃ eva vā || 01.15.17cd ||

नएकस्य मन्त्र-सिद्धिरस्ति इति विशाल-अक्षः ।। ०१.१५.१८ ।।
naekasya mantra-siddhirasti iti viśāla-akṣaḥ || 01.15.18 ||

प्रत्यक्ष-परोक्ष-अनुमेया हि राज-वृत्तिः ।। ०१.१५.१९ ।। अनुपलब्धस्य ज्ञानं उपलब्धस्य निश्चित-बल-आधानं अर्थ-द्वैधस्य संशयच्-छेदनं एक-देश-दृष्टस्य शेष-उपलब्धिरिति मन्त्रि-साध्यं एतत् ।। ०१.१५.२० ।। तस्माद्बुद्धि-वृद्धैः सार्धं अध्यासीत मन्त्रं ।। ०१.१५.२१ ।। न कंचिदवमन्येत सर्वस्य शृणुयान्मतं ।। ०१.१५.२२अ ब ।।
pratyakṣa-parokṣa-anumeyā hi rāja-vṛttiḥ || 01.15.19 || anupalabdhasya jñānaṃ upalabdhasya niścita-bala-ādhānaṃ artha-dvaidhasya saṃśayac-chedanaṃ eka-deśa-dṛṣṭasya śeṣa-upalabdhiriti mantri-sādhyaṃ etat || 01.15.20 || tasmādbuddhi-vṛddhaiḥ sārdhaṃ adhyāsīta mantraṃ || 01.15.21 || na kaṃcidavamanyeta sarvasya śṛṇuyānmataṃ || 01.15.22a ba ||

बालस्याप्यर्थवद्-वाक्यं उपयुञ्जीत पण्डितः ।। ०१.१५.२२च्द् ।।
bālasyāpyarthavad-vākyaṃ upayuñjīta paṇḍitaḥ || 01.15.22cd ||

एतन्मन्त्र-ज्ञानम् । नएतन्मन्त्र-रक्षणम् इति पाराशराः ।। ०१.१५.२३ ।।
etanmantra-jñānam | naetanmantra-rakṣaṇam iti pārāśarāḥ || 01.15.23 ||

यदस्य कार्यं अभिप्रेतं तत्-प्रतिरूपकं मन्त्रिणः पृच्छेत् कार्यं इदं एवं आसीत् । एवं वा यदि भवेत् । तत्कथं कर्तव्यम्" इति ।। ०१.१५.२४ ।।
yadasya kāryaṃ abhipretaṃ tat-pratirūpakaṃ mantriṇaḥ pṛcchet kāryaṃ idaṃ evaṃ āsīt | evaṃ vā yadi bhavet | tatkathaṃ kartavyam" iti || 01.15.24 ||

ते यथा ब्रूयुस्तत्कुर्यात् ।। ०१.१५.२५ ।।
te yathā brūyustatkuryāt || 01.15.25 ||

एवं मन्त्र-उपलब्धिः संवृतिश्च भवति" इति ।। ०१.१५.२६ ।।
evaṃ mantra-upalabdhiḥ saṃvṛtiśca bhavati" iti || 01.15.26 ||

नैति पिशुनः ।। ०१.१५.२७ ।।
naiti piśunaḥ || 01.15.27 ||

मन्त्रिणो हि व्यवहितं अर्थं वृत्तं अवृत्तं वा पृष्टा अनादरेण ब्रुवन्ति प्रकाशयन्ति वा ।। ०१.१५.२८ ।। स दोषः ।। ०१.१५.२९ ।। तस्मात्कर्मसु ये येष्वभिप्रेतास्तैः सह मन्त्रयेत ।। ०१.१५.३० ।। तैर्मन्त्रयमाणो हि मन्त्र-सिद्धिं गुप्तिं च लभते इति ।। ०१.१५.३१ ।।
mantriṇo hi vyavahitaṃ arthaṃ vṛttaṃ avṛttaṃ vā pṛṣṭā anādareṇa bruvanti prakāśayanti vā || 01.15.28 || sa doṣaḥ || 01.15.29 || tasmātkarmasu ye yeṣvabhipretāstaiḥ saha mantrayeta || 01.15.30 || tairmantrayamāṇo hi mantra-siddhiṃ guptiṃ ca labhate iti || 01.15.31 ||

नैति कौटिल्यः ।। ०१.१५.३२ ।।
naiti kauṭilyaḥ || 01.15.32 ||

अनवस्था ह्येषा ।। ०१.१५.३३ ।।
anavasthā hyeṣā || 01.15.33 ||

मन्त्रिभिस्त्रिभिश्चतुर्भिर्वा सह मन्त्रयेत ।। ०१.१५.३४ ।।
mantribhistribhiścaturbhirvā saha mantrayeta || 01.15.34 ||

मन्त्रयमाणो ह्येकेनार्थ-कृच्छ्रेषु निश्चयं नाधिगच्छेत् ।। ०१.१५.३५ ।।
mantrayamāṇo hyekenārtha-kṛcchreṣu niścayaṃ nādhigacchet || 01.15.35 ||

एकश्च मन्त्री यथा-इष्टं अनवग्रहश्चरति ।। ०१.१५.३६ ।।
ekaśca mantrī yathā-iṣṭaṃ anavagrahaścarati || 01.15.36 ||

द्वाभ्यां मन्त्रयमाणो द्वाभ्यां संहताभ्यां अवगृह्यते । विगृहीताभ्यां विनाश्यते ।। ०१.१५.३७ ।।
dvābhyāṃ mantrayamāṇo dvābhyāṃ saṃhatābhyāṃ avagṛhyate | vigṛhītābhyāṃ vināśyate || 01.15.37 ||

तत्त्रिषु चतुषु वा कृच्छ्रेणौपपद्यते ।। ०१.१५.३८ ।।
tattriṣu catuṣu vā kṛcchreṇaupapadyate || 01.15.38 ||

महा-दोषं उपपन्नं तु भवति ।। ०१.१५.३९ ।।
mahā-doṣaṃ upapannaṃ tu bhavati || 01.15.39 ||

ततः परेषु कृच्छ्रेणार्थ-निश्चयो गम्यते । मन्त्रो वा रक्ष्यते ।। ०१.१५.४० ।।
tataḥ pareṣu kṛcchreṇārtha-niścayo gamyate | mantro vā rakṣyate || 01.15.40 ||

देश-काल-कार्य-वशेन त्वेकेन सह द्वाभ्यां एको वा यथा-सामर्थ्यं मन्त्रयेत (अल्तेर्णतिवे विएwसप्प्रोवेद्) ।। ०१.१५.४१ ।।
deśa-kāla-kārya-vaśena tvekena saha dvābhyāṃ eko vā yathā-sāmarthyaṃ mantrayeta (alterṇative viewsapproved) || 01.15.41 ||

कर्मणां आरम्भ-उपायः पुरुष-द्रव्य-सम्पद्देश-काल-विभागो विनिपात-प्रतीकारः कार्य-सिद्धिरिति पञ्च-अङ्गो मन्त्रः ।। ०१.१५.४२ ।।
karmaṇāṃ ārambha-upāyaḥ puruṣa-dravya-sampaddeśa-kāla-vibhāgo vinipāta-pratīkāraḥ kārya-siddhiriti pañca-aṅgo mantraḥ || 01.15.42 ||

तानेकैकशः पृच्छेत्समस्तांश्च ।। ०१.१५.४३ ।।
tānekaikaśaḥ pṛcchetsamastāṃśca || 01.15.43 ||

हेतुभिश्चएषां मति-प्रविवेकान्विद्यात् ।। ०१.१५.४४ ।।
hetubhiścaeṣāṃ mati-pravivekānvidyāt || 01.15.44 ||

अवाप्त-अर्थः कालं नातिक्रामयेत् ।। ०१.१५.४५ ।।
avāpta-arthaḥ kālaṃ nātikrāmayet || 01.15.45 ||

न दीर्घ-कालं मन्त्रयेत । न तेषां पक्षीयैर्येषां अपकुर्यात् ।। ०१.१५.४६ ।।
na dīrgha-kālaṃ mantrayeta | na teṣāṃ pakṣīyairyeṣāṃ apakuryāt || 01.15.46 ||

मन्त्रि-परिषदं द्वादश-अमात्यान्कुर्वीत इति मानवाः ।। ०१.१५.४७ ।।
mantri-pariṣadaṃ dvādaśa-amātyānkurvīta iti mānavāḥ || 01.15.47 ||

षोडश इति बार्हस्पत्याः ।। ०१.१५.४८ ।।
ṣoḍaśa iti bārhaspatyāḥ || 01.15.48 ||

विंशतिम् इत्यौशनसाः ।। ०१.१५.४९ ।।
viṃśatim ityauśanasāḥ || 01.15.49 ||

यथा-सामर्थ्यं इति कौटिल्यः ।। ०१.१५.५० ।।
yathā-sāmarthyaṃ iti kauṭilyaḥ || 01.15.50 ||

ते ह्यस्य स्व-पक्षं पर-पक्षं च चिन्तयेयुः ।। ०१.१५.५१ ।।
te hyasya sva-pakṣaṃ para-pakṣaṃ ca cintayeyuḥ || 01.15.51 ||

अकृत-आरम्भं आरब्ध-अनुष्ठानं अनुष्ठित-विशेषं नियोग-सम्पदं च कर्मणां कुर्युः ।। ०१.१५.५२ ।।
akṛta-ārambhaṃ ārabdha-anuṣṭhānaṃ anuṣṭhita-viśeṣaṃ niyoga-sampadaṃ ca karmaṇāṃ kuryuḥ || 01.15.52 ||

आसन्नैः सह कर्माणि पश्येत् ।। ०१.१५.५३ ।।
āsannaiḥ saha karmāṇi paśyet || 01.15.53 ||

अनासन्नैः सह पत्त्र-सम्प्रेषणेन मन्त्रयेत ।। ०१.१५.५४ ।।
anāsannaiḥ saha pattra-sampreṣaṇena mantrayeta || 01.15.54 ||

इन्द्रस्य हि मन्त्रि-परिषद्-ऋषीणां सहस्रं ।। ०१.१५.५५ ।।
indrasya hi mantri-pariṣad-ṛṣīṇāṃ sahasraṃ || 01.15.55 ||

स तच्चक्षुः ।। ०१.१५.५६ ।।
sa taccakṣuḥ || 01.15.56 ||

तस्मादिमं द्व्य्-अक्षं सहस्र-अक्षं आहुः ।। ०१.१५.५७ ।।
tasmādimaṃ dvy-akṣaṃ sahasra-akṣaṃ āhuḥ || 01.15.57 ||

आत्ययिके कार्ये मन्त्रिणो मन्त्रि-परिषदं चऽहूय ब्रूयात् ।। ०१.१५.५८ ।।
ātyayike kārye mantriṇo mantri-pariṣadaṃ ca'hūya brūyāt || 01.15.58 ||

तत्र यद्-भूयिष्ठा ब्रूयुः कार्य-सिद्धि-करं वा तत्कुर्यात् ।। ०१.१५.५९ ।।
tatra yad-bhūyiṣṭhā brūyuḥ kārya-siddhi-karaṃ vā tatkuryāt || 01.15.59 ||

कुर्वतश्च ।। ०१.१५.६० ।।
kurvataśca || 01.15.60 ||

नास्य गुह्यं परे विद्युश्छिद्रं विद्यात्परस्य च ।। ०१.१५.६०अ ब ।।
nāsya guhyaṃ pare vidyuśchidraṃ vidyātparasya ca || 01.15.60a ba ||

गूहेत्कूर्मैवाङ्गानि यत्स्याद्विवृतं आत्मनः ।। ०१.१५.६०च्द् ।।
gūhetkūrmaivāṅgāni yatsyādvivṛtaṃ ātmanaḥ || 01.15.60cd ||

यथा ह्यश्रोत्रियः श्राद्धं न सतां भोक्तुं अर्हति ।। ०१.१५.६१अ ब ।।
yathā hyaśrotriyaḥ śrāddhaṃ na satāṃ bhoktuṃ arhati || 01.15.61a ba ||

एवं अश्रुत-शास्त्र-अर्थो न मन्त्रं श्रोतुं अर्हति ।। ०१.१५.६१च्द् ।।
evaṃ aśruta-śāstra-artho na mantraṃ śrotuṃ arhati || 01.15.61cd ||

उद्वृत्त-मन्त्रो दूत-प्रणिधिः ।। ०१.१६.०१ ।।
udvṛtta-mantro dūta-praṇidhiḥ || 01.16.01 ||

अमात्य-सम्पदाउपेतो निसृष्ट-अर्थः ।। ०१.१६.०२ ।।
amātya-sampadāupeto nisṛṣṭa-arthaḥ || 01.16.02 ||

पाद-गुण-हीनः परिमित-अर्थः ।। ०१.१६.०३ ।।
pāda-guṇa-hīnaḥ parimita-arthaḥ || 01.16.03 ||

अर्ध-गुण-हीनः शासन-हरः ।। ०१.१६.०४ ।।
ardha-guṇa-hīnaḥ śāsana-haraḥ || 01.16.04 ||

सुप्रतिविहित-यान-वाहन-पुरुष-परिवापः प्रतिष्ठेत ।। ०१.१६.०५ ।।
suprativihita-yāna-vāhana-puruṣa-parivāpaḥ pratiṣṭheta || 01.16.05 ||

शासनं एवं वाच्यः परः । स वक्ष्यत्येवम् । तस्यैदं प्रतिवाक्यम् । एवं अतिसंधातव्यम् । इत्यधीयानो गच्छेत् ।। ०१.१६.०६ ।।
śāsanaṃ evaṃ vācyaḥ paraḥ | sa vakṣyatyevam | tasyaidaṃ prativākyam | evaṃ atisaṃdhātavyam | ityadhīyāno gacchet || 01.16.06 ||

अटव्य्-अन्त-पाल-पुर-राष्ट्र-मुख्यैश्च प्रतिसंसर्गं गच्छेत् ।। ०१.१६.०७ ।।
aṭavy-anta-pāla-pura-rāṣṭra-mukhyaiśca pratisaṃsargaṃ gacchet || 01.16.07 ||

अनीक-स्थान-युद्ध-प्रतिग्रह-अपसार-भूमीरात्मनः परस्य चावेक्षेत ।। ०१.१६.०८ ।।
anīka-sthāna-yuddha-pratigraha-apasāra-bhūmīrātmanaḥ parasya cāvekṣeta || 01.16.08 ||

दुर्ग-राष्ट्र-प्रमाणं सार-वृत्ति-गुप्तिच्-छिद्राणि चौपलभेत ।। ०१.१६.०९ ।।
durga-rāṣṭra-pramāṇaṃ sāra-vṛtti-guptic-chidrāṇi caupalabheta || 01.16.09 ||

पर-अधिष्ठानं अनुज्ञातः प्रविशेत् ।। ०१.१६.१० ।।
para-adhiṣṭhānaṃ anujñātaḥ praviśet || 01.16.10 ||

शासनं च यथा-उक्तं ब्रूयात् । प्राण-आबाधेअपि दृष्टे ।। ०१.१६.११ ।।
śāsanaṃ ca yathā-uktaṃ brūyāt | prāṇa-ābādheapi dṛṣṭe || 01.16.11 ||

परस्य वाचि वक्त्रे दृष्ट्यां च प्रसादं वाक्य-पूजनं इष्ट-परिप्रश्नं गुण-कथा-सङ्गं आसन्नं आसनं सत्कारं इष्टेषु स्मरणं विश्वास-गमनं च लक्षयेत्तुष्टस्य । विपरीतं अतुष्टस्य ।। ०१.१६.१२ ।।
parasya vāci vaktre dṛṣṭyāṃ ca prasādaṃ vākya-pūjanaṃ iṣṭa-paripraśnaṃ guṇa-kathā-saṅgaṃ āsannaṃ āsanaṃ satkāraṃ iṣṭeṣu smaraṇaṃ viśvāsa-gamanaṃ ca lakṣayettuṣṭasya | viparītaṃ atuṣṭasya || 01.16.12 ||

तं ब्रूयात् "दूत-मुखा हि राजानः । त्वं चान्ये च ।। ०१.१६.१३ ।।
taṃ brūyāt "dūta-mukhā hi rājānaḥ | tvaṃ cānye ca || 01.16.13 ||

तस्मादुद्यतेष्वपि शस्त्रेषु यथा-उक्तं वक्तारो दूताः ।। ०१.१६.१४ ।।
tasmādudyateṣvapi śastreṣu yathā-uktaṃ vaktāro dūtāḥ || 01.16.14 ||

तेषां अन्त-अवसायिनोअप्यवध्याः । किं अङ्ग पुनर्ब्राह्मणाः ।। ०१.१६.१५ ।।
teṣāṃ anta-avasāyinoapyavadhyāḥ | kiṃ aṅga punarbrāhmaṇāḥ || 01.16.15 ||

परस्यएतद्वाक्यं ।। ०१.१६.१६ ।।
parasyaetadvākyaṃ || 01.16.16 ||

एष दूत-धर्मः" इति ।। ०१.१६.१७ ।।
eṣa dūta-dharmaḥ" iti || 01.16.17 ||

वसेदविसृष्टः पूजया नौत्सिक्तः ।। ०१.१६.१८ ।।
vasedavisṛṣṭaḥ pūjayā nautsiktaḥ || 01.16.18 ||

परेषु बलित्वं न मन्येत ।। ०१.१६.१९ ।।
pareṣu balitvaṃ na manyeta || 01.16.19 ||

वाक्यं अनिष्टं सहेत ।। ०१.१६.२० ।।
vākyaṃ aniṣṭaṃ saheta || 01.16.20 ||

स्त्रियः पानं च वर्जयेत् ।। ०१.१६.२१ ।।
striyaḥ pānaṃ ca varjayet || 01.16.21 ||

एकः शयीत ।। ०१.१६.२२ ।।
ekaḥ śayīta || 01.16.22 ||

सुप्त-मत्तयोर्हि भाव-ज्ञानं दृष्टं ।। ०१.१६.२३ ।।
supta-mattayorhi bhāva-jñānaṃ dṛṣṭaṃ || 01.16.23 ||

कृत्य-पक्ष-उपजापं अकृत्य-पक्षे गूढ-प्रणिधानं राग-अपरागौ भर्तरि रन्ध्रं च प्रकृतीनां तापस-वैदेहक-व्यञ्जनाभ्यां उपलभेत । तयोरन्तेवासिभिश्चिकित्सक-पाषण्ड-व्यञ्जन-उभय-वेतनैर्वा ।। ०१.१६.२४ ।।
kṛtya-pakṣa-upajāpaṃ akṛtya-pakṣe gūḍha-praṇidhānaṃ rāga-aparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasa-vaidehaka-vyañjanābhyāṃ upalabheta | tayorantevāsibhiścikitsaka-pāṣaṇḍa-vyañjana-ubhaya-vetanairvā || 01.16.24 ||

तेषां असम्भाषायां याचक-मत्त-उन्मत्त-सुप्त-प्रलापैः पुण्य-स्थान-देव-गृह-चित्र-लेख्य-संज्ञाभिर्वा चारं उपलभेत ।। ०१.१६.२५ ।।
teṣāṃ asambhāṣāyāṃ yācaka-matta-unmatta-supta-pralāpaiḥ puṇya-sthāna-deva-gṛha-citra-lekhya-saṃjñābhirvā cāraṃ upalabheta || 01.16.25 ||

उपलब्धस्यौपजापं उपेयात् ।। ०१.१६.२६ ।।
upalabdhasyaupajāpaṃ upeyāt || 01.16.26 ||

परेण चौक्तः स्वासां प्रकृतीनां प्रमाणं नऽचक्षीत ।। ०१.१६.२७ ।।
pareṇa cauktaḥ svāsāṃ prakṛtīnāṃ pramāṇaṃ na'cakṣīta || 01.16.27 ||

सर्वं वेद भवान् इति ब्रूयात् । कार्य-सिद्धि-करं वा ।। ०१.१६.२८ ।।
sarvaṃ veda bhavān iti brūyāt | kārya-siddhi-karaṃ vā || 01.16.28 ||

कार्यस्यासिद्धावुपरुध्यमानस्तर्कयेत् "किं भर्तुर्मे व्यसनं आसन्नं पश्यन् । स्वं वा व्यसनं प्रतिकर्तु-कामः । पार्ष्णि-ग्राहं आसारं अन्तः-कोपं आटविकं वा समुत्थापयितु-कामः । मित्रं आक्रन्दं वा व्याघातयितु-कामः । स्वं वा परतो विग्रहं अन्तः-कोपं आटविकं वा प्रतिकर्तु-कामः । संसिद्धं वा मे भर्तुर्यात्रा-कालं अभिहन्तु-कामः । ।। ०१.१६.२९ ।।
kāryasyāsiddhāvuparudhyamānastarkayet "kiṃ bharturme vyasanaṃ āsannaṃ paśyan | svaṃ vā vyasanaṃ pratikartu-kāmaḥ | pārṣṇi-grāhaṃ āsāraṃ antaḥ-kopaṃ āṭavikaṃ vā samutthāpayitu-kāmaḥ | mitraṃ ākrandaṃ vā vyāghātayitu-kāmaḥ | svaṃ vā parato vigrahaṃ antaḥ-kopaṃ āṭavikaṃ vā pratikartu-kāmaḥ | saṃsiddhaṃ vā me bharturyātrā-kālaṃ abhihantu-kāmaḥ | || 01.16.29 ||

।। सस्य-पण्य-कुप्य-संग्रहं दुर्ग-कर्म बल-समुद्दानं वा कर्तु-कामः । स्व-सैन्यानां वा व्यायामस्य देश-कालावाकाङ्क्षमाणः । परिभव-प्रमादाभ्यां वा । संसर्ग-अनुबन्ध-अर्थी वा । मां उपरुणद्धि" इति ।।
|| sasya-paṇya-kupya-saṃgrahaṃ durga-karma bala-samuddānaṃ vā kartu-kāmaḥ | sva-sainyānāṃ vā vyāyāmasya deśa-kālāvākāṅkṣamāṇaḥ | paribhava-pramādābhyāṃ vā | saṃsarga-anubandha-arthī vā | māṃ uparuṇaddhi" iti ||

ज्ञात्वा वसेदपसरेद्वा ।। ०१.१६.३० ।।
jñātvā vasedapasaredvā || 01.16.30 ||

प्रयोजनं इष्टं अवेक्षेत वा ।। ०१.१६.३१ ।।
prayojanaṃ iṣṭaṃ avekṣeta vā || 01.16.31 ||

शासनं अनिष्टं उक्त्वा बन्ध-वध-भयादविसृष्टोअप्यपगच्छेत् । अन्यथा नियम्येत ।। ०१.१६.३२ ।।
śāsanaṃ aniṣṭaṃ uktvā bandha-vadha-bhayādavisṛṣṭoapyapagacchet | anyathā niyamyeta || 01.16.32 ||

प्रेषणं संधि-पालत्वं प्रतापो मित्र-संग्रहः ।। ०१.१६.३३अ ब ।।
preṣaṇaṃ saṃdhi-pālatvaṃ pratāpo mitra-saṃgrahaḥ || 01.16.33a ba ||

उपजापः सुहृद्-भेदो गूढ-दण्ड-अतिसारणं ।। ०१.१६.३३च्द् ।।
upajāpaḥ suhṛd-bhedo gūḍha-daṇḍa-atisāraṇaṃ || 01.16.33cd ||

बन्धु-रत्न-अपहरणं चार-ज्ञानं पराक्रमः ।। ०१.१६.३४अ ब ।।
bandhu-ratna-apaharaṇaṃ cāra-jñānaṃ parākramaḥ || 01.16.34a ba ||

समाधि-मोक्षो दूतस्य कर्म योगस्य चऽश्रयः ।। ०१.१६.३४च्द् ।।
samādhi-mokṣo dūtasya karma yogasya ca'śrayaḥ || 01.16.34cd ||

स्व-दूतैः कारयेदेतत्पर-दूतांश्च रक्षयेत् ।। ०१.१६.३५अ ब ।।
sva-dūtaiḥ kārayedetatpara-dūtāṃśca rakṣayet || 01.16.35a ba ||

प्रतिदूत-अपसर्पाभ्यां दृश्य-अदृश्यैश्च रक्षिभिः ।। ०१.१६.३५च्द् ।।
pratidūta-apasarpābhyāṃ dṛśya-adṛśyaiśca rakṣibhiḥ || 01.16.35cd ||

रक्षितो राजा राज्यं रक्षत्यासन्नेभ्यः परेभ्यश्च । पूर्वं दारेभ्यः पुत्रेभ्यश्च ।। ०१.१७.०१ ।।
rakṣito rājā rājyaṃ rakṣatyāsannebhyaḥ parebhyaśca | pūrvaṃ dārebhyaḥ putrebhyaśca || 01.17.01 ||

दार-रक्षणं निशान्त-प्रणिधौ वक्ष्यामः ।। ०१.१७.०२ ।।
dāra-rakṣaṇaṃ niśānta-praṇidhau vakṣyāmaḥ || 01.17.02 ||

पुत्र-रक्षणं तु ।। ०१.१७.०३ ।। जन्म-प्रभृति राज-पुत्रान्रक्षेत् ।। ०१.१७.०४ ।।
putra-rakṣaṇaṃ tu || 01.17.03 || janma-prabhṛti rāja-putrānrakṣet || 01.17.04 ||

कर्कटक-सधर्माणो हि जनक-भक्षा राज-पुत्राः ।। ०१.१७.०५ ।।
karkaṭaka-sadharmāṇo hi janaka-bhakṣā rāja-putrāḥ || 01.17.05 ||

तेषां अजात-स्नेहे पितर्युपांशु-दण्डः श्रेयान्" इति भारद्वाजः ।। ०१.१७.०६ ।।
teṣāṃ ajāta-snehe pitaryupāṃśu-daṇḍaḥ śreyān" iti bhāradvājaḥ || 01.17.06 ||

नृशंसं अदुष्ट-वधः क्षत्र-बीज-विनाशश्च इति विशाल-अक्षः ।। ०१.१७.०७ ।।
nṛśaṃsaṃ aduṣṭa-vadhaḥ kṣatra-bīja-vināśaśca iti viśāla-akṣaḥ || 01.17.07 ||

तस्मादेक-स्थान-अवरोधः श्रेयान् इति ।। ०१.१७.०८ ।।
tasmādeka-sthāna-avarodhaḥ śreyān iti || 01.17.08 ||

अहि-भयं एतद्" इति पाराशराः ।। ०१.१७.०९ ।।
ahi-bhayaṃ etad" iti pārāśarāḥ || 01.17.09 ||

कुमारो हि विक्रम-भयान्मां पिताअवरुणद्धि" इति ज्ञात्वा तं एवाङ्के कुर्यात् ।। ०१.१७.१० ।।
kumāro hi vikrama-bhayānmāṃ pitāavaruṇaddhi" iti jñātvā taṃ evāṅke kuryāt || 01.17.10 ||

तस्मादन्त-पाल-दुर्गे वासः श्रेयान्" इति ।। ०१.१७.११ ।।
tasmādanta-pāla-durge vāsaḥ śreyān" iti || 01.17.11 ||

औरभ्रं भयं एतद् इति पिशुनः ।। ०१.१७.१२ ।।
aurabhraṃ bhayaṃ etad iti piśunaḥ || 01.17.12 ||

प्रत्यापत्तेर्हि तदेव कारणं ज्ञात्वाअन्त-पाल-सखः स्यात् ।। ०१.१७.१३ ।। तस्मात्स्व-विषयादपकृष्टे सामन्त-दुर्गे वासः श्रेयान् इति ।। ०१.१७.१४ ।।
pratyāpatterhi tadeva kāraṇaṃ jñātvāanta-pāla-sakhaḥ syāt || 01.17.13 || tasmātsva-viṣayādapakṛṣṭe sāmanta-durge vāsaḥ śreyān iti || 01.17.14 ||

वत्स-स्थानं एतद् इति कौणपदन्तः ।। ०१.१७.१५ ।।
vatsa-sthānaṃ etad iti kauṇapadantaḥ || 01.17.15 ||

वत्सेनैव हि धेनुं पितरं अस्य सामन्तो दुह्यात् ।। ०१.१७.१६ ।। तस्मान्मातृ-बन्धुषु वासः श्रेयान् इति ।। ०१.१७.१७ ।।
vatsenaiva hi dhenuṃ pitaraṃ asya sāmanto duhyāt || 01.17.16 || tasmānmātṛ-bandhuṣu vāsaḥ śreyān iti || 01.17.17 ||

ध्वज-स्थानं एतद् इति वात-व्याधिः ।। ०१.१७.१८ ।।
dhvaja-sthānaṃ etad iti vāta-vyādhiḥ || 01.17.18 ||

तेन हि ध्वजेनादिति-कौशिकवदस्य मातृ-बान्धवा भिक्षेरन् ।। ०१.१७.१९ ।। तस्माद्ग्राम्य सुखेष्वेनं अवसृजेत् ।। ०१.१७.२० ।। सुख-उपरुद्धा हि पुत्राः पितरं नाभिद्रुह्यन्ति इति ।। ०१.१७.२१ ।।
tena hi dhvajenāditi-kauśikavadasya mātṛ-bāndhavā bhikṣeran || 01.17.19 || tasmādgrāmya sukheṣvenaṃ avasṛjet || 01.17.20 || sukha-uparuddhā hi putrāḥ pitaraṃ nābhidruhyanti iti || 01.17.21 ||

जीवन्-मरणं एतदिति कौटिल्यः ।। ०१.१७.२२ ।।
jīvan-maraṇaṃ etaditi kauṭilyaḥ || 01.17.22 ||

काष्ठं इव घुण-जग्धं राज-कुलं अविनीत-पुत्रं अभियुक्त-मात्रं भज्येत ।। ०१.१७.२३ ।।
kāṣṭhaṃ iva ghuṇa-jagdhaṃ rāja-kulaṃ avinīta-putraṃ abhiyukta-mātraṃ bhajyeta || 01.17.23 ||

तस्मादृतुमत्यां महिष्यां ऋत्विजश्चरुं ऐन्द्राबार्हस्पत्यं निर्वपेयुः ।। ०१.१७.२४ ।।
tasmādṛtumatyāṃ mahiṣyāṃ ṛtvijaścaruṃ aindrābārhaspatyaṃ nirvapeyuḥ || 01.17.24 ||

आपन्न-सत्त्वायाः कौमार-भृत्यो गर्भ-भर्मणि प्रसवे च वियतेत ।। ०१.१७.२५ ।।
āpanna-sattvāyāḥ kaumāra-bhṛtyo garbha-bharmaṇi prasave ca viyateta || 01.17.25 ||

प्रजातायाः पुत्र-संस्कारं पुरोहितः कुर्यात् ।। ०१.१७.२६ ।।
prajātāyāḥ putra-saṃskāraṃ purohitaḥ kuryāt || 01.17.26 ||

समर्थं तद्विदो विनयेयुः ।। ०१.१७.२७ ।।
samarthaṃ tadvido vinayeyuḥ || 01.17.27 ||

सत्त्रिणां एकश्चएनं मृगया-द्यूत-मद्य-स्त्रीभिः प्रलोभयेत्पितरि विक्रम्य राज्यं गृहाण" इति ।। ०१.१७.२८ ।।
sattriṇāṃ ekaścaenaṃ mṛgayā-dyūta-madya-strībhiḥ pralobhayetpitari vikramya rājyaṃ gṛhāṇa" iti || 01.17.28 ||

तं अन्यः सत्त्री प्रतिषेधयेत्" इत्याम्भीयाः ।। ०१.१७.२९ ।।
taṃ anyaḥ sattrī pratiṣedhayet" ityāmbhīyāḥ || 01.17.29 ||

महा-दोषं अबुद्ध-बोधनं इत्कौटिल्यः ।। ०१.१७.३० ।।
mahā-doṣaṃ abuddha-bodhanaṃ itkauṭilyaḥ || 01.17.30 ||

नवं हि द्रव्यं येन येनार्थ-जातेनौपदिह्यते तत्तदाचूषति ।। ०१.१७.३१ ।।
navaṃ hi dravyaṃ yena yenārtha-jātenaupadihyate tattadācūṣati || 01.17.31 ||

एवं अयं नव-बुद्धिर्यद्यदुच्यते तत्तत्-शास्त्र-उपदेशं इवाभिजानाति ।। ०१.१७.३२ ।।
evaṃ ayaṃ nava-buddhiryadyaducyate tattat-śāstra-upadeśaṃ ivābhijānāti || 01.17.32 ||

तस्माद्धर्म्यं अर्थ्यं चास्यौपदिशेन्नाधर्म्यं अनर्थ्यं च ।। ०१.१७.३३ ।।
tasmāddharmyaṃ arthyaṃ cāsyaupadiśennādharmyaṃ anarthyaṃ ca || 01.17.33 ||

सत्त्रिणस्त्वेनं "तव स्मः" इति वदन्तः पालयेयुः ।। ०१.१७.३४ ।।
sattriṇastvenaṃ "tava smaḥ" iti vadantaḥ pālayeyuḥ || 01.17.34 ||

यौवन-उत्सेकात्पर-स्त्रीषु मनः कुर्वाणं आर्या-व्यञ्जनाभिः स्त्रीभिरमेध्याभिः शून्य-आगारेषु रात्रावुद्वेजयेयुः ।। ०१.१७.३५ ।।
yauvana-utsekātpara-strīṣu manaḥ kurvāṇaṃ āryā-vyañjanābhiḥ strībhiramedhyābhiḥ śūnya-āgāreṣu rātrāvudvejayeyuḥ || 01.17.35 ||

मद्य-कामं योग-पानेनौद्वेजयेयुः ।। ०१.१७.३६ ।।
madya-kāmaṃ yoga-pānenaudvejayeyuḥ || 01.17.36 ||

द्यूत-कामं कापटिकैरुद्वेजयेयुः ।। ०१.१७.३७ ।।
dyūta-kāmaṃ kāpaṭikairudvejayeyuḥ || 01.17.37 ||

मृगया-कामं प्रतिरोधक-व्यञ्जनैस्त्रासयेयुः ।। ०१.१७.३८ ।।
mṛgayā-kāmaṃ pratirodhaka-vyañjanaistrāsayeyuḥ || 01.17.38 ||

पितरि विक्रम-बुद्धिं "तथा" इत्यनुप्रविश्य भेदयेयुः "अप्रार्थनीयो राजा । विपन्ने घातः । सम्पन्ने नरक-पातः । संक्रोशः । प्रजाभिरेक-लोष्ट-वधश्च" इति ।। ०१.१७.३९ ।।
pitari vikrama-buddhiṃ "tathā" ityanupraviśya bhedayeyuḥ "aprārthanīyo rājā | vipanne ghātaḥ | sampanne naraka-pātaḥ | saṃkrośaḥ | prajābhireka-loṣṭa-vadhaśca" iti || 01.17.39 ||

विरागं वेदयेयुः ।। ०१.१७.४० ।।
virāgaṃ vedayeyuḥ || 01.17.40 ||

प्रियं एक-पुत्रं बध्नीयात् ।। ०१.१७.४१ ।।
priyaṃ eka-putraṃ badhnīyāt || 01.17.41 ||

बहु-पुत्रः प्रत्यन्तं अन्य-विषयं वा प्रेषयेद्यत्र गर्भः पण्यं डिम्बो वा न भवेत् ।। ०१.१७.४२ ।।
bahu-putraḥ pratyantaṃ anya-viṣayaṃ vā preṣayedyatra garbhaḥ paṇyaṃ ḍimbo vā na bhavet || 01.17.42 ||

आत्म-सम्पन्नं सैनापत्ये यौवराज्ये वा स्थापयेत् ।। ०१.१७.४३ ।।
ātma-sampannaṃ saināpatye yauvarājye vā sthāpayet || 01.17.43 ||

बुद्धिमान्-आहार्य-बुद्धिर्दुर्बुद्धिरिति पुत्र-विशेषाः ।। ०१.१७.४४ ।।
buddhimān-āhārya-buddhirdurbuddhiriti putra-viśeṣāḥ || 01.17.44 ||

शिष्यमाणो धर्म-अर्थावुपलभते चानुतिष्ठति च बुद्धिमान् ।। ०१.१७.४५ ।।
śiṣyamāṇo dharma-arthāvupalabhate cānutiṣṭhati ca buddhimān || 01.17.45 ||

उपलभमानो नानुतिष्ठत्याहार्य-बुद्धिः ।। ०१.१७.४६ ।।
upalabhamāno nānutiṣṭhatyāhārya-buddhiḥ || 01.17.46 ||

अपाय-नित्यो धर्म-अर्थ-द्वेषी चैति दुर्बुद्धिः ।। ०१.१७.४७ ।।
apāya-nityo dharma-artha-dveṣī caiti durbuddhiḥ || 01.17.47 ||

स यद्येक-पुत्रः पुत्र-उत्पत्तावस्य प्रयतेत ।। ०१.१७.४८ ।।
sa yadyeka-putraḥ putra-utpattāvasya prayateta || 01.17.48 ||

पुत्रिका-पुत्रानुत्पादयेद्वा ।। ०१.१७.४९ ।।
putrikā-putrānutpādayedvā || 01.17.49 ||

वृद्धस्तु व्याधितो वा राजा मातृ-बन्धु-कुल्य-गुणवत्-सामन्तानां अन्यतमेन क्षेत्रे बीजं उत्पादयेत् ।। ०१.१७.५० ।।
vṛddhastu vyādhito vā rājā mātṛ-bandhu-kulya-guṇavat-sāmantānāṃ anyatamena kṣetre bījaṃ utpādayet || 01.17.50 ||

न चएक-पुत्रं अविनीतं राज्ये स्थापयेत् ।। ०१.१७.५१ ।।
na caeka-putraṃ avinītaṃ rājye sthāpayet || 01.17.51 ||

बहूनां एक-सम्रोधः पिता पुत्र-हितो भवेत् ।। ०१.१७.५२अ ब ।।
bahūnāṃ eka-samrodhaḥ pitā putra-hito bhavet || 01.17.52a ba ||

अन्यत्रऽपद ऐश्वर्यं ज्येष्ठ-भागि तु पूज्यते ।। ०१.१७.५२च्द् ।।
anyatra'pada aiśvaryaṃ jyeṣṭha-bhāgi tu pūjyate || 01.17.52cd ||

कुलस्य वा भवेद्राज्यं कुल-संघो हि दुर्जयः ।। ०१.१७.५३अ ब ।।
kulasya vā bhavedrājyaṃ kula-saṃgho hi durjayaḥ || 01.17.53a ba ||

अराज-व्यसन-आबाधः शश्वदावसति क्षितिं ।। ०१.१७.५३च्द् ।।
arāja-vyasana-ābādhaḥ śaśvadāvasati kṣitiṃ || 01.17.53cd ||

विनीतो राज-पुत्रः कृच्छ्र-वृत्तिरसदृशे कर्मणि नियुक्तः पितरं अनुवर्तेत । अन्यत्र प्राण-आबाधक-प्रकृति-कोपक-पातकेभ्यः ।। ०१.१८.०१ ।।
vinīto rāja-putraḥ kṛcchra-vṛttirasadṛśe karmaṇi niyuktaḥ pitaraṃ anuvarteta | anyatra prāṇa-ābādhaka-prakṛti-kopaka-pātakebhyaḥ || 01.18.01 ||

पुण्ये कर्मणि नियुक्तः पुरुषं अधिष्ठातारं याचेत् ।। ०१.१८.०२ ।।
puṇye karmaṇi niyuktaḥ puruṣaṃ adhiṣṭhātāraṃ yācet || 01.18.02 ||

पुरुष-अधिष्ठितश्च सविशेषं आदेशं अनुतिष्ठेत् ।। ०१.१८.०३ ।।
puruṣa-adhiṣṭhitaśca saviśeṣaṃ ādeśaṃ anutiṣṭhet || 01.18.03 ||

अभिरूपं च कर्म-फलं औपायनिकं च लाभं पितुरुपनाययेत् ।। ०१.१८.०४ ।।
abhirūpaṃ ca karma-phalaṃ aupāyanikaṃ ca lābhaṃ piturupanāyayet || 01.18.04 ||

तथाअप्यतुष्यन्तं अन्यस्मिन्पुत्रे दारेषु वा स्निह्यन्तं अरण्यायऽपृच्छेत ।। ०१.१८.०५ ।।
tathāapyatuṣyantaṃ anyasminputre dāreṣu vā snihyantaṃ araṇyāya'pṛccheta || 01.18.05 ||

बन्ध-वध-भयाद्वा यः सामन्तो न्याय-वृत्तिर्धार्मिकः सत्य-वाग्-अविसंवादकः प्रतिग्रहीता मानयिता चाभिपन्नानां तं आश्रयेत ।। ०१.१८.०६ ।।
bandha-vadha-bhayādvā yaḥ sāmanto nyāya-vṛttirdhārmikaḥ satya-vāg-avisaṃvādakaḥ pratigrahītā mānayitā cābhipannānāṃ taṃ āśrayeta || 01.18.06 ||

तत्रस्थः कोश-दण्ड-सम्पन्नः प्रवीर-पुरुष-कन्या-सम्बन्धं अटवी-सम्बन्धं कृत्य-पक्ष-उपग्रहं च कुर्यात् ।। ०१.१८.०७ ।।
tatrasthaḥ kośa-daṇḍa-sampannaḥ pravīra-puruṣa-kanyā-sambandhaṃ aṭavī-sambandhaṃ kṛtya-pakṣa-upagrahaṃ ca kuryāt || 01.18.07 ||

एक-चरः सुवर्ण-पाक-मणि-राग-हेम-रूप्य-पण्य-आकर-कर्म-अन्तानाजीवेत् ।। ०१.१८.०८ ।।
eka-caraḥ suvarṇa-pāka-maṇi-rāga-hema-rūpya-paṇya-ākara-karma-antānājīvet || 01.18.08 ||

पाषण्ड-संघ-द्रव्यं अश्रोत्रिय-उपभोग्यं वा देव-द्रव्यं आढ्य-विधवा-द्रव्यं वा गूढं अनुप्रविश्य सार्थ-यान-पात्राणि च मदन-रस-योगेनातिसंधायापहरेत् ।। ०१.१८.०९ ।।
pāṣaṇḍa-saṃgha-dravyaṃ aśrotriya-upabhogyaṃ vā deva-dravyaṃ āḍhya-vidhavā-dravyaṃ vā gūḍhaṃ anupraviśya sārtha-yāna-pātrāṇi ca madana-rasa-yogenātisaṃdhāyāpaharet || 01.18.09 ||

पारग्रामिकं वा योगं आतिष्ठेत् ।। ०१.१८.१० ।।
pāragrāmikaṃ vā yogaṃ ātiṣṭhet || 01.18.10 ||

मातुः परिजन-उपग्रहेण वा चेष्टेत ।। ०१.१८.११ ।।
mātuḥ parijana-upagraheṇa vā ceṣṭeta || 01.18.11 ||

कारु-शिल्पि-कुशीलव-चिकित्सक-वाग्-जीवन-पाषण्डच्-छद्मभिर्वा नष्ट-रूपस्तद्-व्यञ्जन-सखश्-छिद्रेषु प्रविश्य राज्ञः शस्त्र-रसाभ्यां प्रहृत्य ब्रूयात् "अहं असौ कुमारः । सह-भोग्यं इदं राज्यम् । एको नार्हति भोक्तुम् । ये कामयन्ते मां भर्तुं तानहं द्विगुणेन भक्त-वेतनेनौपस्थास्यामि" इति इत्यपरुद्ध-वृत्तं ।। ०१.१८.१२ ।।
kāru-śilpi-kuśīlava-cikitsaka-vāg-jīvana-pāṣaṇḍac-chadmabhirvā naṣṭa-rūpastad-vyañjana-sakhaś-chidreṣu praviśya rājñaḥ śastra-rasābhyāṃ prahṛtya brūyāt "ahaṃ asau kumāraḥ | saha-bhogyaṃ idaṃ rājyam | eko nārhati bhoktum | ye kāmayante māṃ bhartuṃ tānahaṃ dviguṇena bhakta-vetanenaupasthāsyāmi" iti ityaparuddha-vṛttaṃ || 01.18.12 ||

अपरुद्धं तु मुख्य-पुत्र-अपसर्पाः प्रतिपाद्यऽनयेयुः । माता वा प्रतिगृहीता ।। ०१.१८.१३ ।।
aparuddhaṃ tu mukhya-putra-apasarpāḥ pratipādya'nayeyuḥ | mātā vā pratigṛhītā || 01.18.13 ||

त्यक्तं गूढ-पुरुषाः शस्त्र-रसाभ्यां हन्युः ।। ०१.१८.१४ ।।
tyaktaṃ gūḍha-puruṣāḥ śastra-rasābhyāṃ hanyuḥ || 01.18.14 ||

अत्यक्तं तुल्य-शीलाभिः स्त्रीभिः पानेन मृगयया वा प्रसञ्जयित्वा रात्रावुपगृह्यऽनयेयुः ।। ०१.१८.१५ ।।
atyaktaṃ tulya-śīlābhiḥ strībhiḥ pānena mṛgayayā vā prasañjayitvā rātrāvupagṛhya'nayeyuḥ || 01.18.15 ||

उपस्थितं च राज्येन मद्-ऊर्ध्वं इति सान्त्वयेत् ।। ०१.१८.१६अ ब ।।
upasthitaṃ ca rājyena mad-ūrdhvaṃ iti sāntvayet || 01.18.16a ba ||

एकस्थं अथ सम्रुन्ध्यात्पुत्रवांस्तु प्रवासयेत् ।। ०१.१८.१६च्द् ।।
ekasthaṃ atha samrundhyātputravāṃstu pravāsayet || 01.18.16cd ||

राजानं उत्थितं अनूत्तिष्ठन्ते भृत्याः ।। ०१.१९.०१ ।।
rājānaṃ utthitaṃ anūttiṣṭhante bhṛtyāḥ || 01.19.01 ||

प्रमाद्यन्तं अनुप्रमाद्यन्ति ।। ०१.१९.०२ ।।
pramādyantaṃ anupramādyanti || 01.19.02 ||

कर्माणि चास्य भक्षयन्ति ।। ०१.१९.०३ ।।
karmāṇi cāsya bhakṣayanti || 01.19.03 ||

द्विषद्भिश्चातिसंधीयते ।। ०१.१९.०४ ।।
dviṣadbhiścātisaṃdhīyate || 01.19.04 ||

तस्मादुत्थानं आत्मनः कुर्वीत ।। ०१.१९.०५ ।।
tasmādutthānaṃ ātmanaḥ kurvīta || 01.19.05 ||

नालिकाभिरहरष्टधा रात्रिं च विभजेत् । छाया-प्रमाणेन वा ।। ०१.१९.०६ ।।
nālikābhiraharaṣṭadhā rātriṃ ca vibhajet | chāyā-pramāṇena vā || 01.19.06 ||

त्रिपौरुषी पौरुषी चतुर्-अङ्गुला नष्टच्-छायो मध्य-अह्नैति चत्वारः पूर्वे दिवसस्याष्ट-भागाः ।। ०१.१९.०७ ।।
tripauruṣī pauruṣī catur-aṅgulā naṣṭac-chāyo madhya-ahnaiti catvāraḥ pūrve divasasyāṣṭa-bhāgāḥ || 01.19.07 ||

तैः पश्चिमा व्याख्याताः ।। ०१.१९.०८ ।।
taiḥ paścimā vyākhyātāḥ || 01.19.08 ||

तत्र पूर्वे दिवसस्याष्ट-भागे रक्षा-विधानं आय-व्ययौ च शृणुयात् ।। ०१.१९.०९ ।।
tatra pūrve divasasyāṣṭa-bhāge rakṣā-vidhānaṃ āya-vyayau ca śṛṇuyāt || 01.19.09 ||

द्वितीये पौर-जानपदानां कार्याणि पश्येत् ।। ०१.१९.१० ।।
dvitīye paura-jānapadānāṃ kāryāṇi paśyet || 01.19.10 ||

तृतीये स्नान-भोजनं सेवेत । स्वाध्यायं च कुर्वीत ।। ०१.१९.११ ।।
tṛtīye snāna-bhojanaṃ seveta | svādhyāyaṃ ca kurvīta || 01.19.11 ||

चतुर्थे हिरण्य-प्रतिग्रहं अध्यक्षांश्च कुर्वीत ।। ०१.१९.१२ ।।
caturthe hiraṇya-pratigrahaṃ adhyakṣāṃśca kurvīta || 01.19.12 ||

पञ्चमे मन्त्रि-परिषदा पत्त्र-सम्प्रेषणेन मन्त्रयेत । चार-गुह्य-बोधनीयानि च बुध्येत ।। ०१.१९.१३ ।।
pañcame mantri-pariṣadā pattra-sampreṣaṇena mantrayeta | cāra-guhya-bodhanīyāni ca budhyeta || 01.19.13 ||

षष्ठे स्वैर-विहारं मन्त्रं वा सेवेत ।। ०१.१९.१४ ।।
ṣaṣṭhe svaira-vihāraṃ mantraṃ vā seveta || 01.19.14 ||

सप्तमे हस्त्य्-अश्व-रथ-आयुधीयान्पश्येत् ।। ०१.१९.१५ ।।
saptame hasty-aśva-ratha-āyudhīyānpaśyet || 01.19.15 ||

अष्टमे सेना-पति-सखो विक्रमं चिन्तयेत् ।। ०१.१९.१६ ।।
aṣṭame senā-pati-sakho vikramaṃ cintayet || 01.19.16 ||

प्रतिष्ठितेअहनि संध्यां उपासीत ।। ०१.१९.१७ ।।
pratiṣṭhiteahani saṃdhyāṃ upāsīta || 01.19.17 ||

प्रथमे रात्रि-भागे गूढ-पुरुषान्पश्येत् ।। ०१.१९.१८ ।।
prathame rātri-bhāge gūḍha-puruṣānpaśyet || 01.19.18 ||

द्वितीये स्नान-भोजनं कुर्वीत । स्वाध्यायं च ।। ०१.१९.१९ ।।
dvitīye snāna-bhojanaṃ kurvīta | svādhyāyaṃ ca || 01.19.19 ||

तृतीये तूर्य-घोषेण संविष्टश्चतुर्थ-पञ्चमौ शयीत ।। ०१.१९.२० ।।
tṛtīye tūrya-ghoṣeṇa saṃviṣṭaścaturtha-pañcamau śayīta || 01.19.20 ||

षष्ठे तूर्य-घोषेण प्रतिबुद्धः शास्त्रं इतिकर्तव्यतां च चिन्तयेत् ।। ०१.१९.२१ ।।
ṣaṣṭhe tūrya-ghoṣeṇa pratibuddhaḥ śāstraṃ itikartavyatāṃ ca cintayet || 01.19.21 ||

सप्तमे मन्त्रं अध्यासीत । गूढ-पुरुषांश्च प्रेषयेत् ।। ०१.१९.२२ ।।
saptame mantraṃ adhyāsīta | gūḍha-puruṣāṃśca preṣayet || 01.19.22 ||

अष्टमे ऋत्विग्-आचार्य-पुरोहित-स्वस्त्ययनानि प्रतिगृह्णीयात् । चिकित्सक-माहानसिक-मौहूर्तिकांश्च पश्येत् ।। ०१.१९.२३ ।।
aṣṭame ṛtvig-ācārya-purohita-svastyayanāni pratigṛhṇīyāt | cikitsaka-māhānasika-mauhūrtikāṃśca paśyet || 01.19.23 ||

सवस्तां धेनुं वृषभं च प्रदक्षिणी-कृत्यौपस्थानं गच्छेत् ।। ०१.१९.२४ ।।
savastāṃ dhenuṃ vṛṣabhaṃ ca pradakṣiṇī-kṛtyaupasthānaṃ gacchet || 01.19.24 ||

आत्म-बल-आनुकूल्येन वा निशा-अहर्-भागान्प्रविभज्य कार्याणि सेवेत ।। ०१.१९.२५ ।।
ātma-bala-ānukūlyena vā niśā-ahar-bhāgānpravibhajya kāryāṇi seveta || 01.19.25 ||

उपस्थान-गतः कार्य-अर्थिनां अद्वार-आसङ्गं कारयेत् ।। ०१.१९.२६ ।।
upasthāna-gataḥ kārya-arthināṃ advāra-āsaṅgaṃ kārayet || 01.19.26 ||

दुर्दर्शो हि राजा कार्य-अकार्य-विपर्यासं आसन्नैः कार्यते ।। ०१.१९.२७ ।।
durdarśo hi rājā kārya-akārya-viparyāsaṃ āsannaiḥ kāryate || 01.19.27 ||

तेन प्रकृति-कोपं अरि-वशं वा गच्छेत् ।। ०१.१९.२८ ।।
tena prakṛti-kopaṃ ari-vaśaṃ vā gacchet || 01.19.28 ||

तस्माद्देवता-आश्रम-पाषण्ड-श्रोत्रिय-पशु-पुण्य-स्थानानां बाल-वृद्ध-व्याधित-व्यसन्य्-अनाथानां स्त्रीणां च क्रमेण कार्याणि पश्येत् । कार्य-गौरवादात्ययिक-वशेन वा ।। ०१.१९.२९ ।।
tasmāddevatā-āśrama-pāṣaṇḍa-śrotriya-paśu-puṇya-sthānānāṃ bāla-vṛddha-vyādhita-vyasany-anāthānāṃ strīṇāṃ ca krameṇa kāryāṇi paśyet | kārya-gauravādātyayika-vaśena vā || 01.19.29 ||

सर्वं आत्ययिकं कार्यं शृणुयान्नातिपातयेत् ।। ०१.१९.३०अ ब ।।
sarvaṃ ātyayikaṃ kāryaṃ śṛṇuyānnātipātayet || 01.19.30a ba ||

कृच्छ्र-साध्यं अतिक्रान्तं असाध्यं वाअपि जायते ।। ०१.१९.३०च्द् ।।
kṛcchra-sādhyaṃ atikrāntaṃ asādhyaṃ vāapi jāyate || 01.19.30cd ||

अग्न्य्-अगार-गतः कार्यं पश्येद्वैद्य-तपस्विनां ।। ०१.१९.३१अ ब ।।
agny-agāra-gataḥ kāryaṃ paśyedvaidya-tapasvināṃ || 01.19.31a ba ||

पुरोहित-आचार्य-सखः प्रत्युत्थायाभिवाद्य च ।। ०१.१९.३१च्द् ।।
purohita-ācārya-sakhaḥ pratyutthāyābhivādya ca || 01.19.31cd ||

तपस्विनां तु कार्याणि त्रैविद्यैः सह कारयेत् ।। ०१.१९.३२अ ब ।।
tapasvināṃ tu kāryāṇi traividyaiḥ saha kārayet || 01.19.32a ba ||

माया-योगविदां चैव न स्वयं कोप-कारणात् ।। ०१.१९.३२च्द् ।।
māyā-yogavidāṃ caiva na svayaṃ kopa-kāraṇāt || 01.19.32cd ||

राज्ञो हि व्रतं उत्थानं यज्ञः कार्य-अनुशासनं ।। ०१.१९.३३अ ब ।।
rājño hi vrataṃ utthānaṃ yajñaḥ kārya-anuśāsanaṃ || 01.19.33a ba ||

दक्षिणा वृत्ति-साम्यं तु दीक्षा तस्याभिषेचनं ।। ०१.१९.३३च्द् ।।
dakṣiṇā vṛtti-sāmyaṃ tu dīkṣā tasyābhiṣecanaṃ || 01.19.33cd ||

प्रजा-सुखे सुखं राज्ञः प्रजानां च हिते हितं ।। ०१.१९.३४अ ब ।।
prajā-sukhe sukhaṃ rājñaḥ prajānāṃ ca hite hitaṃ || 01.19.34a ba ||

नऽत्म-प्रियं हितं राज्ञः प्रजानां तु प्रियं हितं ।। ०१.१९.३४च्द् ।।
na'tma-priyaṃ hitaṃ rājñaḥ prajānāṃ tu priyaṃ hitaṃ || 01.19.34cd ||

तस्मान्नित्य-उत्थितो राजा कुर्यादर्थ-अनुशासनं ।। ०१.१९.३५अ ब ।।
tasmānnitya-utthito rājā kuryādartha-anuśāsanaṃ || 01.19.35a ba ||

अर्थस्य मूलं उत्थानं अनर्थस्य विपर्ययः ।। ०१.१९.३५च्द् ।।
arthasya mūlaṃ utthānaṃ anarthasya viparyayaḥ || 01.19.35cd ||

अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च ।। ०१.१९.३६अ ब ।।
anutthāne dhruvo nāśaḥ prāptasyānāgatasya ca || 01.19.36a ba ||

प्राप्यते फलं उत्थानाल्लभते चार्थसम्पदं ।। ०१.१९.३६च्द् ।।
prāpyate phalaṃ utthānāllabhate cārthasampadaṃ || 01.19.36cd ||

वास्तुक-प्रशस्ते देशे सप्राकार-परिखा-द्वारं अनेक-कक्ष्या-परिगतं अन्तःपुरं कारयेत् ।। ०१.२०.०१ ।।
vāstuka-praśaste deśe saprākāra-parikhā-dvāraṃ aneka-kakṣyā-parigataṃ antaḥpuraṃ kārayet || 01.20.01 ||

कोशगृह-विधानेन मध्ये वास-गृहम् । गूढ-भित्ति-संचारं मोहन-गृहं तन्-मध्ये वा वास-गृहम् । भूमि-गृहं वाआसन्न-चैत्य-काष्ठ-देवता-अपिधान-द्वारं अनेक-सुरुङ्गा-संचारं तस्यौपरि प्रासादं गूढ-भित्ति-सोपानं सुषिर-स्तम्भ-प्रवेश-अपसारं वा वास-गृहं यन्त्र-बद्ध-तल-अवपातं कारयेत् । आपत्-प्रतीकार-अर्थं आपदि वा ।। का०१.२०.०२ ।।
kośagṛha-vidhānena madhye vāsa-gṛham | gūḍha-bhitti-saṃcāraṃ mohana-gṛhaṃ tan-madhye vā vāsa-gṛham | bhūmi-gṛhaṃ vāāsanna-caitya-kāṣṭha-devatā-apidhāna-dvāraṃ aneka-suruṅgā-saṃcāraṃ tasyaupari prāsādaṃ gūḍha-bhitti-sopānaṃ suṣira-stambha-praveśa-apasāraṃ vā vāsa-gṛhaṃ yantra-baddha-tala-avapātaṃ kārayet | āpat-pratīkāra-arthaṃ āpadi vā || kā01.20.02 ||

अतोअन्यथा वा विकल्पयेत् । सह-अध्यायि-भयात् ।। ०१.२०.०३ ।।
atoanyathā vā vikalpayet | saha-adhyāyi-bhayāt || 01.20.03 ||

मानुषेणाग्निना त्रिरपसव्यं परिगतं अन्तःपुरं अग्निरन्यो न दहति । न चात्रान्योअग्निर्ज्वलति । वैद्युतेन भस्मना मृत्-सम्युक्तेन करक-वारिणाअवलिप्तं च ।। ०१.२०.०४ ।।
mānuṣeṇāgninā trirapasavyaṃ parigataṃ antaḥpuraṃ agniranyo na dahati | na cātrānyoagnirjvalati | vaidyutena bhasmanā mṛt-samyuktena karaka-vāriṇāavaliptaṃ ca || 01.20.04 ||

जीवन्ती-श्वेता-मुष्कक-पुष्प-वन्दाकाभिरक्षीवे जातस्याश्वत्थस्य प्रतानेन गुप्तं सर्पा विषाणि वा न प्रभवन्ति ।। ०१.२०.०५ ।।
jīvantī-śvetā-muṣkaka-puṣpa-vandākābhirakṣīve jātasyāśvatthasya pratānena guptaṃ sarpā viṣāṇi vā na prabhavanti || 01.20.05 ||

मयूर-नकुल-पृषत-उत्सर्गः सर्पान्भक्षयति ।। ०१.२०.०६ ।।
mayūra-nakula-pṛṣata-utsargaḥ sarpānbhakṣayati || 01.20.06 ||

शुकः सारिका भृङ्ग-राजो वा सर्प-विष-शङ्कायां क्रोशति ।। ०१.२०.०७ ।।
śukaḥ sārikā bhṛṅga-rājo vā sarpa-viṣa-śaṅkāyāṃ krośati || 01.20.07 ||

क्रौञ्चो विष-अभ्याशे माद्यति । ग्लायति जीवं-जीवकः । म्रियते मत्त-कोकिलः । चकोरस्याक्षिणी विरज्येते ।। ०१.२०.०८ ।।
krauñco viṣa-abhyāśe mādyati | glāyati jīvaṃ-jīvakaḥ | mriyate matta-kokilaḥ | cakorasyākṣiṇī virajyete || 01.20.08 ||

इत्येवं अग्नि-विष-सर्पेभ्यः प्रतिकुर्वीत ।। ०१.२०.०९ ।।
ityevaṃ agni-viṣa-sarpebhyaḥ pratikurvīta || 01.20.09 ||

पृष्ठतः कक्ष्या-विभागे स्त्री-निवेशो गर्भ-व्याधि-संस्था वृक्ष-उदक-स्थानं च ।। ०१.२०.१० ।।
pṛṣṭhataḥ kakṣyā-vibhāge strī-niveśo garbha-vyādhi-saṃsthā vṛkṣa-udaka-sthānaṃ ca || 01.20.10 ||

बहिः कन्या-कुमार-पुरं ।। ०१.२०.११ ।।
bahiḥ kanyā-kumāra-puraṃ || 01.20.11 ||

पुरस्तादलङ्कार-भूमिर्मन्त्र-भूमिरुपस्थानं कुमार-अध्यक्ष-स्थानं च ।। ०१.२०.१२ ।।
purastādalaṅkāra-bhūmirmantra-bhūmirupasthānaṃ kumāra-adhyakṣa-sthānaṃ ca || 01.20.12 ||

कक्ष्य-अन्तरेष्वन्तर्वंशिक-सैन्यं तिष्ठेत् ।। ०१.२०.१३ ।।
kakṣya-antareṣvantarvaṃśika-sainyaṃ tiṣṭhet || 01.20.13 ||

अन्तर्-गृह-गतः स्थविर-स्त्री-परिशुद्धां देवीं पश्येत् ।। ०१.२०.१४ ।।
antar-gṛha-gataḥ sthavira-strī-pariśuddhāṃ devīṃ paśyet || 01.20.14 ||

देवी-गृहे लीनो हि भ्राता भद्रसेनं जघान । मातुः शय्या-अन्तर्गतश्च पुत्रः कारूषं ।। ०१.२०.१५ ।।
devī-gṛhe līno hi bhrātā bhadrasenaṃ jaghāna | mātuḥ śayyā-antargataśca putraḥ kārūṣaṃ || 01.20.15 ||

लाजान्मधुनाइति विषेण पर्यस्य देवी काशि-राजम् । विष-दिग्धेन नूप्रेण वैरन्त्यम् । मेखला-मणिना सौवीरम् । जालूथं आदर्शेन । वेण्यां गूढं शस्त्रं कृत्वा देवी विदूरथं जघान ।। ०१.२०.१६ ।।
lājānmadhunāiti viṣeṇa paryasya devī kāśi-rājam | viṣa-digdhena nūpreṇa vairantyam | mekhalā-maṇinā sauvīram | jālūthaṃ ādarśena | veṇyāṃ gūḍhaṃ śastraṃ kṛtvā devī vidūrathaṃ jaghāna || 01.20.16 ||

तस्मादेतान्यास्पदानि परिहरेत् ।। ०१.२०.१७ ।।
tasmādetānyāspadāni pariharet || 01.20.17 ||

मुण्ड-जटिल-कुहक-प्रतिसंसर्गं बाह्याभिश्च दासीभिः प्रतिषेधयेत् ।। ०१.२०.१८ ।।
muṇḍa-jaṭila-kuhaka-pratisaṃsargaṃ bāhyābhiśca dāsībhiḥ pratiṣedhayet || 01.20.18 ||

न चएनाः कुल्याः पश्येयुः । अन्यत्र गर्भ-व्याधि-संस्थाभ्यः ।। ०१.२०.१९ ।।
na caenāḥ kulyāḥ paśyeyuḥ | anyatra garbha-vyādhi-saṃsthābhyaḥ || 01.20.19 ||

रूप-आजीवाः स्नान-प्रघर्ष-शुद्ध-शरीराः परिवर्तित-वस्त्र-अलंकाराः पश्येयुः ।। ०१.२०.२० ।।
rūpa-ājīvāḥ snāna-pragharṣa-śuddha-śarīrāḥ parivartita-vastra-alaṃkārāḥ paśyeyuḥ || 01.20.20 ||

अशीतिकाः पुरुषाः पञ्चाशत्काः स्त्रियो वा माता-पितृ-व्यञ्जनाः स्थविर-वर्षधर-अभ्यागारिकाश्चावरोधानां शौच-आशौचं विद्युः । स्थापयेयुश्च स्वामि-हिते । ।। ०१.२०.२१ ।।
aśītikāḥ puruṣāḥ pañcāśatkāḥ striyo vā mātā-pitṛ-vyañjanāḥ sthavira-varṣadhara-abhyāgārikāścāvarodhānāṃ śauca-āśaucaṃ vidyuḥ | sthāpayeyuśca svāmi-hite | || 01.20.21 ||

स्व-भूमौ च वसेत्सर्वः पर-भूमौ न संचरेत् ।। ०१.२०.२२अ ब ।।
sva-bhūmau ca vasetsarvaḥ para-bhūmau na saṃcaret || 01.20.22a ba ||

न च बाह्येन संसर्गं कश्चिदाभ्यन्तरो व्रजेत् ।। ०१.२०.२२च्द् ।।
na ca bāhyena saṃsargaṃ kaścidābhyantaro vrajet || 01.20.22cd ||

सर्वं चावेक्षितं द्रव्यं निबद्ध-आगम-निर्गमं ।। ०१.२०.२३अ ब ।।
sarvaṃ cāvekṣitaṃ dravyaṃ nibaddha-āgama-nirgamaṃ || 01.20.23a ba ||

निर्गच्छेदभिगच्छेद्वा मुद्रा-संक्रान्त-भूमिकं ।। ०१.२०.२३च्द् ।।
nirgacchedabhigacchedvā mudrā-saṃkrānta-bhūmikaṃ || 01.20.23cd ||

शयनादुत्थितः स्त्री-गणैर्धन्विभिः परिगृह्यते । द्वितीयस्यां कक्ष्यायां कञ्चुक-उष्णीषिभिर्वर्ष-धर-अभ्यागारिकैः । तृतीयस्यां कुब्ज-वामन-किरातैः । चतुर्थ्यां मन्त्रिभिः सम्बन्धिभिर्दौवारिकैश्च प्रास-पाणिभिः ।। ०१.२१.०१ ।।
śayanādutthitaḥ strī-gaṇairdhanvibhiḥ parigṛhyate | dvitīyasyāṃ kakṣyāyāṃ kañcuka-uṣṇīṣibhirvarṣa-dhara-abhyāgārikaiḥ | tṛtīyasyāṃ kubja-vāmana-kirātaiḥ | caturthyāṃ mantribhiḥ sambandhibhirdauvārikaiśca prāsa-pāṇibhiḥ || 01.21.01 ||

पितृ-पैतामहं सम्बन्ध-अनुबद्धं शिक्षितं अनुरक्तं कृत-कर्माणं च जनं आसन्नं कुर्वीत । नान्यतो-देशीयं अकृत-अर्थ-मानं स्व-देशीयं वाअप्यपकृत्यौपगृहीतं ।। ०१.२१.०२ ।।
pitṛ-paitāmahaṃ sambandha-anubaddhaṃ śikṣitaṃ anuraktaṃ kṛta-karmāṇaṃ ca janaṃ āsannaṃ kurvīta | nānyato-deśīyaṃ akṛta-artha-mānaṃ sva-deśīyaṃ vāapyapakṛtyaupagṛhītaṃ || 01.21.02 ||

अन्तर्-वंशिक-सैन्यं राजानं अन्तःपुरं च रक्षेत् ।। ०१.२१.०३ ।।
antar-vaṃśika-sainyaṃ rājānaṃ antaḥpuraṃ ca rakṣet || 01.21.03 ||

गुप्ते देशे माहानसिकः सर्वं आस्वाद-बाहुल्येन कर्म कारयेत् ।। ०१.२१.०४ ।।
gupte deśe māhānasikaḥ sarvaṃ āsvāda-bāhulyena karma kārayet || 01.21.04 ||

तद्रजा तथैव प्रतिभुञ्जीत पूर्वं अग्नये वयोभ्यश्च बलिं कृत्वा ।। ०१.२१.०५ ।।
tadrajā tathaiva pratibhuñjīta pūrvaṃ agnaye vayobhyaśca baliṃ kṛtvā || 01.21.05 ||

अग्नेर्ज्वाला-धूम-नीलता शब्द-स्फोटनं च विष-युक्तस्य । वयसां विपत्तिश्च ।। ०१.२१.०६ ।।
agnerjvālā-dhūma-nīlatā śabda-sphoṭanaṃ ca viṣa-yuktasya | vayasāṃ vipattiśca || 01.21.06 ||

अन्नस्य ऊष्मा मयूर-ग्रीव-आभः शैत्यं आशु क्लिष्टस्यैव वैवर्ण्यं सौदकत्वं अक्लिन्नत्वं च ।। ०१.२१.०७अ ।।
annasya ūṣmā mayūra-grīva-ābhaḥ śaityaṃ āśu kliṣṭasyaiva vaivarṇyaṃ saudakatvaṃ aklinnatvaṃ ca || 01.21.07a ||

व्यञ्जनानां आशु शुष्कत्वं च क्वाथ-ध्याम-फेन-पटल-विच्छिन्न-भावो गन्ध-स्पर्श-रस-वधश्च ।। ०१.२१.०७ब ।।
vyañjanānāṃ āśu śuṣkatvaṃ ca kvātha-dhyāma-phena-paṭala-vicchinna-bhāvo gandha-sparśa-rasa-vadhaśca || 01.21.07ba ||

द्रवेषु हीन-अतिरिक्तच्-छाया-दर्शनं फेन-पटल-सीमन्त-ऊर्ध्व-राजी-दर्शनं च ।। ०१.२१.०७क ।।
draveṣu hīna-atiriktac-chāyā-darśanaṃ phena-paṭala-sīmanta-ūrdhva-rājī-darśanaṃ ca || 01.21.07ka ||

रसस्य मध्ये नीला राजी । पयसस्ताम्रा । मद्य-तोययोः काली । दध्नः श्यामा । मधुनः श्वेता । द्रव्याणां आर्द्राणां आशु प्रम्लानत्वं उत्पक्व-भावः क्वाथ-नील-श्यावता च ।। ०१.२१.०७ड ।।
rasasya madhye nīlā rājī | payasastāmrā | madya-toyayoḥ kālī | dadhnaḥ śyāmā | madhunaḥ śvetā | dravyāṇāṃ ārdrāṇāṃ āśu pramlānatvaṃ utpakva-bhāvaḥ kvātha-nīla-śyāvatā ca || 01.21.07ḍa ||

शुष्काणां आशु शातनं वैवर्ण्यं च । ।। ०१.२१.०७ए ।।
śuṣkāṇāṃ āśu śātanaṃ vaivarṇyaṃ ca | || 01.21.07e ||

कठिनानां मृदुत्वं मृदूनां च कठिनत्वम् । तद्-अभ्याशे क्षुद्र-सत्त्व-वधश्च । ।। ०१.२१.०७फ़् ।।
kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam | tad-abhyāśe kṣudra-sattva-vadhaśca | || 01.21.07pha़् ||

आस्तरण-प्रवरणानां ध्याम-मण्डलता तन्तुरोम-पक्ष्म-शातनं च । ।। ०१.२१.०७ग् ।।
āstaraṇa-pravaraṇānāṃ dhyāma-maṇḍalatā tanturoma-pakṣma-śātanaṃ ca | || 01.21.07g ||

लोह-मणिमयानां पङ्कम-लोपदेहता स्नेह-राग-गौरव-प्रभाव-वर्ण-स्पर्शवधश्च इति विषयुक्तस्य लिङ्गानि ।। ०१.२१.०७ह् ।।
loha-maṇimayānāṃ paṅkama-lopadehatā sneha-rāga-gaurava-prabhāva-varṇa-sparśavadhaśca iti viṣayuktasya liṅgāni || 01.21.07h ||

विष-प्रदस्य तु शुष्क-श्याव-वक्त्रता वाक्-सङ्गः स्वेदो विजृम्भणं चातिमात्रं वेपथुः प्रस्खलनं वाक्य-विप्रेक्षणं आवेगः कर्मणि स्व-भूमौ चानवस्थानं इति ।। ०१.२१.०८ ।।
viṣa-pradasya tu śuṣka-śyāva-vaktratā vāk-saṅgaḥ svedo vijṛmbhaṇaṃ cātimātraṃ vepathuḥ praskhalanaṃ vākya-viprekṣaṇaṃ āvegaḥ karmaṇi sva-bhūmau cānavasthānaṃ iti || 01.21.08 ||

तस्मादस्य जाङ्गुलीविदो भिषजश्चऽसन्नाः स्युः ।। ०१.२१.०९ ।।
tasmādasya jāṅgulīvido bhiṣajaśca'sannāḥ syuḥ || 01.21.09 ||

भिषग्-भैषज्य-अगारादास्वाद-विशुद्धं औषधं गृहीत्वा पाचक-पेषकाभ्यां आत्मना च प्रतिस्वाद्य राज्ञे प्रयच्छेत् ।। ०१.२१.१० ।।
bhiṣag-bhaiṣajya-agārādāsvāda-viśuddhaṃ auṣadhaṃ gṛhītvā pācaka-peṣakābhyāṃ ātmanā ca pratisvādya rājñe prayacchet || 01.21.10 ||

पानं पानीयं चाउषधेन व्याख्यातं ।। ०१.२१.११ ।।
pānaṃ pānīyaṃ cāuṣadhena vyākhyātaṃ || 01.21.11 ||

कल्पक-प्रसाधकाः स्नान-शुद्ध-वस्त्र-हस्ताः समुद्रं उपकरणं अन्तर्वंशिक-हस्तादादाय परिचरेयुः ।। ०१.२१.१२ ।।
kalpaka-prasādhakāḥ snāna-śuddha-vastra-hastāḥ samudraṃ upakaraṇaṃ antarvaṃśika-hastādādāya paricareyuḥ || 01.21.12 ||

स्नापक-संवाहक-आस्तरक-रजक-माला-कार-कर्म दास्यः प्रसिद्ध-शौचाः कुर्युः । ताभिरधिष्ठिता वा शिल्पिनः ।। ०१.२१.१३ ।।
snāpaka-saṃvāhaka-āstaraka-rajaka-mālā-kāra-karma dāsyaḥ prasiddha-śaucāḥ kuryuḥ | tābhiradhiṣṭhitā vā śilpinaḥ || 01.21.13 ||

आत्म-चक्षुषि निवेश्य वस्त्र-माल्यं दद्युः । स्नान-अनुलेपन-प्रघर्ष-चूर्ण-वास-स्नानीयानि च स्व-वक्षो-बाहुषु च ।। ०१.२१.१४ ।।
ātma-cakṣuṣi niveśya vastra-mālyaṃ dadyuḥ | snāna-anulepana-pragharṣa-cūrṇa-vāsa-snānīyāni ca sva-vakṣo-bāhuṣu ca || 01.21.14 ||

एतेन परस्मादागतकं व्याख्यातं ।। ०१.२१.१५ ।।
etena parasmādāgatakaṃ vyākhyātaṃ || 01.21.15 ||

कुशीलवाः शस्त्र-अग्नि-रस-क्रीडा-वर्जं नर्मयेयुः ।। ०१.२१.१६ ।।
kuśīlavāḥ śastra-agni-rasa-krīḍā-varjaṃ narmayeyuḥ || 01.21.16 ||

आतोद्यानि चएषां अन्तस्तिष्ठेयुः । अश्व-रथ-द्विप-अलंकाराश्च ।। ०१.२१.१७ ।।
ātodyāni caeṣāṃ antastiṣṭheyuḥ | aśva-ratha-dvipa-alaṃkārāśca || 01.21.17 ||

आप्त-पुरुष-अधिष्ठितं यान-वाहनं आरोहेत् । नावं चऽप्त-नाविक-अधिष्ठितं ।। ०१.२१.१८ ।।
āpta-puruṣa-adhiṣṭhitaṃ yāna-vāhanaṃ ārohet | nāvaṃ ca'pta-nāvika-adhiṣṭhitaṃ || 01.21.18 ||

अन्य-नौ-प्रतिबद्धां वात-वेग-वशां च नौपेयात् ।। ०१.२१.१९ ।।
anya-nau-pratibaddhāṃ vāta-vega-vaśāṃ ca naupeyāt || 01.21.19 ||

उदक-अन्ते सैन्यं आसीत ।। ०१.२१.२० ।।
udaka-ante sainyaṃ āsīta || 01.21.20 ||

मत्स्य-ग्राह-विशुद्धं उदकं अवगाहेत ।। ०१.२१.२१ ।।
matsya-grāha-viśuddhaṃ udakaṃ avagāheta || 01.21.21 ||

व्याल-ग्राह-विशुद्धं उद्यानं गच्छेत् ।। ०१.२१.२२ ।।
vyāla-grāha-viśuddhaṃ udyānaṃ gacchet || 01.21.22 ||

लुब्धक-श्व-गणिभिरपास्त-स्तेन-व्याल-पर-आबाध-भयं चल-लक्ष्य-परिचय-अर्थं मृग-अरण्यं गच्छेत् ।। ०१.२१.२३ ।।
lubdhaka-śva-gaṇibhirapāsta-stena-vyāla-para-ābādha-bhayaṃ cala-lakṣya-paricaya-arthaṃ mṛga-araṇyaṃ gacchet || 01.21.23 ||

आप्त-शस्त्र-ग्राह-अधिष्ठितः सिद्ध-तापसं पश्येत् । मन्त्रि-परिषदा सह सामन्त-दूतं ।। ०१.२१.२४ ।।
āpta-śastra-grāha-adhiṣṭhitaḥ siddha-tāpasaṃ paśyet | mantri-pariṣadā saha sāmanta-dūtaṃ || 01.21.24 ||

सम्नद्धोअश्वं हस्तिनं वाआरूढः सम्नद्धं अनीकं पश्येत् ।। ०१.२१.२५ ।।
samnaddhoaśvaṃ hastinaṃ vāārūḍhaḥ samnaddhaṃ anīkaṃ paśyet || 01.21.25 ||

निर्याणेअभियाने च राज-मार्गं उभयतः कृत-आरक्षं शस्त्रिभिर्दण्डिभिश्चापास्त-शस्त्र-हस्त-प्रव्रजित-व्यङ्गं गच्छेत् ।। ०१.२१.२६ ।।
niryāṇeabhiyāne ca rāja-mārgaṃ ubhayataḥ kṛta-ārakṣaṃ śastribhirdaṇḍibhiścāpāsta-śastra-hasta-pravrajita-vyaṅgaṃ gacchet || 01.21.26 ||

न पुरुष-सम्बाधं अवगाहेत ।। ०१.२१.२७ ।।
na puruṣa-sambādhaṃ avagāheta || 01.21.27 ||

यात्रा-समाज-उत्सव-प्रहवणानि च दश-वर्गिक-अधिष्ठितानि गच्छेत् ।। ०१.२१.२८ ।।
yātrā-samāja-utsava-prahavaṇāni ca daśa-vargika-adhiṣṭhitāni gacchet || 01.21.28 ||

यथा च योग-पुरुषैरन्यान्राजाअधितिष्ठति ।। ०१.२१.२९अ ब ।।
yathā ca yoga-puruṣairanyānrājāadhitiṣṭhati || 01.21.29a ba ||

तथाअयं अन्य-आबाधेभ्यो रक्षेदात्मानं आत्मवान् ।। ०१.२१.३०च्द् ।।
tathāayaṃ anya-ābādhebhyo rakṣedātmānaṃ ātmavān || 01.21.30cd ||

Dvitiya-Adhikarana

Collapse

भूत-पूर्वं अभूत-पूर्वं वा जन-पदं पर-देश-अपवाहनेन स्व-देश-अभिष्यन्द-वमनेन वा निवेशयेत् ।। ०२.०१.०१ ।।
bhūta-pūrvaṃ abhūta-pūrvaṃ vā jana-padaṃ para-deśa-apavāhanena sva-deśa-abhiṣyanda-vamanena vā niveśayet || 02.01.01 ||

शूद्र-कर्षक-प्रायं कुल-शत-अवरं पञ्च-कुल-शत-परं ग्रामं क्रोशद्-विक्रोश-सीमानं अन्योन्य-आरक्षं निवेशयेत् ।। ०२.०१.०२ ।।
śūdra-karṣaka-prāyaṃ kula-śata-avaraṃ pañca-kula-śata-paraṃ grāmaṃ krośad-vikrośa-sīmānaṃ anyonya-ārakṣaṃ niveśayet || 02.01.02 ||

नली-शैल-वन-भृष्टि-दरी-सेतु-बन्ध-शमी-शाल्मली-क्षीर-वृक्षानन्तेषु सीम्नां स्थापयेत् ।। ०२.०१.०३ ।।
nalī-śaila-vana-bhṛṣṭi-darī-setu-bandha-śamī-śālmalī-kṣīra-vṛkṣānanteṣu sīmnāṃ sthāpayet || 02.01.03 ||

अष्टशत-ग्राम्या मध्ये स्थानीयम् । चतुह्शत-ग्राम्या द्रोण-मुखम् । द्विशत-ग्राम्याः कार्वटिकम् । दश-ग्रामी-संग्रहेण संग्रहं स्थापयेत् ।। ०२.०१.०४ ।।
aṣṭaśata-grāmyā madhye sthānīyam | catuhśata-grāmyā droṇa-mukham | dviśata-grāmyāḥ kārvaṭikam | daśa-grāmī-saṃgraheṇa saṃgrahaṃ sthāpayet || 02.01.04 ||

अन्तेष्वन्त-पाल-दुर्गाणि जन-पद-द्वाराण्यन्त-पाल-अधिष्ठितानि स्थापयेत् ।। ०२.०१.०५ ।।
anteṣvanta-pāla-durgāṇi jana-pada-dvārāṇyanta-pāla-adhiṣṭhitāni sthāpayet || 02.01.05 ||

तेषां अन्तराणि वागुरिक-शबर-पुलिन्द-चण्डाल-अरण्य-चरा रक्षेयुः ।। ०२.०१.०६ ।।
teṣāṃ antarāṇi vāgurika-śabara-pulinda-caṇḍāla-araṇya-carā rakṣeyuḥ || 02.01.06 ||

ऋत्विग्-आचार्य-पुरोहित-श्रोत्रियेभ्यो ब्रह्म-देयान्यदण्ड-कराण्यभिरूप-दायादकानि प्रयच्छेत् ०२.०१.०७अ ।।
ṛtvig-ācārya-purohita-śrotriyebhyo brahma-deyānyadaṇḍa-karāṇyabhirūpa-dāyādakāni prayacchet 02.01.07a ||

अध्यक्ष-संख्यायक-आदिभ्यो गोप-स्थानिक-अनीकस्थ-चिकित्सक-अश्व-दमक-जङ्घाकारिकेभ्यश्च विक्रय-आधान-वर्जानि ।। ०२.०१.०७ब ।।
adhyakṣa-saṃkhyāyaka-ādibhyo gopa-sthānika-anīkastha-cikitsaka-aśva-damaka-jaṅghākārikebhyaśca vikraya-ādhāna-varjāni || 02.01.07ba ||

करदेभ्यः कृत-क्षेत्राण्यैकपुरुषिकाणि प्रयच्छेत् ।। ०२.०१.०८ ।।
karadebhyaḥ kṛta-kṣetrāṇyaikapuruṣikāṇi prayacchet || 02.01.08 ||

अकृतानि कर्तृभ्यो नऽदेयानि ।। ०२.०१.०९ ।।
akṛtāni kartṛbhyo na'deyāni || 02.01.09 ||

अकृषतां आछिद्यान्येभ्यः प्रयच्छेत् ।। ०२.०१.१० ।।
akṛṣatāṃ āchidyānyebhyaḥ prayacchet || 02.01.10 ||

ग्राम-भृतक-वैदेहका वा कृषेयुः ।। ०२.०१.११ ।।
grāma-bhṛtaka-vaidehakā vā kṛṣeyuḥ || 02.01.11 ||

अकृषन्तो वाअवहीनं दद्युः ।। ०२.०१.१२ ।।
akṛṣanto vāavahīnaṃ dadyuḥ || 02.01.12 ||

धान्य-पशु-हिरण्यैश्चएताननुगृह्णीयात् ।। ०२.०१.१३ ।।
dhānya-paśu-hiraṇyaiścaetānanugṛhṇīyāt || 02.01.13 ||

तान्यनु सुखेन दद्युः ।। ०२.०१.१४ ।।
tānyanu sukhena dadyuḥ || 02.01.14 ||

अनुग्रह-परिहारौ चएतेब्भ्यः कोश-वृद्धि-करौ दद्यात् । कोश-उपघातकौ वर्जयेत् ।। ०२.०१.१५ ।।
anugraha-parihārau caetebbhyaḥ kośa-vṛddhi-karau dadyāt | kośa-upaghātakau varjayet || 02.01.15 ||

अल्प-कोशो हि राजा पौर-जानपदानेव ग्रसते ।। ०२.०१.१६ ।।
alpa-kośo hi rājā paura-jānapadāneva grasate || 02.01.16 ||

निवेश-सम-कालं यथा-आगतकं वा परिहारं दद्यात् ।। ०२.०१.१७ ।।
niveśa-sama-kālaṃ yathā-āgatakaṃ vā parihāraṃ dadyāt || 02.01.17 ||

निवृत्त-परिहारान्पिताइवानुगृह्णीयात् ।। ०२.०१.१८ ।।
nivṛtta-parihārānpitāivānugṛhṇīyāt || 02.01.18 ||

आकर-कर्म-अन्त-द्रव्य-हस्ति-वन-व्रज-वणिक्-पथ-प्रचारान्वारि-स्थल-पथ-पण्य-पत्तनानि च निवेशयेत् ।। ०२.०१.१९ ।।
ākara-karma-anta-dravya-hasti-vana-vraja-vaṇik-patha-pracārānvāri-sthala-patha-paṇya-pattanāni ca niveśayet || 02.01.19 ||

सह-उदकं आहार्यौदकं वा सेतुं बन्धयेत् ।। ०२.०१.२० ।।
saha-udakaṃ āhāryaudakaṃ vā setuṃ bandhayet || 02.01.20 ||

अन्येषां वा बध्नतां भूमि-मार्ग-वृक्ष-उपकरण-अनुग्रहं कुर्यात् । पुण्य-स्थान-आरामाणां च ।। ०२.०१.२१ ।।
anyeṣāṃ vā badhnatāṃ bhūmi-mārga-vṛkṣa-upakaraṇa-anugrahaṃ kuryāt | puṇya-sthāna-ārāmāṇāṃ ca || 02.01.21 ||

सम्भूय-सेतु-बन्धादपक्रामतः कर्मकर-बलीवर्दाः कर्म कुर्युः ।। ०२.०१.२२ ।।
sambhūya-setu-bandhādapakrāmataḥ karmakara-balīvardāḥ karma kuryuḥ || 02.01.22 ||

व्ययकर्मणि च भागी स्यात् । न चांशं लभेत ।। ०२.०१.२३ ।।
vyayakarmaṇi ca bhāgī syāt | na cāṃśaṃ labheta || 02.01.23 ||

मत्स्य-प्लव-हरि-तपण्यानां सेतुषु राजा स्वाम्यं गच्छेत् ।। ०२.०१.२४ ।।
matsya-plava-hari-tapaṇyānāṃ setuṣu rājā svāmyaṃ gacchet || 02.01.24 ||

दास-आहितक-बन्धूनशृण्वतो राजा विनयं ग्राहयेत् ।। ०२.०१.२५ ।।
dāsa-āhitaka-bandhūnaśṛṇvato rājā vinayaṃ grāhayet || 02.01.25 ||

बाल-वृद्ध-व्यसन्य्-अनाथांश्च राजा बिभृयात् । स्त्रियं अप्रजातां प्रजातायश्च पुत्रान् ।। ०२.०१.२६ ।।
bāla-vṛddha-vyasany-anāthāṃśca rājā bibhṛyāt | striyaṃ aprajātāṃ prajātāyaśca putrān || 02.01.26 ||

बाल-द्रव्यं ग्राम-वृद्धा वर्धयेयुरा व्यवहार-प्रापणात् । देव-द्रव्यं च ।। ०२.०१.२७ ।।
bāla-dravyaṃ grāma-vṛddhā vardhayeyurā vyavahāra-prāpaṇāt | deva-dravyaṃ ca || 02.01.27 ||

अपत्य-दारं माता-पितरौ भ्रातृऋनप्राप्त-व्यवहारान्भगिनीः कन्या विधवाश्चाबिभ्रतः शक्तिमतो द्वादश-पणो दण्डः । अन्यत्र पतितेभ्यः । अन्यत्र मातुः ।। ०२.०१.२८ ।।
apatya-dāraṃ mātā-pitarau bhrātṛṛnaprāpta-vyavahārānbhaginīḥ kanyā vidhavāścābibhrataḥ śaktimato dvādaśa-paṇo daṇḍaḥ | anyatra patitebhyaḥ | anyatra mātuḥ || 02.01.28 ||

पुत्र-दारं अप्रतिविधाय प्रव्रजतः पूर्वः साहस-दण्डः । स्त्रियं च प्रव्राजयतः ।। ०२.०१.२९ ।।
putra-dāraṃ apratividhāya pravrajataḥ pūrvaḥ sāhasa-daṇḍaḥ | striyaṃ ca pravrājayataḥ || 02.01.29 ||

लुप्त-व्यायामः प्रव्रजेदापृच्छ्य धर्मस्थान् ।। ०२.०१.३० ।।
lupta-vyāyāmaḥ pravrajedāpṛcchya dharmasthān || 02.01.30 ||

अन्यथा नियम्येत ।। ०२.०१.३१ ।।
anyathā niyamyeta || 02.01.31 ||

वानप्रस्थादन्यः प्रव्रजित-भावः । सजातादन्यः संघः । सामुत्थायिकादन्यः समय-अनुबन्धो वा नास्य जन-पदं उपनिविशेत ।। ०२.०१.३२ ।।
vānaprasthādanyaḥ pravrajita-bhāvaḥ | sajātādanyaḥ saṃghaḥ | sāmutthāyikādanyaḥ samaya-anubandho vā nāsya jana-padaṃ upaniviśeta || 02.01.32 ||

न च तत्रऽरामा विहार-अर्था वा शालाः स्युः ।। ०२.०१.३३ ।।
na ca tatra'rāmā vihāra-arthā vā śālāḥ syuḥ || 02.01.33 ||

नट-नर्तक-गायन-वादक-वाग्-जीवन-कुशीलवा न कर्म-विघ्नं कुर्युः ।। ०२.०१.३४ ।।
naṭa-nartaka-gāyana-vādaka-vāg-jīvana-kuśīlavā na karma-vighnaṃ kuryuḥ || 02.01.34 ||

निराश्रयत्वाद्ग्रामाणां क्षेत्र-अभिरतत्वाच्च पुरुषाणां कोश-विष्टि-द्रव्य-धान्य-रस-वृद्धिर्भवति ।। ०२.०१.३५ ।।
nirāśrayatvādgrāmāṇāṃ kṣetra-abhiratatvācca puruṣāṇāṃ kośa-viṣṭi-dravya-dhānya-rasa-vṛddhirbhavati || 02.01.35 ||

पर-चक्र-अटवी-ग्रस्तं व्याधि-दुर्भिक्ष-पीडितं । ०२.०१.३६अ ब ।।
para-cakra-aṭavī-grastaṃ vyādhi-durbhikṣa-pīḍitaṃ | 02.01.36a ba ||

देशं परिहरेद्राजा व्यय-क्रीडाश्च वारयेत् ।। ०२.०१.३६च्द् ।।
deśaṃ pariharedrājā vyaya-krīḍāśca vārayet || 02.01.36cd ||

दण्ड-विष्टि-कर-आबाधै रक्षेदुपहतां कृषिं । ०२.०१.३७अ ब ।।
daṇḍa-viṣṭi-kara-ābādhai rakṣedupahatāṃ kṛṣiṃ | 02.01.37a ba ||

स्तेन-व्याल-विष-ग्राहैर्व्याधिभिश्च पशु-व्रजान् ।। ०२.०१.३७च्द् ।।
stena-vyāla-viṣa-grāhairvyādhibhiśca paśu-vrajān || 02.01.37cd ||

वल्लभैः कार्मिकैः स्तेनैरन्त-पालैश्च पीडितं । ०२.०१.३८अ ब ।।
vallabhaiḥ kārmikaiḥ stenairanta-pālaiśca pīḍitaṃ | 02.01.38a ba ||

शोधयेत्पशु-संघैश्च क्षीयमाणं वणिक्-पथं ।। ०२.०१.३८च्द् ।।
śodhayetpaśu-saṃghaiśca kṣīyamāṇaṃ vaṇik-pathaṃ || 02.01.38cd ||

एवं द्रव्य-द्वि-पवनं सेतु-बन्धं अथऽकरान् । ०२.०१.३९अ ब ।।
evaṃ dravya-dvi-pavanaṃ setu-bandhaṃ atha'karān | 02.01.39a ba ||

रक्षेत्पूर्व-कृतान्राजा नवांश्चाभिप्रवर्तयेत् ।। ०२.०१.३९च्द् ।।
rakṣetpūrva-kṛtānrājā navāṃścābhipravartayet || 02.01.39cd ||

अकृष्यायां भूमौ पशुभ्यो विवीतानि प्रयच्छेत् ।। ०२.२.०१ ।।
akṛṣyāyāṃ bhūmau paśubhyo vivītāni prayacchet || 02.2.01 ||

प्रदिष्ट-अभय-स्थावर-जङ्गमानि च ब्रह्म-सोम-अरण्यानि तपस्विभ्यो गो-रुत-पराणि प्रयच्छेत् ।। ०२.२.०२ ।।
pradiṣṭa-abhaya-sthāvara-jaṅgamāni ca brahma-soma-araṇyāni tapasvibhyo go-ruta-parāṇi prayacchet || 02.2.02 ||

तावन्-मात्रं एक-द्वारं खात-गुप्तं स्वादु-फल-गुल्म-गुच्छं अकण्टकि-द्रुमं उत्तान-तोय-आशयं दान्त-मृग-चतुष्पदं भग्न-नख-दंष्ट्र-व्यालं मार्गयुक-हस्ति-हस्तिनीक-लभं मृग-वनं विहार-अर्थं राज्ञः कारयेत् ।। ०२.२.०३ ।।
tāvan-mātraṃ eka-dvāraṃ khāta-guptaṃ svādu-phala-gulma-gucchaṃ akaṇṭaki-drumaṃ uttāna-toya-āśayaṃ dānta-mṛga-catuṣpadaṃ bhagna-nakha-daṃṣṭra-vyālaṃ mārgayuka-hasti-hastinīka-labhaṃ mṛga-vanaṃ vihāra-arthaṃ rājñaḥ kārayet || 02.2.03 ||

सर्व-अतिथि-मृगं प्रत्यन्ते चान्यन्-मृग-वनं भूमि-वशेन वा निवेशयेत् ।। ०२.२.०४ ।।
sarva-atithi-mṛgaṃ pratyante cānyan-mṛga-vanaṃ bhūmi-vaśena vā niveśayet || 02.2.04 ||

कुप्य-प्रदिष्टानां च द्रव्याणां एक-एकशो वनानि निवेशयेत् । द्रव्य-वन-कर्म-अन्तानटवीश्च द्रव्य-वन-अपाश्रयाः ।। ०२.२.०५ ।।
kupya-pradiṣṭānāṃ ca dravyāṇāṃ eka-ekaśo vanāni niveśayet | dravya-vana-karma-antānaṭavīśca dravya-vana-apāśrayāḥ || 02.2.05 ||

प्रत्यन्ते हस्ति-वनं अटव्य्-आरक्षं निवेशयेत् ।। ०२.२.०६ ।।
pratyante hasti-vanaṃ aṭavy-ārakṣaṃ niveśayet || 02.2.06 ||

नाग-वन-अध्यक्षः पार्वतं नऽदेयं सार-सम-अनूपं च नाग-वनं विदित-पर्यन्त-प्रवेश-निष्कासं नाग-वन-पालैः पालयेत् ।। ०२.२.०७ ।।
nāga-vana-adhyakṣaḥ pārvataṃ na'deyaṃ sāra-sama-anūpaṃ ca nāga-vanaṃ vidita-paryanta-praveśa-niṣkāsaṃ nāga-vana-pālaiḥ pālayet || 02.2.07 ||

हस्ति-घातिनं हन्युः ।। ०२.२.०८ ।।
hasti-ghātinaṃ hanyuḥ || 02.2.08 ||

दन्त-युगं स्वयं-मृतस्यऽहरतः सपाद-चतुष्पणो लाभः ।। ०२.२.०९ ।।
danta-yugaṃ svayaṃ-mṛtasya'harataḥ sapāda-catuṣpaṇo lābhaḥ || 02.2.09 ||

नाग-वन-पाला हस्तिपक-पाद-पाशिक-सैमिक-वन-चरक-पारिकर्मिक-सखा हस्ति-मूत्र-पुरीषच्-छन्न-गन्धा भल्लातकी-शाखा-प्रच्छन्नाः पञ्चभिः सप्तभिर्वा हस्ति-बन्धकीभिः सह चरन्तः शय्या-स्थान-पद्या-लेण्ड-कूल-घात-उद्देशेन हस्ति-कुल-पर्यग्रं विद्युः ।। ०२.२.१० ।।
nāga-vana-pālā hastipaka-pāda-pāśika-saimika-vana-caraka-pārikarmika-sakhā hasti-mūtra-purīṣac-channa-gandhā bhallātakī-śākhā-pracchannāḥ pañcabhiḥ saptabhirvā hasti-bandhakībhiḥ saha carantaḥ śayyā-sthāna-padyā-leṇḍa-kūla-ghāta-uddeśena hasti-kula-paryagraṃ vidyuḥ || 02.2.10 ||

यूथ-चरं एक-चरं निर्यूथं यूथ-पतिं हस्तिनं व्यालं मत्तं पोतं बन्ध-मुक्तं च निबन्धेन विद्युः ।। ०२.२.११ ।।
yūtha-caraṃ eka-caraṃ niryūthaṃ yūtha-patiṃ hastinaṃ vyālaṃ mattaṃ potaṃ bandha-muktaṃ ca nibandhena vidyuḥ || 02.2.11 ||

अनीकस्थ-प्रमाणैः प्रशस्त-व्यञ्जन-आचारान्हस्तिनो गृह्णीयुः ।। ०२.२.१२ ।।
anīkastha-pramāṇaiḥ praśasta-vyañjana-ācārānhastino gṛhṇīyuḥ || 02.2.12 ||

हस्ति-प्रधानं विजयो राज्ञः ।। ०२.२.१३ ।।
hasti-pradhānaṃ vijayo rājñaḥ || 02.2.13 ||

पर-अनीक-व्यूह-दुर्ग-स्कन्ध-आवार-प्रमर्दना ह्यतिप्रमाण-शरीराः प्राण-हर-कर्माणो हस्तिनः ।। ०२.२.१४ ।।
para-anīka-vyūha-durga-skandha-āvāra-pramardanā hyatipramāṇa-śarīrāḥ prāṇa-hara-karmāṇo hastinaḥ || 02.2.14 ||

कालिङ्ग-अङ्गरजाः श्रेष्ठाः प्राच्याश्चेदि-करूषजाः । ।। ०२.२.१५अ ब ।।
kāliṅga-aṅgarajāḥ śreṣṭhāḥ prācyāścedi-karūṣajāḥ | || 02.2.15a ba ||

दाशार्णाश्चापर-अन्ताश्च द्विपानां मध्यमा मताः ।। ०२.२.१५च्द् ।।
dāśārṇāścāpara-antāśca dvipānāṃ madhyamā matāḥ || 02.2.15cd ||

सौराष्ट्रिकाः पाञ्चनदास्तेषां प्रत्यवराः स्मृताः । ।। ०२.२.१६अ ब ।।
saurāṣṭrikāḥ pāñcanadāsteṣāṃ pratyavarāḥ smṛtāḥ | || 02.2.16a ba ||

सर्वेषां कर्मणा वीर्यं जवस्तेजश्च वर्धते ।। ०२.२.१६च्द् ।।
sarveṣāṃ karmaṇā vīryaṃ javastejaśca vardhate || 02.2.16cd ||

चतुर्दिशं जन-पद-अन्ते साम्परायिकं दैव-कृतं दुर्गं कारयेत् । अन्तर्-द्वीपं स्थलं वा निम्न-अवरुद्धं औदकम् । प्रास्तरं गुहां वा पार्वतम् । निरुदक-स्तम्बं इरिणं वा धान्वनम् । खञ्जन-उदकं स्तम्ब-गहनं वा वन-दुर्गं ।। ०२.३.०१ ।।
caturdiśaṃ jana-pada-ante sāmparāyikaṃ daiva-kṛtaṃ durgaṃ kārayet | antar-dvīpaṃ sthalaṃ vā nimna-avaruddhaṃ audakam | prāstaraṃ guhāṃ vā pārvatam | nirudaka-stambaṃ iriṇaṃ vā dhānvanam | khañjana-udakaṃ stamba-gahanaṃ vā vana-durgaṃ || 02.3.01 ||

तेषां नदी-पर्वत-दुर्गं जन-पद-आरक्ष-स्थानम् । धान्वन-वन-दुर्गं अटवी-स्थानं आपद्यपसारो वा ।। ०२.३.०२ ।।
teṣāṃ nadī-parvata-durgaṃ jana-pada-ārakṣa-sthānam | dhānvana-vana-durgaṃ aṭavī-sthānaṃ āpadyapasāro vā || 02.3.02 ||

जन-पद-मध्ये समुदय-स्थानं स्थानीयं निवेशयेत् । वास्तुक-प्रशस्ते देशे नदी-सङ्गमे ह्रदस्याविशोषस्याङ्के सरसस्तटाकस्य वा । वृत्तं दीर्घं चतुर्-अश्रं वा वास्तु-वशेन वा प्रदक्षिण-उदकं पण्य-पुट-भेदनं अंसपथ-वारि-पथाभ्यां उपेतं ।। ०२.३.०३ ।।
jana-pada-madhye samudaya-sthānaṃ sthānīyaṃ niveśayet | vāstuka-praśaste deśe nadī-saṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vā | vṛttaṃ dīrghaṃ catur-aśraṃ vā vāstu-vaśena vā pradakṣiṇa-udakaṃ paṇya-puṭa-bhedanaṃ aṃsapatha-vāri-pathābhyāṃ upetaṃ || 02.3.03 ||

तस्य परिखास्तिस्रो दण्ड-अन्तराः कारयेत्चतुर्दश द्वादश दशैति दण्डान्विस्तीर्णाः । विस्तारादवगाढाः पाद-ऊनं अर्धं वा । त्रिभाग-मूलाः । मूल-चतुर्-अश्रा वा । पाषाण-उपहिताः पाषाण-इष्टका-बद्ध-पार्श्वा वा । तोय-अन्तिकीरागन्तु-तोय-पूर्णा वा सपरिवाहाः पद्म-ग्राहवतीश्च ।। ०२.३.०४ ।।
tasya parikhāstisro daṇḍa-antarāḥ kārayetcaturdaśa dvādaśa daśaiti daṇḍānvistīrṇāḥ | vistārādavagāḍhāḥ pāda-ūnaṃ ardhaṃ vā | tribhāga-mūlāḥ | mūla-catur-aśrā vā | pāṣāṇa-upahitāḥ pāṣāṇa-iṣṭakā-baddha-pārśvā vā | toya-antikīrāgantu-toya-pūrṇā vā saparivāhāḥ padma-grāhavatīśca || 02.3.04 ||

चतुर्दण्ड-अपकृष्टं परिखायाः षड्दण्ड-उच्छ्रितं अवरुद्धं तद्-द्विगुण-विष्कम्भं खाताद्वप्रं कारयेदूर्ध्व-चयं मञ्च-पृष्ठं कुम्भ-कुक्षिकं वा हस्तिभिर्गोभिश्च क्षुण्णं कण्टकि-गुल्म-विष-वल्ली-प्रतानवन्तं ।। ०२.३.०५ ।।
caturdaṇḍa-apakṛṣṭaṃ parikhāyāḥ ṣaḍdaṇḍa-ucchritaṃ avaruddhaṃ tad-dviguṇa-viṣkambhaṃ khātādvapraṃ kārayedūrdhva-cayaṃ mañca-pṛṣṭhaṃ kumbha-kukṣikaṃ vā hastibhirgobhiśca kṣuṇṇaṃ kaṇṭaki-gulma-viṣa-vallī-pratānavantaṃ || 02.3.05 ||

पांसु-शेषेण वास्तुच्-छिद्रं राज-भवनं वा पूरयेत् ।। ०२.३.०६ ।।
pāṃsu-śeṣeṇa vāstuc-chidraṃ rāja-bhavanaṃ vā pūrayet || 02.3.06 ||

वप्रस्यौपरि प्राकारं विष्कम्भ-द्विगुण-उत्सेधं ऐष्टकं द्वादश-हस्तादूर्ध्वं ओजं युग्मं वा आ चतुर्विंशति-हस्तादिति कारयेत् ।। ०२.३.०७अ ।।
vaprasyaupari prākāraṃ viṣkambha-dviguṇa-utsedhaṃ aiṣṭakaṃ dvādaśa-hastādūrdhvaṃ ojaṃ yugmaṃ vā ā caturviṃśati-hastāditi kārayet || 02.3.07a ||

रथ-चर्या-संचारं ताल-मूलं मुरजकैः कपि-शीर्षकैश्चऽचित-अग्रं ।। ०२.३.०७ब ।।
ratha-caryā-saṃcāraṃ tāla-mūlaṃ murajakaiḥ kapi-śīrṣakaiśca'cita-agraṃ || 02.3.07ba ||

पृथु-शिला-संहतं वा शैलं कारयेत् । न त्वेव काष्टमयं ।। ०२.३.०८ ।।
pṛthu-śilā-saṃhataṃ vā śailaṃ kārayet | na tveva kāṣṭamayaṃ || 02.3.08 ||

अग्निरवहितो हि तस्मिन्वसति ।। ०२.३.०९ ।।
agniravahito hi tasminvasati || 02.3.09 ||

विष्कम्भ-चतुर्-अश्रं अट्टालकं उत्सेध-सम-अवक्षेप-सोपानं कारयेत्त्रिंशद्-दण्ड-अन्तरं च ।। ०२.३.१० ।।
viṣkambha-catur-aśraṃ aṭṭālakaṃ utsedha-sama-avakṣepa-sopānaṃ kārayettriṃśad-daṇḍa-antaraṃ ca || 02.3.10 ||

द्वयोरट्टालकयोर्मध्ये सहर्म्य-द्वि-तलां अध्यर्धाय-आयामां प्रतोलीं कारयेत् ।। ०२.३.११ ।।
dvayoraṭṭālakayormadhye saharmya-dvi-talāṃ adhyardhāya-āyāmāṃ pratolīṃ kārayet || 02.3.11 ||

अट्टालक-प्रतोली-मध्ये त्रि-धानुष्क-अधिष्ठानं सापिधानच्-छिद्र-फलक-संहतं इन्द्र-कोशं कारयेत् ।। ०२.३.१२ ।।
aṭṭālaka-pratolī-madhye tri-dhānuṣka-adhiṣṭhānaṃ sāpidhānac-chidra-phalaka-saṃhataṃ indra-kośaṃ kārayet || 02.3.12 ||

अन्तरेषु द्विहस्त-विष्कम्भं पार्श्वे चतुर्-गुण-आयामं देव-पथं कारयेत् ।। ०२.३.१३ ।।
antareṣu dvihasta-viṣkambhaṃ pārśve catur-guṇa-āyāmaṃ deva-pathaṃ kārayet || 02.3.13 ||

दण्ड-अन्तरा द्वि-दण्ड-अन्तरा वा चर्याः कारयेत् । अग्राह्ये देशे प्रधावनिकां निष्किर-द्वारं च ।। ०२.३.१४ ।।
daṇḍa-antarā dvi-daṇḍa-antarā vā caryāḥ kārayet | agrāhye deśe pradhāvanikāṃ niṣkira-dvāraṃ ca || 02.3.14 ||

बहिर्-जानु-भञ्जनी-शूल-प्रकर-कूप-कूट-अवपात-कण्टक-प्रतिसर-अहि-पृष्ठ-ताल-पत्त्र-शृङ्ग-अटक-श्व-दंष्ट्र-अर्गल-उपस्कन्दन-पादुक-अम्बरीष-उद-पानकैः प्रतिच्छन्नं छन्न-पथं कारयेत् ।। ०२.३.१५ ।।
bahir-jānu-bhañjanī-śūla-prakara-kūpa-kūṭa-avapāta-kaṇṭaka-pratisara-ahi-pṛṣṭha-tāla-pattra-śṛṅga-aṭaka-śva-daṃṣṭra-argala-upaskandana-pāduka-ambarīṣa-uda-pānakaiḥ praticchannaṃ channa-pathaṃ kārayet || 02.3.15 ||

प्राकारं उभयतो मेण्ढकं अध्यर्ध-दण्डं कृत्वा प्रतोली-षट्-तुला-अन्तरं द्वारं निवेशयेत्पञ्च-दण्डादेक-उत्तरं आ-अष्ट-दण्डादिति चतुर्-अश्रं षड्-भागं आयामाद्-अधिकं अष्ट-भागं वा ।। ०२.३.१६ ।।
prākāraṃ ubhayato meṇḍhakaṃ adhyardha-daṇḍaṃ kṛtvā pratolī-ṣaṭ-tulā-antaraṃ dvāraṃ niveśayetpañca-daṇḍādeka-uttaraṃ ā-aṣṭa-daṇḍāditi catur-aśraṃ ṣaḍ-bhāgaṃ āyāmād-adhikaṃ aṣṭa-bhāgaṃ vā || 02.3.16 ||

पञ्च-दश-हस्तादेक-उत्तरं आ-अष्टादश-हस्तादिति तल-उत्सेधः ।। ०२.३.१७ ।।
pañca-daśa-hastādeka-uttaraṃ ā-aṣṭādaśa-hastāditi tala-utsedhaḥ || 02.3.17 ||

स्तम्भस्य परिक्षेपः षड्-आयामो । द्विगुणो निखातः । चूलिकायाश्चतुर्-भागः ।। ०२.३.१८ ।।
stambhasya parikṣepaḥ ṣaḍ-āyāmo | dviguṇo nikhātaḥ | cūlikāyāścatur-bhāgaḥ || 02.3.18 ||

आदि-तलस्य पञ्च-भागाः शाला वापी सीमा-गृहं च ।। ०२.३.१९ ।।
ādi-talasya pañca-bhāgāḥ śālā vāpī sīmā-gṛhaṃ ca || 02.3.19 ||

दश-भागिकौ द्वौ प्रतिमञ्चौ । अन्तरं आणी-हर्म्यं च ।। ०२.३.२० ।।
daśa-bhāgikau dvau pratimañcau | antaraṃ āṇī-harmyaṃ ca || 02.3.20 ||

समुच्छ्रयादर्ध-तले स्थूणा-बन्धश्च ।। ०२.३.२१ ।।
samucchrayādardha-tale sthūṇā-bandhaśca || 02.3.21 ||

अर्ध-वास्तुकं उत्तम-अगारम् । त्रिभाग-अन्तरं वा । इष्टका-अवबद्ध-पार्श्वम् । वामतः प्रदक्षिण-सोपानं गूढ-भित्ति-सोपानं इतरतः ।। ०२.३.२२ ।।
ardha-vāstukaṃ uttama-agāram | tribhāga-antaraṃ vā | iṣṭakā-avabaddha-pārśvam | vāmataḥ pradakṣiṇa-sopānaṃ gūḍha-bhitti-sopānaṃ itarataḥ || 02.3.22 ||

द्वि-हस्तं तोरण-शिरः ।। ०२.३.२३ ।।
dvi-hastaṃ toraṇa-śiraḥ || 02.3.23 ||

त्रि-पञ्च-भागिकौ द्वौ कपाट-योगौ ।। ०२.३.२४ ।।
tri-pañca-bhāgikau dvau kapāṭa-yogau || 02.3.24 ||

द्वौ परिघौ ।। ०२.३.२५ ।।
dvau parighau || 02.3.25 ||

अरत्निरिन्द्र-कीलः ।। ०२.३.२६ ।।
aratnirindra-kīlaḥ || 02.3.26 ||

पञ्च-हस्तं आणि-द्वारं ।। ०२.३.२७ ।।
pañca-hastaṃ āṇi-dvāraṃ || 02.3.27 ||

चत्वारो हस्ति-परिघाः ।। ०२.३.२८ ।।
catvāro hasti-parighāḥ || 02.3.28 ||

निवेश-अर्धं हस्ति-नखं ।। ०२.३.२९ ।।
niveśa-ardhaṃ hasti-nakhaṃ || 02.3.29 ||

मुख-समः संक्रमः संहार्यो भूमिमयो वा निरुदके ।। ०२.३.३० ।।
mukha-samaḥ saṃkramaḥ saṃhāryo bhūmimayo vā nirudake || 02.3.30 ||

प्राकार-समं मुखं अवस्थाप्य त्रि-भाग-गोधा-मुखं गोपुरं कारयेत् ।। ०२.३.३१ ।।
prākāra-samaṃ mukhaṃ avasthāpya tri-bhāga-godhā-mukhaṃ gopuraṃ kārayet || 02.3.31 ||

प्राकार-मध्ये वापीं कृत्वा पुष्करिणी-द्वारम् । चतुः-शालं अध्यर्ध-अन्तरं साणिकं कुमारी-पुरम् । मुण्ड-हर्म्य-द्वि-तलं मुण्डक-द्वारम् । भूमि-द्रव्य-वशेन वा निवेशयेत् ।। ०२.३.३२ ।।
prākāra-madhye vāpīṃ kṛtvā puṣkariṇī-dvāram | catuḥ-śālaṃ adhyardha-antaraṃ sāṇikaṃ kumārī-puram | muṇḍa-harmya-dvi-talaṃ muṇḍaka-dvāram | bhūmi-dravya-vaśena vā niveśayet || 02.3.32 ||

त्रि-भाग-अधिक-आयामा भाण्ड-वाहिनीः कुल्याः कारयेत् ।। ०२.३.३३ ।।
tri-bhāga-adhika-āyāmā bhāṇḍa-vāhinīḥ kulyāḥ kārayet || 02.3.33 ||

तासु पाषाण-कुद्दालाः कुठारी-काण्ड-कल्पनाः । ।। ०२.३.३४अ ब ।।
tāsu pāṣāṇa-kuddālāḥ kuṭhārī-kāṇḍa-kalpanāḥ | || 02.3.34a ba ||

मुषुण्ढी-मुद्गरा दण्डाश्चक्र-यन्त्र-शतघ्नयः ।। ०२.३.३४च्द् ।।
muṣuṇḍhī-mudgarā daṇḍāścakra-yantra-śataghnayaḥ || 02.3.34cd ||

कार्याः कार्मारिकाः शूला वेधन-अग्राश्च वेणवः । ।। ०२.३.३५अ ब ।।
kāryāḥ kārmārikāḥ śūlā vedhana-agrāśca veṇavaḥ | || 02.3.35a ba ||

उष्ट्र-ग्रीव्योअग्नि-सम्योगाः कुप्य-कल्पे च यो विधिः ।। ०२.३.३५च्द् ।।
uṣṭra-grīvyoagni-samyogāḥ kupya-kalpe ca yo vidhiḥ || 02.3.35cd ||

त्रयः प्राचीना राज-मार्गास्त्रय उदीचीना इति वास्तु-विभागः ।। ०२.४.०१ ।।
trayaḥ prācīnā rāja-mārgāstraya udīcīnā iti vāstu-vibhāgaḥ || 02.4.01 ||

स द्वादश-द्वारो युक्त-उदक-भ्रमच्-छन्न-पथः ।। ०२.४.०२ ।।
sa dvādaśa-dvāro yukta-udaka-bhramac-channa-pathaḥ || 02.4.02 ||

चतुर्-दण्ड-अन्तरा रथ्याः ।। ०२.४.०३ ।।
catur-daṇḍa-antarā rathyāḥ || 02.4.03 ||

राज-मार्ग-द्रोण-मुख-स्थानीय-राष्ट्र-विवीत-पथाः सम्यानीय-व्यूह-श्मशान-ग्राम-पथाश्चाष्ट-दण्डाः ।। ०२.४.०४ ।।
rāja-mārga-droṇa-mukha-sthānīya-rāṣṭra-vivīta-pathāḥ samyānīya-vyūha-śmaśāna-grāma-pathāścāṣṭa-daṇḍāḥ || 02.4.04 ||

चतुर्-दण्डः सेतु-वन-पथः । द्वि-दण्डो हस्ति-क्षेत्र-पथः । पञ्च-अरत्नयो रथ-पथः । चत्वारः पशु-पथः । द्वौ क्षुद्र-पशु-मनुष्य-पथः ।। ०२.४.०५ ।।
catur-daṇḍaḥ setu-vana-pathaḥ | dvi-daṇḍo hasti-kṣetra-pathaḥ | pañca-aratnayo ratha-pathaḥ | catvāraḥ paśu-pathaḥ | dvau kṣudra-paśu-manuṣya-pathaḥ || 02.4.05 ||

प्रवीरे वास्तुनि राज-निवेशश्चातुर्वर्ण्य-समाजीवे ।। ०२.४.०६ ।।
pravīre vāstuni rāja-niveśaścāturvarṇya-samājīve || 02.4.06 ||

वास्तु-हृदयादुत्तरे नव-भागे यथा-उक्त-विधानं अन्तःपुरं प्रान्-मुखं उदन्-मुखं वा कारयेत् ।। ०२.४.०७ ।।
vāstu-hṛdayāduttare nava-bhāge yathā-ukta-vidhānaṃ antaḥpuraṃ prān-mukhaṃ udan-mukhaṃ vā kārayet || 02.4.07 ||

तस्य पूर्व-उत्तरं भागं आचार्य-पुरोहित-इज्या-तोय-स्थानं मन्त्रिणश्चऽवसेयुः । पूर्व-दक्षिणं भागं महानसं हस्ति-शाला कोष्ठ-अगारं च ।। ०२.४.०८ ।।
tasya pūrva-uttaraṃ bhāgaṃ ācārya-purohita-ijyā-toya-sthānaṃ mantriṇaśca'vaseyuḥ | pūrva-dakṣiṇaṃ bhāgaṃ mahānasaṃ hasti-śālā koṣṭha-agāraṃ ca || 02.4.08 ||

ततः परं गन्ध-माल्य-रस-पण्याः प्रसाधन-कारवः क्षत्रियाश्च पूर्वां दिशं अधिवसेयुः ।। ०२.४.०९ ।।
tataḥ paraṃ gandha-mālya-rasa-paṇyāḥ prasādhana-kāravaḥ kṣatriyāśca pūrvāṃ diśaṃ adhivaseyuḥ || 02.4.09 ||

दक्षिण-पूर्वं भागं भाण्ड-अगारं अक्ष-पटलं कर्म-निषद्याश्च । दक्षिण-पश्चिमं भागं कुप्य-गृहं आयुध-अगारं च ।। ०२.४.१० ।।
dakṣiṇa-pūrvaṃ bhāgaṃ bhāṇḍa-agāraṃ akṣa-paṭalaṃ karma-niṣadyāśca | dakṣiṇa-paścimaṃ bhāgaṃ kupya-gṛhaṃ āyudha-agāraṃ ca || 02.4.10 ||

ततः परं नगर-धान्य-व्यावहारिक-कार्मान्तिक-बल-अध्यक्षाः पक्व-अन्न-सुरा-मांस-पण्या रूपाजीवास्तालावचरा वैश्याश्च दक्षिणां दिशं अधिवसेयुः ।। ०२.४.११ ।।
tataḥ paraṃ nagara-dhānya-vyāvahārika-kārmāntika-bala-adhyakṣāḥ pakva-anna-surā-māṃsa-paṇyā rūpājīvāstālāvacarā vaiśyāśca dakṣiṇāṃ diśaṃ adhivaseyuḥ || 02.4.11 ||

पश्चिम-दक्षिणं भागं खर-उष्ट्र-गुप्ति-स्थानं कर्म-गृहं च । पश्चिम-उत्तरं भागं यान-रथ-शालाः ।। ०२.४.१२ ।।
paścima-dakṣiṇaṃ bhāgaṃ khara-uṣṭra-gupti-sthānaṃ karma-gṛhaṃ ca | paścima-uttaraṃ bhāgaṃ yāna-ratha-śālāḥ || 02.4.12 ||

ततः परं ऊर्णा-सूत्र-वेणु-चर्म-वर्म-शस्त्र-आवरण-कारवः शूद्राश्च पश्चिमां दिशं अधिवसेयुः ।। ०२.४.१३ ।।
tataḥ paraṃ ūrṇā-sūtra-veṇu-carma-varma-śastra-āvaraṇa-kāravaḥ śūdrāśca paścimāṃ diśaṃ adhivaseyuḥ || 02.4.13 ||

उत्तर-पश्चिमं भागं पण्य-भैषज्य-गृहम् । उत्तर-पूर्वं भागं कोशो गव-अश्वं च ।। ०२.४.१४ ।।
uttara-paścimaṃ bhāgaṃ paṇya-bhaiṣajya-gṛham | uttara-pūrvaṃ bhāgaṃ kośo gava-aśvaṃ ca || 02.4.14 ||

ततः परं नगर-राज-देवता-लोह-मणि-कारवो ब्राह्मणाश्चौत्तरां दिशं अधिवसेयुः ।। ०२.४.१५ ।।
tataḥ paraṃ nagara-rāja-devatā-loha-maṇi-kāravo brāhmaṇāścauttarāṃ diśaṃ adhivaseyuḥ || 02.4.15 ||

वास्तुच्-छिद्र-अनुशालेषु श्रेणी-प्रपणि-निकाया आवसेयुः ।। ०२.४.१६ ।।
vāstuc-chidra-anuśāleṣu śreṇī-prapaṇi-nikāyā āvaseyuḥ || 02.4.16 ||

अपर-अजित-अप्रतिहत-जयन्त-वैजयन्त-कोष्ठान्शिव-वैश्रवण-अश्वि-श्री-मदिरा-गृहाणि च पुर-मध्ये कारयेत् ।। ०२.४.१७ ।।
apara-ajita-apratihata-jayanta-vaijayanta-koṣṭhānśiva-vaiśravaṇa-aśvi-śrī-madirā-gṛhāṇi ca pura-madhye kārayet || 02.4.17 ||

यथा-उद्देशं वास्तु-देवताः स्थापयेत् ।। ०२.४.१८ ।।
yathā-uddeśaṃ vāstu-devatāḥ sthāpayet || 02.4.18 ||

ब्राह्म-ऐन्द्र-याम्य-सैनापत्यानि द्वाराणि ।। ०२.४.१९ ।।
brāhma-aindra-yāmya-saināpatyāni dvārāṇi || 02.4.19 ||

बहिः परिखाया धनुः-शत-अपकृष्टाश्चैत्य-पुण्य-स्थान-वन-सेतु-बन्धाः कार्याः । यथा-दिशं च दिग्-देवताः ।। ०२.४.२० ।।
bahiḥ parikhāyā dhanuḥ-śata-apakṛṣṭāścaitya-puṇya-sthāna-vana-setu-bandhāḥ kāryāḥ | yathā-diśaṃ ca dig-devatāḥ || 02.4.20 ||

उत्तरः पूर्वो वा श्मशान-भागो वर्ण-उत्तमानाम् । दक्षिणेन श्मशानं वर्ण-अवराणां ।। ०२.४.२१ ।।
uttaraḥ pūrvo vā śmaśāna-bhāgo varṇa-uttamānām | dakṣiṇena śmaśānaṃ varṇa-avarāṇāṃ || 02.4.21 ||

तस्यातिक्रमे पूर्वः साहस-दण्डः ।। ०२.४.२२ ।।
tasyātikrame pūrvaḥ sāhasa-daṇḍaḥ || 02.4.22 ||

पाषण्ड-चण्डालानां श्मशान-अन्ते वासः ।। ०२.४.२३ ।।
pāṣaṇḍa-caṇḍālānāṃ śmaśāna-ante vāsaḥ || 02.4.23 ||

कर्म-अन्त-क्षेत्र-वशेन कुटुम्बिनां सीमानं स्थापयेत् ।। ०२.४.२४ ।।
karma-anta-kṣetra-vaśena kuṭumbināṃ sīmānaṃ sthāpayet || 02.4.24 ||

तेषु पुष्प-फल-वाटान्धान्य-पण्य-निचयांश्चानुज्ञाताः कुर्युः ।। ०२.४.२५ ।।
teṣu puṣpa-phala-vāṭāndhānya-paṇya-nicayāṃścānujñātāḥ kuryuḥ || 02.4.25 ||

दश-कुली-वाटं कूप-स्थानं ।। ०२.४.२६ ।।
daśa-kulī-vāṭaṃ kūpa-sthānaṃ || 02.4.26 ||

सर्व-स्नेह-धान्य-क्षार-लवण-गन्ध-भैषज्य-शुष्क-शाक-यवस-वल्लूर-तृण-काष्ठ-लोह-चर्म-अङ्गार-स्नायु-विष-विषाण-वेणु-वल्कल-सार-दारु-प्रहरण-आवरण-अश्म-निचयाननेक-वर्ष-उपभोग-सहान्कारयेत् ।। ०२.४.२७ ।।
sarva-sneha-dhānya-kṣāra-lavaṇa-gandha-bhaiṣajya-śuṣka-śāka-yavasa-vallūra-tṛṇa-kāṣṭha-loha-carma-aṅgāra-snāyu-viṣa-viṣāṇa-veṇu-valkala-sāra-dāru-praharaṇa-āvaraṇa-aśma-nicayānaneka-varṣa-upabhoga-sahānkārayet || 02.4.27 ||

नवेनानवं शोधयेत् ।। ०२.४.२८ ।।
navenānavaṃ śodhayet || 02.4.28 ||

हस्ति-अश्व-रथ-पादातं अनेक-मुख्यं अवस्थापयेत् ।। ०२.४.२९ ।।
hasti-aśva-ratha-pādātaṃ aneka-mukhyaṃ avasthāpayet || 02.4.29 ||

अनेक-मुख्यं हि परस्पर-भयात्पर-उपजापं नौपैति ।। ०२.४.३० ।।
aneka-mukhyaṃ hi paraspara-bhayātpara-upajāpaṃ naupaiti || 02.4.30 ||

एतेनान्त-पाल-दुर्ग-संस्कारा व्याख्याताः ।। ०२.४.३१ ।।
etenānta-pāla-durga-saṃskārā vyākhyātāḥ || 02.4.31 ||

न च बाहिरिकान्कुर्यात्पुरे राष्ट्र-उपघातकान् । ।। ०२.४.३२अ ब ।।
na ca bāhirikānkuryātpure rāṣṭra-upaghātakān | || 02.4.32a ba ||

क्षिपेज्जन-पदे चएतान्सर्वान्वा दापयेत्करान् ।। ०२.४.३२च्द् ।।
kṣipejjana-pade caetānsarvānvā dāpayetkarān || 02.4.32cd ||

सम्निधाता कोश-गृहं पण्य-गृहं कोष्ठ-अगारं कुप्य-गृहं आयुध-अगारं बन्धन-अगारं च कारयेत् ।। ०२.५.०१ ।।
samnidhātā kośa-gṛhaṃ paṇya-gṛhaṃ koṣṭha-agāraṃ kupya-gṛhaṃ āyudha-agāraṃ bandhana-agāraṃ ca kārayet || 02.5.01 ||

चतुर्-अश्रां वापीं अनुदक-उपस्नेहां खानयित्वा पृथु-शिलाभिरुभयतः पार्श्वं मूलं च प्रचित्य सार-दारु-पञ्जरं भूमि-समं त्रि-तलं अनेक-विधानं कुट्टिम-देश-स्थान-तलं एक-द्वारं यन्त्र-युक्त-सोपानं भूमि-गृहं कारयेत् ।। ०२.५.०२ ।।
catur-aśrāṃ vāpīṃ anudaka-upasnehāṃ khānayitvā pṛthu-śilābhirubhayataḥ pārśvaṃ mūlaṃ ca pracitya sāra-dāru-pañjaraṃ bhūmi-samaṃ tri-talaṃ aneka-vidhānaṃ kuṭṭima-deśa-sthāna-talaṃ eka-dvāraṃ yantra-yukta-sopānaṃ bhūmi-gṛhaṃ kārayet || 02.5.02 ||

तस्यौपरिउभयतो-निषेधं सप्रग्रीवं ऐष्टकं भाण्ड-वाहिनी-परिक्षिप्तं कोश-गृहं कारयेत् । प्रासादं वा ।। ०२.५.०३ ।।
tasyaupariubhayato-niṣedhaṃ sapragrīvaṃ aiṣṭakaṃ bhāṇḍa-vāhinī-parikṣiptaṃ kośa-gṛhaṃ kārayet | prāsādaṃ vā || 02.5.03 ||

जन-पद-अन्ते ध्रुव-निधिं आपद्-अर्थं अभित्यक्तैः कारयेत् ।। ०२.५.०४ ।।
jana-pada-ante dhruva-nidhiṃ āpad-arthaṃ abhityaktaiḥ kārayet || 02.5.04 ||

पक्व-इष्टका-स्तम्भं चतुः-शालं एक-द्वारं अनेक-स्थान-तलं विवृत-स्तम्भ-अपसारं उभयतः पण्य-गृहं कोष्ठ-अगारं च ।। ०२.५.०५अ ।।
pakva-iṣṭakā-stambhaṃ catuḥ-śālaṃ eka-dvāraṃ aneka-sthāna-talaṃ vivṛta-stambha-apasāraṃ ubhayataḥ paṇya-gṛhaṃ koṣṭha-agāraṃ ca || 02.5.05a ||

दीर्घ-बहु-शालं कक्ष्य-आवृत-कुड्यं अन्तः कुप्य-गृहम् । तदेव भूमि-गृह-युक्तं आयुध-अगारं ।। ०२.५.०५ब ।।
dīrgha-bahu-śālaṃ kakṣya-āvṛta-kuḍyaṃ antaḥ kupya-gṛham | tadeva bhūmi-gṛha-yuktaṃ āyudha-agāraṃ || 02.5.05ba ||

पृथग्-धर्म-स्थीयं महा-मात्रीयं विभक्त-स्त्री-पुरुष-स्थानं अपसारतः सुगुप्त-कक्ष्यं बन्धन-अगारं कारयेत् ।। ०२.५.०५क ।।
pṛthag-dharma-sthīyaṃ mahā-mātrīyaṃ vibhakta-strī-puruṣa-sthānaṃ apasārataḥ sugupta-kakṣyaṃ bandhana-agāraṃ kārayet || 02.5.05ka ||

सर्वेषां शालाः खात-उद-पान-वर्च-स्नान-गृह-अग्नि-विष-त्राण-मार्जार-नकुल-आरक्षा-स्व-दैवत-पूजन-युक्ताः कारयेत् ।। ०२.५.०६ ।।
sarveṣāṃ śālāḥ khāta-uda-pāna-varca-snāna-gṛha-agni-viṣa-trāṇa-mārjāra-nakula-ārakṣā-sva-daivata-pūjana-yuktāḥ kārayet || 02.5.06 ||

कोष्ठ-अगारे वर्षमानं अरत्नि-मुखं कुण्डं स्थापयेत् ।। ०२.५.०७ ।।
koṣṭha-agāre varṣamānaṃ aratni-mukhaṃ kuṇḍaṃ sthāpayet || 02.5.07 ||

तत्-जात-करण-अधिष्ठितः पुराणं नवं च रत्नं सारं फल्गु कुप्यं वा प्रतिगृह्णीयात् ।। ०२.५.०८ ।।
tat-jāta-karaṇa-adhiṣṭhitaḥ purāṇaṃ navaṃ ca ratnaṃ sāraṃ phalgu kupyaṃ vā pratigṛhṇīyāt || 02.5.08 ||

तत्र रत्न-उपधावुत्तमो दण्डः कर्तुः कारयितुश्च सार-उपधौ मध्यमः । फल्गु-कुप्य-उपधौ तत् च तावत् च दण्डः ।। ०२.५.०९ ।।
tatra ratna-upadhāvuttamo daṇḍaḥ kartuḥ kārayituśca sāra-upadhau madhyamaḥ | phalgu-kupya-upadhau tat ca tāvat ca daṇḍaḥ || 02.5.09 ||

रूप-दर्शक-विशुद्धं हिरण्यं प्रतिगृह्णीयात् ।। ०२.५.१० ।।
rūpa-darśaka-viśuddhaṃ hiraṇyaṃ pratigṛhṇīyāt || 02.5.10 ||

अशुद्धं छेदयेत् ।। ०२.५.११ ।।
aśuddhaṃ chedayet || 02.5.11 ||

आहर्तुः पूर्वः साहस-दण्डः ।। ०२.५.१२ ।।
āhartuḥ pūrvaḥ sāhasa-daṇḍaḥ || 02.5.12 ||

शुद्धं पूर्णं अभिनवं च धान्यं प्रतिगृह्णीयात् ।। ०२.५.१३ ।।
śuddhaṃ pūrṇaṃ abhinavaṃ ca dhānyaṃ pratigṛhṇīyāt || 02.5.13 ||

विपर्यये मूल्य-द्विगुणो दण्डः ।। ०२.५.१४ ।।
viparyaye mūlya-dviguṇo daṇḍaḥ || 02.5.14 ||

तेन पण्यं कुप्यं आयुधं च व्याख्यातं ।। ०२.५.१५ ।।
tena paṇyaṃ kupyaṃ āyudhaṃ ca vyākhyātaṃ || 02.5.15 ||

सर्व-अधिकरणेषु युक्त-उपयुक्त-तत्पुरुषाणां पण-आदि-चतुष्-पण-परम-अपहारेषु पूर्व-मध्यम-उत्तम-वधा दण्डाः ।। ०२.५.१६ ।।
sarva-adhikaraṇeṣu yukta-upayukta-tatpuruṣāṇāṃ paṇa-ādi-catuṣ-paṇa-parama-apahāreṣu pūrva-madhyama-uttama-vadhā daṇḍāḥ || 02.5.16 ||

कोश-अधिष्ठितस्य कोश-अवच्छेदे घातः ।। ०२.५.१७ ।।
kośa-adhiṣṭhitasya kośa-avacchede ghātaḥ || 02.5.17 ||

तद्-वैयावृत्य-कराणां अर्ध-दण्डाः ।। ०२.५.१८ ।।
tad-vaiyāvṛtya-karāṇāṃ ardha-daṇḍāḥ || 02.5.18 ||

परिभाषणं अविज्ञाते ।। ०२.५.१९ ।।
paribhāṣaṇaṃ avijñāte || 02.5.19 ||

चोराणां अभिप्रधर्षणे चित्रो घातः ।। ०२.५.२० ।।
corāṇāṃ abhipradharṣaṇe citro ghātaḥ || 02.5.20 ||

तस्मादाप्त-पुरुWअ-अधिष्ठितः सम्निधाता निचयाननुतिष्ठेत् ०२.५.२२अ ।। ०२.५.२१ ।।
tasmādāpta-puruWa-adhiṣṭhitaḥ samnidhātā nicayānanutiṣṭhet 02.5.22a || 02.5.21 ||

यथा पृष्टो न सज्जेत व्यये शेषे च संचये ।। ०२.५.२२ब ।।
yathā pṛṣṭo na sajjeta vyaye śeṣe ca saṃcaye || 02.5.22ba ||

समाहर्ता दुर्गं राष्ट्रं खनिं सेतुं वनं व्रजं वणिक्-पथं चावेक्षेत ।। ०२.६.०१ ।।
samāhartā durgaṃ rāṣṭraṃ khaniṃ setuṃ vanaṃ vrajaṃ vaṇik-pathaṃ cāvekṣeta || 02.6.01 ||

शुल्कं दण्डः पौतवं नागरिको लक्षण-अध्यक्षो मुद्रा-अध्यक्षः सुरा सूना सूत्रं तैलं घृतं क्षारः सौवर्णिकः पण्य-संस्था वेश्या द्यूतं वास्तुकं कारु-शिल्पि-गणो देवता-अध्यक्षो द्वार-बहिरिका-आदेयं च दुर्गं ।। ०२.६.०२ ।।
śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇa-adhyakṣo mudrā-adhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇya-saṃsthā veśyā dyūtaṃ vāstukaṃ kāru-śilpi-gaṇo devatā-adhyakṣo dvāra-bahirikā-ādeyaṃ ca durgaṃ || 02.6.02 ||

सीता भागो बलिः करो वणिक्नदी-पालस्तरो नावः पत्तनं विविचितं वर्तनी रज्जुश्चोर-रज्जुश्च राष्ट्रं ।। ०२.६.०३ ।।
sītā bhāgo baliḥ karo vaṇiknadī-pālastaro nāvaḥ pattanaṃ vivicitaṃ vartanī rajjuścora-rajjuśca rāṣṭraṃ || 02.6.03 ||

सुवर्ण-रजत-वज्र-मणि-मुक्ता-प्रवाल-शङ्ख-लोह-लवण-भूमि-प्रस्तर-रस-धातवः खनिः ।। ०२.६.०४ ।।
suvarṇa-rajata-vajra-maṇi-muktā-pravāla-śaṅkha-loha-lavaṇa-bhūmi-prastara-rasa-dhātavaḥ khaniḥ || 02.6.04 ||

पुष्प-फल-वाट-षण्ड-केदार-मूल-वापाः सेतुः ।। ०२.६.०५ ।।
puṣpa-phala-vāṭa-ṣaṇḍa-kedāra-mūla-vāpāḥ setuḥ || 02.6.05 ||

पशु-मृग-द्रव्य-हस्ति-वन-परिग्रहो वनं ।। ०२.६.०६ ।।
paśu-mṛga-dravya-hasti-vana-parigraho vanaṃ || 02.6.06 ||

गो-महिषं अज-अविकं खर-उष्त्रं अश्व-अश्वतरं च व्रजः ।। ०२.६.०७ ।।
go-mahiṣaṃ aja-avikaṃ khara-uṣtraṃ aśva-aśvataraṃ ca vrajaḥ || 02.6.07 ||

स्थल-पथो वारि-पथश्च वणिक्-पथः ।। ०२.६.०८ ।।
sthala-patho vāri-pathaśca vaṇik-pathaḥ || 02.6.08 ||

इत्याय-शरीरं ।। ०२.६.०९ ।।
ityāya-śarīraṃ || 02.6.09 ||

मूल्यं भागो व्याजी परिघः क्ल्प्तम्(क्लृप्तम्) रूपिकं अत्ययश्चऽय-मुखं ।। ०२.६.१० ।।
mūlyaṃ bhāgo vyājī parighaḥ klptam(klṛptam) rūpikaṃ atyayaśca'ya-mukhaṃ || 02.6.10 ||

देव-पितृ-पूजा-दान-अर्थम् । स्वस्ति-वाचनम् । अन्तःपुरम् । महानसम् । दूत-प्रावर्तिमम् । कोष्ठ-अगारम् । आयुध-अगारम् । पण्य-गृहम् । कुप्य-गृहम् । कर्म-अन्तो । विष्टिः । पत्ति-अश्व-रथ-द्विप-परिग्रहो । गो-मण्डलम् । पशु-मृग-पक्षि-व्याल-वाटाः । काष्ठ-तृण-वाटाश्चैति व्यय-शरीरं ।। ०२.६.११ ।।
deva-pitṛ-pūjā-dāna-artham | svasti-vācanam | antaḥpuram | mahānasam | dūta-prāvartimam | koṣṭha-agāram | āyudha-agāram | paṇya-gṛham | kupya-gṛham | karma-anto | viṣṭiḥ | patti-aśva-ratha-dvipa-parigraho | go-maṇḍalam | paśu-mṛga-pakṣi-vyāla-vāṭāḥ | kāṣṭha-tṛṇa-vāṭāścaiti vyaya-śarīraṃ || 02.6.11 ||

राज-वर्षं मासः पक्षो दिवसश्च व्युष्टम् । वर्षा-हेमन्त-ग्रीष्माणां तृतीय-सप्तमा दिवस-ऊनाः पक्षाः शेषाः पूर्णाः । पृथग्-अधिमासकः । इति कालः ।। ०२.६.१२ ।।
rāja-varṣaṃ māsaḥ pakṣo divasaśca vyuṣṭam | varṣā-hemanta-grīṣmāṇāṃ tṛtīya-saptamā divasa-ūnāḥ pakṣāḥ śeṣāḥ pūrṇāḥ | pṛthag-adhimāsakaḥ | iti kālaḥ || 02.6.12 ||

करणीयं सिद्धं शेषं आय-व्ययौ नीवी च ।। ०२.६.१३ ।।
karaṇīyaṃ siddhaṃ śeṣaṃ āya-vyayau nīvī ca || 02.6.13 ||

संस्थानं प्रचारः शरीर-अवस्थापनं आदानं सर्व-समुदय-पिण्डः संजातं एतत्करणीयं ।। ०२.६.१४ ।।
saṃsthānaṃ pracāraḥ śarīra-avasthāpanaṃ ādānaṃ sarva-samudaya-piṇḍaḥ saṃjātaṃ etatkaraṇīyaṃ || 02.6.14 ||

कोश-अर्पितं राज-हारः पुर-व्ययश्च प्रविष्टं परम-संवत्सर-अनुवृत्तं शासन-मुक्तं मुख-आज्ञप्तं चापातनीयं एतत्सिद्धं ।। ०२.६.१५ ।।
kośa-arpitaṃ rāja-hāraḥ pura-vyayaśca praviṣṭaṃ parama-saṃvatsara-anuvṛttaṃ śāsana-muktaṃ mukha-ājñaptaṃ cāpātanīyaṃ etatsiddhaṃ || 02.6.15 ||

सिद्धि-कर्म-योगः दण्ड-शेषं आहरणीयं बलात्-कृत-प्रतिष्टब्धं अवमृष्टं च प्रशोध्यं एतत्शेषम् । असारं अल्प-सारं च ।। ०२.६.१६ ।।
siddhi-karma-yogaḥ daṇḍa-śeṣaṃ āharaṇīyaṃ balāt-kṛta-pratiṣṭabdhaṃ avamṛṣṭaṃ ca praśodhyaṃ etatśeṣam | asāraṃ alpa-sāraṃ ca || 02.6.16 ||

वर्तमानः पर्युषितोअन्य-जातश्चऽयः ।। ०२.६.१७ ।।
vartamānaḥ paryuṣitoanya-jātaśca'yaḥ || 02.6.17 ||

दिवस-अनुवृत्तो वर्तमानः ।। ०२.६.१८ ।।
divasa-anuvṛtto vartamānaḥ || 02.6.18 ||

परम-सांवत्सरिकः पर-प्रचार-संक्रान्तो वा पर्युषितः ।। ०२.६.१९ ।।
parama-sāṃvatsarikaḥ para-pracāra-saṃkrānto vā paryuṣitaḥ || 02.6.19 ||

नष्ट-प्रस्मृतं आयुक्त-दण्डः पार्श्वं पारिहीणिकं औपायनिकं डमर-गतक-स्वं अपुत्रकं निधिश्चान्य-जातः ।। ०२.६.२० ।।
naṣṭa-prasmṛtaṃ āyukta-daṇḍaḥ pārśvaṃ pārihīṇikaṃ aupāyanikaṃ ḍamara-gataka-svaṃ aputrakaṃ nidhiścānya-jātaḥ || 02.6.20 ||

विक्षेप-व्याधित-अन्तर-आरम्भ-शेषं च व्यय-प्रत्यायः ।। ०२.६.२१ ।।
vikṣepa-vyādhita-antara-ārambha-śeṣaṃ ca vyaya-pratyāyaḥ || 02.6.21 ||

विक्रिये पण्यानां अर्घ-वृद्धिरुपजा । मान-उन्मान-विशेषो व्याजी । क्रय-संघर्षे वार्ध-वृद्धिः इत्यायः ।। ०२.६.२२ ।।
vikriye paṇyānāṃ argha-vṛddhirupajā | māna-unmāna-viśeṣo vyājī | kraya-saṃgharṣe vārdha-vṛddhiḥ ityāyaḥ || 02.6.22 ||

नित्यो नित्य-उत्पादिको लाभो लाभ-उत्पादिक इति व्ययः बाह्यं अभ्यन्तरं चायं विद्याद्वर्ष-शतादपि ।। ०२.६.२३ ।।
nityo nitya-utpādiko lābho lābha-utpādika iti vyayaḥ bāhyaṃ abhyantaraṃ cāyaṃ vidyādvarṣa-śatādapi || 02.6.23 ||

दिवस-अनुवृत्तो नित्यः ।। ०२.६.२४ ।।
divasa-anuvṛtto nityaḥ || 02.6.24 ||

पक्ष-मास-संवत्सर-लाभो लाभः ।। ०२.६.२५ ।।
pakṣa-māsa-saṃvatsara-lābho lābhaḥ || 02.6.25 ||

तयोरुत्पन्नो नित्य-उत्पादिको लाभ-उत्पादिक इति व्ययः ।। ०२.६.२६ ।।
tayorutpanno nitya-utpādiko lābha-utpādika iti vyayaḥ || 02.6.26 ||

संजातादाय-व्यय-विशुद्धा नीवी । प्राप्ता चानुवृत्ता च ।। ०२.६.२७ ।।
saṃjātādāya-vyaya-viśuddhā nīvī | prāptā cānuvṛttā ca || 02.6.27 ||

एवं कुर्यात्समुदयं वृद्धिं चऽयस्य दर्शयेत् । ।। ०२.६.२८अ ब ।।
evaṃ kuryātsamudayaṃ vṛddhiṃ ca'yasya darśayet | || 02.6.28a ba ||

ह्रासं व्ययस्य च प्राज्ञः साधयेच्च विपर्ययं ।। ०२.६.२८च्द् ।।
hrāsaṃ vyayasya ca prājñaḥ sādhayecca viparyayaṃ || 02.6.28cd ||

अक्ष-पटलं अध्यक्षः प्रान्-मुखं उदन्-मुखं वा विभक्त-उपस्थानं निबन्ध-पुस्तक-स्थानं कारयेत् ।। ०२.७.०१ ।।
akṣa-paṭalaṃ adhyakṣaḥ prān-mukhaṃ udan-mukhaṃ vā vibhakta-upasthānaṃ nibandha-pustaka-sthānaṃ kārayet || 02.7.01 ||

तत्राधिकरणानां संख्या-प्रचार-संजात-अग्रम् । कर्म-अन्तानां द्रव्य-प्रयोग-वृद्धि-क्षय-व्यय-प्रयाम-व्याजी-योग-स्थान-वेतन-विष्टि-प्रमाणम् । रत्न-सार-फल्गु-कुप्यानां अर्घ-प्रतिवर्णक-मान-प्रतिमान-उन्मान-अवमान-भाण्डम् । देश-ग्राम-जाति-कुल-संघानां धर्म-व्यवहार-चरित्र-संस्थानम् । राज-उपजीविनां प्रग्रह-प्रदेश-भोग-परिहार-भक्त-वेतन-लाभम् । राज्ञश्च पत्नी-पुत्राणां रत्न-भूमि-लाभं निर्देश-उत्पातिक-प्रतीकार-लाभम् । मित्र-अमित्राणां च संधि-विग्रह-प्रदान-आदानं निबन्ध-पुस्तकस्थं कारयेत् ।। ०२.७.०२ ।।
tatrādhikaraṇānāṃ saṃkhyā-pracāra-saṃjāta-agram | karma-antānāṃ dravya-prayoga-vṛddhi-kṣaya-vyaya-prayāma-vyājī-yoga-sthāna-vetana-viṣṭi-pramāṇam | ratna-sāra-phalgu-kupyānāṃ argha-prativarṇaka-māna-pratimāna-unmāna-avamāna-bhāṇḍam | deśa-grāma-jāti-kula-saṃghānāṃ dharma-vyavahāra-caritra-saṃsthānam | rāja-upajīvināṃ pragraha-pradeśa-bhoga-parihāra-bhakta-vetana-lābham | rājñaśca patnī-putrāṇāṃ ratna-bhūmi-lābhaṃ nirdeśa-utpātika-pratīkāra-lābham | mitra-amitrāṇāṃ ca saṃdhi-vigraha-pradāna-ādānaṃ nibandha-pustakasthaṃ kārayet || 02.7.02 ||

ततः सर्व-अधिकरणानां करणीयं सिद्धं शेषं आय-व्ययौ नीवीं उपस्थानं प्रचारं चरित्रं संस्थानं च निबन्धेन प्रयच्छेत् ।। ०२.७.०३ ।।
tataḥ sarva-adhikaraṇānāṃ karaṇīyaṃ siddhaṃ śeṣaṃ āya-vyayau nīvīṃ upasthānaṃ pracāraṃ caritraṃ saṃsthānaṃ ca nibandhena prayacchet || 02.7.03 ||

उत्तम-मध्यम-अवरेषु च कर्मसु तज्-जातिकं अध्यक्षं कुर्यात् । सामुदयिकेष्ववक्लृप्तिकम्(अवक्ल्प्तिकम्) यं उपहत्य राजा नानुतप्येत ।। ०२.७.०४ ।।
uttama-madhyama-avareṣu ca karmasu taj-jātikaṃ adhyakṣaṃ kuryāt | sāmudayikeṣvavaklṛptikam(avaklptikam) yaṃ upahatya rājā nānutapyeta || 02.7.04 ||

सहग्राहिणः प्रतिभुवः कर्म-उपजीविनः पुत्रा भ्रातरो भार्या दुहितरो भृत्याश्चास्य कर्मच्-छेदं वहेयुः ।। ०२.७.०५ ।।
sahagrāhiṇaḥ pratibhuvaḥ karma-upajīvinaḥ putrā bhrātaro bhāryā duhitaro bhṛtyāścāsya karmac-chedaṃ vaheyuḥ || 02.7.05 ||

त्रि-शतं चतुः-पञ्चाशत् चाहोरात्राणां कर्म-संवत्सरः ।। ०२.७.०६ ।।
tri-śataṃ catuḥ-pañcāśat cāhorātrāṇāṃ karma-saṃvatsaraḥ || 02.7.06 ||

तं आषाढी-पर्यवसानं ऊनं पूर्णं वा दद्यात् ।। ०२.७.०७ ।।
taṃ āṣāḍhī-paryavasānaṃ ūnaṃ pūrṇaṃ vā dadyāt || 02.7.07 ||

करण-अधिष्ठितं अधिमासकं कुर्यात् ।। ०२.७.०८ ।।
karaṇa-adhiṣṭhitaṃ adhimāsakaṃ kuryāt || 02.7.08 ||

अपसर्प-अधिष्ठितंच प्रचारं ।। ०२.७.०९ ।।
apasarpa-adhiṣṭhitaṃca pracāraṃ || 02.7.09 ||

प्रचार-चरित्र-संस्थानान्यनुपलभमानो हि प्रकृतः समुदयं अज्ञानेन परिहापयति । उत्थान-क्लेश-असहत्वादालस्येन । शब्दादिष्विन्द्रिय-अर्थेषु प्रसक्तः प्रमादेन । संक्रोश-अधर्म-अनर्थ-भीरु-भायेन । कार्य-अर्थिष्वनुग्रह-बुद्धिः कामेन । हिंसा-बुद्धिः कोपेन । विद्या-द्रव्य-वल्लभ-अपाश्रयाद्दर्पेण । तुला-मान-तर्क-गणित-अन्तर-उपधानात् लोभेन ।। ०२.७.१० ।।
pracāra-caritra-saṃsthānānyanupalabhamāno hi prakṛtaḥ samudayaṃ ajñānena parihāpayati | utthāna-kleśa-asahatvādālasyena | śabdādiṣvindriya-artheṣu prasaktaḥ pramādena | saṃkrośa-adharma-anartha-bhīru-bhāyena | kārya-arthiṣvanugraha-buddhiḥ kāmena | hiṃsā-buddhiḥ kopena | vidyā-dravya-vallabha-apāśrayāddarpeṇa | tulā-māna-tarka-gaṇita-antara-upadhānāt lobhena || 02.7.10 ||

तेषां आनुपूर्व्या यावानर्थ-उपघातस्तावानेक-उत्तरो दण्डः इति मानवाः ।। ०२.७.११ ।।
teṣāṃ ānupūrvyā yāvānartha-upaghātastāvāneka-uttaro daṇḍaḥ iti mānavāḥ || 02.7.11 ||

सर्वत्राष्ट-गुणः इति पाराशराः ।। ०२.७.१२ ।।
sarvatrāṣṭa-guṇaḥ iti pārāśarāḥ || 02.7.12 ||

दश-गुणः इति बार्हस्पत्याः ।। ०२.७.१३ ।।
daśa-guṇaḥ iti bārhaspatyāḥ || 02.7.13 ||

विंशति-गुणः इत्यौशनसाः ।। ०२.७.१४ ।।
viṃśati-guṇaḥ ityauśanasāḥ || 02.7.14 ||

यथा-अपराधं इति कौटिल्यः ।। ०२.७.१५ ।।
yathā-aparādhaṃ iti kauṭilyaḥ || 02.7.15 ||

गाणनिक्यानि आषाढीं आगच्छेयुः ।। ०२.७.१६ ।।
gāṇanikyāni āṣāḍhīṃ āgaccheyuḥ || 02.7.16 ||

आगतानां समुद्र-पुस्तक-भाण्ड-नीवीकानां एकत्र-असम्भाषा-अवरोधं कारयेत् ।। ०२.७.१७ ।।
āgatānāṃ samudra-pustaka-bhāṇḍa-nīvīkānāṃ ekatra-asambhāṣā-avarodhaṃ kārayet || 02.7.17 ||

आय-व्यय-नीवीनां अग्राणि श्रुत्वा नीवीं अवहारयेत् ।। ०२.७.१८ ।।
āya-vyaya-nīvīnāṃ agrāṇi śrutvā nīvīṃ avahārayet || 02.7.18 ||

यच्चाग्रादायस्यान्तर-पर्णे नीव्यां वर्धेत व्ययस्य वा यत्परिहापयेत् । तदष्ट-गुणं अध्यक्षं दापयेत् ।। ०२.७.१९ ।।
yaccāgrādāyasyāntara-parṇe nīvyāṃ vardheta vyayasya vā yatparihāpayet | tadaṣṭa-guṇaṃ adhyakṣaṃ dāpayet || 02.7.19 ||

विपर्यये तं एव प्रति स्यात् ।। ०२.७.२० ।।
viparyaye taṃ eva prati syāt || 02.7.20 ||

यथा-कालं अनागतानां अपुस्तक-भाण्ड-नीवीकानां वा देय-दश-बन्धो दण्डः ।। ०२.७.२१ ।।
yathā-kālaṃ anāgatānāṃ apustaka-bhāṇḍa-nīvīkānāṃ vā deya-daśa-bandho daṇḍaḥ || 02.7.21 ||

कार्मिके चौपस्थिते कारणिकस्याप्रतिबध्नतः पूर्वः साहस-दण्डः ।। ०२.७.२२ ।।
kārmike caupasthite kāraṇikasyāpratibadhnataḥ pūrvaḥ sāhasa-daṇḍaḥ || 02.7.22 ||

विपर्यये कार्मिकस्य द्वि-गुणः ।। ०२.७.२३ ।।
viparyaye kārmikasya dvi-guṇaḥ || 02.7.23 ||

प्रचार-समं महा-मात्राः समग्राः श्रावयेयुरविषम-मन्त्राः ।। ०२.७.२४ ।।
pracāra-samaṃ mahā-mātrāḥ samagrāḥ śrāvayeyuraviṣama-mantrāḥ || 02.7.24 ||

पृथग्-भूतो मिथ्या-वादी चएषां उत्तमं दण्डं दद्यात् ।। ०२.७.२५ ।।
pṛthag-bhūto mithyā-vādī caeṣāṃ uttamaṃ daṇḍaṃ dadyāt || 02.7.25 ||

अकृत-अहो-रूप-हरं मासं आकाङ्क्षेत ।। ०२.७.२६ ।।
akṛta-aho-rūpa-haraṃ māsaṃ ākāṅkṣeta || 02.7.26 ||

मासादूर्ध्वं मास-द्विशत-उत्तरं दण्डं दद्यात् ।। ०२.७.२७ ।।
māsādūrdhvaṃ māsa-dviśata-uttaraṃ daṇḍaṃ dadyāt || 02.7.27 ||

अल्प-शेष-लेख्य-नीवीकं पञ्च-रात्रं आकाङ्क्षेत ।। ०२.७.२८ ।।
alpa-śeṣa-lekhya-nīvīkaṃ pañca-rātraṃ ākāṅkṣeta || 02.7.28 ||

ततः परं कोश-पूर्वं अहो-रूप-हरं धर्म-व्यवहार-चरित्र-संस्थान-संकलन-निर्वर्तन-अनुमान-चार-प्रयोगैरवेक्षेत ।। ०२.७.२९ ।।
tataḥ paraṃ kośa-pūrvaṃ aho-rūpa-haraṃ dharma-vyavahāra-caritra-saṃsthāna-saṃkalana-nirvartana-anumāna-cāra-prayogairavekṣeta || 02.7.29 ||

दिवस-पञ्च-रात्र-पक्ष-मास-चातुर्मास्य-संवत्सरैश्च प्रतिसमानयेत् ।। ०२.७.३० ।।
divasa-pañca-rātra-pakṣa-māsa-cāturmāsya-saṃvatsaraiśca pratisamānayet || 02.7.30 ||

व्युष्ट-देश-काल-मुख-उत्पत्ति-अनुवृत्ति-प्रमाण-दायक-दापक-निबन्धक-प्रतिग्राहकैश्चायं समानयेत् ।। ०२.७.३१ ।।
vyuṣṭa-deśa-kāla-mukha-utpatti-anuvṛtti-pramāṇa-dāyaka-dāpaka-nibandhaka-pratigrāhakaiścāyaṃ samānayet || 02.7.31 ||

व्युष्ट-देश-काल-मुख-लाभ-कारण-देय-योग-प्रमाण-आज्ञापक-उद्धारक-विधातृक-प्रतिग्राहकैश्च व्ययं समानयेत् ।। ०२.७.३२ ।।
vyuṣṭa-deśa-kāla-mukha-lābha-kāraṇa-deya-yoga-pramāṇa-ājñāpaka-uddhāraka-vidhātṛka-pratigrāhakaiśca vyayaṃ samānayet || 02.7.32 ||

व्युष्ट-देश-काल-मुख-अनुवर्तन-रूप-लक्षण-प्रमाण-निक्षेप-भाजन-गोपायकैश्च नीवीं समानयेत् ।। ०२.७.३३ ।।
vyuṣṭa-deśa-kāla-mukha-anuvartana-rūpa-lakṣaṇa-pramāṇa-nikṣepa-bhājana-gopāyakaiśca nīvīṃ samānayet || 02.7.33 ||

राज-अर्थे कारणिकस्याप्रतिबध्नतः प्रतिषेधयतो वाआज्ञां निबन्धादाय-व्ययं अन्यथा नीवीं अवलिखतो द्वि-गुणः ।। ०२.७.३४ ।।
rāja-arthe kāraṇikasyāpratibadhnataḥ pratiṣedhayato vāājñāṃ nibandhādāya-vyayaṃ anyathā nīvīṃ avalikhato dvi-guṇaḥ || 02.7.34 ||

क्रम-अवहीनं उत्क्रमं अविज्ञातं पुनर्-उक्तं वा वस्तुकं अवलिखतो द्वादश-पणो दण्डः ।। ०२.७.३५ ।।
krama-avahīnaṃ utkramaṃ avijñātaṃ punar-uktaṃ vā vastukaṃ avalikhato dvādaśa-paṇo daṇḍaḥ || 02.7.35 ||

नीवीं अवलिखतो द्वि-गुणः ।। ०२.७.३६ ।।
nīvīṃ avalikhato dvi-guṇaḥ || 02.7.36 ||

भक्षयतोअष्ट-गुणः ।। ०२.७.३७ ।।
bhakṣayatoaṣṭa-guṇaḥ || 02.7.37 ||

नाशयतः पञ्च-बन्धः प्रतिदानं च ।। ०२.७.३८ ।।
nāśayataḥ pañca-bandhaḥ pratidānaṃ ca || 02.7.38 ||

मिथ्या-वादे स्तेय-दण्डः ।। ०२.७.३९ ।।
mithyā-vāde steya-daṇḍaḥ || 02.7.39 ||

पश्चात्-प्रतिज्ञाते द्वि-गुणः । प्रस्मृत-उत्पन्ने च ।। ०२.७.४० ।।
paścāt-pratijñāte dvi-guṇaḥ | prasmṛta-utpanne ca || 02.7.40 ||

अपराधं सहेताल्पं तुष्येदल्पेअपि चौदये ।। ०२.७.४१अ ब ।।
aparādhaṃ sahetālpaṃ tuṣyedalpeapi caudaye || 02.7.41a ba ||

महा-उपकारं चाध्यक्षं प्रग्रहेणाभिपूजयेत् ।। ०२.७.४१च्द् ।।
mahā-upakāraṃ cādhyakṣaṃ pragraheṇābhipūjayet || 02.7.41cd ||

कोश-पूर्वाः सर्व-आरम्भाः ।। ०२.८.०१ ।।
kośa-pūrvāḥ sarva-ārambhāḥ || 02.8.01 ||

तस्मात्पूर्वं कोशं अवेक्षेत ।। ०२.८.०२ ।।
tasmātpūrvaṃ kośaṃ avekṣeta || 02.8.02 ||

प्रचार-समृद्धिश्चरित्र-अनुग्रहश्चोर-निग्रहो युक्त-प्रतिषेधः सस्य-सम्पत्पण्य-बाहुल्यं उपसर्ग-प्रमोक्षः परिहार-क्षयो हिरण्य-उपायनं इति कोश-वृद्धिः ।। ०२.८.०३ ।।
pracāra-samṛddhiścaritra-anugrahaścora-nigraho yukta-pratiṣedhaḥ sasya-sampatpaṇya-bāhulyaṃ upasarga-pramokṣaḥ parihāra-kṣayo hiraṇya-upāyanaṃ iti kośa-vṛddhiḥ || 02.8.03 ||

प्रतिबन्धः प्रयोगो व्यवहारोअवस्तारः परिहापणं उपभोगः परिवर्तनं अपहारश्चैति कोश-क्षयः ।। ०२.८.०४ ।।
pratibandhaḥ prayogo vyavahāroavastāraḥ parihāpaṇaṃ upabhogaḥ parivartanaṃ apahāraścaiti kośa-kṣayaḥ || 02.8.04 ||

सिद्धीनां असाधनं अनवतारणं अप्रवेशनं वा प्रतिबन्धः ।। ०२.८.०५ ।।
siddhīnāṃ asādhanaṃ anavatāraṇaṃ apraveśanaṃ vā pratibandhaḥ || 02.8.05 ||

तत्र दश-बन्धो दण्डः ।। ०२.८.०६ ।।
tatra daśa-bandho daṇḍaḥ || 02.8.06 ||

कोश-द्रव्याणां वृद्धि-प्रयोगाः प्रयोगः ।। ०२.८.०७ ।।
kośa-dravyāṇāṃ vṛddhi-prayogāḥ prayogaḥ || 02.8.07 ||

पण्य-व्यवहारो व्यवहारः ।। ०२.८.०८ ।।
paṇya-vyavahāro vyavahāraḥ || 02.8.08 ||

तत्र फल-द्वि-गुणो दण्डः ।। ०२.८.०९ ।।
tatra phala-dvi-guṇo daṇḍaḥ || 02.8.09 ||

सिद्धं कालं अप्राप्तं करोति अप्राप्तं प्राप्तं वाइत्यवस्तारः ।। ०२.८.१० ।।
siddhaṃ kālaṃ aprāptaṃ karoti aprāptaṃ prāptaṃ vāityavastāraḥ || 02.8.10 ||

तत्र पञ्च-बन्धो दण्डः ।। ०२.८.११ ।।
tatra pañca-bandho daṇḍaḥ || 02.8.11 ||

क्लृप्तम्(क्ल्प्तम्) आयं परिहापयति व्ययं वा विवर्धयतिइति परिहापणं ।। ०२.८.१२ ।।
klṛptam(klptam) āyaṃ parihāpayati vyayaṃ vā vivardhayatiiti parihāpaṇaṃ || 02.8.12 ||

तत्र हीन-चतुर्-गुणो दण्डः ।। ०२.८.१३ ।।
tatra hīna-catur-guṇo daṇḍaḥ || 02.8.13 ||

स्वयं अन्यैर्वा राज-द्रव्याणां उपभोजनं उपभोगः ।। ०२.८.१४ ।।
svayaṃ anyairvā rāja-dravyāṇāṃ upabhojanaṃ upabhogaḥ || 02.8.14 ||

तत्र रत्न-उपभोगे घातः । सार-उपभोगे मध्यमः साहस-दण्डः । फल्गु-कुप्य-उपभोगे तच्च तावत् च दण्डः ।। ०२.८.१५ ।।
tatra ratna-upabhoge ghātaḥ | sāra-upabhoge madhyamaḥ sāhasa-daṇḍaḥ | phalgu-kupya-upabhoge tacca tāvat ca daṇḍaḥ || 02.8.15 ||

राज-द्रव्याणां अन्य-द्रव्येनऽदानं परिवर्तनं ।। ०२.८.१६ ।।
rāja-dravyāṇāṃ anya-dravyena'dānaṃ parivartanaṃ || 02.8.16 ||

तदुपभोगेन व्याख्यातं ।। ०२.८.१७ ।।
tadupabhogena vyākhyātaṃ || 02.8.17 ||

सिद्धं आयं न प्रवेशयति । निबद्धं व्ययं न प्रयच्छति । प्राप्तां नीवीं विप्रतिजानीत इत्यपहारः ।। ०२.८.१८ ।।
siddhaṃ āyaṃ na praveśayati | nibaddhaṃ vyayaṃ na prayacchati | prāptāṃ nīvīṃ vipratijānīta ityapahāraḥ || 02.8.18 ||

तत्र द्वादश-गुणो दण्डः ।। ०२.८.१९ ।।
tatra dvādaśa-guṇo daṇḍaḥ || 02.8.19 ||

तेषां हरण-उपायाश्चत्वारिंशत् ।। ०२.८.२० ।।
teṣāṃ haraṇa-upāyāścatvāriṃśat || 02.8.20 ||

पूर्वं सिद्धं पश्चादवतारितम् । पश्चात्सिद्धं पूर्वं अवतारितम् । साध्यं न सिद्धम् । असाध्यं सिद्धम् । सिद्धं असिद्धं कृतम् । असिद्धं सिद्धं कृतम् । अल्प-सिद्धं बहु कृतम् । बहु-सिद्धं अल्पं कृतम् । अन्यत्सिद्धं अन्यत्कृतम् । अन्यतः सिद्धं अन्यतः कृतम् । ।। ०२.८.२१अ ।।
pūrvaṃ siddhaṃ paścādavatāritam | paścātsiddhaṃ pūrvaṃ avatāritam | sādhyaṃ na siddham | asādhyaṃ siddham | siddhaṃ asiddhaṃ kṛtam | asiddhaṃ siddhaṃ kṛtam | alpa-siddhaṃ bahu kṛtam | bahu-siddhaṃ alpaṃ kṛtam | anyatsiddhaṃ anyatkṛtam | anyataḥ siddhaṃ anyataḥ kṛtam | || 02.8.21a ||

देयं न दत्तम् । अदेयं दत्तम् । काले न दत्तम् । अकाले दत्तम् । अल्पं दत्तं बहु कृतम् । बहु दत्तं अल्पं कृतम् । अन्यद्दत्तं अन्यत्कृतम् । अन्यतो दत्तं अन्यतः कृतम् । ।। ०२.८.२१ब ।।
deyaṃ na dattam | adeyaṃ dattam | kāle na dattam | akāle dattam | alpaṃ dattaṃ bahu kṛtam | bahu dattaṃ alpaṃ kṛtam | anyaddattaṃ anyatkṛtam | anyato dattaṃ anyataḥ kṛtam | || 02.8.21ba ||

प्रविष्टं अप्रविष्टं कृतम् । अप्रविष्टं प्रविष्टं कृतम् । कुप्यं अदत्त-मूल्यं प्रविष्टम् । दत्त-मूल्यं न प्रविष्टं ।। ०२.८.२१क ।।
praviṣṭaṃ apraviṣṭaṃ kṛtam | apraviṣṭaṃ praviṣṭaṃ kṛtam | kupyaṃ adatta-mūlyaṃ praviṣṭam | datta-mūlyaṃ na praviṣṭaṃ || 02.8.21ka ||

संक्षेपो विक्षेपः कृतः । विक्षेपः संक्षेपो वा । महा-अर्घं अल्प-अर्घेण परिवर्तितम् । अल्प-अर्घं महा-अर्घेण वा ।। ०२.८.२१ड ।।
saṃkṣepo vikṣepaḥ kṛtaḥ | vikṣepaḥ saṃkṣepo vā | mahā-arghaṃ alpa-argheṇa parivartitam | alpa-arghaṃ mahā-argheṇa vā || 02.8.21ḍa ||

समारोपितोअर्घः । प्रत्यवरोपितो वा । संवत्सरो मास-विषमः कृतः । मासो दिवस-विषमो वा । समागम-विषमः । मुख-विषमः । कार्मिक-विषमः ।। ०२.८.२१ए ।।
samāropitoarghaḥ | pratyavaropito vā | saṃvatsaro māsa-viṣamaḥ kṛtaḥ | māso divasa-viṣamo vā | samāgama-viṣamaḥ | mukha-viṣamaḥ | kārmika-viṣamaḥ || 02.8.21e ||

निर्वर्तन-विषमः । पिण्ड-विषमः । वर्ण-विषमः । अर्घ-विषमः । मान-विषमः । मापन-विषमः । भाजन-विषमः इति हरण-उपायाः ।। ०२.८.२१फ़् ।।
nirvartana-viṣamaḥ | piṇḍa-viṣamaḥ | varṇa-viṣamaḥ | argha-viṣamaḥ | māna-viṣamaḥ | māpana-viṣamaḥ | bhājana-viṣamaḥ iti haraṇa-upāyāḥ || 02.8.21pha़् ||

तत्रौपयुक्त-निधायक-निबन्धक-प्रतिग्राहक-दायक-दापक-मन्त्रि-वैयावृत्य-करानेक-एकशोअनुयुञ्जीत ।। ०२.८.२२ ।।
tatraupayukta-nidhāyaka-nibandhaka-pratigrāhaka-dāyaka-dāpaka-mantri-vaiyāvṛtya-karāneka-ekaśoanuyuñjīta || 02.8.22 ||

मिथ्या-वादे चएषां युक्त-समो दण्डः ।। ०२.८.२३ ।।
mithyā-vāde caeṣāṃ yukta-samo daṇḍaḥ || 02.8.23 ||

प्रचारे चावघोषयेत्"अमुना प्रकृतेनौपहताः प्रज्ञापयन्तु" इति ।। ०२.८.२४ ।।
pracāre cāvaghoṣayet"amunā prakṛtenaupahatāḥ prajñāpayantu" iti || 02.8.24 ||

प्रज्ञापयतो यथा-उपघातं दापयेत् ।। ०२.८.२५ ।।
prajñāpayato yathā-upaghātaṃ dāpayet || 02.8.25 ||

अनेकेषु चाभियोगेष्वपव्ययमानः सकृदेव पर-उक्तः सर्वं भजेत ।। ०२.८.२६ ।।
anekeṣu cābhiyogeṣvapavyayamānaḥ sakṛdeva para-uktaḥ sarvaṃ bhajeta || 02.8.26 ||

वैषम्ये सर्वत्रानुयोगं दद्यात् ।। ०२.८.२७ ।।
vaiṣamye sarvatrānuyogaṃ dadyāt || 02.8.27 ||

महत्यर्थ-अपहारे चाल्पेनापि सिद्धः सर्वं भजेत ।। ०२.८.२८ ।।
mahatyartha-apahāre cālpenāpi siddhaḥ sarvaṃ bhajeta || 02.8.28 ||

कृत-प्रतिघात-अवस्थः सूचको निष्पन्न-अर्थः षष्ठं अंशं लभेत । द्वादशं अंशं भृतकः ।। ०२.८.२९ ।।
kṛta-pratighāta-avasthaḥ sūcako niṣpanna-arthaḥ ṣaṣṭhaṃ aṃśaṃ labheta | dvādaśaṃ aṃśaṃ bhṛtakaḥ || 02.8.29 ||

प्रभूत-अभियोगादल्प-निष्पत्तौ निष्पन्नस्यांशं लभेत ।। ०२.८.३० ।।
prabhūta-abhiyogādalpa-niṣpattau niṣpannasyāṃśaṃ labheta || 02.8.30 ||

अनिष्पन्ने शारीरं हैरण्यं वा दण्डं लभेत । न चानुग्राह्यः ।। ०२.८.३१ ।।
aniṣpanne śārīraṃ hairaṇyaṃ vā daṇḍaṃ labheta | na cānugrāhyaḥ || 02.8.31 ||

निष्पत्तौ निक्षिपेद्वादं आत्मानं वाअपवाहयेत् । ।। ०२.८.३२अ ब ।।
niṣpattau nikṣipedvādaṃ ātmānaṃ vāapavāhayet | || 02.8.32a ba ||

अभियुक्त-उपजापात्तु सूचको वधं आप्नुयात् ।। ०२.८.३२च्द् ।।
abhiyukta-upajāpāttu sūcako vadhaṃ āpnuyāt || 02.8.32cd ||

अमात्य-सम्पदाउपेताः सर्व-अध्यक्षाः शक्तितः कर्मसु नियोज्याः ।। ०२.९.०१ ।।
amātya-sampadāupetāḥ sarva-adhyakṣāḥ śaktitaḥ karmasu niyojyāḥ || 02.9.01 ||

कर्मसु चएषां नित्यं परीक्षां कारयेत् । चित्त-अनित्यत्वात् मनुष्यानां ।। ०२.९.०२ ।।
karmasu caeṣāṃ nityaṃ parīkṣāṃ kārayet | citta-anityatvāt manuṣyānāṃ || 02.9.02 ||

अश्व-सधर्माणो हि मनुष्या नियुक्ताः कर्मसु विकुर्वते ।। ०२.९.०३ ।।
aśva-sadharmāṇo hi manuṣyā niyuktāḥ karmasu vikurvate || 02.9.03 ||

तस्मात्कर्तारं करणं देशं कालं कार्यं प्रक्षेपं उदयं चएषु विद्यात् ।। ०२.९.०४ ।।
tasmātkartāraṃ karaṇaṃ deśaṃ kālaṃ kāryaṃ prakṣepaṃ udayaṃ caeṣu vidyāt || 02.9.04 ||

ते यथा-संदेशं असंहता अविगृहीताः कर्माणि कुर्युः ।। ०२.९.०५ ।।
te yathā-saṃdeśaṃ asaṃhatā avigṛhītāḥ karmāṇi kuryuḥ || 02.9.05 ||

संहता भक्षयेयुः । विगृहीता विनाशयेयुः ।। ०२.९.०६ ।।
saṃhatā bhakṣayeyuḥ | vigṛhītā vināśayeyuḥ || 02.9.06 ||

न चानिवेद्य भर्तुः कंचिदारम्भं कुर्युः । अन्यत्रऽपत्-प्रतीकारेभ्यः ।। ०२.९.०७ ।।
na cānivedya bhartuḥ kaṃcidārambhaṃ kuryuḥ | anyatra'pat-pratīkārebhyaḥ || 02.9.07 ||

प्रमाद-स्थानेषु चएषां अत्ययं स्थापयेद्दिवस-वेतन-व्यय-द्वि-गुणं ।। ०२.९.०८ ।।
pramāda-sthāneṣu caeṣāṃ atyayaṃ sthāpayeddivasa-vetana-vyaya-dvi-guṇaṃ || 02.9.08 ||

यश्चएषां यथा-आदिष्टं अर्थं सविशेषं वा करोति स स्थान-मानौ लभेत ।। ०२.९.०९ ।।
yaścaeṣāṃ yathā-ādiṣṭaṃ arthaṃ saviśeṣaṃ vā karoti sa sthāna-mānau labheta || 02.9.09 ||

अल्प-आयतिश्चेत् महा-व्ययो भक्षयति ।। ०२.९.१० ।।
alpa-āyatiścet mahā-vyayo bhakṣayati || 02.9.10 ||

विपर्यये यथा-आयति-व्ययश्च न भक्षयति इत्याचार्याः ।। ०२.९.११ ।।
viparyaye yathā-āyati-vyayaśca na bhakṣayati ityācāryāḥ || 02.9.11 ||

अपसर्पेणएवौपलभ्येतैति कौटिल्यः ।। ०२.९.१२ ।।
apasarpeṇaevaupalabhyetaiti kauṭilyaḥ || 02.9.12 ||

यः समुदयं परिहापयति स राज-अर्थं भक्षयति ।। ०२.९.१३ ।।
yaḥ samudayaṃ parihāpayati sa rāja-arthaṃ bhakṣayati || 02.9.13 ||

स चेदज्ञान-आदिभिः परिहापयति तदेनं यथा-गुणं दापयेत् ।। ०२.९.१४ ।।
sa cedajñāna-ādibhiḥ parihāpayati tadenaṃ yathā-guṇaṃ dāpayet || 02.9.14 ||

यः समुदयं द्वि-गुणं उद्भावयति स जन-पदं भक्षयति ।। ०२.९.१५ ।।
yaḥ samudayaṃ dvi-guṇaṃ udbhāvayati sa jana-padaṃ bhakṣayati || 02.9.15 ||

स चेद्राज-अर्थं उपनयत्यल्प-अपराधे वारयितव्यः । महति यथा-अपराधं दण्डयितव्यः ।। ०२.९.१६ ।।
sa cedrāja-arthaṃ upanayatyalpa-aparādhe vārayitavyaḥ | mahati yathā-aparādhaṃ daṇḍayitavyaḥ || 02.9.16 ||

यः समुदयं व्ययं उपनयति स पुरुष-कर्माणि भक्षयति ।। ०२.९.१७ ।।
yaḥ samudayaṃ vyayaṃ upanayati sa puruṣa-karmāṇi bhakṣayati || 02.9.17 ||

स कर्म-दिवस-द्रव्य-मूल्य-पुरुष-वेतन-अपहारेषु यथा-अपराधं दण्डयितव्यः ।। ०२.९.१८ ।।
sa karma-divasa-dravya-mūlya-puruṣa-vetana-apahāreṣu yathā-aparādhaṃ daṇḍayitavyaḥ || 02.9.18 ||

तस्मादस्य यो यस्मिन्नधिकरणे शासनस्थः स तस्य कर्मणो याथातथ्यं आय-व्ययौ च व्यास-समासाभ्यां आचक्षीत ।। ०२.९.१९ ।।
tasmādasya yo yasminnadhikaraṇe śāsanasthaḥ sa tasya karmaṇo yāthātathyaṃ āya-vyayau ca vyāsa-samāsābhyāṃ ācakṣīta || 02.9.19 ||

मूल-हर-तादात्विक-कदर्यांश्च प्रतिषेधयेत् ।। ०२.९.२० ।।
mūla-hara-tādātvika-kadaryāṃśca pratiṣedhayet || 02.9.20 ||

यः पितृ-पैतामहं अर्थं अन्यायेन भक्षयति स मूल-हरः ।। ०२.९.२१ ।।
yaḥ pitṛ-paitāmahaṃ arthaṃ anyāyena bhakṣayati sa mūla-haraḥ || 02.9.21 ||

यो यद्यदुत्पद्यते तत्तद्भक्षयति स तादात्विकः ।। ०२.९.२२ ।।
yo yadyadutpadyate tattadbhakṣayati sa tādātvikaḥ || 02.9.22 ||

यो भृत्य-आत्म-पीडाभ्यां उपचिनोत्यर्थं स कदर्यः ।। ०२.९.२३ ।।
yo bhṛtya-ātma-pīḍābhyāṃ upacinotyarthaṃ sa kadaryaḥ || 02.9.23 ||

स पक्षवांश्चेदनादेयः । विपर्यये पर्यादातव्यः ।। ०२.९.२४ ।।
sa pakṣavāṃścedanādeyaḥ | viparyaye paryādātavyaḥ || 02.9.24 ||

यो महत्यर्थ-समुदये स्थितः कदर्यः सम्निधत्तेअवनिधत्तेअवस्रावयति वा सम्निधत्ते स्व-वेश्मनि । अवनिधत्ते पौर-जानपदेषु । अवस्रावयति पर-विषये तस्य सत्त्री मन्त्रि-मित्र-भृत्य-बन्धु-पक्षं आगतिं गतिं च द्रव्याणां उपलभेत ।। ०२.९.२५ ।।
yo mahatyartha-samudaye sthitaḥ kadaryaḥ samnidhatteavanidhatteavasrāvayati vā samnidhatte sva-veśmani | avanidhatte paura-jānapadeṣu | avasrāvayati para-viṣaye tasya sattrī mantri-mitra-bhṛtya-bandhu-pakṣaṃ āgatiṃ gatiṃ ca dravyāṇāṃ upalabheta || 02.9.25 ||

यश्चास्य पर-विषये संचारं कुर्यात्तं अनुप्रविश्य मन्त्रं विद्यात् ।। ०२.९.२६ ।।
yaścāsya para-viṣaye saṃcāraṃ kuryāttaṃ anupraviśya mantraṃ vidyāt || 02.9.26 ||

सुविदिते शत्रु-शासन-अपदेशेनएनं घातयेत् ।। ०२.९.२७ ।।
suvidite śatru-śāsana-apadeśenaenaṃ ghātayet || 02.9.27 ||

तस्मादस्याध्यक्षाः संख्यायक-लेखक-रूप-दर्शक-नीवी-ग्राहक-उत्तर-अध्यक्ष-सखाः कर्मणि कुर्युः ।। ०२.९.२८ ।।
tasmādasyādhyakṣāḥ saṃkhyāyaka-lekhaka-rūpa-darśaka-nīvī-grāhaka-uttara-adhyakṣa-sakhāḥ karmaṇi kuryuḥ || 02.9.28 ||

उत्तर-अध्यक्षा हस्ति-अश्व-रथ-आरोहाः ।। ०२.९.२९ ।।
uttara-adhyakṣā hasti-aśva-ratha-ārohāḥ || 02.9.29 ||

तेषां अन्तेवासिनः शिल्प-शौच-युक्ताः संख्यायक-आदीनां अपसर्पाः ।। ०२.९.३० ।।
teṣāṃ antevāsinaḥ śilpa-śauca-yuktāḥ saṃkhyāyaka-ādīnāṃ apasarpāḥ || 02.9.30 ||

बहु-मुख्यं अनित्यं चाधिकरणं स्थापयेत् ।। ०२.९.३१ ।।
bahu-mukhyaṃ anityaṃ cādhikaraṇaṃ sthāpayet || 02.9.31 ||

यथा ह्यनास्वादयितुं न शक्यम् जिह्वा-तलस्थं मधु७ वा विषं वा ।। ०२.९.३२अ ब ।।
yathā hyanāsvādayituṃ na śakyam jihvā-talasthaṃ madhu7 vā viṣaṃ vā || 02.9.32a ba ||

अर्थस्तथा ह्यर्थ-चरेण राज्ञः स्वल्पोअप्यनास्वादयितुं न शक्यः ।। ०२.९.३२च्द् ।।
arthastathā hyartha-careṇa rājñaḥ svalpoapyanāsvādayituṃ na śakyaḥ || 02.9.32cd ||

मत्स्या यथाअन्तः सलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिबन्तः । ।। ०२.९.३३अ ब ।।
matsyā yathāantaḥ salile caranto jñātuṃ na śakyāḥ salilaṃ pibantaḥ | || 02.9.33a ba ||

युक्तास्तथा कार्य-विधौ नियुक्ता ज्ञातुं न शक्या धनं आददानाः ।। ०२.९.३३च्द् ।।
yuktāstathā kārya-vidhau niyuktā jñātuṃ na śakyā dhanaṃ ādadānāḥ || 02.9.33cd ||

अपि शक्या गतिर्ज्ञातुं पततां खे पतत्रिणां । ।। ०२.९.३४अ ब ।।
api śakyā gatirjñātuṃ patatāṃ khe patatriṇāṃ | || 02.9.34a ba ||

न तु प्रच्छन्न-भावानां युक्तानां चरतां गतिः ।। ०२.९.३४च्द् ।।
na tu pracchanna-bhāvānāṃ yuktānāṃ caratāṃ gatiḥ || 02.9.34cd ||

आस्रावयेच्चौपचितान्विपर्यस्येच्च कर्मसु । ।। ०२.९.३५अ ब ।।
āsrāvayeccaupacitānviparyasyecca karmasu | || 02.9.35a ba ||

यथा न भक्षयन्त्यर्थं भक्षितं निर्वमन्ति वा ।। ०२.९.३५च्द् ।।
yathā na bhakṣayantyarthaṃ bhakṣitaṃ nirvamanti vā || 02.9.35cd ||

न भक्षयन्ति ये त्वर्थान्न्यायतो वर्धयन्ति च । ।। ०२.९.३६अ ब ।।
na bhakṣayanti ye tvarthānnyāyato vardhayanti ca | || 02.9.36a ba ||

नित्य-अधिकाराः कार्यास्ते राज्ञः प्रिय-हिते रताः ।। ०२.९.३६च्द् ।।
nitya-adhikārāḥ kāryāste rājñaḥ priya-hite ratāḥ || 02.9.36cd ||

शासने शासनं इत्याचक्षते ।। ०२.१०.०१ ।।
śāsane śāsanaṃ ityācakṣate || 02.10.01 ||

शासन-प्रधाना हि राजानः । तन्-मूलत्वात्संधि-विग्रहयोः ।। ०२.१०.०२ ।।
śāsana-pradhānā hi rājānaḥ | tan-mūlatvātsaṃdhi-vigrahayoḥ || 02.10.02 ||

तस्मादमात्य-सम्पदाउपेतः सर्व-समयविदाशु-ग्रन्थश्चारु-अक्षरो लेखन-वाचन-समर्थो लेखकः स्यात् ।। ०२.१०.०३ ।।
tasmādamātya-sampadāupetaḥ sarva-samayavidāśu-granthaścāru-akṣaro lekhana-vācana-samartho lekhakaḥ syāt || 02.10.03 ||

सोअव्यग्र-मना राज्ञः संदेशं श्रुत्वा निश्चित-अर्थं लेखं विदध्यात्देश-ऐश्वर्य-वंश-नामधेय-उपचारं ईश्वरस्य । देश-नामधेय-उपचारं अनीश्वरस्य ।। ०२.१०.०४ ।।
soavyagra-manā rājñaḥ saṃdeśaṃ śrutvā niścita-arthaṃ lekhaṃ vidadhyātdeśa-aiśvarya-vaṃśa-nāmadheya-upacāraṃ īśvarasya | deśa-nāmadheya-upacāraṃ anīśvarasya || 02.10.04 ||

जातिं कुलं स्थान-वयः-श्रुतानि कर्म-ऋद्धि-शीलान्यथ देश-कालौ । ।। ०२.१०.०५अ ब ।।
jātiṃ kulaṃ sthāna-vayaḥ-śrutāni karma-ṛddhi-śīlānyatha deśa-kālau | || 02.10.05a ba ||

यौन-अनुबन्धं च समीक्ष्य कार्ये लेखं विदध्यात्पुरुष-अनुरूपं ।। ०२.१०.०५च्द् ।।
yauna-anubandhaṃ ca samīkṣya kārye lekhaṃ vidadhyātpuruṣa-anurūpaṃ || 02.10.05cd ||

अर्थ-क्रमः सम्बन्धः परिपूर्णता माधुर्यं औदार्यं स्पष्टत्वं इति लेख-सम्पत् ।। ०२.१०.०६ ।।
artha-kramaḥ sambandhaḥ paripūrṇatā mādhuryaṃ audāryaṃ spaṣṭatvaṃ iti lekha-sampat || 02.10.06 ||

तत्र यथावदनुपूर्व-क्रिया प्रधानस्यार्थस्य पूर्वं अभिनिवेश इत्यर्थ-क्रमः ।। ०२.१०.०७ ।।
tatra yathāvadanupūrva-kriyā pradhānasyārthasya pūrvaṃ abhiniveśa ityartha-kramaḥ || 02.10.07 ||

प्रस्तुतस्यार्थस्यानुपरोधादुत्तरस्य विधानं आ-समाप्तेरिति सम्बन्धः ।। ०२.१०.०८ ।।
prastutasyārthasyānuparodhāduttarasya vidhānaṃ ā-samāpteriti sambandhaḥ || 02.10.08 ||

अर्थ-पद-अक्षराणां अन्यून-अतिरिक्तता हेतु-उदाहरण-दृष्टान्तैरर्थ-उपवर्णनाअश्रान्त-पदताइति परिपूर्णता ।। ०२.१०.०९ ।।
artha-pada-akṣarāṇāṃ anyūna-atiriktatā hetu-udāharaṇa-dṛṣṭāntairartha-upavarṇanāaśrānta-padatāiti paripūrṇatā || 02.10.09 ||

सुख-उपनीत-चारु-अर्थ-शब्द-अभिधानं माधुर्यं ।। ०२.१०.१० ।।
sukha-upanīta-cāru-artha-śabda-abhidhānaṃ mādhuryaṃ || 02.10.10 ||

अग्राम्य-शब्द-अभिधानं औदार्यं ।। ०२.१०.११ ।।
agrāmya-śabda-abhidhānaṃ audāryaṃ || 02.10.11 ||

प्रतीत-शब्द-प्रयोगः स्पष्टत्वं इति ।। ०२.१०.१२ ।।
pratīta-śabda-prayogaḥ spaṣṭatvaṃ iti || 02.10.12 ||

अ-कार-आदयो वर्णास्त्रिषष्टिः ।। ०२.१०.१३ ।।
a-kāra-ādayo varṇāstriṣaṣṭiḥ || 02.10.13 ||

वर्ण-संघातः पदं ।। ०२.१०.१४ ।।
varṇa-saṃghātaḥ padaṃ || 02.10.14 ||

तच्चतुर्विधं नाम-आख्यात-उपसर्ग-निपाताश्चैति ।। ०२.१०.१५ ।।
taccaturvidhaṃ nāma-ākhyāta-upasarga-nipātāścaiti || 02.10.15 ||

तत्र नाम सत्त्व-अभिधायि ।। ०२.१०.१६ ।।
tatra nāma sattva-abhidhāyi || 02.10.16 ||

अविशिष्ट-लिङ्गं आख्यातं क्रिया-वाचि ।। ०२.१०.१७ ।।
aviśiṣṭa-liṅgaṃ ākhyātaṃ kriyā-vāci || 02.10.17 ||

क्रिया-विशेषकाः प्र-आदय उपसर्गाः ।। ०२.१०.१८ ।।
kriyā-viśeṣakāḥ pra-ādaya upasargāḥ || 02.10.18 ||

अव्ययाश्च-आदयो निपाताः ।। ०२.१०.१९ ।।
avyayāśca-ādayo nipātāḥ || 02.10.19 ||

पद-समूहो वाक्यं अर्थ-परिसमाप्तौ ।। ०२.१०.२० ।।
pada-samūho vākyaṃ artha-parisamāptau || 02.10.20 ||

एक-पद-अवरस्त्रि-पद-परः पर-पद-अर्थ-अनुपरोधेन वर्गः कार्यः ।। ०२.१०.२१ ।।
eka-pada-avarastri-pada-paraḥ para-pada-artha-anuparodhena vargaḥ kāryaḥ || 02.10.21 ||

लेख-परिसंहरण-अर्थ इति-शब्दो वाचिकं अस्यैति च ।। ०२.१०.२२ ।।
lekha-parisaṃharaṇa-artha iti-śabdo vācikaṃ asyaiti ca || 02.10.22 ||

निन्दा प्रशंसा पृच्छा च तथाआख्यानं अथार्थना । ।। ०२.१०.२३अ ब ।।
nindā praśaṃsā pṛcchā ca tathāākhyānaṃ athārthanā | || 02.10.23a ba ||

प्रत्याख्यानं उपालम्भः प्रतिषेधोअथ चोदना ।। ०२.१०.२३च्द् ।।
pratyākhyānaṃ upālambhaḥ pratiṣedhoatha codanā || 02.10.23cd ||

सान्त्वं अभ्युपपत्तिश्च भर्त्सन-अनुनयौ तथा । ।। ०२.१०.२४अ ब ।।
sāntvaṃ abhyupapattiśca bhartsana-anunayau tathā | || 02.10.24a ba ||

एतेष्वर्थाः प्रवर्तन्ते त्रयोदशसु लेखजाः ।। ०२.१०.२४च्द् ।।
eteṣvarthāḥ pravartante trayodaśasu lekhajāḥ || 02.10.24cd ||

तत्राभिजन-शरीर-कर्मणां दोष-वचनं निन्दा ।। ०२.१०.२५ ।।
tatrābhijana-śarīra-karmaṇāṃ doṣa-vacanaṃ nindā || 02.10.25 ||

गुण-वचनं एतेषां एव प्रशंसा ।। ०२.१०.२६ ।।
guṇa-vacanaṃ eteṣāṃ eva praśaṃsā || 02.10.26 ||

कथं एतद् इति पृच्छा ।। ०२.१०.२७ ।।
kathaṃ etad iti pṛcchā || 02.10.27 ||

एवम् इत्याख्यानं ।। ०२.१०.२८ ।।
evam ityākhyānaṃ || 02.10.28 ||

देहि इत्यर्थना ।। ०२.१०.२९ ।।
dehi ityarthanā || 02.10.29 ||

न प्रयच्छामि इति प्रत्याख्यानं ।। ०२.१०.३० ।।
na prayacchāmi iti pratyākhyānaṃ || 02.10.30 ||

अननुरूपं भवतः इत्युपालम्भः ।। ०२.१०.३१ ।।
ananurūpaṃ bhavataḥ ityupālambhaḥ || 02.10.31 ||

मा कार्षीः इति प्रतिषेधः ।। ०२.१०.३२ ।।
mā kārṣīḥ iti pratiṣedhaḥ || 02.10.32 ||

इदं क्रियताम् इति चोदना ।। ०२.१०.३३ ।।
idaṃ kriyatām iti codanā || 02.10.33 ||

योअहं स भवान् । यन्मम द्रव्यं तद्भवतः इत्युपग्रहः सान्त्वं ।। ०२.१०.३४ ।।
yoahaṃ sa bhavān | yanmama dravyaṃ tadbhavataḥ ityupagrahaḥ sāntvaṃ || 02.10.34 ||

व्यसन-साहाय्यं अभ्युपपत्तिः ।। ०२.१०.३५ ।।
vyasana-sāhāyyaṃ abhyupapattiḥ || 02.10.35 ||

सदोषं आयति-प्रदर्शनं अभिभर्त्सनं ।। ०२.१०.३६ ।।
sadoṣaṃ āyati-pradarśanaṃ abhibhartsanaṃ || 02.10.36 ||

अनुनयस्त्रिविधोअर्थ-कृतावतिक्रमे पुरुष-आदि-व्यसने चैति ।। ०२.१०.३७ ।।
anunayastrividhoartha-kṛtāvatikrame puruṣa-ādi-vyasane caiti || 02.10.37 ||

प्रज्ञापन-आज्ञा-परिदान-लेखास्तथा परीहार-निसृष्टि-लेखौ । ।। ०२.१०.३८अ ब ।।
prajñāpana-ājñā-paridāna-lekhāstathā parīhāra-nisṛṣṭi-lekhau | || 02.10.38a ba ||

प्रावृत्तिकश्च प्रतिलेख एव सर्वत्रगश्चैति हि शासनानि ।। ०२.१०.३८च्द् ।।
prāvṛttikaśca pratilekha eva sarvatragaścaiti hi śāsanāni || 02.10.38cd ||

अनेन विज्ञापितं एवं आह तद्दीयतां चेद्यदि तत्त्वं अस्ति । ।। ०२.१०.३९अ ब ।।
anena vijñāpitaṃ evaṃ āha taddīyatāṃ cedyadi tattvaṃ asti | || 02.10.39a ba ||

राज्ञः समीपे वर-कारं आह प्रज्ञापनाएषा विविधाउपदिष्टा ।। ०२.१०.३९च्द् ।।
rājñaḥ samīpe vara-kāraṃ āha prajñāpanāeṣā vividhāupadiṣṭā || 02.10.39cd ||

भर्तुराज्ञा भवेद्यत्र निग्रह-अनुग्रहौ प्रति । ।। ०२.१०.४०अ ब ।।
bharturājñā bhavedyatra nigraha-anugrahau prati | || 02.10.40a ba ||

विशेषेण तु भृत्येषु तद्-आज्ञा-लेख-लक्षणं ।। ०२.१०.४०च्द् ।।
viśeṣeṇa tu bhṛtyeṣu tad-ājñā-lekha-lakṣaṇaṃ || 02.10.40cd ||

यथा-अर्ह-गुण-सम्युक्ता पूजा यत्रौपलक्ष्यते । ।। ०२.१०.४१अ ब ।।
yathā-arha-guṇa-samyuktā pūjā yatraupalakṣyate | || 02.10.41a ba ||

अप्याधौ परिदाने वा भवतस्तावुपग्रहौ ।। ०२.१०.४१च्द् ।।
apyādhau paridāne vā bhavatastāvupagrahau || 02.10.41cd ||

जातेर्विशेषेषु परेषु चैव ग्रामेषु देशेषु च तेषु तेषु । ।। ०२.१०.४२अ ब ।।
jāterviśeṣeṣu pareṣu caiva grāmeṣu deśeṣu ca teṣu teṣu | || 02.10.42a ba ||

अनुग्रहो यो नृप्तेर्निदेशात्तज्-ज्ञः परीहार इति व्यवस्येत् ।। ०२ ।१०-४२च्द् ।।
anugraho yo nṛpternideśāttaj-jñaḥ parīhāra iti vyavasyet || 02 |10-42cd ||

निसृष्टिस्थाआपना कार्य-करणे वचने तथा । ।। ०२.१०.४३अ ब ।।
nisṛṣṭisthāāpanā kārya-karaṇe vacane tathā | || 02.10.43a ba ||

एष वाचिक-लेखः स्याद्भवेन्नैसृष्टिकोअपि वा ।। ०२.१०.४३च्द् ।।
eṣa vācika-lekhaḥ syādbhavennaisṛṣṭikoapi vā || 02.10.43cd ||

विविधां दैव-सम्युक्तां तत्त्वजां चैव मानुषीं । ।। ०२.१०.४४अ ब ।।
vividhāṃ daiva-samyuktāṃ tattvajāṃ caiva mānuṣīṃ | || 02.10.44a ba ||

द्वि-विधां तां व्यवस्यन्ति प्रवृत्तिं शासनं प्रति ।। ०२.१०.४४च्द् ।।
dvi-vidhāṃ tāṃ vyavasyanti pravṛttiṃ śāsanaṃ prati || 02.10.44cd ||

दृष्ट्वा लेखं यथा-तत्त्वं ततः प्रत्यनुभाष्य च । ।। ०२.१०.४५अ ब ।।
dṛṣṭvā lekhaṃ yathā-tattvaṃ tataḥ pratyanubhāṣya ca | || 02.10.45a ba ||

प्रतिलेखो भवेत्कार्यो यथा राज-वचस्तथा ।। ०२.१०.४५च्द् ।।
pratilekho bhavetkāryo yathā rāja-vacastathā || 02.10.45cd ||

यत्रईश्वरांश्चाधिकृतांश्च राजा रक्षा-उपकारौ पथिक-अर्थं आह । ।। ०२.१०.४६अ ब ।।
yatraīśvarāṃścādhikṛtāṃśca rājā rakṣā-upakārau pathika-arthaṃ āha | || 02.10.46a ba ||

सर्वत्रगो नाम भवेत्स मार्गे देशे च सर्वत्र च वेदितव्यः ।। ०२.१०.४६च्द् ।।
sarvatrago nāma bhavetsa mārge deśe ca sarvatra ca veditavyaḥ || 02.10.46cd ||

उपायाः साम-उपप्रदान-भेद-दण्डाः ।। ०२.१०.४७ ।।
upāyāḥ sāma-upapradāna-bheda-daṇḍāḥ || 02.10.47 ||

तत्र साम पञ्चविधं गुण-संकीर्तनम् । सम्बन्ध-उपाख्यानम् । परस्पर-उपकार-संदर्शनम् । आयति-प्रदर्शनम् । आत्म-उपनिधानं इति ।। ०२.१०.४८ ।।
tatra sāma pañcavidhaṃ guṇa-saṃkīrtanam | sambandha-upākhyānam | paraspara-upakāra-saṃdarśanam | āyati-pradarśanam | ātma-upanidhānaṃ iti || 02.10.48 ||

तत्राभिजन-शरीर-कर्म-प्रकृति-श्रुत-द्रव्य-आदीनां गुण-ग्रहणं प्रशंसा स्तुतिर्गुण-संकीर्तनं ।। ०२.१०.४९ ।।
tatrābhijana-śarīra-karma-prakṛti-śruta-dravya-ādīnāṃ guṇa-grahaṇaṃ praśaṃsā stutirguṇa-saṃkīrtanaṃ || 02.10.49 ||

ज्ञाति-यौन-मौख-स्रौव-कुल-हृदय-मित्र-संकीर्तनं सम्बन्ध-उपाख्यानं ।। ०२.१०.५० ।।
jñāti-yauna-maukha-srauva-kula-hṛdaya-mitra-saṃkīrtanaṃ sambandha-upākhyānaṃ || 02.10.50 ||

स्व-पक्ष-पर-पक्षयोरन्योन्य-उपकार-संकीर्तनं परस्पर-उपकार-संदर्शनं ।। ०२.१०.५१ ।।
sva-pakṣa-para-pakṣayoranyonya-upakāra-saṃkīrtanaṃ paraspara-upakāra-saṃdarśanaṃ || 02.10.51 ||

अस्मिन्नेवं कृत इदं आवयोर्भवति इत्याशा-जननं आयति-प्रदर्शनं ।। ०२.१०.५२ ।।
asminnevaṃ kṛta idaṃ āvayorbhavati ityāśā-jananaṃ āyati-pradarśanaṃ || 02.10.52 ||

योअहं स भवान् । यन्मम द्रव्यं तद्भवता स्व-कृत्येषु प्रयोज्यताम् इत्यात्म-उपनिधानं इति ।। ०२.१०.५३ ।।
yoahaṃ sa bhavān | yanmama dravyaṃ tadbhavatā sva-kṛtyeṣu prayojyatām ityātma-upanidhānaṃ iti || 02.10.53 ||

उपप्रदानं अर्थ-उपकारः ।। ०२.१०.५४ ।।
upapradānaṃ artha-upakāraḥ || 02.10.54 ||

शङ्का-जननं निर्भर्त्सनं च भेदः ।। ०२.१०.५५ ।।
śaṅkā-jananaṃ nirbhartsanaṃ ca bhedaḥ || 02.10.55 ||

वधः परिक्लेशोअर्थ-हरणं दण्डः इति ।। ०२.१०.५६ ।।
vadhaḥ parikleśoartha-haraṇaṃ daṇḍaḥ iti || 02.10.56 ||

अकान्तिर्व्याघातः पुनर्-उक्तं अपशब्दः सम्प्लव इति लेख-दोषः ।। ०२.१०.५७ ।।
akāntirvyāghātaḥ punar-uktaṃ apaśabdaḥ samplava iti lekha-doṣaḥ || 02.10.57 ||

तत्र काल-पत्त्रकं अचारु-विषं अविराग-अक्षरत्वं अकान्तिः ।। ०२.१०.५८ ।।
tatra kāla-pattrakaṃ acāru-viṣaṃ avirāga-akṣaratvaṃ akāntiḥ || 02.10.58 ||

पूर्वेण पश्चिमस्यानुपपत्तिर्व्याघातः ।। ०२.१०.५९ ।।
pūrveṇa paścimasyānupapattirvyāghātaḥ || 02.10.59 ||

उक्तस्याविशेषेण द्वितीयं उच्चारणं पुनर्-उक्तं ।। ०२.१०.६० ।।
uktasyāviśeṣeṇa dvitīyaṃ uccāraṇaṃ punar-uktaṃ || 02.10.60 ||

लिङ्ग-वचन-काल-कारकाणां अन्यथा-प्रयोगोअपशब्दः ।। ०२.१०.६१ ।।
liṅga-vacana-kāla-kārakāṇāṃ anyathā-prayogoapaśabdaḥ || 02.10.61 ||

अवर्गे वर्ग-करणं चावर्ग-क्रिया गुण-विपर्यासः सम्प्लवः इति ।। ०२.१०.६२ ।।
avarge varga-karaṇaṃ cāvarga-kriyā guṇa-viparyāsaḥ samplavaḥ iti || 02.10.62 ||

सर्व-शास्त्राण्यनुक्रम्य प्रयोगं उपलभ्य च । ।। ०२.१०.६३अ ब ।।
sarva-śāstrāṇyanukramya prayogaṃ upalabhya ca | || 02.10.63a ba ||

कौटिल्येन नर-इन्द्र-अर्थे शासनस्य विधिः कृतः ।। ०२.१०.६३च्द् ।।
kauṭilyena nara-indra-arthe śāsanasya vidhiḥ kṛtaḥ || 02.10.63cd ||

कोश-अध्यक्षः कोश-प्रवेश्यं रत्नं सारं फल्गुं कुप्यं वा तज्-जात-करण-अधिष्ठितः प्रतिगृह्णीयात् ।। ०२.११.०१ ।।
kośa-adhyakṣaḥ kośa-praveśyaṃ ratnaṃ sāraṃ phalguṃ kupyaṃ vā taj-jāta-karaṇa-adhiṣṭhitaḥ pratigṛhṇīyāt || 02.11.01 ||

ताम्र-पर्णिकं पाण्ड्यक-वाटकं पाशिक्यं कौलेयं चौर्णेयं माहेन्द्रं कार्दमिकं स्रौतसीयं ह्रादीयं हैमवतं च मौक्तिकं ।। ०२.११.०२ ।।
tāmra-parṇikaṃ pāṇḍyaka-vāṭakaṃ pāśikyaṃ kauleyaṃ caurṇeyaṃ māhendraṃ kārdamikaṃ srautasīyaṃ hrādīyaṃ haimavataṃ ca mauktikaṃ || 02.11.02 ||

शुक्तिः शङ्खः प्रकीर्णकं च योनयः ।। ०२.११.०३ ।।
śuktiḥ śaṅkhaḥ prakīrṇakaṃ ca yonayaḥ || 02.11.03 ||

मसूरकं त्रि-पुटकं कूर्मकं अर्ध-चन्द्रकं कञ्चुकितं यमकं कर्तकं खरकं सिक्तकं कामण्डलुकं श्यावं नीलं दुर्विद्धं चाप्रशस्तं ।। ०२.११.०४ ।।
masūrakaṃ tri-puṭakaṃ kūrmakaṃ ardha-candrakaṃ kañcukitaṃ yamakaṃ kartakaṃ kharakaṃ siktakaṃ kāmaṇḍalukaṃ śyāvaṃ nīlaṃ durviddhaṃ cāpraśastaṃ || 02.11.04 ||

स्थूलं वृत्तं निस्तलं भ्राजिष्णु श्वेतं गुरु स्निग्धं देश-विद्धं च प्रशस्तं ।। ०२.११.०५ ।।
sthūlaṃ vṛttaṃ nistalaṃ bhrājiṣṇu śvetaṃ guru snigdhaṃ deśa-viddhaṃ ca praśastaṃ || 02.11.05 ||

शीर्षकं उपशीर्षकं प्रकाण्डकं अवघाटकं तरल-प्रतिबद्धं चैति यष्टि-प्रभेदाः ।। ०२.११.०६ ।।
śīrṣakaṃ upaśīrṣakaṃ prakāṇḍakaṃ avaghāṭakaṃ tarala-pratibaddhaṃ caiti yaṣṭi-prabhedāḥ || 02.11.06 ||

यष्टीनां अष्ट-सहस्रं इन्द्रच्-छन्दः ।। ०२.११.०७ ।।
yaṣṭīnāṃ aṣṭa-sahasraṃ indrac-chandaḥ || 02.11.07 ||

ततोअर्धं विजयच्-छन्दः ।। ०२.११.०८ ।।
tatoardhaṃ vijayac-chandaḥ || 02.11.08 ||

चतुष्षष्टिरर्ध-हारः ।। ०२.११.०९ ।।
catuṣṣaṣṭirardha-hāraḥ || 02.11.09 ||

चतुष्-पञ्चाशद्रश्मि-कलापः ।। ०२.११.१० ।।
catuṣ-pañcāśadraśmi-kalāpaḥ || 02.11.10 ||

द्वात्रिंशद्गुच्छः ।। ०२.११.११ ।।
dvātriṃśadgucchaḥ || 02.11.11 ||

सप्त-विंशतिर्नक्षत्र-माला ।। ०२.११.१२ ।।
sapta-viṃśatirnakṣatra-mālā || 02.11.12 ||

चतुर्विंशतिरर्ध-गुच्छः ।। ०२.११.१३ ।।
caturviṃśatirardha-gucchaḥ || 02.11.13 ||

विंशतिर्माणवकः ।। ०२.११.१४ ।।
viṃśatirmāṇavakaḥ || 02.11.14 ||

ततोअर्धं अर्ध-माणवकः ।। ०२.११.१५ ।।
tatoardhaṃ ardha-māṇavakaḥ || 02.11.15 ||

एत एव मणि-मध्यास्तन्-माणवका भवन्ति ।। ०२.११.१६ ।।
eta eva maṇi-madhyāstan-māṇavakā bhavanti || 02.11.16 ||

एक-शीर्षकः शुद्धो हारः ।। ०२.११.१७ ।।
eka-śīrṣakaḥ śuddho hāraḥ || 02.11.17 ||

तद्वत्-शेषाः ।। ०२.११.१८ ।।
tadvat-śeṣāḥ || 02.11.18 ||

मणि-मध्योअर्ध-माणवकः ।। ०२.११.१९ ।।
maṇi-madhyoardha-māṇavakaḥ || 02.11.19 ||

त्रि-फलकः फलक-हारः । पञ्च-फलको वा ।। ०२.११.२० ।।
tri-phalakaḥ phalaka-hāraḥ | pañca-phalako vā || 02.11.20 ||

सूत्रं एकावली शुद्धा ।। ०२.११.२१ ।।
sūtraṃ ekāvalī śuddhā || 02.11.21 ||

साएव मणि-मध्या यष्टिः ।। ०२.११.२२ ।।
sāeva maṇi-madhyā yaṣṭiḥ || 02.11.22 ||

हेम-मणि-चित्रा रत्नावली ।। ०२.११.२३ ।।
hema-maṇi-citrā ratnāvalī || 02.11.23 ||

हेम-मणि-मुक्ता-अन्तरोअपवर्तकः ।। ०२.११.२४ ।।
hema-maṇi-muktā-antaroapavartakaḥ || 02.11.24 ||

सुवर्ण-सूत्र-अन्तरं सोपानकं ।। ०२.११.२५ ।।
suvarṇa-sūtra-antaraṃ sopānakaṃ || 02.11.25 ||

मणि-मध्यं वा मणि-सोपानकं ।। ०२.११.२६ ।।
maṇi-madhyaṃ vā maṇi-sopānakaṃ || 02.11.26 ||

तेन शिरो-हस्त-पाद-कटी-कलाप-जालक-विकल्पा व्याख्याताः ।। ०२.११.२७ ।।
tena śiro-hasta-pāda-kaṭī-kalāpa-jālaka-vikalpā vyākhyātāḥ || 02.11.27 ||

मणिः कौटो-मालेयकः पार-समुद्रकश्च ।। ०२.११.२८ ।।
maṇiḥ kauṭo-māleyakaḥ pāra-samudrakaśca || 02.11.28 ||

सौगन्धिकः पद्म-रागोअनवद्य-रागः पारिजात-पुष्पको बाल-सूर्यकः ।। ०२.११.२९ ।।
saugandhikaḥ padma-rāgoanavadya-rāgaḥ pārijāta-puṣpako bāla-sūryakaḥ || 02.11.29 ||

वैडूर्यं उत्पल-वर्णः शिरीष-पुष्पक उदक-वर्णो वंश-रागः शुक-पत्त्र-वर्णः पुष्य-रागो गो-मूत्रको गो-मेदकः ।। ०२.११.३० ।।
vaiḍūryaṃ utpala-varṇaḥ śirīṣa-puṣpaka udaka-varṇo vaṃśa-rāgaḥ śuka-pattra-varṇaḥ puṣya-rāgo go-mūtrako go-medakaḥ || 02.11.30 ||

इन्द्र-नीलो नील-अवलीयः कलाय-पुष्पको महा-नीलो जम्ब्व्-आभो जीमूत-प्रभो नन्दकः स्रवन्-मध्यः ।। ०२.११.३१ ।।
indra-nīlo nīla-avalīyaḥ kalāya-puṣpako mahā-nīlo jambv-ābho jīmūta-prabho nandakaḥ sravan-madhyaḥ || 02.11.31 ||

शुद्ध-स्फटिको मूलाट-वर्णः शीत-वृष्टिः सूर्य-कान्तश्च इति मणयः ।। ०२.११.३२ ।।
śuddha-sphaṭiko mūlāṭa-varṇaḥ śīta-vṛṣṭiḥ sūrya-kāntaśca iti maṇayaḥ || 02.11.32 ||

षड्-अश्रश्चतुर्-अश्रो वृत्तो वा तीव्र-रागः संस्थानवानछः स्निग्धो गुरुरर्चिष्मानन्तर्-गत-प्रभः प्रभा-अनुलेपी चैति मणि-गुणाः ।। ०२.११.३३ ।।
ṣaḍ-aśraścatur-aśro vṛtto vā tīvra-rāgaḥ saṃsthānavānachaḥ snigdho gururarciṣmānantar-gata-prabhaḥ prabhā-anulepī caiti maṇi-guṇāḥ || 02.11.33 ||

मन्द-राग-प्रभः सशर्करः पुष्पच्-छिद्रः खण्डो दुर्विद्धो लेख-आकीर्ण इति दोषाः ।। ०२.११.३४ ।।
manda-rāga-prabhaḥ saśarkaraḥ puṣpac-chidraḥ khaṇḍo durviddho lekha-ākīrṇa iti doṣāḥ || 02.11.34 ||

विमलकः सस्यकोअञ्जन-मूलकः पित्तकः सुलभको लोहित-अक्षो मृग-अश्मको ज्योती-रसको मालेयकोअहिच्-छत्रकः कूर्पः प्रतिकूर्पः सुगन्धि-कूर्पः क्षीरवकः श्शुक्ति-चूर्णकः शिला-प्रवालकः पुलकः शुक्ल-पुलक इत्यन्तर-जातयः ।। ०२.११.३५ ।।
vimalakaḥ sasyakoañjana-mūlakaḥ pittakaḥ sulabhako lohita-akṣo mṛga-aśmako jyotī-rasako māleyakoahic-chatrakaḥ kūrpaḥ pratikūrpaḥ sugandhi-kūrpaḥ kṣīravakaḥ śśukti-cūrṇakaḥ śilā-pravālakaḥ pulakaḥ śukla-pulaka ityantara-jātayaḥ || 02.11.35 ||

शेषाः काच-मणयः ।। ०२.११.३६ ।।
śeṣāḥ kāca-maṇayaḥ || 02.11.36 ||

सभा-राष्ट्रकं तज्जमा-राष्ट्रकं कास्तीर-राष्ट्रकं श्री-कटनकं मणिमन्तकं इन्द्र-वानकं च वज्रं ।। ०२.११.३७ ।।
sabhā-rāṣṭrakaṃ tajjamā-rāṣṭrakaṃ kāstīra-rāṣṭrakaṃ śrī-kaṭanakaṃ maṇimantakaṃ indra-vānakaṃ ca vajraṃ || 02.11.37 ||

खनिः स्रोतः प्रकीर्णकं च योनयः ।। ०२.११.३८ ।।
khaniḥ srotaḥ prakīrṇakaṃ ca yonayaḥ || 02.11.38 ||

मार्जार-अक्षकं शिरीष-पुष्पकं गो-मूत्रकं गो-मेदकं शुद्ध-स्फटिकं मूलाटी-वर्णं मणि-वर्णानां अन्यतम-वर्णं इति वज्र-वर्णाः ।। ०२.११.३९ ।।
mārjāra-akṣakaṃ śirīṣa-puṣpakaṃ go-mūtrakaṃ go-medakaṃ śuddha-sphaṭikaṃ mūlāṭī-varṇaṃ maṇi-varṇānāṃ anyatama-varṇaṃ iti vajra-varṇāḥ || 02.11.39 ||

स्थूलं गुरु प्रहार-सहं समकोटिकं भाजन-लेखि तर्कु-भ्रामि भ्राजिष्णु च प्रशस्तं ।। ०२.११.४० ।।
sthūlaṃ guru prahāra-sahaṃ samakoṭikaṃ bhājana-lekhi tarku-bhrāmi bhrājiṣṇu ca praśastaṃ || 02.11.40 ||

नष्ट-कोणं निराश्रि पार्श्व-अपवृत्तं चाप्रशस्तं ।। ०२.११.४१ ।।
naṣṭa-koṇaṃ nirāśri pārśva-apavṛttaṃ cāpraśastaṃ || 02.11.41 ||

प्रवालकं आल-कन्दकं वैवर्णिकं च । रक्तं पद्म-रागं च करट-गर्भिणिका-वर्जं इति ।। ०२.११.४२ ।।
pravālakaṃ āla-kandakaṃ vaivarṇikaṃ ca | raktaṃ padma-rāgaṃ ca karaṭa-garbhiṇikā-varjaṃ iti || 02.11.42 ||

चन्दनं सातनं रक्तं भूमि-गन्धि ।। ०२.११.४३ ।।
candanaṃ sātanaṃ raktaṃ bhūmi-gandhi || 02.11.43 ||

गो-शीर्षकं काल-ताम्रं मत्स्य-गन्धि ।। ०२.११.४४ ।।
go-śīrṣakaṃ kāla-tāmraṃ matsya-gandhi || 02.11.44 ||

हरि-चन्दनं शुक-पत्त्र-वर्णं आम्र-गन्धि । तार्णसं च ।। ०२.११.४५ ।।
hari-candanaṃ śuka-pattra-varṇaṃ āmra-gandhi | tārṇasaṃ ca || 02.11.45 ||

ग्रामेरुकं रक्तं रक्त-कालं वा बस्त-मूत्र-गन्धि ।। ०२.११.४६ ।।
grāmerukaṃ raktaṃ rakta-kālaṃ vā basta-mūtra-gandhi || 02.11.46 ||

दैवसभेयं रक्तं पद्म-गन्धि । जापकं च ।। ०२.११.४७ ।।
daivasabheyaṃ raktaṃ padma-gandhi | jāpakaṃ ca || 02.11.47 ||

जोङ्गकं रक्तं रक्त-कालं वा स्निग्धम् । तौरूपं च ।। ०२.११.४८ ।।
joṅgakaṃ raktaṃ rakta-kālaṃ vā snigdham | taurūpaṃ ca || 02.11.48 ||

मालेयकं पाण्डु-रक्तं ।। ०२.११.४९ ।।
māleyakaṃ pāṇḍu-raktaṃ || 02.11.49 ||

कुचन्दनं रूक्षं अगुरु-कालं रक्तं रक्त-कालं वा ।। ०२.११.५० ।।
kucandanaṃ rūkṣaṃ aguru-kālaṃ raktaṃ rakta-kālaṃ vā || 02.11.50 ||

काल-पर्वतकं रक्त-कालं अनवद्य-वर्णं वा ।। ०२.११.५१ ।।
kāla-parvatakaṃ rakta-kālaṃ anavadya-varṇaṃ vā || 02.11.51 ||

कोश-अगार-पर्वतकं कालं काल-चित्रं वा ।। ०२.११.५२ ।।
kośa-agāra-parvatakaṃ kālaṃ kāla-citraṃ vā || 02.11.52 ||

शीत-उदकीयं पद्म-आभं काल-स्निग्धं वा ।। ०२.११.५३ ।।
śīta-udakīyaṃ padma-ābhaṃ kāla-snigdhaṃ vā || 02.11.53 ||

नाग-पर्वतकं रूक्षं शैवल-वर्णं वा ।। ०२.११.५४ ।।
nāga-parvatakaṃ rūkṣaṃ śaivala-varṇaṃ vā || 02.11.54 ||

शाकलं कपिलं इति ।। ०२.११.५५ ।।
śākalaṃ kapilaṃ iti || 02.11.55 ||

लघु स्निग्धं अश्यानं सर्पिः-स्नेह-लेपि गन्ध-सुखं त्वग्-अनुसार्यनुल्बणं अविराग्युष्ण-सहं दाह-ग्राहि सुख-स्पर्शनं इति चन्दन-गुणाः ।। ०२.११.५६ ।।
laghu snigdhaṃ aśyānaṃ sarpiḥ-sneha-lepi gandha-sukhaṃ tvag-anusāryanulbaṇaṃ avirāgyuṣṇa-sahaṃ dāha-grāhi sukha-sparśanaṃ iti candana-guṇāḥ || 02.11.56 ||

अगुरु जोङ्गकं कालं काल-चित्रं मण्डल-चित्रं वा ।। ०२.११.५७ ।।
aguru joṅgakaṃ kālaṃ kāla-citraṃ maṇḍala-citraṃ vā || 02.11.57 ||

श्यामं दोङ्गकं इति ।। ०२.११.५८ ।।
śyāmaṃ doṅgakaṃ iti || 02.11.58 ||

पार-समुद्रकं चित्र-रूपं उशीर-गन्धि नव-मालिका-गन्धि वा ।। ०२.११.५९ ।।
pāra-samudrakaṃ citra-rūpaṃ uśīra-gandhi nava-mālikā-gandhi vā || 02.11.59 ||

गुरु स्निग्धं पेशल-गन्धि निर्हार्यग्नि-सहं असम्प्लुत-धूमं विमर्द-सहं इत्यगुरु-गुणाः ।। ०२.११.६० ।।
guru snigdhaṃ peśala-gandhi nirhāryagni-sahaṃ asampluta-dhūmaṃ vimarda-sahaṃ ityaguru-guṇāḥ || 02.11.60 ||

तैल-पर्णिकं अशोक-ग्रामिकं मांस-वर्णं पद्म-गन्धि ।। ०२.११.६१ ।।
taila-parṇikaṃ aśoka-grāmikaṃ māṃsa-varṇaṃ padma-gandhi || 02.11.61 ||

जोङ्गकं रक्त-पीतकं उत्पल-गन्धि गो-मूत्र-गन्धि वा ।। ०२.११.६२ ।।
joṅgakaṃ rakta-pītakaṃ utpala-gandhi go-mūtra-gandhi vā || 02.11.62 ||

ग्रामेरुकं स्निग्धं गो-मूत्र-गन्धि ।। ०२.११.६३ ।।
grāmerukaṃ snigdhaṃ go-mūtra-gandhi || 02.11.63 ||

सौवर्ण-कुड्यकं रक्त-पीतं मातुलुङ्ग-गन्धि ।। ०२.११.६४ ।।
sauvarṇa-kuḍyakaṃ rakta-pītaṃ mātuluṅga-gandhi || 02.11.64 ||

पूर्णक-द्वीपकं पद्म-गन्धि नव-नीत-गन्धि वा ।। ०२.११.६५ ।।
pūrṇaka-dvīpakaṃ padma-gandhi nava-nīta-gandhi vā || 02.11.65 ||

भद्र-श्रियं पारलौहित्यकं जाती-वर्णं ।। ०२.११.६६ ।।
bhadra-śriyaṃ pāralauhityakaṃ jātī-varṇaṃ || 02.11.66 ||

आन्तरवत्यं उशीर-वर्णं ।। ०२.११.६७ ।।
āntaravatyaṃ uśīra-varṇaṃ || 02.11.67 ||

उभयं कुष्ठ-गन्धि च इति ।। ०२.११.६८ ।।
ubhayaṃ kuṣṭha-gandhi ca iti || 02.11.68 ||

कालेयकः स्वर्ण-भूमिजः स्निग्ध-पीतकः ।। ०२.११.६९ ।।
kāleyakaḥ svarṇa-bhūmijaḥ snigdha-pītakaḥ || 02.11.69 ||

औत्तर-पर्वतको रक्त-पीतकः इति साराः । ।। ०२.११.७० ।।
auttara-parvatako rakta-pītakaḥ iti sārāḥ | || 02.11.70 ||

पिण्ड-क्वाथ-धूम-सहं अविरागि योग-अनुविधायि च ।। ०२.११.७१ ।।
piṇḍa-kvātha-dhūma-sahaṃ avirāgi yoga-anuvidhāyi ca || 02.11.71 ||

चन्दन-अगुरुवच्च तेषां गुणाः ।। ०२.११.७२ ।।
candana-aguruvacca teṣāṃ guṇāḥ || 02.11.72 ||

कान्तनावकं प्रैयकं चौत्तर-पर्वतकं चर्म ।। ०२.११.७३ ।।
kāntanāvakaṃ praiyakaṃ cauttara-parvatakaṃ carma || 02.11.73 ||

कान्तनावकं मयूर-ग्रीव-आभं ।। ०२.११.७४ ।।
kāntanāvakaṃ mayūra-grīva-ābhaṃ || 02.11.74 ||

प्रैयकं नील-पीत-श्वेत-लेखा-बिन्दु-चित्रं ।। ०२.११.७५ ।।
praiyakaṃ nīla-pīta-śveta-lekhā-bindu-citraṃ || 02.11.75 ||

तद्-उभयं अष्ट-अङ्गुल-आयामं ।। ०२.११.७६ ।।
tad-ubhayaṃ aṣṭa-aṅgula-āyāmaṃ || 02.11.76 ||

बिसी महा-बिसी च द्वादश-ग्रामीये ।। ०२.११.७७ ।।
bisī mahā-bisī ca dvādaśa-grāmīye || 02.11.77 ||

अव्यक्त-रूपा दुहिलितिका चित्रा वा बिसी ।। ०२.११.७८ ।।
avyakta-rūpā duhilitikā citrā vā bisī || 02.11.78 ||

परुषा श्वेत-प्राया महाबिसी ।। ०२.११.७९ ।।
paruṣā śveta-prāyā mahābisī || 02.11.79 ||

द्वादश-अङ्गुल-आयामं उभयं ।। ०२.११.८० ।।
dvādaśa-aṅgula-āyāmaṃ ubhayaṃ || 02.11.80 ||

श्यामिका कालिका कदली चन्द्र-उत्तरा शाकुला चऽरोहजाः ।। ०२.११.८१ ।।
śyāmikā kālikā kadalī candra-uttarā śākulā ca'rohajāḥ || 02.11.81 ||

कपिला बिन्दु-चित्रा वा श्यामिका ।। ०२.११.८२ ।।
kapilā bindu-citrā vā śyāmikā || 02.11.82 ||

कालिका कपिला कपोत-वर्णा वा ।। ०२.११.८३ ।।
kālikā kapilā kapota-varṇā vā || 02.11.83 ||

तदुभयं अष्ट-अङ्गुल-आयामं ।। ०२.११.८४ ।।
tadubhayaṃ aṣṭa-aṅgula-āyāmaṃ || 02.11.84 ||

परुषा कदली हस्त-आयता ।। ०२.११.८५ ।।
paruṣā kadalī hasta-āyatā || 02.11.85 ||

साएव चन्द्र-चित्रा चन्द्र-उत्तरा ।। ०२.११.८६ ।।
sāeva candra-citrā candra-uttarā || 02.11.86 ||

कदली-त्रि-भागा शाकुला कोठ-मण्डल-चित्रा कृत-कर्णिकाअजिन-चित्रा वा इति ।। ०२.११.८७ ।।
kadalī-tri-bhāgā śākulā koṭha-maṇḍala-citrā kṛta-karṇikāajina-citrā vā iti || 02.11.87 ||

सामूरं चीनसी सामूली च बाह्लवेयाः ।। ०२.११.८८ ।।
sāmūraṃ cīnasī sāmūlī ca bāhlaveyāḥ || 02.11.88 ||

षट्-त्रिंशद्-अङ्गुलं अञ्जन-वर्णं सामूरं ।। ०२.११.८९ ।।
ṣaṭ-triṃśad-aṅgulaṃ añjana-varṇaṃ sāmūraṃ || 02.11.89 ||

चीनसी रक्त-काली पाण्डु-काली वा ।। ०२.११.९० ।।
cīnasī rakta-kālī pāṇḍu-kālī vā || 02.11.90 ||

सामूली गो-धूम-वर्णा इति ।। ०२.११.९१ ।।
sāmūlī go-dhūma-varṇā iti || 02.11.91 ||

सांतिना नल-तूला वृत्त-पृच्छा चौद्राः ।। ०२.११.९२ ।।
sāṃtinā nala-tūlā vṛtta-pṛcchā caudrāḥ || 02.11.92 ||

सातिना कृष्णा ।। ०२.११.९३ ।।
sātinā kṛṣṇā || 02.11.93 ||

नल-तूला नल-तूल-वर्णा ।। ०२.११.९४ ।।
nala-tūlā nala-tūla-varṇā || 02.11.94 ||

कपिला वृत्त-पुच्छा च इति चर्म-जातयः । ।। ०२.११.९५ ।।
kapilā vṛtta-pucchā ca iti carma-jātayaḥ | || 02.11.95 ||

चर्मणां मृदु स्निग्धं बहुल-रोम च श्रेष्ठं ।। ०२.११.९६ ।।
carmaṇāṃ mṛdu snigdhaṃ bahula-roma ca śreṣṭhaṃ || 02.11.96 ||

शुद्धं शुद्ध-रक्तं पक्ष-रक्तं चऽविकम् । खचितं वान-चित्रं खण्ड-संघात्यं तन्तु-विच्छिन्नं च ।। ०२.११.९७ ।।
śuddhaṃ śuddha-raktaṃ pakṣa-raktaṃ ca'vikam | khacitaṃ vāna-citraṃ khaṇḍa-saṃghātyaṃ tantu-vicchinnaṃ ca || 02.11.97 ||

कम्बलः कौचपकः कुलमितिका सौमितिका तुरग-आस्तरणं वर्णकं तलिच्छकं वार-वाणः परिस्तोमः समन्त-भद्रकं चऽविकं ।। ०२.११.९८ ।।
kambalaḥ kaucapakaḥ kulamitikā saumitikā turaga-āstaraṇaṃ varṇakaṃ talicchakaṃ vāra-vāṇaḥ paristomaḥ samanta-bhadrakaṃ ca'vikaṃ || 02.11.98 ||

पिच्छिलं आर्द्रं इव च सूक्ष्मं मृदु च श्रेष्ठं ।। ०२.११.९९ ।।
picchilaṃ ārdraṃ iva ca sūkṣmaṃ mṛdu ca śreṣṭhaṃ || 02.11.99 ||

अष्ट-प्रोति-संघात्या कृष्णा भिङ्गिसी वर्ष-वारणं अपसारक इति नैपालकं ।। ०२.११.१०० ।।
aṣṭa-proti-saṃghātyā kṛṣṇā bhiṅgisī varṣa-vāraṇaṃ apasāraka iti naipālakaṃ || 02.11.100 ||

सम्पुटिका चतुर्-अश्रिका लम्बरा कटवानकं प्रावरकः सत्तलिकाइति मृग-रोम ।। ०२.११.१०१ ।।
sampuṭikā catur-aśrikā lambarā kaṭavānakaṃ prāvarakaḥ sattalikāiti mṛga-roma || 02.11.101 ||

वाङ्गकं श्वेतं स्निग्धं दुकूलं ।। ०२.११.१०२ ।।
vāṅgakaṃ śvetaṃ snigdhaṃ dukūlaṃ || 02.11.102 ||

पौण्ड्रकं श्यामं मणि-स्निग्धं ।। ०२.११.१०३ ।।
pauṇḍrakaṃ śyāmaṃ maṇi-snigdhaṃ || 02.11.103 ||

सौवर्ण-कुड्यकं सूर्य-वर्णं मणि-स्निग्ध-उदक-वानं चतुर्-अश्र-वानं व्यामिश्र-वानं च ।। ०२.११.१०४ ।।
sauvarṇa-kuḍyakaṃ sūrya-varṇaṃ maṇi-snigdha-udaka-vānaṃ catur-aśra-vānaṃ vyāmiśra-vānaṃ ca || 02.11.104 ||

एतेषां एक-अंशुकं अध्यर्ध-द्वि-त्रि-चतुर्-अंशुकं इति ।। ०२.११.१०५ ।।
eteṣāṃ eka-aṃśukaṃ adhyardha-dvi-tri-catur-aṃśukaṃ iti || 02.11.105 ||

तेन काशिकं पौण्ड्रकं च क्षौमं व्याख्यातं ।। ०२.११.१०६ ।।
tena kāśikaṃ pauṇḍrakaṃ ca kṣaumaṃ vyākhyātaṃ || 02.11.106 ||

मागधिका पौण्ड्रिका सौवर्ण-कुड्यका च पत्त्र-ऊर्णा ।। ०२.११.१०७ ।।
māgadhikā pauṇḍrikā sauvarṇa-kuḍyakā ca pattra-ūrṇā || 02.11.107 ||

नाग-वृक्षो लिकुचो बकुलो वटश्च योनयः ।। ०२.११.१०८ ।।
nāga-vṛkṣo likuco bakulo vaṭaśca yonayaḥ || 02.11.108 ||

पीतिका नाग-वृक्षिका ।। ०२.११.१०९ ।।
pītikā nāga-vṛkṣikā || 02.11.109 ||

गो-धूम-वर्णा लैकुची ।। ०२.११.११० ।।
go-dhūma-varṇā laikucī || 02.11.110 ||

श्वेता बाकुली ।। ०२.११.१११ ।।
śvetā bākulī || 02.11.111 ||

शेषा नव-नीत-वर्णा ।। ०२.११.११२ ।।
śeṣā nava-nīta-varṇā || 02.11.112 ||

तासां सौवर्ण-कुड्यका श्रेष्ठा ।। ०२.११.११३ ।।
tāsāṃ sauvarṇa-kuḍyakā śreṣṭhā || 02.11.113 ||

तया कौशेयं चीन-पट्टाश्च चीन-भूमिजा व्याख्याताः ।। ०२.११.११४ ।।
tayā kauśeyaṃ cīna-paṭṭāśca cīna-bhūmijā vyākhyātāḥ || 02.11.114 ||

माधुरं आपरान्तकं कालिङ्गं काशिकं वाङ्गकं वात्सकं माहिषकं च कार्पासिकं श्रेष्ठं इति ।। ०२.११.११५ ।।
mādhuraṃ āparāntakaṃ kāliṅgaṃ kāśikaṃ vāṅgakaṃ vātsakaṃ māhiṣakaṃ ca kārpāsikaṃ śreṣṭhaṃ iti || 02.11.115 ||

अतः परेषां रत्नानां प्रमाणं मूल्य-लक्षणं । ।। ०२.११.११६ ।।
ataḥ pareṣāṃ ratnānāṃ pramāṇaṃ mūlya-lakṣaṇaṃ | || 02.11.116 ||

जातिं रूपं च जानीयान्निधानं नव-कर्म च ।। ०२.११.११७ ।।
jātiṃ rūpaṃ ca jānīyānnidhānaṃ nava-karma ca || 02.11.117 ||

पुराण-प्रतिसंस्कारं कर्म गुह्यं उपस्करान् । ।। ०२.११.११८ ।।
purāṇa-pratisaṃskāraṃ karma guhyaṃ upaskarān | || 02.11.118 ||

देश-काल-परीभोगं हिंस्राणां च प्रतिक्रियां ।। ०२.११.११९ ।।
deśa-kāla-parībhogaṃ hiṃsrāṇāṃ ca pratikriyāṃ || 02.11.119 ||

आकर-अध्यक्षः शुल्ब-धातु-शास्त्र-रस-पाक-मणि-रागज्ञस्तज्ज्ञ-सखो वा तज्-जात-कर्म-कर-उपकरण-सम्पन्नः किट्ट-मूष-अङ्गार-भस्म-लिङ्गं वाआकरं भूत-पूर्वं अभुत-पूर्वं वा भूमि-प्रस्तर-रस-धातुं अत्यर्थ-वर्ण-गौरवं उग्र-गन्ध-रसं परीक्षेत ।। ०२.१२.०१ ।।
ākara-adhyakṣaḥ śulba-dhātu-śāstra-rasa-pāka-maṇi-rāgajñastajjña-sakho vā taj-jāta-karma-kara-upakaraṇa-sampannaḥ kiṭṭa-mūṣa-aṅgāra-bhasma-liṅgaṃ vāākaraṃ bhūta-pūrvaṃ abhuta-pūrvaṃ vā bhūmi-prastara-rasa-dhātuṃ atyartha-varṇa-gauravaṃ ugra-gandha-rasaṃ parīkṣeta || 02.12.01 ||

पर्वतानां अभिज्ञात-उद्देशानां बिल-गुह-उपत्यक-आलयन-गूढ-खातेष्वन्तः प्रस्यन्दिनो जम्बू-चूत-ताल-फल-पक्व-हरिद्रा-भेद-गुड(गूड?)-हरि-ताल-मनः-शिला-क्षौद्र-हिङ्गुलुक-पुण्डरीक-शुक-मयूर-पत्त्र-वर्णाः सवर्ण-उदक-ओषधि-पर्यन्ताश्चिक्कणा विशदा भारिकाश्च रसाः काञ्चनिकाः ।। ०२.१२.०२ ।।
parvatānāṃ abhijñāta-uddeśānāṃ bila-guha-upatyaka-ālayana-gūḍha-khāteṣvantaḥ prasyandino jambū-cūta-tāla-phala-pakva-haridrā-bheda-guḍa(gūḍa?)-hari-tāla-manaḥ-śilā-kṣaudra-hiṅguluka-puṇḍarīka-śuka-mayūra-pattra-varṇāḥ savarṇa-udaka-oṣadhi-paryantāścikkaṇā viśadā bhārikāśca rasāḥ kāñcanikāḥ || 02.12.02 ||

अप्सु निष्ठ्यूतास्तैलवद्-विसर्पिणः षङ्क-मल-ग्राहिणश्च ताम्र-रूप्ययोः शतादुपरि वेद्धारः ।। ०२.१२.०३ ।।
apsu niṣṭhyūtāstailavad-visarpiṇaḥ ṣaṅka-mala-grāhiṇaśca tāmra-rūpyayoḥ śatādupari veddhāraḥ || 02.12.03 ||

तत्-प्रतिरूपकं उग्र-गन्ध-रसं शिला-जतु विद्यात् ।। ०२.१२.०४ ।।
tat-pratirūpakaṃ ugra-gandha-rasaṃ śilā-jatu vidyāt || 02.12.04 ||

पीतकास्-ताम्रकास्ताम्र-पीतका वा भूमि-प्रस्तर-धातवो भिन्ना नील-राजीवन्तो मुद्ग-माष-कृसर-वर्णा वा दधि-बिन्दु-पिण्ड-चित्रा हरिद्रा-हरीतकी-पद्म-पत्त्र-शैवल-यकृत्-प्लीह-अनवद्य-वर्णा भिन्नाश्चुञ्चु-वालुक-आलेखा-बिन्दु-स्वस्तिकवन्तः सुगुलिका अर्चिष्मन्तस्ताप्यमाना न भिद्यन्ते बहु-फेन-धूमाश्च सुवर्ण-धातवः प्रतीवाप-अर्थास् ताम्र-रूप्य-वेधनाः ।। ०२.१२.०५ ।।
pītakās-tāmrakāstāmra-pītakā vā bhūmi-prastara-dhātavo bhinnā nīla-rājīvanto mudga-māṣa-kṛsara-varṇā vā dadhi-bindu-piṇḍa-citrā haridrā-harītakī-padma-pattra-śaivala-yakṛt-plīha-anavadya-varṇā bhinnāścuñcu-vāluka-ālekhā-bindu-svastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahu-phena-dhūmāśca suvarṇa-dhātavaḥ pratīvāpa-arthās tāmra-rūpya-vedhanāḥ || 02.12.05 ||

शङ्ख-कर्पूर-स्फटिक-नव-नीत-कपोत-पारावत-विमलक-मयूर-ग्रीवा-वर्णाः सस्यक-गोमेदक-गुड-मत्स्यण्डिका-वर्णाः कोविदार-पद्म-पाटलीक-लाय-क्षौम-अतसी-पुष्प-वर्णाः ससीसाः स-अञ्जना विस्रा भिन्नाः श्वेत-आभाः कृष्णाः कृष्ण-आभाः श्वेताः सर्वे वा लेखा-बिन्दु-चित्रा मृदवो ध्मायमाना न स्फुटन्ति बहु-फेन-धूमाश्च रूप्य-धातवः ।। ०२.१२.०६ ।।
śaṅkha-karpūra-sphaṭika-nava-nīta-kapota-pārāvata-vimalaka-mayūra-grīvā-varṇāḥ sasyaka-gomedaka-guḍa-matsyaṇḍikā-varṇāḥ kovidāra-padma-pāṭalīka-lāya-kṣauma-atasī-puṣpa-varṇāḥ sasīsāḥ sa-añjanā visrā bhinnāḥ śveta-ābhāḥ kṛṣṇāḥ kṛṣṇa-ābhāḥ śvetāḥ sarve vā lekhā-bindu-citrā mṛdavo dhmāyamānā na sphuṭanti bahu-phena-dhūmāśca rūpya-dhātavaḥ || 02.12.06 ||

सर्व-धातूनां गौरव-वृद्धौ सत्त्व-वृद्धिः ।। ०२.१२.०७ ।।
sarva-dhātūnāṃ gaurava-vṛddhau sattva-vṛddhiḥ || 02.12.07 ||

तेषां अशुद्धा मूढ-गर्भा वा तीक्ष्ण-मूत्र-क्षर-भाविता राज-वृक्ष-वट-पीलु-गो-पित्त-रोचना-महिष-खर-करभ-मूत्र-लेण्ड-पिण्ड-बद्धास्तत्-प्रतीवापास्तद्-अवलेपा वा विशुद्धाः स्रवन्ति ।। ०२.१२.०८ ।।
teṣāṃ aśuddhā mūḍha-garbhā vā tīkṣṇa-mūtra-kṣara-bhāvitā rāja-vṛkṣa-vaṭa-pīlu-go-pitta-rocanā-mahiṣa-khara-karabha-mūtra-leṇḍa-piṇḍa-baddhāstat-pratīvāpāstad-avalepā vā viśuddhāḥ sravanti || 02.12.08 ||

यव-माष-तिल-पलाश-पीलु-क्षारैर्-गो-क्षीर-अज-क्षीरैर्वा कदली-वज्र-कन्द-प्रतीवपो मार्दव-करः ।। ०२.१२.०९ ।।
yava-māṣa-tila-palāśa-pīlu-kṣārair-go-kṣīra-aja-kṣīrairvā kadalī-vajra-kanda-pratīvapo mārdava-karaḥ || 02.12.09 ||

मधु-मधुकं अजा-पयः सतैलं घृत-गुड-किण्व-युतं सकन्दलीकं । ।। ०२.१२.१०अ ब ।।
madhu-madhukaṃ ajā-payaḥ satailaṃ ghṛta-guḍa-kiṇva-yutaṃ sakandalīkaṃ | || 02.12.10a ba ||

यदपि शत-सहस्रधा विभिन्नं भवति मृदु त्रिभिरेव तन्-निषेकैः ।। ०२.१२.१०च्द् ।।
yadapi śata-sahasradhā vibhinnaṃ bhavati mṛdu tribhireva tan-niṣekaiḥ || 02.12.10cd ||

गो-दन्त-शृङ्ग-प्रतीवापो मृदु-स्तम्भनः ।। ०२.१२.११ ।।
go-danta-śṛṅga-pratīvāpo mṛdu-stambhanaḥ || 02.12.11 ||

भारिकः स्निग्धो मृदुश्च प्रस्तर-धातुर्भूमि-भागो वा पिङ्गलो हरितः पाटलो लोहितो वा ताम्र-धातुः ।। ०२.१२.१२ ।।
bhārikaḥ snigdho mṛduśca prastara-dhāturbhūmi-bhāgo vā piṅgalo haritaḥ pāṭalo lohito vā tāmra-dhātuḥ || 02.12.12 ||

काक-मोचकः कपोत-रोचना-वर्णः श्वेत-राजि-नद्धो वा विस्रः सीस-धातुः ।। ०२.१२.१३ ।।
kāka-mocakaḥ kapota-rocanā-varṇaḥ śveta-rāji-naddho vā visraḥ sīsa-dhātuḥ || 02.12.13 ||

ऊषर-कर्बुरः पक्व-लोष्ठ-वर्णो वा त्रपु-धातुः ।। ०२.१२.१४ ।।
ūṣara-karburaḥ pakva-loṣṭha-varṇo vā trapu-dhātuḥ || 02.12.14 ||

खरुम्बः पाण्डु-रोहितः सिन्दु-वार-पुष्प-वर्णो वा तीक्ष्ण-धातुः ।। ०२.१२.१५ ।।
kharumbaḥ pāṇḍu-rohitaḥ sindu-vāra-puṣpa-varṇo vā tīkṣṇa-dhātuḥ || 02.12.15 ||

काक-अण्ड-भुज-पत्त्र-वर्णो वा वैकृन्तक-धातुः ।। ०२.१२.१६ ।।
kāka-aṇḍa-bhuja-pattra-varṇo vā vaikṛntaka-dhātuḥ || 02.12.16 ||

अच्छः स्निग्धः सप्रभो घोषवान्शीतस्तीव्रस्तनु-रागश्च मणि-धातुः ।। ०२.१२.१७ ।।
acchaḥ snigdhaḥ saprabho ghoṣavānśītastīvrastanu-rāgaśca maṇi-dhātuḥ || 02.12.17 ||

धातु-समुत्थं तज्-जात-कर्म-अन्तेषु प्रयोजयेत् ।। ०२.१२.१८ ।।
dhātu-samutthaṃ taj-jāta-karma-anteṣu prayojayet || 02.12.18 ||

कृत-भाण्ड-व्यवहारं एक-मुखम् । अत्ययं चान्यत्र कर्तृ-क्रेतृ-विक्रेतृऋणां स्थापयेत् ।। ०२.१२.१९ ।।
kṛta-bhāṇḍa-vyavahāraṃ eka-mukham | atyayaṃ cānyatra kartṛ-kretṛ-vikretṛṛṇāṃ sthāpayet || 02.12.19 ||

आकरिकं अपहरन्तं अष्ट-गुणं दापयेदन्यत्र रत्नेभ्यः ।। ०२.१२.२० ।।
ākarikaṃ apaharantaṃ aṣṭa-guṇaṃ dāpayedanyatra ratnebhyaḥ || 02.12.20 ||

स्तेनं अनिसृष्ट-उपजीविनं च बद्धं कर्म कारयेत् । दण्ड-उपकारिणं च ।। ०२.१२.२१ ।।
stenaṃ anisṛṣṭa-upajīvinaṃ ca baddhaṃ karma kārayet | daṇḍa-upakāriṇaṃ ca || 02.12.21 ||

व्यय-क्रिया-भारिकं आअकरं भागेन प्रक्रयेण वा दद्यात् । लाघविकं आत्मना कारयेत् ।। ०२.१२.२२ ।।
vyaya-kriyā-bhārikaṃ āakaraṃ bhāgena prakrayeṇa vā dadyāt | lāghavikaṃ ātmanā kārayet || 02.12.22 ||

लोह-अध्यक्षस्ताम्र-सीस-त्रपु-वैकृन्त-कार-कूट-वृत्त-कंस-ताल-लोह-कर्म-अन्तान्कारयेत् । लोह-भाण्ड-व्यवहारं च ।। ०२.१२.२३ ।।
loha-adhyakṣastāmra-sīsa-trapu-vaikṛnta-kāra-kūṭa-vṛtta-kaṃsa-tāla-loha-karma-antānkārayet | loha-bhāṇḍa-vyavahāraṃ ca || 02.12.23 ||

लक्षण-अध्यक्षश्चतुर्-भाग-ताम्रं रूप्य-रूपं तीक्ष्ण-त्रपु-सीस-अञ्जनानां अन्यतम-माष-बीज-युक्तं कारयेत् पणं अर्ध-पणं पादम् । अष्ट-भागं इति । पाद-आजीवं ताम्र-रूपं माषकं अर्ध-माषकं काकणीम् अर्ध-काकणीं इति ।। ०२.१२.२४ ।।
lakṣaṇa-adhyakṣaścatur-bhāga-tāmraṃ rūpya-rūpaṃ tīkṣṇa-trapu-sīsa-añjanānāṃ anyatama-māṣa-bīja-yuktaṃ kārayet paṇaṃ ardha-paṇaṃ pādam | aṣṭa-bhāgaṃ iti | pāda-ājīvaṃ tāmra-rūpaṃ māṣakaṃ ardha-māṣakaṃ kākaṇīm ardha-kākaṇīṃ iti || 02.12.24 ||

रूप-दर्शकः पण-यात्रां व्यावहारिकीं कोश-प्रवेश्यां च स्थापयेत् ।। ०२.१२.२५ ।।
rūpa-darśakaḥ paṇa-yātrāṃ vyāvahārikīṃ kośa-praveśyāṃ ca sthāpayet || 02.12.25 ||

रूपिकं अष्टकं शतम् । पञ्चकं शतं व्याजीम् । पारीक्षिकं अष्ट-भागिकम् । शतम् । पञ्च-विंशति-पणं अत्ययं च अन्यत्र-कर्तृ-क्रेतृ-विक्रेतृ-परीक्षितृभ्यः ।। ०२.१२.२६ ।।
rūpikaṃ aṣṭakaṃ śatam | pañcakaṃ śataṃ vyājīm | pārīkṣikaṃ aṣṭa-bhāgikam | śatam | pañca-viṃśati-paṇaṃ atyayaṃ ca anyatra-kartṛ-kretṛ-vikretṛ-parīkṣitṛbhyaḥ || 02.12.26 ||

खन्य्-अध्यक्षः शङ्ख-वज्र-मणि-मुक्ता-प्रवाल-क्षार-कर्म-अन्तान्कारयेत् । पणन-व्यवहारं च ।। ०२.१२.२७ ।।
khany-adhyakṣaḥ śaṅkha-vajra-maṇi-muktā-pravāla-kṣāra-karma-antānkārayet | paṇana-vyavahāraṃ ca || 02.12.27 ||

लवण-अध्यक्षः पाक-मुक्तं लवण-भागं प्रक्रयं च यथा-कालं संगृह्णीयाद् । विक्रयाच्च मूल्यं रूपं व्याजीं च ।। ०२.१२.२८ ।।
lavaṇa-adhyakṣaḥ pāka-muktaṃ lavaṇa-bhāgaṃ prakrayaṃ ca yathā-kālaṃ saṃgṛhṇīyād | vikrayācca mūlyaṃ rūpaṃ vyājīṃ ca || 02.12.28 ||

आगन्तु-लवणं षड्-भागं दद्यात् ।। ०२.१२.२९ ।।
āgantu-lavaṇaṃ ṣaḍ-bhāgaṃ dadyāt || 02.12.29 ||

दत्त-भाग-विभागस्य विक्रयः । पञ्चकं शतं व्याजीं रूपं रूपिकं च ।। ०२.१२.३० ।।
datta-bhāga-vibhāgasya vikrayaḥ | pañcakaṃ śataṃ vyājīṃ rūpaṃ rūpikaṃ ca || 02.12.30 ||

क्रेता शुल्कं राज-पण्यच्-छेद-अनुरूपं च वैधरणं दद्यात् । अन्यत्र क्रेता षट्-छतं अत्ययं च ।। ०२.१२.३१ ।।
kretā śulkaṃ rāja-paṇyac-cheda-anurūpaṃ ca vaidharaṇaṃ dadyāt | anyatra kretā ṣaṭ-chataṃ atyayaṃ ca || 02.12.31 ||

विलवणं उत्तमं दण्डं दद्याद् । अनिषृष्ट-उपजीवी चान्यत्र वानप्रस्थेभ्यः ।। ०२.१२.३२ ।।
vilavaṇaṃ uttamaṃ daṇḍaṃ dadyād | aniṣṛṣṭa-upajīvī cānyatra vānaprasthebhyaḥ || 02.12.32 ||

श्रोत्रियास्तपस्विनो विष्टयश्च भक्त-लवणं हरेयुः ।। ०२.१२.३३ ।।
śrotriyāstapasvino viṣṭayaśca bhakta-lavaṇaṃ hareyuḥ || 02.12.33 ||

अतोअन्यो लवण-क्षार-वर्गः शुल्कं दद्यात् ।। ०२.१२.३४ ।।
atoanyo lavaṇa-kṣāra-vargaḥ śulkaṃ dadyāt || 02.12.34 ||

एवं मूल्यं च भागं च व्याजीं परिघं अत्ययं । ।। ०२.१२.३५अ ब ।।
evaṃ mūlyaṃ ca bhāgaṃ ca vyājīṃ parighaṃ atyayaṃ | || 02.12.35a ba ||

शुल्कं वैधरणं दण्डं रूपं रूपिकं एव च ।। ०२.१२.३५च्द् ।।
śulkaṃ vaidharaṇaṃ daṇḍaṃ rūpaṃ rūpikaṃ eva ca || 02.12.35cd ||

खनिभ्यो द्वादश-विधं धातुं पण्यं च संहरेत् । ।। ०२.१२.३६अ ब ।।
khanibhyo dvādaśa-vidhaṃ dhātuṃ paṇyaṃ ca saṃharet | || 02.12.36a ba ||

एवं सर्वेषु पण्येषु स्थापयेन्मुख-संग्रहं ।। ०२.१२.३६च्द् ।।
evaṃ sarveṣu paṇyeṣu sthāpayenmukha-saṃgrahaṃ || 02.12.36cd ||

आकर-प्रभः कोशः कोशाद्दण्डः प्रजायते । ।। ०२.१२.३७अ ब ।।
ākara-prabhaḥ kośaḥ kośāddaṇḍaḥ prajāyate | || 02.12.37a ba ||

पृथिवी कोश-दण्डाभ्यां प्राप्यते कोश-भूषणा ।। ०२.१२.३७च्द् ।।
pṛthivī kośa-daṇḍābhyāṃ prāpyate kośa-bhūṣaṇā || 02.12.37cd ||

सुवर्ण-अध्यक्षः सुवर्ण-रजत-कर्म-अन्तानां असम्बन्ध-आवेशन-चतुः-शालां एक-द्वारां अक्ष-शालां कारयेत् ।। ०२.१३.०१ ।।
suvarṇa-adhyakṣaḥ suvarṇa-rajata-karma-antānāṃ asambandha-āveśana-catuḥ-śālāṃ eka-dvārāṃ akṣa-śālāṃ kārayet || 02.13.01 ||

विशिखा-मध्ये सौवर्णिकं शिल्पवन्तं अभिजातं प्रात्ययिकं च स्थापयेत् ।। ०२.१३.०२ ।।
viśikhā-madhye sauvarṇikaṃ śilpavantaṃ abhijātaṃ prātyayikaṃ ca sthāpayet || 02.13.02 ||

जाम्बूनदं शातकुम्भं हाटकं वैणवं शृङ्ग-शुक्तिजं जात-रूपं रस-विद्धं आकर-उद्गतं च सुवर्णं ।। ०२.१३.०३ ।।
jāmbūnadaṃ śātakumbhaṃ hāṭakaṃ vaiṇavaṃ śṛṅga-śuktijaṃ jāta-rūpaṃ rasa-viddhaṃ ākara-udgataṃ ca suvarṇaṃ || 02.13.03 ||

किञ्जल्क-वर्णं मृदु स्निग्धं अनादि भ्राजिष्णु च श्रेष्ठम् । रक्त-पीतकं मध्यमम् । रक्तं अवरं ।। ०२.१३.०४ ।।
kiñjalka-varṇaṃ mṛdu snigdhaṃ anādi bhrājiṣṇu ca śreṣṭham | rakta-pītakaṃ madhyamam | raktaṃ avaraṃ || 02.13.04 ||

श्रेष्ठानां पाण्डु श्वेतं चाप्राप्तकं ।। ०२.१३.०५ ।।
śreṣṭhānāṃ pāṇḍu śvetaṃ cāprāptakaṃ || 02.13.05 ||

तद्येनाप्राप्तकं तच्चतुर्-गुणेन सीसेन शोधयेत् ।। ०२.१३.०६ ।।
tadyenāprāptakaṃ taccatur-guṇena sīsena śodhayet || 02.13.06 ||

सीस-अन्वयेन भिद्यमानं शुष्क-पटलैर्ध्मापयेत् ।। ०२.१३.०७ ।।
sīsa-anvayena bhidyamānaṃ śuṣka-paṭalairdhmāpayet || 02.13.07 ||

रूक्षत्वाद्भिद्यमानं तैल-गोमये निषेचयेत् ।। ०२.१३.०८ ।।
rūkṣatvādbhidyamānaṃ taila-gomaye niṣecayet || 02.13.08 ||

आकर-उद्गतं सीस-अन्वयेन भिद्यमानं पाक-पत्त्राणि कृत्वा गण्डिकासु कुट्टयेत् । कदली-वज्र-कन्द-कल्के वा निषेचयेत् ।। ०२.१३.०९ ।।
ākara-udgataṃ sīsa-anvayena bhidyamānaṃ pāka-pattrāṇi kṛtvā gaṇḍikāsu kuṭṭayet | kadalī-vajra-kanda-kalke vā niṣecayet || 02.13.09 ||

तुत्थ-उद्गतं गौडिकं काम्बुकं चाक्रवालिकं च रूप्यं ।। ०२.१३.१० ।।
tuttha-udgataṃ gauḍikaṃ kāmbukaṃ cākravālikaṃ ca rūpyaṃ || 02.13.10 ||

श्वेतं स्निग्धं मृदु च श्रेष्ठं ।। ०२.१३.११ ।।
śvetaṃ snigdhaṃ mṛdu ca śreṣṭhaṃ || 02.13.11 ||

विपर्यये स्फोटनं च दुष्टं ।। ०२.१३.१२ ।।
viparyaye sphoṭanaṃ ca duṣṭaṃ || 02.13.12 ||

तत्-सीस-चतुर्-भागेन शोधयेत् ।। ०२.१३.१३ ।।
tat-sīsa-catur-bhāgena śodhayet || 02.13.13 ||

उद्गत-चूलिकं अच्छं भ्राजिष्णु दधि-वर्णं च शुद्धं ।। ०२.१३.१४ ।।
udgata-cūlikaṃ acchaṃ bhrājiṣṇu dadhi-varṇaṃ ca śuddhaṃ || 02.13.14 ||

शुद्धस्यएको हारिद्रस्य सुवर्णो वर्णकः ।। ०२.१३.१५ ।।
śuddhasyaeko hāridrasya suvarṇo varṇakaḥ || 02.13.15 ||

ततः शुल्ब-काकण्य्-उत्तर-अपसारिता आ-चतुः-सीम-अन्तादिति षोडश वर्णकाः ।। ०२.१३.१६ ।।
tataḥ śulba-kākaṇy-uttara-apasāritā ā-catuḥ-sīma-antāditi ṣoḍaśa varṇakāḥ || 02.13.16 ||

सुवर्णं पूर्वं निकष्य पश्चाद्वर्णिकां निकषयेत् ।। ०२.१३.१७ ।।
suvarṇaṃ pūrvaṃ nikaṣya paścādvarṇikāṃ nikaṣayet || 02.13.17 ||

सम-राग-लेखं अनिम्न-उन्नते देशे निकषितम् । परिमृदितं परिलीढं नख-अन्तराद्वा गैरिकेण-अवचूर्णितं उपधिं विद्यात् ।। ०२.१३.१८ ।।
sama-rāga-lekhaṃ animna-unnate deśe nikaṣitam | parimṛditaṃ parilīḍhaṃ nakha-antarādvā gairikeṇa-avacūrṇitaṃ upadhiṃ vidyāt || 02.13.18 ||

जाति-हिङ्गुलुकेन पुष्पका-सीसेन वा गो-मूत्र-भावितेन दिग्धेनाग्र-हस्तेन संस्पृष्टं सुवर्णं श्वेती-भवति ।। ०२.१३.१९ ।।
jāti-hiṅgulukena puṣpakā-sīsena vā go-mūtra-bhāvitena digdhenāgra-hastena saṃspṛṣṭaṃ suvarṇaṃ śvetī-bhavati || 02.13.19 ||

सकेसरः स्निग्धो मृदुर्भाजिष्णुश्च निकष-रागः श्रेष्ठः ।। ०२.१३.२० ।।
sakesaraḥ snigdho mṛdurbhājiṣṇuśca nikaṣa-rāgaḥ śreṣṭhaḥ || 02.13.20 ||

कालिङ्गकस्तापी-पाषाणो वा मुद्ग-वर्णो निकषः श्रेष्ठः ।। ०२.१३.२१ ।।
kāliṅgakastāpī-pāṣāṇo vā mudga-varṇo nikaṣaḥ śreṣṭhaḥ || 02.13.21 ||

सम-रागी विक्रय-क्रय-हितः ।। ०२.१३.२२ ।।
sama-rāgī vikraya-kraya-hitaḥ || 02.13.22 ||

हस्तिच्-छविकः सहरितः प्रति-रागी विक्रय-हितः ।। ०२.१३.२३ ।।
hastic-chavikaḥ saharitaḥ prati-rāgī vikraya-hitaḥ || 02.13.23 ||

स्थिरः परुषो विषम-वर्णश्चाप्रतिरागी क्रय-हितः ।। ०२.१३.२४ ।।
sthiraḥ paruṣo viṣama-varṇaścāpratirāgī kraya-hitaḥ || 02.13.24 ||

छेदश्चिक्कणः सम-वर्णः श्लक्ष्णो मृदुर्भाजिष्णुश्च श्रेष्ठः ।। ०२.१३.२५ ।।
chedaścikkaṇaḥ sama-varṇaḥ ślakṣṇo mṛdurbhājiṣṇuśca śreṣṭhaḥ || 02.13.25 ||

तापो बहिर्-अन्तश्च समः किञ्जल्क-वर्णः कुरण्डक-पुष्प-वर्णो वा श्रेष्ठः ।। ०२.१३.२६ ।।
tāpo bahir-antaśca samaḥ kiñjalka-varṇaḥ kuraṇḍaka-puṣpa-varṇo vā śreṣṭhaḥ || 02.13.26 ||

श्यावो नीलश्चाप्राप्तकः ।। ०२.१३.२७ ।।
śyāvo nīlaścāprāptakaḥ || 02.13.27 ||

तुला-प्रतिमानं पौतव-अध्यक्षे वक्ष्यामः ।। ०२.१३.२८ ।।
tulā-pratimānaṃ pautava-adhyakṣe vakṣyāmaḥ || 02.13.28 ||

तेनौपदेशेन रूप्य-सुवर्णं दद्यादाददीत च ।। ०२.१३.२९ ।।
tenaupadeśena rūpya-suvarṇaṃ dadyādādadīta ca || 02.13.29 ||

अक्ष-शालां अनायुक्तो नौपगच्छेत् ।। ०२.१३.३० ।।
akṣa-śālāṃ anāyukto naupagacchet || 02.13.30 ||

अभिगच्छन्नुच्छेद्यः ।। ०२.१३.३१ ।।
abhigacchannucchedyaḥ || 02.13.31 ||

आयुक्तो वा सरूप्य-सुवर्णस्तेनएव जीयेत ।। ०२.१३.३२ ।।
āyukto vā sarūpya-suvarṇastenaeva jīyeta || 02.13.32 ||

विचित-वस्त्र-हस्त-गुह्याः काञ्चन-पृषत-त्वष्टृ-तपनीय-कारवो ध्मायक-चरक-पांसु-धावकाः प्रविशेयुर्निष्कसेयुश्च ।। ०२.१३.३३ ।।
vicita-vastra-hasta-guhyāḥ kāñcana-pṛṣata-tvaṣṭṛ-tapanīya-kāravo dhmāyaka-caraka-pāṃsu-dhāvakāḥ praviśeyurniṣkaseyuśca || 02.13.33 ||

सर्वं चएषां उपकरणं अनिष्ठिताश्च प्रयोगास्तत्रएवावतिष्ठेरन् ।। ०२.१३.३४ ।।
sarvaṃ caeṣāṃ upakaraṇaṃ aniṣṭhitāśca prayogāstatraevāvatiṣṭheran || 02.13.34 ||

गृहीतं सुवर्णं धृतं च प्रयोगं करण-मध्ये दद्यात् ।। ०२.१३.३५ ।।
gṛhītaṃ suvarṇaṃ dhṛtaṃ ca prayogaṃ karaṇa-madhye dadyāt || 02.13.35 ||

सायं प्रातश्च लक्षितं कर्तृ-कारयितृ-मुद्राभ्यां निदध्यात् ।। ०२.१३.३६ ।।
sāyaṃ prātaśca lakṣitaṃ kartṛ-kārayitṛ-mudrābhyāṃ nidadhyāt || 02.13.36 ||

क्षेपणो गुणः क्षुद्रकं इति कर्माणि ।। ०२.१३.३७ ।।
kṣepaṇo guṇaḥ kṣudrakaṃ iti karmāṇi || 02.13.37 ||

क्षेपणः काच-अर्पण-आदीनि ।। ०२.१३.३८ ।।
kṣepaṇaḥ kāca-arpaṇa-ādīni || 02.13.38 ||

गुणः सूत्र-वान-आदीनि ।। ०२.१३.३९ ।।
guṇaḥ sūtra-vāna-ādīni || 02.13.39 ||

घनं सुषिरं पृषत-आदि-युक्तं क्षुद्रकं इति ।। ०२.१३.४० ।।
ghanaṃ suṣiraṃ pṛṣata-ādi-yuktaṃ kṣudrakaṃ iti || 02.13.40 ||

अर्पयेत्काच-कर्मणः पञ्च-भागं काञ्चनं दश-भागं कटु-मानं ।। ०२.१३.४१ ।।
arpayetkāca-karmaṇaḥ pañca-bhāgaṃ kāñcanaṃ daśa-bhāgaṃ kaṭu-mānaṃ || 02.13.41 ||

ताम्र-पाद-युक्तं रूप्यं रूप्य-पाद-युक्तं वा सुवर्णं संस्कृतकम् । तस्माद्रक्षेत् ।। ०२.१३.४२ ।।
tāmra-pāda-yuktaṃ rūpyaṃ rūpya-pāda-yuktaṃ vā suvarṇaṃ saṃskṛtakam | tasmādrakṣet || 02.13.42 ||

पृषत-काच-कर्मणः त्रयो हि भागाः परिभाण्डं द्वौ वास्तुकम् । चत्वारो वा वास्तुकं त्रयः परिभाण्डं ।। ०२.१३.४३ ।।
pṛṣata-kāca-karmaṇaḥ trayo hi bhāgāḥ paribhāṇḍaṃ dvau vāstukam | catvāro vā vāstukaṃ trayaḥ paribhāṇḍaṃ || 02.13.43 ||

त्वष्टृ-कर्मणः शुल्ब-भाण्डं सम-सुवर्णेन सम्यूहयेत् ।। ०२.१३.४४ ।।
tvaṣṭṛ-karmaṇaḥ śulba-bhāṇḍaṃ sama-suvarṇena samyūhayet || 02.13.44 ||

रूप्य-भाण्डं घनं सुषिरं वा सुवर्ण-अर्धेनावलेपयेत् ।। ०२.१३.४५ ।।
rūpya-bhāṇḍaṃ ghanaṃ suṣiraṃ vā suvarṇa-ardhenāvalepayet || 02.13.45 ||

चतुर्-भाग-सुवर्णं वा वालुका-हिङ्गुलुकस्य रसेन चूर्णेन वा वासयेत् । ।। ०२.१३.४६ ।।
catur-bhāga-suvarṇaṃ vā vālukā-hiṅgulukasya rasena cūrṇena vā vāsayet | || 02.13.46 ||

तपनीयं ज्येष्ठं सुवर्णं सुरागं सम-सीस-अतिक्रान्तं पाक-पत्त्र-पक्वं सैन्धविकयाउज्ज्वालितं नील-पीत-श्वेत-हरित-शुक-पत्त्र-वर्णानां प्रकृतिर्भवति ।। ०२.१३.४७ ।।
tapanīyaṃ jyeṣṭhaṃ suvarṇaṃ surāgaṃ sama-sīsa-atikrāntaṃ pāka-pattra-pakvaṃ saindhavikayāujjvālitaṃ nīla-pīta-śveta-harita-śuka-pattra-varṇānāṃ prakṛtirbhavati || 02.13.47 ||

तीक्ष्णं चास्य मयूर-ग्रीव-आभं श्वेत-भङ्गं चिमिचिमायितं पीत-चूर्णितं काकणिकः सुवर्ण-रागः ।। ०२.१३.४८ ।।
tīkṣṇaṃ cāsya mayūra-grīva-ābhaṃ śveta-bhaṅgaṃ cimicimāyitaṃ pīta-cūrṇitaṃ kākaṇikaḥ suvarṇa-rāgaḥ || 02.13.48 ||

तारं उपशुद्धं वा अस्थि-तुत्थे चतुः सम-सीसे चतुः शुष्क-तुत्थे चतुः कपाले त्रिर्गोमये द्विरेवं सप्त-दश-तुत्थ-अतिक्रान्तं सैन्धविकयाउज्ज्वालितं ।। ०२.१३.४९ ।।
tāraṃ upaśuddhaṃ vā asthi-tutthe catuḥ sama-sīse catuḥ śuṣka-tutthe catuḥ kapāle trirgomaye dvirevaṃ sapta-daśa-tuttha-atikrāntaṃ saindhavikayāujjvālitaṃ || 02.13.49 ||

एतस्मात्काकण्य्-उत्तरमाद्विमाषादिति सुवर्णे देयम् । पश्चाद्राग-योगः । श्वेत-तारं भवति । ।। ०२.१३.५० ।।
etasmātkākaṇy-uttaramādvimāṣāditi suvarṇe deyam | paścādrāga-yogaḥ | śveta-tāraṃ bhavati | || 02.13.50 ||

त्रयोअंशास्तपनीयस्य द्वात्रिंशद्-भाग-श्वेत-तारं ऊर्च्छिताः तत्श्वेत-लोहितकं भवति ।। ०२.१३.५१ ।।
trayoaṃśāstapanīyasya dvātriṃśad-bhāga-śveta-tāraṃ ūrcchitāḥ tatśveta-lohitakaṃ bhavati || 02.13.51 ||

ताम्रं पीतकं करोति ।। ०२.१३.५२ ।।
tāmraṃ pītakaṃ karoti || 02.13.52 ||

तपनीयं उज्ज्वाल्य राग-त्रि-भागं दद्यात् । पीत-रागं भवति ।। ०२.१३.५३ ।।
tapanīyaṃ ujjvālya rāga-tri-bhāgaṃ dadyāt | pīta-rāgaṃ bhavati || 02.13.53 ||

श्वेत-तार-भागौ द्वावेकस्तपनीयस्य मुद्ग-वर्णं करोति ।। ०२.१३.५४ ।।
śveta-tāra-bhāgau dvāvekastapanīyasya mudga-varṇaṃ karoti || 02.13.54 ||

काल-अयसस्यार्ध-भाग-अभ्यक्तं कृष्णं भवति ।। ०२.१३.५५ ।।
kāla-ayasasyārdha-bhāga-abhyaktaṃ kṛṣṇaṃ bhavati || 02.13.55 ||

प्रतिलेपिना रसेन द्वि-गुण-अभ्यक्तं तपनीयं शुक-पत्त्र-वर्णं भवति ।। ०२.१३.५६ ।।
pratilepinā rasena dvi-guṇa-abhyaktaṃ tapanīyaṃ śuka-pattra-varṇaṃ bhavati || 02.13.56 ||

तस्य-आरम्भे राग-विशेषेषु प्रतिवर्णिकां गृह्णीयात् ।। ०२.१३.५७ ।।
tasya-ārambhe rāga-viśeṣeṣu prativarṇikāṃ gṛhṇīyāt || 02.13.57 ||

तीक्ष्ण-ताम्र-संस्कारं च बुध्येत ।। ०२.१३.५८ ।।
tīkṣṇa-tāmra-saṃskāraṃ ca budhyeta || 02.13.58 ||

तस्माद्वज्र-मणि-मुक्ता-प्रवाल-रूपाणां अपनेयि-मानं च रूप्य-सुवर्ण-भाण्ड-बन्ध-प्रमाणानि च ।। ०२.१३.५९ ।।
tasmādvajra-maṇi-muktā-pravāla-rūpāṇāṃ apaneyi-mānaṃ ca rūpya-suvarṇa-bhāṇḍa-bandha-pramāṇāni ca || 02.13.59 ||

सम-रागं सम-द्वन्द्वं असक्त-पृषतं स्थिरं । ।। ०२.१३.६०अ ब ।।
sama-rāgaṃ sama-dvandvaṃ asakta-pṛṣataṃ sthiraṃ | || 02.13.60a ba ||

सुप्रमृष्टं असम्पीतं विभक्तं धारणे सुखं ।। ०२.१३.६०च्द् ।।
supramṛṣṭaṃ asampītaṃ vibhaktaṃ dhāraṇe sukhaṃ || 02.13.60cd ||

अभिनीतं प्रभा-युक्तं संस्थानं अधुरं समं । ।। ०२.१३.६१अ ब ।।
abhinītaṃ prabhā-yuktaṃ saṃsthānaṃ adhuraṃ samaṃ | || 02.13.61a ba ||

मनो-नेत्र-अभिरामं च तपनीय-गुणाः स्मृताः ।। ०२.१३.६१च्द् ।।
mano-netra-abhirāmaṃ ca tapanīya-guṇāḥ smṛtāḥ || 02.13.61cd ||

सौवर्णिकः पौर-जान-पदानां रूप्य-सुवर्णं आवेशनिभिः कारयेत् ।। ०२.१४.०१ ।।
sauvarṇikaḥ paura-jāna-padānāṃ rūpya-suvarṇaṃ āveśanibhiḥ kārayet || 02.14.01 ||

निर्दिष्ट-काल-कार्यं च कर्म कुर्युः । अनिर्दिष्ट-कालं कार्य-अपदेशं ।। ०२.१४.०२ ।।
nirdiṣṭa-kāla-kāryaṃ ca karma kuryuḥ | anirdiṣṭa-kālaṃ kārya-apadeśaṃ || 02.14.02 ||

कार्यस्य-अन्यथा-करणे वेतन-नाशः । तद्-द्वि-गुणश्च दण्डः ।। ०२.१४.०३ ।।
kāryasya-anyathā-karaṇe vetana-nāśaḥ | tad-dvi-guṇaśca daṇḍaḥ || 02.14.03 ||

काल-अतिपातने पाद-हीनं वेतनं तद्-द्वि-गुणश्च दण्डः ।। ०२.१४.०४ ।।
kāla-atipātane pāda-hīnaṃ vetanaṃ tad-dvi-guṇaśca daṇḍaḥ || 02.14.04 ||

यथा-वर्ण-प्रमाणं निक्षेपं गृह्णीयुस्तथा-विधं एवार्पयेयुः ।। ०२.१४.०५ ।।
yathā-varṇa-pramāṇaṃ nikṣepaṃ gṛhṇīyustathā-vidhaṃ evārpayeyuḥ || 02.14.05 ||

काल-अन्तरादपि च तथा-विधं एव प्रतिगृह्णीयुः । अन्यत्र क्षीण-परिशीर्णाभ्यां ।। ०२.१४.०६ ।।
kāla-antarādapi ca tathā-vidhaṃ eva pratigṛhṇīyuḥ | anyatra kṣīṇa-pariśīrṇābhyāṃ || 02.14.06 ||

आवेशनिभिः सुवर्ण-पुद्गल-लक्षण-प्रयोगेषु तत्-तज्जानीयात् ।। ०२.१४.०७ ।।
āveśanibhiḥ suvarṇa-pudgala-lakṣaṇa-prayogeṣu tat-tajjānīyāt || 02.14.07 ||

तप्त-कल-धौतकयोः काकणिकः सुवर्णे क्षयो देयः ।। ०२.१४.०८ ।।
tapta-kala-dhautakayoḥ kākaṇikaḥ suvarṇe kṣayo deyaḥ || 02.14.08 ||

तीक्ष्ण-काकणी रूप्य-द्वि-गुणः राग-प्रक्षेपः । तस्य षड्-भागः क्षयः ।। ०२.१४.०९ ।।
tīkṣṇa-kākaṇī rūpya-dvi-guṇaḥ rāga-prakṣepaḥ | tasya ṣaḍ-bhāgaḥ kṣayaḥ || 02.14.09 ||

वर्ण-हीने माष-अवरे पूर्वः साहस-दण्डः । प्रमाण-हीने मध्यमः । तुला-प्रतिमान-उपधावुत्तमः । कृत-भाण्ड-उपधौ च ।। ०२.१४.१० ।।
varṇa-hīne māṣa-avare pūrvaḥ sāhasa-daṇḍaḥ | pramāṇa-hīne madhyamaḥ | tulā-pratimāna-upadhāvuttamaḥ | kṛta-bhāṇḍa-upadhau ca || 02.14.10 ||

सौवर्णिकेनादृष्टं अन्यत्र वा प्रयोगं कारयतो द्वादश-पणो दण्डः ।। ०२.१४.११ ।।
sauvarṇikenādṛṣṭaṃ anyatra vā prayogaṃ kārayato dvādaśa-paṇo daṇḍaḥ || 02.14.11 ||

कर्तुर्द्वि-गुणः सापसारश्चेत् ।। ०२.१४.१२ ।।
karturdvi-guṇaḥ sāpasāraścet || 02.14.12 ||

अनपसारः कण्टक-शोधनाय नीयेत ।। ०२.१४.१३ ।।
anapasāraḥ kaṇṭaka-śodhanāya nīyeta || 02.14.13 ||

कर्तुश्च द्वि-शतो दण्डः पणच्-छेदनं वा ।। ०२.१४.१४ ।।
kartuśca dvi-śato daṇḍaḥ paṇac-chedanaṃ vā || 02.14.14 ||

तुला-प्रतिमान-भाण्डं पौतव-हस्तात्क्रीणीयुः ।। ०२.१४.१५ ।।
tulā-pratimāna-bhāṇḍaṃ pautava-hastātkrīṇīyuḥ || 02.14.15 ||

अन्यथा द्वादश-पणो दण्डः ।। ०२.१४.१६ ।।
anyathā dvādaśa-paṇo daṇḍaḥ || 02.14.16 ||

घनं सुषिरं सम्यूह्यं अवलेप्यं संघात्यं वासितकं च कारु-कर्म ।। ०२.१४.१७ ।।
ghanaṃ suṣiraṃ samyūhyaṃ avalepyaṃ saṃghātyaṃ vāsitakaṃ ca kāru-karma || 02.14.17 ||

तुला-विषमं अपसारणं विस्रावणं पेटकः पिङ्कश्चैति हरण-उपायाः ।। ०२.१४.१८ ।।
tulā-viṣamaṃ apasāraṇaṃ visrāvaṇaṃ peṭakaḥ piṅkaścaiti haraṇa-upāyāḥ || 02.14.18 ||

सम्नामिन्युत्कीर्णिका भिन्न-मस्तक-उपकण्ठी कुशिक्या सकटु-कक्ष्या परिवेल्याअयस्-कान्ता च दुष्ट-तुलाः ।। ०२.१४.१९ ।।
samnāminyutkīrṇikā bhinna-mastaka-upakaṇṭhī kuśikyā sakaṭu-kakṣyā parivelyāayas-kāntā ca duṣṭa-tulāḥ || 02.14.19 ||

रूप्यस्य द्वौ भागावेकः शुल्बस्य त्रिपुटकं ।। ०२.१४.२० ।।
rūpyasya dvau bhāgāvekaḥ śulbasya tripuṭakaṃ || 02.14.20 ||

तेनाकरोद्गतं अपसार्यते तत्-त्रिपुटक-अपसारितं ।। ०२.१४.२१ ।।
tenākarodgataṃ apasāryate tat-tripuṭaka-apasāritaṃ || 02.14.21 ||

शुल्बेन शुल्ब-अपसारितम् । वेल्लकेन वेल्लक-अपसारितम् । शुल्ब-अर्ध-सारेण हेम्ना हेम-अपसारितं ।। ०२.१४.२२ ।।
śulbena śulba-apasāritam | vellakena vellaka-apasāritam | śulba-ardha-sāreṇa hemnā hema-apasāritaṃ || 02.14.22 ||

मूक-मूषा पूति-किट्टः करटुक-मुखं नाली संदंशो जोङ्गनी सुवर्चिका-लवणं तदेव सुवर्णं इत्यपसारण-मार्गाः ।। ०२.१४.२३ ।।
mūka-mūṣā pūti-kiṭṭaḥ karaṭuka-mukhaṃ nālī saṃdaṃśo joṅganī suvarcikā-lavaṇaṃ tadeva suvarṇaṃ ityapasāraṇa-mārgāḥ || 02.14.23 ||

पूर्व-प्रणिहिता वा पिण्ड-वालुका मूषा-भेदादग्निष्ठादुद्ध्रियन्ते ।। ०२.१४.२४ ।।
pūrva-praṇihitā vā piṇḍa-vālukā mūṣā-bhedādagniṣṭhāduddhriyante || 02.14.24 ||

पश्चाद्बन्धने आचितक-पत्त्र-परीक्षायां वा रूप्य-रूपेण परिवर्तनं विस्रावणम् । पिण्ड-वालुकानां लोह-पिण्ड-वालुकाभिर्वा ।। ०२.१४.२५ ।।
paścādbandhane ācitaka-pattra-parīkṣāyāṃ vā rūpya-rūpeṇa parivartanaṃ visrāvaṇam | piṇḍa-vālukānāṃ loha-piṇḍa-vālukābhirvā || 02.14.25 ||

गाढश्चाभ्युद्धार्यश्च पेटकः सम्यूह्यावलेप्य-संघात्येषु क्रियते ।। ०२.१४.२६ ।।
gāḍhaścābhyuddhāryaśca peṭakaḥ samyūhyāvalepya-saṃghātyeṣu kriyate || 02.14.26 ||

सीस-रूपं सुवर्ण-पत्त्रेणावलिप्तं अभ्यन्तरं अष्टकेन बद्धं गाढ-पेटकः ।। ०२.१४.२७ ।।
sīsa-rūpaṃ suvarṇa-pattreṇāvaliptaṃ abhyantaraṃ aṣṭakena baddhaṃ gāḍha-peṭakaḥ || 02.14.27 ||

स एव पटल-सम्पुटेष्वभ्युद्धार्यः ।। ०२.१४.२८ ।।
sa eva paṭala-sampuṭeṣvabhyuddhāryaḥ || 02.14.28 ||

पत्त्रं आश्लिष्टं यमकपत्त्रं वाअवलेप्येषु क्रियते ।। ०२.१४.२९ ।।
pattraṃ āśliṣṭaṃ yamakapattraṃ vāavalepyeṣu kriyate || 02.14.29 ||

शुल्बं तारं वा गर्भः पत्त्राणां संघात्येषु क्रियते ।। ०२.१४.३० ।।
śulbaṃ tāraṃ vā garbhaḥ pattrāṇāṃ saṃghātyeṣu kriyate || 02.14.30 ||

शुल्ब-रूपं सुवर्ण-पत्त्र-संहतं प्रमृष्टं सुपार्श्वम् । तदेव यमक-पत्त्र-संहतं प्रमृष्टं ताम्र-तार-रुपं चौत्तर-वर्णकः ।। ०२.१४.३१ ।।
śulba-rūpaṃ suvarṇa-pattra-saṃhataṃ pramṛṣṭaṃ supārśvam | tadeva yamaka-pattra-saṃhataṃ pramṛṣṭaṃ tāmra-tāra-rupaṃ cauttara-varṇakaḥ || 02.14.31 ||

तदुभयं तापनि-कषाभ्यां निह्शब्द-उल्लेखनाभ्यां वा विद्यात् ।। ०२.१४.३२ ।।
tadubhayaṃ tāpani-kaṣābhyāṃ nihśabda-ullekhanābhyāṃ vā vidyāt || 02.14.32 ||

अभ्युद्धार्यं बदर-आम्ले लवण-उदके वा सादयन्ति इति पेटकः ।। ०२.१४.३३ ।।
abhyuddhāryaṃ badara-āmle lavaṇa-udake vā sādayanti iti peṭakaḥ || 02.14.33 ||

घने सुषिरे वा रूपे सुवर्ण-मृन्-मालुका-हिङ्गुलुक-कल्पो वा तप्तोअवतिष्ठते ।। ०२.१४.३४ ।।
ghane suṣire vā rūpe suvarṇa-mṛn-mālukā-hiṅguluka-kalpo vā taptoavatiṣṭhate || 02.14.34 ||

दृढ-वास्तुके वा रूपे वालुका-मिश्रं जतु गान्धार-पङ्को वा तप्तोअवतिष्ठते ।। ०२.१४.३५ ।।
dṛḍha-vāstuke vā rūpe vālukā-miśraṃ jatu gāndhāra-paṅko vā taptoavatiṣṭhate || 02.14.35 ||

तयोस्तापनं अवध्वंसनं वा शुद्धिः ।। ०२.१४.३६ ।।
tayostāpanaṃ avadhvaṃsanaṃ vā śuddhiḥ || 02.14.36 ||

सपरिभाण्डे वा रूपे लवणं उल्कया कटु-शर्करया तप्तं अवतिष्ठते ।। ०२.१४.३७ ।।
saparibhāṇḍe vā rūpe lavaṇaṃ ulkayā kaṭu-śarkarayā taptaṃ avatiṣṭhate || 02.14.37 ||

तस्य क्वाथनं शुद्धिः ।। ०२.१४.३८ ।।
tasya kvāthanaṃ śuddhiḥ || 02.14.38 ||

अभ्र-पटलं अष्टकेन द्वि-गुण-वास्तुके वा रूपे बध्यते ।। ०२.१४.३९ ।।
abhra-paṭalaṃ aṣṭakena dvi-guṇa-vāstuke vā rūpe badhyate || 02.14.39 ||

तस्यापिहित-काचकस्यौदके निमज्जत एक-देशः सीदति । पटल-अन्तरेषु वा सूच्या भिद्यते ।। ०२.१४.४० ।।
tasyāpihita-kācakasyaudake nimajjata eka-deśaḥ sīdati | paṭala-antareṣu vā sūcyā bhidyate || 02.14.40 ||

मणयो रूप्यं सुवर्णं वा घन-सुषिराणां पिङ्कः ।। ०२.१४.४१ ।।
maṇayo rūpyaṃ suvarṇaṃ vā ghana-suṣirāṇāṃ piṅkaḥ || 02.14.41 ||

तस्य तापनं अवध्वंसनं वा शुद्धिः इति पिङ्कः ।। ०२.१४.४२ ।।
tasya tāpanaṃ avadhvaṃsanaṃ vā śuddhiḥ iti piṅkaḥ || 02.14.42 ||

तस्माद्वज्र-मणि-मुक्ता-प्रवाल-रूपाणां जाति-रूप-वर्ण-प्रमाण-पुद्गल-लक्षणान्युपलभेत ।। ०२.१४.४३ ।।
tasmādvajra-maṇi-muktā-pravāla-rūpāṇāṃ jāti-rūpa-varṇa-pramāṇa-pudgala-lakṣaṇānyupalabheta || 02.14.43 ||

कृत-भाण्ड-परीक्षायां पुराण-भाण्ड-प्रतिसंस्कारे वा चत्वारो हरण-उपायाः परिकुट्टनं अवच्छेदनं उल्लेखनं परिमर्दनं वा ।। ०२.१४.४४ ।।
kṛta-bhāṇḍa-parīkṣāyāṃ purāṇa-bhāṇḍa-pratisaṃskāre vā catvāro haraṇa-upāyāḥ parikuṭṭanaṃ avacchedanaṃ ullekhanaṃ parimardanaṃ vā || 02.14.44 ||

पेटक-अपदेशेन पृषतं गुणं पिटकां वा यत्परिशातयन्ति तत्-परिकुट्टनं ।। ०२.१४.४५ ।।
peṭaka-apadeśena pṛṣataṃ guṇaṃ piṭakāṃ vā yatpariśātayanti tat-parikuṭṭanaṃ || 02.14.45 ||

यद्-द्वि-गुण-वास्तुकानां वा रूपे सीस-रूपं प्रक्षिप्यऽभ्यन्तरं अवच्छिन्दन्ति तदवच्छेदनं ।। ०२.१४.४६ ।।
yad-dvi-guṇa-vāstukānāṃ vā rūpe sīsa-rūpaṃ prakṣipya'bhyantaraṃ avacchindanti tadavacchedanaṃ || 02.14.46 ||

यद्घनानां तीक्ष्णेनौल्लिखन्ति तदुल्लेखनं ।। ०२.१४.४७ ।।
yadghanānāṃ tīkṣṇenaullikhanti tadullekhanaṃ || 02.14.47 ||

हरि-ताल-मनः-शिला-हिङ्गुलुक-चूर्णानां अन्यतमेन कुरु-विन्द-चूर्णेन वा वस्त्रं सम्यूह्य यत्परिमृद्नन्ति तत्परिमर्दनं ।। ०२.१४.४८ ।।
hari-tāla-manaḥ-śilā-hiṅguluka-cūrṇānāṃ anyatamena kuru-vinda-cūrṇena vā vastraṃ samyūhya yatparimṛdnanti tatparimardanaṃ || 02.14.48 ||

तेन सौवर्ण-राजतानि भाण्डानि क्षीयन्ते । न चएषां किंचिदवरुग्णं भवति ।। ०२.१४.४९ ।।
tena sauvarṇa-rājatāni bhāṇḍāni kṣīyante | na caeṣāṃ kiṃcidavarugṇaṃ bhavati || 02.14.49 ||

भग्न-खण्ड-घृष्टानां सम्यूह्यानां सदृशेनानुमानं कुर्यात् ।। ०२.१४.५० ।।
bhagna-khaṇḍa-ghṛṣṭānāṃ samyūhyānāṃ sadṛśenānumānaṃ kuryāt || 02.14.50 ||

अवलेप्यानां यावदुत्पाटितं तावदुत्पाट्यानुमानं कुर्यात् ।। ०२.१४.५१ ।।
avalepyānāṃ yāvadutpāṭitaṃ tāvadutpāṭyānumānaṃ kuryāt || 02.14.51 ||

विरूपाणां वा तापनं उदक-पेषणं च बहुशः कुर्यात् ।। ०२.१४.५२ ।।
virūpāṇāṃ vā tāpanaṃ udaka-peṣaṇaṃ ca bahuśaḥ kuryāt || 02.14.52 ||

अवक्षेपः प्रतिमानं अग्निर्गण्डिका भण्डिक-अधिकरणी पिञ्छः सूत्रं चेल्लं बोल्लनं शिर उत्सङ्गो मक्षिका स्व-काय-ईक्षा दृतिरुदक-शरावं अग्निष्ठं इति काचं विद्यात् ।। ०२.१४.५३ ।।
avakṣepaḥ pratimānaṃ agnirgaṇḍikā bhaṇḍika-adhikaraṇī piñchaḥ sūtraṃ cellaṃ bollanaṃ śira utsaṅgo makṣikā sva-kāya-īkṣā dṛtirudaka-śarāvaṃ agniṣṭhaṃ iti kācaṃ vidyāt || 02.14.53 ||

राजतानां विस्रं मल-ग्राहि परुषं प्रस्तीनं विवर्णं वा दुष्टं इति विद्यात् ।। ०२.१४.५४ ।।
rājatānāṃ visraṃ mala-grāhi paruṣaṃ prastīnaṃ vivarṇaṃ vā duṣṭaṃ iti vidyāt || 02.14.54 ||

एवं नवं च जीर्णं च विरूपं चापि भाण्डकं । ।। ०२.१४.५५अ ब ।।
evaṃ navaṃ ca jīrṇaṃ ca virūpaṃ cāpi bhāṇḍakaṃ | || 02.14.55a ba ||

परीक्षेतात्ययं चएषां यथा-उद्दिष्टं प्रकल्पयेत् ।। ०२.१४.५५च्द् ।।
parīkṣetātyayaṃ caeṣāṃ yathā-uddiṣṭaṃ prakalpayet || 02.14.55cd ||

कोष्ठ-अगार-अध्यक्षः सीता-राष्ट्र-क्रयिम-परिवर्तक-प्रामित्यक-आपमित्यक-संहनिक-अन्य-जात-व्यय-प्रत्याय-उपस्थानान्युपलभेत् ।। ०२.१५.०१ ।।
koṣṭha-agāra-adhyakṣaḥ sītā-rāṣṭra-krayima-parivartaka-prāmityaka-āpamityaka-saṃhanika-anya-jāta-vyaya-pratyāya-upasthānānyupalabhet || 02.15.01 ||

सीता-अध्यक्ष-उपनीतः सस्य-वर्णकः सीता ।। ०२.१५.०२ ।।
sītā-adhyakṣa-upanītaḥ sasya-varṇakaḥ sītā || 02.15.02 ||

पिण्ड-करः षड्-भागः सेना-भक्तं बलिः कर उत्सङ्गः पार्श्वं पारिहीणिकं औपायनिकं कौष्ठेयकं च राष्ट्रं ।। ०२.१५.०३ ।।
piṇḍa-karaḥ ṣaḍ-bhāgaḥ senā-bhaktaṃ baliḥ kara utsaṅgaḥ pārśvaṃ pārihīṇikaṃ aupāyanikaṃ kauṣṭheyakaṃ ca rāṣṭraṃ || 02.15.03 ||

धान्य-मूल्यं कोश-निर्हारः प्रयोग-प्रत्यादानं च क्रयिमं ।। ०२.१५.०४ ।।
dhānya-mūlyaṃ kośa-nirhāraḥ prayoga-pratyādānaṃ ca krayimaṃ || 02.15.04 ||

सस्य-वर्णानां अर्घ-अन्तरेण विनिमयः परिवर्तकः ।। ०२.१५.०५ ।।
sasya-varṇānāṃ argha-antareṇa vinimayaḥ parivartakaḥ || 02.15.05 ||

सस्य-याचनं अन्यतः प्रामित्यकं ।। ०२.१५.०६ ।।
sasya-yācanaṃ anyataḥ prāmityakaṃ || 02.15.06 ||

तदेव प्रतिदान-अर्थं आपमित्यकं ।। ०२.१५.०७ ।।
tadeva pratidāna-arthaṃ āpamityakaṃ || 02.15.07 ||

कुट्टक-रोचक-सक्तु-शुक्त-पिष्ट-कर्म तज्-जीवनेषु तैल-पीडन-मौद्र-चाक्रिकेष्विक्षूणां च क्षार-कर्म संहनिका ।। ०२.१५.०८ ।।
kuṭṭaka-rocaka-saktu-śukta-piṣṭa-karma taj-jīvaneṣu taila-pīḍana-maudra-cākrikeṣvikṣūṇāṃ ca kṣāra-karma saṃhanikā || 02.15.08 ||

नष्ट-प्रस्मृत-आदिरन्य-जातः ।। ०२.१५.०९ ।।
naṣṭa-prasmṛta-ādiranya-jātaḥ || 02.15.09 ||

विक्षेप-व्याधित-अन्तर-आरम्भ-शेषं च व्यय-प्रत्यायः ।। ०२.१५.१० ।।
vikṣepa-vyādhita-antara-ārambha-śeṣaṃ ca vyaya-pratyāyaḥ || 02.15.10 ||

तुला-मान-अन्तरं हस्त-पूरणं उत्करो व्याजी पर्युषितं प्रार्जितं चौपस्थानं इति ।। ०२.१५.११ ।।
tulā-māna-antaraṃ hasta-pūraṇaṃ utkaro vyājī paryuṣitaṃ prārjitaṃ caupasthānaṃ iti || 02.15.11 ||

धान्य-स्नेह-क्षार-लवणानां धान्य-कल्पं सीता-अध्यक्षे वक्ष्यामः ।। ०२.१५.१२ ।।
dhānya-sneha-kṣāra-lavaṇānāṃ dhānya-kalpaṃ sītā-adhyakṣe vakṣyāmaḥ || 02.15.12 ||

सर्पिस्-तैल-वसा-मज्जानः स्नेहाः ।। ०२.१५.१३ ।।
sarpis-taila-vasā-majjānaḥ snehāḥ || 02.15.13 ||

फाणित-गुड-मत्स्यण्डिक-अखण्ड-शर्कराः क्षार-वर्गः ।। ०२.१५.१४ ।।
phāṇita-guḍa-matsyaṇḍika-akhaṇḍa-śarkarāḥ kṣāra-vargaḥ || 02.15.14 ||

सैन्धव-सामुद्र-बिड-यव-क्षार-सौवर्चल-उद्भेदजा लवण-वर्गः ।। ०२.१५.१५ ।।
saindhava-sāmudra-biḍa-yava-kṣāra-sauvarcala-udbhedajā lavaṇa-vargaḥ || 02.15.15 ||

क्षौद्रं मार्द्वीकं च मधु ।। ०२.१५.१६ ।।
kṣaudraṃ mārdvīkaṃ ca madhu || 02.15.16 ||

इक्षु-रस-गुड-मधु-फाणित-जाम्बव-पनसानां अन्यतमो मेष-शृङ्गी-पिप्पली-क्वाथ-अभिषुतो मासिकः षाण्मासिकः सांवत्सरिको वा चिद्भिटोर्वारुक-इक्षु-काण्ड-आम्र-फल-आमलक-अवसुतः शुद्धो वा शुक्त-वर्गः ।। ०२.१५.१७ ।।
ikṣu-rasa-guḍa-madhu-phāṇita-jāmbava-panasānāṃ anyatamo meṣa-śṛṅgī-pippalī-kvātha-abhiṣuto māsikaḥ ṣāṇmāsikaḥ sāṃvatsariko vā cidbhiṭorvāruka-ikṣu-kāṇḍa-āmra-phala-āmalaka-avasutaḥ śuddho vā śukta-vargaḥ || 02.15.17 ||

वृक्ष-आम्ल-कर-मर्द-आम्र-विदल-आमलक-मातुलुङ्ग-कोल-बदर-सौवीरक-परूषक-आदिः फल-आम्ल-वर्गः ।। ०२.१५.१८ ।।
vṛkṣa-āmla-kara-marda-āmra-vidala-āmalaka-mātuluṅga-kola-badara-sauvīraka-parūṣaka-ādiḥ phala-āmla-vargaḥ || 02.15.18 ||

दधि-धान्य-आम्ल-आदिर्द्रव-आम्ल-वर्गः ।। ०२.१५.१९ ।।
dadhi-dhānya-āmla-ādirdrava-āmla-vargaḥ || 02.15.19 ||

पिप्पली-मरिच-शृङ्गि-बेरा-अजाजी-किरात-तिक्त-गौर-सर्षप-कुस्तुम्बुरु-चोरक-दमनक-मरुवक-शिग्रु-काण्ड-आदिः कटुक-वर्गः ।। ०२.१५.२० ।।
pippalī-marica-śṛṅgi-berā-ajājī-kirāta-tikta-gaura-sarṣapa-kustumburu-coraka-damanaka-maruvaka-śigru-kāṇḍa-ādiḥ kaṭuka-vargaḥ || 02.15.20 ||

शुष्क-मत्स्य-मांस-कन्द-मूल-फल-शाक-आदि च शाक-वर्गः ।। ०२.१५.२१ ।।
śuṣka-matsya-māṃsa-kanda-mūla-phala-śāka-ādi ca śāka-vargaḥ || 02.15.21 ||

ततोअर्धं आपद्-अर्थं जानपदानां स्थापयेद् । अर्धं उपयुञ्जीत ।। ०२.१५.२२ ।।
tatoardhaṃ āpad-arthaṃ jānapadānāṃ sthāpayed | ardhaṃ upayuñjīta || 02.15.22 ||

नवेन चानवं शोधयेत् ।। ०२.१५.२३ ।।
navena cānavaṃ śodhayet || 02.15.23 ||

क्षुण्ण-घृष्ट-पिष्ट-भृष्टानां आर्द्र-शुष्क-सिद्धानां च धान्यानां वृद्धि-क्षय-प्रमाणानि प्रत्यक्षी-कुर्वीत ।। ०२.१५.२४ ।।
kṣuṇṇa-ghṛṣṭa-piṣṭa-bhṛṣṭānāṃ ārdra-śuṣka-siddhānāṃ ca dhānyānāṃ vṛddhi-kṣaya-pramāṇāni pratyakṣī-kurvīta || 02.15.24 ||

कोद्रव-व्रीहीणां अर्धं सारः । शालीनां अर्ध-भाग-ऊनः । त्रि-भाग-ऊनो वरकाणां ।। ०२.१५.२५ ।।
kodrava-vrīhīṇāṃ ardhaṃ sāraḥ | śālīnāṃ ardha-bhāga-ūnaḥ | tri-bhāga-ūno varakāṇāṃ || 02.15.25 ||

प्रियङ्गूणां अर्धं सारो नव-भाग-वृद्धिश्च ।। ०२.१५.२६ ।।
priyaṅgūṇāṃ ardhaṃ sāro nava-bhāga-vṛddhiśca || 02.15.26 ||

उदारकस्तुल्यः । यवा गो-धूमाश्च क्षुण्णाः । तिला यवा मुद्ग-माषाश्च घृष्टाः ।। ०२.१५.२७ ।।
udārakastulyaḥ | yavā go-dhūmāśca kṣuṇṇāḥ | tilā yavā mudga-māṣāśca ghṛṣṭāḥ || 02.15.27 ||

पञ्च-भाग-वृद्धिर्-गो-धूमः । सक्तवश्च ।। ०२.१५.२८ ।।
pañca-bhāga-vṛddhir-go-dhūmaḥ | saktavaśca || 02.15.28 ||

पाद-ऊना कलाय-चमसी ।। ०२.१५.२९ ।।
pāda-ūnā kalāya-camasī || 02.15.29 ||

मुद्ग-माषाणां अर्ध-पाद-ऊना ।। ०२.१५.३० ।।
mudga-māṣāṇāṃ ardha-pāda-ūnā || 02.15.30 ||

।। ०२.१५.३१ ।शौम्ब्यानां अर्धं सारः । त्रि-भाग-ऊनो मसूराणां ।।
|| 02.15.31 |śaumbyānāṃ ardhaṃ sāraḥ | tri-bhāga-ūno masūrāṇāṃ ||

पिष्टं आमं कुल्माषाश्चाध्यर्ध-गुणाः ।। ०२.१५.३२ ।।
piṣṭaṃ āmaṃ kulmāṣāścādhyardha-guṇāḥ || 02.15.32 ||

द्वि-गुणो यावकः । पुलाकः । पिष्टं च सिद्धं ।। ०२.१५.३३ ।।
dvi-guṇo yāvakaḥ | pulākaḥ | piṣṭaṃ ca siddhaṃ || 02.15.33 ||

कोद्रव-वरक-उदारक-प्रियङ्गूणां त्रि-गुणं अन्नम् । चतुर्-गुणं व्रीहीणाम् । पञ्च-गुणं शालीनां ।। ०२.१५.३४ ।।
kodrava-varaka-udāraka-priyaṅgūṇāṃ tri-guṇaṃ annam | catur-guṇaṃ vrīhīṇām | pañca-guṇaṃ śālīnāṃ || 02.15.34 ||

तिमितं अपर-अन्नं द्वि-गुणम् । अर्ध-अधिकं विरूढानां ।। ०२.१५.३५ ।।
timitaṃ apara-annaṃ dvi-guṇam | ardha-adhikaṃ virūḍhānāṃ || 02.15.35 ||

पञ्च-भाग-वृद्धिर्भृष्टानां ।। ०२.१५.३६ ।।
pañca-bhāga-vṛddhirbhṛṣṭānāṃ || 02.15.36 ||

कलायो द्वि-गुणः । लाजा भरुजाश्च ।। ०२.१५.३७ ।।
kalāyo dvi-guṇaḥ | lājā bharujāśca || 02.15.37 ||

।। ०२.१५.३८ ।षट्कं तैलं अतसीनां ।।
|| 02.15.38 |ṣaṭkaṃ tailaṃ atasīnāṃ ||

निम्ब-कुश-आम्रक-पित्थ-आदीनां पञ्च-भागः ।। ०२.१५.३९ ।।
nimba-kuśa-āmraka-pittha-ādīnāṃ pañca-bhāgaḥ || 02.15.39 ||

चतुर्-भागिकास्तिल-कुसुम्भ-मधूक-इङ्गुदी-स्नेहाः ।। ०२.१५.४० ।।
catur-bhāgikāstila-kusumbha-madhūka-iṅgudī-snehāḥ || 02.15.40 ||

कार्पास-क्षौमाणां पञ्च-पले पलं सूत्रं ।। ०२.१५.४१ ।।
kārpāsa-kṣaumāṇāṃ pañca-pale palaṃ sūtraṃ || 02.15.41 ||

पञ्च-द्रोणे शालीनां द्वादश-आढकं तण्डुलानां कलभ-भोजनम् । एकादशकं व्यालानाम् । दशकं औपवाह्यानां नवकं साम्नाह्यानाम् । अष्टकं पत्तीनाम् । सप्तकं मुख्यानाम् । षट्कं देवी-कुमाराणाम् । पञ्चकं राज्ञाम् । अखण्ड-परिशुद्धानां वा तुअण्डुलानां प्रस्थः ।। ०२.१५.४२ ।।
pañca-droṇe śālīnāṃ dvādaśa-āḍhakaṃ taṇḍulānāṃ kalabha-bhojanam | ekādaśakaṃ vyālānām | daśakaṃ aupavāhyānāṃ navakaṃ sāmnāhyānām | aṣṭakaṃ pattīnām | saptakaṃ mukhyānām | ṣaṭkaṃ devī-kumārāṇām | pañcakaṃ rājñām | akhaṇḍa-pariśuddhānāṃ vā tuaṇḍulānāṃ prasthaḥ || 02.15.42 ||

तण्डुलानां प्रस्थः चतुर्-भागः सूपः सूप-षोडशो लवणस्यांशः चतुर्-भागः सर्पिषस्तैलस्य वाएकं आर्य-भक्तं पुंसः ।। ०२.१५.४३ ।।
taṇḍulānāṃ prasthaḥ catur-bhāgaḥ sūpaḥ sūpa-ṣoḍaśo lavaṇasyāṃśaḥ catur-bhāgaḥ sarpiṣastailasya vāekaṃ ārya-bhaktaṃ puṃsaḥ || 02.15.43 ||

।। ०२.१५.४४ ।षड्-भागः सूपः अर्ध-स्नेहं अवराणां ।।
|| 02.15.44 |ṣaḍ-bhāgaḥ sūpaḥ ardha-snehaṃ avarāṇāṃ ||

पाद-ऊनं स्त्रीणां ।। ०२.१५.४५ ।।
pāda-ūnaṃ strīṇāṃ || 02.15.45 ||

अर्धं बालानां ।। ०२.१५.४६ ।।
ardhaṃ bālānāṃ || 02.15.46 ||

मांस-पल-विंशत्या स्नेह-अर्ध-कुडुबः पलिको लवणस्यांशः क्षार-पल-योगो द्वि-धरणिकः कटुक-योगो दध्नुश्चार्ध-प्रस्थः ।। ०२.१५.४७ ।।
māṃsa-pala-viṃśatyā sneha-ardha-kuḍubaḥ paliko lavaṇasyāṃśaḥ kṣāra-pala-yogo dvi-dharaṇikaḥ kaṭuka-yogo dadhnuścārdha-prasthaḥ || 02.15.47 ||

तेनौत्तरं व्याख्यातं ।। ०२.१५.४८ ।।
tenauttaraṃ vyākhyātaṃ || 02.15.48 ||

शाकानां अध्यर्ध-गुणः । शुष्काणां द्वि-गुणः । स चैव योगः ।। ०२.१५.४९ ।।
śākānāṃ adhyardha-guṇaḥ | śuṣkāṇāṃ dvi-guṇaḥ | sa caiva yogaḥ || 02.15.49 ||

हस्त्य्-अश्वयोस्तद्-अध्यक्षे विधा-प्रमाणं वक्ष्यामः ।। ०२.१५.५० ।।
hasty-aśvayostad-adhyakṣe vidhā-pramāṇaṃ vakṣyāmaḥ || 02.15.50 ||

बली-वर्दानां माष-द्रोणं यवानां वा पुलाकः । शेषं अश्व-विधानं ।। ०२.१५.५१ ।।
balī-vardānāṃ māṣa-droṇaṃ yavānāṃ vā pulākaḥ | śeṣaṃ aśva-vidhānaṃ || 02.15.51 ||

विशेषो घाण-पिण्याक-तुला । कण-कुण्डकं दश-आढकं वा ।। ०२.१५.५२ ।।
viśeṣo ghāṇa-piṇyāka-tulā | kaṇa-kuṇḍakaṃ daśa-āḍhakaṃ vā || 02.15.52 ||

द्वि-गुणं महिष-उष्ट्राणां ।। ०२.१५.५३ ।।
dvi-guṇaṃ mahiṣa-uṣṭrāṇāṃ || 02.15.53 ||

अर्ध-द्रोणं खर-पृषत-रोहितानां ।। ०२.१५.५४ ।।
ardha-droṇaṃ khara-pṛṣata-rohitānāṃ || 02.15.54 ||

आढकं एण-कुरङ्गाणां ।। ०२.१५.५५ ।।
āḍhakaṃ eṇa-kuraṅgāṇāṃ || 02.15.55 ||

अर्ध-आढकं अज-एडक-वराहाणाम् । द्वि-गुणं वा कण-कुण्डकं ।। ०२.१५.५६ ।।
ardha-āḍhakaṃ aja-eḍaka-varāhāṇām | dvi-guṇaṃ vā kaṇa-kuṇḍakaṃ || 02.15.56 ||

प्रस्थ-ओदनः शुनां ।। ०२.१५.५७ ।।
prastha-odanaḥ śunāṃ || 02.15.57 ||

हंस-क्रौञ्च-मयूराणां अर्ध-प्रस्थः ।। ०२.१५.५८ ।।
haṃsa-krauñca-mayūrāṇāṃ ardha-prasthaḥ || 02.15.58 ||

शेषाणां अतो मृग-पशु-पक्षि-व्यालानां एक-भक्तादनुमानं ग्राहयेत् ।। ०२.१५.५९ ।।
śeṣāṇāṃ ato mṛga-paśu-pakṣi-vyālānāṃ eka-bhaktādanumānaṃ grāhayet || 02.15.59 ||

अङ्गारांस्तुषान्लोह-कर्म-अन्त-भित्ति-लेप्यानां हारयेत् ।। ०२.१५.६० ।।
aṅgārāṃstuṣānloha-karma-anta-bhitti-lepyānāṃ hārayet || 02.15.60 ||

कणिका दास-कर्म-कर-सूप-काराणाम् । अतोअन्यदौदनिक-अपूपिकेभ्यः प्रयच्छेत् ।। ०२.१५.६१ ।।
kaṇikā dāsa-karma-kara-sūpa-kārāṇām | atoanyadaudanika-apūpikebhyaḥ prayacchet || 02.15.61 ||

तुला-मान-भाण्डं रोचनी-दृषन्-मुसल-उलूखल-कुट्टक-रोचक-यन्त्र-पत्त्रक-शूर्प-चालनिक-अकण्डोली-पिटक-सम्मार्जन्यश्चौपकरणानि ।। ०२.१५.६२ ।।
tulā-māna-bhāṇḍaṃ rocanī-dṛṣan-musala-ulūkhala-kuṭṭaka-rocaka-yantra-pattraka-śūrpa-cālanika-akaṇḍolī-piṭaka-sammārjanyaścaupakaraṇāni || 02.15.62 ||

मार्जक-रक्षक-धरक-मायक-मापक-दायक-दापक-शलाक-अप्रतिग्राहक-दास-कर्म-कर-वर्गश्च विष्टिः ।। ०२.१५.६३ ।।
mārjaka-rakṣaka-dharaka-māyaka-māpaka-dāyaka-dāpaka-śalāka-apratigrāhaka-dāsa-karma-kara-vargaśca viṣṭiḥ || 02.15.63 ||

उच्चैर्धान्यस्य निक्षेपो मूताः क्षारस्य संहताः । ।। ०२.१५.६४अ ब ।।
uccairdhānyasya nikṣepo mūtāḥ kṣārasya saṃhatāḥ | || 02.15.64a ba ||

मृत्-काष्ठ-कोष्ठाः स्नेहस्य पृथिवी लवणस्य च ।। ०२.१५.६४च्द् ।।
mṛt-kāṣṭha-koṣṭhāḥ snehasya pṛthivī lavaṇasya ca || 02.15.64cd ||

पण्य-अध्यक्षः स्थल-जलजानां नाना-विधानां पण्यानां स्थल-पथ-वारि-पथ-उपयातानां सार-फल्ग्व्-अर्घ-अन्तरं प्रिय-अप्रियतां च विद्यात् । तथा विक्षेप-संक्षेप-क्रय-विक्रय-प्रयोग-कालान् ।। ०२.१६.०१ ।।
paṇya-adhyakṣaḥ sthala-jalajānāṃ nānā-vidhānāṃ paṇyānāṃ sthala-patha-vāri-patha-upayātānāṃ sāra-phalgv-argha-antaraṃ priya-apriyatāṃ ca vidyāt | tathā vikṣepa-saṃkṣepa-kraya-vikraya-prayoga-kālān || 02.16.01 ||

यच्च पण्यं प्रचुरं स्यात्तदेकी-कृत्यार्घं आरोपयेत् ।। ०२.१६.०२ ।।
yacca paṇyaṃ pracuraṃ syāttadekī-kṛtyārghaṃ āropayet || 02.16.02 ||

प्राप्तेअर्घे वाअर्घ-अन्तरं कारयेत् ।। ०२.१६.०३ ।।
prāptearghe vāargha-antaraṃ kārayet || 02.16.03 ||

स्व-भूमिजानां राज-पण्यानां एक-मुखं व्यवहारं स्थापयेत् । पर-भूमिजानां अनेक-मुखं ।। ०२.१६.०४ ।।
sva-bhūmijānāṃ rāja-paṇyānāṃ eka-mukhaṃ vyavahāraṃ sthāpayet | para-bhūmijānāṃ aneka-mukhaṃ || 02.16.04 ||

उभयं च प्रजानां अनुग्रहेण विक्रापयेत् ।। ०२.१६.०५ ।।
ubhayaṃ ca prajānāṃ anugraheṇa vikrāpayet || 02.16.05 ||

स्थूलं अपि च लाभं प्रजानां औपघातिकं वारयेत् ।। ०२.१६.०६ ।।
sthūlaṃ api ca lābhaṃ prajānāṃ aupaghātikaṃ vārayet || 02.16.06 ||

अजस्र-पण्यानां काल-उपरोधं संकुल-दोषं वा नौत्पादयेत् ।। ०२.१६.०७ ।।
ajasra-paṇyānāṃ kāla-uparodhaṃ saṃkula-doṣaṃ vā nautpādayet || 02.16.07 ||

बहु-मुखं वा राज-पण्यं वैदेहकाः कृत-अर्घं विक्रीणीरन् ।। ०२.१६.०८ ।।
bahu-mukhaṃ vā rāja-paṇyaṃ vaidehakāḥ kṛta-arghaṃ vikrīṇīran || 02.16.08 ||

छेद-अनुरूपं च वैधरणं दद्युः ।। ०२.१६.०९ ।।
cheda-anurūpaṃ ca vaidharaṇaṃ dadyuḥ || 02.16.09 ||

षोडश-भागो मान-व्याजी । विंशति-भागस्तुला-मानम् । गण्य-पण्यानां एकादश-भागः ।। ०२.१६.१० ।।
ṣoḍaśa-bhāgo māna-vyājī | viṃśati-bhāgastulā-mānam | gaṇya-paṇyānāṃ ekādaśa-bhāgaḥ || 02.16.10 ||

पर-भूमिजं पण्यं अनुग्रहेणऽवाहयेत् ।। ०२.१६.११ ।।
para-bhūmijaṃ paṇyaṃ anugraheṇa'vāhayet || 02.16.11 ||

नाविकस-अर्थ-वाहेभ्यश्च परिहारं आयति-क्षमं दद्यात् ।। ०२.१६.१२ ।।
nāvikasa-artha-vāhebhyaśca parihāraṃ āyati-kṣamaṃ dadyāt || 02.16.12 ||

अनभियोगश्चार्थेष्वागन्तूनाम् । अन्यत्र सभ्या-उपकारिभ्यः ।। ०२.१६.१३ ।।
anabhiyogaścārtheṣvāgantūnām | anyatra sabhyā-upakāribhyaḥ || 02.16.13 ||

पण्य-अधिष्ठातारः पण्य-मूल्यं एक-मुखं काष्ठ-द्रोण्यां एकच्-छिद्र-अपिधानायां निदध्युः ।। ०२.१६.१४ ।।
paṇya-adhiṣṭhātāraḥ paṇya-mūlyaṃ eka-mukhaṃ kāṣṭha-droṇyāṃ ekac-chidra-apidhānāyāṃ nidadhyuḥ || 02.16.14 ||

अह्नश्चाष्टमे भागे पण्य-अध्यक्षस्यार्पयेयुः "इदं विक्रीतम् । इदं शेषम्" इति ।। ०२.१६.१५ ।।
ahnaścāṣṭame bhāge paṇya-adhyakṣasyārpayeyuḥ "idaṃ vikrītam | idaṃ śeṣam" iti || 02.16.15 ||

तुला-मान-भाण्डं चार्पयेयुः ।। ०२.१६.१६ ।।
tulā-māna-bhāṇḍaṃ cārpayeyuḥ || 02.16.16 ||

इति स्व-विषये व्याख्यातं ।। ०२.१६.१७ ।।
iti sva-viṣaye vyākhyātaṃ || 02.16.17 ||

पर-विषये तु पण्य-प्रतिपण्ययोरर्घं मूल्यं चऽगमय्य शुल्क-वर्तन्याआतिवाहिक-गुल्मतर-देय-भक्त-भाग-व्यय-शुद्धं उदयं पश्येत् ।। ०२.१६.१८ ।।
para-viṣaye tu paṇya-pratipaṇyayorarghaṃ mūlyaṃ ca'gamayya śulka-vartanyāātivāhika-gulmatara-deya-bhakta-bhāga-vyaya-śuddhaṃ udayaṃ paśyet || 02.16.18 ||

असत्युदये भाण्ड-निर्वहणेन पण्य-प्रतिपण्य-आनयनेन वा लाभं पश्येत् ।। ०२.१६.१९ ।।
asatyudaye bhāṇḍa-nirvahaṇena paṇya-pratipaṇya-ānayanena vā lābhaṃ paśyet || 02.16.19 ||

ततः सार-पादेन स्थल-व्यवहारं अध्वना क्षेमेण प्रयोजयेत् ।। ०२.१६.२० ।।
tataḥ sāra-pādena sthala-vyavahāraṃ adhvanā kṣemeṇa prayojayet || 02.16.20 ||

अटव्य्-अन्त-पाल-पुर-राष्ट्र-मुख्यैश्च प्रतिसंसर्गं गच्छेदनुग्रह-अर्थं ।। ०२.१६.२१ ।।
aṭavy-anta-pāla-pura-rāṣṭra-mukhyaiśca pratisaṃsargaṃ gacchedanugraha-arthaṃ || 02.16.21 ||

आपदि सारं आत्मानं वा मोक्षयेत् ।। ०२.१६.२२ ।।
āpadi sāraṃ ātmānaṃ vā mokṣayet || 02.16.22 ||

आत्मनो वा भूमिं प्राप्तः सर्व-देय-विशुद्धं व्यवहरेत ।। ०२.१६.२३ ।।
ātmano vā bhūmiṃ prāptaḥ sarva-deya-viśuddhaṃ vyavahareta || 02.16.23 ||

वारि-पथे वा यान-भागक-पथ्य्-अदन-पण्य-प्रतिपण्य-अर्घ-प्रमाण-यात्रा-काल-भय-प्रतीकार-पण्य-पत्तन-चारित्राण्युपलभेत ।। ०२.१६.२४ ।।
vāri-pathe vā yāna-bhāgaka-pathy-adana-paṇya-pratipaṇya-argha-pramāṇa-yātrā-kāla-bhaya-pratīkāra-paṇya-pattana-cāritrāṇyupalabheta || 02.16.24 ||

नदी-पथे च विज्ञाय व्यवहारं चरित्रतः । ।। ०२.१६.२५अ ब ।।
nadī-pathe ca vijñāya vyavahāraṃ caritrataḥ | || 02.16.25a ba ||

यतो लाभस्ततो गच्छेदलाभं परिवर्जयेत् ।। ०२.१६.२५च्द् ।।
yato lābhastato gacchedalābhaṃ parivarjayet || 02.16.25cd ||

कुप्य-अध्यक्षो द्रव्य-वन-पालैः कुप्यं आनाययेत् ।। ०२.१७.०१ ।।
kupya-adhyakṣo dravya-vana-pālaiḥ kupyaṃ ānāyayet || 02.17.01 ||

द्रव्य-वन-कर्म-अन्तांश्च प्रयोजयेत् ।। ०२.१७.०२ ।।
dravya-vana-karma-antāṃśca prayojayet || 02.17.02 ||

द्रव्य-वनच्-छिद्रां च देयं अत्ययं च स्थापयेदन्यत्रऽपद्भ्यः ।। ०२.१७.०३ ।।
dravya-vanac-chidrāṃ ca deyaṃ atyayaṃ ca sthāpayedanyatra'padbhyaḥ || 02.17.03 ||

कुप्य-वर्गः शाक-तिनिश-धन्वन-अर्जुन-मधूक-तिलक-साल-शिंशपा-अरिमेद-राज-अदन-शिरीष-खदिर-सरल-ताल-सर्ज-अश्व-कर्ण-सोम-वल्क-कुश-आम्र-प्रियक-धव-आदिः सार-दारु-वर्गः ।। ०२.१७.०४ ।।
kupya-vargaḥ śāka-tiniśa-dhanvana-arjuna-madhūka-tilaka-sāla-śiṃśapā-arimeda-rāja-adana-śirīṣa-khadira-sarala-tāla-sarja-aśva-karṇa-soma-valka-kuśa-āmra-priyaka-dhava-ādiḥ sāra-dāru-vargaḥ || 02.17.04 ||

उटज-चिमिय-चाप-वेणु-वंश-सातिन-कण्टक-भाल्लूक-आदिर्वेणु-वर्गः ।। ०२.१७.०५ ।।
uṭaja-cimiya-cāpa-veṇu-vaṃśa-sātina-kaṇṭaka-bhāllūka-ādirveṇu-vargaḥ || 02.17.05 ||

वेत्र-शीक-वल्ली-वाशी-श्याम-लता-नाग-लता-आदिर्वल्ली-वर्गः ।। ०२.१७.०६ ।।
vetra-śīka-vallī-vāśī-śyāma-latā-nāga-latā-ādirvallī-vargaḥ || 02.17.06 ||

मालती-मूर्वा-अर्क-शण-गवेधुका-अतस्य्-आदिर्वल्क-वर्गः ।। ०२.१७.०७ ।।
mālatī-mūrvā-arka-śaṇa-gavedhukā-atasy-ādirvalka-vargaḥ || 02.17.07 ||

मुञ्ज-बल्बज-आदि रज्जु-भाण्डं ।। ०२.१७.०८ ।।
muñja-balbaja-ādi rajju-bhāṇḍaṃ || 02.17.08 ||

ताली-ताल-भूर्जानां पत्त्रं ।। ०२.१७.०९ ।।
tālī-tāla-bhūrjānāṃ pattraṃ || 02.17.09 ||

किंशुक-कुसुम्भ-कुङ्कुमानां पुष्पं ।। ०२.१७.१० ।।
kiṃśuka-kusumbha-kuṅkumānāṃ puṣpaṃ || 02.17.10 ||

कन्द-मूल-फल-आदिरौषध-वर्गः ।। ०२.१७.११ ।।
kanda-mūla-phala-ādirauṣadha-vargaḥ || 02.17.11 ||

काल-कूट-वत्स-नाभ-हालाहल-मेष-शृङ्ग-मुस्ता-कुष्ठ-महा-विष-वेल्लितक-गौर-अर्द्र-बालक-मार्कट-हैमवत-कालिङ्गक-दारदक-अङ्कोल-सारक-उष्ट्रक-आदीनि विषाणि । सर्पाः कीटाश्च त एव कुम्भ-गताः विष-वर्गः ।। ०२.१७.१२ ।।
kāla-kūṭa-vatsa-nābha-hālāhala-meṣa-śṛṅga-mustā-kuṣṭha-mahā-viṣa-vellitaka-gaura-ardra-bālaka-mārkaṭa-haimavata-kāliṅgaka-dāradaka-aṅkola-sāraka-uṣṭraka-ādīni viṣāṇi | sarpāḥ kīṭāśca ta eva kumbha-gatāḥ viṣa-vargaḥ || 02.17.12 ||

गोधा-सेरक-द्वीप्य्-ऋक्ष-शिंशुमार-सिंह-व्याघ्र-हस्ति-महिष-चमर-सृमर-खड्ग-गो-मृग-गवयानां चर्म-अस्थि-पित्त-स्नाय्व्-अक्षि-दन्त-शृङ्ग-खुर-पुच्छानि । अन्येषां वाअपि मृग-पशु-पक्षि-व्यालानां ।। ०२.१७.१३ ।।
godhā-seraka-dvīpy-ṛkṣa-śiṃśumāra-siṃha-vyāghra-hasti-mahiṣa-camara-sṛmara-khaḍga-go-mṛga-gavayānāṃ carma-asthi-pitta-snāyv-akṣi-danta-śṛṅga-khura-pucchāni | anyeṣāṃ vāapi mṛga-paśu-pakṣi-vyālānāṃ || 02.17.13 ||

काल-अयस-ताम्र-वृत्त-कंस-सीस-त्रपु-वैकृन्तक-आर-कूटानि लोहानि ।। ०२.१७.१४ ।।
kāla-ayasa-tāmra-vṛtta-kaṃsa-sīsa-trapu-vaikṛntaka-āra-kūṭāni lohāni || 02.17.14 ||

विदल-मृत्तिकामयं भाण्डं ।। ०२.१७.१५ ।।
vidala-mṛttikāmayaṃ bhāṇḍaṃ || 02.17.15 ||

अङ्गार-तुष-भस्मानि । मृग-पशु-पक्षि-व्याल-वाटाः काष्ठ-तृण-वाटाश्च इति ।। ०२.१७.१६ ।।
aṅgāra-tuṣa-bhasmāni | mṛga-paśu-pakṣi-vyāla-vāṭāḥ kāṣṭha-tṛṇa-vāṭāśca iti || 02.17.16 ||

बहिरन्तश्च कर्म-अन्ता विभक्ताः सार्वभाण्डिकाः । ।। ०२.१७.१७अ ब ।।
bahirantaśca karma-antā vibhaktāḥ sārvabhāṇḍikāḥ | || 02.17.17a ba ||

आजीव-पुर-रक्षा-अर्थाः कार्याः कुप्य-उपजीविना ।। ०२.१७.१७च्द् ।।
ājīva-pura-rakṣā-arthāḥ kāryāḥ kupya-upajīvinā || 02.17.17cd ||

आयुध-अगार-अध्यक्षः सांग्रामिकं दौर्गकर्मिकं पर-पुर-अभिघातिकं च यन्त्रं आयुधं आवरणं उपकरणं च तज्-जात-कारु-शिल्पिभिः कृत-कर्म-प्रमाण-काल-वेतन-फल-निष्पत्तिभिः कारयेत् । स्व-भूमिषु च स्थापयेत् ।। ०२.१८.०१ ।।
āyudha-agāra-adhyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ para-pura-abhighātikaṃ ca yantraṃ āyudhaṃ āvaraṇaṃ upakaraṇaṃ ca taj-jāta-kāru-śilpibhiḥ kṛta-karma-pramāṇa-kāla-vetana-phala-niṣpattibhiḥ kārayet | sva-bhūmiṣu ca sthāpayet || 02.18.01 ||

स्थान-परिवर्तनं आतप-प्रवात-प्रदानं च बहुशः कुर्यात् ।। ०२.१८.०२ ।।
sthāna-parivartanaṃ ātapa-pravāta-pradānaṃ ca bahuśaḥ kuryāt || 02.18.02 ||

ऊष्म-उपस्नेह-क्रिमिभिरुपहन्यमानं अन्यथा स्थापयेत् ।। ०२.१८.०३ ।।
ūṣma-upasneha-krimibhirupahanyamānaṃ anyathā sthāpayet || 02.18.03 ||

जाति-रूप-लक्षण-प्रमाण-आगम-मूल्य-निक्षेपैश्चौपलभेत ।। ०२.१८.०४ ।।
jāti-rūpa-lakṣaṇa-pramāṇa-āgama-mūlya-nikṣepaiścaupalabheta || 02.18.04 ||

सर्वतो-भद्र-जामदग्न्य-बहु-मुख-विश्वास-घाति-संघाटी-यानक-पर्जन्यक-बाहु-ऊर्ध्व-बाह्व्-अर्ध-बाहूनि स्थित-यन्त्राणि ।। ०२.१८.०५ ।।
sarvato-bhadra-jāmadagnya-bahu-mukha-viśvāsa-ghāti-saṃghāṭī-yānaka-parjanyaka-bāhu-ūrdhva-bāhv-ardha-bāhūni sthita-yantrāṇi || 02.18.05 ||

पाञ्चालिक-देव-दण्ड-सूकरिका-मुसल-यष्टि-हस्ति-वारक-ताल-वृन्त-मुद्गर-गदा-स्पृक्तला-कुद्दाल-आस्फाटिम-उत्पाटिम-उद्घाटिम-शतघ्नि-त्रि-शूल-चक्राणि चल-यन्त्राणि ।। ०२.१८.०६ ।।
pāñcālika-deva-daṇḍa-sūkarikā-musala-yaṣṭi-hasti-vāraka-tāla-vṛnta-mudgara-gadā-spṛktalā-kuddāla-āsphāṭima-utpāṭima-udghāṭima-śataghni-tri-śūla-cakrāṇi cala-yantrāṇi || 02.18.06 ||

शक्ति-प्रास-कुन्त-हाटक-भिण्डि-पाल-शूल-तोमर-वराह-कर्ण-कणय-कर्पण-त्रासिक-आदीनि च हुल-मुखानि ।। ०२.१८.०७ ।।
śakti-prāsa-kunta-hāṭaka-bhiṇḍi-pāla-śūla-tomara-varāha-karṇa-kaṇaya-karpaṇa-trāsika-ādīni ca hula-mukhāni || 02.18.07 ||

ताल-चाप-दारव-शार्ङ्गाणि कार्मुक-कोदण्ड-द्रूणा धनूंषि ।। ०२.१८.०८ ।।
tāla-cāpa-dārava-śārṅgāṇi kārmuka-kodaṇḍa-drūṇā dhanūṃṣi || 02.18.08 ||

मूर्वा-अर्क-शन-गवेधु-वेणु-स्नायूनि ज्याः ।। ०२.१८.०९ ।।
mūrvā-arka-śana-gavedhu-veṇu-snāyūni jyāḥ || 02.18.09 ||

वेणु-शर-शलाका-दण्ड-आसन-नाराचाश्चैषवः ।। ०२.१८.१० ।।
veṇu-śara-śalākā-daṇḍa-āsana-nārācāścaiṣavaḥ || 02.18.10 ||

तेषां मुखानि छेदन-भेदन-ताडनान्यायस-अस्थि-दारवाणि ।। ०२.१८.११ ।।
teṣāṃ mukhāni chedana-bhedana-tāḍanānyāyasa-asthi-dāravāṇi || 02.18.11 ||

निस्त्रिंश-मण्डल-अग्र-असि-यष्टयः खड्गाः ।। ०२.१८.१२ ।।
nistriṃśa-maṇḍala-agra-asi-yaṣṭayaḥ khaḍgāḥ || 02.18.12 ||

खड्ग-महिष-वारण-विषाण-दारु-वेणु-मूलानि त्सरवः ।। ०२.१८.१३ ।।
khaḍga-mahiṣa-vāraṇa-viṣāṇa-dāru-veṇu-mūlāni tsaravaḥ || 02.18.13 ||

परशु-कुठार-पट्टस-खनित्र-कुद्दाल-क्रकच-काण्डच्-छेदनाः क्षुर-कल्पाः ।। ०२.१८.१४ ।।
paraśu-kuṭhāra-paṭṭasa-khanitra-kuddāla-krakaca-kāṇḍac-chedanāḥ kṣura-kalpāḥ || 02.18.14 ||

यन्त्र-गोष्पण-मुष्टि-पाषाण-रोचनी-दृषदश्चाश्म-आयुधानि ।। ०२.१८.१५ ।।
yantra-goṣpaṇa-muṣṭi-pāṣāṇa-rocanī-dṛṣadaścāśma-āyudhāni || 02.18.15 ||

लोह-जालिका-पट्ट-कवच-सूत्र-कङ्कट-शिंशुमारक-खड्गि-धेनुक-हस्ति-गो-चर्म-खुर-शृङ्ग-संघातं वर्माणि ।। ०२.१८.१६ ।।
loha-jālikā-paṭṭa-kavaca-sūtra-kaṅkaṭa-śiṃśumāraka-khaḍgi-dhenuka-hasti-go-carma-khura-śṛṅga-saṃghātaṃ varmāṇi || 02.18.16 ||

शिरस्-त्राण-कण्ठ-त्राण-कूर्पास-कञ्चुक-वार-वाण-पट्ट-नाग-उदरिकाः पेटी-चर्म-हस्ति-कर्ण-ताल-मूल-धमनि-काक-पाट-किटिका-अप्रतिहत-बलाह-कान्ताश्चऽवरणाणि ।। ०२.१८.१७ ।।
śiras-trāṇa-kaṇṭha-trāṇa-kūrpāsa-kañcuka-vāra-vāṇa-paṭṭa-nāga-udarikāḥ peṭī-carma-hasti-karṇa-tāla-mūla-dhamani-kāka-pāṭa-kiṭikā-apratihata-balāha-kāntāśca'varaṇāṇi || 02.18.17 ||

हस्ति-रथ-वाजिनां योग्या-भाण्डं आलंकारिकं सम्नाह-कल्पनाश्चौपकरणानि ।। ०२.१८.१८ ।।
hasti-ratha-vājināṃ yogyā-bhāṇḍaṃ ālaṃkārikaṃ samnāha-kalpanāścaupakaraṇāni || 02.18.18 ||

ऐन्द्रजालिकं औपनिषदिकं च कर्म ।। ०२.१८.१९ ।।
aindrajālikaṃ aupaniṣadikaṃ ca karma || 02.18.19 ||

कर्म-अन्तानां च इच्छां आरम्भ-निष्पत्तिं प्रयोगं व्याजं उद्दयं । ।। ०२.१८.२०अ ब ।।
karma-antānāṃ ca icchāṃ ārambha-niṣpattiṃ prayogaṃ vyājaṃ uddayaṃ | || 02.18.20a ba ||

क्षय-व्ययौ च जानीयात्कुप्यानां आयुध-ईश्वरः ।। ०२.१८.२०च्द् ।।
kṣaya-vyayau ca jānīyātkupyānāṃ āyudha-īśvaraḥ || 02.18.20cd ||

पौतव-अध्यक्षः पौतव-कर्म-अन्तान्कारयेत् ।। ०२.१९.०१ ।।
pautava-adhyakṣaḥ pautava-karma-antānkārayet || 02.19.01 ||

धान्य-माषा दश सुवर्ण-माषकः । पञ्च वा गुञ्जाः ।। ०२.१९.०२ ।।
dhānya-māṣā daśa suvarṇa-māṣakaḥ | pañca vā guñjāḥ || 02.19.02 ||

ते षोडश सुवर्णः कर्षो वा ।। ०२.१९.०३ ।।
te ṣoḍaśa suvarṇaḥ karṣo vā || 02.19.03 ||

चतुष्-कर्षं पलं ।। ०२.१९.०४ ।।
catuṣ-karṣaṃ palaṃ || 02.19.04 ||

अष्ट-अशीतिर्गौर-सर्षपा रूप्य-माषकः ।। ०२.१९.०५ ।।
aṣṭa-aśītirgaura-sarṣapā rūpya-māṣakaḥ || 02.19.05 ||

ते षोडश धरणम् । शौम्ब्यानि वा विंशतिः ।। ०२.१९.०६ ।।
te ṣoḍaśa dharaṇam | śaumbyāni vā viṃśatiḥ || 02.19.06 ||

विंशति-तण्डुलं वज्र-धरणं ।। ०२.१९.०७ ।।
viṃśati-taṇḍulaṃ vajra-dharaṇaṃ || 02.19.07 ||

अर्ध-माषकः माषकः द्वौ चत्वारः अष्टौ माषकाः सुवर्णो द्वौ चत्वारः । अष्टौ सुवर्णाः दश विंशतिः त्रिंशत्चत्वारिंशत्शतं इति ।। ०२.१९.०८ ।।
ardha-māṣakaḥ māṣakaḥ dvau catvāraḥ aṣṭau māṣakāḥ suvarṇo dvau catvāraḥ | aṣṭau suvarṇāḥ daśa viṃśatiḥ triṃśatcatvāriṃśatśataṃ iti || 02.19.08 ||

तेन धरणानि व्याख्यातानि ।। ०२.१९.०९ ।।
tena dharaṇāni vyākhyātāni || 02.19.09 ||

प्रतिमानान्ययोमयानि मागध-मेकल-शैलमयानि यानि वा नौदक-प्रदेहाभ्यां वृद्धिं गच्छेयुरुष्णेन वा ह्रासं ।। ०२.१९.१० ।।
pratimānānyayomayāni māgadha-mekala-śailamayāni yāni vā naudaka-pradehābhyāṃ vṛddhiṃ gaccheyuruṣṇena vā hrāsaṃ || 02.19.10 ||

षडङ्गुलादूर्ध्वं अष्ट-अङ्गुल-उत्तरा दश तुलाः कारयेत्लोह-पलादूर्ध्वं एक-पल-उत्तराः । यन्त्रं उभयतः-शिक्यं वा ।। ०२.१९.११ ।।
ṣaḍaṅgulādūrdhvaṃ aṣṭa-aṅgula-uttarā daśa tulāḥ kārayetloha-palādūrdhvaṃ eka-pala-uttarāḥ | yantraṃ ubhayataḥ-śikyaṃ vā || 02.19.11 ||

पञ्च-त्रिंशत्-पललोहां द्वि-सप्तत्य्-अङ्गुल-आयामां सम-वृत्तां कारयेत् ।। ०२.१९.१२ ।।
pañca-triṃśat-palalohāṃ dvi-saptaty-aṅgula-āyāmāṃ sama-vṛttāṃ kārayet || 02.19.12 ||

तस्याः पञ्च-पलिकं मण्डलं बद्ध्वा सम-करणं कारयेत् ।। ०२.१९.१३ ।।
tasyāḥ pañca-palikaṃ maṇḍalaṃ baddhvā sama-karaṇaṃ kārayet || 02.19.13 ||

ततः कर्ष-उत्तरं पलं पल-उत्तरं दश-पलं द्वादश पञ्चदश विंशतिरिति पदानि कारयेत् ।। ०२.१९.१४ ।।
tataḥ karṣa-uttaraṃ palaṃ pala-uttaraṃ daśa-palaṃ dvādaśa pañcadaśa viṃśatiriti padāni kārayet || 02.19.14 ||

तत आ-शताद्दश-उत्तरं कारयेत् ।। ०२.१९.१५ ।।
tata ā-śatāddaśa-uttaraṃ kārayet || 02.19.15 ||

अक्षेषु नान्दी-पिनद्धं कारयेत् ।। ०२.१९.१६ ।।
akṣeṣu nāndī-pinaddhaṃ kārayet || 02.19.16 ||

द्वि-गुण-लोहां तुलां अतः षण्णवत्य्-अङ्गुल-आयामां परिमाणीं कारयेत् ।। ०२.१९.१७ ।।
dvi-guṇa-lohāṃ tulāṃ ataḥ ṣaṇṇavaty-aṅgula-āyāmāṃ parimāṇīṃ kārayet || 02.19.17 ||

तस्याः शत-पदादूर्ध्वं विंशतिः पञ्चाशत्शतं इति पदानि कारयेत् ।। ०२.१९.१८ ।।
tasyāḥ śata-padādūrdhvaṃ viṃśatiḥ pañcāśatśataṃ iti padāni kārayet || 02.19.18 ||

विंशति-तौलिको भारः ।। ०२.१९.१९ ।।
viṃśati-tauliko bhāraḥ || 02.19.19 ||

दश-धारणिकं पलं ।। ०२.१९.२० ।।
daśa-dhāraṇikaṃ palaṃ || 02.19.20 ||

तत्-पल-शतं आय-मानी ।। ०२.१९.२१ ।।
tat-pala-śataṃ āya-mānī || 02.19.21 ||

पञ्च-पल-अवरा व्यावहारिकी भाजन्यन्तः-पुर-भाजनी च ।। ०२.१९.२२ ।।
pañca-pala-avarā vyāvahārikī bhājanyantaḥ-pura-bhājanī ca || 02.19.22 ||

तासां अर्ध-धरण-अवरं पलम् । द्वि-पल-अवरं उत्तर-लोहम् । षड्-अङ्गुल-अवराश्चऽयामाः ।। ०२.१९.२३ ।।
tāsāṃ ardha-dharaṇa-avaraṃ palam | dvi-pala-avaraṃ uttara-loham | ṣaḍ-aṅgula-avarāśca'yāmāḥ || 02.19.23 ||

पूर्वयोः पञ्च-पलिकः प्रयामो मांस-लोह-लवण-मणि-वर्जं ।। ०२.१९.२४ ।।
pūrvayoḥ pañca-palikaḥ prayāmo māṃsa-loha-lavaṇa-maṇi-varjaṃ || 02.19.24 ||

काष्ठ-तुला अष्ट-हस्ता पदवती प्रतिमानवती मयूर-पद-अधिष्ठिता ।। ०२.१९.२५ ।।
kāṣṭha-tulā aṣṭa-hastā padavatī pratimānavatī mayūra-pada-adhiṣṭhitā || 02.19.25 ||

काष्ठ-पञ्चविंशति-पलं तण्डुल-प्रस्थ-साधनं ।। ०२.१९.२६ ।।
kāṣṭha-pañcaviṃśati-palaṃ taṇḍula-prastha-sādhanaṃ || 02.19.26 ||

एष प्रदेशो बह्व्-अल्पयोः ।। ०२.१९.२७ ।।
eṣa pradeśo bahv-alpayoḥ || 02.19.27 ||

इति तुला-प्रतिमानं व्याख्यातं ।। ०२.१९.२८ ।।
iti tulā-pratimānaṃ vyākhyātaṃ || 02.19.28 ||

अथ धान्य-माष-द्वि-पल-शतं द्रोणं आय-मानम् । सप्त-अशीति-पल-शतं अर्ध-पलं च व्यावहारिकम् । पञ्च-सप्तति-पल-शतं भाजनीयम् । द्वि-षष्टि-पल-शतं अर्ध-पलं चान्तः-पुर-भाजनीयं ।। ०२.१९.२९ ।।
atha dhānya-māṣa-dvi-pala-śataṃ droṇaṃ āya-mānam | sapta-aśīti-pala-śataṃ ardha-palaṃ ca vyāvahārikam | pañca-saptati-pala-śataṃ bhājanīyam | dvi-ṣaṣṭi-pala-śataṃ ardha-palaṃ cāntaḥ-pura-bhājanīyaṃ || 02.19.29 ||

तेषां आढक-प्रस्थ-कुडुबाश्चतुर्-भाग-अवराः ।। ०२.१९.३० ।।
teṣāṃ āḍhaka-prastha-kuḍubāścatur-bhāga-avarāḥ || 02.19.30 ||

षोडश-द्रोणा खारी ।। ०२.१९.३१ ।।
ṣoḍaśa-droṇā khārī || 02.19.31 ||

विंशति-द्रोणिकः कुम्भः ।। ०२.१९.३२ ।।
viṃśati-droṇikaḥ kumbhaḥ || 02.19.32 ||

कुम्भैर्दशभिर्वहः ।। ०२.१९.३३ ।।
kumbhairdaśabhirvahaḥ || 02.19.33 ||

शुष्क-सार-दारु-मयं समं चतुर्-भाग-शिखं मानं कारयेत् । अन्तः-शिखं वा ।। ०२.१९.३४ ।।
śuṣka-sāra-dāru-mayaṃ samaṃ catur-bhāga-śikhaṃ mānaṃ kārayet | antaḥ-śikhaṃ vā || 02.19.34 ||

रसस्य तु सुरायाः पुष्प-फलयोस्तुष-अङ्गाराणां सुधायाश्च शिखा-मानं द्वि-गुण-उत्तरा वृद्धिः ।। ०२.१९.३५ ।।
rasasya tu surāyāḥ puṣpa-phalayostuṣa-aṅgārāṇāṃ sudhāyāśca śikhā-mānaṃ dvi-guṇa-uttarā vṛddhiḥ || 02.19.35 ||

सपाद-पणो द्रोण-मूल्यं आढकस्य पाद-ऊनः । षण्-माषकाः प्रस्थस्य । माषकः कुडुबस्य ।। ०२.१९.३६ ।।
sapāda-paṇo droṇa-mūlyaṃ āḍhakasya pāda-ūnaḥ | ṣaṇ-māṣakāḥ prasthasya | māṣakaḥ kuḍubasya || 02.19.36 ||

द्वि-गुणं रस-आदीनां मान-मूल्यं ।। ०२.१९.३७ ।।
dvi-guṇaṃ rasa-ādīnāṃ māna-mūlyaṃ || 02.19.37 ||

विंशति-पणाः प्रतिमानस्य ।। ०२.१९.३८ ।।
viṃśati-paṇāḥ pratimānasya || 02.19.38 ||

तुला-मूल्यं त्रि-भागः ।। ०२.१९.३९ ।।
tulā-mūlyaṃ tri-bhāgaḥ || 02.19.39 ||

चतुर्-मासिकं प्रातिवेधनिकं कारयेत् ।। ०२.१९.४० ।।
catur-māsikaṃ prātivedhanikaṃ kārayet || 02.19.40 ||

अप्रतिविद्धस्यात्ययः सपादः सप्त-विंशति-पणः ।। ०२.१९.४१ ।।
apratividdhasyātyayaḥ sapādaḥ sapta-viṃśati-paṇaḥ || 02.19.41 ||

प्रातिवेधनिकं काकणीकं अहरहः पौतव-अध्यक्षाय दद्युः ।। ०२.१९.४२ ।।
prātivedhanikaṃ kākaṇīkaṃ aharahaḥ pautava-adhyakṣāya dadyuḥ || 02.19.42 ||

द्वात्रिंशद्-भागस्तप्त-व्याजी सर्पिषः । चतुः-षष्टि-भागस्तैलस्य ।। ०२.१९.४३ ।।
dvātriṃśad-bhāgastapta-vyājī sarpiṣaḥ | catuḥ-ṣaṣṭi-bhāgastailasya || 02.19.43 ||

पञ्चाशद्भागो मान-स्रावो द्रवाणां ।। ०२.१९.४४ ।।
pañcāśadbhāgo māna-srāvo dravāṇāṃ || 02.19.44 ||

कुडुब-अर्ध-चतुर्-अष्ट-भागानि मानानि कारयेत् ।। ०२.१९.४५ ।।
kuḍuba-ardha-catur-aṣṭa-bhāgāni mānāni kārayet || 02.19.45 ||

कुडुबाश्चतुर्-अशीतिर्वारकः सर्पिषो मतः ।। ०२.१९.४६ ।।
kuḍubāścatur-aśītirvārakaḥ sarpiṣo mataḥ || 02.19.46 ||

चतुः-षष्टिस्तु तैलस्य पादश्च घटिकाअनयोः ।। ०२.१९.४७ ।।
catuḥ-ṣaṣṭistu tailasya pādaśca ghaṭikāanayoḥ || 02.19.47 ||

मान-अध्यक्ष्यो देश-काल-मानं विद्यात् ।। ०२.२०.०१ ।।
māna-adhyakṣyo deśa-kāla-mānaṃ vidyāt || 02.20.01 ||

अष्टौ परम-अणवो रथ-चक्र-विप्रुट् ।। ०२.२०.०२ ।।
aṣṭau parama-aṇavo ratha-cakra-vipruṭ || 02.20.02 ||

ता अष्टौ लिक्षा ।। ०२.२०.०३ ।।
tā aṣṭau likṣā || 02.20.03 ||

ता अष्तौ यूका ।। ०२.२०.०४ ।।
tā aṣtau yūkā || 02.20.04 ||

ता अष्टौ यव-मध्यः ।। ०२.२०.०५ ।।
tā aṣṭau yava-madhyaḥ || 02.20.05 ||

अष्टौ यव-मध्या अङ्गुलं ।। ०२.२०.०६ ।।
aṣṭau yava-madhyā aṅgulaṃ || 02.20.06 ||

मध्यमस्य पुरुषस्य मध्यमाया अनुगुल्या मध्य-प्रकर्षो वाअङ्गुलं ।। ०२.२०.०७ ।।
madhyamasya puruṣasya madhyamāyā anugulyā madhya-prakarṣo vāaṅgulaṃ || 02.20.07 ||

चतुर्-अङ्गुलो धनुर्-ग्रहः ।। ०२.२०.०८ ।।
catur-aṅgulo dhanur-grahaḥ || 02.20.08 ||

अष्ट-अङ्गुला धनुर्-मुष्टिः ।। ०२.२०.०९ ।।
aṣṭa-aṅgulā dhanur-muṣṭiḥ || 02.20.09 ||

द्वादश-अङ्गुला वितस्तिः । छाया-पौरुषं च ।। ०२.२०.१० ।।
dvādaśa-aṅgulā vitastiḥ | chāyā-pauruṣaṃ ca || 02.20.10 ||

चतुर्-दश-अङ्गुलं शमः शलः परीरयः पदं च ।। ०२.२०.११ ।।
catur-daśa-aṅgulaṃ śamaḥ śalaḥ parīrayaḥ padaṃ ca || 02.20.11 ||

द्वि-वितस्तिररत्निः प्राजापत्यो हस्तः ।। ०२.२०.१२ ।।
dvi-vitastiraratniḥ prājāpatyo hastaḥ || 02.20.12 ||

सधनुर्-ग्रहः पौतव-विवीत-मानं ।। ०२.२०.१३ ।।
sadhanur-grahaḥ pautava-vivīta-mānaṃ || 02.20.13 ||

सधनुर्-मुष्टिः कुष्कुः कंसो वा ।। ०२.२०.१४ ।।
sadhanur-muṣṭiḥ kuṣkuḥ kaṃso vā || 02.20.14 ||

द्वि-चत्वारिंशद्-अङ्गुलस्तक्ष्णः क्राकचनिक-किष्कुः स्कन्ध-आवार-दुर्ग-राज-परिग्रह-मानं ।। ०२.२०.१५ ।।
dvi-catvāriṃśad-aṅgulastakṣṇaḥ krākacanika-kiṣkuḥ skandha-āvāra-durga-rāja-parigraha-mānaṃ || 02.20.15 ||

चतुष्-पञ्चाशद्-अङ्गुलः कूप्य-वन-हस्तः ।। ०२.२०.१६ ।।
catuṣ-pañcāśad-aṅgulaḥ kūpya-vana-hastaḥ || 02.20.16 ||

चतुर्-अशीत्य्-अङ्गुलो व्यामो रज्जु-मानं खात-पौरुषं च ।। ०२.२०.१७ ।।
catur-aśīty-aṅgulo vyāmo rajju-mānaṃ khāta-pauruṣaṃ ca || 02.20.17 ||

चतुर्-अरत्निर्दण्डो धनुर्-नालिका पौरुषं च गार्हपत्यं ।। ०२.२०.१८ ।।
catur-aratnirdaṇḍo dhanur-nālikā pauruṣaṃ ca gārhapatyaṃ || 02.20.18 ||

अष्ट-शत-अङ्गुलं धनुः पथि-प्राकार-मानं पौरुषं चाग्नि-चित्यानां ।। ०२.२०.१९ ।।
aṣṭa-śata-aṅgulaṃ dhanuḥ pathi-prākāra-mānaṃ pauruṣaṃ cāgni-cityānāṃ || 02.20.19 ||

षट्-कंसो दण्डो ब्रह्म-देय-आतिथ्य-मानं ।। ०२.२०.२० ।।
ṣaṭ-kaṃso daṇḍo brahma-deya-ātithya-mānaṃ || 02.20.20 ||

दश-दण्डो रज्जुः ।। ०२.२०.२१ ।।
daśa-daṇḍo rajjuḥ || 02.20.21 ||

द्वि-रज्जुकः परिदेशः ।। ०२.२०.२२ ।।
dvi-rajjukaḥ parideśaḥ || 02.20.22 ||

त्रि-रज्जुकं निवर्तनं एकतः ।। ०२.२०.२३ ।।
tri-rajjukaṃ nivartanaṃ ekataḥ || 02.20.23 ||

द्वि-दण्ड-अधिको बाहुः ।। ०२.२०.२४ ।।
dvi-daṇḍa-adhiko bāhuḥ || 02.20.24 ||

द्वि-धनुः-सहस्रं गो-रुतं ।। ०२.२०.२५ ।।
dvi-dhanuḥ-sahasraṃ go-rutaṃ || 02.20.25 ||

चतुर्-गो-रुतं योजनं ।। ०२.२०.२६ ।।
catur-go-rutaṃ yojanaṃ || 02.20.26 ||

इति देश-मानं ।। ०२.२०.२७ ।।
iti deśa-mānaṃ || 02.20.27 ||

काल-मानं अत ऊर्ध्वं ।। ०२.२०.२८ ।।
kāla-mānaṃ ata ūrdhvaṃ || 02.20.28 ||

तुटो लवो निमेषः काष्ठा कल्ला नालिका मुहूर्तः पूर्व-अपर-भागौ दिवसो रात्रिः पक्षो मास ऋतुरयनं संवत्सरो युगं इति कालाः ।। ०२.२०.२९ ।।
tuṭo lavo nimeṣaḥ kāṣṭhā kallā nālikā muhūrtaḥ pūrva-apara-bhāgau divaso rātriḥ pakṣo māsa ṛturayanaṃ saṃvatsaro yugaṃ iti kālāḥ || 02.20.29 ||

द्वौ तुटौ लवः ।। ०२.२०.३० ।।
dvau tuṭau lavaḥ || 02.20.30 ||

द्वौ लवौ निमेषः ।। ०२.२०.३१ ।।
dvau lavau nimeṣaḥ || 02.20.31 ||

पञ्च-निमेषाः काष्ठाः ।। ०२.२०.३२ ।।
pañca-nimeṣāḥ kāṣṭhāḥ || 02.20.32 ||

त्रिंशत्-काष्ठाः कलाः ।। ०२.२०.३३ ।।
triṃśat-kāṣṭhāḥ kalāḥ || 02.20.33 ||

चत्वारिंशत्-कलाः नालिका ।। ०२.२०.३४ ।।
catvāriṃśat-kalāḥ nālikā || 02.20.34 ||

सुवर्ण-माषकाश्चत्वारश्चतुर्-अङ्गुल-आयामाः कुम्भच्-छिद्रं आढकं अम्भसो वा नालिका ।। ०२.२०.३५ ।।
suvarṇa-māṣakāścatvāraścatur-aṅgula-āyāmāḥ kumbhac-chidraṃ āḍhakaṃ ambhaso vā nālikā || 02.20.35 ||

द्वि-नालिको मुहूर्तः ।। ०२.२०.३६ ।।
dvi-nāliko muhūrtaḥ || 02.20.36 ||

पञ्च-दश-मुहूर्तो दिवसो रात्रिश्च चैत्रे चऽश्वयुजे च मासि भवतः ।। ०२.२०.३७ ।।
pañca-daśa-muhūrto divaso rātriśca caitre ca'śvayuje ca māsi bhavataḥ || 02.20.37 ||

ततः परं त्रिभिर्मुहूर्तैरन्यतरः षण्-मासं वर्धते ह्रसते चैति ।। ०२.२०.३८ ।।
tataḥ paraṃ tribhirmuhūrtairanyataraḥ ṣaṇ-māsaṃ vardhate hrasate caiti || 02.20.38 ||

छायायां अष्ट-पौरुष्यां अष्टादश-भागश्छेदः । षट्-पौरुष्यां चतुर्-दश-भागः । त्रि-पौरुष्यां अष्ट-भागः । द्वि-पौरुष्यां षड्-भागः । पौरुष्यां चतुर्-भागः । अष्ट-अङ्गुलायां त्रयो दश-भागाः । चतुर्-अङ्गुलायां त्रयोअष्ट-भागाः । अच्छायो मध्य-अह्न इति ।। ०२.२०.३९ ।।
chāyāyāṃ aṣṭa-pauruṣyāṃ aṣṭādaśa-bhāgaśchedaḥ | ṣaṭ-pauruṣyāṃ catur-daśa-bhāgaḥ | tri-pauruṣyāṃ aṣṭa-bhāgaḥ | dvi-pauruṣyāṃ ṣaḍ-bhāgaḥ | pauruṣyāṃ catur-bhāgaḥ | aṣṭa-aṅgulāyāṃ trayo daśa-bhāgāḥ | catur-aṅgulāyāṃ trayoaṣṭa-bhāgāḥ | acchāyo madhya-ahna iti || 02.20.39 ||

परावृत्ते दिवसे शेषं एवं विद्यात् ।। ०२.२०.४० ।।
parāvṛtte divase śeṣaṃ evaṃ vidyāt || 02.20.40 ||

आषाढे मासि नष्टच्-छायो मध्य-अह्नो भवति ।। ०२.२०.४१ ।।
āṣāḍhe māsi naṣṭac-chāyo madhya-ahno bhavati || 02.20.41 ||

अतः परं श्रावण-आदीनां षण्-मासानां द्व्य्-अङ्गुल-उत्तरा माघ-आदीनां द्व्य्-अङ्गुल-अवरा छाया इति ।। ०२.२०.४२ ।।
ataḥ paraṃ śrāvaṇa-ādīnāṃ ṣaṇ-māsānāṃ dvy-aṅgula-uttarā māgha-ādīnāṃ dvy-aṅgula-avarā chāyā iti || 02.20.42 ||

पञ्चदश-अहो-रात्राः पक्षः ।। ०२.२०.४३ ।।
pañcadaśa-aho-rātrāḥ pakṣaḥ || 02.20.43 ||

सोम-आप्यायनः शुक्लः ।। ०२.२०.४४ ।।
soma-āpyāyanaḥ śuklaḥ || 02.20.44 ||

सोम-अवच्छेदनो बहुलः ।। ०२.२०.४५ ।।
soma-avacchedano bahulaḥ || 02.20.45 ||

द्वि-पक्षो मासः ।। ०२.२०.४६ ।।
dvi-pakṣo māsaḥ || 02.20.46 ||

त्रिंशद्-अहो-रात्रः कर्म-मासः ।। ०२.२०.४७ ।।
triṃśad-aho-rātraḥ karma-māsaḥ || 02.20.47 ||

सार्धः सौरः ।। ०२.२०.४८ ।।
sārdhaḥ sauraḥ || 02.20.48 ||

अर्ध-न्यूनश्चान्द्र-मासः ।। ०२.२०.४९ ।।
ardha-nyūnaścāndra-māsaḥ || 02.20.49 ||

सप्त-विंशतिर्नाक्षत्र-मासः ।। ०२.२०.५० ।।
sapta-viṃśatirnākṣatra-māsaḥ || 02.20.50 ||

द्वात्रिंशद्बल-मासः ।। ०२.२०.५१ ।।
dvātriṃśadbala-māsaḥ || 02.20.51 ||

पञ्चत्रिंशदश्व-वाहायाः ।। ०२.२०.५२ ।।
pañcatriṃśadaśva-vāhāyāḥ || 02.20.52 ||

चत्वारिंशद्द्-हस्ति-वाहायाः ।। ०२.२०.५३ ।।
catvāriṃśadd-hasti-vāhāyāḥ || 02.20.53 ||

द्वौ मासावृतुः ।। ०२.२०.५४ ।।
dvau māsāvṛtuḥ || 02.20.54 ||

श्रावणः प्रौष्ठपदश्च वर्षाः ।। ०२.२०.५५ ।।
śrāvaṇaḥ prauṣṭhapadaśca varṣāḥ || 02.20.55 ||

आश्वयुजः कार्त्तिकश्च शरत् ।। ०२.२०.५६ ।।
āśvayujaḥ kārttikaśca śarat || 02.20.56 ||

मार्ग-शीर्षः पौषश्च हेमन्तः ।। ०२.२०.५७ ।।
mārga-śīrṣaḥ pauṣaśca hemantaḥ || 02.20.57 ||

माघः फाल्गुनश्च शिशिरः ।। ०२.२०.५८ ।।
māghaḥ phālgunaśca śiśiraḥ || 02.20.58 ||

चैत्रो वैशाखश्च वसन्तः ।। ०२.२०.५९ ।।
caitro vaiśākhaśca vasantaḥ || 02.20.59 ||

ज्येष्ठामूलीय आषाढश्च ग्रीष्मः ।। ०२.२०.६० ।।
jyeṣṭhāmūlīya āṣāḍhaśca grīṣmaḥ || 02.20.60 ||

शिशिर-आद्युत्तर-अयणं ।। ०२.२०.६१ ।।
śiśira-ādyuttara-ayaṇaṃ || 02.20.61 ||

वर्ष-आदि दक्षिण-अयनं ।। ०२.२०.६२ ।।
varṣa-ādi dakṣiṇa-ayanaṃ || 02.20.62 ||

द्व्य्-अयनः संवत्सरः ।। ०२.२०.६३ ।।
dvy-ayanaḥ saṃvatsaraḥ || 02.20.63 ||

पञ्च-संवत्सरो युगं इति ।। ०२.२०.६४ ।।
pañca-saṃvatsaro yugaṃ iti || 02.20.64 ||

दिवसस्य हरत्यर्कः षष्टि-भागं ऋतौ ततः । ।। ०२.२०.६५अ ब ।।
divasasya haratyarkaḥ ṣaṣṭi-bhāgaṃ ṛtau tataḥ | || 02.20.65a ba ||

करोत्येकं अहश्-छेदं तथाएवएकं च चन्द्रमाः ।। ०२.२०.६५च्द् ।।
karotyekaṃ ahaś-chedaṃ tathāevaekaṃ ca candramāḥ || 02.20.65cd ||

एवं अर्ध-तृतीयानां अब्दानां अधिमासकं । ।। ०२.२०.६६अ ब ।।
evaṃ ardha-tṛtīyānāṃ abdānāṃ adhimāsakaṃ | || 02.20.66a ba ||

ग्रीष्मे जनयतः पूर्वं पञ्च-अब्द-अन्ते च पश्चिमं ।। ०२.२०.६६च्द् ।।
grīṣme janayataḥ pūrvaṃ pañca-abda-ante ca paścimaṃ || 02.20.66cd ||

शुल्क-अध्यक्षः शुल्क-शालां ध्वजं च प्रान्-मुखं उदन्-मुखं वा महा-द्वार-अभ्याशे निवेशयेत् ।। ०२.२१.०१ ।।
śulka-adhyakṣaḥ śulka-śālāṃ dhvajaṃ ca prān-mukhaṃ udan-mukhaṃ vā mahā-dvāra-abhyāśe niveśayet || 02.21.01 ||

शुल्क-आदायिनश्चत्वारः पञ्च वा सार्थ-उपयातान्वणिजो लिखेयुः के कुतस्त्याः कियत्-पण्याः क्व चाभिज्ञानं मुद्रा वा कृता इति ।। ०२.२१.०२ ।।
śulka-ādāyinaścatvāraḥ pañca vā sārtha-upayātānvaṇijo likheyuḥ ke kutastyāḥ kiyat-paṇyāḥ kva cābhijñānaṃ mudrā vā kṛtā iti || 02.21.02 ||

अमुद्राणां अत्ययो देय-द्वि-गुणः ।। ०२.२१.०३ ।।
amudrāṇāṃ atyayo deya-dvi-guṇaḥ || 02.21.03 ||

कूट-मुद्राणां शुल्क-अष्ट-गुणो दण्डः ।। ०२.२१.०४ ।।
kūṭa-mudrāṇāṃ śulka-aṣṭa-guṇo daṇḍaḥ || 02.21.04 ||

भिन्न-मुद्राणां अत्ययो घटिका-स्थाने स्थानं ।। ०२.२१.०५ ।।
bhinna-mudrāṇāṃ atyayo ghaṭikā-sthāne sthānaṃ || 02.21.05 ||

राज-मुद्रा-परिवर्तने नाम-कृते वा सपाद-पणिकं वहनं दापयेत् ।। ०२.२१.०६ ।।
rāja-mudrā-parivartane nāma-kṛte vā sapāda-paṇikaṃ vahanaṃ dāpayet || 02.21.06 ||

ध्वज-मूल-उपस्थितस्य प्रमाणं अर्घं च वैदेहिकाः पण्यस्य ब्रूयुः "एतत्-प्रमाणेनार्घेण पण्यं इदं कः क्रेता" इति ।। ०२.२१.०७ ।।
dhvaja-mūla-upasthitasya pramāṇaṃ arghaṃ ca vaidehikāḥ paṇyasya brūyuḥ "etat-pramāṇenārgheṇa paṇyaṃ idaṃ kaḥ kretā" iti || 02.21.07 ||

त्रि-रुद्ध-उषितं अर्थिभ्यो दद्यात् ।। ०२.२१.०८ ।।
tri-ruddha-uṣitaṃ arthibhyo dadyāt || 02.21.08 ||

क्रेतृ-संघर्षे मूल्य-वृद्धिः सशुल्का कोशं गच्छेत् ।। ०२.२१.०९ ।।
kretṛ-saṃgharṣe mūlya-vṛddhiḥ saśulkā kośaṃ gacchet || 02.21.09 ||

शुल्क-भयात्पण्य-प्रमाण मूल्यं वा हीनं ब्रुवतस्तदतिरिक्तं राजा हरेत् ।। ०२.२१.१० ।।
śulka-bhayātpaṇya-pramāṇa mūlyaṃ vā hīnaṃ bruvatastadatiriktaṃ rājā haret || 02.21.10 ||

शुल्कं अष्ट-गुणं वा दद्यात् ।। ०२.२१.११ ।।
śulkaṃ aṣṭa-guṇaṃ vā dadyāt || 02.21.11 ||

तदेव निविष्ट-पण्यस्य भाण्डस्य हीन-प्रतिवर्णकेनार्घ-अपकर्षणे सार-भाण्डस्य फल्गु-भाण्डेन प्रतिच्छादने च कुर्यात् ।। ०२.२१.१२ ।।
tadeva niviṣṭa-paṇyasya bhāṇḍasya hīna-prativarṇakenārgha-apakarṣaṇe sāra-bhāṇḍasya phalgu-bhāṇḍena praticchādane ca kuryāt || 02.21.12 ||

प्रतिक्रेतृ-भयाद्वा पण्य-मूल्यादुपरि मूल्यं वर्धयतो मूल्य-वृद्धिं राजा हरेत् । द्वि-गुणं वा शुल्कं कुर्यात् ।। ०२.२१.१३ ।।
pratikretṛ-bhayādvā paṇya-mūlyādupari mūlyaṃ vardhayato mūlya-vṛddhiṃ rājā haret | dvi-guṇaṃ vā śulkaṃ kuryāt || 02.21.13 ||

तदेवाष्ट-गुणं अध्यक्षस्यच्- छादयतः ।। ०२.२१.१४ ।।
tadevāṣṭa-guṇaṃ adhyakṣasyac- chādayataḥ || 02.21.14 ||

तस्माद्विक्रयः पण्यानां धृतो मितो गणितो वा कार्यः । तर्कः फल्गु-भाण्डानां आनुग्राहिकाणां च ।। ०२.२१.१५ ।।
tasmādvikrayaḥ paṇyānāṃ dhṛto mito gaṇito vā kāryaḥ | tarkaḥ phalgu-bhāṇḍānāṃ ānugrāhikāṇāṃ ca || 02.21.15 ||

ध्वज-मूलं अतिक्रान्तानां चाकृत-शुल्कानां शुल्कादष्ट-गुणो दण्डः ।। ०२.२१.१६ ।।
dhvaja-mūlaṃ atikrāntānāṃ cākṛta-śulkānāṃ śulkādaṣṭa-guṇo daṇḍaḥ || 02.21.16 ||

पथिक-उत्पथिकास्तद्विद्युः ।। ०२.२१.१७ ।।
pathika-utpathikāstadvidyuḥ || 02.21.17 ||

वैवाहिकं अन्वायनं औपायिकं यज्ञ-कृत्य-प्रसव-नैमित्तिकं देवैज्या-चौल-उपनयन-गो-दान-व्रत-दीक्षा-आदिषु क्रिया-विशेषेषु भाण्डं उच्छुल्कं गच्छेत् ।। ०२.२१.१८ ।।
vaivāhikaṃ anvāyanaṃ aupāyikaṃ yajña-kṛtya-prasava-naimittikaṃ devaijyā-caula-upanayana-go-dāna-vrata-dīkṣā-ādiṣu kriyā-viśeṣeṣu bhāṇḍaṃ ucchulkaṃ gacchet || 02.21.18 ||

अन्यथा-वादिनः स्तेय-दण्डः ।। ०२.२१.१९ ।।
anyathā-vādinaḥ steya-daṇḍaḥ || 02.21.19 ||

कृत-शुल्केनाकृत-शुल्कं निर्वाहयतो द्वितीयं एक-मुद्रया भित्त्वा पण्य-पुटं अपहरतो वैदेहकस्य तच्च तावच्च दण्डः ।। ०२.२१.२० ।।
kṛta-śulkenākṛta-śulkaṃ nirvāhayato dvitīyaṃ eka-mudrayā bhittvā paṇya-puṭaṃ apaharato vaidehakasya tacca tāvacca daṇḍaḥ || 02.21.20 ||

शुल्क-स्थानाद्गोमय-पलालं प्रमाणं कृत्वाअपहरत उत्तमः साहस-दण्डः ।। ०२.२१.२१ ।।
śulka-sthānādgomaya-palālaṃ pramāṇaṃ kṛtvāapaharata uttamaḥ sāhasa-daṇḍaḥ || 02.21.21 ||

शस्त्र-वर्म-कवच-लोह-रथ-रत्न-धान्य-पशूनां अन्यतमं अनिर्वाह्यं निर्वाहयतो यथाअवघुषितो दण्डः पण्य-नाशश्च ।। ०२.२१.२२ ।।
śastra-varma-kavaca-loha-ratha-ratna-dhānya-paśūnāṃ anyatamaṃ anirvāhyaṃ nirvāhayato yathāavaghuṣito daṇḍaḥ paṇya-nāśaśca || 02.21.22 ||

तेषां अन्यतमस्यऽनयने बहिरेवौच्छुल्को विक्रयः ।। ०२.२१.२३ ।।
teṣāṃ anyatamasya'nayane bahirevaucchulko vikrayaḥ || 02.21.23 ||

अन्त-पालः सपाद-पणिकां वर्तनीं गृह्णीयात्पण्य-वहनस्य । पणिकां एक-खुरस्य । पशूनां अर्ध-पणिकां क्षुद्र-पशूनां पादिकाम् । अंस-भारस्य माषिकां ।। ०२.२१.२४ ।।
anta-pālaḥ sapāda-paṇikāṃ vartanīṃ gṛhṇīyātpaṇya-vahanasya | paṇikāṃ eka-khurasya | paśūnāṃ ardha-paṇikāṃ kṣudra-paśūnāṃ pādikām | aṃsa-bhārasya māṣikāṃ || 02.21.24 ||

नष्ट-अपहृतं च प्रतिविदध्यात् ।। ०२.२१.२५ ।।
naṣṭa-apahṛtaṃ ca pratividadhyāt || 02.21.25 ||

वैदेश्यं सार्थं कृत-सार-फल्गु-भाण्ड-विचयनं अभिज्ञानं मुद्रां च दत्त्वा प्रेषयेदध्यक्षस्य ।। ०२.२१.२६ ।।
vaideśyaṃ sārthaṃ kṛta-sāra-phalgu-bhāṇḍa-vicayanaṃ abhijñānaṃ mudrāṃ ca dattvā preṣayedadhyakṣasya || 02.21.26 ||

वैदेहक-व्यञ्जनो वा सार्थ-प्रमाणं राज्ञः प्रेषयेत् ।। ०२.२१.२७ ।।
vaidehaka-vyañjano vā sārtha-pramāṇaṃ rājñaḥ preṣayet || 02.21.27 ||

तेन प्रदेशेन राजा शुल्क-अध्यक्षस्य सार्थ-प्रमाणं उपदिशेत्सर्वज्ञ-ख्यापनार्थं ।। ०२.२१.२८ ।।
tena pradeśena rājā śulka-adhyakṣasya sārtha-pramāṇaṃ upadiśetsarvajña-khyāpanārthaṃ || 02.21.28 ||

ततः सार्थं अध्यक्षोअभिगम्य ब्रूयात्"इदं अमुष्यां उष्य च सार-भाण्डं फल्गु-भाण्डं च । न निहूहितव्यम् । एष राज्ञः प्रभावः" इति ।। ०२.२१.२९ ।।
tataḥ sārthaṃ adhyakṣoabhigamya brūyāt"idaṃ amuṣyāṃ uṣya ca sāra-bhāṇḍaṃ phalgu-bhāṇḍaṃ ca | na nihūhitavyam | eṣa rājñaḥ prabhāvaḥ" iti || 02.21.29 ||

निहूहतः फल्गु-भाण्डं शुल्क-अष्ट-गुणो दण्डः । सार-भाण्डं सर्व-अपहारः ।। ०२.२१.३० ।।
nihūhataḥ phalgu-bhāṇḍaṃ śulka-aṣṭa-guṇo daṇḍaḥ | sāra-bhāṇḍaṃ sarva-apahāraḥ || 02.21.30 ||

राष्ट्र-पीडा-करं भाण्डं उच्छिन्द्यादफलं च यत् । ।। ०२.२१.३१अ ब ।।
rāṣṭra-pīḍā-karaṃ bhāṇḍaṃ ucchindyādaphalaṃ ca yat | || 02.21.31a ba ||

महा-उपकारं उच्छुल्कं कुर्याद्बीजं च दुर्लभं ।। ०२.२१.३१च्द् ।।
mahā-upakāraṃ ucchulkaṃ kuryādbījaṃ ca durlabhaṃ || 02.21.31cd ||

बाह्यं आभ्यन्तरं चऽतिथ्यं ।। ०२.२२.०१ ।।
bāhyaṃ ābhyantaraṃ ca'tithyaṃ || 02.22.01 ||

निष्क्राम्यं प्रवेश्यं च शुल्कं ।। ०२.२२.०२ ।।
niṣkrāmyaṃ praveśyaṃ ca śulkaṃ || 02.22.02 ||

प्रवेश्यानां मूल्य-पञ्च-भागः ।। ०२.२२.०३ ।।
praveśyānāṃ mūlya-pañca-bhāgaḥ || 02.22.03 ||

पुष्प-फल-शाक-मूल-कन्द-वाल्लिक्य-बीज-शुष्क-मत्स्य-मांसानां षड्-भागं गृह्णीयात् ।। ०२.२२.०४ ।।
puṣpa-phala-śāka-mūla-kanda-vāllikya-bīja-śuṣka-matsya-māṃsānāṃ ṣaḍ-bhāgaṃ gṛhṇīyāt || 02.22.04 ||

शङ्ख-वज्र-मणि-मुक्ता-प्रवाल-हाराणां तज्-जात-पुरुषैः कारयेत्कृत-कर्म-प्रमाण-काल-वेतन-फल-निष्पत्तिभिः ।। ०२.२२.०५ ।।
śaṅkha-vajra-maṇi-muktā-pravāla-hārāṇāṃ taj-jāta-puruṣaiḥ kārayetkṛta-karma-pramāṇa-kāla-vetana-phala-niṣpattibhiḥ || 02.22.05 ||

क्षौम-दुकूल-क्रिमि-तान-कङ्कट-हरि-ताल-मनः-शिला-अञ्जन-हिङ्गुलुक-लोह-वर्ण-धातूनां चन्दन-अगुरु-कटुक-किण्व-अवराणां चर्म-दन्त-आस्तरण-प्रावरण-क्रिमि-जातानां आज-एडकस्य च दश-भागः पञ्च-दश-भागो वा ।। ०२.२२.०६ ।।
kṣauma-dukūla-krimi-tāna-kaṅkaṭa-hari-tāla-manaḥ-śilā-añjana-hiṅguluka-loha-varṇa-dhātūnāṃ candana-aguru-kaṭuka-kiṇva-avarāṇāṃ carma-danta-āstaraṇa-prāvaraṇa-krimi-jātānāṃ āja-eḍakasya ca daśa-bhāgaḥ pañca-daśa-bhāgo vā || 02.22.06 ||

वस्त्र-चतुष्पद-द्विपद-सूत्र-कार्पास-गन्ध-भैषज्य-काष्ठ-वेणु-वल्कल-चर्म-मृद्भ-अण्डानां धान्य-स्नेह-क्षार-लवण-मद्य-पक्वान्नादीनां च विंशति-भागः पञ्च-विंशति-भागो वा ।। ०२.२२.०७ ।।
vastra-catuṣpada-dvipada-sūtra-kārpāsa-gandha-bhaiṣajya-kāṣṭha-veṇu-valkala-carma-mṛdbha-aṇḍānāṃ dhānya-sneha-kṣāra-lavaṇa-madya-pakvānnādīnāṃ ca viṃśati-bhāgaḥ pañca-viṃśati-bhāgo vā || 02.22.07 ||

द्वारादेयं शुल्कं पञ्च-भागः आनुग्राहिकं वा यथा-देश-उपकारं स्थापय्तेत् ।। ०२.२२.०८ ।।
dvārādeyaṃ śulkaṃ pañca-bhāgaḥ ānugrāhikaṃ vā yathā-deśa-upakāraṃ sthāpaytet || 02.22.08 ||

जाति-भूमिषु च पण्यानां विक्रयः ।। ०२.२२.०९ ।।
jāti-bhūmiṣu ca paṇyānāṃ vikrayaḥ || 02.22.09 ||

खनिभ्यो धातु-पण्यादाने षट्-छतं अत्ययः ।। ०२.२२.१० ।।
khanibhyo dhātu-paṇyādāne ṣaṭ-chataṃ atyayaḥ || 02.22.10 ||

पुष्प-फल-वाटेभ्यः पुष्प-फल-आदाने चतुष्-पञ्चाशत्-पणो दण्डः ।। ०२.२२.११ ।।
puṣpa-phala-vāṭebhyaḥ puṣpa-phala-ādāne catuṣ-pañcāśat-paṇo daṇḍaḥ || 02.22.11 ||

षण्डेभ्यः शाक-मूल-कन्द-आदाने पाद-ऊनं द्वि-पञ्चाशत्-पणो दण्डः ।। ०२.२२.१२ ।।
ṣaṇḍebhyaḥ śāka-mūla-kanda-ādāne pāda-ūnaṃ dvi-pañcāśat-paṇo daṇḍaḥ || 02.22.12 ||

क्षेत्रेभ्यः सर्व-सस्य-आदाने त्रि-पञ्चाशत्-पणः ।। ०२.२२.१३ ।।
kṣetrebhyaḥ sarva-sasya-ādāne tri-pañcāśat-paṇaḥ || 02.22.13 ||

पणोअध्यर्ध-पणश्च सीता-अत्ययः ।। ०२.२२.१४ ।।
paṇoadhyardha-paṇaśca sītā-atyayaḥ || 02.22.14 ||

अतो नव-पुराणां देश-जाति-चरित्रतः । ।। ०२.२२.१५अ ब ।।
ato nava-purāṇāṃ deśa-jāti-caritrataḥ | || 02.22.15a ba ||

पण्यानां स्थापयेच्शुक्लं अत्ययं चापकारतः ।। ०२.२२.१५च्द् ।।
paṇyānāṃ sthāpayecśuklaṃ atyayaṃ cāpakārataḥ || 02.22.15cd ||

सूत्र-अध्यक्षः सूत्र-वर्म-वस्त्र-रज्जु-व्यवहारं तज्-जात-पुरुषैः कारयेत् ।। ०२.२३.०१ ।।
sūtra-adhyakṣaḥ sūtra-varma-vastra-rajju-vyavahāraṃ taj-jāta-puruṣaiḥ kārayet || 02.23.01 ||

ऊर्णा-वल्क-कार्पास-तूल-शण-क्षौमाणि च विधवा-न्यङ्गा-कन्या-प्रव्रजिता-दण्ड-प्रतिकारिणीभी रूप-आजीवा-मातृकाभिर्वृद्ध-राज-दासीभिर्व्युपरत-उपस्थान-देव-दासीभिश्च कर्तयेत् ।। ०२.२३.०२ ।।
ūrṇā-valka-kārpāsa-tūla-śaṇa-kṣaumāṇi ca vidhavā-nyaṅgā-kanyā-pravrajitā-daṇḍa-pratikāriṇībhī rūpa-ājīvā-mātṛkābhirvṛddha-rāja-dāsībhirvyuparata-upasthāna-deva-dāsībhiśca kartayet || 02.23.02 ||

श्लक्ष्ण-स्थूल-मध्यतां च सूत्रस्य विदित्वा वेतनं कल्पयेत् । बह्व्-अल्पतां च ।। ०२.२३.०३ ।।
ślakṣṇa-sthūla-madhyatāṃ ca sūtrasya viditvā vetanaṃ kalpayet | bahv-alpatāṃ ca || 02.23.03 ||

सूत्र-प्रमाण ज्ञात्वा तैल-आमलक-उद्वर्तनैरेता अनुगृह्णीयात् ।। ०२.२३.०४ ।।
sūtra-pramāṇa jñātvā taila-āmalaka-udvartanairetā anugṛhṇīyāt || 02.23.04 ||

तिथिषु प्रतिमान-दानैश्च कर्म कारयितव्याः ।। ०२.२३.०५ ।।
tithiṣu pratimāna-dānaiśca karma kārayitavyāḥ || 02.23.05 ||

सूत्र-ह्रासे वेतन-ह्रासो द्रव्य-सारात् ।। ०२.२३.०६ ।।
sūtra-hrāse vetana-hrāso dravya-sārāt || 02.23.06 ||

कृत-कर्म-प्रमाण-काल-वेतन-फल-निष्पत्तिभिः कारुभिश्च कर्म कारयेत् । प्रतिसंसर्गं च गच्छेत् ।। ०२.२३.०७ ।।
kṛta-karma-pramāṇa-kāla-vetana-phala-niṣpattibhiḥ kārubhiśca karma kārayet | pratisaṃsargaṃ ca gacchet || 02.23.07 ||

क्षौम-दुकूल-क्रिमि-तान-राङ्कव-कार्पास-सूत्र-वान-कर्म-अन्तांश्च प्रयुञ्जानो गन्ध-माल्य-दानैरन्यैश्चाउपग्राहिकैराराधयेत् ।। ०२.२३.०८ ।।
kṣauma-dukūla-krimi-tāna-rāṅkava-kārpāsa-sūtra-vāna-karma-antāṃśca prayuñjāno gandha-mālya-dānairanyaiścāupagrāhikairārādhayet || 02.23.08 ||

वस्त्र-आस्तरण-प्रावरण-विकल्पानुत्थापयेत् ।। ०२.२३.०९ ।।
vastra-āstaraṇa-prāvaraṇa-vikalpānutthāpayet || 02.23.09 ||

कङ्कट-कर्म-अन्तांश्च तज्-जात-कारु-शिल्पिभिः कारयेत् ।। ०२.२३.१० ।।
kaṅkaṭa-karma-antāṃśca taj-jāta-kāru-śilpibhiḥ kārayet || 02.23.10 ||

याश्चानिष्कासिन्यः प्रोषिता विधवा न्यङ्गाः कन्यका वाआत्मानं बिभृयुः ताः स्व-दासीभिरनुसार्य सौपग्रहं कर्म कारयितव्याः ।। ०२.२३.११ ।।
yāścāniṣkāsinyaḥ proṣitā vidhavā nyaṅgāḥ kanyakā vāātmānaṃ bibhṛyuḥ tāḥ sva-dāsībhiranusārya saupagrahaṃ karma kārayitavyāḥ || 02.23.11 ||

स्वयं आगच्छन्तीनां वा सूत्र-शालां प्रत्युषसि भाण्ड-वेतन-विनिमयं कारयेत् ।। ०२.२३.१२ ।।
svayaṃ āgacchantīnāṃ vā sūtra-śālāṃ pratyuṣasi bhāṇḍa-vetana-vinimayaṃ kārayet || 02.23.12 ||

सूत्र-परीक्षा-अर्थ-मात्रः प्रदीपः ।। ०२.२३.१३ ।।
sūtra-parīkṣā-artha-mātraḥ pradīpaḥ || 02.23.13 ||

स्त्रिया मुख-संदर्शनेअन्य-कार्य-सम्भाषायां वा पूर्वः साहस-दण्डः । वेतन-काल-अतिपातने मध्यमः । अकृत-कर्म-वेतन-प्रदाने च ।। ०२.२३.१४ ।।
striyā mukha-saṃdarśaneanya-kārya-sambhāṣāyāṃ vā pūrvaḥ sāhasa-daṇḍaḥ | vetana-kāla-atipātane madhyamaḥ | akṛta-karma-vetana-pradāne ca || 02.23.14 ||

गृहीत्वा वेतनं कर्म-अकुर्वत्या अङ्गुष्ठ-संदंशं दापयेत् । भक्षित-अपहृत-अवस्कन्दितानां च ।। ०२.२३.१५ ।।
gṛhītvā vetanaṃ karma-akurvatyā aṅguṣṭha-saṃdaṃśaṃ dāpayet | bhakṣita-apahṛta-avaskanditānāṃ ca || 02.23.15 ||

वेतनेषु च कर्म-कराणां अपराधतो दण्डः ।। ०२.२३.१६ ।।
vetaneṣu ca karma-karāṇāṃ aparādhato daṇḍaḥ || 02.23.16 ||

रज्जु-वर्तकैर्वर्म-कारैश्च स्वयं संसृज्येत ।। ०२.२३.१७ ।।
rajju-vartakairvarma-kāraiśca svayaṃ saṃsṛjyeta || 02.23.17 ||

भाण्डानि च वरत्र-आदीनि वर्तयेत् ।। ०२.२३.१८ ।।
bhāṇḍāni ca varatra-ādīni vartayet || 02.23.18 ||

सूत्र-वल्कमयी रज्जुर्वरत्रा वैत्र-वैणवीः । ।। ०२.२३.१९अ ब ।।
sūtra-valkamayī rajjurvaratrā vaitra-vaiṇavīḥ | || 02.23.19a ba ||

साम्नाह्या बन्ध-नीयाश्च यान-युग्यस्य करयेत् ।। ०२.२३.१९च्द् ।।
sāmnāhyā bandha-nīyāśca yāna-yugyasya karayet || 02.23.19cd ||

सीता-अध्यक्षः कृषि-तन्त्र-शुल्ब-वृक्ष-आयुर्-वेदज्ञस्तज्-ज्ञ-सखो वा सर्व-धान्य-पुष्प-फल-शाक-कन्द-मूल-वाल्लिक्य-क्षौम-कार्पास-बीजानि यथा-कालं गृह्णीयात् ।। ०२.२४.०१ ।।
sītā-adhyakṣaḥ kṛṣi-tantra-śulba-vṛkṣa-āyur-vedajñastaj-jña-sakho vā sarva-dhānya-puṣpa-phala-śāka-kanda-mūla-vāllikya-kṣauma-kārpāsa-bījāni yathā-kālaṃ gṛhṇīyāt || 02.24.01 ||

बहु-हल-परिकृष्टायां स्व-भूमौ दास-कर्म-कर-दण्ड-प्रतिकर्तृभिर्वापयेत् ।। ०२.२४.०२ ।।
bahu-hala-parikṛṣṭāyāṃ sva-bhūmau dāsa-karma-kara-daṇḍa-pratikartṛbhirvāpayet || 02.24.02 ||

कर्षण-यन्त्र-उपकरण-बलीवर्दैश्चएषां असङ्गं कारयेत् । कारुभिश्च कर्मार-कुट्टाक-मेदक-रज्जु-वर्तक-सर्प-ग्राह-आदिभिश्च ।। ०२.२४.०३ ।।
karṣaṇa-yantra-upakaraṇa-balīvardaiścaeṣāṃ asaṅgaṃ kārayet | kārubhiśca karmāra-kuṭṭāka-medaka-rajju-vartaka-sarpa-grāha-ādibhiśca || 02.24.03 ||

तेषां कर्म-फल-विनिपाते तत्-फल-हानं दण्डः ।। ०२.२४.०४ ।।
teṣāṃ karma-phala-vinipāte tat-phala-hānaṃ daṇḍaḥ || 02.24.04 ||

षोडश-द्रोणं जाङ्गलानां वर्ष-प्रमाणम् । अध्यर्धं आनूपानां देश-वापानाम् । अर्ध-त्रयोदशाश्मकानाम् । त्रयोविंशतिरवन्तीनाम् । अमितं अपर-अन्तानां हैमन्यानां च । कुल्या-आवापानां च कालतः ।। ०२.२४.०५ ।।
ṣoḍaśa-droṇaṃ jāṅgalānāṃ varṣa-pramāṇam | adhyardhaṃ ānūpānāṃ deśa-vāpānām | ardha-trayodaśāśmakānām | trayoviṃśatiravantīnām | amitaṃ apara-antānāṃ haimanyānāṃ ca | kulyā-āvāpānāṃ ca kālataḥ || 02.24.05 ||

वर्ष-त्रि-भागः पूर्व-पश्चिम-मासयोः । द्वौ त्रि-भागौ मध्यमयोः सुषमा-रूपं ।। ०२.२४.०६ ।।
varṣa-tri-bhāgaḥ pūrva-paścima-māsayoḥ | dvau tri-bhāgau madhyamayoḥ suṣamā-rūpaṃ || 02.24.06 ||

तस्यौपलधिर्बृहस्पतेः स्थान-गमन-गर्भ-आधानेभ्यः शुक्र-उदय-अस्तमय-चारेभ्यः सूर्यस्य प्रकृति-वैकृताच्च ।। ०२.२४.०७ ।।
tasyaupaladhirbṛhaspateḥ sthāna-gamana-garbha-ādhānebhyaḥ śukra-udaya-astamaya-cārebhyaḥ sūryasya prakṛti-vaikṛtācca || 02.24.07 ||

सूर्याद्बीज-सिद्धिः । बृहस्पतेः सस्यानां स्तम्ब-कारिता । शुक्राद्वृष्टिः इति ।। ०२.२४.०८ ।।
sūryādbīja-siddhiḥ | bṛhaspateḥ sasyānāṃ stamba-kāritā | śukrādvṛṣṭiḥ iti || 02.24.08 ||

त्रयः सप्त-अहिका मेघा अशीतिः कण-शीकराः । ।। ०२.२४.०९अ ब ।।
trayaḥ sapta-ahikā meghā aśītiḥ kaṇa-śīkarāḥ | || 02.24.09a ba ||

षष्टिरातप-मेघानां एषा वृष्टिः समा हिता ।। ०२.२४.०९च्द् ।।
ṣaṣṭirātapa-meghānāṃ eṣā vṛṣṭiḥ samā hitā || 02.24.09cd ||

वातं आतप-योगं च विभजन्यत्र वर्षति । ।। ०२.२४.१०अ ब ।।
vātaṃ ātapa-yogaṃ ca vibhajanyatra varṣati | || 02.24.10a ba ||

त्रीन्करीषांश्च जनयंस्तत्र सस्य-आगमो ध्रुवः ।। ०२.२४.१०च्द् ।।
trīnkarīṣāṃśca janayaṃstatra sasya-āgamo dhruvaḥ || 02.24.10cd ||

ततः प्रभूत-उदकं अल्प-उदकं वा सस्यं वापयेत् ।। ०२.२४.११ ।।
tataḥ prabhūta-udakaṃ alpa-udakaṃ vā sasyaṃ vāpayet || 02.24.11 ||

शालि-व्रीहि-कोद्रव-तिल-प्रियङ्गु-उदारक-वरकाः पूर्व-वापाः ।। ०२.२४.१२ ।।
śāli-vrīhi-kodrava-tila-priyaṅgu-udāraka-varakāḥ pūrva-vāpāḥ || 02.24.12 ||

मुद्ग-माष-शैम्ब्या मध्य-वापाः ।। ०२.२४.१३ ।।
mudga-māṣa-śaimbyā madhya-vāpāḥ || 02.24.13 ||

कुसुम्भ-मसूर-कुलत्थ-यव-गो-धूम-कलाय-अतसी-सर्षपाः पश्चाद्-वापाः ।। ०२.२४.१४ ।।
kusumbha-masūra-kulattha-yava-go-dhūma-kalāya-atasī-sarṣapāḥ paścād-vāpāḥ || 02.24.14 ||

यथा-ऋतु-वशेन वा बीज-वापाः ।। ०२.२४.१५ ।।
yathā-ṛtu-vaśena vā bīja-vāpāḥ || 02.24.15 ||

वाप-अतिरिक्तं अर्ध-सीतिकाः कुर्युः । स्व-वीर्य-उपजीविनो वा चतुर्-थ-पञ्च-भागिकाः ।। O२.२४.१६ ।।
vāpa-atiriktaṃ ardha-sītikāḥ kuryuḥ | sva-vīrya-upajīvino vā catur-tha-pañca-bhāgikāḥ || O2.24.16 ||

यथाइष्टं अनवसित-भागं दद्युः । अन्यत्र कृच्छ्रेभ्यः ।। ऊ२.२४.१७ ।।
yathāiṣṭaṃ anavasita-bhāgaṃ dadyuḥ | anyatra kṛcchrebhyaḥ || ū2.24.17 ||

स्व-सेतुभ्यो हस्त-प्रावर्तिमं उदक-भागं पञ्चमं दद्युः । स्कन्ध-प्रावर्तिमं चतुर्थम् । स्रोतो-यन्त्र-प्रावर्तिमं च तृतीयम् । चतुर्थं नदी-सरस्-तटाक-कूप-उद्धाटं ।। ऊ२.२४.१८ ।।
sva-setubhyo hasta-prāvartimaṃ udaka-bhāgaṃ pañcamaṃ dadyuḥ | skandha-prāvartimaṃ caturtham | sroto-yantra-prāvartimaṃ ca tṛtīyam | caturthaṃ nadī-saras-taṭāka-kūpa-uddhāṭaṃ || ū2.24.18 ||

कर्म-उदक-प्रमाणेन कैदारं हैमनं ग्रैष्मिकं वा सस्यं स्थापयेत् ।। ऊ२.२४.१९ ।।
karma-udaka-pramāṇena kaidāraṃ haimanaṃ graiṣmikaṃ vā sasyaṃ sthāpayet || ū2.24.19 ||

शाल्य्-आदि ज्येष्ठम् । षण्डो मध्यमः । इक्षुः प्रत्यवरः ।। ऊ२.२४.२० ।।
śāly-ādi jyeṣṭham | ṣaṇḍo madhyamaḥ | ikṣuḥ pratyavaraḥ || ū2.24.20 ||

इक्षवो हि बह्व्-आबाधा व्यय-ग्राहिणश्च ।। ०२.२४.२१ ।।
ikṣavo hi bahv-ābādhā vyaya-grāhiṇaśca || 02.24.21 ||

फेन-आघातो वल्ली-फलानाम् । परीवाह-अन्ताः पिप्पली-मृद्वीक-इक्षूणाम् । कूप-पर्यन्ताः शाक-मूलानाम् । हरणी-पर्यन्ता हरितकानाम् । पाल्यो लवानां गन्ध-भैषज्य-उशीर-ह्रीबेर-पिण्डालुक-आदीनां ।। ०२.२४.२२ ।।
phena-āghāto vallī-phalānām | parīvāha-antāḥ pippalī-mṛdvīka-ikṣūṇām | kūpa-paryantāḥ śāka-mūlānām | haraṇī-paryantā haritakānām | pālyo lavānāṃ gandha-bhaiṣajya-uśīra-hrībera-piṇḍāluka-ādīnāṃ || 02.24.22 ||

यथा-स्वं भूमिषु च स्थाल्याश्चऽनूप्याश्चओषधीः स्थापयेत् ।। ०२.२४.२३ ।।
yathā-svaṃ bhūmiṣu ca sthālyāśca'nūpyāścaoṣadhīḥ sthāpayet || 02.24.23 ||

तुषार-पायन-मुष्ण-शोषणं चऽ-सप्त-रात्रादिति धान्य-बीजानाम् । त्रि-रात्रं वा पञ्च-रात्रं वा कोशी-धान्यानाम् । मधु-घृत-सूकर-वसाभिः शकृद्-युक्ताभिः काण्ड-बीजानां छेद-लेपो । मधु-घृतेन कन्दानाम् । अस्थि-बीजानां शकृद्-आलेपः । शाखिनां गर्त-दाहो गो-अस्थि-शकृद्भिः काले दौह्र्दं च ।। ०२.२४.२४ ।।
tuṣāra-pāyana-muṣṇa-śoṣaṇaṃ ca'-sapta-rātrāditi dhānya-bījānām | tri-rātraṃ vā pañca-rātraṃ vā kośī-dhānyānām | madhu-ghṛta-sūkara-vasābhiḥ śakṛd-yuktābhiḥ kāṇḍa-bījānāṃ cheda-lepo | madhu-ghṛtena kandānām | asthi-bījānāṃ śakṛd-ālepaḥ | śākhināṃ garta-dāho go-asthi-śakṛdbhiḥ kāle dauhrdaṃ ca || 02.24.24 ||

प्ररूढांश्चाशुष्क-कटु-मत्स्यांश्च स्नुहि-क्षीरेण पाययेत् ।। ०२.२४.२५ ।।
prarūḍhāṃścāśuṣka-kaṭu-matsyāṃśca snuhi-kṣīreṇa pāyayet || 02.24.25 ||

कार्पास-सारं निर्मोकं सर्पस्य च समाहरेत् । ।। ०२.२४.२६अ ब ।।
kārpāsa-sāraṃ nirmokaṃ sarpasya ca samāharet | || 02.24.26a ba ||

न सर्पास्तत्र तिष्ठन्ति धूमो यत्रएष तिष्ठति ।। ०२.२४.२६च्द् ।।
na sarpāstatra tiṣṭhanti dhūmo yatraeṣa tiṣṭhati || 02.24.26cd ||

सर्व-जीजानां तु प्रथम-वापे सुवर्ण-उदक-सम्प्लुतां पूर्व-मुष्टिं वापयेद् । अमुं च मन्त्रं ब्रूयात् "प्रजापतये काश्यपाय देवाय च नमः सदा सीता मे ऋध्यतां देवी बीजेषु च धनेषु च ।। ०२.२४.२७ ।।
sarva-jījānāṃ tu prathama-vāpe suvarṇa-udaka-samplutāṃ pūrva-muṣṭiṃ vāpayed | amuṃ ca mantraṃ brūyāt "prajāpataye kāśyapāya devāya ca namaḥ sadā sītā me ṛdhyatāṃ devī bījeṣu ca dhaneṣu ca || 02.24.27 ||

षण्ड-वाट-गो-पालक-दास-कर्म-करेभ्यो यथा-पुरुष-परिवापं भक्तं कुर्यात् । सपाद-पणिकं च मासं दद्यात् ।। ०२.२४.२८ ।।
ṣaṇḍa-vāṭa-go-pālaka-dāsa-karma-karebhyo yathā-puruṣa-parivāpaṃ bhaktaṃ kuryāt | sapāda-paṇikaṃ ca māsaṃ dadyāt || 02.24.28 ||

कर्म-अनुरूपं कारुभ्यो भक्त-वेतनं ।। ०२.२४.२९ ।।
karma-anurūpaṃ kārubhyo bhakta-vetanaṃ || 02.24.29 ||

प्रशीर्णं च पुष्प-फलं देव-कार्य-अर्थं व्रीहि-यवं आग्रयण-अर्थं श्रोत्रियास्तपस्विनश्चऽहरेयुः । राशि-मूलं उञ्छ-वृत्तयः ।। ०२.२४.३० ।।
praśīrṇaṃ ca puṣpa-phalaṃ deva-kārya-arthaṃ vrīhi-yavaṃ āgrayaṇa-arthaṃ śrotriyāstapasvinaśca'hareyuḥ | rāśi-mūlaṃ uñcha-vṛttayaḥ || 02.24.30 ||

यथा-कालं च सस्य-आदि जातं जातं प्रवेशयेत् । ।। ०२.२४.३१अ ब ।।
yathā-kālaṃ ca sasya-ādi jātaṃ jātaṃ praveśayet | || 02.24.31a ba ||

न क्षेत्रे स्थापयेत्किंचित्पलालं अपि पण्डितः ।। ०२.२४.३१च्द् ।।
na kṣetre sthāpayetkiṃcitpalālaṃ api paṇḍitaḥ || 02.24.31cd ||

प्राकाराणां समुच्छ्रयान्वलभीर्वा तथा-विधाः । ।। ०२.२४.३२अ ब ।।
prākārāṇāṃ samucchrayānvalabhīrvā tathā-vidhāḥ | || 02.24.32a ba ||

न संहतानि कुर्वीत न तुच्छानि शिरांसि च ।। ०२.२४.३२च्द् ।।
na saṃhatāni kurvīta na tucchāni śirāṃsi ca || 02.24.32cd ||

खलस्य प्रकरान्कुर्यान्मण्डल-अन्ते समाश्रितान् । ।। ०२.२४.३३अ ब ।।
khalasya prakarānkuryānmaṇḍala-ante samāśritān | || 02.24.33a ba ||

अनग्निकाः सौदकाश्च खले स्युः परिकर्मिणः ।। ०२.२४.३३च्द् ।।
anagnikāḥ saudakāśca khale syuḥ parikarmiṇaḥ || 02.24.33cd ||

सुरा-अध्यक्षः सुरा-किण्व-व्यवहारान्दुर्गे जन-पदे स्कन्ध-आवारे वा तज्-जात-सुरा-किण्व-व्यवहारिभिः कारयेद् । एक-मुखं अनेक-मुखं वा विक्रय-क्रय-वशेन वा ।। ०२.२५.०१ ।।
surā-adhyakṣaḥ surā-kiṇva-vyavahārāndurge jana-pade skandha-āvāre vā taj-jāta-surā-kiṇva-vyavahāribhiḥ kārayed | eka-mukhaṃ aneka-mukhaṃ vā vikraya-kraya-vaśena vā || 02.25.01 ||

षट्-शतं अत्ययं अन्यत्र कर्तृ-क्रेतृ-विक्रेतृऋणां स्थापयेत् ।। ०२.२५.०२ ।।
ṣaṭ-śataṃ atyayaṃ anyatra kartṛ-kretṛ-vikretṛṛṇāṃ sthāpayet || 02.25.02 ||

ग्रामादनिर्णयणं असम्पातं च सुरायाः । प्रमाद-भयात्कर्मसु ञ्जिर्दिष्टानाम् । मर्याद-अतिक्रम-भयादार्याणाम् । उत्साह-भयाच्च तीष्क्णानां ।। ०२.२५.०३ ।।
grāmādanirṇayaṇaṃ asampātaṃ ca surāyāḥ | pramāda-bhayātkarmasu ñjirdiṣṭānām | maryāda-atikrama-bhayādāryāṇām | utsāha-bhayācca tīṣkṇānāṃ || 02.25.03 ||

लक्षितं अल्पं वा चतुर्-भागं अर्ध-कुडुबं कुडुबं अर्ध-प्रस्थं प्रस्थं वाइति ज्ञात-शौचा निर्हरेयुः ।। ०२.२५.०४ ।।
lakṣitaṃ alpaṃ vā catur-bhāgaṃ ardha-kuḍubaṃ kuḍubaṃ ardha-prasthaṃ prasthaṃ vāiti jñāta-śaucā nirhareyuḥ || 02.25.04 ||

पान-अगारेषु वा पिबेयुरसंचारिणः ।। ०२.२५.०५ ।।
pāna-agāreṣu vā pibeyurasaṃcāriṇaḥ || 02.25.05 ||

निक्षेप-उपनिधि-प्रयोग-अपहृतानां अनिष्ट-उपगतानां च द्रव्याणां ज्ञान-अर्थं अस्वामिकं कुप्यं हिरण्यं चौपलभ्य निष्केप्तारं अन्यत्र व्यपदेशेन ग्राहयेद् । अतिव्यय-कर्तारं अनायति-व्ययं च ।। ०२.२५.०६ ।।
nikṣepa-upanidhi-prayoga-apahṛtānāṃ aniṣṭa-upagatānāṃ ca dravyāṇāṃ jñāna-arthaṃ asvāmikaṃ kupyaṃ hiraṇyaṃ caupalabhya niṣkeptāraṃ anyatra vyapadeśena grāhayed | ativyaya-kartāraṃ anāyati-vyayaṃ ca || 02.25.06 ||

न चानर्घेण कालिकां वा सुरां दद्याद् । अन्यत्र दुष्ट-सुरायाः ।। ०२.२५.०७ ।।
na cānargheṇa kālikāṃ vā surāṃ dadyād | anyatra duṣṭa-surāyāḥ || 02.25.07 ||

तां अन्यत्र विक्रापयेत् ।। ०२.२५.०८ ।।
tāṃ anyatra vikrāpayet || 02.25.08 ||

दास-कर्म-करेभ्यो वा वेतनं दद्यात् ।। ०२.२५.०९ ।।
dāsa-karma-karebhyo vā vetanaṃ dadyāt || 02.25.09 ||

वाहन-प्रतिपानं सूकर-पोषणं वा दद्यात् ।। ०२.२५.१० ।।
vāhana-pratipānaṃ sūkara-poṣaṇaṃ vā dadyāt || 02.25.10 ||

पान-अगाराण्य्-अनेक-कक्ष्याणि विभक्त-शयन-आसनवन्ति पान-उद्देशानि गन्ध-माल्य-उदकवन्ति ऋतु-सुखानि कारयेत् ।। ०२.२५.११ ।।
pāna-agārāṇy-aneka-kakṣyāṇi vibhakta-śayana-āsanavanti pāna-uddeśāni gandha-mālya-udakavanti ṛtu-sukhāni kārayet || 02.25.11 ||

तत्रस्थाः प्रकृत्य्-औत्पत्तिकौ व्ययौ गूढा विद्युः । आगन्तूंश्च ।। ०२.२५.१२ ।।
tatrasthāḥ prakṛty-autpattikau vyayau gūḍhā vidyuḥ | āgantūṃśca || 02.25.12 ||

क्रेतृऋणां मत्त-सुप्तानां अलङ्कारात्छादन-हिरण्यानि च विद्युः ।। ०२.२५.१३ ।।
kretṛṛṇāṃ matta-suptānāṃ alaṅkārātchādana-hiraṇyāni ca vidyuḥ || 02.25.13 ||

तन्-नाशे वणिजस्तच्च तावच्च दण्डं दद्युः ।। ०२.२५.१४ ।।
tan-nāśe vaṇijastacca tāvacca daṇḍaṃ dadyuḥ || 02.25.14 ||

वणिजश्स्तु संवृतेषु कक्ष्या-विभागेषु स्व-दासीभिः पेशल-रूपाभिरागन्तूनां वास्तव्यानां चऽर्य-रूपाणां मत्त-सुप्तानां भावं विद्युः ।। ०२.२५.१५ ।।
vaṇijaśstu saṃvṛteṣu kakṣyā-vibhāgeṣu sva-dāsībhiḥ peśala-rūpābhirāgantūnāṃ vāstavyānāṃ ca'rya-rūpāṇāṃ matta-suptānāṃ bhāvaṃ vidyuḥ || 02.25.15 ||

मेदक-प्रसन्न-आसव-अरिष्ट-मैरेय-मधूनां ।। ०२.२५.१६ ।।
medaka-prasanna-āsava-ariṣṭa-maireya-madhūnāṃ || 02.25.16 ||

उदक-द्रोणं तण्डुलानां अर्ध-आढकं त्रयः प्रस्थाः किण्वस्यैति मेदक-योगः ।। ०२.२५.१७ ।।
udaka-droṇaṃ taṇḍulānāṃ ardha-āḍhakaṃ trayaḥ prasthāḥ kiṇvasyaiti medaka-yogaḥ || 02.25.17 ||

द्वादश-आढकं पिष्टस्य पञ्च प्रस्थाः किण्वस्य क्रमुक-त्वक्-फल-युक्तो वा जाति-सम्भारः प्रसन्ना-योगः ।। ०२.२५.१८ ।।
dvādaśa-āḍhakaṃ piṣṭasya pañca prasthāḥ kiṇvasya kramuka-tvak-phala-yukto vā jāti-sambhāraḥ prasannā-yogaḥ || 02.25.18 ||

कपित्थ-तुला फाणितं पञ्च-तौलिकं प्रस्थो मधुन इत्यासव-योगः ।। ०२.२५.१९ ।।
kapittha-tulā phāṇitaṃ pañca-taulikaṃ prastho madhuna ityāsava-yogaḥ || 02.25.19 ||

पाद्-अधिको ज्येष्ठः पाद-हीनः कनिष्ठः ।। ऊ२.२५.२० ।।
pād-adhiko jyeṣṭhaḥ pāda-hīnaḥ kaniṣṭhaḥ || ū2.25.20 ||

चिकित्सक-प्रमाणाः प्रत्येकशो विकाराणां अरिष्टाः ।। ऊ२.२५.२१ ।।
cikitsaka-pramāṇāḥ pratyekaśo vikārāṇāṃ ariṣṭāḥ || ū2.25.21 ||

मेष-शृङ्गी-त्वक्-क्वाथ-अभिषुतो गुड-प्रतीवापः पिप्पली-मरिच-सम्भारस्त्रि-फला-युक्तो वा मैरेयः ।। ऊ२.२५.२२ ।।
meṣa-śṛṅgī-tvak-kvātha-abhiṣuto guḍa-pratīvāpaḥ pippalī-marica-sambhārastri-phalā-yukto vā maireyaḥ || ū2.25.22 ||

गुड-युक्तानां वा सर्वेषां त्रि-फला-सम्भारः ।। य़्२.२५.२३ ।।
guḍa-yuktānāṃ vā sarveṣāṃ tri-phalā-sambhāraḥ || ya़्2.25.23 ||

मृद्वीका-रसो मधु ।। ऊ२.२५.२४ ।।
mṛdvīkā-raso madhu || ū2.25.24 ||

तस्य स्व-देशो व्याख्यानं कापि-शायनं हार-हूरकं इति ।। उ२.२५.२५ ।।
tasya sva-deśo vyākhyānaṃ kāpi-śāyanaṃ hāra-hūrakaṃ iti || u2.25.25 ||

माषकलनीद्रोणमामं सिद्धं वा त्रि-भाग-अधिक-तण्डुलं मोरट-आदीनां कार्षिक-भाग-युक्तं किण्व-बन्धः ।। ऊ२.२५.२६ ।।
māṣakalanīdroṇamāmaṃ siddhaṃ vā tri-bhāga-adhika-taṇḍulaṃ moraṭa-ādīnāṃ kārṣika-bhāga-yuktaṃ kiṇva-bandhaḥ || ū2.25.26 ||

पाठा-लोघ्र-तेजोवत्य्-एला-वालुक-मधुक-मधु-रसा-प्रियङ्गु-दारु-हरिद्रा-मरिच-पिप्पलीनां च पञ्च-कार्षिकः सम्भार-योगो मेदकस्य प्रसन्नायाश्च ।। ०२.२५.२७ ।।
pāṭhā-loghra-tejovaty-elā-vāluka-madhuka-madhu-rasā-priyaṅgu-dāru-haridrā-marica-pippalīnāṃ ca pañca-kārṣikaḥ sambhāra-yogo medakasya prasannāyāśca || 02.25.27 ||

मधुक-निर्यूह-युक्ता कट-शर्करा वर्ण-प्रसादनी च ।। ०२.२५.२८ ।।
madhuka-niryūha-yuktā kaṭa-śarkarā varṇa-prasādanī ca || 02.25.28 ||

चोच-चित्रक-विलङ्ग-गज-पिप्पलीनां च कार्षिकः क्रमुक-मधुक-मुस्ता-लोध्राणां द्वि-कार्षिकश्चऽसव-सम्भारः ।। ०२.२५.२९ ।।
coca-citraka-vilaṅga-gaja-pippalīnāṃ ca kārṣikaḥ kramuka-madhuka-mustā-lodhrāṇāṃ dvi-kārṣikaśca'sava-sambhāraḥ || 02.25.29 ||

दश-भागश्चएषां बीज-बन्धः ।। ०२.२५.३० ।।
daśa-bhāgaścaeṣāṃ bīja-bandhaḥ || 02.25.30 ||

प्रसन्ना-योगः श्वेत-सुरायाः ।। ०२.२५.३१ ।।
prasannā-yogaḥ śveta-surāyāḥ || 02.25.31 ||

सहकार-सुरा रस-उत्तरा बीज-उत्तरा वा महा-सुरा सम्भारिकी वा ।। ०२.२५.३२ ।।
sahakāra-surā rasa-uttarā bīja-uttarā vā mahā-surā sambhārikī vā || 02.25.32 ||

तासां मोरटा-पलाश-पत्तूर-मेष-शृङ्गी-करञ्ज-क्षीर-वृक्ष-कषाय-भावितं दग्ध-कट-शर्करा-चूर्णं लोघ्र-चित्रक-विलङ्ग-पाठा-मुस्ता-कलिङ्ग-यव-दारु-हरिद्र-इन्दीवर-शत-पुष्प-अपामार्ग-सप्त-पर्ण-निम्ब-आस्फोत-कल्क-अर्ध-युक्तं अन्तर्-नखो मुष्टिः कुम्भीं राज-पेयां प्रसादयति ।। ०२.२५.३३ ।।
tāsāṃ moraṭā-palāśa-pattūra-meṣa-śṛṅgī-karañja-kṣīra-vṛkṣa-kaṣāya-bhāvitaṃ dagdha-kaṭa-śarkarā-cūrṇaṃ loghra-citraka-vilaṅga-pāṭhā-mustā-kaliṅga-yava-dāru-haridra-indīvara-śata-puṣpa-apāmārga-sapta-parṇa-nimba-āsphota-kalka-ardha-yuktaṃ antar-nakho muṣṭiḥ kumbhīṃ rāja-peyāṃ prasādayati || 02.25.33 ||

फाणितः पञ्च-पलिकश्चात्र रस-वृद्धिर्देयः ।। ०२.२५.३४ ।।
phāṇitaḥ pañca-palikaścātra rasa-vṛddhirdeyaḥ || 02.25.34 ||

कुटुम्बिनः कृत्येषु श्वेत-सुराम् । औषध-अर्थं वारिष्टम् । अन्यद्वा कर्तुं लभेरन् ।। ०२.२५.३५ ।।
kuṭumbinaḥ kṛtyeṣu śveta-surām | auṣadha-arthaṃ vāriṣṭam | anyadvā kartuṃ labheran || 02.25.35 ||

उत्सव-समाज-यात्रासु चतुर्-अहः सौरिको देयः ।। ०२.२५.३६ ।।
utsava-samāja-yātrāsu catur-ahaḥ sauriko deyaḥ || 02.25.36 ||

तेष्वननुज्ञातानां प्रहवन-अन्तं दैवसिकं अत्ययं गृह्णीयात् ।। ०२.२५.३७ ।।
teṣvananujñātānāṃ prahavana-antaṃ daivasikaṃ atyayaṃ gṛhṇīyāt || 02.25.37 ||

सुरा-किण्व-विचयं स्त्रियो बालाश्च कुर्युः ।। ०२.२५.३८ ।।
surā-kiṇva-vicayaṃ striyo bālāśca kuryuḥ || 02.25.38 ||

अराज-पण्याः पञ्चकं शतं शुल्कं दद्युः । सुरका-मेदक-अरिष्ट-मधु-फल-आम्ल-आम्ल-शीधूनां च ।। ०२.२५.३९ ।।
arāja-paṇyāḥ pañcakaṃ śataṃ śulkaṃ dadyuḥ | surakā-medaka-ariṣṭa-madhu-phala-āmla-āmla-śīdhūnāṃ ca || 02.25.39 ||

अह्नश्च विक्रयं ज्ञात्वा व्याजीं मान-हिरण्ययोः । ।। ०२.२५.४०अ ब ।।
ahnaśca vikrayaṃ jñātvā vyājīṃ māna-hiraṇyayoḥ | || 02.25.40a ba ||

तथा वैधरणं कुर्यादुचितं चानुवर्तयेत् ।। ०२.२५.४०च्द् ।।
tathā vaidharaṇaṃ kuryāducitaṃ cānuvartayet || 02.25.40cd ||

सूना-अध्यक्षः प्रदिष्ट-अभयानां अभय-वन-वासिनां च मृग-पशु-पक्षि-मत्स्यानां बन्ध-वध-हिंसायां उत्तमं दण्डं कारयेत् । कुटुम्बिनां अभय-वन-परिग्रहेषु मध्यमं ।। ०२.२६.०१ ।।
sūnā-adhyakṣaḥ pradiṣṭa-abhayānāṃ abhaya-vana-vāsināṃ ca mṛga-paśu-pakṣi-matsyānāṃ bandha-vadha-hiṃsāyāṃ uttamaṃ daṇḍaṃ kārayet | kuṭumbināṃ abhaya-vana-parigraheṣu madhyamaṃ || 02.26.01 ||

अप्रवृत्त-वधानां मत्स्य-पक्षिणां बन्ध-वध-हिंसायां पाद-ऊन-सप्त-विंशति-पणं अत्ययं कुर्यात् । मृग-पशूनां द्वि-गुणं ।। ०२.२६.०२ ।।
apravṛtta-vadhānāṃ matsya-pakṣiṇāṃ bandha-vadha-hiṃsāyāṃ pāda-ūna-sapta-viṃśati-paṇaṃ atyayaṃ kuryāt | mṛga-paśūnāṃ dvi-guṇaṃ || 02.26.02 ||

प्रवृत्त-हिंसानां अपरिगृहीतानां षड्-भागं गृह्णीयात् । मत्स्य-पक्षिणां दश-भागं वाअधिकम् । मृग-पशूनां शुल्कं वाअधिकं ।। ०२.२६.०३ ।।
pravṛtta-hiṃsānāṃ aparigṛhītānāṃ ṣaḍ-bhāgaṃ gṛhṇīyāt | matsya-pakṣiṇāṃ daśa-bhāgaṃ vāadhikam | mṛga-paśūnāṃ śulkaṃ vāadhikaṃ || 02.26.03 ||

पक्षि-मृगाणां जीवत्षड्-भागं अभय-वनेषु प्रमुञ्चेत् ।। ०२.२६.०४ ।।
pakṣi-mṛgāṇāṃ jīvatṣaḍ-bhāgaṃ abhaya-vaneṣu pramuñcet || 02.26.04 ||

सामुद्र-हस्त्य्-अश्व-पुरुष-वृष-गर्दभ-आकृतयो मत्स्याः सारसा नऽदेयास्तटाक-कुल्या-उद्भवा वा क्रौञ्च-उत्क्रोशक-दात्यूह-हंस-चक्रवाक-जीवन्-जीवक-भृङ्ग-राज-चकोर-मत्त-कोकिल-मयूर-शुक-मदन-शारिका विहार-पक्षिणो मङ्गल्याश्चान्येअपि प्राणिनः पक्षि-मृगा हिंसा-बाधेभ्यो रक्ष्याः ।। ०२.२६.०५ ।।
sāmudra-hasty-aśva-puruṣa-vṛṣa-gardabha-ākṛtayo matsyāḥ sārasā na'deyāstaṭāka-kulyā-udbhavā vā krauñca-utkrośaka-dātyūha-haṃsa-cakravāka-jīvan-jīvaka-bhṛṅga-rāja-cakora-matta-kokila-mayūra-śuka-madana-śārikā vihāra-pakṣiṇo maṅgalyāścānyeapi prāṇinaḥ pakṣi-mṛgā hiṃsā-bādhebhyo rakṣyāḥ || 02.26.05 ||

रक्षा-अतिक्रमे पूर्वः साहस-दण्डः ।। ०२.२६.०६ ।।
rakṣā-atikrame pūrvaḥ sāhasa-daṇḍaḥ || 02.26.06 ||

मृग-पशूनां अनस्थि-मांसं सद्यो-हतं विक्रीणीरन् ।। ०२.२६.०७ ।।
mṛga-paśūnāṃ anasthi-māṃsaṃ sadyo-hataṃ vikrīṇīran || 02.26.07 ||

अस्थिमतः प्रतिपातं दद्युः ।। ०२.२६.०८ ।।
asthimataḥ pratipātaṃ dadyuḥ || 02.26.08 ||

तुला-हीने हीन-अष्ट-गुणं ।। ०२.२६.०९ ।।
tulā-hīne hīna-aṣṭa-guṇaṃ || 02.26.09 ||

वत्सो वृषो धेनुश्चएषां अवध्याः ।। ०२.२६.१० ।।
vatso vṛṣo dhenuścaeṣāṃ avadhyāḥ || 02.26.10 ||

घ्नतः पञ्चाशत्को दण्डः । क्लिष्ट-घातं घातयतश्च ।। ०२.२६.११ ।।
ghnataḥ pañcāśatko daṇḍaḥ | kliṣṭa-ghātaṃ ghātayataśca || 02.26.11 ||

परिशूनं अशिरः-पाद-अस्थि विगन्धं स्वयं-मृतं च न विक्रीणीरन् ।। ०२.२६.१२ ।।
pariśūnaṃ aśiraḥ-pāda-asthi vigandhaṃ svayaṃ-mṛtaṃ ca na vikrīṇīran || 02.26.12 ||

अन्यथा द्वादश-पणो दण्डः ।। ०२.२६.१३ ।।
anyathā dvādaśa-paṇo daṇḍaḥ || 02.26.13 ||

दुष्टाः पशु-मृग-व्याला मत्स्यश्चाभय-चारिणः । ।। ०२.२६.१४अ ब ।।
duṣṭāḥ paśu-mṛga-vyālā matsyaścābhaya-cāriṇaḥ | || 02.26.14a ba ||

अन्यत्र गुप्ति-स्थानेभ्यो वध-बन्धं अवाप्नुयुः ।। ०२.२६.१४च्द् ।।
anyatra gupti-sthānebhyo vadha-bandhaṃ avāpnuyuḥ || 02.26.14cd ||

गणिका-अध्यक्षो गणिका-अन्वयां अगणिका-अन्वयां वा रूप-यौवन-शिल्प-सम्पन्नां सहस्रेण गणिकां कारयेत् । कुटुम्ब-अर्धेन प्रतिगणिकां ।। ०२.२७.०१ ।।
gaṇikā-adhyakṣo gaṇikā-anvayāṃ agaṇikā-anvayāṃ vā rūpa-yauvana-śilpa-sampannāṃ sahasreṇa gaṇikāṃ kārayet | kuṭumba-ardhena pratigaṇikāṃ || 02.27.01 ||

निष्पतिता-प्रेतयोर्दुहिता भगिनी वा कुटुम्बं भरेत । माता वा प्रतिगणिकां स्थापयेत् ।। ०२.२७.०२ ।।
niṣpatitā-pretayorduhitā bhaginī vā kuṭumbaṃ bhareta | mātā vā pratigaṇikāṃ sthāpayet || 02.27.02 ||

तासां अभावे राजा हरेत् ।। ०२.२७.०३ ।।
tāsāṃ abhāve rājā haret || 02.27.03 ||

सौभाग्य-अलंकार-वृद्ध्या सहस्रेण वारं कनिष्ठं मध्यमं उत्तमं वाआरोपयेत्छत्र-भृङ्गार-व्यजन-शिबिका-पीठिका-रथेषु च विशेष-अर्थं ।। ०२.२७.०४ ।।
saubhāgya-alaṃkāra-vṛddhyā sahasreṇa vāraṃ kaniṣṭhaṃ madhyamaṃ uttamaṃ vāāropayetchatra-bhṛṅgāra-vyajana-śibikā-pīṭhikā-ratheṣu ca viśeṣa-arthaṃ || 02.27.04 ||

सौभाग्य-भङ्गे मातृकां कुर्यात् ।। ०२.२७.०५ ।।
saubhāgya-bhaṅge mātṛkāṃ kuryāt || 02.27.05 ||

निष्क्रयश्चतुर्-विंशति-साहस्रो गणिकायाः । द्वादश-साहस्रो गणिका-पुत्रस्य ।। ०२.२७.०६ ।।
niṣkrayaścatur-viṃśati-sāhasro gaṇikāyāḥ | dvādaśa-sāhasro gaṇikā-putrasya || 02.27.06 ||

अष्ट-वर्षात्प्रभृति राज्ञः कुशीलव-कर्म कुर्यात् ।। ०२.२७.०७ ।।
aṣṭa-varṣātprabhṛti rājñaḥ kuśīlava-karma kuryāt || 02.27.07 ||

गणिका-दासी भग्न-भोगा कोष्ठ-अगारे महानसे वा कर्म कुर्यात् ।। ०२.२७.०८ ।।
gaṇikā-dāsī bhagna-bhogā koṣṭha-agāre mahānase vā karma kuryāt || 02.27.08 ||

अविशन्ती सपाद-पणं अवरुद्धा मास-वेतनं दद्यात् ।। ०२.२७.०९ ।।
aviśantī sapāda-paṇaṃ avaruddhā māsa-vetanaṃ dadyāt || 02.27.09 ||

भोगं दायमायं व्ययं आयतिं च गणिकाया निबन्धयेत् । अति-व्यय-कर्म च वारयेत् ।। ०२.२७.१० ।।
bhogaṃ dāyamāyaṃ vyayaṃ āyatiṃ ca gaṇikāyā nibandhayet | ati-vyaya-karma ca vārayet || 02.27.10 ||

मातृ-हस्तादन्यत्र अभरण-न्यासे स-पाद-चतुष्-पणो दण्डः ।। ०२.२७.११ ।।
mātṛ-hastādanyatra abharaṇa-nyāse sa-pāda-catuṣ-paṇo daṇḍaḥ || 02.27.11 ||

स्वापतेयं विक्रयं आधानं वा नयन्त्याः स-पाद-पञ्चाशत्-पणः पणोअर्ध-पण-च्छेदने ।। ०२.२७.१२ ।।
svāpateyaṃ vikrayaṃ ādhānaṃ vā nayantyāḥ sa-pāda-pañcāśat-paṇaḥ paṇoardha-paṇa-cchedane || 02.27.12 ||

अकामायाः कुमार्या वा साहसे उत्तमो दण्डः । स-कामायाः पूर्वः साहस-दण्डः ।। ०२.२७.१३ ।।
akāmāyāḥ kumāryā vā sāhase uttamo daṇḍaḥ | sa-kāmāyāḥ pūrvaḥ sāhasa-daṇḍaḥ || 02.27.13 ||

गणिकां अकामां रुन्धतो निष्पातयतो वा व्रण-विदारणेन वा रूपं-उपघ्नतः सहस्रं दण्डः ।। ०२.२७.१४ ।।
gaṇikāṃ akāmāṃ rundhato niṣpātayato vā vraṇa-vidāraṇena vā rūpaṃ-upaghnataḥ sahasraṃ daṇḍaḥ || 02.27.14 ||

स्थान्-विशेषेण वा दण्ड-वृद्धिः आ-निष्क्रय-द्वि-गुणात् ।। ०२.२७.१५ ।।
sthān-viśeṣeṇa vā daṇḍa-vṛddhiḥ ā-niṣkraya-dvi-guṇāt || 02.27.15 ||

प्राप्त-अधिकारं गणिकां घतयतो निष्क्रय-त्रि-गुणो दण्डः ।। ०२.२७.१६ ।।
prāpta-adhikāraṃ gaṇikāṃ ghatayato niṣkraya-tri-guṇo daṇḍaḥ || 02.27.16 ||

मातृका-दुहितृका-रूप-दासीनां घाते उत्तमः साहस-दण्डः ।। ०२.२७.१७ ।।
mātṛkā-duhitṛkā-rūpa-dāsīnāṃ ghāte uttamaḥ sāhasa-daṇḍaḥ || 02.27.17 ||

सर्वत्र प्रथमेअपराधे प्रथमः । द्वितीये द्वि-गुणः । तृतीये त्रि-गुणः । चतुर्थे यथा-कामी स्यात् ।। ०२.२७.१८ ।।
sarvatra prathameaparādhe prathamaḥ | dvitīye dvi-guṇaḥ | tṛtīye tri-guṇaḥ | caturthe yathā-kāmī syāt || 02.27.18 ||

राज-आज्ञया पुरुषं अनभिगच्छन्ती गणिका शिफा-सहस्रं लभीत । पञ्च-सहस्रं वा दण्डः ।। ०२.२७.१९ ।।
rāja-ājñayā puruṣaṃ anabhigacchantī gaṇikā śiphā-sahasraṃ labhīta | pañca-sahasraṃ vā daṇḍaḥ || 02.27.19 ||

भोगं गृहीत्वा द्विषत्या भोग-द्वि-गुणो दण्डः ।। ०२.२७.२० ।।
bhogaṃ gṛhītvā dviṣatyā bhoga-dvi-guṇo daṇḍaḥ || 02.27.20 ||

वसति-भोग-अपहारे भोगं अष्ट-गुणं दद्यादन्यत्र व्याधि-पुरुष-दोषेभ्यः ।। ०२.२७.२१ ।।
vasati-bhoga-apahāre bhogaṃ aṣṭa-guṇaṃ dadyādanyatra vyādhi-puruṣa-doṣebhyaḥ || 02.27.21 ||

पुरुषं घ्नत्याश्चिता-प्रतापेअप्सु प्रवेशनं वा ।। ०२.२७.२२ ।।
puruṣaṃ ghnatyāścitā-pratāpeapsu praveśanaṃ vā || 02.27.22 ||

गणिका-भरणं अर्थं भोगं वाअपहरतोअष्ट-गुणो दण्डः ।। ०२.२७.२३ ।।
gaṇikā-bharaṇaṃ arthaṃ bhogaṃ vāapaharatoaṣṭa-guṇo daṇḍaḥ || 02.27.23 ||

गणिका भोगं आयतिं पुरुषं च निवेदयेत् ।। ०२.२७.२४ ।।
gaṇikā bhogaṃ āyatiṃ puruṣaṃ ca nivedayet || 02.27.24 ||

एतेन नट-नर्तक-गायन-वादक-वाग्-जीवन-कुशीलव-प्लवक-सौभिक-चारणानां स्त्री-व्यवहारिणां स्त्रियो गूढ-आजीवाश्च व्याख्याताः ।। ०२.२७.२५ ।।
etena naṭa-nartaka-gāyana-vādaka-vāg-jīvana-kuśīlava-plavaka-saubhika-cāraṇānāṃ strī-vyavahāriṇāṃ striyo gūḍha-ājīvāśca vyākhyātāḥ || 02.27.25 ||

तेषां तूर्यं आगन्तुकं पञ्च-पणं प्रेक्षा-वेतनं दद्यात् ।। ०२.२७.२६ ।।
teṣāṃ tūryaṃ āgantukaṃ pañca-paṇaṃ prekṣā-vetanaṃ dadyāt || 02.27.26 ||

रूप-आजीवा भोग-द्वय-गुणं मासं दद्युः ।। ०२.२७.२७ ।।
rūpa-ājīvā bhoga-dvaya-guṇaṃ māsaṃ dadyuḥ || 02.27.27 ||

गीत-वाद्य-पाठ्य-नृत्य-नाट्य-अक्षर-चित्र-वीणा-वेणु-मृदङ्ग-पर-चित्त-ज्ञान-गन्ध-माल्य-सम्यूहन-संवादन-संवाहन-वैशिक-कला-ज्ञानानि गणिका दासी रङ्ग-उपजीविनीश्च ग्राहयतो राज-मण्डलादाजीवं कुर्यात् ।। ०२.२७.२८ ।।
gīta-vādya-pāṭhya-nṛtya-nāṭya-akṣara-citra-vīṇā-veṇu-mṛdaṅga-para-citta-jñāna-gandha-mālya-samyūhana-saṃvādana-saṃvāhana-vaiśika-kalā-jñānāni gaṇikā dāsī raṅga-upajīvinīśca grāhayato rāja-maṇḍalādājīvaṃ kuryāt || 02.27.28 ||

गणिका-पुत्रान्रङ्ग-उपजीविनां च मुख्यान्निष्पादयेयुः । सर्व-ताल-अवचराणां च ।। ०२.२७.२९ ।।
gaṇikā-putrānraṅga-upajīvināṃ ca mukhyānniṣpādayeyuḥ | sarva-tāla-avacarāṇāṃ ca || 02.27.29 ||

संज्ञा-भाषा-अन्तरज्ञाश्च स्त्रियस्तेषां अनात्मसु । ।। ०२.२७.३०अ ब ।।
saṃjñā-bhāṣā-antarajñāśca striyasteṣāṃ anātmasu | || 02.27.30a ba ||

चार-घात-प्रमाद-अर्थं प्रयोज्या बन्धु-वाहनाः ।। ०२.२७.३०च्द् ।।
cāra-ghāta-pramāda-arthaṃ prayojyā bandhu-vāhanāḥ || 02.27.30cd ||

नाव्-अध्यक्षः समुद्र-सम्यान-नदी-मुखतर-प्रचारान्देव-सरो-विसरो-नदी-तरांश्च स्थानीय-आदिष्ववेक्षेत ।। ०२.२८.०१ ।।
nāv-adhyakṣaḥ samudra-samyāna-nadī-mukhatara-pracārāndeva-saro-visaro-nadī-tarāṃśca sthānīya-ādiṣvavekṣeta || 02.28.01 ||

तद्-वेला-कूल-ग्रामाः क्लृप्तं दद्युः ।। ०२.२८.०२ ।।
tad-velā-kūla-grāmāḥ klṛptaṃ dadyuḥ || 02.28.02 ||

मत्स्य-बन्धका नौका-भाटकं षड्-भागं दद्युः ।। ०२.२८.०३ ।।
matsya-bandhakā naukā-bhāṭakaṃ ṣaḍ-bhāgaṃ dadyuḥ || 02.28.03 ||

पत्तन-अनुवृत्तं शुल्क-भागं वणिजो दद्युः । यात्रा-वेतनं राज-नौभिः सम्पतन्तः ।। ०२.२८.०४ ।।
pattana-anuvṛttaṃ śulka-bhāgaṃ vaṇijo dadyuḥ | yātrā-vetanaṃ rāja-naubhiḥ sampatantaḥ || 02.28.04 ||

शङ्ख-मुक्ता-ग्राहिणो नौ-भाटकं दद्युः । स्व-नौभिर्वा तरेयुः ।। ०२.२८.०५ ।।
śaṅkha-muktā-grāhiṇo nau-bhāṭakaṃ dadyuḥ | sva-naubhirvā tareyuḥ || 02.28.05 ||

अध्यक्षश्चएषां खन्य्-अध्यक्षेण व्याख्यातः ।। ०२.२८.०६ ।।
adhyakṣaścaeṣāṃ khany-adhyakṣeṇa vyākhyātaḥ || 02.28.06 ||

पत्तन-अध्यक्ष-निबद्धं पण्य-पत्तन-चारित्रं नाव्-अध्यक्षः पालयेत् ।। ०२.२८.०७ ।।
pattana-adhyakṣa-nibaddhaṃ paṇya-pattana-cāritraṃ nāv-adhyakṣaḥ pālayet || 02.28.07 ||

मूढ-वात-आहता नावः पिताइवानुगृह्णीयात् ।। ०२.२८.०८ ।।
mūḍha-vāta-āhatā nāvaḥ pitāivānugṛhṇīyāt || 02.28.08 ||

उदक-प्राप्तं पण्यं अशुल्कं अर्ध-शुल्कं वा कुर्यात् ।। ०२.२८.०९ ।।
udaka-prāptaṃ paṇyaṃ aśulkaṃ ardha-śulkaṃ vā kuryāt || 02.28.09 ||

यथा-निर्दिष्टाश्चएताः पण्य-पत्तन-यात्रा-कालेषु प्रेषयेत् ।। ०२.२८.१० ।।
yathā-nirdiṣṭāścaetāḥ paṇya-pattana-yātrā-kāleṣu preṣayet || 02.28.10 ||

सम्यातीर्नावः क्षेत्र-अनुगताः शुल्कं याचेत् ।। ०२.२८.११ ।।
samyātīrnāvaḥ kṣetra-anugatāḥ śulkaṃ yācet || 02.28.11 ||

हिंस्रिका निर्घातयेत् । अमित्र-विषय-अतिगाः पण्य-पत्तन-चारित्र-उपघातिकाश्च ।। ०२.२८.१२ ।।
hiṃsrikā nirghātayet | amitra-viṣaya-atigāḥ paṇya-pattana-cāritra-upaghātikāśca || 02.28.12 ||

शासक-निर्यामक-दात्र--रश्मि-ग्राहक-उत्सेचक-अधिष्ठिताश्च महा-नावो हेमन्त-ग्रीष्म-तार्यासु महा-नदीषु प्रयोजयेत् । क्षुद्रिकाः क्षुद्रिकासु वर्षा-स्राविणीषु ।। ०२.२८.१३ ।।
śāsaka-niryāmaka-dātra--raśmi-grāhaka-utsecaka-adhiṣṭhitāśca mahā-nāvo hemanta-grīṣma-tāryāsu mahā-nadīṣu prayojayet | kṣudrikāḥ kṣudrikāsu varṣā-srāviṇīṣu || 02.28.13 ||

बाध-तीर्थाश्चएताः कार्या राज-द्विष्ट-कारिणां तरण-भयात् ।। ०२.२८.१४ ।।
bādha-tīrthāścaetāḥ kāryā rāja-dviṣṭa-kāriṇāṃ taraṇa-bhayāt || 02.28.14 ||

अकालेअतीर्थे च तरतः पूर्वः साहस-दण्डः ।। ०२.२८.१५ ।।
akāleatīrthe ca tarataḥ pūrvaḥ sāhasa-daṇḍaḥ || 02.28.15 ||

काले तीर्थे चानिषृष्ट-तारिणः पाद-ऊन-सप्त-विंशति-पणस्तर-अत्ययः ।। ०२.२८.१६ ।।
kāle tīrthe cāniṣṛṣṭa-tāriṇaḥ pāda-ūna-sapta-viṃśati-paṇastara-atyayaḥ || 02.28.16 ||

कैवर्तक-अष्ट-तृण-भार-पुष्प-फल-वाट-षण्ड-गो-पालकानां अनत्ययः । सम्भाव्य-दूत-अनुपातिनां च सेना-भाण्ड-प्रयोगाणां च स्व-तरणैस्तरताम् । बीज-भक्त-द्रव्य-उपस्करांश्चऽनूप-ग्रामाणां तारयतां ।। ०२.२८.१७ ।।
kaivartaka-aṣṭa-tṛṇa-bhāra-puṣpa-phala-vāṭa-ṣaṇḍa-go-pālakānāṃ anatyayaḥ | sambhāvya-dūta-anupātināṃ ca senā-bhāṇḍa-prayogāṇāṃ ca sva-taraṇaistaratām | bīja-bhakta-dravya-upaskarāṃśca'nūpa-grāmāṇāṃ tārayatāṃ || 02.28.17 ||

ब्राह्मण-प्रव्रजित-बाल-वृद्ध-व्याधित-शासन-हर-गर्भिण्यो नाव्-अध्यक्ष-मुद्राभिस्तरेयुः ।। ०२.२८.१८ ।।
brāhmaṇa-pravrajita-bāla-vṛddha-vyādhita-śāsana-hara-garbhiṇyo nāv-adhyakṣa-mudrābhistareyuḥ || 02.28.18 ||

कृत-प्रवेशाः पारविषयिकाः सार्थ-प्रमाणा वा प्रविशेयुः ।। ०२.२८.१९ ।।
kṛta-praveśāḥ pāraviṣayikāḥ sārtha-pramāṇā vā praviśeyuḥ || 02.28.19 ||

परस्य भार्यां कन्यां वित्तं वाअपहरन्तं शवित्तं वाअपहरन्तं शङ्कितं आविग्नं उद्भाण्डी-कृतं महा-भाण्डेन मूर्ध्नि भारेणावच्छादयन्तं सद्यो-गृहीत-लिङ्गिनं अलिङ्गिनं वा प्रव्रजितं अलक्ष्य-व्याधितं भय-विकारिणं गूढ-सार-भाण्ड-शासन-शस्त्र-अग्नियोगं विष-हस्तं दीर्घ-पथिकं अमुद्रं चौपग्राहयेत् ।। ०२.२८.२० ।।
parasya bhāryāṃ kanyāṃ vittaṃ vāapaharantaṃ śavittaṃ vāapaharantaṃ śaṅkitaṃ āvignaṃ udbhāṇḍī-kṛtaṃ mahā-bhāṇḍena mūrdhni bhāreṇāvacchādayantaṃ sadyo-gṛhīta-liṅginaṃ aliṅginaṃ vā pravrajitaṃ alakṣya-vyādhitaṃ bhaya-vikāriṇaṃ gūḍha-sāra-bhāṇḍa-śāsana-śastra-agniyogaṃ viṣa-hastaṃ dīrgha-pathikaṃ amudraṃ caupagrāhayet || 02.28.20 ||

क्षुद्र-पशुर्मनुष्यश्च स-भारो माषकं दद्यात् । शिरो-भारः काय-भारो गवाश्वं च द्वौ । उष्ट्र-महिषं चतुरः । पञ्च लभुयानम् । षड्गोलिङ्गम् । सप्त शकटम् । पन्य-भारः पादं ।। ०२.२८.२१ ।।
kṣudra-paśurmanuṣyaśca sa-bhāro māṣakaṃ dadyāt | śiro-bhāraḥ kāya-bhāro gavāśvaṃ ca dvau | uṣṭra-mahiṣaṃ caturaḥ | pañca labhuyānam | ṣaḍgoliṅgam | sapta śakaṭam | panya-bhāraḥ pādaṃ || 02.28.21 ||

तेन भाण्ड-भारो व्याख्यातः ।। ०२.२८.२२ ।।
tena bhāṇḍa-bhāro vyākhyātaḥ || 02.28.22 ||

द्वि-गुणो महा-नदीषु तरः ।। ०२.२८.२३ ।।
dvi-guṇo mahā-nadīṣu taraḥ || 02.28.23 ||

क्लृप्तं आनूप-ग्रामा भक्त-वेतनं दद्युः ।। ०२.२८.२४ ।।
klṛptaṃ ānūpa-grāmā bhakta-vetanaṃ dadyuḥ || 02.28.24 ||

प्रत्यन्तेषु तराः शुल्कं आतिवाहिकं वर्तनीं च गृह्णीयुः । निर्गच्छतश्चामुद्र-द्रव्यस्य भाण्डं हरेयुः । अतिभारेणावेलायां अतिर्थे तरतश्च ।। ०२.२८.२५ ।।
pratyanteṣu tarāḥ śulkaṃ ātivāhikaṃ vartanīṃ ca gṛhṇīyuḥ | nirgacchataścāmudra-dravyasya bhāṇḍaṃ hareyuḥ | atibhāreṇāvelāyāṃ atirthe tarataśca || 02.28.25 ||

पुरुष-उपकरण-हीनायां असंस्कृतायां वा नावि विपन्नायां नाव्-अध्ह्यक्षो नष्टं विनष्टं वाअभ्यावहेत् ।। ०२.२८.२६ ।।
puruṣa-upakaraṇa-hīnāyāṃ asaṃskṛtāyāṃ vā nāvi vipannāyāṃ nāv-adhhyakṣo naṣṭaṃ vinaṣṭaṃ vāabhyāvahet || 02.28.26 ||

सप्त-अह-वृत्तां आषाढीं कार्त्तिकीं चान्तरा तरः । ।। ०२.२८.२७अ ब ।।
sapta-aha-vṛttāṃ āṣāḍhīṃ kārttikīṃ cāntarā taraḥ | || 02.28.27a ba ||

कार्मिकः प्रत्ययं दद्यान्नित्यं चऽह्निकं आवहेत् ।। ०२.२८.२७च्द् ।।
kārmikaḥ pratyayaṃ dadyānnityaṃ ca'hnikaṃ āvahet || 02.28.27cd ||

गो-अध्यक्षो वेतन-उपग्राहिकं कर-प्रतिकरं भग्न-उत्सृष्टकं भाग-अनुप्रविष्टकं व्रज-पर्यग्रं नष्टं विनष्टं क्षीर-घृत-संजातं चौपलभेत ।। ०२.२९.०१ ।।
go-adhyakṣo vetana-upagrāhikaṃ kara-pratikaraṃ bhagna-utsṛṣṭakaṃ bhāga-anupraviṣṭakaṃ vraja-paryagraṃ naṣṭaṃ vinaṣṭaṃ kṣīra-ghṛta-saṃjātaṃ caupalabheta || 02.29.01 ||

गो-पालक-पिण्डारक-दोहक-मन्थक-लुब्धकाः शतं शतं धेनूनां हिरण्य-भृताः पालयेयुः ।। ०२.२९.०२ ।।
go-pālaka-piṇḍāraka-dohaka-manthaka-lubdhakāḥ śataṃ śataṃ dhenūnāṃ hiraṇya-bhṛtāḥ pālayeyuḥ || 02.29.02 ||

क्षीर-घृत-भृता हि वत्सानुपहन्युः इति वेतन-उपग्राहिकं ।। ०२.२९.०३ ।।
kṣīra-ghṛta-bhṛtā hi vatsānupahanyuḥ iti vetana-upagrāhikaṃ || 02.29.03 ||

जरद्गु-धेनु-गर्भिणी-पष्ठौही-वत्सतरीणां सम-विभागं रूप-शतं एकः पालयेत् ।। ०२.२९.०४ ।।
jaradgu-dhenu-garbhiṇī-paṣṭhauhī-vatsatarīṇāṃ sama-vibhāgaṃ rūpa-śataṃ ekaḥ pālayet || 02.29.04 ||

घृतस्याष्टौ वारकान्पणिकं पुच्छं अङ्क-चर्म च वार्षिकं दद्यात् इति कर-प्रतिकरः ।। ०२.२९.०५ ।।
ghṛtasyāṣṭau vārakānpaṇikaṃ pucchaṃ aṅka-carma ca vārṣikaṃ dadyāt iti kara-pratikaraḥ || 02.29.05 ||

व्याधिता-न्यङ्गा-अनन्य-दोही-दुर्दोहा-पुत्रघ्नीनां च सम-विभागं रूप-शतं पालयन्तस्तज्-जातिकं भागं दद्युः इति भग्न-उत्षृष्टकं ।। ०२.२९.०६ ।।
vyādhitā-nyaṅgā-ananya-dohī-durdohā-putraghnīnāṃ ca sama-vibhāgaṃ rūpa-śataṃ pālayantastaj-jātikaṃ bhāgaṃ dadyuḥ iti bhagna-utṣṛṣṭakaṃ || 02.29.06 ||

पर-चक्र-अटवी-भयादनुप्रविष्टानां पशूनां पालन-धर्मेण दश-भगं दद्युः इति भाग-अनुप्रविष्टकं ।। ०२.२९.०७ ।।
para-cakra-aṭavī-bhayādanupraviṣṭānāṃ paśūnāṃ pālana-dharmeṇa daśa-bhagaṃ dadyuḥ iti bhāga-anupraviṣṭakaṃ || 02.29.07 ||

वत्सा वत्सतरा दम्या वहिनो वृषा उक्षाणश्च पुंगवाः । युग-वाहन-शकट-वहा वृषभाः सूना-महिषाः पृष्ट-स्कन्ध-वाहिनश्च महिषाः । वत्सिका वत्सतरी पष्टहुही गर्भिणी धेनुश्चाप्रजाता वन्ध्याश्च गावो महिष्यश्च । मास-द्वि-मास-जातास्तासां उपजा वत्सा वत्सिकाश्च ।। ०२.२९.०८ ।।
vatsā vatsatarā damyā vahino vṛṣā ukṣāṇaśca puṃgavāḥ | yuga-vāhana-śakaṭa-vahā vṛṣabhāḥ sūnā-mahiṣāḥ pṛṣṭa-skandha-vāhinaśca mahiṣāḥ | vatsikā vatsatarī paṣṭahuhī garbhiṇī dhenuścāprajātā vandhyāśca gāvo mahiṣyaśca | māsa-dvi-māsa-jātāstāsāṃ upajā vatsā vatsikāśca || 02.29.08 ||

मास-द्वि-मास-जातानङ्कयेत् ।। ०२.२९.०९ ।।
māsa-dvi-māsa-jātānaṅkayet || 02.29.09 ||

मास-द्वि-मास-पर्युषितं अङ्कयेत् ।। ०२.२९.१० ।।
māsa-dvi-māsa-paryuṣitaṃ aṅkayet || 02.29.10 ||

अङ्कं चिह्नं वर्णं शृङ्ग-अन्तरं च लक्षणं एवं उपजा निबन्धयेत् इति व्रज-पर्यग्रं ।। ०२.२९.११ ।।
aṅkaṃ cihnaṃ varṇaṃ śṛṅga-antaraṃ ca lakṣaṇaṃ evaṃ upajā nibandhayet iti vraja-paryagraṃ || 02.29.11 ||

चोर-हृतं अन्य-यूथ-प्रविष्टं अवलीनं वा नष्टं ।। ०२.२९.१२ ।।
cora-hṛtaṃ anya-yūtha-praviṣṭaṃ avalīnaṃ vā naṣṭaṃ || 02.29.12 ||

पङ्क-विषम-व्याधि-जरा-तोय-आहार-अवसन्नं वृक्ष-तट-काष्ठ-शिला-अभिहतं ईशान-व्याल-सर्प-ग्राह-दाव-अग्नि-विपन्नं विनष्टं ।। ०२.२९.१३ ।।
paṅka-viṣama-vyādhi-jarā-toya-āhāra-avasannaṃ vṛkṣa-taṭa-kāṣṭha-śilā-abhihataṃ īśāna-vyāla-sarpa-grāha-dāva-agni-vipannaṃ vinaṣṭaṃ || 02.29.13 ||

प्रमादादभ्यावहेयुः ।। ०२.२९.१४ ।।
pramādādabhyāvaheyuḥ || 02.29.14 ||

एवं रूप-अग्रं विद्यात् ।। ०२.२९.१५ ।।
evaṃ rūpa-agraṃ vidyāt || 02.29.15 ||

स्वयं हन्ता घातयिता हर्ता हारयिता च वध्यः ।। ०२.२९.१६ ।।
svayaṃ hantā ghātayitā hartā hārayitā ca vadhyaḥ || 02.29.16 ||

पर-पशूनां राज-अङ्केन परिवर्तयिता रूपस्य पूर्वं साहस-दण्डं दद्यात् ।। ०२.२९.१७ ।।
para-paśūnāṃ rāja-aṅkena parivartayitā rūpasya pūrvaṃ sāhasa-daṇḍaṃ dadyāt || 02.29.17 ||

स्व-देशीयानां चोर-हृतं प्रत्यानीय पणितं रूपं हरेत् ।। ०२.२९.१८ ।।
sva-deśīyānāṃ cora-hṛtaṃ pratyānīya paṇitaṃ rūpaṃ haret || 02.29.18 ||

पर-देशीयानां मोक्षयिताअर्धं हरेत् ।। ०२.२९.१९ ।।
para-deśīyānāṃ mokṣayitāardhaṃ haret || 02.29.19 ||

बाल-वृद्ध-व्याधितानां गो-पालकाः प्रतिकुर्युः ।। ०२.२९.२० ।।
bāla-vṛddha-vyādhitānāṃ go-pālakāḥ pratikuryuḥ || 02.29.20 ||

लुब्धक-श्व-गणिभिरपास्तस्तेनाव्याल-पराबाध-भयं ऋतु-विभक्तं अरण्यं चारयेयुः ।। ०२.२९.२१ ।।
lubdhaka-śva-gaṇibhirapāstastenāvyāla-parābādha-bhayaṃ ṛtu-vibhaktaṃ araṇyaṃ cārayeyuḥ || 02.29.21 ||

सर्प-व्याल-त्रासन-अर्थं गो-चर-अनुपात-ज्ञान-अर्थं च त्रस्नूनां घण्टा-तूर्यं च बध्नीयुः ।। ०२.२९.२२ ।।
sarpa-vyāla-trāsana-arthaṃ go-cara-anupāta-jñāna-arthaṃ ca trasnūnāṃ ghaṇṭā-tūryaṃ ca badhnīyuḥ || 02.29.22 ||

सम-व्यूढ-तीर्थं अकर्दम-ग्राहं उदकं अवतारयेयुः पालयेयुश्च ।। ०२.२९.२३ ।।
sama-vyūḍha-tīrthaṃ akardama-grāhaṃ udakaṃ avatārayeyuḥ pālayeyuśca || 02.29.23 ||

स्तेन-व्याल-सर्प-ग्राह-गृहीतं व्याधि-जरा-अवसन्नं चऽवेदयेयुः । अन्यथा रूप-मूल्यं भजेरन् ।। ०२.२९.२४ ।।
stena-vyāla-sarpa-grāha-gṛhītaṃ vyādhi-jarā-avasannaṃ ca'vedayeyuḥ | anyathā rūpa-mūlyaṃ bhajeran || 02.29.24 ||

कारण-मृतस्याङ्क-चर्म गो-महिषस्य । कर्ण-लक्षणं अज-अविकानाम् । पुच्छं अङ्क-चर्म चाश्व-खर-उष्ट्राणाम् । बाल-चर्म-बस्ति-पित्त-स्नायु-दन्त-खुर-शृङ्ग-अस्थीनि चऽहरेयुः ।। ०२.२९.२५ ।।
kāraṇa-mṛtasyāṅka-carma go-mahiṣasya | karṇa-lakṣaṇaṃ aja-avikānām | pucchaṃ aṅka-carma cāśva-khara-uṣṭrāṇām | bāla-carma-basti-pitta-snāyu-danta-khura-śṛṅga-asthīni ca'hareyuḥ || 02.29.25 ||

मांसं आर्द्रं शुष्कं वा विक्रीणीयुः ।। ०२.२९.२६ ।।
māṃsaṃ ārdraṃ śuṣkaṃ vā vikrīṇīyuḥ || 02.29.26 ||

उदश्वित्-श्व-वराहेभ्यो दद्युः ।। ०२.२९.२७ ।।
udaśvit-śva-varāhebhyo dadyuḥ || 02.29.27 ||

कूर्चिकां सेना-भक्त-अर्थं आहरेयुः ।। ०२.२९.२८ ।।
kūrcikāṃ senā-bhakta-arthaṃ āhareyuḥ || 02.29.28 ||

किलाटो घाण-पिण्याक-क्लेद-अर्थः ।। ०२.२९.२९ ।।
kilāṭo ghāṇa-piṇyāka-kleda-arthaḥ || 02.29.29 ||

पशु-विक्रेता पादिकं रूपं दद्यात् ।। ०२.२९.३० ।।
paśu-vikretā pādikaṃ rūpaṃ dadyāt || 02.29.30 ||

वर्षा-शरद्द्-हेमन्तानुभयतः-कालं दुह्युः । शिशिर-वसन्त-ग्रीष्मानेक-कालं ।। ०२.२९.३१ ।।
varṣā-śaradd-hemantānubhayataḥ-kālaṃ duhyuḥ | śiśira-vasanta-grīṣmāneka-kālaṃ || 02.29.31 ||

द्वितीय-काल-दोग्धुरङ्गुष्ठच्-छेदो दण्डः ।। ०२.२९.३२ ।।
dvitīya-kāla-dogdhuraṅguṣṭhac-chedo daṇḍaḥ || 02.29.32 ||

दोहन-कालं अतिक्रामतस्तत्-फल-हानं दण्डः ।। ०२.२९.३३ ।।
dohana-kālaṃ atikrāmatastat-phala-hānaṃ daṇḍaḥ || 02.29.33 ||

एतेन नस्य-दम्य-युग-पिङ्गन-वर्तन-काला व्याख्याताः ।। ०२.२९.३४ ।।
etena nasya-damya-yuga-piṅgana-vartana-kālā vyākhyātāḥ || 02.29.34 ||

क्षीर-द्रोणे गवां घृत-प्रस्थः । पञ्च-भाग-अधिको महिषीणाम् । द्वि-भाग-अधिकोअज-अवीनां ।। ०२.२९.३५ ।।
kṣīra-droṇe gavāṃ ghṛta-prasthaḥ | pañca-bhāga-adhiko mahiṣīṇām | dvi-bhāga-adhikoaja-avīnāṃ || 02.29.35 ||

मन्थो वा सर्वेषां प्रमाणं ।। ०२.२९.३६ ।।
mantho vā sarveṣāṃ pramāṇaṃ || 02.29.36 ||

भूमि-तृण-उदक-विशेषाद्द्हि क्षीर-घृत-वृद्धिर्भवति ।। ०२.२९.३७ ।।
bhūmi-tṛṇa-udaka-viśeṣāddhi kṣīra-ghṛta-vṛddhirbhavati || 02.29.37 ||

यूथ-वृषं वृषेणावपातयतः पूर्वः साहस-दण्डः । घातयत उत्तमः ।। ०२.२९.३८ ।।
yūtha-vṛṣaṃ vṛṣeṇāvapātayataḥ pūrvaḥ sāhasa-daṇḍaḥ | ghātayata uttamaḥ || 02.29.38 ||

वर्ण-अवरोधेन दशती रक्षा ।। ०२.२९.३९ ।।
varṇa-avarodhena daśatī rakṣā || 02.29.39 ||

उपनिवेश-दिग्-विभागो गो-प्रचाराद्बलान्वयतो वा गवां रक्षा-सामर्थ्याच्च ।। ०२.२९.४० ।।
upaniveśa-dig-vibhāgo go-pracārādbalānvayato vā gavāṃ rakṣā-sāmarthyācca || 02.29.40 ||

अजावीनां षण्-मासिकी-मूर्णां ग्राहयेत् ।। ०२.२९.४१ ।।
ajāvīnāṃ ṣaṇ-māsikī-mūrṇāṃ grāhayet || 02.29.41 ||

तेनाश्व-खर-उष्ट्र-वराह-व्रजा व्याख्याताः ।। ०२.२९.४२ ।।
tenāśva-khara-uṣṭra-varāha-vrajā vyākhyātāḥ || 02.29.42 ||

बलीवर्दानां नस्य-अश्व-भद्र-गति-वाहिनां यव-सस्य-अर्ध-भारस्तृणस्य द्वि-गुणम् । तुला घाण-पिण्याकस्य । दश-आढकं कण-कुण्डकस्य । पञ्च-पलिकं मुख-लवनाम् । तैल-कुडुबो नस्यं प्रस्थः पानं । मांस-तुला । दध्नश्चऽढकम् । यव-द्रोणं माषाणां वा पुलाकः । क्षीर-द्रोणं अर्ध-आढकं वा सुरायाः स्नेह-प्रस्थः क्षार-दश-पलं शृङ्गिबेर-पलं च प्रतिपानं ।। ०२.२९.४३ ।।
balīvardānāṃ nasya-aśva-bhadra-gati-vāhināṃ yava-sasya-ardha-bhārastṛṇasya dvi-guṇam | tulā ghāṇa-piṇyākasya | daśa-āḍhakaṃ kaṇa-kuṇḍakasya | pañca-palikaṃ mukha-lavanām | taila-kuḍubo nasyaṃ prasthaḥ pānaṃ | māṃsa-tulā | dadhnaśca'ḍhakam | yava-droṇaṃ māṣāṇāṃ vā pulākaḥ | kṣīra-droṇaṃ ardha-āḍhakaṃ vā surāyāḥ sneha-prasthaḥ kṣāra-daśa-palaṃ śṛṅgibera-palaṃ ca pratipānaṃ || 02.29.43 ||

पाद-ऊनं अश्वतर-गो-खराणाम् । द्वि-गुणं महिष-उष्ट्राणां ।। ०२.२९.४४ ।।
pāda-ūnaṃ aśvatara-go-kharāṇām | dvi-guṇaṃ mahiṣa-uṣṭrāṇāṃ || 02.29.44 ||

कर्म-कर-बलीवर्दानां पायन-अर्थानां च धेनूनां कर्म-कालतः फलतश्च विधा-दानं ।। ०२.२९.४५ ।।
karma-kara-balīvardānāṃ pāyana-arthānāṃ ca dhenūnāṃ karma-kālataḥ phalataśca vidhā-dānaṃ || 02.29.45 ||

सर्वेषां तृण-उदक-प्राकाम्यं ।। ०२.२९.४६ ।।
sarveṣāṃ tṛṇa-udaka-prākāmyaṃ || 02.29.46 ||

इति गो-मण्डलं व्याख्यातं ।। ०२.२९.४७ ।।
iti go-maṇḍalaṃ vyākhyātaṃ || 02.29.47 ||

पञ्च-ऋषभं खर-अश्वानां अज-अवीनां दश-ऋषभं । ।। ०२.२९.४८अ ब ।।
pañca-ṛṣabhaṃ khara-aśvānāṃ aja-avīnāṃ daśa-ṛṣabhaṃ | || 02.29.48a ba ||

शत्यं गो-महिष-उष्ट्राणां यूथं कुर्याच्चतुर्-वृषं ।। ०२.२९.४८च्द् ।।
śatyaṃ go-mahiṣa-uṣṭrāṇāṃ yūthaṃ kuryāccatur-vṛṣaṃ || 02.29.48cd ||

अश्व-अध्यक्षः पण्य-आगारिकं क्रय-उपागतं आहव-लब्धं आजातं साहाय्य-आगतकं पण-स्थितं यावत्-कालिकं वाअश्व-पर्यग्रं कुल-वयो-वर्ण-चिह्न-वर्ग-आगमैर्लेखयेत् ।। ०२.३०.०१ ।।
aśva-adhyakṣaḥ paṇya-āgārikaṃ kraya-upāgataṃ āhava-labdhaṃ ājātaṃ sāhāyya-āgatakaṃ paṇa-sthitaṃ yāvat-kālikaṃ vāaśva-paryagraṃ kula-vayo-varṇa-cihna-varga-āgamairlekhayet || 02.30.01 ||

अप्रशस्त-न्यङ्ग-व्याधितांश्चऽवेदयेत् ।। ०२.३०.०२ ।।
apraśasta-nyaṅga-vyādhitāṃśca'vedayet || 02.30.02 ||

कोश-कोष्ठ-अगाराभ्यां च गृहीत्वा मास-लाभं अश्व-वाहश्चिन्तयेत् ।। ०२.३०.०३ ।।
kośa-koṣṭha-agārābhyāṃ ca gṛhītvā māsa-lābhaṃ aśva-vāhaścintayet || 02.30.03 ||

अश्व-विभवेनऽयतां अश्वायां अद्वि-गुण-विस्तारां चतुर्-द्वार-उपावर्तन-मध्यां सप्रग्रीवां प्रद्वार-आसन-फलक-युक्तानां वानर-मयूर-पृषत-नकुल-चकोर-शुक-सारिक-आकीर्णां शालां निवेशयेत् ।। ०२.३०.०४ ।।
aśva-vibhavena'yatāṃ aśvāyāṃ advi-guṇa-vistārāṃ catur-dvāra-upāvartana-madhyāṃ sapragrīvāṃ pradvāra-āsana-phalaka-yuktānāṃ vānara-mayūra-pṛṣata-nakula-cakora-śuka-sārika-ākīrṇāṃ śālāṃ niveśayet || 02.30.04 ||

अश्वायां अचतुर्-अश्र-श्लक्ष्ण-फलक-आस्तारं सखादन-कोष्ठकं समूत्र-पुरीष-उत्सर्गं एक-एकशः प्रान्-मुखं उदन्-मुखं वा स्थानं निवेशयेत् ।। ०२.३०.०५ ।।
aśvāyāṃ acatur-aśra-ślakṣṇa-phalaka-āstāraṃ sakhādana-koṣṭhakaṃ samūtra-purīṣa-utsargaṃ eka-ekaśaḥ prān-mukhaṃ udan-mukhaṃ vā sthānaṃ niveśayet || 02.30.05 ||

शाला-वशेन वा दिग्-विभागं कल्पयेत् ।। ०२.३०.०६ ।।
śālā-vaśena vā dig-vibhāgaṃ kalpayet || 02.30.06 ||

वडवा-वृष-किशोराणां एक-अन्तेषु ।। ०२.३०.०७ ।।
vaḍavā-vṛṣa-kiśorāṇāṃ eka-anteṣu || 02.30.07 ||

वडवायाः प्रजतायास्त्रि-रात्रं घृत-प्रस्थः पानं ।। ०२.३०.०८ ।।
vaḍavāyāḥ prajatāyāstri-rātraṃ ghṛta-prasthaḥ pānaṃ || 02.30.08 ||

अत ऊर्ध्वं सक्तु-प्रस्थः स्नेह-भैषज्य-प्रतिपानं दश-रात्रं ।। ०२.३०.०९ ।।
ata ūrdhvaṃ saktu-prasthaḥ sneha-bhaiṣajya-pratipānaṃ daśa-rātraṃ || 02.30.09 ||

ततः पुलाको यवसं आर्तवश्चऽहारः ।। ०२.३०.१० ।।
tataḥ pulāko yavasaṃ ārtavaśca'hāraḥ || 02.30.10 ||

दश-रात्रादूर्ध्वं किशोरस्य घृत-चतुर्-भागः सक्तु-कुडुबः क्षीर-प्रस्थश्चऽहार आ-षण्-मासात् ।। ०२.३०.११ ।।
daśa-rātrādūrdhvaṃ kiśorasya ghṛta-catur-bhāgaḥ saktu-kuḍubaḥ kṣīra-prasthaśca'hāra ā-ṣaṇ-māsāt || 02.30.11 ||

ततः परं मास-उत्तरं अर्ध-वृद्धिर्यव-प्रस्थ आ-त्रि-वर्षात् । द्रोण आ-चतुर्-वर्षात् ।। ०२.३०.१२ ।।
tataḥ paraṃ māsa-uttaraṃ ardha-vṛddhiryava-prastha ā-tri-varṣāt | droṇa ā-catur-varṣāt || 02.30.12 ||

अत ऊर्ध्वं चतुर्-वर्षः पञ्च-वर्षो वा कर्मण्यः पूर्ण-प्रमाणः ।। ०२.३०.१३ ।।
ata ūrdhvaṃ catur-varṣaḥ pañca-varṣo vā karmaṇyaḥ pūrṇa-pramāṇaḥ || 02.30.13 ||

द्वात्रिंशद्-अङ्गुलं मुखं उत्तम-अश्वस्य । पञ्च-मुखान्यायामो । विंशत्य्-अङ्गुला जङ्घा । चतुर्-जङ्घ उत्सेधः ।। ०२.३०.१४ ।।
dvātriṃśad-aṅgulaṃ mukhaṃ uttama-aśvasya | pañca-mukhānyāyāmo | viṃśaty-aṅgulā jaṅghā | catur-jaṅgha utsedhaḥ || 02.30.14 ||

त्र्य्-अङ्गुल-अवरं मध्यम-अवरयोः ।। ०२.३०.१५ ।।
try-aṅgula-avaraṃ madhyama-avarayoḥ || 02.30.15 ||

शत-अङ्गुलः परिणाहः ।। ०२.३०.१६ ।।
śata-aṅgulaḥ pariṇāhaḥ || 02.30.16 ||

पञ्च-भाग-अवरो मध्यम-अवरयोः ।। ०२.३०.१७ ।।
pañca-bhāga-avaro madhyama-avarayoḥ || 02.30.17 ||

उत्तम-अश्वस्य द्वि-द्रोणं शालि-व्रीहि-यव-प्रियङ्गूणां अर्ध-शुष्कं अर्ध-सिद्धं वा मुद्ग-माषाणां वा पुलाकः स्नेह-प्रस्थश्च । पञ्च-पलं लवणस्य । मांसं पञ्चाशत्-पलिकं रसस्यऽढकं द्वि-गुणं वा दध्नः पिण्ड-क्लेदन-अर्थम् । क्षार-पञ्च-पलिकः सुरायाः प्रस्थः पयसो वा द्वि-गुणः प्रतिपानं ।। ०२.३०.१८ ।।
uttama-aśvasya dvi-droṇaṃ śāli-vrīhi-yava-priyaṅgūṇāṃ ardha-śuṣkaṃ ardha-siddhaṃ vā mudga-māṣāṇāṃ vā pulākaḥ sneha-prasthaśca | pañca-palaṃ lavaṇasya | māṃsaṃ pañcāśat-palikaṃ rasasya'ḍhakaṃ dvi-guṇaṃ vā dadhnaḥ piṇḍa-kledana-artham | kṣāra-pañca-palikaḥ surāyāḥ prasthaḥ payaso vā dvi-guṇaḥ pratipānaṃ || 02.30.18 ||

दीर्घ-पथ-भार-क्लान्तानां च खादन-अर्थं स्नेह-प्रस्थोअनुवासनं कुडुबो नस्य-कर्मणः । यवसस्यार्ध-भारस्तृणस्य द्वि-गुणः षड्-अरत्नि-परिक्षेपः पुञ्जील-ग्रहो वा ।। ०२.३०.१९ ।।
dīrgha-patha-bhāra-klāntānāṃ ca khādana-arthaṃ sneha-prasthoanuvāsanaṃ kuḍubo nasya-karmaṇaḥ | yavasasyārdha-bhārastṛṇasya dvi-guṇaḥ ṣaḍ-aratni-parikṣepaḥ puñjīla-graho vā || 02.30.19 ||

पाद-अवरं एतन्मध्यम-अवरयोः ।। ०२.३०.२० ।।
pāda-avaraṃ etanmadhyama-avarayoḥ || 02.30.20 ||

उत्तम-समो रथ्यो वृषश्च मध्यमः ।। ०२.३०.२१ ।।
uttama-samo rathyo vṛṣaśca madhyamaḥ || 02.30.21 ||

मध्यम-समश्चावरः ।। ०२.३०.२२ ।।
madhyama-samaścāvaraḥ || 02.30.22 ||

पाद-हीनं वडवानां पारशमानां च ।। ०२.३०.२३ ।।
pāda-hīnaṃ vaḍavānāṃ pāraśamānāṃ ca || 02.30.23 ||

अतोअर्धं किशोराणां च ।। ०२.३०.२४ ।।
atoardhaṃ kiśorāṇāṃ ca || 02.30.24 ||

इति विधा-योगः ।। ०२.३०.२५ ।।
iti vidhā-yogaḥ || 02.30.25 ||

विधा-पाचक-सूत्र-ग्राहक-चिकित्सकाः प्रतिस्वाद-भाजः ।। ०२.३०.२६ ।।
vidhā-pācaka-sūtra-grāhaka-cikitsakāḥ pratisvāda-bhājaḥ || 02.30.26 ||

युद्ध-व्याधि-जरा-कर्म-क्षीणाः पिण्ड-गोचरिकाः स्युः ।। ०२.३०.२७ ।।
yuddha-vyādhi-jarā-karma-kṣīṇāḥ piṇḍa-gocarikāḥ syuḥ || 02.30.27 ||

असमर-प्रयोग्याः पौर-जानपदानां अर्थेन वृषा वडवास्वायोज्याः ।। ०२.३०.२८ ।।
asamara-prayogyāḥ paura-jānapadānāṃ arthena vṛṣā vaḍavāsvāyojyāḥ || 02.30.28 ||

प्रयोग्यानां उत्तमाः काम्बोज-सैन्धव-आरट्ट-वनायुजाः । मध्यमा बाह्लीक-पापेयक-सौवीरक-तैतलाः । शेषाः प्रत्यवराः ।। ०२.३०.२९ ।।
prayogyānāṃ uttamāḥ kāmboja-saindhava-āraṭṭa-vanāyujāḥ | madhyamā bāhlīka-pāpeyaka-sauvīraka-taitalāḥ | śeṣāḥ pratyavarāḥ || 02.30.29 ||

तेषां तीष्क्ण-भद्र-मन्द-वशेन साम्नाह्यं औपवाह्यकं वा कर्म प्रयोजयेत् ।। ०२.३०.३० ।।
teṣāṃ tīṣkṇa-bhadra-manda-vaśena sāmnāhyaṃ aupavāhyakaṃ vā karma prayojayet || 02.30.30 ||

चतुर्-अश्रं कर्म-अश्वस्य साम्नाह्यं ।। ०२.३०.३१ ।।
catur-aśraṃ karma-aśvasya sāmnāhyaṃ || 02.30.31 ||

वल्गनो नीचैर्गतो लङ्घनो घोरणो नारोष्ट्रश्चाउपवाह्याः ।। ०२.३०.३२ ।।
valgano nīcairgato laṅghano ghoraṇo nāroṣṭraścāupavāhyāḥ || 02.30.32 ||

तत्र-औपवेणुको वर्धमानको यमक आलीढ-प्लुतः पृथुग्-अस्त्रिक-चाली च वल्गनः ।। ०२.३०.३३ ।।
tatra-aupaveṇuko vardhamānako yamaka ālīḍha-plutaḥ pṛthug-astrika-cālī ca valganaḥ || 02.30.33 ||

स एव शिरः-कर्ण-विशुद्धो नीचैर्गतः । षोडश-मार्गो वा ।। ०२.३०.३४ ।।
sa eva śiraḥ-karṇa-viśuddho nīcairgataḥ | ṣoḍaśa-mārgo vā || 02.30.34 ||

प्रकीर्णकः प्रकीर्ण-उत्तरो निषण्णः पार्श्व-अनुवृत्त ऊर्मि-मार्गः शरभ-क्रीडितः शरभ-प्लुतस्त्रि-तालो बाह्य-अनुवृत्तः पञ्च-पाणिः सिंह-आयतः स्वाधूतः क्लिष्टः श्लिङ्गितो बृंहितः पुष्प-अभिकीर्णश्चैति नीचैर्गत-मार्गः ।। ०२.३०.३५ ।।
prakīrṇakaḥ prakīrṇa-uttaro niṣaṇṇaḥ pārśva-anuvṛtta ūrmi-mārgaḥ śarabha-krīḍitaḥ śarabha-plutastri-tālo bāhya-anuvṛttaḥ pañca-pāṇiḥ siṃha-āyataḥ svādhūtaḥ kliṣṭaḥ śliṅgito bṛṃhitaḥ puṣpa-abhikīrṇaścaiti nīcairgata-mārgaḥ || 02.30.35 ||

कपि-प्लुतो भेक-प्लुतेण-प्लुतएक-पाद-प्लुतः कोकिल-संचार्य्-उरस्यो बक-चारी च लङ्घनः ।। ०२.३०.३६ ।।
kapi-pluto bheka-pluteṇa-plutaeka-pāda-plutaḥ kokila-saṃcāry-urasyo baka-cārī ca laṅghanaḥ || 02.30.36 ||

काङ्को वारि-काङ्को मायूरोअर्ध-मायूरो नाकुलोर्ध-नाकुलो वाराहोअर्ध-वाराहश्चैति धोरणः ।। ०२.३०.३७ ।।
kāṅko vāri-kāṅko māyūroardha-māyūro nākulordha-nākulo vārāhoardha-vārāhaścaiti dhoraṇaḥ || 02.30.37 ||

संज्ञा-प्रतिकारो नार-उष्ट्रैति ।। ०२.३०.३८ ।।
saṃjñā-pratikāro nāra-uṣṭraiti || 02.30.38 ||

षण्णव द्वादशैति योजनान्य्ध्वा रथ्यानाम् । पञ्च योजनान्यर्ध-अष्टमानि दशैति पृष्ठ-वाहिनां अश्वानां अध्वा ।। ०२.३०.३९ ।।
ṣaṇṇava dvādaśaiti yojanānydhvā rathyānām | pañca yojanānyardha-aṣṭamāni daśaiti pṛṣṭha-vāhināṃ aśvānāṃ adhvā || 02.30.39 ||

विक्रमो भद्र-अश्वासो भार-वाह्य इति मार्गाः ।। ०२.३०.४० ।।
vikramo bhadra-aśvāso bhāra-vāhya iti mārgāḥ || 02.30.40 ||

विक्रमो वल्गितं उपकण्ठं उपजवो जवश्च धाराः ।। ०२.३०.४१ ।।
vikramo valgitaṃ upakaṇṭhaṃ upajavo javaśca dhārāḥ || 02.30.41 ||

तेषां बन्धन-उपकरणं योग्य-आचार्याः प्रतिदिशेयुः । सांग्रामिकं रथ-अश्व-अलंकारं च सूताः ।। ०२.३०.४२ ।।
teṣāṃ bandhana-upakaraṇaṃ yogya-ācāryāḥ pratidiśeyuḥ | sāṃgrāmikaṃ ratha-aśva-alaṃkāraṃ ca sūtāḥ || 02.30.42 ||

अश्वानां चिकित्सकाः शरीर-ह्रास-वृद्धि-प्रतीकारं ऋतु-विभक्तं चऽहारं ।। ०२.३०.४३ ।।
aśvānāṃ cikitsakāḥ śarīra-hrāsa-vṛddhi-pratīkāraṃ ṛtu-vibhaktaṃ ca'hāraṃ || 02.30.43 ||

सूत्र-ग्राहक-अश्व-बन्धक-यावसिक-विधा-पाचक-स्थान-पाल-केश-कार-जाङ्गुलीविदश्च स्व-कर्मभिरश्वानाराधयेयुः ।। ०२.३०.४४ ।।
sūtra-grāhaka-aśva-bandhaka-yāvasika-vidhā-pācaka-sthāna-pāla-keśa-kāra-jāṅgulīvidaśca sva-karmabhiraśvānārādhayeyuḥ || 02.30.44 ||

कर्म-अतिक्रमे चएषां दिवस-वेतनच्-छेदनं कुर्यात् ।। ०२.३०.४५ ।।
karma-atikrame caeṣāṃ divasa-vetanac-chedanaṃ kuryāt || 02.30.45 ||

नीराजन-उपरुद्धं वाहयतश्चिकित्सक-उपरुद्धं वा द्वादश-पणो दण्डः ।। ०२.३०.४६ ।।
nīrājana-uparuddhaṃ vāhayataścikitsaka-uparuddhaṃ vā dvādaśa-paṇo daṇḍaḥ || 02.30.46 ||

क्रिया-भैषज्य-सङ्गेन व्याधि-वृद्धौ प्रतीकार-द्वि-गुणो दण्डः ।। ०२.३०.४७ ।।
kriyā-bhaiṣajya-saṅgena vyādhi-vṛddhau pratīkāra-dvi-guṇo daṇḍaḥ || 02.30.47 ||

तद्-अपराधेन वैलोम्ये पत्त्र-मूल्यं दण्डः ।। ०२.३०.४८ ।।
tad-aparādhena vailomye pattra-mūlyaṃ daṇḍaḥ || 02.30.48 ||

तेन गो-मण्डलं खर-उष्ट्र-महिषं अज-अविकं च व्याख्यातं ।। ०२.३०.४९ ।।
tena go-maṇḍalaṃ khara-uṣṭra-mahiṣaṃ aja-avikaṃ ca vyākhyātaṃ || 02.30.49 ||

द्विरह्नः स्नानं अश्वानां गन्ध-माल्यं च दापयेत् । ।। ०२.३०.५०अ ब ।।
dvirahnaḥ snānaṃ aśvānāṃ gandha-mālyaṃ ca dāpayet | || 02.30.50a ba ||

कृष्ण-संधिषु भूत-इज्याः शुक्लेषु स्वस्ति-वाचनं ।। ०२.३०.५०च्द् ।।
kṛṣṇa-saṃdhiṣu bhūta-ijyāḥ śukleṣu svasti-vācanaṃ || 02.30.50cd ||

नीराजनां आश्वयुजे कारयेन्नवमेअहनि । ।। ०२.३०.५१अ ब ।।
nīrājanāṃ āśvayuje kārayennavameahani | || 02.30.51a ba ||

यात्रा-आदाववसाने वा व्याधौ वा शान्तिके रतः ।। ०२.३०.५१च्द् ।।
yātrā-ādāvavasāne vā vyādhau vā śāntike rataḥ || 02.30.51cd ||

हस्त्य्-अध्यक्षो हस्ति-वन-रक्षां दम्य-कर्म-क्षान्तानां हस्ति-हस्तिनी-कलभानां शाला-स्थान-शय्या-कर्म-विधा-यवस-प्रमाणं कर्मस्वायोगं बन्धन-उपकरणं सांग्रामिकं अलंकारं चिकित्सक-अनीकस्थ-औपस्थायिक-वर्गं चानुतिष्ठेत् ।। ०२.३१.०१ ।।
hasty-adhyakṣo hasti-vana-rakṣāṃ damya-karma-kṣāntānāṃ hasti-hastinī-kalabhānāṃ śālā-sthāna-śayyā-karma-vidhā-yavasa-pramāṇaṃ karmasvāyogaṃ bandhana-upakaraṇaṃ sāṃgrāmikaṃ alaṃkāraṃ cikitsaka-anīkastha-aupasthāyika-vargaṃ cānutiṣṭhet || 02.31.01 ||

हस्त्य्-आयाम-द्वि-गुण-उत्सेध-विष्कम्भ-आयामां हस्तिनी-स्थान-अधिकां सप्रग्रीवां कुमारी-संग्रहां प्रान्-मुखीं उदन्-मुखीं वा शालां निवेशयेत् ।। ०२.३१.०२ ।।
hasty-āyāma-dvi-guṇa-utsedha-viṣkambha-āyāmāṃ hastinī-sthāna-adhikāṃ sapragrīvāṃ kumārī-saṃgrahāṃ prān-mukhīṃ udan-mukhīṃ vā śālāṃ niveśayet || 02.31.02 ||

हस्त्य्-आयाम-चतुर्-अश्र-श्लक्ष्ण-आलान-स्तम्भ-फलक-आस्तरकं समूत्र-पुरीष-उत्सर्गं स्थानं निवेशयेत् ।। ०२.३१.०३ ।।
hasty-āyāma-catur-aśra-ślakṣṇa-ālāna-stambha-phalaka-āstarakaṃ samūtra-purīṣa-utsargaṃ sthānaṃ niveśayet || 02.31.03 ||

स्थान-समां शय्यां अर्ध-अपाश्रयां दुर्गे साम्नाह्य-औपवाह्यानां बहिर्दम्य-व्यालानां ।। ०२.३१.०४ ।।
sthāna-samāṃ śayyāṃ ardha-apāśrayāṃ durge sāmnāhya-aupavāhyānāṃ bahirdamya-vyālānāṃ || 02.31.04 ||

प्रथम-सप्तम अष्टम-भागावह्नः स्नान-कालौ । तद्-अनन्तरं विधायाः ।। ०२.३१.०५ ।।
prathama-saptama aṣṭama-bhāgāvahnaḥ snāna-kālau | tad-anantaraṃ vidhāyāḥ || 02.31.05 ||

पूर्व-अह्ने व्यायाम-कालः । पश्च-अह्नः प्रतिपान-कालः ।। ०२.३१.०६ ।।
pūrva-ahne vyāyāma-kālaḥ | paśca-ahnaḥ pratipāna-kālaḥ || 02.31.06 ||

रात्रि-भागौ द्वौ स्वप्न-काला । त्रि-भागः संवेशन-उत्थानिकः ।। ०२.३१.०७ ।।
rātri-bhāgau dvau svapna-kālā | tri-bhāgaḥ saṃveśana-utthānikaḥ || 02.31.07 ||

ग्रीष्मे ग्रहण-कालः ।। ०२.३१.०८ ।।
grīṣme grahaṇa-kālaḥ || 02.31.08 ||

विंशति-वर्षो ग्राह्यः ।। ०२.३१.०९ ।।
viṃśati-varṣo grāhyaḥ || 02.31.09 ||

विक्को मोढो मक्कणो व्याथितो गर्भिणी धेनुका हस्तिनी चाग्राह्याः ।। ०२.३१.१० ।।
vikko moḍho makkaṇo vyāthito garbhiṇī dhenukā hastinī cāgrāhyāḥ || 02.31.10 ||

सप्त-अरत्नि उत्सेधो नव-आयामो दश परिणाहः प्रमाणतश्चत्वारिंशद्-वर्षो भवत्युत्तमः । त्रिंशद्-वर्षो मध्यमः । पञ्च-विंशति-वर्षोअवरः ।। ०२.३१.११ ।।
sapta-aratni utsedho nava-āyāmo daśa pariṇāhaḥ pramāṇataścatvāriṃśad-varṣo bhavatyuttamaḥ | triṃśad-varṣo madhyamaḥ | pañca-viṃśati-varṣoavaraḥ || 02.31.11 ||

तयोः पाद-अवरो विधा-विधिः ।। ०२.३१.१२ ।।
tayoḥ pāda-avaro vidhā-vidhiḥ || 02.31.12 ||

अरत्नौ तणुल-द्रोणः । अर्ध-आढकं तैलस्य । सर्पिषस्त्रयः प्रस्थाः । दश-पलं लवणस्य । मांसं पञ्चाशत्-पलिकम् । रसस्यऽढकं द्वि-गुणं वा दध्नः पिण्ड-क्लेदन-अर्थम् । क्षार-दश-पलिकं मद्यस्यऽढकं द्वि-गुणं वा पयसः प्रतिपानम् । गात्र-अवसेकस्तैल-प्रस्थः । शिरसोअष्ट-भागः प्रादीपिकश्च । यवसस्य द्वौ भारौ सपादौ । शष्पस्य शुष्कस्यार्ध-तृतीयो भारः । कडङ्करस्यानियमः ।। ०२.३१.१३ ।।
aratnau taṇula-droṇaḥ | ardha-āḍhakaṃ tailasya | sarpiṣastrayaḥ prasthāḥ | daśa-palaṃ lavaṇasya | māṃsaṃ pañcāśat-palikam | rasasya'ḍhakaṃ dvi-guṇaṃ vā dadhnaḥ piṇḍa-kledana-artham | kṣāra-daśa-palikaṃ madyasya'ḍhakaṃ dvi-guṇaṃ vā payasaḥ pratipānam | gātra-avasekastaila-prasthaḥ | śirasoaṣṭa-bhāgaḥ prādīpikaśca | yavasasya dvau bhārau sapādau | śaṣpasya śuṣkasyārdha-tṛtīyo bhāraḥ | kaḍaṅkarasyāniyamaḥ || 02.31.13 ||

सप्त-अरत्निना तुल्य-भोजनोअष्ट-अरत्निरत्यरालः ।। ०२.३१.१४ ।।
sapta-aratninā tulya-bhojanoaṣṭa-aratniratyarālaḥ || 02.31.14 ||

यथा-हस्तं अवशेषः षड्-अरत्निः पञ्च-अरत्निश्च ।। ०२.३१.१५ ।।
yathā-hastaṃ avaśeṣaḥ ṣaḍ-aratniḥ pañca-aratniśca || 02.31.15 ||

क्षीर-यावसिको विक्कः क्रीडा-अर्थं ग्राह्यः ।। ०२.३१.१६ ।।
kṣīra-yāvasiko vikkaḥ krīḍā-arthaṃ grāhyaḥ || 02.31.16 ||

संजात-लोहिता प्रतिच्छन्ना सम्लिप्त-पक्षा सम-कक्ष्या व्यतिकीर्ण-मांसा सम-तल्प-तला जात-द्रोणिकाइति शोभाः ।। ०२.३१.१७ ।।
saṃjāta-lohitā praticchannā samlipta-pakṣā sama-kakṣyā vyatikīrṇa-māṃsā sama-talpa-talā jāta-droṇikāiti śobhāḥ || 02.31.17 ||

शोभा-वशेन व्यायामं भद्र्म मन्दं च कारयेत् । ।। ०२.३१.१८अ ब ।।
śobhā-vaśena vyāyāmaṃ bhadrma mandaṃ ca kārayet | || 02.31.18a ba ||

मृगं संकीर्ण-लिङ्गं च कर्मस्वृतु-वशेन वा ।। ०२.३१.१८च्द् ।।
mṛgaṃ saṃkīrṇa-liṅgaṃ ca karmasvṛtu-vaśena vā || 02.31.18cd ||

कर्म-स्कन्धाश्चत्वारो दम्यः साम्नाह्य औपवाह्यो व्यालश्च ।। ०२.३२.०१ ।।
karma-skandhāścatvāro damyaḥ sāmnāhya aupavāhyo vyālaśca || 02.32.01 ||

तत्र दम्यः पञ्च-विधः स्कन्ध-गतः स्तम्भ-गतो वारि-गतोअवपात-गतो यूथ-गतश्चैति ।। ०२.३२.०२ ।।
tatra damyaḥ pañca-vidhaḥ skandha-gataḥ stambha-gato vāri-gatoavapāta-gato yūtha-gataścaiti || 02.32.02 ||

तस्यौपविचारो विक्क-कर्म ।। ०२.३२.०३ ।।
tasyaupavicāro vikka-karma || 02.32.03 ||

साम्नाह्यः सप्त-क्रिया-पथ उपस्थानं संवर्तनं सम्यानं वध-आवधो हस्ति-युद्धं नाग-रायणं सांग्रामिकं च ।। ०२.३२.०४ ।।
sāmnāhyaḥ sapta-kriyā-patha upasthānaṃ saṃvartanaṃ samyānaṃ vadha-āvadho hasti-yuddhaṃ nāga-rāyaṇaṃ sāṃgrāmikaṃ ca || 02.32.04 ||

तस्यौपविचारः कक्ष्या-कर्म ग्रैवेय-कर्म यूथ-कर्म च ।। ०२.३२.०५ ।।
tasyaupavicāraḥ kakṣyā-karma graiveya-karma yūtha-karma ca || 02.32.05 ||

औपवाह्योअष्ट-विध आचरणः कुञ्जर-औपवाह्यो धोरण आधान-गतिको यष्ट्य्-उपवाह्यस्तोत्र-उपवाह्यः शुद्ध-उपवाह्यो मार्गयुकश्चैति ।। ०२.३२.०६ ।।
aupavāhyoaṣṭa-vidha ācaraṇaḥ kuñjara-aupavāhyo dhoraṇa ādhāna-gatiko yaṣṭy-upavāhyastotra-upavāhyaḥ śuddha-upavāhyo mārgayukaścaiti || 02.32.06 ||

तस्यौपविचारः शारद-कर्म हीन-कर्म नार-उष्ट्र-कर्म च ।। ०२.३२.०७ ।।
tasyaupavicāraḥ śārada-karma hīna-karma nāra-uṣṭra-karma ca || 02.32.07 ||

व्यालएक-क्रिया-पथः शङ्कितोअवरुद्धो विषमः प्रभिन्नः प्रभिन्न-विनिश्चयो मद-हेतु-विनिश्चयश्च ।। ०२.३२.०८ ।।
vyālaeka-kriyā-pathaḥ śaṅkitoavaruddho viṣamaḥ prabhinnaḥ prabhinna-viniścayo mada-hetu-viniścayaśca || 02.32.08 ||

तस्यौपविचार आयम्यएक-रक्षा-कर्म ।। ०२.३२.०९ ।।
tasyaupavicāra āyamyaeka-rakṣā-karma || 02.32.09 ||

क्रिया-विपन्नो व्यालः शुद्धः सु-व्रतो विषमः सर्व-दोष-प्रदुष्टश्च ।। ०२.३२.१० ।।
kriyā-vipanno vyālaḥ śuddhaḥ su-vrato viṣamaḥ sarva-doṣa-praduṣṭaśca || 02.32.10 ||

तेषां बन्धन-उपकरणं अनीक-स्थ-प्रमाणं ।। ०२.३२.११ ।।
teṣāṃ bandhana-upakaraṇaṃ anīka-stha-pramāṇaṃ || 02.32.11 ||

आलान-ग्रैवेय-कक्ष्या-पार-अयण-परिक्षेप-उत्तर-आदिकं बन्धनं ।। ०२.३२.१२ ।।
ālāna-graiveya-kakṣyā-pāra-ayaṇa-parikṣepa-uttara-ādikaṃ bandhanaṃ || 02.32.12 ||

अङ्कुश-वेणु-यन्त्र-आदिकं उपकरणं ।। ०२.३२.१३ ।।
aṅkuśa-veṇu-yantra-ādikaṃ upakaraṇaṃ || 02.32.13 ||

वैजयन्ती-क्षुर-प्रमाल-आस्तरण-कुथा-आदिकं भूषणं ।। ०२.३२.१४ ।।
vaijayantī-kṣura-pramāla-āstaraṇa-kuthā-ādikaṃ bhūṣaṇaṃ || 02.32.14 ||

वर्म-तोमर-शर-आवाप-यन्त्र-आदिकः सांग्रामिक-अलंकारः ।। ०२.३२.१५ ।।
varma-tomara-śara-āvāpa-yantra-ādikaḥ sāṃgrāmika-alaṃkāraḥ || 02.32.15 ||

चिकित्सक-अनीकस्थ-आरोहक-आधोरण-हस्तिप-कौपचारिक-विधा-पाचक-यावसिक-पादपाशिक-कुटीर्-रक्षक-औपशयैक-आदिरौपस्थायिक-वर्गः ।। ०२.३२.१६ ।।
cikitsaka-anīkastha-ārohaka-ādhoraṇa-hastipa-kaupacārika-vidhā-pācaka-yāvasika-pādapāśika-kuṭīr-rakṣaka-aupaśayaika-ādiraupasthāyika-vargaḥ || 02.32.16 ||

चिकित्सक-कुटी-रक्ष-विधा-पाचकाः प्रस्थ-ओदनं स्नेह-प्रसृतिं क्षार-लवणयोश्च द्वि-पलिकं हरेयुः । दश-पलं मांसस्य । अन्यत्र चिकित्सकेभ्यः ।। ०२.३२.१७ ।।
cikitsaka-kuṭī-rakṣa-vidhā-pācakāḥ prastha-odanaṃ sneha-prasṛtiṃ kṣāra-lavaṇayośca dvi-palikaṃ hareyuḥ | daśa-palaṃ māṃsasya | anyatra cikitsakebhyaḥ || 02.32.17 ||

पथि-व्याधि-कर्म-मद-जरा-अभितप्तानां चिकित्सकाः प्रतिकुर्युः ।। ०२.३२.१८ ।।
pathi-vyādhi-karma-mada-jarā-abhitaptānāṃ cikitsakāḥ pratikuryuḥ || 02.32.18 ||

स्थानस्याशुद्धिर्यवसस्याग्रहणं स्थले शायनं अभागे घातः पर-आरोहणं अकाले यानं अभूमावतीर्थेअवतारणं तरु-षण्ड इत्यत्यय-स्थानानि ।। ०२.३२.१९ ।।
sthānasyāśuddhiryavasasyāgrahaṇaṃ sthale śāyanaṃ abhāge ghātaḥ para-ārohaṇaṃ akāle yānaṃ abhūmāvatīrtheavatāraṇaṃ taru-ṣaṇḍa ityatyaya-sthānāni || 02.32.19 ||

तं एषां भक्त-वेतनादाददीत ।। ०२.३२.२० ।।
taṃ eṣāṃ bhakta-vetanādādadīta || 02.32.20 ||

तिस्रो नीराजनाः कार्याश्चातुर्मास्य-ऋतु-संधिषु । ।। ०२.३२.२१अ ब ।।
tisro nīrājanāḥ kāryāścāturmāsya-ṛtu-saṃdhiṣu | || 02.32.21a ba ||

भूतानां कृष्ण-संधीइज्याः सेनान्यः शुक्ल-संधुषु ।। ०२.३२.२१च्द् ।।
bhūtānāṃ kṛṣṇa-saṃdhīijyāḥ senānyaḥ śukla-saṃdhuṣu || 02.32.21cd ||

दन्त-मूल-परीणाह-द्वि-गुणं प्रोज्झ्य कल्पयेत् । ।। ०२.३२.२२अ ब ।।
danta-mūla-parīṇāha-dvi-guṇaṃ projjhya kalpayet | || 02.32.22a ba ||

अब्दे द्व्य्-अर्धे नदी-जानां पञ्च-अब्दे पर्वत-ओकसां ।। ०२.३२.२२च्द् ।।
abde dvy-ardhe nadī-jānāṃ pañca-abde parvata-okasāṃ || 02.32.22cd ||

अश्व-अध्यक्षेण रथ-अध्यक्षो व्याख्यातः ।। ०२.३३.०१ ।।
aśva-adhyakṣeṇa ratha-adhyakṣo vyākhyātaḥ || 02.33.01 ||

स रथ-कर्म-अन्तान्कारयेत् ।। ०२.३३.०२ ।।
sa ratha-karma-antānkārayet || 02.33.02 ||

दश-पुरुषो द्वादश-अन्तरो रथः ।। ०२.३३.०३ ।।
daśa-puruṣo dvādaśa-antaro rathaḥ || 02.33.03 ||

तस्मादेक-अन्तर-अवरा आ-षड्-अन्तरादिति सप्त रथाः ।। ०२.३३.०४ ।।
tasmādeka-antara-avarā ā-ṣaḍ-antarāditi sapta rathāḥ || 02.33.04 ||

देव-रथ-पुष्य-रथ-सांग्रामिक-पारियाणिक-पर-पुर-अभियानिक-वैनयिकांश्च रथान्कारयेत् ।। ०२.३३.०५ ।।
deva-ratha-puṣya-ratha-sāṃgrāmika-pāriyāṇika-para-pura-abhiyānika-vainayikāṃśca rathānkārayet || 02.33.05 ||

इष्व्-अस्त्र-प्रहरण-आवरण-उपकरण-कल्पनाः सारथि-रथिक-रथ्यानां च कर्मस्वायोगं विद्यात् । आ-कर्मभ्यश्च भक्त-वेतनं भृतानां अभृतानां च योग्या-रक्षा-अनुष्ठानं अर्थ-मान-कर्म च ।। ०२.३३.०६ ।।
iṣv-astra-praharaṇa-āvaraṇa-upakaraṇa-kalpanāḥ sārathi-rathika-rathyānāṃ ca karmasvāyogaṃ vidyāt | ā-karmabhyaśca bhakta-vetanaṃ bhṛtānāṃ abhṛtānāṃ ca yogyā-rakṣā-anuṣṭhānaṃ artha-māna-karma ca || 02.33.06 ||

एतेन पत्त्य्-अध्यक्षो व्याख्यातः ।। ०२.३३.०७ ।।
etena patty-adhyakṣo vyākhyātaḥ || 02.33.07 ||

स मौल-भृत-श्रेणि-मित्र-अमित्र-अटवी-बलानां सार-फल्गुतां विद्यात् । निम्न-स्थल-प्रकाश-कूट-खनक-आकाश-दिवा-रात्रि-युद्ध-व्यायामं च । आयोगं अयोगं च कर्मसु ।। ०२.३३.०८ ।।
sa maula-bhṛta-śreṇi-mitra-amitra-aṭavī-balānāṃ sāra-phalgutāṃ vidyāt | nimna-sthala-prakāśa-kūṭa-khanaka-ākāśa-divā-rātri-yuddha-vyāyāmaṃ ca | āyogaṃ ayogaṃ ca karmasu || 02.33.08 ||

तेदेव सेना-पतिः सर्व-युद्ध-प्रहरण-विद्या-विनीतो हस्त्य्-अश्व-रथ-चर्या-संघुष्टश्चतुर्-अङ्गस्य बलस्यानुष्ठान-अधिष्ठानं विद्यात् ।। ०२.३३.०९ ।।
tedeva senā-patiḥ sarva-yuddha-praharaṇa-vidyā-vinīto hasty-aśva-ratha-caryā-saṃghuṣṭaścatur-aṅgasya balasyānuṣṭhāna-adhiṣṭhānaṃ vidyāt || 02.33.09 ||

स्व-भूमिं युद्ध-कालं प्रत्यनीकं अभिन्न-भेदनं भिन्न-संधानं संहत-भेदनं भिन्न-वधं दुर्ग-वधं यात्रा-कालं च पश्येत् ।। ०२.३३.१० ।।
sva-bhūmiṃ yuddha-kālaṃ pratyanīkaṃ abhinna-bhedanaṃ bhinna-saṃdhānaṃ saṃhata-bhedanaṃ bhinna-vadhaṃ durga-vadhaṃ yātrā-kālaṃ ca paśyet || 02.33.10 ||

तूर्य-ध्वज-पताकाभिर्व्यूह-संज्ञाः प्रकल्पयेत् । ।। ०२.३३.११अ ब ।।
tūrya-dhvaja-patākābhirvyūha-saṃjñāḥ prakalpayet | || 02.33.11a ba ||

स्थाने याने प्रहरणे सैन्यानां विनये रतः ।। ०२.३३.११च्द् ।।
sthāne yāne praharaṇe sainyānāṃ vinaye rataḥ || 02.33.11cd ||

मुद्रा-अध्यक्षो मुद्रां माषकेण दद्यात् ।। ०२.३४.०१ ।।
mudrā-adhyakṣo mudrāṃ māṣakeṇa dadyāt || 02.34.01 ||

समुद्रो जन-पदं प्रवेष्टुं निष्क्रमितुं वा लभेत ।। ०२.३४.०२ ।।
samudro jana-padaṃ praveṣṭuṃ niṣkramituṃ vā labheta || 02.34.02 ||

द्वादश-पणं अमुद्रो जानपदो दद्यात् ।। ०२.३४.०३ ।।
dvādaśa-paṇaṃ amudro jānapado dadyāt || 02.34.03 ||

कूट-मुद्रायां पूर्वः साहस-दण्डः तिरो-जन-पदस्यौत्तमः ।। ०२.३४.०४ ।।
kūṭa-mudrāyāṃ pūrvaḥ sāhasa-daṇḍaḥ tiro-jana-padasyauttamaḥ || 02.34.04 ||

विवीत-अध्यक्षो मुद्रां पश्येत् ।। ०२.३४.०५ ।।
vivīta-adhyakṣo mudrāṃ paśyet || 02.34.05 ||

ग्राम-अन्तरेषु च विवीतं स्थापयेत् ।। ०२.३४.०६ ।।
grāma-antareṣu ca vivītaṃ sthāpayet || 02.34.06 ||

चोर-व्याल-भयान्-निम्न-अरण्यानि शोधयेत् ।। ०२.३४.०७ ।।
cora-vyāla-bhayān-nimna-araṇyāni śodhayet || 02.34.07 ||

अनुदके कूप-सेतु-बन्ध-उत्सान्स्थापयेत् । पुष्प-फल-वाटांश्च ।। ०२.३४.०८ ।।
anudake kūpa-setu-bandha-utsānsthāpayet | puṣpa-phala-vāṭāṃśca || 02.34.08 ||

लुब्धक-श्व-गणिनः परिव्रजेयुररण्यानि ।। ०२.३४.०९ ।।
lubdhaka-śva-gaṇinaḥ parivrajeyuraraṇyāni || 02.34.09 ||

तस्कर-अमित्र-अभ्यागमे शङ्ख-दुन्दुभि-शब्दं अग्राह्याः कुर्युः शैल-वृक्ष-अधिरूढा वा शीघ्र-वाहना वा ।। ०२.३४.१० ।।
taskara-amitra-abhyāgame śaṅkha-dundubhi-śabdaṃ agrāhyāḥ kuryuḥ śaila-vṛkṣa-adhirūḍhā vā śīghra-vāhanā vā || 02.34.10 ||

अमित्र-अटवी-संचारं च राज्ञो गृह-कपोतैर्मुद्रा-युक्तैर्हारयेत् । धूम-अग्नि-परम्परया वा ।। ०२.३४.११ ।।
amitra-aṭavī-saṃcāraṃ ca rājño gṛha-kapotairmudrā-yuktairhārayet | dhūma-agni-paramparayā vā || 02.34.11 ||

द्रव्य-हस्ति-वन-आजीवं वर्तनीं चोर-रक्षणं । ।। ०२.३४.१२अ ब ।।
dravya-hasti-vana-ājīvaṃ vartanīṃ cora-rakṣaṇaṃ | || 02.34.12a ba ||

सार्थ-अतिवाह्यं गो-रक्ष्यं व्यवहारं च कारयेत् ।। ०२.३४.१२च्द् ।।
sārtha-ativāhyaṃ go-rakṣyaṃ vyavahāraṃ ca kārayet || 02.34.12cd ||

समाहर्ता चतुर्धा जन-अप्दं विभज्य ज्येष्ठ-मध्यम-कनिष्ठ-विभागेन ग्राम-अग्रं परिहारकं आयुधीयं धान्य-पशु-हिरण्य-कुप्य-विष्टि-प्रतिकरं इदं एतावदिति निबन्धयेत् ।। ०२.३५.०१ ।।
samāhartā caturdhā jana-apdaṃ vibhajya jyeṣṭha-madhyama-kaniṣṭha-vibhāgena grāma-agraṃ parihārakaṃ āyudhīyaṃ dhānya-paśu-hiraṇya-kupya-viṣṭi-pratikaraṃ idaṃ etāvaditi nibandhayet || 02.35.01 ||

तत्-प्रदिष्टः पञ्च-ग्रामीं दश-ग्रामीं वा गोपश्चिन्तयेत् ।। ०२.३५.०२ ।।
tat-pradiṣṭaḥ pañca-grāmīṃ daśa-grāmīṃ vā gopaścintayet || 02.35.02 ||

सीम-अवरोधेन ग्राम-अग्रम् । कृष्ट-अकृष्ट-स्थल-केदार-आराम-षण्ड-वाट-वन-वास्तु-चैत्य-देव-गृह-सेतु-बन्ध-श्मशान-सत्त्र-प्रपा-पुण्य-स्थान-विवीत-पथि-सङ्ख्यानेन क्षेत्र-अग्रम् । तेन सीम्नां क्षेत्राणां च करद-अकरद-सङ्ख्यानेन ।। ०२.३५.०३ ।।
sīma-avarodhena grāma-agram | kṛṣṭa-akṛṣṭa-sthala-kedāra-ārāma-ṣaṇḍa-vāṭa-vana-vāstu-caitya-deva-gṛha-setu-bandha-śmaśāna-sattra-prapā-puṇya-sthāna-vivīta-pathi-saṅkhyānena kṣetra-agram | tena sīmnāṃ kṣetrāṇāṃ ca karada-akarada-saṅkhyānena || 02.35.03 ||

तेषु चएतावच्चातुर्-वार्ण्यम् । एतावन्तः कर्षक-गो-रक्षक-वैदेहक-कारु-कर्म-कर-दासाश्च । एतावच्च द्वि-पद-चतुष्-पदम् । इदं चएषु हिरण्यल्विष्टि-शुल्क-दण्डं समुत्तिष्ठतिइति ।। ०२.३५.०४ ।।
teṣu caetāvaccātur-vārṇyam | etāvantaḥ karṣaka-go-rakṣaka-vaidehaka-kāru-karma-kara-dāsāśca | etāvacca dvi-pada-catuṣ-padam | idaṃ caeṣu hiraṇyalviṣṭi-śulka-daṇḍaṃ samuttiṣṭhatiiti || 02.35.04 ||

कुलानां च स्त्री-पुरुषाणां बाल-वृद्ध-कर्म-चरित्र-आजीव-व्यय-परिमाणं विद्यात् ।। ०२.३५.०५ ।।
kulānāṃ ca strī-puruṣāṇāṃ bāla-vṛddha-karma-caritra-ājīva-vyaya-parimāṇaṃ vidyāt || 02.35.05 ||

एवं च जन-पद-चतुर्-भागं स्थानिकश्चिन्तयेत् ।। ०२.३५.०६ ।।
evaṃ ca jana-pada-catur-bhāgaṃ sthānikaścintayet || 02.35.06 ||

गोप-स्थानिक-स्थानेषु प्रदेष्टारः कार्य-करणं बलि-प्रग्रहं च कुर्युः ।। ०२.३५.०७ ।।
gopa-sthānika-sthāneṣu pradeṣṭāraḥ kārya-karaṇaṃ bali-pragrahaṃ ca kuryuḥ || 02.35.07 ||

समाहर्तृ-प्रदिष्टाश्च गृह-पतिक-व्यञ्जना येषु ग्रामेषु प्रणिहितास्तेषां ग्रामाणां क्षेत्र-गृह-कुल-अग्रं विद्युः । मान-संजाताभ्यां क्षेत्राणि भोग-परिहाराभ्यां गृहाणि वर्ण-कर्मभ्यां कुलानि च ।। ०२.३५.०८ ।।
samāhartṛ-pradiṣṭāśca gṛha-patika-vyañjanā yeṣu grāmeṣu praṇihitāsteṣāṃ grāmāṇāṃ kṣetra-gṛha-kula-agraṃ vidyuḥ | māna-saṃjātābhyāṃ kṣetrāṇi bhoga-parihārābhyāṃ gṛhāṇi varṇa-karmabhyāṃ kulāni ca || 02.35.08 ||

तेषां जङ्घ-अग्रं आय-व्ययौ च विद्युः ।। ०२.३५.०९ ।।
teṣāṃ jaṅgha-agraṃ āya-vyayau ca vidyuḥ || 02.35.09 ||

प्रस्थित-आगतानां च प्रवास-आवास-कारणम् । अनर्थ्यानां च स्त्री-पुरुषाणां चार-प्रचारं च विद्युः ।। ०२.३५.१० ।।
prasthita-āgatānāṃ ca pravāsa-āvāsa-kāraṇam | anarthyānāṃ ca strī-puruṣāṇāṃ cāra-pracāraṃ ca vidyuḥ || 02.35.10 ||

एवं वैदेहक-व्यञ्जनाः स्व-भूमिजानां राज-पण्यानां खनि-सेतु-वन-कर्म-अन्त-क्षेत्रजानां प्रमाणं अर्घं च विद्युः ।। ०२.३५.११ ।।
evaṃ vaidehaka-vyañjanāḥ sva-bhūmijānāṃ rāja-paṇyānāṃ khani-setu-vana-karma-anta-kṣetrajānāṃ pramāṇaṃ arghaṃ ca vidyuḥ || 02.35.11 ||

पर-भूमि-जातानां वारि-स्थल-पथ-उपयातानां सार-फल्गु-पुण्यानां कर्मसु च शुल्क-वर्तन्य्-आतिवाहिक-गुल्म-तर-देय-भाग-भक्त-पण्य-अगार-प्रमाणं विद्युः ।। ०२.३५.१२ ।।
para-bhūmi-jātānāṃ vāri-sthala-patha-upayātānāṃ sāra-phalgu-puṇyānāṃ karmasu ca śulka-vartany-ātivāhika-gulma-tara-deya-bhāga-bhakta-paṇya-agāra-pramāṇaṃ vidyuḥ || 02.35.12 ||

एवं समाहर्तृ-प्रदिष्टास्तापस-व्यञ्जनाः कर्षक-गो-रक्षक-वैदेहकानां अध्यक्षाणां च शौच-आशौचं विद्युः ।। ०२.३५.१३ ।।
evaṃ samāhartṛ-pradiṣṭāstāpasa-vyañjanāḥ karṣaka-go-rakṣaka-vaidehakānāṃ adhyakṣāṇāṃ ca śauca-āśaucaṃ vidyuḥ || 02.35.13 ||

पुराण चोर-व्यञ्जनाश्चान्तेवासिनश्चैत्य-चतुष्पथ-शून्य-पद-उद-पान-नदी-निपान-तीर्थ-आयतन-आश्रम-अरण्य-शैल-वन-गहनेषु स्तेन-अमित्र-प्रवीर-पुरुषाणां च प्रवेशन-स्थान-गमन-प्रयोजनान्युपलभेरन् ।। ०२.३५.१४ ।।
purāṇa cora-vyañjanāścāntevāsinaścaitya-catuṣpatha-śūnya-pada-uda-pāna-nadī-nipāna-tīrtha-āyatana-āśrama-araṇya-śaila-vana-gahaneṣu stena-amitra-pravīra-puruṣāṇāṃ ca praveśana-sthāna-gamana-prayojanānyupalabheran || 02.35.14 ||

समाहर्ता जन-पदं चिन्तयेदेवं उत्थितः । ।। ०२.३५.१५अ ब ।।
samāhartā jana-padaṃ cintayedevaṃ utthitaḥ | || 02.35.15a ba ||

चिन्तयेयुश्च संस्थास्ताः संस्थाश्चान्याः स्व-योनयः ।। ०२.३५.१५च्द् ।।
cintayeyuśca saṃsthāstāḥ saṃsthāścānyāḥ sva-yonayaḥ || 02.35.15cd ||

समाहर्तृवन्नागरिको नगरं चिन्तयेत् ।। ०२.३६.०१ ।।
samāhartṛvannāgariko nagaraṃ cintayet || 02.36.01 ||

दश-कुलीं गोपो विंशति-कुलीं चत्वारिंशत्-कुलीं वा ।। ०२.३६.०२ ।।
daśa-kulīṃ gopo viṃśati-kulīṃ catvāriṃśat-kulīṃ vā || 02.36.02 ||

स तस्यां स्त्री-पुरुषाणां जाति-गोत्र-नाम-कर्मभिः जङ्घ-अग्रं आय-व्ययौ च विद्यात् ।। ०२.३६.०३ ।।
sa tasyāṃ strī-puruṣāṇāṃ jāti-gotra-nāma-karmabhiḥ jaṅgha-agraṃ āya-vyayau ca vidyāt || 02.36.03 ||

एवं दुर्ग-चतुर्-भागं स्थानिकश्चिन्तयेत् ।। ०२.३६.०४ ।।
evaṃ durga-catur-bhāgaṃ sthānikaścintayet || 02.36.04 ||

धर्म-आवसथिनः पाषण्डि-पथिकानावेद्य वासयेयुः । स्व-प्रत्ययाश्च तपस्विनः श्रोत्रियांश्च ।। ०२.३६.०५ ।।
dharma-āvasathinaḥ pāṣaṇḍi-pathikānāvedya vāsayeyuḥ | sva-pratyayāśca tapasvinaḥ śrotriyāṃśca || 02.36.05 ||

कारु-शिल्पिनः स्व-कर्म-स्थानेषु स्व-जनं वासयेयुः । वैदेहकाश्चान्योन्यं स्व-कर्म-स्थानेषु ।। ०२.३६.०६ ।।
kāru-śilpinaḥ sva-karma-sthāneṣu sva-janaṃ vāsayeyuḥ | vaidehakāścānyonyaṃ sva-karma-sthāneṣu || 02.36.06 ||

पण्यानां अदेश-काल-विक्रेतारं अस्वकरणं च निवेदयेयुः ।। ०२.३६.०७ ।।
paṇyānāṃ adeśa-kāla-vikretāraṃ asvakaraṇaṃ ca nivedayeyuḥ || 02.36.07 ||

शौण्डिक-पाक्व-मांसिक-औदनिक-रूप-आजीवाः परिज्ञातं आवासयेयुः ।। ०२.३६.०८ ।।
śauṇḍika-pākva-māṃsika-audanika-rūpa-ājīvāḥ parijñātaṃ āvāsayeyuḥ || 02.36.08 ||

अतिव्यय-कर्तारं अत्याहित-कर्माणं च निवेदयेयुः ।। ०२.३६.०९ ।।
ativyaya-kartāraṃ atyāhita-karmāṇaṃ ca nivedayeyuḥ || 02.36.09 ||

चिकित्सकः प्रच्छन्न-व्रण-प्रतीकार-कारयितारं अपथ्य-कारिणं च गृह-स्वामी च निवेद्य गोप-स्थानिकयोर्मुच्येत । अन्यथा तुल्य-दोषः स्यात् ।। ०२.३६.१० ।।
cikitsakaḥ pracchanna-vraṇa-pratīkāra-kārayitāraṃ apathya-kāriṇaṃ ca gṛha-svāmī ca nivedya gopa-sthānikayormucyeta | anyathā tulya-doṣaḥ syāt || 02.36.10 ||

प्रस्थित-आगतौ च निवेदयेत् । अन्यथा रात्रि-दोषं भजेत ।। ०२.३६.११ ।।
prasthita-āgatau ca nivedayet | anyathā rātri-doṣaṃ bhajeta || 02.36.11 ||

क्षेम-रात्रिषु त्रि-पणं दद्यात् ।। ०२.३६.१२ ।।
kṣema-rātriṣu tri-paṇaṃ dadyāt || 02.36.12 ||

पथिक-उत्पथिकाश्च बहिर्-अन्तश्च नगरस्य देव-गृह-पुण्य-स्थान-वन-श्मशानेषु सव्रणं अनिष्ट-उपकरणं उद्भाण्डी-कृतं आविग्नं अतिस्वप्नं अध्व-क्लान्तं अपूर्वं वा गृह्णीयुः ।। ०२.३६.१३ ।।
pathika-utpathikāśca bahir-antaśca nagarasya deva-gṛha-puṇya-sthāna-vana-śmaśāneṣu savraṇaṃ aniṣṭa-upakaraṇaṃ udbhāṇḍī-kṛtaṃ āvignaṃ atisvapnaṃ adhva-klāntaṃ apūrvaṃ vā gṛhṇīyuḥ || 02.36.13 ||

एवं अभ्यन्तरे शून्य-निवेश-आवेशन-शौण्डिक-औदनिक-पाक्व-मांसिक-द्यूत-पाषण्ड-आवासेषु विचयं कुर्युः ।। ०२.३६.१४ ।।
evaṃ abhyantare śūnya-niveśa-āveśana-śauṇḍika-audanika-pākva-māṃsika-dyūta-pāṣaṇḍa-āvāseṣu vicayaṃ kuryuḥ || 02.36.14 ||

अग्नि-प्रतीकारं च ग्रीष्मे ।। ०२.३६.१५ ।।
agni-pratīkāraṃ ca grīṣme || 02.36.15 ||

मध्यमयोरह्नश्चतुर्-भागयोरष्ट-भागोअग्नि-दण्डः ।। ०२.३६.१६ ।।
madhyamayorahnaścatur-bhāgayoraṣṭa-bhāgoagni-daṇḍaḥ || 02.36.16 ||

बहिर्-अधिश्रयणं वा कुर्युः ।। ०२.३६.१७ ।।
bahir-adhiśrayaṇaṃ vā kuryuḥ || 02.36.17 ||

पादः पञ्च-घटीनां कुम्भ-द्रोणि-निह्श्रेणी-परशु-शूर्प-अङ्कुश-कच-ग्रहणी-दृतीनां चाकरणे ।। ०२.३६.१८ ।।
pādaḥ pañca-ghaṭīnāṃ kumbha-droṇi-nihśreṇī-paraśu-śūrpa-aṅkuśa-kaca-grahaṇī-dṛtīnāṃ cākaraṇe || 02.36.18 ||

तृण-कटच्-छन्नान्यपनयेत् ।। ०२.३६.१९ ।।
tṛṇa-kaṭac-channānyapanayet || 02.36.19 ||

अग्नि-जीविन एकस्थान्वासयेत् ।। ०२.३६.२० ।।
agni-jīvina ekasthānvāsayet || 02.36.20 ||

स्व-गृह-प्रद्वारेषु गृह-स्वामिनो वसेयुः असम्पातिनो रात्रौ ।। ०२.३६.२१ ।।
sva-gṛha-pradvāreṣu gṛha-svāmino vaseyuḥ asampātino rātrau || 02.36.21 ||

रथ्यासु कुट-व्रजाः सहस्रं तिष्ठेयुः । चतुष्पथ-द्वार-राज-परिग्रहेषु च ।। ०२.३६.२२ ।।
rathyāsu kuṭa-vrajāḥ sahasraṃ tiṣṭheyuḥ | catuṣpatha-dvāra-rāja-parigraheṣu ca || 02.36.22 ||

प्रदीप्तं अनभिधावतो गृह-स्वामिनो द्वादश-पणो दण्डः । षट्-पणोअवक्रयिणः ।। ०२.३६.२३ ।।
pradīptaṃ anabhidhāvato gṛha-svāmino dvādaśa-paṇo daṇḍaḥ | ṣaṭ-paṇoavakrayiṇaḥ || 02.36.23 ||

प्रमादाद्दीप्तेषु चतुष्-पञ्चाशत्-पणो दण्डः ।। ०२.३६.२४ ।।
pramādāddīpteṣu catuṣ-pañcāśat-paṇo daṇḍaḥ || 02.36.24 ||

प्रदीपिकोअग्निना वध्यः ।। ०२.३६.२५ ।।
pradīpikoagninā vadhyaḥ || 02.36.25 ||

पांसु-न्यासे रथ्यायां अष्ट-भागो दण्डः । पङ्क-उदक-सम्निरोधे पादः ।। ०२.३६.२६ ।।
pāṃsu-nyāse rathyāyāṃ aṣṭa-bhāgo daṇḍaḥ | paṅka-udaka-samnirodhe pādaḥ || 02.36.26 ||

राज-मार्गे द्वि-गुणः ।। ०२.३६.२७ ।।
rāja-mārge dvi-guṇaḥ || 02.36.27 ||

पण्य-स्थान-उदक-स्थान-देव-गृह-राज-परिग्रहेषु पण-उत्तरा विष्टा-दण्डाः । मूत्रेष्वर्ध-दण्डाः ।। ०२.३६.२८ ।।
paṇya-sthāna-udaka-sthāna-deva-gṛha-rāja-parigraheṣu paṇa-uttarā viṣṭā-daṇḍāḥ | mūtreṣvardha-daṇḍāḥ || 02.36.28 ||

भैषज्य-व्याधि-भय-निमित्तं अदण्ड्याः ।। ०२.३६.२९ ।।
bhaiṣajya-vyādhi-bhaya-nimittaṃ adaṇḍyāḥ || 02.36.29 ||

मार्जार-श्व-नकुल-सर्प-प्रेतानां नगरस्य-अन्तर्-उत्सर्गे त्रि-पणो दण्डः । खर-उष्ट्र-अश्वतर-अश्व-प्रेतानां षट्-पणः । मनुष्य-प्रेतानां पञ्चाशत्-पणः ।। ०२.३६.३० ।।
mārjāra-śva-nakula-sarpa-pretānāṃ nagarasya-antar-utsarge tri-paṇo daṇḍaḥ | khara-uṣṭra-aśvatara-aśva-pretānāṃ ṣaṭ-paṇaḥ | manuṣya-pretānāṃ pañcāśat-paṇaḥ || 02.36.30 ||

मार्ग-विपर्यासे शव-द्वारादन्यतश्च शव-निर्णयने पूर्वः साहस-दण्डः ।। ०२.३६.३१ ।।
mārga-viparyāse śava-dvārādanyataśca śava-nirṇayane pūrvaḥ sāhasa-daṇḍaḥ || 02.36.31 ||

द्वाः-स्थानां द्विशतं ।। ०२.३६.३२ ।।
dvāḥ-sthānāṃ dviśataṃ || 02.36.32 ||

श्मशानादन्यत्र न्यासे दहने च द्वादश-पणो दण्डः ।। ०२.३६.३३ ।।
śmaśānādanyatra nyāse dahane ca dvādaśa-paṇo daṇḍaḥ || 02.36.33 ||

विषण्ण-अलिकं उभयतोरात्रं याम-तूर्यं ।। ०२.३६.३४ ।।
viṣaṇṇa-alikaṃ ubhayatorātraṃ yāma-tūryaṃ || 02.36.34 ||

तूर्य-शब्दे राज्ञो गृह-अभ्याशे स-पाद-पणं-अक्षण-ताडनं प्रथम-पश्चिम-यामिकम् । मध्यम-यामिकं द्वि-गुणम् । अन्तश्-चतुर्-गुणं ।। ०२.३६.३५ ।।
tūrya-śabde rājño gṛha-abhyāśe sa-pāda-paṇaṃ-akṣaṇa-tāḍanaṃ prathama-paścima-yāmikam | madhyama-yāmikaṃ dvi-guṇam | antaś-catur-guṇaṃ || 02.36.35 ||

शङ्कनीये देशे लिङ्गे पूर्व-अपदाने च गृहीतं अनुयुञ्जीत ।। ०२.३६.३६ ।।
śaṅkanīye deśe liṅge pūrva-apadāne ca gṛhītaṃ anuyuñjīta || 02.36.36 ||

राज-परिग्रह-उपगमने नगर-रक्षा-आरोहणे च मध्यमः साहस-दण्डः ।। ०२.३६.३७ ।।
rāja-parigraha-upagamane nagara-rakṣā-ārohaṇe ca madhyamaḥ sāhasa-daṇḍaḥ || 02.36.37 ||

सूतिका-चिकित्सक-प्रेत-प्रदीप-यान-नागरिक-तूर्य-प्रेक्षा-अग्नि-निमित्तं मुद्राभिश्चाग्राह्याः ।। ०२.३६.३८ ।।
sūtikā-cikitsaka-preta-pradīpa-yāna-nāgarika-tūrya-prekṣā-agni-nimittaṃ mudrābhiścāgrāhyāḥ || 02.36.38 ||

चार-रात्रिषु प्रच्छन्न-विपरीत-वेषाः प्रव्रजिता दण्ड-शस्त्र-हस्ताश्च मनुष्या दोषतो दण्ड्याः ।। ०२.३६.३९ ।।
cāra-rātriṣu pracchanna-viparīta-veṣāḥ pravrajitā daṇḍa-śastra-hastāśca manuṣyā doṣato daṇḍyāḥ || 02.36.39 ||

रक्षिणां अवार्यं वारयतां वार्यं चऽवारयतां क्षण-द्वि-गुणो दण्डः ।। ०२.३६.४० ।।
rakṣiṇāṃ avāryaṃ vārayatāṃ vāryaṃ ca'vārayatāṃ kṣaṇa-dvi-guṇo daṇḍaḥ || 02.36.40 ||

स्त्रियं दासीं अधिमेहयतां पूर्वः साहस-दण्डः । अदासीं मध्यमः । कृत-अवरोधां उत्तमः । कुल-स्त्रियं वधः ।। ०२.३६.४१ ।।
striyaṃ dāsīṃ adhimehayatāṃ pūrvaḥ sāhasa-daṇḍaḥ | adāsīṃ madhyamaḥ | kṛta-avarodhāṃ uttamaḥ | kula-striyaṃ vadhaḥ || 02.36.41 ||

चेतन-अचेतनिकं रात्रि-दोषं अशंसतो नागरिकस्य दोष-अनुरूपो दण्डः । प्रमाद-स्थाने च ।। ०२.३६.४२ ।।
cetana-acetanikaṃ rātri-doṣaṃ aśaṃsato nāgarikasya doṣa-anurūpo daṇḍaḥ | pramāda-sthāne ca || 02.36.42 ||

नित्यं उदक-स्थान-मार्ग-भ्रमच्-छन्न-पथ-वप्र-प्राकार-रक्षा-अवेक्षणं नष्ट-प्रस्मृत-अपसृतानां च रक्षणं ।। ०२.३६.४३ ।।
nityaṃ udaka-sthāna-mārga-bhramac-channa-patha-vapra-prākāra-rakṣā-avekṣaṇaṃ naṣṭa-prasmṛta-apasṛtānāṃ ca rakṣaṇaṃ || 02.36.43 ||

बन्धन-अगारे च बाल-वृद्ध-व्याधित-अनाथानां जात-नक्षत्र-पौर्णमासीषु विसर्गः ।। ०२.३६.४४ ।।
bandhana-agāre ca bāla-vṛddha-vyādhita-anāthānāṃ jāta-nakṣatra-paurṇamāsīṣu visargaḥ || 02.36.44 ||

पण्य-शीलाः समय-अनुबद्धा वा दोष-निष्क्रयं दद्युः ।। ०२.३६.४५ ।।
paṇya-śīlāḥ samaya-anubaddhā vā doṣa-niṣkrayaṃ dadyuḥ || 02.36.45 ||

दिवसे पञ्च-रात्रे वा बन्धनस्थान्विशोधयेत् । ।। ०२.३६.४६अ ब ।।
divase pañca-rātre vā bandhanasthānviśodhayet | || 02.36.46a ba ||

कर्मणा काय-दण्डेन हिरण्य-अनुग्रहेण वा ।। ०२.३६.४६च्द् ।।
karmaṇā kāya-daṇḍena hiraṇya-anugraheṇa vā || 02.36.46cd ||

अपूर्व-देश-अधिगमे युव-राज-अभिषेचने । ।। ०२.३६.४७अ ब ।।
apūrva-deśa-adhigame yuva-rāja-abhiṣecane | || 02.36.47a ba ||

पुत्र-जन्मनि वा मोक्षो बन्धनस्य विधीयते ।। ०२.३६.४७च्द् ।।
putra-janmani vā mokṣo bandhanasya vidhīyate || 02.36.47cd ||

Tritiya-Adhikarana

Collapse

धर्मस्थास्त्रयस्त्रयोअमात्या जन-पद-संधि-संग्रहण-द्रोण-मुख-स्थानीयेषु व्यावहारिकानर्थान्कुर्युः ।। ०३.१.०१ ।।
dharmasthāstrayastrayoamātyā jana-pada-saṃdhi-saṃgrahaṇa-droṇa-mukha-sthānīyeṣu vyāvahārikānarthānkuryuḥ || 03.1.01 ||

तिरोहित-अन्तर्-अगार-नक्त-अरण्य-उपध्य्-उपह्वर-कृतांश्च व्यवहारान्प्रतिषेधयेयुः ।। ०३.१.०२ ।।
tirohita-antar-agāra-nakta-araṇya-upadhy-upahvara-kṛtāṃśca vyavahārānpratiṣedhayeyuḥ || 03.1.02 ||

कर्तुः कारयितुः पूर्वः साहस-दण्डः ।। ०३.१.०३ ।।
kartuḥ kārayituḥ pūrvaḥ sāhasa-daṇḍaḥ || 03.1.03 ||

श्रोतृऋणां एक-एकं प्रत्यर्ध-दण्डाः ।। ०३.१.०४ ।।
śrotṛṛṇāṃ eka-ekaṃ pratyardha-daṇḍāḥ || 03.1.04 ||

श्रद्धेयानां तु द्रव्य-व्यपनयः ।। ०३.१.०५ ।।
śraddheyānāṃ tu dravya-vyapanayaḥ || 03.1.05 ||

परोक्षेणाधिक-ऋण-ग्रहणं अवक्तव्य-करा वा तिरोहिताः सिध्येयुः ।। ०३.१.०६ ।।
parokṣeṇādhika-ṛṇa-grahaṇaṃ avaktavya-karā vā tirohitāḥ sidhyeyuḥ || 03.1.06 ||

दाय-निक्षेप-उपनिधि-विवाह-युक्ताः स्त्रीणां अनिष्कासिनीनां व्याधितानां चामूढ-संज्ञानां अन्तर्-अगार-कृताः सिध्येयुः ।। ०३.१.०७ ।।
dāya-nikṣepa-upanidhi-vivāha-yuktāḥ strīṇāṃ aniṣkāsinīnāṃ vyādhitānāṃ cāmūḍha-saṃjñānāṃ antar-agāra-kṛtāḥ sidhyeyuḥ || 03.1.07 ||

साहस-अनुप्रवेश-कलह-विवाह-राज-नियोग-युक्ताः पूर्व-रात्र-व्यवहारिणां च रात्रि-कृताः सिध्येयुः ।। ०३.१.०८ ।।
sāhasa-anupraveśa-kalaha-vivāha-rāja-niyoga-yuktāḥ pūrva-rātra-vyavahāriṇāṃ ca rātri-kṛtāḥ sidhyeyuḥ || 03.1.08 ||

सार्थ-व्रज-आश्रम-व्याध-चारण-मध्येष्वरण्य-चराणां अरण्य-कृताः सिध्येयुः ।। ०३.१.०९ ।।
sārtha-vraja-āśrama-vyādha-cāraṇa-madhyeṣvaraṇya-carāṇāṃ araṇya-kṛtāḥ sidhyeyuḥ || 03.1.09 ||

गूढ-आजीविषु चौपधि-कृताः सिध्येयुः ।। ०३.१.१० ।।
gūḍha-ājīviṣu caupadhi-kṛtāḥ sidhyeyuḥ || 03.1.10 ||

मिथः-समवाये चौपह्वर-कृताः सिध्येयुः ।। ०३.१.११ ।।
mithaḥ-samavāye caupahvara-kṛtāḥ sidhyeyuḥ || 03.1.11 ||

अतोअन्यथा न सिध्येयुः । अपाश्रयवद्भिश्च कृताः । पितृमता पुत्रेण । पित्रा पुत्रवता । निष्कुलेन भ्रात्रा । कनिष्ठेनाविभक्त-अंशेन । पतिमत्या पुत्रवत्या च स्त्रिया । दास-आहितकाभ्याम् । अप्राप्त-अतीत-व्यवहाराभ्याम् । अभिशस्त-प्रव्रजित-न्यङ्ग-व्यसनिभिश्च । अन्यत्र निषृष्ट-व्यवहारेभ्यः ।। ०३.१.१२ ।।
atoanyathā na sidhyeyuḥ | apāśrayavadbhiśca kṛtāḥ | pitṛmatā putreṇa | pitrā putravatā | niṣkulena bhrātrā | kaniṣṭhenāvibhakta-aṃśena | patimatyā putravatyā ca striyā | dāsa-āhitakābhyām | aprāpta-atīta-vyavahārābhyām | abhiśasta-pravrajita-nyaṅga-vyasanibhiśca | anyatra niṣṛṣṭa-vyavahārebhyaḥ || 03.1.12 ||

तत्रापि क्रुद्धेनऽर्तेन मत्तेन-उन्मत्तेनावगृहीतेन वा कृता व्यवहारा न सिध्येयुः ।। ०३.१.१३ ।।
tatrāpi kruddhena'rtena mattena-unmattenāvagṛhītena vā kṛtā vyavahārā na sidhyeyuḥ || 03.1.13 ||

कर्तृ-कारयितृ-श्रोतृऋणां पृथग्यथा-उक्ता दण्डाः ।। ०३.१.१४ ।।
kartṛ-kārayitṛ-śrotṛṛṇāṃ pṛthagyathā-uktā daṇḍāḥ || 03.1.14 ||

स्वे स्वे तु वर्गे देशे काले च स्व-करण-कृताः सम्पूर्ण-आचाराः शुद्ध-देशा दृष्ट-रूप-लक्षण-प्रमाण-गुणाः सर्व-व्यवहाराः सिध्येयुः ।। ०३.१.१५ ।।
sve sve tu varge deśe kāle ca sva-karaṇa-kṛtāḥ sampūrṇa-ācārāḥ śuddha-deśā dṛṣṭa-rūpa-lakṣaṇa-pramāṇa-guṇāḥ sarva-vyavahārāḥ sidhyeyuḥ || 03.1.15 ||

पश्चिमं चएषां करणं आदेश-आधिवर्जं श्रद्धेयं इति व्यवहार-स्थापना । ।। ०३.१.१६ ।।
paścimaṃ caeṣāṃ karaṇaṃ ādeśa-ādhivarjaṃ śraddheyaṃ iti vyavahāra-sthāpanā | || 03.1.16 ||

संवत्सरं ऋतुं मासं पक्षं दिवसं करणं अधिकरणं ऋणं वेदक-आवेदकयोः कृत-समर्थ-अवस्थयोर्देश-ग्राम-जाति-गोत्र-नाम-कर्माणि चाभिलिख्य वादि-प्रतिवादि-प्रश्नानर्थ-आनुपूर्व्या निवेशयेत् ।। ०३.१.१७ ।।
saṃvatsaraṃ ṛtuṃ māsaṃ pakṣaṃ divasaṃ karaṇaṃ adhikaraṇaṃ ṛṇaṃ vedaka-āvedakayoḥ kṛta-samartha-avasthayordeśa-grāma-jāti-gotra-nāma-karmāṇi cābhilikhya vādi-prativādi-praśnānartha-ānupūrvyā niveśayet || 03.1.17 ||

निविष्टांश्चावेक्षेत ।। ०३.१.१८ ।।
niviṣṭāṃścāvekṣeta || 03.1.18 ||

निबद्धं वादं उत्सृज्यान्यं वादं संक्रामति । पूर्व-उक्तं पश्चिमेनार्थेन नाभिसंधत्ते । पर-वाक्यं अनभिग्राह्यं अभिग्राह्यावतिष्ठते । प्रतिज्ञाय देशं निर्दिशैत्युक्ते न निर्दिशति । हीन-देशं अदेशं वा निर्दिशति । निर्दिष्टाद्देशादन्यं देशं उपस्थापयति । उपस्थिते देशेअर्थ-वचनं नएवं इत्यपव्ययते । साक्षिभिरवधृतं नैच्छति । ।। ०३.१.१९ ।।
nibaddhaṃ vādaṃ utsṛjyānyaṃ vādaṃ saṃkrāmati | pūrva-uktaṃ paścimenārthena nābhisaṃdhatte | para-vākyaṃ anabhigrāhyaṃ abhigrāhyāvatiṣṭhate | pratijñāya deśaṃ nirdiśaityukte na nirdiśati | hīna-deśaṃ adeśaṃ vā nirdiśati | nirdiṣṭāddeśādanyaṃ deśaṃ upasthāpayati | upasthite deśeartha-vacanaṃ naevaṃ ityapavyayate | sākṣibhiravadhṛtaṃ naicchati | || 03.1.19 ||

।। असम्भाष्ये देशे साक्षिभिर्मिथः सम्भाषते । इति परा-उक्त-हेतवः ।।
|| asambhāṣye deśe sākṣibhirmithaḥ sambhāṣate | iti parā-ukta-hetavaḥ ||

परा-उक्त-दण्डः पञ्च-बन्धः ।। ०३.१.२० ।।
parā-ukta-daṇḍaḥ pañca-bandhaḥ || 03.1.20 ||

स्वयं-वादि-दण्डो दश-बन्धः ।। ०३.१.२१ ।।
svayaṃ-vādi-daṇḍo daśa-bandhaḥ || 03.1.21 ||

पुरुष-भृतिरष्ट-अंशः ।। ०३.१.२२ ।।
puruṣa-bhṛtiraṣṭa-aṃśaḥ || 03.1.22 ||

पथि-भक्तं अर्घ-विशेषतः ।। ०३.१.२३ ।।
pathi-bhaktaṃ argha-viśeṣataḥ || 03.1.23 ||

तदुभयं नियम्यो दद्यात् ।। ०३.१.२४ ।।
tadubhayaṃ niyamyo dadyāt || 03.1.24 ||

अभियुक्तो न प्रत्यभियुञ्जीत । अन्यत्र कलह-साहस-सार्थ-समवायेभ्यः ।। ०३.१.२५ ।।
abhiyukto na pratyabhiyuñjīta | anyatra kalaha-sāhasa-sārtha-samavāyebhyaḥ || 03.1.25 ||

न चाभियुक्तेअभियोगेअस्ति ।। ०३.१.२६ ।।
na cābhiyukteabhiyogeasti || 03.1.26 ||

अभियोक्ता चेत्प्रत्युक्तस्तद्-अहरेव न प्रतिब्रूयात्परा-उक्तः स्यात् ।। ०३.१.२७ ।।
abhiyoktā cetpratyuktastad-ahareva na pratibrūyātparā-uktaḥ syāt || 03.1.27 ||

कृत-कार्य-विनिश्चयो ह्यभियोक्ता नाभियुक्तः ।। ०३.१.२८ ।।
kṛta-kārya-viniścayo hyabhiyoktā nābhiyuktaḥ || 03.1.28 ||

तस्याप्रतिब्रुवतस्त्रि-रात्रं सप्त-रात्रं इति ।। ०३.१.२९ ।।
tasyāpratibruvatastri-rātraṃ sapta-rātraṃ iti || 03.1.29 ||

अत ऊर्ध्वं त्रि-पण-अवर-अर्ध्यं द्वादश-पण-परं दण्डं कुर्यात् ।। ०३.१.३० ।।
ata ūrdhvaṃ tri-paṇa-avara-ardhyaṃ dvādaśa-paṇa-paraṃ daṇḍaṃ kuryāt || 03.1.30 ||

त्रि-पक्षादूर्ध्वं अप्रतिब्रुवतः परा-उक्त-दण्डं कृत्वा यान्यस्य द्रव्याणि स्युस्ततोअभियोक्तारं प्रतिपादयेद् । अन्यत्र वृत्त्य्-उपकरणेभ्यः ।। ०३.१.३१ ।।
tri-pakṣādūrdhvaṃ apratibruvataḥ parā-ukta-daṇḍaṃ kṛtvā yānyasya dravyāṇi syustatoabhiyoktāraṃ pratipādayed | anyatra vṛtty-upakaraṇebhyaḥ || 03.1.31 ||

तदेव निष्पततोअभियुक्तस्य कुर्यात् ।। ०३.१.३२ ।।
tadeva niṣpatatoabhiyuktasya kuryāt || 03.1.32 ||

अभियोक्तुर्निष्पात-सम-कालः परा-उक्त-भावः ।। ०३.१.३३ ।।
abhiyokturniṣpāta-sama-kālaḥ parā-ukta-bhāvaḥ || 03.1.33 ||

प्रेतस्य व्यसनिनो वा साक्षि-वचनं असारं ।। ०३.१.३४ ।।
pretasya vyasanino vā sākṣi-vacanaṃ asāraṃ || 03.1.34 ||

अभियोक्ता दण्डं दत्त्वा कर्म कारयेत् ।। ०३.१.३५ ।।
abhiyoktā daṇḍaṃ dattvā karma kārayet || 03.1.35 ||

आधिं वा स कामं प्रवेशयेत् ।। ०३.१.३६ ।।
ādhiṃ vā sa kāmaṃ praveśayet || 03.1.36 ||

रक्षोघ्न-रक्षितं वा कर्मणा प्रतिपादयेद् । अन्यत्र ब्राह्मणात् ।। ०३.१.३७ ।।
rakṣoghna-rakṣitaṃ vā karmaṇā pratipādayed | anyatra brāhmaṇāt || 03.1.37 ||

चतुर्-वर्ण-आश्रमस्यायं लोकस्यऽचार-रक्षणात् । ।। ०३.१.३८अ ब ।।
catur-varṇa-āśramasyāyaṃ lokasya'cāra-rakṣaṇāt | || 03.1.38a ba ||

नश्यतां सर्व-धर्माणां राजा धर्म-प्रवर्तकः ।। ०३.१.३८च्द् ।।
naśyatāṃ sarva-dharmāṇāṃ rājā dharma-pravartakaḥ || 03.1.38cd ||

धर्मश्च व्यवहारश्च चरित्रं राज-शासनं । ।। ०३.१.३९अ ब ।।
dharmaśca vyavahāraśca caritraṃ rāja-śāsanaṃ | || 03.1.39a ba ||

विवाद-अर्थश्चतुष्पादः पश्चिमः पूर्व-बाधकः ।। ०३.१.३९च्द् ।।
vivāda-arthaścatuṣpādaḥ paścimaḥ pūrva-bādhakaḥ || 03.1.39cd ||

तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु । ।। ०३.१.४०अ ब ।।
tatra satye sthito dharmo vyavahārastu sākṣiṣu | || 03.1.40a ba ||

चरित्रं संग्रहे पुंसां राज्ञां आज्ञा तु शासनं ।। ०३.१.४०च्द् ।।
caritraṃ saṃgrahe puṃsāṃ rājñāṃ ājñā tu śāsanaṃ || 03.1.40cd ||

राज्ञः स्व-धर्मः स्वर्गाय प्रजा धर्मेण रक्षितुः । ।। ०३.१.४१अ ब ।।
rājñaḥ sva-dharmaḥ svargāya prajā dharmeṇa rakṣituḥ | || 03.1.41a ba ||

अरक्षितुर्वा क्षेप्तुर्वा मिथ्या-दण्डं अतोअन्यथा ।। ०३.१.४१च्द् ।।
arakṣiturvā kṣepturvā mithyā-daṇḍaṃ atoanyathā || 03.1.41cd ||

दण्डो हि केवलो लोकं परं चैमं च रक्षति । ।। ०३.१.४२अ ब ।।
daṇḍo hi kevalo lokaṃ paraṃ caimaṃ ca rakṣati | || 03.1.42a ba ||

राज्ञा पुत्रे च शत्रौ च यथा-दोषं समं धृतः ।। ०३.१.४२च्द् ।।
rājñā putre ca śatrau ca yathā-doṣaṃ samaṃ dhṛtaḥ || 03.1.42cd ||

अनुशासद्द्हि धर्मेण व्यवहारेण संस्थया । ।। ०३.१.४३अ ब ।।
anuśāsaddhi dharmeṇa vyavahāreṇa saṃsthayā | || 03.1.43a ba ||

न्यायेन च चतुर्थेन चतुर्-अन्तां वा महीं जयेत् ।। ०३.१.४३च्द् ।।
nyāyena ca caturthena catur-antāṃ vā mahīṃ jayet || 03.1.43cd ||

संस्था या धर्म-शास्त्रेण शास्त्रं वा व्यावहारिकं । ।। ०३.१.४४अ ब ।।
saṃsthā yā dharma-śāstreṇa śāstraṃ vā vyāvahārikaṃ | || 03.1.44a ba ||

यस्मिन्नर्थे विरुध्येत धर्मेणार्थं विनिर्णयेत् ।। ०३.१.४४च्द् ।।
yasminnarthe virudhyeta dharmeṇārthaṃ vinirṇayet || 03.1.44cd ||

शास्त्रं विप्रतिपद्येत धर्मे न्यायेन केनचित् । ।। ०३.१.४५अ ब ।।
śāstraṃ vipratipadyeta dharme nyāyena kenacit | || 03.1.45a ba ||

न्यायस्तत्र प्रमाणं स्यात्तत्र पाठो हि नश्यति ।। ०३.१.४५च्द् ।।
nyāyastatra pramāṇaṃ syāttatra pāṭho hi naśyati || 03.1.45cd ||

दृष्ट-दोषः स्वयं-वादः स्व-पक्ष-पर-पक्षयोः । ।। ०३.१.४६अ ब ।।
dṛṣṭa-doṣaḥ svayaṃ-vādaḥ sva-pakṣa-para-pakṣayoḥ | || 03.1.46a ba ||

अनुयोग-आर्जवं हेतुः शपथश्चार्थ-साधकः ।। ०३.१.४६च्द् ।।
anuyoga-ārjavaṃ hetuḥ śapathaścārtha-sādhakaḥ || 03.1.46cd ||

पूर्व-उत्तर-अर्थ-व्याघाते साक्षि-वक्तव्य-कारणे । ।। ०३.१.४७अ ब ।।
pūrva-uttara-artha-vyāghāte sākṣi-vaktavya-kāraṇe | || 03.1.47a ba ||

चार-हस्ताच्च निष्पाते प्रदेष्टव्यः पराजयः ।। ०३.१.४७च्द् ।।
cāra-hastācca niṣpāte pradeṣṭavyaḥ parājayaḥ || 03.1.47cd ||

विवाह-पूर्वो व्यवहारः ।। ०३.२.०१ ।।
vivāha-pūrvo vyavahāraḥ || 03.2.01 ||

कन्या-दानं कन्यां अलंकृत्य ब्राह्मो विवाहः ।। ०३.२.०२ ।।
kanyā-dānaṃ kanyāṃ alaṃkṛtya brāhmo vivāhaḥ || 03.2.02 ||

सह-धर्म-चर्या प्राजापत्यः ।। ०३.२.०३ ।।
saha-dharma-caryā prājāpatyaḥ || 03.2.03 ||

गो-मिथुन-आदानादार्षः ।। ०३.२.०४ ।।
go-mithuna-ādānādārṣaḥ || 03.2.04 ||

अन्तर्-वेद्यां ऋत्विजे दानाद्दैवः ।। ०३.२.०५ ।।
antar-vedyāṃ ṛtvije dānāddaivaḥ || 03.2.05 ||

मिथः-समवायाद्गान्धर्वः ।। ०३.२.०६ ।।
mithaḥ-samavāyādgāndharvaḥ || 03.2.06 ||

शुल्क-आदानादासुरः ।। ०३.२.०७ ।।
śulka-ādānādāsuraḥ || 03.2.07 ||

प्रसह्य-आदानाद्राक्षसः ।। ०३.२.०८ ।।
prasahya-ādānādrākṣasaḥ || 03.2.08 ||

सुप्त-मत्त-आदानात्पैशाचः ।। ०३.२.०९ ।।
supta-matta-ādānātpaiśācaḥ || 03.2.09 ||

पितृ-प्रमाणाश्चत्वारः पूर्वे धर्म्याः । माता-पितृ-प्रमाणाः शेषाः ।। ०३.२.१० ।।
pitṛ-pramāṇāścatvāraḥ pūrve dharmyāḥ | mātā-pitṛ-pramāṇāḥ śeṣāḥ || 03.2.10 ||

तौ हि शुल्क-हरौ दुहितुः । अन्यतर-अभावेअन्यतरो वा ।। ०३.२.११ ।।
tau hi śulka-harau duhituḥ | anyatara-abhāveanyataro vā || 03.2.11 ||

द्वितीयं शुल्कं स्त्री हरेत ।। ०३.२.१२ ।।
dvitīyaṃ śulkaṃ strī hareta || 03.2.12 ||

सर्वेषां प्रीत्य्-आरोपणं अप्रतिषिद्धं इति विवाह-धर्मः । ।। ०३.२.१३ ।।
sarveṣāṃ prīty-āropaṇaṃ apratiṣiddhaṃ iti vivāha-dharmaḥ | || 03.2.13 ||

वृत्तिराबन्ध्यं वा स्त्री-धनं ।। ०३.२.१४ ।।
vṛttirābandhyaṃ vā strī-dhanaṃ || 03.2.14 ||

पर-द्वि-साहस्रा स्थाप्या वृत्तिः । आबन्ध्य-अनियमः ।। ०३.२.१५ ।।
para-dvi-sāhasrā sthāpyā vṛttiḥ | ābandhya-aniyamaḥ || 03.2.15 ||

तदात्म-पुत्र-स्नुषा-भर्मणि प्रवास-अप्रतिविधाने च भार्याया भोक्तुं अदोषः । प्रतिरोधक-व्याधि-दुर्भिक्ष-भय-प्रतीकारे धर्म-कार्ये च पत्युः । सम्भूय वा दम्पत्योर्मिथुनं प्रजातयोः ।। ०३.२.१६ ।।
tadātma-putra-snuṣā-bharmaṇi pravāsa-apratividhāne ca bhāryāyā bhoktuṃ adoṣaḥ | pratirodhaka-vyādhi-durbhikṣa-bhaya-pratīkāre dharma-kārye ca patyuḥ | sambhūya vā dampatyormithunaṃ prajātayoḥ || 03.2.16 ||

त्रि-वर्ष-उपभुक्तं च धर्मिष्ठेषु विवाहेषु नानुयुञ्जीत ।। ०३.२.१७ ।।
tri-varṣa-upabhuktaṃ ca dharmiṣṭheṣu vivāheṣu nānuyuñjīta || 03.2.17 ||

गान्धर्व-आसुर-उपभुक्तं सवृद्धिकं उभयं दाप्येत । राक्षस-पैशाच-उपभुक्तं स्तेयं दद्यात् ।। ०३.२.१८ ।।
gāndharva-āsura-upabhuktaṃ savṛddhikaṃ ubhayaṃ dāpyeta | rākṣasa-paiśāca-upabhuktaṃ steyaṃ dadyāt || 03.2.18 ||

मृते भर्तरि धर्म-कामा तदानीं एव स्थाप्यऽभरणं शुल्क-शेषं च लभेत ।। ०३.२.१९ ।।
mṛte bhartari dharma-kāmā tadānīṃ eva sthāpya'bharaṇaṃ śulka-śeṣaṃ ca labheta || 03.2.19 ||

लब्ध्वा वा विन्दमाना सवृद्धिकं उभयं दाप्येत ।। ०३.२.२० ।।
labdhvā vā vindamānā savṛddhikaṃ ubhayaṃ dāpyeta || 03.2.20 ||

कुटुम्ब-कामा तु श्वशुर-पति-दत्तं निवेश-काले लभेत ।। ०३.२.२१ ।।
kuṭumba-kāmā tu śvaśura-pati-dattaṃ niveśa-kāle labheta || 03.2.21 ||

निवेश-कालं हि दीर्घ-प्रवासे व्याख्यास्यामः ।। ०३.२.२२ ।।
niveśa-kālaṃ hi dīrgha-pravāse vyākhyāsyāmaḥ || 03.2.22 ||

श्वशुर-प्रातिलोम्येन वा निविष्टा श्वशुर-पति-दत्तं जीयेत ।। ०३.२.२३ ।।
śvaśura-prātilomyena vā niviṣṭā śvaśura-pati-dattaṃ jīyeta || 03.2.23 ||

ज्ञाति-हस्ताद्-अभिमृष्टाया ज्ञातयो यथा-गृहीतं दद्युः ।। ०३.२.२४ ।।
jñāti-hastād-abhimṛṣṭāyā jñātayo yathā-gṛhītaṃ dadyuḥ || 03.2.24 ||

न्याय-उपगतायाः प्रतिपत्ता स्त्री-धनं गोपयेत् ।। ०३.२.२५ ।।
nyāya-upagatāyāḥ pratipattā strī-dhanaṃ gopayet || 03.2.25 ||

पति-दायं विन्दमाना जीयेत ।। ०३.२.२६ ।।
pati-dāyaṃ vindamānā jīyeta || 03.2.26 ||

धर्म-कामा भुञ्जीत ।। ०३.२.२७ ।।
dharma-kāmā bhuñjīta || 03.2.27 ||

पुत्रवती विन्दमाना स्त्री-धनं जीयेत ।। ०३.२.२८ ।।
putravatī vindamānā strī-dhanaṃ jīyeta || 03.2.28 ||

तत्तु स्त्री-धनं पुत्रा हरेयुः ।। ०३.२.२९ ।।
tattu strī-dhanaṃ putrā hareyuḥ || 03.2.29 ||

पुत्र-भरण-अर्थं वा विन्दमाना पुत्र-अर्थं स्फाती-कुर्यात् ।। ०३.२.३० ।।
putra-bharaṇa-arthaṃ vā vindamānā putra-arthaṃ sphātī-kuryāt || 03.2.30 ||

बहु-पुरुष-प्रजानां पुत्राणां यथा-पितृ-दत्तं स्त्री-धनं अवस्थापयेत् ।। ०३.२.३१ ।।
bahu-puruṣa-prajānāṃ putrāṇāṃ yathā-pitṛ-dattaṃ strī-dhanaṃ avasthāpayet || 03.2.31 ||

काम-करणीयं अपि स्त्री-धनं विन्दमाना पुत्र-संस्थं कुर्यात् ।। ०३.२.३२ ।।
kāma-karaṇīyaṃ api strī-dhanaṃ vindamānā putra-saṃsthaṃ kuryāt || 03.2.32 ||

अपुत्रा पति-शयनं पालयन्ती गुरु-समीपे स्त्री-धनं आयुः-क्षयाद्भुञ्जीत ।। ०३.२.३३ ।।
aputrā pati-śayanaṃ pālayantī guru-samīpe strī-dhanaṃ āyuḥ-kṣayādbhuñjīta || 03.2.33 ||

आपद्-अर्थं हि स्त्री-धनं ।। ०३.२.३४ ।।
āpad-arthaṃ hi strī-dhanaṃ || 03.2.34 ||

ऊर्ध्वं दायादं गच्छेत् ।। ०३.२.३५ ।।
ūrdhvaṃ dāyādaṃ gacchet || 03.2.35 ||

जीवति भर्तरि मृतायाः पुत्रा दुहितरश्च स्त्री-धनं विभजेरन् । अपुत्राया दुहितरः । तद्-अभावे भर्ता ।। ०३.२.३६ ।।
jīvati bhartari mṛtāyāḥ putrā duhitaraśca strī-dhanaṃ vibhajeran | aputrāyā duhitaraḥ | tad-abhāve bhartā || 03.2.36 ||

शुल्कं अन्वाधेयं अन्यद्वा बन्धुभिर्दत्तं बान्धवा हरेयुः इति स्त्री-धन-कल्पः । ।। ०३.२.३७ ।।
śulkaṃ anvādheyaṃ anyadvā bandhubhirdattaṃ bāndhavā hareyuḥ iti strī-dhana-kalpaḥ | || 03.2.37 ||

वर्षाण्यष्टावप्रजायमानां अपुत्रां वन्ध्यां चऽकाङ्क्षेत । दश निन्दुम् । द्वादश कन्या-प्रसविनीं ।। ०३.२.३८ ।।
varṣāṇyaṣṭāvaprajāyamānāṃ aputrāṃ vandhyāṃ ca'kāṅkṣeta | daśa nindum | dvādaśa kanyā-prasavinīṃ || 03.2.38 ||

ततः पुत्र-अर्थी द्वितीयां विन्देत ।। ०३.२.३९ ।।
tataḥ putra-arthī dvitīyāṃ vindeta || 03.2.39 ||

तस्यातिक्रमे शुल्कं स्त्री-धनं अर्धं चऽधिवेदनिकं दद्यात् । चतुर्-विंशति-पण-परं च दण्डं ।। ०३.२.४० ।।
tasyātikrame śulkaṃ strī-dhanaṃ ardhaṃ ca'dhivedanikaṃ dadyāt | catur-viṃśati-paṇa-paraṃ ca daṇḍaṃ || 03.2.40 ||

शुल्कं स्त्री-धनं अशुल्क-स्त्री-धनायास्तत्-प्रमाणं आधिवेदनिकं अनुरूपां च वृत्तिं दत्त्वा बह्वीरपि विन्देत ।। ०३.२.४१ ।।
śulkaṃ strī-dhanaṃ aśulka-strī-dhanāyāstat-pramāṇaṃ ādhivedanikaṃ anurūpāṃ ca vṛttiṃ dattvā bahvīrapi vindeta || 03.2.41 ||

पुत्र-अर्था हि स्त्रियः ।। ०३.२.४२ ।।
putra-arthā hi striyaḥ || 03.2.42 ||

तीर्थ-समवाये चऽसां यथा-विवाहं पूर्व-ऊढां जीवत्-पुत्रां वा पूर्वं गच्छेत् ।। ०३.२.४३ ।।
tīrtha-samavāye ca'sāṃ yathā-vivāhaṃ pūrva-ūḍhāṃ jīvat-putrāṃ vā pūrvaṃ gacchet || 03.2.43 ||

तीर्थ-गूहन-आगमने षण्-णवतिर्दण्डः ।। ०३.२.४४ ।।
tīrtha-gūhana-āgamane ṣaṇ-ṇavatirdaṇḍaḥ || 03.2.44 ||

पुत्रवतीं धर्म-कामां वन्ध्यां निन्दुं नीरजस्कां वा नाकामां उपेयात् ।। ०३.२.४५ ।।
putravatīṃ dharma-kāmāṃ vandhyāṃ ninduṃ nīrajaskāṃ vā nākāmāṃ upeyāt || 03.2.45 ||

न चाकामः पुरुषः कुष्ठिनीं उन्मत्तां वा गच्छेत् ।। ०३.२.४६ ।।
na cākāmaḥ puruṣaḥ kuṣṭhinīṃ unmattāṃ vā gacchet || 03.2.46 ||

स्त्री तु पुत्र-अर्थं एवं-भूतं वाउपगच्छेत् ।। ०३.२.४७ ।।
strī tu putra-arthaṃ evaṃ-bhūtaṃ vāupagacchet || 03.2.47 ||

नीचत्वं पर-देशं वा प्रस्थितो राज-किल्बिषी । ।। ०३.२.४८अ ब ।।
nīcatvaṃ para-deśaṃ vā prasthito rāja-kilbiṣī | || 03.2.48a ba ||

प्राण-अभिहन्ता पतितस्त्याज्यः क्लीबोअपि वा पतिः ।। ०३.२.४८च्द् ।।
prāṇa-abhihantā patitastyājyaḥ klīboapi vā patiḥ || 03.2.48cd ||

द्वादश-वर्षा स्त्री प्राप्त-व्यवहारा भवति । षोडश-वर्षः पुमान् ।। ०३.३.०१ ।।
dvādaśa-varṣā strī prāpta-vyavahārā bhavati | ṣoḍaśa-varṣaḥ pumān || 03.3.01 ||

अत ऊर्ध्वं अशुश्रूषायां द्वादश-पणः स्त्रिया दण्डः । पुंसो द्वि-गुणः इति शुश्रूषा । ।। ०३.३.०२ ।।
ata ūrdhvaṃ aśuśrūṣāyāṃ dvādaśa-paṇaḥ striyā daṇḍaḥ | puṃso dvi-guṇaḥ iti śuśrūṣā | || 03.3.02 ||

भर्मण्यायां अनिर्दिष्ट-कालायां ग्रास-आच्छादनं वाअधिकं यथा-पुरुष-परिवापं सविशेषं दद्यात् ।। ०३.३.०३ ।।
bharmaṇyāyāṃ anirdiṣṭa-kālāyāṃ grāsa-ācchādanaṃ vāadhikaṃ yathā-puruṣa-parivāpaṃ saviśeṣaṃ dadyāt || 03.3.03 ||

निर्दिष्ट-कालायां तदेव संख्याय बन्धं च दद्यात् ।। ०३.३.०४ ।।
nirdiṣṭa-kālāyāṃ tadeva saṃkhyāya bandhaṃ ca dadyāt || 03.3.04 ||

शुल्क-स्त्री-धन-आधिवेदनिकानां अनादाने च ।। ०३.३.०५ ।।
śulka-strī-dhana-ādhivedanikānāṃ anādāne ca || 03.3.05 ||

श्वशुर-कुल-प्रविष्टायां विभक्तायां वा नाभियोज्यः पतिः इति भर्म । ।। ०३.३.०६ ।।
śvaśura-kula-praviṣṭāyāṃ vibhaktāyāṃ vā nābhiyojyaḥ patiḥ iti bharma | || 03.3.06 ||

नष्टे "विनष्टे" "न्यङ्गे" "अपितृके" "अमातृके" इत्यनिर्देशेन विनय-ग्राहणं ।। ०३.३.०७ ।।
naṣṭe "vinaṣṭe" "nyaṅge" "apitṛke" "amātṛke" ityanirdeśena vinaya-grāhaṇaṃ || 03.3.07 ||

वेणु-दल-रज्जु-हस्तानां अन्यतमेन वा पृष्ठे त्रिराघातः ।। ०३.३.०८ ।।
veṇu-dala-rajju-hastānāṃ anyatamena vā pṛṣṭhe trirāghātaḥ || 03.3.08 ||

तस्यातिक्रमे वाग्-दण्ड-पारुष्य-दण्डाभ्यां अर्ध-दण्डाः ।। ०३.३.०९ ।।
tasyātikrame vāg-daṇḍa-pāruṣya-daṇḍābhyāṃ ardha-daṇḍāḥ || 03.3.09 ||

तदेव स्त्रिया भर्तरि प्रसिद्ध-दोषायाः ।। ०३.३.१० ।।
tadeva striyā bhartari prasiddha-doṣāyāḥ || 03.3.10 ||

ईर्ष्यया बाह्य-विहारेषु द्वारेष्वत्ययो यथा-निर्दिष्टः इति पारुष्यं । ।। ०३.३.११ ।।
īrṣyayā bāhya-vihāreṣu dvāreṣvatyayo yathā-nirdiṣṭaḥ iti pāruṣyaṃ | || 03.3.11 ||

भर्तारं द्विषती स्त्री सप्त-आर्तवान्यमण्डयमाना तदानीं एव स्थाप्यऽभरणं निधाय भर्तारं अन्यया सह शयानं अनुशयीत ।। ०३.३.१२ ।।
bhartāraṃ dviṣatī strī sapta-ārtavānyamaṇḍayamānā tadānīṃ eva sthāpya'bharaṇaṃ nidhāya bhartāraṃ anyayā saha śayānaṃ anuśayīta || 03.3.12 ||

भिक्षुक्य्-अन्वाधि-ज्ञाति-कुलानां अन्यतमे वा भर्ता द्विषन्स्त्रियं एकां अनुशयीत ।। ०३.३.१३ ।।
bhikṣuky-anvādhi-jñāti-kulānāṃ anyatame vā bhartā dviṣanstriyaṃ ekāṃ anuśayīta || 03.3.13 ||

दृष्ट-लिङ्गे मैथुन-अपहारे सवर्ण-अपसर्प-उपगमे वा मिथ्या-वादी द्वादश-पणं दद्यात् ।। ०३.३.१४ ।।
dṛṣṭa-liṅge maithuna-apahāre savarṇa-apasarpa-upagame vā mithyā-vādī dvādaśa-paṇaṃ dadyāt || 03.3.14 ||

अमोक्ष्या भर्तुरकामस्य द्विषती भार्या । भार्यायाश्च भर्ता ।। ०३.३.१५ ।।
amokṣyā bharturakāmasya dviṣatī bhāryā | bhāryāyāśca bhartā || 03.3.15 ||

परस्परं-द्वेषान्मोक्षः ।। ०३.३.१६ ।।
parasparaṃ-dveṣānmokṣaḥ || 03.3.16 ||

स्त्री-विप्रकाराद्वा पुरुषश्चेन्मोक्षं इच्छेद्यथा-गृहीतं अस्यै दद्यात् ।। ०३.३.१७ ।।
strī-viprakārādvā puruṣaścenmokṣaṃ icchedyathā-gṛhītaṃ asyai dadyāt || 03.3.17 ||

पुरुष-विप्रकाराद्वा स्त्री चेन्मोक्षं इच्छेन्नास्यै यथा-गृहीतं दद्यात् ।। ०३.३.१८ ।।
puruṣa-viprakārādvā strī cenmokṣaṃ icchennāsyai yathā-gṛhītaṃ dadyāt || 03.3.18 ||

अमोक्षो धर्म-विवाहानां इति द्वेषः । ।। ०३.३.१९ ।।
amokṣo dharma-vivāhānāṃ iti dveṣaḥ | || 03.3.19 ||

प्रतिषिद्धा स्त्री दर्प-मद्य-क्रीडायां त्रि-पणं दण्डं दद्यात् ।। ०३.३.२० ।।
pratiṣiddhā strī darpa-madya-krīḍāyāṃ tri-paṇaṃ daṇḍaṃ dadyāt || 03.3.20 ||

दिवा स्त्री-प्रेक्षा-विहार-गमने षट्-पणो दण्डः । पुरुष-प्रेक्षा-विहार-गमने द्वादश-पणः ।। ०३.३.२१ ।।
divā strī-prekṣā-vihāra-gamane ṣaṭ-paṇo daṇḍaḥ | puruṣa-prekṣā-vihāra-gamane dvādaśa-paṇaḥ || 03.3.21 ||

रात्रौ द्वि-गुणः ।। ०३.३.२२ ।।
rātrau dvi-guṇaḥ || 03.3.22 ||

सुप्त-मत्त-प्रव्रजने भर्तुरदाने च द्वारस्य द्वादश-पणः ।। ०३.३.२३ ।।
supta-matta-pravrajane bharturadāne ca dvārasya dvādaśa-paṇaḥ || 03.3.23 ||

रात्रौ निष्कसने द्वि-गुणः ।। ०३.३.२४ ।।
rātrau niṣkasane dvi-guṇaḥ || 03.3.24 ||

स्त्री-पुंसयोर्मैथुन-अर्थेनाङ्ग-विचेष्टायां रहोअश्लील-सम्भाषायां वा चतुर्-विंशति-पणः स्त्रिया दण्डः । पुंसो द्वि-गुणः ।। ०३.३.२५ ।।
strī-puṃsayormaithuna-arthenāṅga-viceṣṭāyāṃ rahoaślīla-sambhāṣāyāṃ vā catur-viṃśati-paṇaḥ striyā daṇḍaḥ | puṃso dvi-guṇaḥ || 03.3.25 ||

केश-नीवि-दन्त-नख-आलम्बनेषु पूर्वः साहस-दण्डः । पुंसो द्वि-गुणः ।। ०३.३.२६ ।।
keśa-nīvi-danta-nakha-ālambaneṣu pūrvaḥ sāhasa-daṇḍaḥ | puṃso dvi-guṇaḥ || 03.3.26 ||

शङ्कित-स्थाने सम्भाषायां च पण-स्थाने शिफा-दण्डः ।। ०३.३.२७ ।।
śaṅkita-sthāne sambhāṣāyāṃ ca paṇa-sthāne śiphā-daṇḍaḥ || 03.3.27 ||

स्त्रीणां ग्राम-मध्ये चण्डालः पक्ष-अन्तरे पञ्च-शिफा दद्यात् ।। ०३.३.२८ ।।
strīṇāṃ grāma-madhye caṇḍālaḥ pakṣa-antare pañca-śiphā dadyāt || 03.3.28 ||

पणिकं वा प्रहारं मोक्षयेत् इत्यतीचारः । ।। ०३.३.२९ ।।
paṇikaṃ vā prahāraṃ mokṣayet ityatīcāraḥ | || 03.3.29 ||

प्रतिषिद्धयोः स्त्री-पुंसयोरन्योन्य-उपकारे क्षुद्रक-द्रव्याणां द्वादश-पणो दण्डः । स्थूलक-द्रव्याणां चतुर्-विंशति-पणः । हिरण्य-सुवर्णयोश्चतुष्-पञ्चाशत्-पणः स्त्रिया दण्डः । पुंसोर्द्वि-गुणः ।। ०३.३.३० ।।
pratiṣiddhayoḥ strī-puṃsayoranyonya-upakāre kṣudraka-dravyāṇāṃ dvādaśa-paṇo daṇḍaḥ | sthūlaka-dravyāṇāṃ catur-viṃśati-paṇaḥ | hiraṇya-suvarṇayoścatuṣ-pañcāśat-paṇaḥ striyā daṇḍaḥ | puṃsordvi-guṇaḥ || 03.3.30 ||

त एवागम्ययोरर्ध-दण्डाः । तथा प्रतिषिद्ध-पुरुष-व्यवहारेषु च इति प्रतिषेधः । ।। ०३.३.३१ ।।
ta evāgamyayorardha-daṇḍāḥ | tathā pratiṣiddha-puruṣa-vyavahāreṣu ca iti pratiṣedhaḥ | || 03.3.31 ||

राज-द्विष्ट-अतिचाराभ्यां आत्म-अपक्रमणेन च । ।। ०३.३.३२अ ब ।।
rāja-dviṣṭa-aticārābhyāṃ ātma-apakramaṇena ca | || 03.3.32a ba ||

स्त्री-धन-आनीत-शुल्कानां अस्वाम्यं जायते स्त्रियाः ।। ०३.३.३२च्द् ।।
strī-dhana-ānīta-śulkānāṃ asvāmyaṃ jāyate striyāḥ || 03.3.32cd ||

पति-कुलान्निष्पतितायाः स्त्रियाः षट्-पणो दण्डः । अन्यत्र विप्रकारात् ।। ०३.४.०१ ।।
pati-kulānniṣpatitāyāḥ striyāḥ ṣaṭ-paṇo daṇḍaḥ | anyatra viprakārāt || 03.4.01 ||

प्रतिषिद्धायां द्वादश-पणः ।। ०३.४.०२ ।।
pratiṣiddhāyāṃ dvādaśa-paṇaḥ || 03.4.02 ||

प्रतिवेश-गृह-अतिगतायाः षट्-पणः ।। ०३.४.०३ ।।
prativeśa-gṛha-atigatāyāḥ ṣaṭ-paṇaḥ || 03.4.03 ||

प्रातिवेशिक-भिक्षुक-वैदेहकानां अवकाश-भिक्षा-पण्य-दाने द्वादश-पणो दण्डः ।। ०३.४.०४ ।।
prātiveśika-bhikṣuka-vaidehakānāṃ avakāśa-bhikṣā-paṇya-dāne dvādaśa-paṇo daṇḍaḥ || 03.4.04 ||

प्रतिषिद्धानां पूर्वः साहस-दण्डः ।। ०३.४.०५ ।।
pratiṣiddhānāṃ pūrvaḥ sāhasa-daṇḍaḥ || 03.4.05 ||

पर-गृह-अतिगतायाश्चतुर्-विंशति-पणः ।। ०३.४.०६ ।।
para-gṛha-atigatāyāścatur-viṃśati-paṇaḥ || 03.4.06 ||

पर-भार्या-अवकाश-दाने शत्यो दण्डः । अन्यत्रऽपद्भ्यः ।। ०३.४.०७ ।।
para-bhāryā-avakāśa-dāne śatyo daṇḍaḥ | anyatra'padbhyaḥ || 03.4.07 ||

वारण-अज्ञानयोर्निर्दोषः ।। ०३.४.०८ ।।
vāraṇa-ajñānayornirdoṣaḥ || 03.4.08 ||

पति-विप्रकारात्पति-ज्ञाति-सुख-अवस्थ-ग्रामिक-अन्वाधि-भिक्षुकी-ज्ञाति-कुलानां अन्यतमं अपुरुषं गन्तुं अदोषः इति आचार्याः ।। ०३.४.०९ ।।
pati-viprakārātpati-jñāti-sukha-avastha-grāmika-anvādhi-bhikṣukī-jñāti-kulānāṃ anyatamaṃ apuruṣaṃ gantuṃ adoṣaḥ iti ācāryāḥ || 03.4.09 ||

सपुरुषं वा ज्ञाति-कुलं ।। ०३.४.१० ।।
sapuruṣaṃ vā jñāti-kulaṃ || 03.4.10 ||

कुतो हि साध्वी-जनस्यच्छलं ।। ०३.४.११ ।।
kuto hi sādhvī-janasyacchalaṃ || 03.4.11 ||

सुखं एतदवबोद्धुम् । इति कौटिल्यः ।। ०३.४.१२ ।।
sukhaṃ etadavaboddhum | iti kauṭilyaḥ || 03.4.12 ||

प्रेत-व्याधि-व्यसन-गर्भ-निमित्तं अप्रतिषिद्धं एव ज्ञाति-कुल-गमनं ।। ०३.४.१३ ।।
preta-vyādhi-vyasana-garbha-nimittaṃ apratiṣiddhaṃ eva jñāti-kula-gamanaṃ || 03.4.13 ||

तन्-निमित्तं वारयतो द्वादश-पणो दण्डः ।। ०३.४.१४ ।।
tan-nimittaṃ vārayato dvādaśa-paṇo daṇḍaḥ || 03.4.14 ||

तत्रापि गूहमाना स्त्री-धनं जीयेत । ज्ञातयो वा छादयन्तः शुल्क-शेषं इति निष्पतनं । ।। ०३.४.१५ ।।
tatrāpi gūhamānā strī-dhanaṃ jīyeta | jñātayo vā chādayantaḥ śulka-śeṣaṃ iti niṣpatanaṃ | || 03.4.15 ||

पति-कुलान्निष्पत्य ग्राम-अन्तर-गमने द्वादश-पणो दण्डः स्थाप्या-आभरण-लोपश्च ।। ०३.४.१६ ।।
pati-kulānniṣpatya grāma-antara-gamane dvādaśa-paṇo daṇḍaḥ sthāpyā-ābharaṇa-lopaśca || 03.4.16 ||

गम्येन वा पुंसा सह प्रस्थाने चतुर्-विंशति-पणः सर्व-धर्म-लोपश्च । अन्यत्र भर्म-दान-तीर्थ-गमनाभ्यां ।। ०३.४.१७ ।।
gamyena vā puṃsā saha prasthāne catur-viṃśati-paṇaḥ sarva-dharma-lopaśca | anyatra bharma-dāna-tīrtha-gamanābhyāṃ || 03.4.17 ||

पुंसः पूर्वः साहस-दण्डः तुल्य-श्रेयसोः । पापीयसो मध्यमः ।। ०३.४.१८ ।।
puṃsaḥ pūrvaḥ sāhasa-daṇḍaḥ tulya-śreyasoḥ | pāpīyaso madhyamaḥ || 03.4.18 ||

बन्धुर्-अदण्ड्यः ।। ०३.४.१९ ।।
bandhur-adaṇḍyaḥ || 03.4.19 ||

प्रतिषेधेअर्ध-दण्डाः ।। ०३.४.२० ।।
pratiṣedheardha-daṇḍāḥ || 03.4.20 ||

पथि व्यन्तरे गूढ-देश-अभिगमने मैथुन-अर्थेन शङ्कित-प्रतिषिद्धायां वा पथ्य्-अनुसरणे संग्रहणं विद्यात् ।। ०३.४.२१ ।।
pathi vyantare gūḍha-deśa-abhigamane maithuna-arthena śaṅkita-pratiṣiddhāyāṃ vā pathy-anusaraṇe saṃgrahaṇaṃ vidyāt || 03.4.21 ||

ताल-अवचर-चारण-मत्स्य-बन्धक-लुब्धक-गो-पालक-शौण्डिकानां अन्येषां च प्रसृष्ट-स्त्रीकाणां पथ्य्-अनुसरणं अदोषः ।। ०३.४.२२ ।।
tāla-avacara-cāraṇa-matsya-bandhaka-lubdhaka-go-pālaka-śauṇḍikānāṃ anyeṣāṃ ca prasṛṣṭa-strīkāṇāṃ pathy-anusaraṇaṃ adoṣaḥ || 03.4.22 ||

प्रतिषिद्धे वा नयतः पुंसः स्त्रियो वा गच्छन्त्यास्त एवार्ध-दण्डाः इति पथ्य्-अनुसरणं । ।। ०३.४.२३ ।।
pratiṣiddhe vā nayataḥ puṃsaḥ striyo vā gacchantyāsta evārdha-daṇḍāḥ iti pathy-anusaraṇaṃ | || 03.4.23 ||

ह्रस्व-प्रवासिनां शूद्र-वैश्य-क्षत्रिय-ब्राह्मणानां भार्याः संवत्सर-उत्तरं कालं आकाङ्क्षेरनप्रजाताः । संवत्सर-अधिकं प्रजाताः ।। ०३.४.२४ ।।
hrasva-pravāsināṃ śūdra-vaiśya-kṣatriya-brāhmaṇānāṃ bhāryāḥ saṃvatsara-uttaraṃ kālaṃ ākāṅkṣeranaprajātāḥ | saṃvatsara-adhikaṃ prajātāḥ || 03.4.24 ||

प्रतिविहिता द्वि-गुणं कालं ।। ०३.४.२५ ।।
prativihitā dvi-guṇaṃ kālaṃ || 03.4.25 ||

अप्रतिविहिताः सुख-अवस्था बिभृयुः । परं चत्वारि वर्षाण्यष्टौ वा ज्ञातयः ।। ०३.४.२६ ।।
aprativihitāḥ sukha-avasthā bibhṛyuḥ | paraṃ catvāri varṣāṇyaṣṭau vā jñātayaḥ || 03.4.26 ||

ततो यथा-दत्तं आदाय प्रमुञ्चेयुः ।। ०३.४.२७ ।।
tato yathā-dattaṃ ādāya pramuñceyuḥ || 03.4.27 ||

ब्राह्मणं अधीयानं दश-वर्षाण्यप्रजाता । द्वादश प्रजाता । राज-पुरुषं आयुः-क्षयादाकाङ्क्षेत ।। ०३.४.२८ ।।
brāhmaṇaṃ adhīyānaṃ daśa-varṣāṇyaprajātā | dvādaśa prajātā | rāja-puruṣaṃ āyuḥ-kṣayādākāṅkṣeta || 03.4.28 ||

सवर्णतश्च प्रजाता नापवादं लभेत ।। ०३.४.२९ ।।
savarṇataśca prajātā nāpavādaṃ labheta || 03.4.29 ||

कुटुम्ब-ऋद्धि-लोपे वा सुख-अवस्थैर्विमुक्ता यथा-इष्टं विन्देत । जीवित-अर्थं आपद्-गता वा ।। ०३.४.३० ।।
kuṭumba-ṛddhi-lope vā sukha-avasthairvimuktā yathā-iṣṭaṃ vindeta | jīvita-arthaṃ āpad-gatā vā || 03.4.30 ||

धर्म-विवाहात्कुमारी परिग्रहीतारं अनाख्याय प्रोषितं अश्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत । संवत्सरं श्रूयमाणं ।। ०३.४.३१ ।।
dharma-vivāhātkumārī parigrahītāraṃ anākhyāya proṣitaṃ aśrūyamāṇaṃ sapta tīrthānyākāṅkṣeta | saṃvatsaraṃ śrūyamāṇaṃ || 03.4.31 ||

आख्याय प्रोषितं अश्रूयमाणं पञ्च तीर्थान्याकाङ्क्षेत । दश श्रूयमाणं ।। ०३.४.३२ ।।
ākhyāya proṣitaṃ aśrūyamāṇaṃ pañca tīrthānyākāṅkṣeta | daśa śrūyamāṇaṃ || 03.4.32 ||

एक-देश-दत्त-शुल्कं त्रीणि तीर्थान्यश्रूयमाणम् । श्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत ।। ०३.४.३३ ।।
eka-deśa-datta-śulkaṃ trīṇi tīrthānyaśrūyamāṇam | śrūyamāṇaṃ sapta tīrthānyākāṅkṣeta || 03.4.33 ||

दत्त-शुल्कं पञ्च तीर्थान्यश्रूयमाणम् । दश श्रूयमाणं ।। ०३.४.३४ ।।
datta-śulkaṃ pañca tīrthānyaśrūyamāṇam | daśa śrūyamāṇaṃ || 03.4.34 ||

ततः परं धर्मस्थैर्विसृष्टा यथा-इष्टं विन्देत ।। ०३.४.३५ ।।
tataḥ paraṃ dharmasthairvisṛṣṭā yathā-iṣṭaṃ vindeta || 03.4.35 ||

तीर्थ-उपरोधो हि धर्म-वध इति कौटिल्यः इति ह्रस्व-प्रवासः ।। ०३.४.३६ ।।
tīrtha-uparodho hi dharma-vadha iti kauṭilyaḥ iti hrasva-pravāsaḥ || 03.4.36 ||

दीर्घ-प्रवासिनः प्रव्रजितस्य प्रेतस्य वा भार्या सप्त तीर्थान्याकाङ्क्षेत । संवत्सरं प्रजाता ।। ०३.४.३७ ।।
dīrgha-pravāsinaḥ pravrajitasya pretasya vā bhāryā sapta tīrthānyākāṅkṣeta | saṃvatsaraṃ prajātā || 03.4.37 ||

ततः पति-सोदर्यं गच्छेत् ।। ०३.४.३८ ।।
tataḥ pati-sodaryaṃ gacchet || 03.4.38 ||

बहुषु प्रत्यासन्नं धार्मिकं भर्म-समर्थं कनिष्ठं अभार्यं वा ।। ०३.४.३९ ।।
bahuṣu pratyāsannaṃ dhārmikaṃ bharma-samarthaṃ kaniṣṭhaṃ abhāryaṃ vā || 03.4.39 ||

तद्-अभावेअप्यसोदर्यं सपिण्डं कुल्यं वाआसन्नं ।। ०३.४.४० ।।
tad-abhāveapyasodaryaṃ sapiṇḍaṃ kulyaṃ vāāsannaṃ || 03.4.40 ||

एतेषां एष एव क्रमः ।। ०३.४.४१ ।।
eteṣāṃ eṣa eva kramaḥ || 03.4.41 ||

एतानुत्क्रम्य दायादान्वेदने जार-कर्मणि । ।। ०३.४.४२अ ब ।।
etānutkramya dāyādānvedane jāra-karmaṇi | || 03.4.42a ba ||

जार-स्त्री-दातृ-वेत्तारः सम्प्राप्ताः संग्रह-अत्ययं ।। ०३.४.४२च्द् ।।
jāra-strī-dātṛ-vettāraḥ samprāptāḥ saṃgraha-atyayaṃ || 03.4.42cd ||

अनीश्वराः पितृमन्तः स्थित-पितृ-मातृकाः पुत्राः ।। ०३.५.०१ ।।
anīśvarāḥ pitṛmantaḥ sthita-pitṛ-mātṛkāḥ putrāḥ || 03.5.01 ||

तेषां ऊर्ध्वं पितृतो दाय-विभागः पितृ-द्रव्याणां ।। ०३.५.०२ ।।
teṣāṃ ūrdhvaṃ pitṛto dāya-vibhāgaḥ pitṛ-dravyāṇāṃ || 03.5.02 ||

स्वयं-आर्जितं अविभाज्यम् । अन्यत्र पितृ-द्रव्यादुत्थितेभ्यः ।। ०३.५.०३ ।।
svayaṃ-ārjitaṃ avibhājyam | anyatra pitṛ-dravyādutthitebhyaḥ || 03.5.03 ||

पितृ-द्रव्यादविभक्त-उपगतानां पुत्राः पौत्रा वा आ-चतुर्थादित्यंश-भाजः ।। ०३.५.०४ ।।
pitṛ-dravyādavibhakta-upagatānāṃ putrāḥ pautrā vā ā-caturthādityaṃśa-bhājaḥ || 03.5.04 ||

तावदविच्छिन्नः पिण्डो भवति ।। ०३.५.०५ ।।
tāvadavicchinnaḥ piṇḍo bhavati || 03.5.05 ||

विच्छिन्न-पिण्डाः सर्वे समं विभजेरन् ।। ०३.५.०६ ।।
vicchinna-piṇḍāḥ sarve samaṃ vibhajeran || 03.5.06 ||

अपितृ-द्रव्या विभक्त-पितृ-द्रव्या वा सह जीवन्तः पुनर्विभजेरन् ।। ०३.५.०७ ।।
apitṛ-dravyā vibhakta-pitṛ-dravyā vā saha jīvantaḥ punarvibhajeran || 03.5.07 ||

यतश्चौत्तिष्ठेत स द्व्य्-अंशं लभेत ।। ०३.५.०८ ।।
yataścauttiṣṭheta sa dvy-aṃśaṃ labheta || 03.5.08 ||

द्रव्यं अपुत्रस्य सोदर्या भ्रातरः सह-जीविनो वा हरेयुः कन्याश्च ।। ०३.५.०९ ।।
dravyaṃ aputrasya sodaryā bhrātaraḥ saha-jīvino vā hareyuḥ kanyāśca || 03.5.09 ||

रिक्थं पुत्रवतः पुत्रा दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः ।। ०३.५.१० ।।
rikthaṃ putravataḥ putrā duhitaro vā dharmiṣṭheṣu vivāheṣu jātāḥ || 03.5.10 ||

तद्-अभावे पिता धरमाणः ।। ०३.५.११ ।।
tad-abhāve pitā dharamāṇaḥ || 03.5.11 ||

पित्र्-अभावे भ्रातरो भ्रातृ-पुत्राश्च ।। ०३.५.१२ ।।
pitr-abhāve bhrātaro bhrātṛ-putrāśca || 03.5.12 ||

अपितृका बहवोअपि च भ्रातरो भ्रातृ-पुत्राश्च पितुरेकं अंशं हरेयुः ।। ०३.५.१३ ।।
apitṛkā bahavoapi ca bhrātaro bhrātṛ-putrāśca piturekaṃ aṃśaṃ hareyuḥ || 03.5.13 ||

सोदर्याणां अनेक-पितृकाणां पितृतो दाय-विभागः ।। ०३.५.१४ ।।
sodaryāṇāṃ aneka-pitṛkāṇāṃ pitṛto dāya-vibhāgaḥ || 03.5.14 ||

पितृ-भ्रातृ-पुत्राणां पूर्वे विद्यमाने नापरं अवलम्बन्ते । ज्येष्ठे च कनिष्ठं अर्थ-ग्राहिणं ।। ०३.५.१५ ।।
pitṛ-bhrātṛ-putrāṇāṃ pūrve vidyamāne nāparaṃ avalambante | jyeṣṭhe ca kaniṣṭhaṃ artha-grāhiṇaṃ || 03.5.15 ||

जीवद्-विभागे पिता नएकं विशेषयेत् ।। ०३.५.१६ ।।
jīvad-vibhāge pitā naekaṃ viśeṣayet || 03.5.16 ||

न चएकं अकारणान्निर्विभजेत ।। ०३.५.१७ ।।
na caekaṃ akāraṇānnirvibhajeta || 03.5.17 ||

पितुरसत्यर्थे ज्येष्ठाः कनिष्ठाननुगृह्णीयुः । अन्यत्र मिथ्या-वृत्तेभ्यः ।। ०३.५.१८ ।।
piturasatyarthe jyeṣṭhāḥ kaniṣṭhānanugṛhṇīyuḥ | anyatra mithyā-vṛttebhyaḥ || 03.5.18 ||

प्राप्त-व्यवहाराणां विभागः ।। ०३.५.१९ ।।
prāpta-vyavahārāṇāṃ vibhāgaḥ || 03.5.19 ||

अप्राप्त-व्यवहाराणां देय-विशुद्धं मातृ-बन्धुषु ग्राम-वृद्धेषु वा स्थापयेयुः आ-व्यवहार-प्रापणात् । प्रोषितस्य वा ।। ०३.५.२० ।।
aprāpta-vyavahārāṇāṃ deya-viśuddhaṃ mātṛ-bandhuṣu grāma-vṛddheṣu vā sthāpayeyuḥ ā-vyavahāra-prāpaṇāt | proṣitasya vā || 03.5.20 ||

सम्निविष्ट-समं असम्निविष्टेभ्यो नैवेशनिकं दद्युः । कन्याभ्यश्च प्रादानिकं ।। ०३.५.२१ ।।
samniviṣṭa-samaṃ asamniviṣṭebhyo naiveśanikaṃ dadyuḥ | kanyābhyaśca prādānikaṃ || 03.5.21 ||

ऋण-रिक्थयोः समो विभागः ।। ०३.५.२२ ।।
ṛṇa-rikthayoḥ samo vibhāgaḥ || 03.5.22 ||

उद-पात्राण्यपि निष्किंचना विभजेरन् इत्याचार्याः ।। ०३.५.२३ ।।
uda-pātrāṇyapi niṣkiṃcanā vibhajeran ityācāryāḥ || 03.5.23 ||

छलं एतदिति कौटिल्यः ।। ०३.५.२४ ।।
chalaṃ etaditi kauṭilyaḥ || 03.5.24 ||

सतोअर्थस्य विभागो नासतः ।। ०३.५.२५ ।।
satoarthasya vibhāgo nāsataḥ || 03.5.25 ||

एतावानर्थः सामान्यस्तस्यएतावान्प्रत्य्-अंश इत्यनुभाष्य ब्रुवन्साक्षिषु विभागं कारयेत् ।। ०३.५.२६ ।।
etāvānarthaḥ sāmānyastasyaetāvānpraty-aṃśa ityanubhāṣya bruvansākṣiṣu vibhāgaṃ kārayet || 03.5.26 ||

दुर्विभक्तं अन्योन्य-अपहृतं अन्तर्हितं अविज्ञात-उत्पन्नं वा पुनर्विभजेरन् ।। ०३.५.२७ ।।
durvibhaktaṃ anyonya-apahṛtaṃ antarhitaṃ avijñāta-utpannaṃ vā punarvibhajeran || 03.5.27 ||

अदायादकं राजा हरेत्स्त्री-वृत्ति-प्रेत-कार्य-वर्जम् । अन्यत्र श्रोत्रिय-द्रव्यात् ।। ०३.५.२८ ।।
adāyādakaṃ rājā haretstrī-vṛtti-preta-kārya-varjam | anyatra śrotriya-dravyāt || 03.5.28 ||

तत्त्रैवेद्येभ्यः प्रयच्छेत् ।। ०३.५.२९ ।।
tattraivedyebhyaḥ prayacchet || 03.5.29 ||

पतितः पतिताज्जातः क्लीबश्चानंशाः । जड-उन्मत्त-अन्ध-कुष्ठिनश्च ।। ०३.५.३० ।।
patitaḥ patitājjātaḥ klībaścānaṃśāḥ | jaḍa-unmatta-andha-kuṣṭhinaśca || 03.5.30 ||

सति भार्य-अर्थे तेषां अपत्यं अतद्-विधं भागं हरेत् ।। ०३.५.३१ ।।
sati bhārya-arthe teṣāṃ apatyaṃ atad-vidhaṃ bhāgaṃ haret || 03.5.31 ||

ग्रास-आच्छादनं इतरे पतित-वर्जाः ।। ०३.५.३२ ।।
grāsa-ācchādanaṃ itare patita-varjāḥ || 03.5.32 ||

तेषां च कृत-दाराणां लुप्ते प्रजनने सति । ।। ०३.५.३३अ ब ।।
teṣāṃ ca kṛta-dārāṇāṃ lupte prajanane sati | || 03.5.33a ba ||

सृजेयुर्बान्धवाः पुत्रांस्तेषां अंशान्प्रकल्पयेत् ।। ०३.५.३३च्द् ।।
sṛjeyurbāndhavāḥ putrāṃsteṣāṃ aṃśānprakalpayet || 03.5.33cd ||

एक-स्त्री-पुत्राणां ज्येष्ठ-अंशः ब्राह्मणानां अजाः । क्षत्रियाणां अश्वाः । वैश्यानां गावः । शूद्राणां अवयः ।। ०३.६.०१ ।।
eka-strī-putrāṇāṃ jyeṣṭha-aṃśaḥ brāhmaṇānāṃ ajāḥ | kṣatriyāṇāṃ aśvāḥ | vaiśyānāṃ gāvaḥ | śūdrāṇāṃ avayaḥ || 03.6.01 ||

काण-लङ्गास्तेषां मध्यम-अंशः । भिन्न-वर्णाः कनिष्ठ-अंशः ।। ०३.६.०२ ।।
kāṇa-laṅgāsteṣāṃ madhyama-aṃśaḥ | bhinna-varṇāḥ kaniṣṭha-aṃśaḥ || 03.6.02 ||

चतुष्पद-अभावे रत्न-वर्जानां दशानां भागं द्रव्याणां एकं ज्येष्ठो हरेत् ।। ०३.६.०३ ।।
catuṣpada-abhāve ratna-varjānāṃ daśānāṃ bhāgaṃ dravyāṇāṃ ekaṃ jyeṣṭho haret || 03.6.03 ||

प्रतिमुक्त-स्वधा-पाशो हि भवति ।। ०३.६.०४ ।।
pratimukta-svadhā-pāśo hi bhavati || 03.6.04 ||

इत्यौशनसो विभागः ।। ०३.६.०५ ।।
ityauśanaso vibhāgaḥ || 03.6.05 ||

पितुः परिवापाद्यानं आभरणं च ज्येष्ठ-अंशः । शयन-आसनं भुक्त-कांस्यं च मध्यम-अंशः । कृष्णं धान्य-आयसं गृह-परिवापो गो-शकटं च कनिष्ठ-अंशः ।। ०३.६.०६ ।।
pituḥ parivāpādyānaṃ ābharaṇaṃ ca jyeṣṭha-aṃśaḥ | śayana-āsanaṃ bhukta-kāṃsyaṃ ca madhyama-aṃśaḥ | kṛṣṇaṃ dhānya-āyasaṃ gṛha-parivāpo go-śakaṭaṃ ca kaniṣṭha-aṃśaḥ || 03.6.06 ||

शेष-द्रव्याणां एक-द्रव्यस्य वा समो विभागः ।। ०३.६.०७ ।।
śeṣa-dravyāṇāṃ eka-dravyasya vā samo vibhāgaḥ || 03.6.07 ||

अदायादा भगिन्यः । मातुः परिवापाद्भुक्त-कांस्य-आभरण-भागिन्यः ।। ०३.६.०८ ।।
adāyādā bhaginyaḥ | mātuḥ parivāpādbhukta-kāṃsya-ābharaṇa-bhāginyaḥ || 03.6.08 ||

मानुष-हीनो ज्येष्ठस्तृतीयं अंशं ज्येष्ठ-अंशाल्लभेत । चतुर्थं अन्याय-वृत्तिः । निवृत्त-धर्म-कार्यो वा ।। ०३.६.०९ ।।
mānuṣa-hīno jyeṣṭhastṛtīyaṃ aṃśaṃ jyeṣṭha-aṃśāllabheta | caturthaṃ anyāya-vṛttiḥ | nivṛtta-dharma-kāryo vā || 03.6.09 ||

काम-आचारः सर्वं जीयेत ।। ०३.६.१० ।।
kāma-ācāraḥ sarvaṃ jīyeta || 03.6.10 ||

तेन मध्यम-कनिष्ठौ व्याख्यातौ ।। ०३.६.११ ।।
tena madhyama-kaniṣṭhau vyākhyātau || 03.6.11 ||

तयोर्मानुष-उपेतो ज्येष्ठ-अंशादर्धं लभेत ।। ०३.६.१२ ।।
tayormānuṣa-upeto jyeṣṭha-aṃśādardhaṃ labheta || 03.6.12 ||

नाना-स्त्री-पुत्राणां तु संस्कृत-असंस्कृतयोः कन्या-कृत-क्षतयोरभावे च एकस्याः पुत्रयोर्यमयोर्वा पूर्व-जन्मना ज्येष्ठ-भावः ।। ०३.६.१३ ।।
nānā-strī-putrāṇāṃ tu saṃskṛta-asaṃskṛtayoḥ kanyā-kṛta-kṣatayorabhāve ca ekasyāḥ putrayoryamayorvā pūrva-janmanā jyeṣṭha-bhāvaḥ || 03.6.13 ||

सूत-मागध-व्रात्य-रथ-काराणां ऐश्वर्यतो विभागः ।। ०३.६.१४ ।।
sūta-māgadha-vrātya-ratha-kārāṇāṃ aiśvaryato vibhāgaḥ || 03.6.14 ||

शेषास्तं उपजीवेयुः ।। ०३.६.१५ ।।
śeṣāstaṃ upajīveyuḥ || 03.6.15 ||

अनीश्वराः सम-विभागाः ।। ०३.६.१६ ।।
anīśvarāḥ sama-vibhāgāḥ || 03.6.16 ||

चातुर्वर्ण्य-पुत्राणां ब्राह्मणी-पुत्रश्चतुरोअंशान्हरेत् । क्षत्रिया-पुत्र-स्त्रीनंशान् । वैश्या-पुत्रो द्वावंशौ । एकं शूद्रा-पुत्रः ।। ०३.६.१७ ।।
cāturvarṇya-putrāṇāṃ brāhmaṇī-putraścaturoaṃśānharet | kṣatriyā-putra-strīnaṃśān | vaiśyā-putro dvāvaṃśau | ekaṃ śūdrā-putraḥ || 03.6.17 ||

तेन त्रि-वर्ण-द्वि-वर्ण-पुत्र-विभागः क्षत्रिय-वैश्ययोर्व्याख्यातः ।। ०३.६.१८ ।।
tena tri-varṇa-dvi-varṇa-putra-vibhāgaḥ kṣatriya-vaiśyayorvyākhyātaḥ || 03.6.18 ||

ब्राह्मणस्यानन्तरा-पुत्रस्तुल्य-अंशः ।। ०३.६.१९ ।।
brāhmaṇasyānantarā-putrastulya-aṃśaḥ || 03.6.19 ||

क्षत्रिय-वैश्ययोरर्ध-अंशः तुल्य-अंशो वा मानुष-उपेतः ।। ०३.६.२० ।।
kṣatriya-vaiśyayorardha-aṃśaḥ tulya-aṃśo vā mānuṣa-upetaḥ || 03.6.20 ||

तुल्य-अतुल्ययोरेक-पुत्रः सर्वं हरेत् । बन्धूंश्च बिभृयात् ।। ०३.६.२१ ।।
tulya-atulyayoreka-putraḥ sarvaṃ haret | bandhūṃśca bibhṛyāt || 03.6.21 ||

ब्राह्मणानां तु पारशवस्तृतीयं अंशं लभेत । द्वावंशौ सपिण्डः कुल्यो वाआसन्नः । स्वधा-दान-हेतोः ।। ०३.६.२२ ।।
brāhmaṇānāṃ tu pāraśavastṛtīyaṃ aṃśaṃ labheta | dvāvaṃśau sapiṇḍaḥ kulyo vāāsannaḥ | svadhā-dāna-hetoḥ || 03.6.22 ||

तद्-अभावे पितुराचार्योअन्तेवासी वा ।। ०३.६.२३ ।।
tad-abhāve piturācāryoantevāsī vā || 03.6.23 ||

क्षेत्रे वा जनयेदस्य नियुक्तः क्षेत्रजं सुतं । ।। ०३.६.२४अ ब ।।
kṣetre vā janayedasya niyuktaḥ kṣetrajaṃ sutaṃ | || 03.6.24a ba ||

मातृ-बन्धुः सगोत्रो वा तस्मै तत्प्रदिशेद्धनं ।। ०३.६.२४च्द् ।।
mātṛ-bandhuḥ sagotro vā tasmai tatpradiśeddhanaṃ || 03.6.24cd ||

पर-परिग्रहे बीजं उत्सृष्टं क्षेत्रिणः इत्याचार्याः ।। ०३.७.०१ ।।
para-parigrahe bījaṃ utsṛṣṭaṃ kṣetriṇaḥ ityācāryāḥ || 03.7.01 ||

माता भस्त्रा । यस्य रेतस्तस्यापत्यम् इत्यपरे ।। ०३.७.०२ ।।
mātā bhastrā | yasya retastasyāpatyam ityapare || 03.7.02 ||

विद्यमानं उभयं इति कौटिल्यः ।। ०३.७.०३ ।।
vidyamānaṃ ubhayaṃ iti kauṭilyaḥ || 03.7.03 ||

स्वयं-जातः कृत-क्रियायां औरसः ।। ०३.७.०४ ।।
svayaṃ-jātaḥ kṛta-kriyāyāṃ aurasaḥ || 03.7.04 ||

तेन तुल्यः पुत्रिका-पुत्रः ।। ०३.७.०५ ।।
tena tulyaḥ putrikā-putraḥ || 03.7.05 ||

सगोत्रेणान्य-गोत्रेण वा नियुक्तेन क्षेत्र-जातः क्षेत्रजः पुत्रः ।। ०३.७.०६ ।।
sagotreṇānya-gotreṇa vā niyuktena kṣetra-jātaḥ kṣetrajaḥ putraḥ || 03.7.06 ||

जनयितुरसत्यन्यस्मिन्पुत्रे स एव द्वि-पितृको द्वि-गोत्रो वा द्वयोरपि स्वधा-रिक्थ-भाग्भवति ।। ०३.७.०७ ।।
janayiturasatyanyasminputre sa eva dvi-pitṛko dvi-gotro vā dvayorapi svadhā-riktha-bhāgbhavati || 03.7.07 ||

तत्-सधर्मा बन्धूनां गृहे गूढ-जातस्तु गूढजः ।। ०३.७.०८ ।।
tat-sadharmā bandhūnāṃ gṛhe gūḍha-jātastu gūḍhajaḥ || 03.7.08 ||

बन्धुनाउत्सृष्टोअपविद्धः संस्कर्तुः पुत्रः ।। ०३.७.०९ ।।
bandhunāutsṛṣṭoapaviddhaḥ saṃskartuḥ putraḥ || 03.7.09 ||

कन्या-गर्भः कानीनः ।। ०३.७.१० ।।
kanyā-garbhaḥ kānīnaḥ || 03.7.10 ||

सगर्भ-ऊढायाः सह-ऊढः ।। ०३.७.११ ।।
sagarbha-ūḍhāyāḥ saha-ūḍhaḥ || 03.7.11 ||

पुनर्-भूतायाः पौनर्भवः ।। ०३.७.१२ ।।
punar-bhūtāyāḥ paunarbhavaḥ || 03.7.12 ||

स्वयं-जातः पितुर्बन्धूनां च दायादः ।। ०३.७.१३ ।।
svayaṃ-jātaḥ piturbandhūnāṃ ca dāyādaḥ || 03.7.13 ||

पर-जातः संस्कर्तुरेव न बन्धूनां ।। ०३.७.१४ ।।
para-jātaḥ saṃskartureva na bandhūnāṃ || 03.7.14 ||

तत्-सधर्मा माता-पितृभ्यां अद्भिर्मुक्तो दत्तः ।। ०३.७.१५ ।।
tat-sadharmā mātā-pitṛbhyāṃ adbhirmukto dattaḥ || 03.7.15 ||

स्वयं बन्धुभिर्वा पुत्र-भाव-उपगत उपगतः ।। ०३.७.१६ ।।
svayaṃ bandhubhirvā putra-bhāva-upagata upagataḥ || 03.7.16 ||

पुत्रत्वेअधिकृतः कृतकः ।। ०३.७.१७ ।।
putratveadhikṛtaḥ kṛtakaḥ || 03.7.17 ||

परिक्रीतः क्रीतः इति । ।। ०३.७.१८ ।।
parikrītaḥ krītaḥ iti | || 03.7.18 ||

औरसे तुउत्पन्ने सवर्णास्तृतीय-अंश-हराः । असवर्णा ग्रास-आच्छादन-भागिनः ।। ०३.७.१९ ।।
aurase tuutpanne savarṇāstṛtīya-aṃśa-harāḥ | asavarṇā grāsa-ācchādana-bhāginaḥ || 03.7.19 ||

ब्राह्मण-क्षत्रिययोरनन्तरा-पुत्राः सवर्णाः । एक-अन्तरा असवर्णाः ।। ०३.७.२० ।।
brāhmaṇa-kṣatriyayoranantarā-putrāḥ savarṇāḥ | eka-antarā asavarṇāḥ || 03.7.20 ||

ब्राह्मणस्य वैश्यायां अम्बष्ठः । शूद्रायां निषादः पारशवो वा ।। ०३.७.२१ ।।
brāhmaṇasya vaiśyāyāṃ ambaṣṭhaḥ | śūdrāyāṃ niṣādaḥ pāraśavo vā || 03.7.21 ||

क्षत्रियस्य शूद्रायां उग्रः ।। ०३.७.२२ ।।
kṣatriyasya śūdrāyāṃ ugraḥ || 03.7.22 ||

शूद्र एव वैश्यस्य ।। ०३.७.२३ ।।
śūdra eva vaiśyasya || 03.7.23 ||

सवर्णासु चएषां अचरित-व्रतेभ्यो जाता व्रात्याः ।। ०३.७.२४ ।।
savarṇāsu caeṣāṃ acarita-vratebhyo jātā vrātyāḥ || 03.7.24 ||

इत्यनुलोमाः ।। ०३.७.२५ ।।
ityanulomāḥ || 03.7.25 ||

शूद्रादायोगव-क्षत्त-चण्डालाः ।। ०३.७.२६ ।।
śūdrādāyogava-kṣatta-caṇḍālāḥ || 03.7.26 ||

वैश्यान्मागध-वैदेहकौ ।। ०३.७.२७ ।।
vaiśyānmāgadha-vaidehakau || 03.7.27 ||

क्षत्रियात्सूतः ।। ०३.७.२८ ।।
kṣatriyātsūtaḥ || 03.7.28 ||

पौराणिकस्त्वन्यः सूतो मागधश्च । ब्रह्म-क्षत्राद्विशेषः ।। ०३.७.२९ ।।
paurāṇikastvanyaḥ sūto māgadhaśca | brahma-kṣatrādviśeṣaḥ || 03.7.29 ||

त एते प्रतिलोमाः स्वधर्म-अतिक्रमाद्राज्ञः सम्भवन्ति ।। ०३.७.३० ।।
ta ete pratilomāḥ svadharma-atikramādrājñaḥ sambhavanti || 03.7.30 ||

उग्रान्नैषाद्यां कुक्कुटः । विपर्यये पुल्कसः ।। ०३.७.३१ ।।
ugrānnaiṣādyāṃ kukkuṭaḥ | viparyaye pulkasaḥ || 03.7.31 ||

वैदेहिकायां अम्बष्ठाद्वैणः । विपर्यये कुशीलवः ।। ०३.७.३२ ।।
vaidehikāyāṃ ambaṣṭhādvaiṇaḥ | viparyaye kuśīlavaḥ || 03.7.32 ||

क्षत्तायां उग्रात्श्व-पाकः ।। ०३.७.३३ ।।
kṣattāyāṃ ugrātśva-pākaḥ || 03.7.33 ||

इत्येतेअन्ये चान्तरालाः ।। ०३.७.३४ ।।
ityeteanye cāntarālāḥ || 03.7.34 ||

कर्मणा वैश्यो रथ-कारः ।। ०३.७.३५ ।।
karmaṇā vaiśyo ratha-kāraḥ || 03.7.35 ||

तेषां स्व-योनौ विवाहः । पूर्व-अपर-गामित्वं वृत्त-अनुवृत्तं च ।। ०३.७.३६ ।।
teṣāṃ sva-yonau vivāhaḥ | pūrva-apara-gāmitvaṃ vṛtta-anuvṛttaṃ ca || 03.7.36 ||

शूद्र-सधर्माणो वा । अन्यत्र चण्डालेभ्यः ।। ०३.७.३७ ।।
śūdra-sadharmāṇo vā | anyatra caṇḍālebhyaḥ || 03.7.37 ||

केवलं एवं वर्तमानः स्वर्गं आप्नोति राजा । नरकं अन्यथा ।। ०३.७.३८ ।।
kevalaṃ evaṃ vartamānaḥ svargaṃ āpnoti rājā | narakaṃ anyathā || 03.7.38 ||

सर्वेषां अन्तरालानां समो विभागः ।। ०३.७.३९ ।।
sarveṣāṃ antarālānāṃ samo vibhāgaḥ || 03.7.39 ||

देशस्य जात्याः संघस्य धर्मो ग्रामस्य वाअपि यः । ।। ०३.७.४०अ ब ।।
deśasya jātyāḥ saṃghasya dharmo grāmasya vāapi yaḥ | || 03.7.40a ba ||

उचितस्तस्य तेनएव दाय-धर्मं प्रकल्पयेत् ।। ०३.७.४०च्द् ।।
ucitastasya tenaeva dāya-dharmaṃ prakalpayet || 03.7.40cd ||

सामन्त-प्रत्यया वास्तु-विवादाः ।। ०३.८.०१ ।।
sāmanta-pratyayā vāstu-vivādāḥ || 03.8.01 ||

गृहं क्षेत्रं आरामः सेतु-बन्धस्तटाकं आधारो वा वास्तुः ।। ०३.८.०२ ।।
gṛhaṃ kṣetraṃ ārāmaḥ setu-bandhastaṭākaṃ ādhāro vā vāstuḥ || 03.8.02 ||

कर्ण-कील-आयस-सम्बन्धोअनुगृहं सेतुः ।। ०३.८.०३ ।।
karṇa-kīla-āyasa-sambandhoanugṛhaṃ setuḥ || 03.8.03 ||

यथा-सेतु-भोगं वेश्म कारयेत् ।। ०३.८.०४ ।।
yathā-setu-bhogaṃ veśma kārayet || 03.8.04 ||

अभूतं वा पर-कुड्यादपक्रम्य द्वावरत्नी त्रिपदीं वा देश-बन्धं कारयेत् ।। ०३.८.०५ ।।
abhūtaṃ vā para-kuḍyādapakramya dvāvaratnī tripadīṃ vā deśa-bandhaṃ kārayet || 03.8.05 ||

अवस्करं भ्रमं उद-पानं वा न गृह-उचितादन्यत्र । अन्यत्र सूतिका-कूपादा-निर्दश-अहादिति ।। ०३.८.०६ ।।
avaskaraṃ bhramaṃ uda-pānaṃ vā na gṛha-ucitādanyatra | anyatra sūtikā-kūpādā-nirdaśa-ahāditi || 03.8.06 ||

तस्यातिक्रमे पूर्वः साहस-दण्डः ।। ०३.८.०७ ।।
tasyātikrame pūrvaḥ sāhasa-daṇḍaḥ || 03.8.07 ||

तेनैन्धनावघातन-कृतं कल्याण-कृत्येष्वाचाम-उदक-मार्गाश्च व्याख्याताः ।। ०३.८.०८ ।।
tenaindhanāvaghātana-kṛtaṃ kalyāṇa-kṛtyeṣvācāma-udaka-mārgāśca vyākhyātāḥ || 03.8.08 ||

त्रिपदी-प्रतिक्रान्तं अध्यर्धं अरत्निं वा गाढ-प्रसृतं उदक-मार्गं प्रस्रवण-प्रपातं वा कारयेत् ।। ०३.८.०९ ।।
tripadī-pratikrāntaṃ adhyardhaṃ aratniṃ vā gāḍha-prasṛtaṃ udaka-mārgaṃ prasravaṇa-prapātaṃ vā kārayet || 03.8.09 ||

तस्यातिक्रमे चतुष्-पञ्चाशत्-पणो दण्डः ।। ०३.८.१० ।।
tasyātikrame catuṣ-pañcāśat-paṇo daṇḍaḥ || 03.8.10 ||

एकपदी-प्रतिक्रान्तं अरत्निं वा चक्रि-चतुष्पद-स्थानं अग्निष्ठं उदन्-जर-स्थानं रोचनीं कुट्टनीं वा कारयेत् ।। ०३.८.११ ।।
ekapadī-pratikrāntaṃ aratniṃ vā cakri-catuṣpada-sthānaṃ agniṣṭhaṃ udan-jara-sthānaṃ rocanīṃ kuṭṭanīṃ vā kārayet || 03.8.11 ||

तस्यातिक्रमे चतुर्-विंशति-पणो दण्डः ।। ०३.८.१२ ।।
tasyātikrame catur-viṃśati-paṇo daṇḍaḥ || 03.8.12 ||

सर्व-वास्तुकयोः प्राक्षिप्तकयोर्वा शालयोः किष्कुरन्तरिका त्रिपदी वा ।। ०३.८.१३ ।।
sarva-vāstukayoḥ prākṣiptakayorvā śālayoḥ kiṣkurantarikā tripadī vā || 03.8.13 ||

तयोश्चतुर्-अङ्गुलं नीप्र-अन्तरम्<नीव्र-अन्तरम्?> समारूढकं वा ।। ०३.८.१४ ।।
tayoścatur-aṅgulaṃ nīpra-antaram<nīvra-antaram?> samārūḍhakaṃ vā || 03.8.14 ||

किष्कु-मात्रं आणि-द्वारं अन्तरिकायां खण्ड-फुल्ल-अर्थं असम्पातं कारयेत् ।। ०३.८.१५ ।।
kiṣku-mātraṃ āṇi-dvāraṃ antarikāyāṃ khaṇḍa-phulla-arthaṃ asampātaṃ kārayet || 03.8.15 ||

प्रकाश-अर्थं अल्पं ऊर्ध्वं वात-अयनं कारयेत् ।। ०३.८.१६ ।।
prakāśa-arthaṃ alpaṃ ūrdhvaṃ vāta-ayanaṃ kārayet || 03.8.16 ||

तद्-अवसिते वेश्मनिच्छादयेत् ।। ०३.८.१७ ।।
tad-avasite veśmanicchādayet || 03.8.17 ||

सम्भूय वा गृह-स्वामिनो यथा-इष्टं कारयेयुः । अनिष्टं वारयेयुः ।। ०३.८.१८ ।।
sambhūya vā gṛha-svāmino yathā-iṣṭaṃ kārayeyuḥ | aniṣṭaṃ vārayeyuḥ || 03.8.18 ||

वान-लट्याश्चऊर्ध्वं आवार्य-भागं कट-प्रच्छन्नं अवमर्श-भित्तिं वा कारयेद्वर्ष-आबाध-भयात् ।। ०३.८.१९ ।।
vāna-laṭyāścaūrdhvaṃ āvārya-bhāgaṃ kaṭa-pracchannaṃ avamarśa-bhittiṃ vā kārayedvarṣa-ābādha-bhayāt || 03.8.19 ||

तस्यातिक्रमे पूर्वः साहस-दण्डः । प्रतिलोम-द्वार-वात-अयन-बाधायां च । अन्यत्र राज-मार्ग-रथ्याभ्यः ।। ०३.८.२० ।।
tasyātikrame pūrvaḥ sāhasa-daṇḍaḥ | pratiloma-dvāra-vāta-ayana-bādhāyāṃ ca | anyatra rāja-mārga-rathyābhyaḥ || 03.8.20 ||

खात-सोपान-प्रणाली-निश्रेण्य्-अवस्कर-भागैर्बहिर्-बाधायां भोग-निग्रहे च ।। ०३.८.२१ ।।
khāta-sopāna-praṇālī-niśreṇy-avaskara-bhāgairbahir-bādhāyāṃ bhoga-nigrahe ca || 03.8.21 ||

पर-कुड्यं उदकेनौपघ्नतो द्वादश-पणो दण्डः । मूत्र-पुरीष-उपघाते द्वि-गुणः ।। ०३.८.२२ ।।
para-kuḍyaṃ udakenaupaghnato dvādaśa-paṇo daṇḍaḥ | mūtra-purīṣa-upaghāte dvi-guṇaḥ || 03.8.22 ||

प्रणाली-मोक्षो वर्षति । अन्यथा द्वादश-पणो दण्डः ।। ०३.८.२३ ।।
praṇālī-mokṣo varṣati | anyathā dvādaśa-paṇo daṇḍaḥ || 03.8.23 ||

प्रतिषिद्धस्य च वसतः । निरस्यतश्चावक्रयिणं अन्यत्र पारुष्य-स्तेय-साहस-संग्रहण-मिथ्या-भोगेभ्यः ।। ०३.८.२४ ।।
pratiṣiddhasya ca vasataḥ | nirasyataścāvakrayiṇaṃ anyatra pāruṣya-steya-sāhasa-saṃgrahaṇa-mithyā-bhogebhyaḥ || 03.8.24 ||

स्वयं-अभिप्रस्थितो वर्ष-अवक्रय-शेषं दद्यात् ।। ०३.८.२५ ।।
svayaṃ-abhiprasthito varṣa-avakraya-śeṣaṃ dadyāt || 03.8.25 ||

सामान्ये वेश्मनि साहाय्यं अप्रयच्छतः । सामान्यं उपरुन्धतो भोगं च गृहे द्वादश-पणो दण्डः ।। ०३.८.२६ ।।
sāmānye veśmani sāhāyyaṃ aprayacchataḥ | sāmānyaṃ uparundhato bhogaṃ ca gṛhe dvādaśa-paṇo daṇḍaḥ || 03.8.26 ||

विनाशयतस्तद्-द्वि-गुणः ।। ०३.८.२७ ।।
vināśayatastad-dvi-guṇaḥ || 03.8.27 ||

कोष्ठक-अङ्गण-वर्चानां अग्नि-कुट्टन-शालयोः । ।। ०३.८.२८अ ब ।।
koṣṭhaka-aṅgaṇa-varcānāṃ agni-kuṭṭana-śālayoḥ | || 03.8.28a ba ||

विवृतानां च सर्वेषां सामान्यो भोग इष्यते ।। ०३.८.२८च्द् ।।
vivṛtānāṃ ca sarveṣāṃ sāmānyo bhoga iṣyate || 03.8.28cd ||

ज्ञाति-सामन्त-धनिकाः क्रमेण भूमि-परिग्रहान्क्रेतुं अभ्याभवेयुः ।। ०३.९.०१ ।।
jñāti-sāmanta-dhanikāḥ krameṇa bhūmi-parigrahānkretuṃ abhyābhaveyuḥ || 03.9.01 ||

ततोअन्ये बाह्याः ।। ०३.९.०२ ।।
tatoanye bāhyāḥ || 03.9.02 ||

सामन्त-चत्वारिंशत्-कुल्येषु गृह-प्रतिमुखे वेश्म श्रावयेयुः । सामन्त-ग्राम-वृद्धेषु क्षेत्रं आरामं सेतु-बन्धं तटाकं आधारं वा मर्यादासु यथा-सेतु-भोगं "अनेनार्घेण कः क्रेता" इति ।। ०३.९.०३ ।।
sāmanta-catvāriṃśat-kulyeṣu gṛha-pratimukhe veśma śrāvayeyuḥ | sāmanta-grāma-vṛddheṣu kṣetraṃ ārāmaṃ setu-bandhaṃ taṭākaṃ ādhāraṃ vā maryādāsu yathā-setu-bhogaṃ "anenārgheṇa kaḥ kretā" iti || 03.9.03 ||

त्रिराघुषितं अव्याहतं क्रेता क्रेतुं लभेत ।। ०३.९.०४ ।।
trirāghuṣitaṃ avyāhataṃ kretā kretuṃ labheta || 03.9.04 ||

स्पर्धया वा मूल्य-वर्धने मूल्य-वृद्धिः सशुल्का कोशं गच्छेत् ।। ०३.९.०५ ।।
spardhayā vā mūlya-vardhane mūlya-vṛddhiḥ saśulkā kośaṃ gacchet || 03.9.05 ||

विक्रय-प्रतिक्रोष्टा शुल्कं दद्यात् ।। ०३.९.०६ ।।
vikraya-pratikroṣṭā śulkaṃ dadyāt || 03.9.06 ||

अस्वामि-प्रतिक्रोशे चतुर्-विंशति-पणो दण्डः ।। ०३.९.०७ ।।
asvāmi-pratikrośe catur-viṃśati-paṇo daṇḍaḥ || 03.9.07 ||

सप्त-रात्रादूर्ध्वं अनभिसरतः प्रतिक्रुष्टो विक्रीणीत ।। ०३.९.०८ ।।
sapta-rātrādūrdhvaṃ anabhisarataḥ pratikruṣṭo vikrīṇīta || 03.9.08 ||

प्रतिक्रुष्ट-अतिक्रमे वास्तुनि द्विशतो दण्डः । अन्यत्र चतुर्-विंशति-पणो दण्डः इति वास्तु-विक्रयः । ।। ०३.९.०९ ।।
pratikruṣṭa-atikrame vāstuni dviśato daṇḍaḥ | anyatra catur-viṃśati-paṇo daṇḍaḥ iti vāstu-vikrayaḥ | || 03.9.09 ||

सीम-विवादं ग्रामयोरुभयोः सामन्ता पञ्च-ग्रामी दश-ग्रामी वा सेतुभिः स्थावरैः कृत्रिमैर्वा कुर्यात् ।। ०३.९.१० ।।
sīma-vivādaṃ grāmayorubhayoḥ sāmantā pañca-grāmī daśa-grāmī vā setubhiḥ sthāvaraiḥ kṛtrimairvā kuryāt || 03.9.10 ||

कर्षक-गो-पालक-वृद्धाः पूर्व-भुक्तिका वा बाह्याः सेतूनां अभिज्ञा बहव एको वा निर्दिश्य सीम-सेतून्विपरीत-वेषाः सीमानं नयेयुः ।। ०३.९.११ ।।
karṣaka-go-pālaka-vṛddhāḥ pūrva-bhuktikā vā bāhyāḥ setūnāṃ abhijñā bahava eko vā nirdiśya sīma-setūnviparīta-veṣāḥ sīmānaṃ nayeyuḥ || 03.9.11 ||

उद्दिष्टानां सेतूनां अदर्शने सहस्रं दण्डः । ।। ०३.९.१२ ।।
uddiṣṭānāṃ setūnāṃ adarśane sahasraṃ daṇḍaḥ | || 03.9.12 ||

तदेव नीते सीम-अपहारिणां सेतुच्-छिदां च कुर्यात् ।। ०३.९.१३ ।।
tadeva nīte sīma-apahāriṇāṃ setuc-chidāṃ ca kuryāt || 03.9.13 ||

प्रनष्ट-सेतु-भोगं वा सीमानं राजा यथा-उपकारं विभजेत् इति सीम-विवादः । ।। ०३.९.१४ ।।
pranaṣṭa-setu-bhogaṃ vā sīmānaṃ rājā yathā-upakāraṃ vibhajet iti sīma-vivādaḥ | || 03.9.14 ||

क्षेत्र-विवादं सामन्त-ग्राम-वृद्धाः कुर्युः ।। ०३.९.१५ ।।
kṣetra-vivādaṃ sāmanta-grāma-vṛddhāḥ kuryuḥ || 03.9.15 ||

तेषां द्वैधी-भावे यतो बहवः शुचयोअनुमता वा ततो नियच्छेयुः मध्यं वा गृह्णीयुः ।। ०३.९.१६ ।।
teṣāṃ dvaidhī-bhāve yato bahavaḥ śucayoanumatā vā tato niyaccheyuḥ madhyaṃ vā gṛhṇīyuḥ || 03.9.16 ||

तद्-उभय-परा-उक्तं वास्तु राजा हरेत् । प्रनष्ट-स्वामिकं च ।। ०३.९.१७ ।।
tad-ubhaya-parā-uktaṃ vāstu rājā haret | pranaṣṭa-svāmikaṃ ca || 03.9.17 ||

यथा-उपकारं वा विभजेत् ।। ०३.९.१८ ।।
yathā-upakāraṃ vā vibhajet || 03.9.18 ||

प्रसह्य-आदाने वास्तुनि स्तेय-दण्डः ।। ०३.९.१९ ।।
prasahya-ādāne vāstuni steya-daṇḍaḥ || 03.9.19 ||

कारण-आदाने प्रयासं आजीवं च परिसंख्याय बन्धं दद्यात् इति क्षेत्र-विवादः । ।। ०३.९.२० ।।
kāraṇa-ādāne prayāsaṃ ājīvaṃ ca parisaṃkhyāya bandhaṃ dadyāt iti kṣetra-vivādaḥ | || 03.9.20 ||

मर्यादा-अपहरणे पूर्वः साहस-दण्डः ।। ०३.९.२१ ।।
maryādā-apaharaṇe pūrvaḥ sāhasa-daṇḍaḥ || 03.9.21 ||

मर्यादा-भेदे चतुर्-विंशति-पणः ।। ०३.९.२२ ।।
maryādā-bhede catur-viṃśati-paṇaḥ || 03.9.22 ||

तेन तपो-वन-विवीत-महा-पथ-श्मशान-देव-कुल-यजन-पुण्य-स्थान-विवादा व्याख्याताः इति मर्यादा-स्थापनं । ।। ०३.९.२३ ।।
tena tapo-vana-vivīta-mahā-patha-śmaśāna-deva-kula-yajana-puṇya-sthāna-vivādā vyākhyātāḥ iti maryādā-sthāpanaṃ | || 03.9.23 ||

सर्व एव विवादाः सामन्त-प्रत्ययाः ।। ०३.९.२४ ।।
sarva eva vivādāḥ sāmanta-pratyayāḥ || 03.9.24 ||

विवीत-स्थल-केदार-षण्ड-खल-वेश्म-वाहन-कोष्ठानां पूर्वं-पूर्वं आबाधं सहेत ।। ०३.९.२५ ।।
vivīta-sthala-kedāra-ṣaṇḍa-khala-veśma-vāhana-koṣṭhānāṃ pūrvaṃ-pūrvaṃ ābādhaṃ saheta || 03.9.25 ||

ब्रह्म-सोम-अरण्य-देव-यजन-पुण्य-स्थान-वर्जाः स्थल-प्रदेशाः ।। ०३.९.२६ ।।
brahma-soma-araṇya-deva-yajana-puṇya-sthāna-varjāḥ sthala-pradeśāḥ || 03.9.26 ||

आधार-परिवाह-केदार-उपभोगैः पर-क्षेत्र-कृष्ट-बीज-हिंसायां यथा-उपघातं मूल्यं दद्युः ।। ०३.९.२७ ।।
ādhāra-parivāha-kedāra-upabhogaiḥ para-kṣetra-kṛṣṭa-bīja-hiṃsāyāṃ yathā-upaghātaṃ mūlyaṃ dadyuḥ || 03.9.27 ||

केदार-आराम-सेतु-बन्धानां परस्पर-हिंसायां हिंसा-द्वि-गुणो दण्डः ।। ०३.९.२८ ।।
kedāra-ārāma-setu-bandhānāṃ paraspara-hiṃsāyāṃ hiṃsā-dvi-guṇo daṇḍaḥ || 03.9.28 ||

पश्चान्-निविष्टं अधर-तटाकं नौपरि-तटाकस्य केदारं उदकेनऽप्लावयेत् ।। ०३.९.२९ ।।
paścān-niviṣṭaṃ adhara-taṭākaṃ naupari-taṭākasya kedāraṃ udakena'plāvayet || 03.9.29 ||

उपरि-निविष्टं नाधर-तटाकस्य पूर-आस्रावं वारयेद् । अन्यत्र त्रि-वर्ष-उपरत-कर्मणः ।। ०३.९.३० ।।
upari-niviṣṭaṃ nādhara-taṭākasya pūra-āsrāvaṃ vārayed | anyatra tri-varṣa-uparata-karmaṇaḥ || 03.9.30 ||

तस्यातिक्रमे पूर्वः साहस-दण्डः । तटाक-वामनं च ।। ०३.९.३१ ।।
tasyātikrame pūrvaḥ sāhasa-daṇḍaḥ | taṭāka-vāmanaṃ ca || 03.9.31 ||

पञ्च-वर्ष-उपरत-कर्मणः सेतु-बन्धस्य स्वाम्यं लुप्येत । अन्यत्रऽपद्भ्यः ।। ०३.९.३२ ।।
pañca-varṣa-uparata-karmaṇaḥ setu-bandhasya svāmyaṃ lupyeta | anyatra'padbhyaḥ || 03.9.32 ||

तटाक-सेतु-बन्धानां नव-प्रवर्तने पाञ्चवर्षिकः परिहारः । भग्न-उत्सृष्टानां चातुर्वर्षिकः । समुपारूढानां त्रैवर्षिकः । स्थलस्य द्वैवर्षिकः ।। ०३.९.३३ ।।
taṭāka-setu-bandhānāṃ nava-pravartane pāñcavarṣikaḥ parihāraḥ | bhagna-utsṛṣṭānāṃ cāturvarṣikaḥ | samupārūḍhānāṃ traivarṣikaḥ | sthalasya dvaivarṣikaḥ || 03.9.33 ||

स्व-आत्म-आधाने विक्रये च ।। ०३.९.३४ ।।
sva-ātma-ādhāne vikraye ca || 03.9.34 ||

खात-प्रावृत्तिं अनदी-निबन्ध-आयतन-तटाक-केदार-आराम-षण्ड-वापानां सस्य-वर्ण-भाग-उत्तरिकं अन्येभ्यो वा यथा-उपकारं दद्युः ।। ०३.९.३५ ।।
khāta-prāvṛttiṃ anadī-nibandha-āyatana-taṭāka-kedāra-ārāma-ṣaṇḍa-vāpānāṃ sasya-varṇa-bhāga-uttarikaṃ anyebhyo vā yathā-upakāraṃ dadyuḥ || 03.9.35 ||

प्रक्रय-अवक्रय-अधिभाग-भोगनिषृष्ट-उपभोक्तारश्चएषां प्रतिकुर्युः ।। ०३.९.३६ ।।
prakraya-avakraya-adhibhāga-bhoganiṣṛṣṭa-upabhoktāraścaeṣāṃ pratikuryuḥ || 03.9.36 ||

अर्पतीकारे हीन-द्वि-गुणो दण्डः ।। ०३.९.३७ ।।
arpatīkāre hīna-dvi-guṇo daṇḍaḥ || 03.9.37 ||

सेतुभ्यो मुञ्चतस्तोयं अवारे षट्-पणो दमः । ।। ०३.९.३८अ ब ।।
setubhyo muñcatastoyaṃ avāre ṣaṭ-paṇo damaḥ | || 03.9.38a ba ||

वारे वा तोयं अन्येषां प्रमादेनौपरुन्धतः ।। ०३.९.३८च्द् ।।
vāre vā toyaṃ anyeṣāṃ pramādenauparundhataḥ || 03.9.38cd ||

कर्म-उदक-मार्गं उचितं रुन्धतः कुर्वतोअनुचितं वा पूर्वः साहस-दण्डः । सेतु-कूप-पुण्य-स्थान-चैत्य-देव-आयतनानि च पर-भूमौ निवेशयतः ।। ०३.१०.०१ ।।
karma-udaka-mārgaṃ ucitaṃ rundhataḥ kurvatoanucitaṃ vā pūrvaḥ sāhasa-daṇḍaḥ | setu-kūpa-puṇya-sthāna-caitya-deva-āyatanāni ca para-bhūmau niveśayataḥ || 03.10.01 ||

पूर्व-अनुवृत्तं धर्म-सेतुं आधानं विक्रयं वा नयतो नाययतो वा मध्यमः साहस-दण्डः । श्रोतृऋणां उत्तमः । अन्यत्र भग्न-उत्सृष्टात् ।। ०३.१०.०२ ।।
pūrva-anuvṛttaṃ dharma-setuṃ ādhānaṃ vikrayaṃ vā nayato nāyayato vā madhyamaḥ sāhasa-daṇḍaḥ | śrotṛṛṇāṃ uttamaḥ | anyatra bhagna-utsṛṣṭāt || 03.10.02 ||

स्वाम्यभावे ग्रामाः पुण्य-शीला वा प्रतिकुर्युः ।। ०३.१०.०३ ।।
svāmyabhāve grāmāḥ puṇya-śīlā vā pratikuryuḥ || 03.10.03 ||

पथि-प्रमाणं दुर्ग-निवेशे व्याख्यातं ।। ०३.१०.०४ ।।
pathi-pramāṇaṃ durga-niveśe vyākhyātaṃ || 03.10.04 ||

क्षुद्र-पशु-मनुष्य-पथं रुन्धतो द्वादश-पणो दण्डः । महा-पशु-पथं चतुर्-विंशति-पणः । हस्ति-क्षेत्र-पथं चतुष्-पञ्चाशत्-पणः । सेतु-वन-पथं षट्-शतः । श्मशान-ग्राम-पथं द्विशतः । द्रोण-मुख-पथं पञ्च-शतः । स्थानीय-राष्ट्र-विवीत-पथं साहस्रः ।। ०३.१०.०५ ।।
kṣudra-paśu-manuṣya-pathaṃ rundhato dvādaśa-paṇo daṇḍaḥ | mahā-paśu-pathaṃ catur-viṃśati-paṇaḥ | hasti-kṣetra-pathaṃ catuṣ-pañcāśat-paṇaḥ | setu-vana-pathaṃ ṣaṭ-śataḥ | śmaśāna-grāma-pathaṃ dviśataḥ | droṇa-mukha-pathaṃ pañca-śataḥ | sthānīya-rāṣṭra-vivīta-pathaṃ sāhasraḥ || 03.10.05 ||

अतिकर्षणे चएषां दण्ड-चतुर्था दण्डाः ।। ०३.१०.०६ ।।
atikarṣaṇe caeṣāṃ daṇḍa-caturthā daṇḍāḥ || 03.10.06 ||

कर्षणे पूर्व-उक्ताः ।। ०३.१०.०७ ।।
karṣaṇe pūrva-uktāḥ || 03.10.07 ||

क्षेत्रिकस्याक्षिपतः क्षेत्रं उपवासस्य वा त्यजतो बीज-काले द्वादश-पणो दण्डः । अन्यत्र दोष-उपनिपात-अविषह्येभ्यः ।। ०३.१०.०८ ।।
kṣetrikasyākṣipataḥ kṣetraṃ upavāsasya vā tyajato bīja-kāle dvādaśa-paṇo daṇḍaḥ | anyatra doṣa-upanipāta-aviṣahyebhyaḥ || 03.10.08 ||

करदाः करदेष्वाधानं विक्रयं वा कुर्युः । ब्रह्म-देयिका ब्रह्म-देयिकेषु ।। ०३.१०.०९ ।।
karadāḥ karadeṣvādhānaṃ vikrayaṃ vā kuryuḥ | brahma-deyikā brahma-deyikeṣu || 03.10.09 ||

अन्यथा पूर्वः साहस-दण्डः ।। ०३.१०.१० ।।
anyathā pūrvaḥ sāhasa-daṇḍaḥ || 03.10.10 ||

करदस्य वाअकरद-ग्रामं प्रविशतः ।। ०३.१०.११ ।।
karadasya vāakarada-grāmaṃ praviśataḥ || 03.10.11 ||

करदं तु प्रविशतः सर्व-द्रव्येषु प्राकाम्यं स्यात् । अन्यत्रागारात् ।। ०३.१०.१२ ।।
karadaṃ tu praviśataḥ sarva-dravyeṣu prākāmyaṃ syāt | anyatrāgārāt || 03.10.12 ||

तदप्यस्मै दद्यात् ।। ०३.१०.१३ ।।
tadapyasmai dadyāt || 03.10.13 ||

अनादेयं अकृषतोअन्यः पञ्च-वर्षाण्युपभुज्य प्रयास-निष्क्रयेण दद्यात् ।। ०३.१०.१४ ।।
anādeyaṃ akṛṣatoanyaḥ pañca-varṣāṇyupabhujya prayāsa-niṣkrayeṇa dadyāt || 03.10.14 ||

अकरदाः परत्र वसन्तो भोगं उपजीवेयुः ।। ०३.१०.१५ ।।
akaradāḥ paratra vasanto bhogaṃ upajīveyuḥ || 03.10.15 ||

ग्राम-अर्थेन ग्रामिकं व्रजन्तं उपवासाः पर्यायेणानुगच्छेयुः ।। ०३.१०.१६ ।।
grāma-arthena grāmikaṃ vrajantaṃ upavāsāḥ paryāyeṇānugaccheyuḥ || 03.10.16 ||

अननुगच्छन्तः पण-अर्ध-पणिकं योजनं दद्युः ।। ०३.१०.१७ ।।
ananugacchantaḥ paṇa-ardha-paṇikaṃ yojanaṃ dadyuḥ || 03.10.17 ||

ग्रामिकस्य ग्रामादस्तेन-पारदारिकं निरस्यतश्चतुर्-विंशति-पणो दण्डः । ग्रामस्यौत्तमः ।। ०३.१०.१८ ।।
grāmikasya grāmādastena-pāradārikaṃ nirasyataścatur-viṃśati-paṇo daṇḍaḥ | grāmasyauttamaḥ || 03.10.18 ||

निरस्तस्य प्रवेशो ह्यभिगमेन व्याख्यातः ।। ०३.१०.१९ ।।
nirastasya praveśo hyabhigamena vyākhyātaḥ || 03.10.19 ||

स्तम्भैः समन्ततो ग्रामाद्धनुः-शत-अपकृष्टं उपसालं कारयेत् ।। ०३.१०.२० ।।
stambhaiḥ samantato grāmāddhanuḥ-śata-apakṛṣṭaṃ upasālaṃ kārayet || 03.10.20 ||

पशु-प्रचार-अर्थं विवीतं आलवनेनौपजीवेयुः ।। ०३.१०.२१ ।।
paśu-pracāra-arthaṃ vivītaṃ ālavanenaupajīveyuḥ || 03.10.21 ||

विवीतं भक्षयित्वाअपसृतानां उष्ट्र-महिषाणां पादिकं रूपं गृह्णीयुः । गव-अश्व-खराणां चार्ध-पादिकम् । क्षुद्र-पशूनां षोडश-भागिकं ।। ०३.१०.२२ ।।
vivītaṃ bhakṣayitvāapasṛtānāṃ uṣṭra-mahiṣāṇāṃ pādikaṃ rūpaṃ gṛhṇīyuḥ | gava-aśva-kharāṇāṃ cārdha-pādikam | kṣudra-paśūnāṃ ṣoḍaśa-bhāgikaṃ || 03.10.22 ||

भक्षयित्वा निषण्णानां एत एव द्वि-गुणा दण्डाः । परिवसतां चतुर्-गुणाः ।। ०३.१०.२३ ।।
bhakṣayitvā niṣaṇṇānāṃ eta eva dvi-guṇā daṇḍāḥ | parivasatāṃ catur-guṇāḥ || 03.10.23 ||

ग्राम-देव-वृषा वाअनिर्दश-अहा वा धेनुरुक्षाणो गो-वृषाश्चादण्ड्याः ।। ०३.१०.२४ ।।
grāma-deva-vṛṣā vāanirdaśa-ahā vā dhenurukṣāṇo go-vṛṣāścādaṇḍyāḥ || 03.10.24 ||

सस्य-भक्षणे सस्य-उपघातं निष्पत्तितः परिसंख्याय द्वि-गुणं दापयेत् ।। ०३.१०.२५ ।।
sasya-bhakṣaṇe sasya-upaghātaṃ niṣpattitaḥ parisaṃkhyāya dvi-guṇaṃ dāpayet || 03.10.25 ||

स्वामिनश्चानिवेद्य चारयतो द्वादश-पणो दण्दः । प्रमुञ्चतश्चतुर्-विंशति-पणः ।। ०३.१०.२६ ।।
svāminaścānivedya cārayato dvādaśa-paṇo daṇdaḥ | pramuñcataścatur-viṃśati-paṇaḥ || 03.10.26 ||

पालिनां अर्ध-दण्डाः ।। ०३.१०.२७ ।।
pālināṃ ardha-daṇḍāḥ || 03.10.27 ||

तदेव षण्ड-भक्षणे कुर्यात् ।। ०३.१०.२८ ।।
tadeva ṣaṇḍa-bhakṣaṇe kuryāt || 03.10.28 ||

वाट-भेदे द्वि-गुणः वेश्म-खल-वलय-गतानां च धान्यानां भक्षणे ।। ०३.१०.२९ ।।
vāṭa-bhede dvi-guṇaḥ veśma-khala-valaya-gatānāṃ ca dhānyānāṃ bhakṣaṇe || 03.10.29 ||

हिंसा-प्रतीकारं कुर्यात् ।। ०३.१०.३० ।।
hiṃsā-pratīkāraṃ kuryāt || 03.10.30 ||

अभय-वन-मृगाः परिगृहीता वा भक्षयन्तः स्वामिनो निवेद्य यथाअवध्यास्तथा प्रतिषेद्धव्याः ।। ०३.१०.३१ ।।
abhaya-vana-mṛgāḥ parigṛhītā vā bhakṣayantaḥ svāmino nivedya yathāavadhyāstathā pratiṣeddhavyāḥ || 03.10.31 ||

पशवो रश्मि-प्रतोदाभ्यां वारयितव्याः ।। ०३.१०.३२ ।।
paśavo raśmi-pratodābhyāṃ vārayitavyāḥ || 03.10.32 ||

तेषां अन्यथा हिंसायां दण्ड-पारुष्य-दण्डाः ।। ०३.१०.३३ ।।
teṣāṃ anyathā hiṃsāyāṃ daṇḍa-pāruṣya-daṇḍāḥ || 03.10.33 ||

प्रार्थयमाना दृष्ट-अपराधा वा सर्व-उपायैर्नियन्तव्याः इति क्षेत्र-पथ-हिंसा । ।। ०३.१०.३४ ।।
prārthayamānā dṛṣṭa-aparādhā vā sarva-upāyairniyantavyāḥ iti kṣetra-patha-hiṃsā | || 03.10.34 ||

कर्षकस्य ग्रामं अभ्युपेत्याकुर्वतो ग्राम एवात्ययं हरेत् ।। ०३.१०.३५ ।।
karṣakasya grāmaṃ abhyupetyākurvato grāma evātyayaṃ haret || 03.10.35 ||

कर्म-अकरणे कर्म-वेतन-द्वि-गुणम् । हिरण्य-अदाने प्रत्यंश-द्वि-गुणम् । भक्ष्य-पेय-अदाने च प्रहवणेषु द्वि-गुणं अंशं दद्यात् ।। ०३.१०.३६ ।।
karma-akaraṇe karma-vetana-dvi-guṇam | hiraṇya-adāne pratyaṃśa-dvi-guṇam | bhakṣya-peya-adāne ca prahavaṇeṣu dvi-guṇaṃ aṃśaṃ dadyāt || 03.10.36 ||

प्रेक्षायां अनंशदः । सस्व-जनो न प्रेक्षेत ।। ०३.१०.३७ ।।
prekṣāyāṃ anaṃśadaḥ | sasva-jano na prekṣeta || 03.10.37 ||

प्रच्छन्न-श्रवण-ईक्षणे च सर्व-हिते च कर्मणि निग्रहेण द्वि-गुणं अंशं दद्यात् ।। ०३.१०.३८ ।।
pracchanna-śravaṇa-īkṣaṇe ca sarva-hite ca karmaṇi nigraheṇa dvi-guṇaṃ aṃśaṃ dadyāt || 03.10.38 ||

सर्व-हितं एकस्य ब्रुवतः कुर्युराज्ञां ।। ०३.१०.३९ ।।
sarva-hitaṃ ekasya bruvataḥ kuryurājñāṃ || 03.10.39 ||

अकरणे द्वादश-पणो दण्डः ।। ०३.१०.४० ।।
akaraṇe dvādaśa-paṇo daṇḍaḥ || 03.10.40 ||

तं चेत्सम्भूय वा हन्युः पृथगेषां अपराध-द्वि-गुणो दण्डः ।। ०३.१०.४१ ।।
taṃ cetsambhūya vā hanyuḥ pṛthageṣāṃ aparādha-dvi-guṇo daṇḍaḥ || 03.10.41 ||

उपहन्तृषु विशिष्टः ।। ०३.१०.४२ ।।
upahantṛṣu viśiṣṭaḥ || 03.10.42 ||

ब्राह्मणश्चएषां ज्यैष्ठ्यं नियम्येत ।। ०३.१०.४३ ।।
brāhmaṇaścaeṣāṃ jyaiṣṭhyaṃ niyamyeta || 03.10.43 ||

प्रहवणेषु चएषां ब्राह्मणा नाकामाः कुर्युः । अंशं च लभेरन् ।। ०३.१०.४४ ।।
prahavaṇeṣu caeṣāṃ brāhmaṇā nākāmāḥ kuryuḥ | aṃśaṃ ca labheran || 03.10.44 ||

तेन देश-जाति-कुल-संघानां समयस्यानपाकर्म व्याख्यातं ।। ०३.१०.४५ ।।
tena deśa-jāti-kula-saṃghānāṃ samayasyānapākarma vyākhyātaṃ || 03.10.45 ||

राजा देश-हितान्सेतून्कुर्वतां पथि संक्रमान् । ।। ०३.१०.४६अ ब ।।
rājā deśa-hitānsetūnkurvatāṃ pathi saṃkramān | || 03.10.46a ba ||

ग्राम-शोभाश्च रक्षाश्च तेषां प्रिय-हितं चरेत् ।। ०३.१०.४६च्द् ।।
grāma-śobhāśca rakṣāśca teṣāṃ priya-hitaṃ caret || 03.10.46cd ||

सपाद-पणा धर्म्या मास-वृद्धिः पण-शतस्य । पञ्च-पणा व्यावहारिकी । दश-पणा कान्तारगाणाम् । विंशति-पणा सामुद्राणां ।। ०३.११.०१ ।।
sapāda-paṇā dharmyā māsa-vṛddhiḥ paṇa-śatasya | pañca-paṇā vyāvahārikī | daśa-paṇā kāntāragāṇām | viṃśati-paṇā sāmudrāṇāṃ || 03.11.01 ||

ततः परं कर्तुः कारयितुश्च पूर्वः साहस-दण्डः । श्रोतृऋणां एक-एकं प्रत्यर्ध-दण्डः ।। ०३.११.०२ ।।
tataḥ paraṃ kartuḥ kārayituśca pūrvaḥ sāhasa-daṇḍaḥ | śrotṛṛṇāṃ eka-ekaṃ pratyardha-daṇḍaḥ || 03.11.02 ||

राजन्ययोग-क्षेम-आवहे तु धनिक-धारणिकयोश्चरित्रं अवेक्षेत ।। ०३.११.०३ ।।
rājanyayoga-kṣema-āvahe tu dhanika-dhāraṇikayoścaritraṃ avekṣeta || 03.11.03 ||

धान्य-वृद्धिः सस्य-निष्पत्तावुपार्धा । परं मूल्य-कृता वर्धेत ।। ०३.११.०४ ।।
dhānya-vṛddhiḥ sasya-niṣpattāvupārdhā | paraṃ mūlya-kṛtā vardheta || 03.11.04 ||

प्रक्षेप-वृद्धिरुदयादर्धं सम्निधान-सन्ना वार्षिकी देया ।। ०३.११.०५ ।।
prakṣepa-vṛddhirudayādardhaṃ samnidhāna-sannā vārṣikī deyā || 03.11.05 ||

चिर-प्रवासः स्तम्भ-प्रविष्टो वा मूल्य-द्वि-गुणं दद्यात् ।। ०३.११.०६ ।।
cira-pravāsaḥ stambha-praviṣṭo vā mūlya-dvi-guṇaṃ dadyāt || 03.11.06 ||

अकृत्वा वृद्धिं साधयतो वर्धयतो वा । मूल्यं वा वृद्धिं आरोप्य श्रावयतो बन्ध-चतुर्-गुणो दण्डः ।। ०३.११.०७ ।।
akṛtvā vṛddhiṃ sādhayato vardhayato vā | mūlyaṃ vā vṛddhiṃ āropya śrāvayato bandha-catur-guṇo daṇḍaḥ || 03.11.07 ||

तुच्छ-श्रावणायां अभूत-चतुर्-गुणः ।। ०३.११.०८ ।।
tuccha-śrāvaṇāyāṃ abhūta-catur-guṇaḥ || 03.11.08 ||

तस्य त्रि-भागं आदाता दद्यात् । शेषं प्रदाता ।। ०३.११.०९ ।।
tasya tri-bhāgaṃ ādātā dadyāt | śeṣaṃ pradātā || 03.11.09 ||

दीर्घ-सत्त्र-व्याधि-गुरु-कुल-उपरुद्धं बालं असारं वा नऋणं अनुवर्धेत ।। ०३.११.१० ।।
dīrgha-sattra-vyādhi-guru-kula-uparuddhaṃ bālaṃ asāraṃ vā naṛṇaṃ anuvardheta || 03.11.10 ||

मुच्यमानं ऋणं अप्रतिगृह्णतो द्वादश-पणो दण्डः ।। ०३.११.११ ।।
mucyamānaṃ ṛṇaṃ apratigṛhṇato dvādaśa-paṇo daṇḍaḥ || 03.11.11 ||

कारण-अपदेशेन निवृत्त-वृद्धिकं अन्यत्र तिष्ठेत् ।। ०३.११.१२ ।।
kāraṇa-apadeśena nivṛtta-vṛddhikaṃ anyatra tiṣṭhet || 03.11.12 ||

दश-वर्ष-उपेक्षितं ऋणं अप्रतिग्राह्यम् । अन्यत्र बाल-वृद्ध-व्याधित-व्यसनि-प्रोषित-देश-त्याग-राज्य-विभ्रमेभ्यः ।। ०३.११.१३ ।।
daśa-varṣa-upekṣitaṃ ṛṇaṃ apratigrāhyam | anyatra bāla-vṛddha-vyādhita-vyasani-proṣita-deśa-tyāga-rājya-vibhramebhyaḥ || 03.11.13 ||

प्रेतस्य पुत्राः कुसीदं दद्युः । दायादा वा रिक्थ-हराः । सह-ग्राहिणः । प्रतिभुवो वा ।। ०३.११.१४ ।।
pretasya putrāḥ kusīdaṃ dadyuḥ | dāyādā vā riktha-harāḥ | saha-grāhiṇaḥ | pratibhuvo vā || 03.11.14 ||

न प्रातिभाव्यं अन्यत् ।। ०३.११.१५ ।।
na prātibhāvyaṃ anyat || 03.11.15 ||

असारं बाल-प्रातिभाव्यं ।। ०३.११.१६ ।।
asāraṃ bāla-prātibhāvyaṃ || 03.11.16 ||

असंख्यात-देश-कालं तु पुत्राः पौत्रा दायादा वा रिक्थं हरमाणा दद्युः ।। ०३.११.१७ ।।
asaṃkhyāta-deśa-kālaṃ tu putrāḥ pautrā dāyādā vā rikthaṃ haramāṇā dadyuḥ || 03.11.17 ||

जीवित-विवाह-भूमि-प्रातिभाव्यं असंख्यात-देश-कालं तु पुत्राः पौत्रा वा वहेयुः ।। ०३.११.१८ ।।
jīvita-vivāha-bhūmi-prātibhāvyaṃ asaṃkhyāta-deśa-kālaṃ tu putrāḥ pautrā vā vaheyuḥ || 03.11.18 ||

नानाऋण-समवाये तु नएकं द्वौ युगपदभिवदेयाताम् । अन्यत्र प्रतिष्ठमानात् ।। ०३.११.१९ ।।
nānāṛṇa-samavāye tu naekaṃ dvau yugapadabhivadeyātām | anyatra pratiṣṭhamānāt || 03.11.19 ||

तत्रापि गृहीत-आनुपूर्व्या राज-श्रोत्रिय-द्रव्यं वा पूर्वं प्रतिपादयेत् ।। ०३.११.२० ।।
tatrāpi gṛhīta-ānupūrvyā rāja-śrotriya-dravyaṃ vā pūrvaṃ pratipādayet || 03.11.20 ||

दम्पत्योः पिता-पुत्रयोः भ्रातृऋणां चाविभक्तानां परस्पर--कृतं ऋणं असाध्यं ।। ०३.११.२१ ।।
dampatyoḥ pitā-putrayoḥ bhrātṛṛṇāṃ cāvibhaktānāṃ paraspara--kṛtaṃ ṛṇaṃ asādhyaṃ || 03.11.21 ||

अग्राह्याः कर्म-कालेषु कर्षका राज-पुरुषाश्च ।। ०३.११.२२ ।।
agrāhyāḥ karma-kāleṣu karṣakā rāja-puruṣāśca || 03.11.22 ||

स्त्री चाप्रतिश्राविणी पति-कृतं ऋणम् । अन्यत्र गो-पालक-अर्ध-सीतिकेभ्यः ।। ०३.११.२३ ।।
strī cāpratiśrāviṇī pati-kṛtaṃ ṛṇam | anyatra go-pālaka-ardha-sītikebhyaḥ || 03.11.23 ||

पतिस्तु ग्राह्यः स्त्री-कृतं ऋणम् । अप्रति-विधाय प्रोषित इति ।। ०३.११.२४ ।।
patistu grāhyaḥ strī-kṛtaṃ ṛṇam | aprati-vidhāya proṣita iti || 03.11.24 ||

सम्प्रतिपत्तावुत्तमः ।। ०३.११.२५ ।।
sampratipattāvuttamaḥ || 03.11.25 ||

अस्मप्रतिपत्तौ तु साक्षिणः प्रमाणं प्रात्ययिकाः शुचयोअनुमता वा त्रयोअवर-अर्ध्याः ।। ०३.११.२६ ।।
asmapratipattau tu sākṣiṇaḥ pramāṇaṃ prātyayikāḥ śucayoanumatā vā trayoavara-ardhyāḥ || 03.11.26 ||

पक्ष-अनुमतौ वा द्वौ । ऋणं प्रति न त्वेवएकः ।। ०३.११.२७ ।।
pakṣa-anumatau vā dvau | ṛṇaṃ prati na tvevaekaḥ || 03.11.27 ||

प्रतिषिद्धाः स्याल-सहाय-अन्वर्थि-धनिक-धारणिक-वैरि-न्यङ्ग-धृत-दण्डाः । पूर्वे चाव्यवहार्याः ।। ०३.११.२८ ।।
pratiṣiddhāḥ syāla-sahāya-anvarthi-dhanika-dhāraṇika-vairi-nyaṅga-dhṛta-daṇḍāḥ | pūrve cāvyavahāryāḥ || 03.11.28 ||

राज-श्रोत्रिय-ग्राम-भृतक-कुष्ठि-व्रणिनः पतित-चण्डाल-कुत्सित-कर्माणोअन्ध-बधिर-मूक-अहं-वादिनः स्त्री-राज-पुरुषाश्च । अन्यत्र स्व-वर्गेभ्यः ।। ०३.११.२९ ।।
rāja-śrotriya-grāma-bhṛtaka-kuṣṭhi-vraṇinaḥ patita-caṇḍāla-kutsita-karmāṇoandha-badhira-mūka-ahaṃ-vādinaḥ strī-rāja-puruṣāśca | anyatra sva-vargebhyaḥ || 03.11.29 ||

पारुष्य-स्तेय-संग्रहणेषु तु वैरि-स्याल-सहाय-वर्जाः ।। ०३.११.३० ।।
pāruṣya-steya-saṃgrahaṇeṣu tu vairi-syāla-sahāya-varjāḥ || 03.11.30 ||

रहस्य-व्यवहारेष्वेका स्त्री पुरुष उपश्रोता उपद्रष्टा वा साक्षी स्याद्राज-तापस-वर्जं ।। ०३.११.३१ ।।
rahasya-vyavahāreṣvekā strī puruṣa upaśrotā upadraṣṭā vā sākṣī syādrāja-tāpasa-varjaṃ || 03.11.31 ||

स्वामिनो भृत्यानां ऋत्विग्-आचार्याः शिष्याणां माता-पितरौ पुत्राणां चानिग्रहेण साक्ष्यं कुर्युः । तेसां इतरे वा ।। ०३.११.३२ ।।
svāmino bhṛtyānāṃ ṛtvig-ācāryāḥ śiṣyāṇāṃ mātā-pitarau putrāṇāṃ cānigraheṇa sākṣyaṃ kuryuḥ | tesāṃ itare vā || 03.11.32 ||

परस्पर-अभियोगे चएषां उत्तमाः परा-उक्ता दश-बन्धं दद्युः । अवराः पञ्च-बन्धं इति साक्ष्य्-अधिकारः ।। ०३.११.३३ ।।
paraspara-abhiyoge caeṣāṃ uttamāḥ parā-uktā daśa-bandhaṃ dadyuḥ | avarāḥ pañca-bandhaṃ iti sākṣy-adhikāraḥ || 03.11.33 ||

ब्राह्मण-उद-कुम्भ-अग्नि-सकाशे साक्षिणः परिगृह्णीयात् ।। ०३.११.३४ ।।
brāhmaṇa-uda-kumbha-agni-sakāśe sākṣiṇaḥ parigṛhṇīyāt || 03.11.34 ||

तत्र ब्राह्मणं ब्रूयात्"सत्यं ब्रूहि" इति ।। ०३.११.३५ ।।
tatra brāhmaṇaṃ brūyāt"satyaṃ brūhi" iti || 03.11.35 ||

राजन्यं वैश्यं वा "मा तवैष्टा-पूर्त-फलम् । कपाल-हस्तः शत्रु-कुलं भिक्षा-अर्थी गच्छेः" इति ।। ०३.११.३६ ।।
rājanyaṃ vaiśyaṃ vā "mā tavaiṣṭā-pūrta-phalam | kapāla-hastaḥ śatru-kulaṃ bhikṣā-arthī gaccheḥ" iti || 03.11.36 ||

शूद्रं "जन्म-मरण-अन्तरे यद्वः पुण्य-फलं तद्राजानं गच्छेद् । राज्ञश्च किल्बिषं युष्मानन्यथा-वादे । दण्डश्चानुबद्धः । पश्चादपि ज्ञायेत यथा-दृष्ट-श्रुतम् । एक-मन्त्राः सत्यं उपहरत" इति ।। ०३.११.३७ ।।
śūdraṃ "janma-maraṇa-antare yadvaḥ puṇya-phalaṃ tadrājānaṃ gacched | rājñaśca kilbiṣaṃ yuṣmānanyathā-vāde | daṇḍaścānubaddhaḥ | paścādapi jñāyeta yathā-dṛṣṭa-śrutam | eka-mantrāḥ satyaṃ upaharata" iti || 03.11.37 ||

अनुपहरतां सप्त-रात्रादूर्ध्वं द्वादश-पणो दण्डः । त्रि-पक्षादूर्ध्वं अभियोगं दद्युः ।। ०३.११.३८ ।।
anupaharatāṃ sapta-rātrādūrdhvaṃ dvādaśa-paṇo daṇḍaḥ | tri-pakṣādūrdhvaṃ abhiyogaṃ dadyuḥ || 03.11.38 ||

साक्षि-भेदे यतो बहवः शुचयोअनुमता वा ततो नियच्छेयुः । मध्यं वा गृह्णीयुः ।। ०३.११.३९ ।।
sākṣi-bhede yato bahavaḥ śucayoanumatā vā tato niyaccheyuḥ | madhyaṃ vā gṛhṇīyuḥ || 03.11.39 ||

तद्वा द्रव्यं राजा हरेत् ।। ०३.११.४० ।।
tadvā dravyaṃ rājā haret || 03.11.40 ||

साक्षिणश्चेदभियोगादूनं ब्रूयुरतिरिक्तस्याभियोक्ता बन्धं दद्यात् ।। ०३.११.४१ ।।
sākṣiṇaścedabhiyogādūnaṃ brūyuratiriktasyābhiyoktā bandhaṃ dadyāt || 03.11.41 ||

अतिरिक्तं वा ब्रूयुस्तद्-अतिरिक्तं राजा हरेत् ।। ०३.११.४२ ।।
atiriktaṃ vā brūyustad-atiriktaṃ rājā haret || 03.11.42 ||

बालिश्यादभियोक्तुर्वा दुह्श्रुतं दुर्लिखितं प्रेत-अभिनिवेशं वा समीक्ष्य साक्षि-प्रत्ययं एव स्यात् ।। ०३.११.४३ ।।
bāliśyādabhiyokturvā duhśrutaṃ durlikhitaṃ preta-abhiniveśaṃ vā samīkṣya sākṣi-pratyayaṃ eva syāt || 03.11.43 ||

साक्षि-बालिष्येष्वेव पृथग्-अनुयोगे देश-काल-कार्याणां पूर्व-मध्यम-उत्तमा दण्डाः इत्यौशनसाः ।। ०३.११.४४ ।।
sākṣi-bāliṣyeṣveva pṛthag-anuyoge deśa-kāla-kāryāṇāṃ pūrva-madhyama-uttamā daṇḍāḥ ityauśanasāḥ || 03.11.44 ||

कूट-साक्षिणो यं अर्थं अभूतं कुर्युर्भूतं वा नाशयेयुस्तद्दश-गुणं दण्डं दद्युः इति मानवाः ।। ०३.११.४५ ।।
kūṭa-sākṣiṇo yaṃ arthaṃ abhūtaṃ kuryurbhūtaṃ vā nāśayeyustaddaśa-guṇaṃ daṇḍaṃ dadyuḥ iti mānavāḥ || 03.11.45 ||

बालिश्याद्वा विसंवादयतां चित्रो घातः इति बार्हस्पत्याः ।। ०३.११.४६ ।।
bāliśyādvā visaṃvādayatāṃ citro ghātaḥ iti bārhaspatyāḥ || 03.11.46 ||

नैति कौटिल्यः ।। ०३.११.४७ ।।
naiti kauṭilyaḥ || 03.11.47 ||

ध्रुवं हि साक्षिभिः श्रोतव्यं ।। ०३.११.४८ ।।
dhruvaṃ hi sākṣibhiḥ śrotavyaṃ || 03.11.48 ||

अशृण्वतां चतुर्-विंशति-पणो दण्डः । ततोअर्धं अब्रुवाणानां ।। ०३.११.४९ ।।
aśṛṇvatāṃ catur-viṃśati-paṇo daṇḍaḥ | tatoardhaṃ abruvāṇānāṃ || 03.11.49 ||

देश-काल-अविदूरस्थान्साक्षिणः प्रतिपादयेत् । ।। ०३.११.५०अ ब ।।
deśa-kāla-avidūrasthānsākṣiṇaḥ pratipādayet | || 03.11.50a ba ||

दूरस्थानप्रसारान्वा स्वामि-वाक्येन साधयेत् ।। ०३.११.५०च्द् ।।
dūrasthānaprasārānvā svāmi-vākyena sādhayet || 03.11.50cd ||

उपनिधिरृणेन व्याख्यातः ।। ०३.१२.०१ ।।
upanidhirṛṇena vyākhyātaḥ || 03.12.01 ||

पर-चक्र-आटविकाभ्यां दुर्ग-राष्ट्र-विलोपे वा । प्रतिरोधकैर्वा ग्राम-सार्थ-व्रज-विलोपे । चक्र-युक्त-नाशे वा । ग्राम-मध्य-अग्न्य्-उदक-आबाधे ज्वाला-वेग-उपरुद्धे वा । नावि निमग्नायां मुषितायां वा स्वयं उपरूढो नौपनिधिं अभ्यावहेत् ।। ०३.१२.०२ ।।
para-cakra-āṭavikābhyāṃ durga-rāṣṭra-vilope vā | pratirodhakairvā grāma-sārtha-vraja-vilope | cakra-yukta-nāśe vā | grāma-madhya-agny-udaka-ābādhe jvālā-vega-uparuddhe vā | nāvi nimagnāyāṃ muṣitāyāṃ vā svayaṃ uparūḍho naupanidhiṃ abhyāvahet || 03.12.02 ||

उपनिधि-भोक्ता देश-काल-अनुरूपं भोग-वेतनं दद्यात् । द्वादश-पणं च दण्डं ।। ०३.१२.०३ ।।
upanidhi-bhoktā deśa-kāla-anurūpaṃ bhoga-vetanaṃ dadyāt | dvādaśa-paṇaṃ ca daṇḍaṃ || 03.12.03 ||

उपभोग-निमित्तं नष्टं विनष्टं वाअभ्यावहेत् । चतुर्-विंशति-पणश्च दण्डः । अन्यथा वा निष्पतने ।। ०३.१२.०४ ।।
upabhoga-nimittaṃ naṣṭaṃ vinaṣṭaṃ vāabhyāvahet | catur-viṃśati-paṇaśca daṇḍaḥ | anyathā vā niṣpatane || 03.12.04 ||

प्रेतं व्यसन-गतं वा नौपनिधिं अभ्यावहेत् ।। ०३.१२.०५ ।।
pretaṃ vyasana-gataṃ vā naupanidhiṃ abhyāvahet || 03.12.05 ||

आधान-विक्रय-अपव्ययनेषु चास्य चतुर्-गुण-पञ्च-बन्धो दण्डः ।। ०३.१२.०६ ।।
ādhāna-vikraya-apavyayaneṣu cāsya catur-guṇa-pañca-bandho daṇḍaḥ || 03.12.06 ||

परिवर्तने निष्पातने वा मूल्य-समः ।। ०३.१२.०७ ।।
parivartane niṣpātane vā mūlya-samaḥ || 03.12.07 ||

तेनऽधि-प्रणाश-उपभोग-विक्रय-आधान-अपहारा व्याख्याताः ।। ०३.१२.०८ ।।
tena'dhi-praṇāśa-upabhoga-vikraya-ādhāna-apahārā vyākhyātāḥ || 03.12.08 ||

नऽधिः सौपकारः सीदेत् । न चास्य मूल्यं वर्धेत । अन्यत्र निसर्गात् ।। ०३.१२.०९ ।।
na'dhiḥ saupakāraḥ sīdet | na cāsya mūlyaṃ vardheta | anyatra nisargāt || 03.12.09 ||

निरुपकारः सीदेत् । मूल्यं चास्य वर्धेत ।। ०३.१२.१० ।।
nirupakāraḥ sīdet | mūlyaṃ cāsya vardheta || 03.12.10 ||

उपस्थितस्यऽधिं अप्रयच्छतो द्वादशण्पणो दण्डः ।। ०३.१२.११ ।।
upasthitasya'dhiṃ aprayacchato dvādaśaṇpaṇo daṇḍaḥ || 03.12.11 ||

प्रयोजक-असम्निधाने वा ग्राम-वृद्धेषु स्थापयित्वा निष्क्रयं आधिं प्रतिपद्येत ।। ०३.१२.१२ ।।
prayojaka-asamnidhāne vā grāma-vṛddheṣu sthāpayitvā niṣkrayaṃ ādhiṃ pratipadyeta || 03.12.12 ||

निवृत्त-वृद्धिको वाआधिस्तत्-काल-कृत-मूल्यस्तत्रएवावतिष्ठेत । अनाश-विनाश-करण-अधिष्ठितो वा ।। ०३.१२.१३ ।।
nivṛtta-vṛddhiko vāādhistat-kāla-kṛta-mūlyastatraevāvatiṣṭheta | anāśa-vināśa-karaṇa-adhiṣṭhito vā || 03.12.13 ||

धारणिक-असम्निधाने वा विनाश-भयादुद्गत-अर्घं धर्मस्थ-अनुज्ञातो विक्रीणीत । आधि-पाल-प्रत्ययो वा ।। ०३.१२.१४ ।।
dhāraṇika-asamnidhāne vā vināśa-bhayādudgata-arghaṃ dharmastha-anujñāto vikrīṇīta | ādhi-pāla-pratyayo vā || 03.12.14 ||

स्थावरस्तु प्रयास-भोग्यः फल-भोग्यो वा प्रक्षेप-वृद्धि-मूल्य-शुद्धं आजीवं अमूल्य-क्षयेणौपनयेत् ।। ०३.१२.१५ ।।
sthāvarastu prayāsa-bhogyaḥ phala-bhogyo vā prakṣepa-vṛddhi-mūlya-śuddhaṃ ājīvaṃ amūlya-kṣayeṇaupanayet || 03.12.15 ||

अनिसृष्ट-उपभोक्ता मूल्य-शुद्धं आजीवं बन्धं च दद्यात् ।। ०३.१२.१६ ।।
anisṛṣṭa-upabhoktā mūlya-śuddhaṃ ājīvaṃ bandhaṃ ca dadyāt || 03.12.16 ||

शेषं उपनिधिना व्याख्यातं ।। ०३.१२.१७ ।।
śeṣaṃ upanidhinā vyākhyātaṃ || 03.12.17 ||

एतेनऽदेशोअन्वाधिश्च व्याख्यातौ ।। ०३.१२.१८ ।।
etena'deśoanvādhiśca vyākhyātau || 03.12.18 ||

सार्थेनान्वाधि-हस्तो वा प्रदिष्टां भूमिं अप्राप्तश्चोरैर्भग्न-उत्सृष्टो वा नान्वाधिं अभ्यावहेत् ।। ०३.१२.१९ ।।
sārthenānvādhi-hasto vā pradiṣṭāṃ bhūmiṃ aprāptaścorairbhagna-utsṛṣṭo vā nānvādhiṃ abhyāvahet || 03.12.19 ||

अन्तरे वा मृतस्य दायादोअपि नाभ्यावहेत् ।। ०३.१२.२० ।।
antare vā mṛtasya dāyādoapi nābhyāvahet || 03.12.20 ||

शेषं उपनिधिना व्यकह्यातं ।। ०३.१२.२१ ।।
śeṣaṃ upanidhinā vyakahyātaṃ || 03.12.21 ||

याचितकं अवक्रीतकं वा यथा-विधं गृह्णीयुस्तथा-विधं एवार्पयेयुः ।। ०३.१२.२२ ।।
yācitakaṃ avakrītakaṃ vā yathā-vidhaṃ gṛhṇīyustathā-vidhaṃ evārpayeyuḥ || 03.12.22 ||

भ्रेष-उपनिपाताभ्यां देश-काल-उपरोधि दत्तं नष्टं विनष्टं वा नाभ्यावहेयुः ।। ०३.१२.२३ ।।
bhreṣa-upanipātābhyāṃ deśa-kāla-uparodhi dattaṃ naṣṭaṃ vinaṣṭaṃ vā nābhyāvaheyuḥ || 03.12.23 ||

शेषं उपनिधिना व्याख्यातं ।। ०३.१२.२४ ।।
śeṣaṃ upanidhinā vyākhyātaṃ || 03.12.24 ||

वैयावृत्य-विक्रयस्तु वैयावृत्य-करा यथा-देश-कालं विक्रीणानाः पण्यं यथा-जातं मूल्यं उदयं च दद्युः ।। ०३.१२.२५ ।।
vaiyāvṛtya-vikrayastu vaiyāvṛtya-karā yathā-deśa-kālaṃ vikrīṇānāḥ paṇyaṃ yathā-jātaṃ mūlyaṃ udayaṃ ca dadyuḥ || 03.12.25 ||

देश-काल-अतिपातने वा परिहीणं सम्प्रदान-कालिकेनार्घेण मूल्यं उदयं च दद्युः ।। ०३.१२.२६ ।।
deśa-kāla-atipātane vā parihīṇaṃ sampradāna-kālikenārgheṇa mūlyaṃ udayaṃ ca dadyuḥ || 03.12.26 ||

यथा-सम्भाषितं वा विक्रीणाना नौदयं अधिगच्छेयुः । मूल्यं एव दद्युः ।। ०३.१२.२७ ।।
yathā-sambhāṣitaṃ vā vikrīṇānā naudayaṃ adhigaccheyuḥ | mūlyaṃ eva dadyuḥ || 03.12.27 ||

अर्घ-पतने वा परिहीणं यथा-परिहीणं मूल्यं ऊनं दद्युः ।। ०३.१२.२८ ।।
argha-patane vā parihīṇaṃ yathā-parihīṇaṃ mūlyaṃ ūnaṃ dadyuḥ || 03.12.28 ||

सांव्यवहारिकेषु वा प्रात्ययिकेष्वराज-वाच्येषु भ्रेष-उपनिपाताभ्यां नष्टं विनष्टं वा मूल्यं अपि न दद्युः ।। ०३.१२.२९ ।।
sāṃvyavahārikeṣu vā prātyayikeṣvarāja-vācyeṣu bhreṣa-upanipātābhyāṃ naṣṭaṃ vinaṣṭaṃ vā mūlyaṃ api na dadyuḥ || 03.12.29 ||

देश-काल-अन्तरितानां तु पण्यानां क्षय-व्यय-विशुद्धं मूल्यं उदयं च दद्युः । पण्य-समवायानां च प्रत्यंशं ।। ०३.१२.३० ।।
deśa-kāla-antaritānāṃ tu paṇyānāṃ kṣaya-vyaya-viśuddhaṃ mūlyaṃ udayaṃ ca dadyuḥ | paṇya-samavāyānāṃ ca pratyaṃśaṃ || 03.12.30 ||

शेषं उपनिधिना व्याख्यातं ।। ०३.१२.३१ ।।
śeṣaṃ upanidhinā vyākhyātaṃ || 03.12.31 ||

एतेन वैयावृत्य-विक्रयो व्याख्यातः ।। ०३.१२.३२ ।।
etena vaiyāvṛtya-vikrayo vyākhyātaḥ || 03.12.32 ||

निक्षेपश्चौपनिधिना ।। ०३.१२.३३ ।।
nikṣepaścaupanidhinā || 03.12.33 ||

तं अन्येन निक्ष्पितं अन्यस्यार्पयतो हीयेत ।। ०३.१२.३४ ।।
taṃ anyena nikṣpitaṃ anyasyārpayato hīyeta || 03.12.34 ||

निक्षेप-अपहारे पूर्व-अपदानं निक्षेप्तारश्च प्रमाणं ।। ०३.१२.३५ ।।
nikṣepa-apahāre pūrva-apadānaṃ nikṣeptāraśca pramāṇaṃ || 03.12.35 ||

अशुचयो हि कारवः ।। ०३.१२.३६ ।।
aśucayo hi kāravaḥ || 03.12.36 ||

नएषां करण-पूर्वो निक्षेप-धर्मः ।। ०३.१२.३७ ।।
naeṣāṃ karaṇa-pūrvo nikṣepa-dharmaḥ || 03.12.37 ||

करण-हीनं निक्षेपं अपव्ययमानं गूढ-भित्ति-न्यस्तान्साक्षिणो निक्षेप्ता रहसि प्रणिपातेन प्रज्ञापयेत् । वन-अन्ते वा मद्य-प्रहवण-विश्वासेन ।। ०३.१२.३८ ।।
karaṇa-hīnaṃ nikṣepaṃ apavyayamānaṃ gūḍha-bhitti-nyastānsākṣiṇo nikṣeptā rahasi praṇipātena prajñāpayet | vana-ante vā madya-prahavaṇa-viśvāsena || 03.12.38 ||

रहसि वृद्धो व्याधितो वा वैदेहकः कश्चित्कृत-लक्षणं द्रव्यं अस्य हस्ते निक्षिप्यापगच्छेत् ।। ०३.१२.३९ ।।
rahasi vṛddho vyādhito vā vaidehakaḥ kaścitkṛta-lakṣaṇaṃ dravyaṃ asya haste nikṣipyāpagacchet || 03.12.39 ||

तस्य प्रतिदेशेन पुत्रो भ्राता वाअभिगम्य निक्षेपं याचेत ।। ०३.१२.४० ।।
tasya pratideśena putro bhrātā vāabhigamya nikṣepaṃ yāceta || 03.12.40 ||

दाने शुचिः । अन्यथा निक्षेपं स्तेय-दण्डं च दद्यात् ।। ०३.१२.४१ ।।
dāne śuciḥ | anyathā nikṣepaṃ steya-daṇḍaṃ ca dadyāt || 03.12.41 ||

प्रव्रज्या-अभिमुखो वा श्रद्धेयः कश्चित्कृत-लक्षणं द्रव्यं अस्य हस्ते निक्षिप्य प्रतिष्ठेत ।। ०३.१२.४२ ।।
pravrajyā-abhimukho vā śraddheyaḥ kaścitkṛta-lakṣaṇaṃ dravyaṃ asya haste nikṣipya pratiṣṭheta || 03.12.42 ||

ततः काल-अन्तर-आगतो याचेत ।। ०३.१२.४३ ।।
tataḥ kāla-antara-āgato yāceta || 03.12.43 ||

दाने शुचिः । अन्यथा निक्षेपं स्तेय-दण्डं च दद्यात् ।। ०३.१२.४४ ।।
dāne śuciḥ | anyathā nikṣepaṃ steya-daṇḍaṃ ca dadyāt || 03.12.44 ||

कृत-लक्षणेन वा द्रव्येण प्रत्यानयेदेनं ।। ०३.१२.४५ ।।
kṛta-lakṣaṇena vā dravyeṇa pratyānayedenaṃ || 03.12.45 ||

बालिश-जातीयो वा रात्रौ राज-दायिका-क्षण-भीतः सारं अस्य हस्ते निक्षिप्यापगच्छेत् ।। ०३.१२.४६ ।।
bāliśa-jātīyo vā rātrau rāja-dāyikā-kṣaṇa-bhītaḥ sāraṃ asya haste nikṣipyāpagacchet || 03.12.46 ||

स एनं बन्धन-अगार-गतो याचेत ।। ०३.१२.४७ ।।
sa enaṃ bandhana-agāra-gato yāceta || 03.12.47 ||

दाने शुचिः । अन्यथा निक्षेपं स्तेय-दण्डं च दद्यात् ।। ०३.१२.४८ ।।
dāne śuciḥ | anyathā nikṣepaṃ steya-daṇḍaṃ ca dadyāt || 03.12.48 ||

अभिज्ञानेन चास्य गृहे जनं उभयं याचेत ।। ०३.१२.४९ ।।
abhijñānena cāsya gṛhe janaṃ ubhayaṃ yāceta || 03.12.49 ||

अन्यतर्त-आदाने यथा-उक्तं पुरस्तात् ।। ०३.१२.५० ।।
anyatarta-ādāne yathā-uktaṃ purastāt || 03.12.50 ||

द्रव्य-भोगानां आगमं चास्यानुयुञ्जीत । तस्य चार्थस्य व्यवहार-उपलिङ्गनम् । अभियोक्तुश्चार्थ-सामर्थ्यं ।। ०३.१२.५१ ।।
dravya-bhogānāṃ āgamaṃ cāsyānuyuñjīta | tasya cārthasya vyavahāra-upaliṅganam | abhiyoktuścārtha-sāmarthyaṃ || 03.12.51 ||

एतेन मिथः-समवायो व्याख्यातः ।। ०३.१२.५२ ।।
etena mithaḥ-samavāyo vyākhyātaḥ || 03.12.52 ||

तस्मात्साक्षिमदच्छन्नं कुर्यात्सम्यग्-विभाषितं । ।। ०३.१२.५३अ ब ।।
tasmātsākṣimadacchannaṃ kuryātsamyag-vibhāṣitaṃ | || 03.12.53a ba ||

स्वे परे वा जने कार्यं देश-काल-अग्र-वर्णतः ।। ०३.१२.५३च्द् ।।
sve pare vā jane kāryaṃ deśa-kāla-agra-varṇataḥ || 03.12.53cd ||

उदर-दास-वर्जं आर्य-प्राणं अप्राप्त-व्यवहारं शूद्रं विक्रय-आधानं नयतः स्व-जनस्य द्वादश-पणो दण्डः । वैश्यं द्वि-गुणः । क्षत्रियं त्रि-गुणः । ब्राह्मणं चतुर्-गुणः ।। ०३.१३.०१ ।।
udara-dāsa-varjaṃ ārya-prāṇaṃ aprāpta-vyavahāraṃ śūdraṃ vikraya-ādhānaṃ nayataḥ sva-janasya dvādaśa-paṇo daṇḍaḥ | vaiśyaṃ dvi-guṇaḥ | kṣatriyaṃ tri-guṇaḥ | brāhmaṇaṃ catur-guṇaḥ || 03.13.01 ||

पर-जनस्य पूर्व-मध्यम-उत्तम-वधा दण्डाः । क्रेतृ-श्रोतृऋणां च ।। ०३.१३.०२ ।।
para-janasya pūrva-madhyama-uttama-vadhā daṇḍāḥ | kretṛ-śrotṛṛṇāṃ ca || 03.13.02 ||

म्लेच्छानां अदोषः प्रजां विक्रेतुं आधातुं वा ।। ०३.१३.०३ ।।
mlecchānāṃ adoṣaḥ prajāṃ vikretuṃ ādhātuṃ vā || 03.13.03 ||

न त्वेवऽर्यस्य दास-भावः ।। ०३.१३.०४ ।।
na tveva'ryasya dāsa-bhāvaḥ || 03.13.04 ||

अथवाआर्यं आधाय कुल-बन्धन आर्याणां आपदि । निष्क्रयं चाधिगम्य बालं साहाय्य-दातारं वा पूर्वं निष्क्रीणीरन् ।। ०३.१३.०५ ।।
athavāāryaṃ ādhāya kula-bandhana āryāṇāṃ āpadi | niṣkrayaṃ cādhigamya bālaṃ sāhāyya-dātāraṃ vā pūrvaṃ niṣkrīṇīran || 03.13.05 ||

सकृद्-आत्म-आधाता निष्पतितः सीदेत् । द्विरन्येनऽहितकः । सकृदुभौ पर-विषय-अभिमुखौ ।। ०३.१३.०६ ।।
sakṛd-ātma-ādhātā niṣpatitaḥ sīdet | dviranyena'hitakaḥ | sakṛdubhau para-viṣaya-abhimukhau || 03.13.06 ||

वित्त-अपहारिणो वा दासस्यऽर्य-भावं अपहरतोअर्ध-दण्डः ।। ०३.१३.०७ ।।
vitta-apahāriṇo vā dāsasya'rya-bhāvaṃ apaharatoardha-daṇḍaḥ || 03.13.07 ||

निष्पतित-प्रेत-व्यसनिनां आधाता मूल्यं भजेत ।। ०३.१३.०८ ।।
niṣpatita-preta-vyasanināṃ ādhātā mūlyaṃ bhajeta || 03.13.08 ||

प्रेत-विण्-मूत्र-उच्छिष्ट-ग्राहणं आहितस्य नग्न-स्नापनं दण्ड-प्रेषणं अतिक्रमणं च स्त्रीणां मूल्य-नाश-करं । धात्री-परिचारिक-अर्ध-सीतिक-उपचारिकाणां च मोक्ष-करं ।। ०३.१३.०९ ।।
preta-viṇ-mūtra-ucchiṣṭa-grāhaṇaṃ āhitasya nagna-snāpanaṃ daṇḍa-preṣaṇaṃ atikramaṇaṃ ca strīṇāṃ mūlya-nāśa-karaṃ | dhātrī-paricārika-ardha-sītika-upacārikāṇāṃ ca mokṣa-karaṃ || 03.13.09 ||

सिद्धं उपचारकस्याभिप्रजातस्यापक्रमणं ।। ०३.१३.१० ।।
siddhaṃ upacārakasyābhiprajātasyāpakramaṇaṃ || 03.13.10 ||

धात्रीं आहितिकां वाअकामां स्व-वशां गच्छतः पूर्वः साहस-दण्डः । पर-वशां मध्यमः ।। ०३.१३.११ ।।
dhātrīṃ āhitikāṃ vāakāmāṃ sva-vaśāṃ gacchataḥ pūrvaḥ sāhasa-daṇḍaḥ | para-vaśāṃ madhyamaḥ || 03.13.11 ||

कन्यां आहितिकां वा स्वयं अन्येन वा दुषयतो मूल्य-नाशः शुल्कं तद्-द्वु-गुणश्च दण्डः ।। ०३.१३.१२ ।।
kanyāṃ āhitikāṃ vā svayaṃ anyena vā duṣayato mūlya-nāśaḥ śulkaṃ tad-dvu-guṇaśca daṇḍaḥ || 03.13.12 ||

आत्म-विक्रयिणः प्रजां आर्यां विद्यात् ।। ०३.१३.१३ ।।
ātma-vikrayiṇaḥ prajāṃ āryāṃ vidyāt || 03.13.13 ||

आत्म-अधिगतं स्वामि-कर्म-अविरुद्धं लभेत । पित्र्यं च दायं ।। ०३.१३.१४ ।।
ātma-adhigataṃ svāmi-karma-aviruddhaṃ labheta | pitryaṃ ca dāyaṃ || 03.13.14 ||

मूल्येन चऽर्यत्वं गच्छेत् ।। ०३.१३.१५ ।।
mūlyena ca'ryatvaṃ gacchet || 03.13.15 ||

तेनौदर-दास-आहितकौ व्याख्यातौ ।। ०३.१३.१६ ।।
tenaudara-dāsa-āhitakau vyākhyātau || 03.13.16 ||

प्रक्षेप-अनुरूपश्चास्य निष्क्रयः ।। ०३.१३.१७ ।।
prakṣepa-anurūpaścāsya niṣkrayaḥ || 03.13.17 ||

दण्ड-प्रणीतः कर्मणा दण्डं उपनयेत् ।। ०३.१३.१८ ।।
daṇḍa-praṇītaḥ karmaṇā daṇḍaṃ upanayet || 03.13.18 ||

आर्य-प्राणो ध्वज-आहृतः कर्म-काल-अनुरूपेण मूल्य-अर्धेन वा विमुच्येत ।। ०३.१३.१९ ।।
ārya-prāṇo dhvaja-āhṛtaḥ karma-kāla-anurūpeṇa mūlya-ardhena vā vimucyeta || 03.13.19 ||

गृहे-जात-दाय-आगत-लब्ध-क्रीतानां अन्यतमं दासं ऊन-अष्ट-वर्षं विबन्धुं अकामं नीचे कर्मणि विदेशे दासीं वा सगर्भां अप्रतिविहित-गर्भ-भर्मण्यां विक्रय-आधानं नयतः पूर्वः साहस-दण्डः । क्रेतृ-श्रोतृऋणां च ।। ०३.१३.२० ।।
gṛhe-jāta-dāya-āgata-labdha-krītānāṃ anyatamaṃ dāsaṃ ūna-aṣṭa-varṣaṃ vibandhuṃ akāmaṃ nīce karmaṇi videśe dāsīṃ vā sagarbhāṃ aprativihita-garbha-bharmaṇyāṃ vikraya-ādhānaṃ nayataḥ pūrvaḥ sāhasa-daṇḍaḥ | kretṛ-śrotṛṛṇāṃ ca || 03.13.20 ||

दासं अनुरूपेण निष्क्रयेणऽर्यं अकुर्वतो द्वादश-पणो दण्डः । संरोधश्चऽ-करणात् ।। ०३.१३.२१ ।।
dāsaṃ anurūpeṇa niṣkrayeṇa'ryaṃ akurvato dvādaśa-paṇo daṇḍaḥ | saṃrodhaśca'-karaṇāt || 03.13.21 ||

दास-द्रव्यस्य ज्ञातयो दायादाः । तेषां अभावे स्वामी ।। ०३.१३.२२ ।।
dāsa-dravyasya jñātayo dāyādāḥ | teṣāṃ abhāve svāmī || 03.13.22 ||

स्वामिनः स्वस्यां दास्यां जातं समातृकं अदासं विद्यात् ।। ०३.१३.२३ ।।
svāminaḥ svasyāṃ dāsyāṃ jātaṃ samātṛkaṃ adāsaṃ vidyāt || 03.13.23 ||

गृह्या चेत्कुटुम्ब-अर्थ-चिन्तनी माता भ्राता भगिनी चास्या अदासाः स्युः ।। ०३.१३.२४ ।।
gṛhyā cetkuṭumba-artha-cintanī mātā bhrātā bhaginī cāsyā adāsāḥ syuḥ || 03.13.24 ||

दासं दासीं वा निष्क्रीय पुनर्विक्रय-आधानं नयतो द्वादश-पणो दण्डः । अन्यत्र स्वयं-वादिभ्यः इति दास-कल्पः । ।। ०३.१३.२५ ।।
dāsaṃ dāsīṃ vā niṣkrīya punarvikraya-ādhānaṃ nayato dvādaśa-paṇo daṇḍaḥ | anyatra svayaṃ-vādibhyaḥ iti dāsa-kalpaḥ | || 03.13.25 ||

कर्म-करस्य कर्म-सम्बन्धं आसन्ना विद्युः ।। ०३.१३.२६ ।।
karma-karasya karma-sambandhaṃ āsannā vidyuḥ || 03.13.26 ||

यथा-सम्भाषितं वेतनं लभेत । कर्म-काल-अनुरूपं असम्भाषित-वेतनः ।। ०३.१३.२७ ।।
yathā-sambhāṣitaṃ vetanaṃ labheta | karma-kāla-anurūpaṃ asambhāṣita-vetanaḥ || 03.13.27 ||

कर्षकः सस्यानां गो-पालकः सर्पिषां वैदेहकः पण्यानां आत्मना व्यवहृतानां दश-भागं असम्भाषित-वेतनो लभेत ।। ०३.१३.२८ ।।
karṣakaḥ sasyānāṃ go-pālakaḥ sarpiṣāṃ vaidehakaḥ paṇyānāṃ ātmanā vyavahṛtānāṃ daśa-bhāgaṃ asambhāṣita-vetano labheta || 03.13.28 ||

सम्भाषित-वेतनस्तु यथा-सम्भाषितं ।। ०३.१३.२९ ।।
sambhāṣita-vetanastu yathā-sambhāṣitaṃ || 03.13.29 ||

कारु-शिल्पि-कुशीलव-चिकित्सक-वाग्-जीवन-परिचारक-आदिराशा-कारिक-वर्गस्तु यथाअन्यस्तद्-विधः कुर्याद्यथा वा कुशलाः कल्पयेयुस्तथा वेतनं लभेत ।। ०३.१३.३० ।।
kāru-śilpi-kuśīlava-cikitsaka-vāg-jīvana-paricāraka-ādirāśā-kārika-vargastu yathāanyastad-vidhaḥ kuryādyathā vā kuśalāḥ kalpayeyustathā vetanaṃ labheta || 03.13.30 ||

साक्षि-प्रत्ययं एव स्यात् ।। ०३.१३.३१ ।।
sākṣi-pratyayaṃ eva syāt || 03.13.31 ||

साक्षिणां अभावे यतः कर्म ततोअनुयुञ्जीत ।। ०३.१३.३२ ।।
sākṣiṇāṃ abhāve yataḥ karma tatoanuyuñjīta || 03.13.32 ||

वेतन-आदाने दश-बन्धो दण्डः । षट्-पणो वा ।। ०३.१३.३३ ।।
vetana-ādāne daśa-bandho daṇḍaḥ | ṣaṭ-paṇo vā || 03.13.33 ||

अपव्ययमाने द्वादश-पणो दण्डः । पञ्च-बन्धो वा ।। ०३.१३.३४ ।।
apavyayamāne dvādaśa-paṇo daṇḍaḥ | pañca-bandho vā || 03.13.34 ||

नदी-वेग-ज्वाला-स्तेन-व्याल-उपरुद्धः सर्व-स्व-पुत्र-दार-आत्म-दानेनऽर्तस्त्रातारं आहूय निष्तीर्णः कुशल-प्रदिष्टं वेतनं दद्यात् ।। ०३.१३.३५ ।।
nadī-vega-jvālā-stena-vyāla-uparuddhaḥ sarva-sva-putra-dāra-ātma-dānena'rtastrātāraṃ āhūya niṣtīrṇaḥ kuśala-pradiṣṭaṃ vetanaṃ dadyāt || 03.13.35 ||

तेन सर्वत्रऽर्त-दान-अनुशया व्याख्याताः ।। ०३.१३.३६ ।।
tena sarvatra'rta-dāna-anuśayā vyākhyātāḥ || 03.13.36 ||

लभेत पुंश्चली भोगं संगमस्यौपलिङ्गनात् । ।। ०३.१३.३७अ ब ।।
labheta puṃścalī bhogaṃ saṃgamasyaupaliṅganāt | || 03.13.37a ba ||

अतियाच्ना तु जीयेत दौर्मत्य-अविनयेन वा ।। ०३.१३.३७च्द् ।।
atiyācnā tu jīyeta daurmatya-avinayena vā || 03.13.37cd ||

गृहीत्वा वेतनं कर्माकुर्वतो भृतकस्य द्वादश-पणो दण्डः । संरोधश्चऽ-करणात् ।। ०३.१४.०१ ।।
gṛhītvā vetanaṃ karmākurvato bhṛtakasya dvādaśa-paṇo daṇḍaḥ | saṃrodhaśca'-karaṇāt || 03.14.01 ||

अशक्तः कुत्सिते कर्मणि व्याधौ व्यसने वाअनुशयं लभेत । परेण वा कारयितुं ।। ०३.१४.०२ ।।
aśaktaḥ kutsite karmaṇi vyādhau vyasane vāanuśayaṃ labheta | pareṇa vā kārayituṃ || 03.14.02 ||

तस्य-व्यय-कर्मणा लभेत भर्ता वा कारयितुं ।। ०३.१४.०३ ।।
tasya-vyaya-karmaṇā labheta bhartā vā kārayituṃ || 03.14.03 ||

नान्यस्त्वया कारयितव्यो । मया वा नान्यस्य कर्तव्यम् इत्यवरोधे भर्तुरकारयतो भृतकस्याकुर्वतो वा द्वादश-पणो दण्डः ।। ०३.१४.०४ ।।
nānyastvayā kārayitavyo | mayā vā nānyasya kartavyam ityavarodhe bharturakārayato bhṛtakasyākurvato vā dvādaśa-paṇo daṇḍaḥ || 03.14.04 ||

कर्म-निष्ठापने भर्तुरन्यत्र गृहीत-वेतनो नासकामः कुर्यात् ।। ०३.१४.०५ ।।
karma-niṣṭhāpane bharturanyatra gṛhīta-vetano nāsakāmaḥ kuryāt || 03.14.05 ||

उपस्थितं अकारयतः कृतं एव विद्याद् इत्याचार्याः ।। ०३.१४.०६ ।।
upasthitaṃ akārayataḥ kṛtaṃ eva vidyād ityācāryāḥ || 03.14.06 ||

नैति कौटिल्यः ।। ०३.१४.०७ ।।
naiti kauṭilyaḥ || 03.14.07 ||

कृतस्य वेतनं नाकृतस्यास्ति ।। ०३.१४.०८ ।।
kṛtasya vetanaṃ nākṛtasyāsti || 03.14.08 ||

स चेदल्पं अपि कारयित्वा न कारयेत्कृतं एवास्य विद्यात् ।। ०३.१४.०९ ।।
sa cedalpaṃ api kārayitvā na kārayetkṛtaṃ evāsya vidyāt || 03.14.09 ||

देश-काल-अतिपातनेन कर्मणां अन्यथा-करणे वा नासकामः कृतं अनुमन्येत ।। ०३.१४.१० ।।
deśa-kāla-atipātanena karmaṇāṃ anyathā-karaṇe vā nāsakāmaḥ kṛtaṃ anumanyeta || 03.14.10 ||

सम्भाषितादधिक-क्रियायां प्रयासं न मोघं कुर्यात् ।। ०३.१४.११ ।।
sambhāṣitādadhika-kriyāyāṃ prayāsaṃ na moghaṃ kuryāt || 03.14.11 ||

तेन संघ-भृता व्याख्याताः ।। ०३.१४.१२ ।।
tena saṃgha-bhṛtā vyākhyātāḥ || 03.14.12 ||

तेषां आधिः सप्त-रात्रं आसीत ।। ०३.१४.१३ ।।
teṣāṃ ādhiḥ sapta-rātraṃ āsīta || 03.14.13 ||

ततोअन्यं उपस्थापयेत् । कर्म-निष्पाकं च ।। ०३.१४.१४ ।।
tatoanyaṃ upasthāpayet | karma-niṣpākaṃ ca || 03.14.14 ||

न चानिवेद्य भर्तुः संघः कंचित्परिहरेदुपनयेद्वा ।। ०३.१४.१५ ।।
na cānivedya bhartuḥ saṃghaḥ kaṃcitpariharedupanayedvā || 03.14.15 ||

तस्यातिक्रमे चतुर्-विंशति-पणो दण्डः ।। ०३.१४.१६ ।।
tasyātikrame catur-viṃśati-paṇo daṇḍaḥ || 03.14.16 ||

संघेन परिहृतस्यार्ध-दण्डः इति भृतक-अधिकारः ।। ०३.१४.१७ ।।
saṃghena parihṛtasyārdha-daṇḍaḥ iti bhṛtaka-adhikāraḥ || 03.14.17 ||

संघ-भृताः सम्भूय-समुत्थातारो वा यथा-सम्भाषितं वेतनं समं वा विभजेरन् ।। ०३.१४.१८ ।।
saṃgha-bhṛtāḥ sambhūya-samutthātāro vā yathā-sambhāṣitaṃ vetanaṃ samaṃ vā vibhajeran || 03.14.18 ||

कर्षण-वैदेहका वा सस्य-पण्य-आरम्भ-पर्यवसान-अन्तरे सन्नस्य यथा-कृतस्य कर्मणः प्रत्यंशं दद्युः ।। ०३.१४.१९ ।।
karṣaṇa-vaidehakā vā sasya-paṇya-ārambha-paryavasāna-antare sannasya yathā-kṛtasya karmaṇaḥ pratyaṃśaṃ dadyuḥ || 03.14.19 ||

पुरुष-उपस्थाने समग्रं अंशं दद्युः ।। ०३.१४.२० ।।
puruṣa-upasthāne samagraṃ aṃśaṃ dadyuḥ || 03.14.20 ||

संसिद्धे तुउद्धृत-पण्ये सन्नस्य तदानीं एव प्रत्यंशं दद्युः ।। ०३.१४.२१ ।।
saṃsiddhe tuuddhṛta-paṇye sannasya tadānīṃ eva pratyaṃśaṃ dadyuḥ || 03.14.21 ||

सामान्या हि पथि-सिद्धिश्चासिद्धिश्च ।। ०३.१४.२२ ।।
sāmānyā hi pathi-siddhiścāsiddhiśca || 03.14.22 ||

प्रक्रान्ते तु कर्मणि स्वस्थस्यापक्रामतो द्वादश-पणो दण्डः ।। ०३.१४.२३ ।।
prakrānte tu karmaṇi svasthasyāpakrāmato dvādaśa-paṇo daṇḍaḥ || 03.14.23 ||

न च प्राकाम्यं अपक्रमणे ।। ०३.१४.२४ ।।
na ca prākāmyaṃ apakramaṇe || 03.14.24 ||

चोरं त्वभय-पूर्वं कर्मणः प्रत्यंशेन ग्राहयेद् । दद्यात्प्रत्यंशं अभयं च ।। ०३.१४.२५ ।।
coraṃ tvabhaya-pūrvaṃ karmaṇaḥ pratyaṃśena grāhayed | dadyātpratyaṃśaṃ abhayaṃ ca || 03.14.25 ||

पुनः-स्तेये प्रवासनम् । अन्यत्र-गमने च ।। ०३.१४.२६ ।।
punaḥ-steye pravāsanam | anyatra-gamane ca || 03.14.26 ||

महा-अपराधे तु दूष्यवदाचरेत् ।। ०३.१४.२७ ।।
mahā-aparādhe tu dūṣyavadācaret || 03.14.27 ||

याजकाः स्वा-प्रचार-द्रव्य-वर्जं यथा-सम्भाषितं वेतनं समं वा विभजेरन् ।। ०३.१४.२८ ।।
yājakāḥ svā-pracāra-dravya-varjaṃ yathā-sambhāṣitaṃ vetanaṃ samaṃ vā vibhajeran || 03.14.28 ||

अग्निष्टोम-आदिषु च क्रतुषु दीक्षणादूर्ध्वं तृतीयं अंशं । मध्यम-उपसद ऊर्ध्वं अर्धं अंशं । सुत्ये प्रातः-सवनादूर्ध्वं पाद-ऊनं अंशं ।। ०३.१४.२९ ।।
agniṣṭoma-ādiṣu ca kratuṣu dīkṣaṇādūrdhvaṃ tṛtīyaṃ aṃśaṃ | madhyama-upasada ūrdhvaṃ ardhaṃ aṃśaṃ | sutye prātaḥ-savanādūrdhvaṃ pāda-ūnaṃ aṃśaṃ || 03.14.29 ||

माध्यन्दिनात्सवनादूर्ध्वं समग्रं अंशं लभेत ।। ०३.१४.३० ।।
mādhyandinātsavanādūrdhvaṃ samagraṃ aṃśaṃ labheta || 03.14.30 ||

नीता हि दक्षिणा भवन्ति ।। ०३.१४.३१ ।।
nītā hi dakṣiṇā bhavanti || 03.14.31 ||

बृहस्पति-सव-वर्जं प्रतिसवनं हि दक्षिणा दीयन्ते ।। ०३.१४.३२ ।।
bṛhaspati-sava-varjaṃ pratisavanaṃ hi dakṣiṇā dīyante || 03.14.32 ||

तेनाहर्-गण-दक्षिणा व्याख्याताः ।। ०३.१४.३३ ।।
tenāhar-gaṇa-dakṣiṇā vyākhyātāḥ || 03.14.33 ||

सनानां आ-दश-अहो-रात्रात्शेष-भृताः कर्म कुर्युः । अन्ये वा स्व-प्रत्ययाः ।। ०३.१४.३४ ।।
sanānāṃ ā-daśa-aho-rātrātśeṣa-bhṛtāḥ karma kuryuḥ | anye vā sva-pratyayāḥ || 03.14.34 ||

कर्मण्यसमाप्ते तु यजमानः सीदेद् । ऋत्विजः कर्म समापय्य दक्षिणां हरेयुः ।। ०३.१४.३५ ।।
karmaṇyasamāpte tu yajamānaḥ sīded | ṛtvijaḥ karma samāpayya dakṣiṇāṃ hareyuḥ || 03.14.35 ||

असमाप्ते तु कर्मणि याज्यं याजकं वा त्यजतः पूर्वः साहस-दण्डः ।। ०३.१४.३६ ।।
asamāpte tu karmaṇi yājyaṃ yājakaṃ vā tyajataḥ pūrvaḥ sāhasa-daṇḍaḥ || 03.14.36 ||

अनाहित-अग्निः शत-गुरु-यज्वा च सहस्रगुः । ।। ०३.१४.३७अ ब ।।
anāhita-agniḥ śata-guru-yajvā ca sahasraguḥ | || 03.14.37a ba ||

सुरापो वृषली-भर्ता ब्रह्महा गुरु-तल्पगः ।। ०३.१४.३७च्द् ।।
surāpo vṛṣalī-bhartā brahmahā guru-talpagaḥ || 03.14.37cd ||

असत्-प्रतिग्रहे युक्तः स्तेनः कुत्सित-याजकः । ।। ०३.१४.३८अ ब ।।
asat-pratigrahe yuktaḥ stenaḥ kutsita-yājakaḥ | || 03.14.38a ba ||

अदोषस्त्यक्तुं अन्योन्यं कर्म-संकर-निश्चयात् ।। ०३.१४.३८च्द् ।।
adoṣastyaktuṃ anyonyaṃ karma-saṃkara-niścayāt || 03.14.38cd ||

विक्रीय पण्यं अप्रयच्छतो द्वादश-पणो दण्डः । अन्यत्र दोष-उपनिपात-अविषह्येभ्यः ।। ०३.१५.०१ ।।
vikrīya paṇyaṃ aprayacchato dvādaśa-paṇo daṇḍaḥ | anyatra doṣa-upanipāta-aviṣahyebhyaḥ || 03.15.01 ||

पण्य-दोषो दोषः ।। ०३.१५.०२ ।।
paṇya-doṣo doṣaḥ || 03.15.02 ||

राज-चोर-अग्न्य्-उदक-बाध उपनिपातः ।। ०३.१५.०३ ।।
rāja-cora-agny-udaka-bādha upanipātaḥ || 03.15.03 ||

बहु-गुण-हीनं आर्त-कृतं वाअविषह्यं ।। ०३.१५.०४ ।।
bahu-guṇa-hīnaṃ ārta-kṛtaṃ vāaviṣahyaṃ || 03.15.04 ||

वैदेहकानां एक-रात्रं अनुशयः । कर्षकाणां त्रि-रात्रं । गो-रक्षकाणां पञ्च-रात्रं ।। ०३.१५.०५ ।।
vaidehakānāṃ eka-rātraṃ anuśayaḥ | karṣakāṇāṃ tri-rātraṃ | go-rakṣakāṇāṃ pañca-rātraṃ || 03.15.05 ||

व्यामिश्राणां उत्तमानां च वर्णानां वृत्ति-विक्रये सप्त-रात्रं ।। ०३.१५.०६ ।।
vyāmiśrāṇāṃ uttamānāṃ ca varṇānāṃ vṛtti-vikraye sapta-rātraṃ || 03.15.06 ||

आतिपातिकानां पण्यानां "अन्यत्र-अविक्रेयम्" इत्यवरोधेनानुशयो देयः ।। ०३.१५.०७ ।।
ātipātikānāṃ paṇyānāṃ "anyatra-avikreyam" ityavarodhenānuśayo deyaḥ || 03.15.07 ||

तस्यातिक्रमे चतुर्-विंशति-पणो दण्डः । पण्य-दश-भागो वा ।। ०३.१५.०८ ।।
tasyātikrame catur-viṃśati-paṇo daṇḍaḥ | paṇya-daśa-bhāgo vā || 03.15.08 ||

क्रीत्वा पण्यं अप्रतिगृह्णतो द्वादश-पणो दण्डः । अन्यत्र दोष-उपनिपात-अविषह्येभ्यः ।। ०३.१५.०९ ।।
krītvā paṇyaṃ apratigṛhṇato dvādaśa-paṇo daṇḍaḥ | anyatra doṣa-upanipāta-aviṣahyebhyaḥ || 03.15.09 ||

समानश्चानुशयो विक्रेतुरनुशयेन ।। ०३.१५.१० ।।
samānaścānuśayo vikreturanuśayena || 03.15.10 ||

विवाहानां तु त्रयाणां पूर्वेषां वर्णानां पाणि-ग्रहणात्सिद्धं उपावर्तनं । शूद्राणां च प्रकर्मणः ।। ०३.१५.११ ।।
vivāhānāṃ tu trayāṇāṃ pūrveṣāṃ varṇānāṃ pāṇi-grahaṇātsiddhaṃ upāvartanaṃ | śūdrāṇāṃ ca prakarmaṇaḥ || 03.15.11 ||

वृत्त-पाणि-ग्रहणयोरपि दोषं औपशायिकं दृष्ट्वा सिद्धं उपावर्तनं ।। ०३.१५.१२ ।।
vṛtta-pāṇi-grahaṇayorapi doṣaṃ aupaśāyikaṃ dṛṣṭvā siddhaṃ upāvartanaṃ || 03.15.12 ||

न त्वेवाभिप्रजातयोः ।। ०३.१५.१३ ।।
na tvevābhiprajātayoḥ || 03.15.13 ||

कन्या-दोषं औपशायिकं अनाख्याय प्रयच्छतः कन्यां षण्-णवतिर्दण्डः । शुल्क-स्त्री-धन-प्रतिदानं च ।। ०३.१५.१४ ।।
kanyā-doṣaṃ aupaśāyikaṃ anākhyāya prayacchataḥ kanyāṃ ṣaṇ-ṇavatirdaṇḍaḥ | śulka-strī-dhana-pratidānaṃ ca || 03.15.14 ||

वरयितुर्वा वर-दोषं अनाख्याय विन्दतो द्वि-गुणः । शुल्क-स्त्री-धन-नाशश्च ।। ०३.१५.१५ ।।
varayiturvā vara-doṣaṃ anākhyāya vindato dvi-guṇaḥ | śulka-strī-dhana-nāśaśca || 03.15.15 ||

द्विपद-चतुष्पदानां तु कुण्ठ-व्याधित-अशुचीनां उत्साह-स्वास्थ्य-शुचीनां आख्याने द्वादश-पणो दण्डः ।। ०३.१५.१६ ।।
dvipada-catuṣpadānāṃ tu kuṇṭha-vyādhita-aśucīnāṃ utsāha-svāsthya-śucīnāṃ ākhyāne dvādaśa-paṇo daṇḍaḥ || 03.15.16 ||

आ-त्रि-पक्षादिति चतुष्पदानां उपावर्तनम् । आ-संवत्सरादिति मनुष्याणां ।। ०३.१५.१७ ।।
ā-tri-pakṣāditi catuṣpadānāṃ upāvartanam | ā-saṃvatsarāditi manuṣyāṇāṃ || 03.15.17 ||

तावता हि कालेन शक्यं शौच-आशौचे ज्ञातुं ।। ०३.१५.१८ ।।
tāvatā hi kālena śakyaṃ śauca-āśauce jñātuṃ || 03.15.18 ||

दाता प्रतिग्रहीता च स्यातां नौपहतौ यथा । ।। ०३.१५.१९अ ब ।।
dātā pratigrahītā ca syātāṃ naupahatau yathā | || 03.15.19a ba ||

दाने क्रये वाअनुशयं तथा कुर्युः सभासदः ।। ०३.१५.१९च्द् ।।
dāne kraye vāanuśayaṃ tathā kuryuḥ sabhāsadaḥ || 03.15.19cd ||

दत्तस्याप्रदानं ऋण-आदानेन व्याख्यातं ।। ०३.१६.०१ ।।
dattasyāpradānaṃ ṛṇa-ādānena vyākhyātaṃ || 03.16.01 ||

दत्तं अव्यवहार्यं एकत्रानुशये वर्तेत ।। ०३.१६.०२ ।।
dattaṃ avyavahāryaṃ ekatrānuśaye varteta || 03.16.02 ||

सर्व-स्वं पुत्र-दारं आत्मानं वा प्रदायानुशयिनः प्रयच्छेत् ।। ०३.१६.०३ ।।
sarva-svaṃ putra-dāraṃ ātmānaṃ vā pradāyānuśayinaḥ prayacchet || 03.16.03 ||

धर्म-दानं असाधुषु कर्मसु चाउपघातिकेषु वा । अर्थ-दानं अनुपकारिष्वपकारिषु वा । काम-दानं अनर्हेषु च ।। ०३.१६.०४ ।।
dharma-dānaṃ asādhuṣu karmasu cāupaghātikeṣu vā | artha-dānaṃ anupakāriṣvapakāriṣu vā | kāma-dānaṃ anarheṣu ca || 03.16.04 ||

यथा च दाता प्रतिग्रहीता च नौपहतौ स्यातां तथाअनुशयं कुशलाः कल्पयेयुः ।। ०३.१६.०५ ।।
yathā ca dātā pratigrahītā ca naupahatau syātāṃ tathāanuśayaṃ kuśalāḥ kalpayeyuḥ || 03.16.05 ||

दण्ड-भयादाक्रोश-भयादनर्थ-भयाद्वा भय-दानं प्रतिगृह्णतः स्तेय-दण्डः । प्रयच्छतश्च ।। ०३.१६.०६ ।।
daṇḍa-bhayādākrośa-bhayādanartha-bhayādvā bhaya-dānaṃ pratigṛhṇataḥ steya-daṇḍaḥ | prayacchataśca || 03.16.06 ||

रोष-दानं पर-हिंसायां । राज्ञां उपरि दर्प-दानं च ।। ०३.१६.०७ ।।
roṣa-dānaṃ para-hiṃsāyāṃ | rājñāṃ upari darpa-dānaṃ ca || 03.16.07 ||

तत्रौत्तमो दण्डः ।। ०३.१६.०८ ।।
tatrauttamo daṇḍaḥ || 03.16.08 ||

प्रातिभाव्यं दण्ड-शुल्क-शेषं आक्षिकं सौरिकं च नाकामः पुत्रो दायादो वा रिक्थ-हरो दद्यात् इति दत्तस्यानपाकर्म । ।। ०३.१६.०९ ।।
prātibhāvyaṃ daṇḍa-śulka-śeṣaṃ ākṣikaṃ saurikaṃ ca nākāmaḥ putro dāyādo vā riktha-haro dadyāt iti dattasyānapākarma | || 03.16.09 ||

अस्वामि-विक्रयस्तु नष्ट-अपहृतं आसाद्य स्वामी धर्मस्थेन ग्राहयेत् ।। ०३.१६.१० ।।
asvāmi-vikrayastu naṣṭa-apahṛtaṃ āsādya svāmī dharmasthena grāhayet || 03.16.10 ||

देश-काल-अतिपत्तौ वा स्वयं गृहीत्वाउपहरेत् ।। ०३.१६.११ ।।
deśa-kāla-atipattau vā svayaṃ gṛhītvāupaharet || 03.16.11 ||

धर्मस्थश्च स्वामिनं अनुयुञ्जीत "कुतस्ते लब्धम्" इति ।। ०३.१६.१२ ।।
dharmasthaśca svāminaṃ anuyuñjīta "kutaste labdham" iti || 03.16.12 ||

स चेदाचार-क्रमं दर्शयेत । न विक्रेतारं । तस्य द्रव्यस्यातिसर्गेण मुच्येत ।। ०३.१६.१३ ।।
sa cedācāra-kramaṃ darśayeta | na vikretāraṃ | tasya dravyasyātisargeṇa mucyeta || 03.16.13 ||

विक्रेता चेद्दृश्येत । मूल्यं स्तेय-दण्डं च दद्यात् ।। ०३.१६.१४ ।।
vikretā ceddṛśyeta | mūlyaṃ steya-daṇḍaṃ ca dadyāt || 03.16.14 ||

स चेदपसारं अधिगच्छेदपसरेदा-अपसार-क्षयात् ।। ०३.१६.१५ ।।
sa cedapasāraṃ adhigacchedapasaredā-apasāra-kṣayāt || 03.16.15 ||

क्षये मूल्यं स्तेय-दण्डं च दद्यात् ।। ०३.१६.१६ ।।
kṣaye mūlyaṃ steya-daṇḍaṃ ca dadyāt || 03.16.16 ||

नाष्टिकश्च स्व-करणं कृत्वा नष्ट-प्रत्याहृतं लभेत ।। ०३.१६.१७ ।।
nāṣṭikaśca sva-karaṇaṃ kṛtvā naṣṭa-pratyāhṛtaṃ labheta || 03.16.17 ||

स्व-करण-अभावे पञ्च-बन्धो दण्डः ।। ०३.१६.१८ ।।
sva-karaṇa-abhāve pañca-bandho daṇḍaḥ || 03.16.18 ||

तच्च द्रव्यं राज-धर्म्यं स्यात् ।। ०३.१६.१९ ।।
tacca dravyaṃ rāja-dharmyaṃ syāt || 03.16.19 ||

नष्ट-अपहृतं अनिवेद्यौत्कर्षतः स्वामिनः पूर्वः साहस-दण्डः ।। ०३.१६.२० ।।
naṣṭa-apahṛtaṃ anivedyautkarṣataḥ svāminaḥ pūrvaḥ sāhasa-daṇḍaḥ || 03.16.20 ||

शुल्क-स्थाने नष्ट-अपहृत-उत्पन्नं तिष्ठेत् ।। ०३.१६.२१ ।।
śulka-sthāne naṣṭa-apahṛta-utpannaṃ tiṣṭhet || 03.16.21 ||

त्रि-पक्षादूर्ध्वं अनभिसारं राजा हरेत् । स्वामी वा स्व-करणेन ।। ०३.१६.२२ ।।
tri-pakṣādūrdhvaṃ anabhisāraṃ rājā haret | svāmī vā sva-karaṇena || 03.16.22 ||

पञ्च-पणिकं द्विपद-रूपस्य निष्क्रयं दद्यात् । चतुष्पणिकं एक-खुरस्य । द्विपणिकं गोमहिषस्य । पादिकं क्षुद्र-पशूनां ।। ०३.१६.२३ ।।
pañca-paṇikaṃ dvipada-rūpasya niṣkrayaṃ dadyāt | catuṣpaṇikaṃ eka-khurasya | dvipaṇikaṃ gomahiṣasya | pādikaṃ kṣudra-paśūnāṃ || 03.16.23 ||

रत्न-सार-फल्गु-कुप्यानां पञ्चकं शतं दद्यात् ।। ०३.१६.२४ ।।
ratna-sāra-phalgu-kupyānāṃ pañcakaṃ śataṃ dadyāt || 03.16.24 ||

पर-चक्र-अटवी-हृतं तु प्रत्यानीय राजा यथा-स्वं प्रयच्छेत् ।। ०३.१६.२५ ।।
para-cakra-aṭavī-hṛtaṃ tu pratyānīya rājā yathā-svaṃ prayacchet || 03.16.25 ||

चोर-हृतं अविद्यमानं स्व-द्रव्येभ्यः प्रयच्छेत् । प्रत्यानेतुं अशक्तो वा ।। ०३.१६.२६ ।।
cora-hṛtaṃ avidyamānaṃ sva-dravyebhyaḥ prayacchet | pratyānetuṃ aśakto vā || 03.16.26 ||

स्वयं-ग्राहेणऽहृतं प्रत्यानीय तन्-निष्क्रयं वा प्रयच्छेत् ।। ०३.१६.२७ ।।
svayaṃ-grāheṇa'hṛtaṃ pratyānīya tan-niṣkrayaṃ vā prayacchet || 03.16.27 ||

पर-विषयाद्वा विक्रमेणऽनीतं यथा-प्रदिष्टं राज्ञा भुञ्जीत । अन्यत्रऽर्य-प्राणेभ्यो देव-ब्राह्मण-तपस्वि-द्रव्येभ्यश्च इत्यस्वामि-विक्रयः । ।। ०३.१६.२८ ।।
para-viṣayādvā vikrameṇa'nītaṃ yathā-pradiṣṭaṃ rājñā bhuñjīta | anyatra'rya-prāṇebhyo deva-brāhmaṇa-tapasvi-dravyebhyaśca ityasvāmi-vikrayaḥ | || 03.16.28 ||

स्व-स्वामि-सम्बन्धस्तु भोग-अनुवृत्तिरुच्छिन्न-देशानां यथा-स्वं द्रव्याणां ।। ०३.१६.२९ ।।
sva-svāmi-sambandhastu bhoga-anuvṛttirucchinna-deśānāṃ yathā-svaṃ dravyāṇāṃ || 03.16.29 ||

यत्स्वं द्रव्यं अन्यैर्भुज्यमानं दश वर्षाण्युपेक्षेत । हीयेतास्य । अन्यत्र बाल-वृद्ध-व्याधित-व्यसनि-प्रोषित-देश-त्याग-राज्य-विभ्रमेभ्यः ।। ०३.१६.३० ।।
yatsvaṃ dravyaṃ anyairbhujyamānaṃ daśa varṣāṇyupekṣeta | hīyetāsya | anyatra bāla-vṛddha-vyādhita-vyasani-proṣita-deśa-tyāga-rājya-vibhramebhyaḥ || 03.16.30 ||

विंशति-वर्ष-उपेक्षितं अनवसितं वास्तु नानुयुञ्जीत ।। ०३.१६.३१ ।।
viṃśati-varṣa-upekṣitaṃ anavasitaṃ vāstu nānuyuñjīta || 03.16.31 ||

ज्ञातयः श्रोत्रियाः पाषण्डा वा राज्ञां असंनिधौ पर-वास्तुषु विवसन्तो न भोगेन हरेयुः । उपनिधिं आधिं निधिं निक्षेपं स्त्रियं सीमानं राज-श्रोत्रिय-द्रव्याणि च ।। ०३.१६.३२ ।।
jñātayaḥ śrotriyāḥ pāṣaṇḍā vā rājñāṃ asaṃnidhau para-vāstuṣu vivasanto na bhogena hareyuḥ | upanidhiṃ ādhiṃ nidhiṃ nikṣepaṃ striyaṃ sīmānaṃ rāja-śrotriya-dravyāṇi ca || 03.16.32 ||

आश्रमिणः पाषण्डा वा महत्यवकाशे परस्परं अबाधमाना वसेयुः ।। ०३.१६.३३ ।।
āśramiṇaḥ pāṣaṇḍā vā mahatyavakāśe parasparaṃ abādhamānā vaseyuḥ || 03.16.33 ||

अल्पां बाधां सहेरन् ।। ०३.१६.३४ ।।
alpāṃ bādhāṃ saheran || 03.16.34 ||

पूर्व-आगतो वा वास-पर्यायं दद्यात् ।। ०३.१६.३५ ।।
pūrva-āgato vā vāsa-paryāyaṃ dadyāt || 03.16.35 ||

अप्रदाता निरस्येत ।। ०३.१६.३६ ।।
apradātā nirasyeta || 03.16.36 ||

वानप्रस्थ-यति-ब्रह्म-चारिणां आचार्य-शिष्य-धर्म-भ्रातृ-समान-तीर्थ्या रिक्थ-भाजः क्रमेण ।। ०३.१६.३७ ।।
vānaprastha-yati-brahma-cāriṇāṃ ācārya-śiṣya-dharma-bhrātṛ-samāna-tīrthyā riktha-bhājaḥ krameṇa || 03.16.37 ||

विवाद-पदेषु चएषां यावन्तः पणा दण्डास्तावती रात्रीः क्षपण-अभिषेक-अग्नि-कार्य-महा-कच्छ-वर्धनानि राज्ञश्चरेयुः ।। ०३.१६.३८ ।।
vivāda-padeṣu caeṣāṃ yāvantaḥ paṇā daṇḍāstāvatī rātrīḥ kṣapaṇa-abhiṣeka-agni-kārya-mahā-kaccha-vardhanāni rājñaścareyuḥ || 03.16.38 ||

अहिरण्य-सुवर्णाः पाषढाः साधवः ।। ०३.१६.३९ ।।
ahiraṇya-suvarṇāḥ pāṣaḍhāḥ sādhavaḥ || 03.16.39 ||

ते यथा-स्वं उपवास-व्रतैराराधयेयुः । अन्यत्र पारुष्य-स्तेय-साहस-संग्रहणेभ्यः ।। ०३.१६.४० ।।
te yathā-svaṃ upavāsa-vratairārādhayeyuḥ | anyatra pāruṣya-steya-sāhasa-saṃgrahaṇebhyaḥ || 03.16.40 ||

तेषु यथा-उक्ता दण्डाः कार्याः ।। ०३.१६.४१ ।।
teṣu yathā-uktā daṇḍāḥ kāryāḥ || 03.16.41 ||

प्रव्रज्यासु वृथा-आचारान्राजा दण्डेन वारयेत् । ।। ०३.१६.४२अ ब ।।
pravrajyāsu vṛthā-ācārānrājā daṇḍena vārayet | || 03.16.42a ba ||

धर्मो ह्यधर्म-उपहतः शास्तारं हन्त्युपेक्षितः ।। ०३.१६.४२च्द् ।।
dharmo hyadharma-upahataḥ śāstāraṃ hantyupekṣitaḥ || 03.16.42cd ||

साहसं अन्वयवत्प्रसभ-कर्म ।। ०३.१७.०१ ।।
sāhasaṃ anvayavatprasabha-karma || 03.17.01 ||

निरन्वये स्तेयम् । अपव्ययने च ।। ०३.१७.०२ ।।
niranvaye steyam | apavyayane ca || 03.17.02 ||

रत्न-सार-फल्गु-कुप्यानां साहसे मूल्य-समो दण्डः इति मानवाः ।। ०३.१७.०३ ।।
ratna-sāra-phalgu-kupyānāṃ sāhase mūlya-samo daṇḍaḥ iti mānavāḥ || 03.17.03 ||

मूल्य-द्वि-गुणः इत्यौशनसाः ।। ०३.१७.०४ ।।
mūlya-dvi-guṇaḥ ityauśanasāḥ || 03.17.04 ||

यथा-अपराध इति कौटिल्यः ।। ०३.१७.०५ ।।
yathā-aparādha iti kauṭilyaḥ || 03.17.05 ||

पुष्प-फल-शाक-मूल-कन्द-पक्व-अन्न-चर्म-वेणु-मृद्-भाण्ड-आदीनां क्षुद्रक-द्रव्याणां द्वाद्श-पण-अवरश्चतुर्विंशति-पण-परो दण्डः ।। ०३.१७.०६ ।।
puṣpa-phala-śāka-mūla-kanda-pakva-anna-carma-veṇu-mṛd-bhāṇḍa-ādīnāṃ kṣudraka-dravyāṇāṃ dvādśa-paṇa-avaraścaturviṃśati-paṇa-paro daṇḍaḥ || 03.17.06 ||

काल-आयस-काष्ठ-रज्जु-द्रव्य-क्षुद्र-पशु-पट-आदीनां स्थूलक-द्रव्याणां चतुर्विंशति-पण-अवरोअष्ट-चत्वारिंशत्-पण-परो दण्डः ।। ०३.१७.०७ ।।
kāla-āyasa-kāṣṭha-rajju-dravya-kṣudra-paśu-paṭa-ādīnāṃ sthūlaka-dravyāṇāṃ caturviṃśati-paṇa-avaroaṣṭa-catvāriṃśat-paṇa-paro daṇḍaḥ || 03.17.07 ||

ताम्र-वृत्त-कंस-काच-दन्त-भाण्ड-आदीनां स्थूलक-द्रव्याणां अष्ट-चत्वारिंशत्-पण-अवरः षण्-णवति-परः पूर्वः साहस-दण्डः ।। ०३.१७.०८ ।।
tāmra-vṛtta-kaṃsa-kāca-danta-bhāṇḍa-ādīnāṃ sthūlaka-dravyāṇāṃ aṣṭa-catvāriṃśat-paṇa-avaraḥ ṣaṇ-ṇavati-paraḥ pūrvaḥ sāhasa-daṇḍaḥ || 03.17.08 ||

महा-पशु-मनुष्य-क्षेत्र-गृह-हिरण्य-सुवर्ण-सूक्ष्म-वस्त्र-आदीनां स्थूलक-द्रव्याणां द्विशत-अवरः पञ्च-शत-परो मध्यमः साहस-दण्डः ।। ०३.१७.०९ ।।
mahā-paśu-manuṣya-kṣetra-gṛha-hiraṇya-suvarṇa-sūkṣma-vastra-ādīnāṃ sthūlaka-dravyāṇāṃ dviśata-avaraḥ pañca-śata-paro madhyamaḥ sāhasa-daṇḍaḥ || 03.17.09 ||

स्त्रियं पुरुषं वाअभिषह्य बध्नतो बन्धयतो बन्धं वा मोक्षयतः पञ्च-शत-अवरः सहस्र-पर उत्तमः साहस-दण्डः इत्याचार्याः ।। ०३.१७.१० ।।
striyaṃ puruṣaṃ vāabhiṣahya badhnato bandhayato bandhaṃ vā mokṣayataḥ pañca-śata-avaraḥ sahasra-para uttamaḥ sāhasa-daṇḍaḥ ityācāryāḥ || 03.17.10 ||

यः साहसं "प्रतिपत्ता" इति कारयति स द्वि-गुणं दद्यात् ।। ०३.१७.११ ।।
yaḥ sāhasaṃ "pratipattā" iti kārayati sa dvi-guṇaṃ dadyāt || 03.17.11 ||

यावद्द्हिरण्यं उपयोक्ष्यते तावद्दास्यामि इति स चतुर्-गुणं दण्डं दद्यात् ।। ०३.१७.१२ ।।
yāvaddhiraṇyaṃ upayokṣyate tāvaddāsyāmi iti sa catur-guṇaṃ daṇḍaṃ dadyāt || 03.17.12 ||

यः "एतावद्द्हिरण्यं दास्यामि" इति प्रमाणं उद्दिश्य कारयति स यथा-उक्तं हिरण्यं दण्डं च दद्यात्" इति बार्हस्पत्याः ।। ०३.१७.१३ ।।
yaḥ "etāvaddhiraṇyaṃ dāsyāmi" iti pramāṇaṃ uddiśya kārayati sa yathā-uktaṃ hiraṇyaṃ daṇḍaṃ ca dadyāt" iti bārhaspatyāḥ || 03.17.13 ||

स चेत्कोपं मदं मोहं वाअपदिशेद्यथा-उक्तवद्दण्डं एनं कुर्यादिति कौटिल्यः ।। ०३.१७.१४ ।।
sa cetkopaṃ madaṃ mohaṃ vāapadiśedyathā-uktavaddaṇḍaṃ enaṃ kuryāditi kauṭilyaḥ || 03.17.14 ||

दण्ड-कर्मसु सर्वेषु रूपं अष्ट-पणं शतं । ।। ०३.१७.१५अ ब ।।
daṇḍa-karmasu sarveṣu rūpaṃ aṣṭa-paṇaṃ śataṃ | || 03.17.15a ba ||

शतात्परेषु व्याजीं च विद्यात्पञ्च-पणं शतं ।। ०३.१७.१५च्द् ।।
śatātpareṣu vyājīṃ ca vidyātpañca-paṇaṃ śataṃ || 03.17.15cd ||

प्रजानां दोष-बाहुल्याद्राज्ञां वा भाव-दोषतः । ।। ०३.१७.१६अ ब ।।
prajānāṃ doṣa-bāhulyādrājñāṃ vā bhāva-doṣataḥ | || 03.17.16a ba ||

रूप-व्याज्यावधर्मिष्ठे धर्म्या तु प्रकृतिः स्मृता ।। ०३.१७.१६च्द् ।।
rūpa-vyājyāvadharmiṣṭhe dharmyā tu prakṛtiḥ smṛtā || 03.17.16cd ||

वाक्-पारुष्यं उपवादः कुत्सनं अभिभर्त्सनं इति ।। ०३.१८.०१ ।।
vāk-pāruṣyaṃ upavādaḥ kutsanaṃ abhibhartsanaṃ iti || 03.18.01 ||

शरीर-प्रकृति-श्रुत-वृत्ति-जन-पदानां शरीर-उपवादे काण-खञ्ज-आदिभिः सत्ये त्रि-पणो दण्डः । मिथ्या-उपवादे षट्-पणो दण्डः ।। ०३.१८.०२ ।।
śarīra-prakṛti-śruta-vṛtti-jana-padānāṃ śarīra-upavāde kāṇa-khañja-ādibhiḥ satye tri-paṇo daṇḍaḥ | mithyā-upavāde ṣaṭ-paṇo daṇḍaḥ || 03.18.02 ||

शोभन-अक्षिमन्तः इति काण-खञ्ज-आदीनां स्तुति-निन्दायां द्वादश-पणो दण्डः ।। ०३.१८.०३ ।।
śobhana-akṣimantaḥ iti kāṇa-khañja-ādīnāṃ stuti-nindāyāṃ dvādaśa-paṇo daṇḍaḥ || 03.18.03 ||

कुष्ठ-उन्माद-क्लैब्य-आदिभिः कुत्सायां च सत्य-मिथ्या-स्तुति-निन्दासु द्वादश-पण-उत्तरा दण्डास्तुल्येषु ।। ०३.१८.०४ ।।
kuṣṭha-unmāda-klaibya-ādibhiḥ kutsāyāṃ ca satya-mithyā-stuti-nindāsu dvādaśa-paṇa-uttarā daṇḍāstulyeṣu || 03.18.04 ||

विशिष्टेषु द्वि-गुणाः । हीनेष्वर्ध-दण्डाः । पर-स्त्रीषु द्वि-गुणाः । प्रमाद-मद-मोह-आदिभिरर्ध-दण्डाः ।। ०३.१८.०५ ।।
viśiṣṭeṣu dvi-guṇāḥ | hīneṣvardha-daṇḍāḥ | para-strīṣu dvi-guṇāḥ | pramāda-mada-moha-ādibhirardha-daṇḍāḥ || 03.18.05 ||

कुष्ठ-उन्मादयोश्चिकित्सकाः संनिकृष्टा पुमांसश्च प्रमाणं । क्लीब-भावे स्त्रियो मूत्र-फेनोअप्सु विष्ठा-निमज्जनं च ।। ०३.१८.०६ ।।
kuṣṭha-unmādayościkitsakāḥ saṃnikṛṣṭā pumāṃsaśca pramāṇaṃ | klība-bhāve striyo mūtra-phenoapsu viṣṭhā-nimajjanaṃ ca || 03.18.06 ||

प्रकृत्य्-उपवादे ब्राह्मण-क्षत्रिय-वैश्य-शूद्र-अन्त-अवसायिनां अपरेण पूर्वस्य त्रि-पण-उत्तरा दण्डाः । पूर्वेणापरस्य द्वि-पण-अधराः । कुब्राह्मण-आदिभिश्च कुत्सायां ।। ०३.१८.०७ ।।
prakṛty-upavāde brāhmaṇa-kṣatriya-vaiśya-śūdra-anta-avasāyināṃ apareṇa pūrvasya tri-paṇa-uttarā daṇḍāḥ | pūrveṇāparasya dvi-paṇa-adharāḥ | kubrāhmaṇa-ādibhiśca kutsāyāṃ || 03.18.07 ||

तेन श्रुत-उपवादो वाग्-जीवनानां । कारु-कुशीलवानां वृत्त्य्-उपवादः । प्राज्जूणक-गान्धार-आदीनां च जन-पद-उपवादा व्याख्याताः ।। ०३.१८.०८ ।।
tena śruta-upavādo vāg-jīvanānāṃ | kāru-kuśīlavānāṃ vṛtty-upavādaḥ | prājjūṇaka-gāndhāra-ādīnāṃ ca jana-pada-upavādā vyākhyātāḥ || 03.18.08 ||

यः परं "एवं त्वां करिष्यामि" इति करणेनाभिभर्त्सयेद् । अकरणे यस्तस्य करणे दण्डस्ततोअर्ध-दण्डं दद्यात् ।। ०३.१८.०९ ।।
yaḥ paraṃ "evaṃ tvāṃ kariṣyāmi" iti karaṇenābhibhartsayed | akaraṇe yastasya karaṇe daṇḍastatoardha-daṇḍaṃ dadyāt || 03.18.09 ||

अशक्तः कोपं मदं मोहं वाअपदिशेद्द्वादश-पणं दण्डं दद्यात् ।। ०३.१८.१० ।।
aśaktaḥ kopaṃ madaṃ mohaṃ vāapadiśeddvādaśa-paṇaṃ daṇḍaṃ dadyāt || 03.18.10 ||

जात-वैर-आशयः शक्तश्चापकर्तुं यावज्-जीविक-अवस्थं दद्यात् ।। ०३.१८.११ ।।
jāta-vaira-āśayaḥ śaktaścāpakartuṃ yāvaj-jīvika-avasthaṃ dadyāt || 03.18.11 ||

स्व-देश-ग्रामयोः पूर्वं मध्यमं जाति-संघयोः । ।। ०३.१८.१२अ ब ।।
sva-deśa-grāmayoḥ pūrvaṃ madhyamaṃ jāti-saṃghayoḥ | || 03.18.12a ba ||

आक्रोशाद्देव-चैत्यानां उत्तमं दण्डं अर्हति ।। ०३.१८.१२च्द् ।।
ākrośāddeva-caityānāṃ uttamaṃ daṇḍaṃ arhati || 03.18.12cd ||

दण्ड-पारुष्यं स्पर्शनं अवगूर्णं प्रहतं इति ।। ०३.१९.०१ ।।
daṇḍa-pāruṣyaṃ sparśanaṃ avagūrṇaṃ prahataṃ iti || 03.19.01 ||

नाभेरधः-कायं हस्त-पङ्क-भस्म-पांसुभिरिति स्पृशतस्त्रि-पणो दण्डः । तैरेवामेध्यैः पाद-ष्ठीविकाभ्यां च षट्-पणः । छर्दि-मूत्र-पुरीष-आदिभिर्द्वादश-पणः ।। ०३.१९.०२ ।।
nābheradhaḥ-kāyaṃ hasta-paṅka-bhasma-pāṃsubhiriti spṛśatastri-paṇo daṇḍaḥ | tairevāmedhyaiḥ pāda-ṣṭhīvikābhyāṃ ca ṣaṭ-paṇaḥ | chardi-mūtra-purīṣa-ādibhirdvādaśa-paṇaḥ || 03.19.02 ||

नाभेरुपरि द्वि-गुणाः । शिरसि चतुर्-गुणाः समेषु ।। ०३.१९.०३ ।।
nābherupari dvi-guṇāḥ | śirasi catur-guṇāḥ sameṣu || 03.19.03 ||

विशिष्टेषु द्वि-गुणाः । हीनेष्वर्ध-दण्डाः । पर-स्त्रीषु द्वि-गुणाः । प्रमाद-मद-मोह-आदिभिरर्ध-दण्डाः ।। ०३.१९.०४ ।।
viśiṣṭeṣu dvi-guṇāḥ | hīneṣvardha-daṇḍāḥ | para-strīṣu dvi-guṇāḥ | pramāda-mada-moha-ādibhirardha-daṇḍāḥ || 03.19.04 ||

पाद-वस्त्र-हस्त-केश-अवलम्बनेषु षट्-पण-उत्तरा दण्डाः ।। ०३.१९.०५ ।।
pāda-vastra-hasta-keśa-avalambaneṣu ṣaṭ-paṇa-uttarā daṇḍāḥ || 03.19.05 ||

पीडन-आवेष्टन-अञ्चन-प्रकर्षण-अध्यासनेषु पूर्वः साहस-दण्डः ।। ०३.१९.०६ ।।
pīḍana-āveṣṭana-añcana-prakarṣaṇa-adhyāsaneṣu pūrvaḥ sāhasa-daṇḍaḥ || 03.19.06 ||

पातयित्वाअपक्रामतोअर्ध-दण्डः ।। ०३.१९.०७ ।।
pātayitvāapakrāmatoardha-daṇḍaḥ || 03.19.07 ||

शूद्रो येनाङ्गेन ब्राह्मणं अभिहन्यात्तदस्यच्छेदयेत् ।। ०३.१९.०८ ।।
śūdro yenāṅgena brāhmaṇaṃ abhihanyāttadasyacchedayet || 03.19.08 ||

अवगूर्णे निष्क्रयः । स्पर्शेअर्ध-दण्डः ।। ०३.१९.०९ ।।
avagūrṇe niṣkrayaḥ | sparśeardha-daṇḍaḥ || 03.19.09 ||

तेन चण्डाल-अशुचयो व्याख्यातः ।। ०३.१९.१० ।।
tena caṇḍāla-aśucayo vyākhyātaḥ || 03.19.10 ||

हस्तेनावगूर्णे त्रि-पण-अवरो द्वादश-पण-परो दण्डः । पादेन द्वि-गुणः । दुःख-उत्पादनेन द्रव्येण पूर्वः साहस-दण्डः । प्राण-आबाधिकेन मध्यमः ।। ०३.१९.११ ।।
hastenāvagūrṇe tri-paṇa-avaro dvādaśa-paṇa-paro daṇḍaḥ | pādena dvi-guṇaḥ | duḥkha-utpādanena dravyeṇa pūrvaḥ sāhasa-daṇḍaḥ | prāṇa-ābādhikena madhyamaḥ || 03.19.11 ||

काष्ठ-लोष्ट-पाषाण-लोह-दण्ड-रज्जु-द्रव्याणां अन्यतमेन दुःखं अशोणितं उत्पादयतश्चतुर्विंशति-पणो दण्डः । शोणित-उत्पादने द्वि-गुणः । अन्यत्र दुष्ट-शोणितात् ।। ०३.१९.१२ ।।
kāṣṭha-loṣṭa-pāṣāṇa-loha-daṇḍa-rajju-dravyāṇāṃ anyatamena duḥkhaṃ aśoṇitaṃ utpādayataścaturviṃśati-paṇo daṇḍaḥ | śoṇita-utpādane dvi-guṇaḥ | anyatra duṣṭa-śoṇitāt || 03.19.12 ||

मृत-कल्पं अशोणितं घ्नतो हस्त-पाद-पारञ्चिकं वा कुर्वतः पूर्वः साहस-दण्डः । पाणि-पाद-दन्त-भङ्गे कर्ण-नास-आच्छेदने व्रण-विदारणे च्च । अन्यत्र दुष्ट-व्रणेभ्यः ।। ०३.१९.१३ ।।
mṛta-kalpaṃ aśoṇitaṃ ghnato hasta-pāda-pārañcikaṃ vā kurvataḥ pūrvaḥ sāhasa-daṇḍaḥ | pāṇi-pāda-danta-bhaṅge karṇa-nāsa-ācchedane vraṇa-vidāraṇe cca | anyatra duṣṭa-vraṇebhyaḥ || 03.19.13 ||

सक्थि-ग्रीव-आभञ्जने नेत्र-भेदने वा वाक्य-चेष्टा-भोजन-उपरोधेषु च मध्यमः साहस-दण्डः समुत्थान-व्ययश्च ।। ०३.१९.१४ ।।
sakthi-grīva-ābhañjane netra-bhedane vā vākya-ceṣṭā-bhojana-uparodheṣu ca madhyamaḥ sāhasa-daṇḍaḥ samutthāna-vyayaśca || 03.19.14 ||

विपत्तौ कण्टक-शोधनाय नीयेत ।। ०३.१९.१५ ।।
vipattau kaṇṭaka-śodhanāya nīyeta || 03.19.15 ||

महा-जनस्यएकं घ्नतः प्रत्येकं द्वि-गुणो दण्डः ।। ०३.१९.१६ ।।
mahā-janasyaekaṃ ghnataḥ pratyekaṃ dvi-guṇo daṇḍaḥ || 03.19.16 ||

पर्युषितः कलहोअनुप्रवेशो वा नाभियोज्यः इत्याचार्याः ।। ०३.१९.१७ ।।
paryuṣitaḥ kalahoanupraveśo vā nābhiyojyaḥ ityācāryāḥ || 03.19.17 ||

नास्त्यपकारिणो मोक्ष इति कौटिल्यः ।। ०३.१९.१८ ।।
nāstyapakāriṇo mokṣa iti kauṭilyaḥ || 03.19.18 ||

कलहे पूर्व-आगतो जयति । अक्षममाणो हि प्रधावति इत्याचार्याः ।। ०३.१९.१९ ।।
kalahe pūrva-āgato jayati | akṣamamāṇo hi pradhāvati ityācāryāḥ || 03.19.19 ||

नैति कौटिल्यः ।। ०३.१९.२० ।।
naiti kauṭilyaḥ || 03.19.20 ||

पूर्वं पश्चाद्वाअभिगतस्य साक्षिणः प्रमाणम् । असाक्षिके घातः कलह-उपलिङ्गनं वा ।। ०३.१९.२१ ।।
pūrvaṃ paścādvāabhigatasya sākṣiṇaḥ pramāṇam | asākṣike ghātaḥ kalaha-upaliṅganaṃ vā || 03.19.21 ||

घात-अभियोगं अप्रतिब्रुवतस्तदहरेव पश्चात्-कारः ।। ०३.१९.२२ ।।
ghāta-abhiyogaṃ apratibruvatastadahareva paścāt-kāraḥ || 03.19.22 ||

कलहे द्रव्यं अपहरतो दश-पणो दण्डः । क्षुद्रक-द्रव्य-हिंसायां तच्च तावच्च दण्डः । स्थूलक-द्रव्य-हिंसायां तच्च द्वि-गुणश्च दण्डः । वस्त्र-आभरण-हिरण्य-सुवर्ण-भाण्ड-हिंसायां तच्च पूर्वश्च साहस-दण्डः ।। ०३.१९.२३ ।।
kalahe dravyaṃ apaharato daśa-paṇo daṇḍaḥ | kṣudraka-dravya-hiṃsāyāṃ tacca tāvacca daṇḍaḥ | sthūlaka-dravya-hiṃsāyāṃ tacca dvi-guṇaśca daṇḍaḥ | vastra-ābharaṇa-hiraṇya-suvarṇa-bhāṇḍa-hiṃsāyāṃ tacca pūrvaśca sāhasa-daṇḍaḥ || 03.19.23 ||

पर-कुड्यं अभिघातेन क्षोभयतस्त्रि-पणो दण्डः । छेदन-भेदने षट्-पणः । प्रतीकारश्च ।। ०३.१९.२४ ।।
para-kuḍyaṃ abhighātena kṣobhayatastri-paṇo daṇḍaḥ | chedana-bhedane ṣaṭ-paṇaḥ | pratīkāraśca || 03.19.24 ||

दुःख-उत्पादनं द्रव्यं अन्य-वेश्मनि प्रक्षिपतो द्वादश-पणो दण्डः । प्राण-आबाधिकं पूर्वः साहस-दण्डः ।। ०३.१९.२५ ।।
duḥkha-utpādanaṃ dravyaṃ anya-veśmani prakṣipato dvādaśa-paṇo daṇḍaḥ | prāṇa-ābādhikaṃ pūrvaḥ sāhasa-daṇḍaḥ || 03.19.25 ||

क्षुद्र-पशूनां काष्ठ-आदिभिर्दुःख-उत्पादने पणो द्वि-गुणो वा दण्डः । शोणित-उत्पादने द्वि-गुणः ।। ०३.१९.२६ ।।
kṣudra-paśūnāṃ kāṣṭha-ādibhirduḥkha-utpādane paṇo dvi-guṇo vā daṇḍaḥ | śoṇita-utpādane dvi-guṇaḥ || 03.19.26 ||

महा-पशूनां एतेष्वेव स्थानेष्व्द्वि-गुणो दण्डः समुत्थान-व्ययश्च ।। ०३.१९.२७ ।।
mahā-paśūnāṃ eteṣveva sthāneṣvdvi-guṇo daṇḍaḥ samutthāna-vyayaśca || 03.19.27 ||

पुर-उपवन-वनस्पतीनां पुष्प-फलच्-छायावतां प्ररोहच्-छेदने षट्-पणः । क्षुद्र-शाखाच्-छेदने द्वादश-पणः । पीन-शाखाच्-च्छेदने चतुर्-विंशति-पणः । स्कन्ध-वधे पूर्वः साहस-दण्डः । समुच्छित्तौ मध्यमः ।। ०३.१९.२८ ।।
pura-upavana-vanaspatīnāṃ puṣpa-phalac-chāyāvatāṃ prarohac-chedane ṣaṭ-paṇaḥ | kṣudra-śākhāc-chedane dvādaśa-paṇaḥ | pīna-śākhāc-cchedane catur-viṃśati-paṇaḥ | skandha-vadhe pūrvaḥ sāhasa-daṇḍaḥ | samucchittau madhyamaḥ || 03.19.28 ||

पुष्प-फलच्-छायावद्-गुल्म-लतास्वर्ध-दण्डाः । पुण्य-स्थान-तपो-वन-श्मशान-द्रुमेषु च ।। ०३.१९.२९ ।।
puṣpa-phalac-chāyāvad-gulma-latāsvardha-daṇḍāḥ | puṇya-sthāna-tapo-vana-śmaśāna-drumeṣu ca || 03.19.29 ||

सीम-वृक्षेषु चैत्येषु द्रुमेष्वालक्षितेषु च । ।। ०३.१९.३०अ ब ।।
sīma-vṛkṣeṣu caityeṣu drumeṣvālakṣiteṣu ca | || 03.19.30a ba ||

त एव द्वि-गुणा दण्डाः कार्या राज-वनेषु च ।। ०३.१९.३०च्द् ।।
ta eva dvi-guṇā daṇḍāḥ kāryā rāja-vaneṣu ca || 03.19.30cd ||

द्यूत-अध्यक्षो द्यूतं एक-मुखं कारयेत् ।। ०३.२०.०१ ।।
dyūta-adhyakṣo dyūtaṃ eka-mukhaṃ kārayet || 03.20.01 ||

अन्यत्र दीव्यतो द्वादश-पणो दण्डो गूढ-आजीवि-ज्ञापन-अर्थं ।। ०३.२०.०२ ।।
anyatra dīvyato dvādaśa-paṇo daṇḍo gūḍha-ājīvi-jñāpana-arthaṃ || 03.20.02 ||

द्यूत-अभियोगे जेतुः पूर्वः साहस-दण्डः । पराजितस्य मध्यमः ।। ०३.२०.०३ ।।
dyūta-abhiyoge jetuḥ pūrvaḥ sāhasa-daṇḍaḥ | parājitasya madhyamaḥ || 03.20.03 ||

बालिश-जातीयो ह्येष जेतु-कामः पराजयं न क्षमते इत्याचार्याः ।। ०३.२०.०४ ।।
bāliśa-jātīyo hyeṣa jetu-kāmaḥ parājayaṃ na kṣamate ityācāryāḥ || 03.20.04 ||

नैत्य्कौटिल्यः ।। ०३.२०.०५ ।।
naitykauṭilyaḥ || 03.20.05 ||

पराजितश्चेद्द्वि-गुण-दण्डः क्रियेत न कश्चन राजानं अभिसरिष्यति ।। ०३.२०.०६ ।।
parājitaśceddvi-guṇa-daṇḍaḥ kriyeta na kaścana rājānaṃ abhisariṣyati || 03.20.06 ||

प्रायशो हि कितवाः कूट-देविनः ।। ०३.२०.०७ ।।
prāyaśo hi kitavāḥ kūṭa-devinaḥ || 03.20.07 ||

तेषां अध्यक्षाः शुद्धाः काकणीरक्षांश्च स्थापयेयुः ।। ०३.२०.०८ ।।
teṣāṃ adhyakṣāḥ śuddhāḥ kākaṇīrakṣāṃśca sthāpayeyuḥ || 03.20.08 ||

काकण्य्-अक्षाणां अन्य-उपधाने द्वादश-पणो दण्डः । कूट-कर्मणि पूर्वः साहस-दण्डो जित-प्रत्यादानम् । उपधौ स्तेय-दण्डश्च ।। ०३.२०.०९ ।।
kākaṇy-akṣāṇāṃ anya-upadhāne dvādaśa-paṇo daṇḍaḥ | kūṭa-karmaṇi pūrvaḥ sāhasa-daṇḍo jita-pratyādānam | upadhau steya-daṇḍaśca || 03.20.09 ||

जित-द्रव्यादध्यक्षः पञ्चकं शतं आददीत । काकण्य्-अक्ष-अराला-शलाका-अवक्रयं उदक-भूमि-कर्म-क्रयं च ।। ०३.२०.१० ।।
jita-dravyādadhyakṣaḥ pañcakaṃ śataṃ ādadīta | kākaṇy-akṣa-arālā-śalākā-avakrayaṃ udaka-bhūmi-karma-krayaṃ ca || 03.20.10 ||

द्रव्याणां आधानं विक्रयं च कुर्यात् ।। ०३.२०.११ ।।
dravyāṇāṃ ādhānaṃ vikrayaṃ ca kuryāt || 03.20.11 ||

अक्ष-भूमि-हस्त-दोषाणां चाप्रतिषेधने द्वि-गुणो दण्डः ।। ०३.२०.१२ ।।
akṣa-bhūmi-hasta-doṣāṇāṃ cāpratiṣedhane dvi-guṇo daṇḍaḥ || 03.20.12 ||

तेन समाह्वयो व्याख्यातः । अन्यत्र विद्या-शिल्प-समाह्वयात् इति ।। ०३.२०.१३ ।।
tena samāhvayo vyākhyātaḥ | anyatra vidyā-śilpa-samāhvayāt iti || 03.20.13 ||

प्रकीर्णकं तु याचितक-अवक्रीतक-आहितक-निक्षेपकाणां यथा-देश-कालं अदाने । यामच्-छाया-समुपवेश-संस्थितीनां वा देश-काल-अतिपातने । गुल्मतर-देयं ब्राह्मणं साधयतः । प्रतिवेश-अनुवेशयोरुपरि निमन्त्रणे च द्वादश-पणो दण्डः ।। ०३.२०.१४ ।।
prakīrṇakaṃ tu yācitaka-avakrītaka-āhitaka-nikṣepakāṇāṃ yathā-deśa-kālaṃ adāne | yāmac-chāyā-samupaveśa-saṃsthitīnāṃ vā deśa-kāla-atipātane | gulmatara-deyaṃ brāhmaṇaṃ sādhayataḥ | prativeśa-anuveśayorupari nimantraṇe ca dvādaśa-paṇo daṇḍaḥ || 03.20.14 ||

संदिष्टं अर्थं अप्रयच्छतो । भ्रातृ-भार्यां हस्तेन लङ्घयतो । रूप-आजीवां अन्य-उपरुद्धां गच्छतः । पर-वक्तव्यं पण्यं क्रीणानस्य । समुद्रं गृहं उद्भिन्दतः । सामन्त-चत्वारिंशत्-कुल्य-आबाधां आचरतश्चाष्ट-चत्वारिंशत्-पणो दण्डः ।। ०३.२०.१५ ।।
saṃdiṣṭaṃ arthaṃ aprayacchato | bhrātṛ-bhāryāṃ hastena laṅghayato | rūpa-ājīvāṃ anya-uparuddhāṃ gacchataḥ | para-vaktavyaṃ paṇyaṃ krīṇānasya | samudraṃ gṛhaṃ udbhindataḥ | sāmanta-catvāriṃśat-kulya-ābādhāṃ ācarataścāṣṭa-catvāriṃśat-paṇo daṇḍaḥ || 03.20.15 ||

कुल-नीवी-ग्राहकस्यापव्ययने । विधवां छन्द-वासिनीं प्रसह्याधिचरतः । चण्डालस्यऽर्यां स्पृशतः । प्रत्यासन्नं आपद्यनभिधावतो । निष्कारणं अभिधावनं कुर्वतः । शाक्य-आजीवक-आदीन्वृषल-प्रव्रजितान्देव-पितृ-कार्येषु भोजयतः शत्यो दण्डः ।। ०३.२०.१६ ।।
kula-nīvī-grāhakasyāpavyayane | vidhavāṃ chanda-vāsinīṃ prasahyādhicarataḥ | caṇḍālasya'ryāṃ spṛśataḥ | pratyāsannaṃ āpadyanabhidhāvato | niṣkāraṇaṃ abhidhāvanaṃ kurvataḥ | śākya-ājīvaka-ādīnvṛṣala-pravrajitāndeva-pitṛ-kāryeṣu bhojayataḥ śatyo daṇḍaḥ || 03.20.16 ||

शपथ-वाक्य-अनुयोगं अनिषृष्टं कुर्वतः । युक्त-कर्म चायुक्तस्य । क्षुद्र-पशु-वृषाणां पुंस्त्व-उपघातिनः । दास्या गर्भं औषधेन पातयतश्च पूर्वः साहस-दण्डः ।। ०३.२०.१७ ।।
śapatha-vākya-anuyogaṃ aniṣṛṣṭaṃ kurvataḥ | yukta-karma cāyuktasya | kṣudra-paśu-vṛṣāṇāṃ puṃstva-upaghātinaḥ | dāsyā garbhaṃ auṣadhena pātayataśca pūrvaḥ sāhasa-daṇḍaḥ || 03.20.17 ||

पिता-पुत्रयोर्दम्पत्योर्भ्रातृ-भगिन्योर्मातुल-भगिनेययोः शिष्य-आचार्ययोर्वा परस्परं अपतितं त्यजतः । सार्थ-आभिप्रयातं ग्राम-मध्ये वा त्यजतः पूर्वः साहस-दण्डः । कान्तारे मध्यमः । तन्-निमित्तं भ्रेषयत उत्तमः । सह-प्रस्थायिष्वन्येष्वर्ध-दण्डाः ।। ०३.२०.१८ ।।
pitā-putrayordampatyorbhrātṛ-bhaginyormātula-bhagineyayoḥ śiṣya-ācāryayorvā parasparaṃ apatitaṃ tyajataḥ | sārtha-ābhiprayātaṃ grāma-madhye vā tyajataḥ pūrvaḥ sāhasa-daṇḍaḥ | kāntāre madhyamaḥ | tan-nimittaṃ bhreṣayata uttamaḥ | saha-prasthāyiṣvanyeṣvardha-daṇḍāḥ || 03.20.18 ||

पुरुषं अबन्धनीयं बध्नतो बन्धयतो बन्धं वा मोक्षयतो । बालं अप्राप्त-व्यवहारं बध्नतो बन्धयतो वा सहस्रं दण्डः ।। ०३.२०.१९ ।।
puruṣaṃ abandhanīyaṃ badhnato bandhayato bandhaṃ vā mokṣayato | bālaṃ aprāpta-vyavahāraṃ badhnato bandhayato vā sahasraṃ daṇḍaḥ || 03.20.19 ||

पुरुष-अपराध-विशेषेण दण्ड-विशेषः कार्यः ।। ०३.२०.२० ।।
puruṣa-aparādha-viśeṣeṇa daṇḍa-viśeṣaḥ kāryaḥ || 03.20.20 ||

तीर्थ-करस्तपस्वी व्याधितः क्षुत्-पिपासा-अध्व-क्लान्तस्तिरो-जन-पदो दण्ड-खेदी निष्किंचनश्चानुग्राह्याः ।। ०३.२०.२१ ।।
tīrtha-karastapasvī vyādhitaḥ kṣut-pipāsā-adhva-klāntastiro-jana-pado daṇḍa-khedī niṣkiṃcanaścānugrāhyāḥ || 03.20.21 ||

देव-ब्राह्मण-तपस्वि-स्त्री-बाल-वृद्ध-व्याधितानां अनाथानां अनभिसरतां धर्मस्थाः कार्याणि कुर्युः । न च देश-काल-भोगच्-छलेनातिहरेयुः ।। ०३.२०.२२ ।।
deva-brāhmaṇa-tapasvi-strī-bāla-vṛddha-vyādhitānāṃ anāthānāṃ anabhisaratāṃ dharmasthāḥ kāryāṇi kuryuḥ | na ca deśa-kāla-bhogac-chalenātihareyuḥ || 03.20.22 ||

पूज्या विद्या-बुद्धि-पौरुष-अभिजन-कर्म-अतिशयतश्च पुरुषाः ।। ०३.२०.२३ ।।
pūjyā vidyā-buddhi-pauruṣa-abhijana-karma-atiśayataśca puruṣāḥ || 03.20.23 ||

एवं कार्याणि धर्मस्थाः कुर्युरच्छल-दर्शिनः । ।। ०३.२०.२४अ ब ।।
evaṃ kāryāṇi dharmasthāḥ kuryuracchala-darśinaḥ | || 03.20.24a ba ||

समाः सर्वेषु भावेषु विश्वास्या लोक-सम्प्रियाः ।। ०३.२०.२४च्द् ।।
samāḥ sarveṣu bhāveṣu viśvāsyā loka-sampriyāḥ || 03.20.24cd ||

Chaurtho-Adhikarana

Collapse

प्रदेष्टारस्त्रयस्त्रयोअमात्याः कण्टक-शोधनं कुर्युः ।। ०४.१.०१ ।।
pradeṣṭārastrayastrayoamātyāḥ kaṇṭaka-śodhanaṃ kuryuḥ || 04.1.01 ||

अर्थ्य-प्रतीकाराः कारु-शासितारः संनिक्षेप्तारः स्व-वित्त-कारवः श्रेणी-प्रमाणा निक्षेपं गृह्णीयुः ।। ०४.१.०२ ।।
arthya-pratīkārāḥ kāru-śāsitāraḥ saṃnikṣeptāraḥ sva-vitta-kāravaḥ śreṇī-pramāṇā nikṣepaṃ gṛhṇīyuḥ || 04.1.02 ||

विपत्तौ श्रेणी निक्षेपं भजेत ।। ०४.१.०३ ।।
vipattau śreṇī nikṣepaṃ bhajeta || 04.1.03 ||

निर्दिष्ट-देश-काल-कार्यं च कर्म कुर्युः । अनिर्दिष्ट-देश-कालं कार्य-अपदेशं ।। ०४.१.०४ ।।
nirdiṣṭa-deśa-kāla-kāryaṃ ca karma kuryuḥ | anirdiṣṭa-deśa-kālaṃ kārya-apadeśaṃ || 04.1.04 ||

काल-अतिपातने पाद-हीनं वेतनं तद्-द्वि-गुणश्च दण्डः ।। ०४.१.०५ ।।
kāla-atipātane pāda-hīnaṃ vetanaṃ tad-dvi-guṇaśca daṇḍaḥ || 04.1.05 ||

अन्यत्र भ्रेष-उपनिपाताभ्यां नष्टं विनष्टं वाअभ्यावहेयुः ।। ०४.१.०६ ।।
anyatra bhreṣa-upanipātābhyāṃ naṣṭaṃ vinaṣṭaṃ vāabhyāvaheyuḥ || 04.1.06 ||

कार्यस्यान्यथा-करणे वेतन-नाशस्तद्-द्वि-गुणश्च दण्डः ।। ०४.१.०७ ।।
kāryasyānyathā-karaṇe vetana-nāśastad-dvi-guṇaśca daṇḍaḥ || 04.1.07 ||

तन्तु-वाया दश-एकादशिकं सूत्रं वर्धयेयुः ।। ०४.१.०८ ।।
tantu-vāyā daśa-ekādaśikaṃ sūtraṃ vardhayeyuḥ || 04.1.08 ||

वृद्धिच्-छेदे छेद-द्वि-गुणो दण्डः ।। ०४.१.०९ ।।
vṛddhic-chede cheda-dvi-guṇo daṇḍaḥ || 04.1.09 ||

सूत्र-मूल्यं वान-वेतनं । क्षौम-कौशेयानां अध्यर्ध-गुणं । पत्त्र-ऊर्णा-कम्बल-दुकूलानां द्वि-गुणं ।। ०४.१.१० ।।
sūtra-mūlyaṃ vāna-vetanaṃ | kṣauma-kauśeyānāṃ adhyardha-guṇaṃ | pattra-ūrṇā-kambala-dukūlānāṃ dvi-guṇaṃ || 04.1.10 ||

मान-हीने हीन-अवहीनं वेतनं तद्-द्वि-गुणश्च दण्डः । तुला-हीने हीन-चतुर्-गुणो दण्डः । सूत्र-परिवर्तने मूल्य-द्वि-गुणः ।। ०४.१.११ ।।
māna-hīne hīna-avahīnaṃ vetanaṃ tad-dvi-guṇaśca daṇḍaḥ | tulā-hīne hīna-catur-guṇo daṇḍaḥ | sūtra-parivartane mūlya-dvi-guṇaḥ || 04.1.11 ||

तेन द्वि-पट-वानं व्याख्यातं ।। ०४.१.१२ ।।
tena dvi-paṭa-vānaṃ vyākhyātaṃ || 04.1.12 ||

ऊर्णा-तुलायाः पञ्च-पलिको विहननच्-छेदो रोमच्-छेदश्च ।। ०४.१.१३ ।।
ūrṇā-tulāyāḥ pañca-paliko vihananac-chedo romac-chedaśca || 04.1.13 ||

रजकाः काष्ठ-फलक-श्लक्ष्ण-शिलासु वस्त्राणि नेनिज्युः ।। ०४.१.१४ ।।
rajakāḥ kāṣṭha-phalaka-ślakṣṇa-śilāsu vastrāṇi nenijyuḥ || 04.1.14 ||

अन्यत्र नेनिजतो वस्त्र-उपघातं षट्-पणं च दण्डं दद्युः ।। ०४.१.१५ ।।
anyatra nenijato vastra-upaghātaṃ ṣaṭ-paṇaṃ ca daṇḍaṃ dadyuḥ || 04.1.15 ||

मुद्गर-अङ्कादन्यद्वासः परिदधानास्त्रि-पणं दण्डं दद्युः ।। ०४.१.१६ ।।
mudgara-aṅkādanyadvāsaḥ paridadhānāstri-paṇaṃ daṇḍaṃ dadyuḥ || 04.1.16 ||

पर-वस्त्र-विक्रय-अवक्रय-आधानेषु च द्वादश-पणो दण्डः । परिवर्तने मूल्य-द्वि-गुणो वस्त्र-दानं च ।। ०४.१.१७ ।।
para-vastra-vikraya-avakraya-ādhāneṣu ca dvādaśa-paṇo daṇḍaḥ | parivartane mūlya-dvi-guṇo vastra-dānaṃ ca || 04.1.17 ||

मुकुल-अवदातं शिला-पट्ट-शुद्धं धौत-सूत्र-वर्णं प्रमृष्ट-श्वेतं चएक-रात्र-उत्तरं दद्युः ।। ०४.१.१८ ।।
mukula-avadātaṃ śilā-paṭṭa-śuddhaṃ dhauta-sūtra-varṇaṃ pramṛṣṭa-śvetaṃ caeka-rātra-uttaraṃ dadyuḥ || 04.1.18 ||

पञ्च-रात्रिकं तनु-रागं । षड्-रात्रिकं नीलं । पुष्प-लाक्षा-मञ्जिष्ठा-रक्तं गुरु-परिकर्म यत्न-उपचार्यं जात्यं वासः सप्त-रात्रिकं ।। ०४.१.१९ ।।
pañca-rātrikaṃ tanu-rāgaṃ | ṣaḍ-rātrikaṃ nīlaṃ | puṣpa-lākṣā-mañjiṣṭhā-raktaṃ guru-parikarma yatna-upacāryaṃ jātyaṃ vāsaḥ sapta-rātrikaṃ || 04.1.19 ||

ततः परं वेतन-हानिं प्राप्नुयुः ।। ०४.१.२० ।।
tataḥ paraṃ vetana-hāniṃ prāpnuyuḥ || 04.1.20 ||

श्रद्धेया राग-विवादेषु वेतनं कुशलाः कल्पयेयुः ।। ०४.१.२१ ।।
śraddheyā rāga-vivādeṣu vetanaṃ kuśalāḥ kalpayeyuḥ || 04.1.21 ||

परार्ध्यानां पणो वेतनं । मध्यमानां अर्ध-पणः । प्रत्यवराणां पादः । स्थूलकानां माषक-द्वि-माषकं । द्वि-गुणं रक्तकानां ।। ०४.१.२२ ।।
parārdhyānāṃ paṇo vetanaṃ | madhyamānāṃ ardha-paṇaḥ | pratyavarāṇāṃ pādaḥ | sthūlakānāṃ māṣaka-dvi-māṣakaṃ | dvi-guṇaṃ raktakānāṃ || 04.1.22 ||

प्रथम-नेजने चतुर्-भागः क्षयः । द्वितीये पञ्च-भागः ।। ०४.१.२३ ।।
prathama-nejane catur-bhāgaḥ kṣayaḥ | dvitīye pañca-bhāgaḥ || 04.1.23 ||

तेनौत्तरं व्याख्यातं ।। ०४.१.२४ ।।
tenauttaraṃ vyākhyātaṃ || 04.1.24 ||

रजकैस्तुन्न-वाया व्याख्याताः ।। ०४.१.२५ ।।
rajakaistunna-vāyā vyākhyātāḥ || 04.1.25 ||

सुवर्ण-काराणां अशुचि-हस्ताद्रूप्यं सुवर्णं अनाख्याय सरूपं क्रीणतां द्वादशपणो दण्डः । विरूपं चतुर्-विंशति-पणः । चोर-हस्तादष्ट-चत्वारिंशत्-पणः ।। ०४.१.२६ ।।
suvarṇa-kārāṇāṃ aśuci-hastādrūpyaṃ suvarṇaṃ anākhyāya sarūpaṃ krīṇatāṃ dvādaśapaṇo daṇḍaḥ | virūpaṃ catur-viṃśati-paṇaḥ | cora-hastādaṣṭa-catvāriṃśat-paṇaḥ || 04.1.26 ||

प्रच्छन्न-विरूप-मूल्य-हीन-क्रयेषु स्तेय-दण्डः । कृत-भाण्ड-उपधौ च ।। ०४.१.२७ ।।
pracchanna-virūpa-mūlya-hīna-krayeṣu steya-daṇḍaḥ | kṛta-bhāṇḍa-upadhau ca || 04.1.27 ||

सुवर्णान्माषकं अपहरतो द्वि-शतो दण्डः । रूप्य-धरणान्माषकं अपहरतो द्वादश-पणः ।। ०४.१.२८ ।।
suvarṇānmāṣakaṃ apaharato dvi-śato daṇḍaḥ | rūpya-dharaṇānmāṣakaṃ apaharato dvādaśa-paṇaḥ || 04.1.28 ||

तेनौत्तरं व्याख्यातं ।। ०४.१.२९ ।।
tenauttaraṃ vyākhyātaṃ || 04.1.29 ||

वर्ण-उत्कर्षं अपसारणं योगं वा साधयतः पञ्च-शतो दण्डः ।। ०४.१.३० ।।
varṇa-utkarṣaṃ apasāraṇaṃ yogaṃ vā sādhayataḥ pañca-śato daṇḍaḥ || 04.1.30 ||

तयोरपचरणे रागस्यापहारं विद्यात् ।। ०४.१.३१ ।।
tayorapacaraṇe rāgasyāpahāraṃ vidyāt || 04.1.31 ||

माषको वेतनं रूप्य-धरणस्य । सुवर्णस्याष्ट-भागः ।। ०४.१.३२ ।।
māṣako vetanaṃ rūpya-dharaṇasya | suvarṇasyāṣṭa-bhāgaḥ || 04.1.32 ||

शिक्षा-विशेषेण द्वि-गुणो वेतन-वृद्धिः ।। ०४.१.३३ ।।
śikṣā-viśeṣeṇa dvi-guṇo vetana-vṛddhiḥ || 04.1.33 ||

तेनौत्तरं व्याख्यातं ।। ०४.१.३४ ।।
tenauttaraṃ vyākhyātaṃ || 04.1.34 ||

ताम्र-वृत्त-कंस-वैकृन्तक-आर-कूटकानां पञ्चकं शतं वेतनं ।। ०४.१.३५ ।।
tāmra-vṛtta-kaṃsa-vaikṛntaka-āra-kūṭakānāṃ pañcakaṃ śataṃ vetanaṃ || 04.1.35 ||

ताम्र-पिण्डो दश-भाग-क्षयः ।। ०४.१.३६ ।।
tāmra-piṇḍo daśa-bhāga-kṣayaḥ || 04.1.36 ||

पल-हीने हीन-द्वि-गुणो दण्डः ।। ०४.१.३७ ।।
pala-hīne hīna-dvi-guṇo daṇḍaḥ || 04.1.37 ||

तेनौत्तरं व्याख्यातं ।। ०४.१.३८ ।।
tenauttaraṃ vyākhyātaṃ || 04.1.38 ||

सीस-त्रपु-पिण्डो विंशति-भाग-क्षयः ।। ०४.१.३९ ।।
sīsa-trapu-piṇḍo viṃśati-bhāga-kṣayaḥ || 04.1.39 ||

काकणी चास्य पल-वेतनं ।। ०४.१.४० ।।
kākaṇī cāsya pala-vetanaṃ || 04.1.40 ||

काल-आयस-पिण्डः पञ्च-भाग-क्षयः ।। ०४.१.४१ ।।
kāla-āyasa-piṇḍaḥ pañca-bhāga-kṣayaḥ || 04.1.41 ||

काकणी-द्वयं चास्य पल-वेतनं ।। ०४.१.४२ ।।
kākaṇī-dvayaṃ cāsya pala-vetanaṃ || 04.1.42 ||

तेनौत्तरं व्याख्यातं ।। ०४.१.४३ ।।
tenauttaraṃ vyākhyātaṃ || 04.1.43 ||

रूप-दर्शकस्य स्थितां पण-यात्रां अकोप्यां कोपयतः कोप्यां अकोपयतो द्वादश-पणो दण्डः ।। ०४.१.४४ ।।
rūpa-darśakasya sthitāṃ paṇa-yātrāṃ akopyāṃ kopayataḥ kopyāṃ akopayato dvādaśa-paṇo daṇḍaḥ || 04.1.44 ||

व्याजी-परिशुद्धौ पण-यात्रा ।। ०४.१.४५ ।।
vyājī-pariśuddhau paṇa-yātrā || 04.1.45 ||

पणान्माषकं उपजीवतो द्वादश-पणो दण्डः ।। ०४.१.४६ ।।
paṇānmāṣakaṃ upajīvato dvādaśa-paṇo daṇḍaḥ || 04.1.46 ||

तेनौत्तरं व्याख्यातं ।। ०४.१.४७ ।।
tenauttaraṃ vyākhyātaṃ || 04.1.47 ||

कूट-रूपं कारयतः प्रतिगृह्णतो निर्यापयतो वा सहस्रं दण्डः । कोशे प्रक्षिपतो वधः ।। ०४.१.४८ ।।
kūṭa-rūpaṃ kārayataḥ pratigṛhṇato niryāpayato vā sahasraṃ daṇḍaḥ | kośe prakṣipato vadhaḥ || 04.1.48 ||

चरक-पांसु-धावकाः सार-त्रि-भागं । द्वौ राजा रत्नं च ।। ०४.१.४९ ।।
caraka-pāṃsu-dhāvakāḥ sāra-tri-bhāgaṃ | dvau rājā ratnaṃ ca || 04.1.49 ||

रत्न-अपहार उत्तमो दण्डः ।। ०४.१.५० ।।
ratna-apahāra uttamo daṇḍaḥ || 04.1.50 ||

खनि-रत्न-निधि-निवेदनेषु षष्ठं अंशं निवेत्ता लभेत । द्वादशं अंशं भृतकः ।। ०४.१.५१ ।।
khani-ratna-nidhi-nivedaneṣu ṣaṣṭhaṃ aṃśaṃ nivettā labheta | dvādaśaṃ aṃśaṃ bhṛtakaḥ || 04.1.51 ||

शत-सहस्रादूर्ध्वं राज-गामी निधिः ।। ०४.१.५२ ।।
śata-sahasrādūrdhvaṃ rāja-gāmī nidhiḥ || 04.1.52 ||

ऊने षष्ठं अंशं दद्यात् ।। ०४.१.५३ ।।
ūne ṣaṣṭhaṃ aṃśaṃ dadyāt || 04.1.53 ||

पौर्वपौरुषिकं निधिं जानपदः शुचिः स्व-करणेन समग्रं लभेत ।। ०४.१.५४ ।।
paurvapauruṣikaṃ nidhiṃ jānapadaḥ śuciḥ sva-karaṇena samagraṃ labheta || 04.1.54 ||

स्व-करण-अभावे पञ्च-शतो दण्डः । प्रच्छन्न-आदाने सहस्रं ।। ०४.१.५५ ।।
sva-karaṇa-abhāve pañca-śato daṇḍaḥ | pracchanna-ādāne sahasraṃ || 04.1.55 ||

भिषजः प्राण-आबाधिकं अनाख्यायौपक्रममाणस्य विपत्तौ पूर्वः साहस-दण्डः । कर्म-अपराधेन विपत्तौ मध्यमः ।। ०४.१.५६ ।।
bhiṣajaḥ prāṇa-ābādhikaṃ anākhyāyaupakramamāṇasya vipattau pūrvaḥ sāhasa-daṇḍaḥ | karma-aparādhena vipattau madhyamaḥ || 04.1.56 ||

मर्म-वध-वैगुण्य-करणे दण्ड-पारुष्यं विद्यात् ।। ०४.१.५७ ।।
marma-vadha-vaiguṇya-karaṇe daṇḍa-pāruṣyaṃ vidyāt || 04.1.57 ||

कुशीलवा वर्षा-रात्रं एकस्था वसेयुः ।। ०४.१.५८ ।।
kuśīlavā varṣā-rātraṃ ekasthā vaseyuḥ || 04.1.58 ||

काम-दानं अतिमात्रं एकस्यातिवादं च वर्जयेयुः ।। ०४.१.५९ ।।
kāma-dānaṃ atimātraṃ ekasyātivādaṃ ca varjayeyuḥ || 04.1.59 ||

तस्यातिक्रमे द्वादश-पणो दण्डः ।। ०४.१.६० ।।
tasyātikrame dvādaśa-paṇo daṇḍaḥ || 04.1.60 ||

कामं देश-जाति-गोत्र-चरण-मैथुन-अवहासेन नर्मयेयुः ।। ०४.१.६१ ।।
kāmaṃ deśa-jāti-gotra-caraṇa-maithuna-avahāsena narmayeyuḥ || 04.1.61 ||

कुशीलवैश्चारणा भिक्षुकाश्च व्याख्याताः ।। ०४.१.६२ ।।
kuśīlavaiścāraṇā bhikṣukāśca vyākhyātāḥ || 04.1.62 ||

तेषां अयः-शूलेन यावतः पणानभिवदेयुस्तावन्तः शिफा-प्रहारा दण्डाः ।। ०४.१.६३ ।।
teṣāṃ ayaḥ-śūlena yāvataḥ paṇānabhivadeyustāvantaḥ śiphā-prahārā daṇḍāḥ || 04.1.63 ||

शेषाणां कर्मणां निष्पत्ति-वेतनं शिल्पिनां कल्पयेत् ।। ०४.१.६४ ।।
śeṣāṇāṃ karmaṇāṃ niṣpatti-vetanaṃ śilpināṃ kalpayet || 04.1.64 ||

एवं चोरानचोर-आख्यान्वणिक्-कारु-कुशीलवान् । ।। ०४.१.६५अ ब ।।
evaṃ corānacora-ākhyānvaṇik-kāru-kuśīlavān | || 04.1.65a ba ||

भिक्षुकान्कुहकांश्चान्यान्वारयेद्देश-पीडनात् ।। ०४.१.६६च्द् ।।
bhikṣukānkuhakāṃścānyānvārayeddeśa-pīḍanāt || 04.1.66cd ||

संस्था-अध्यक्षः पण्य-संस्थायां पुराण-भाण्डानां स्व-करण-विशुद्धानां आधानं विक्रयं वा स्थापयेत् ।। ०४.२.०१ ।।
saṃsthā-adhyakṣaḥ paṇya-saṃsthāyāṃ purāṇa-bhāṇḍānāṃ sva-karaṇa-viśuddhānāṃ ādhānaṃ vikrayaṃ vā sthāpayet || 04.2.01 ||

तुला-मान-भाण्डानि चावेक्षेत पौतव-अपचारात् ।। ०४.२.०२ ।।
tulā-māna-bhāṇḍāni cāvekṣeta pautava-apacārāt || 04.2.02 ||

परिमाणी-द्रोणयोरर्ध-पल-हीन-अतिरिक्तं अदोषः ।। ०४.२.०३ ।।
parimāṇī-droṇayorardha-pala-hīna-atiriktaṃ adoṣaḥ || 04.2.03 ||

पल-हीन-अतिरिक्ते द्वादश-पणो दण्डः ।। ०४.२.०४ ।।
pala-hīna-atirikte dvādaśa-paṇo daṇḍaḥ || 04.2.04 ||

तेन पल-उत्तरा दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.०५ ।।
tena pala-uttarā daṇḍa-vṛddhirvyākhyātā || 04.2.05 ||

तुलायाः कर्ष-हीन-अतिरिक्तं अदोषः ।। ०४.२.०६ ।।
tulāyāḥ karṣa-hīna-atiriktaṃ adoṣaḥ || 04.2.06 ||

द्वि-कर्ष-हीन-अतिरिक्ते षट्-पणो दण्डः ।। ०४.२.०७ ।।
dvi-karṣa-hīna-atirikte ṣaṭ-paṇo daṇḍaḥ || 04.2.07 ||

तेन कर्ष-उत्तरा दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.०८ ।।
tena karṣa-uttarā daṇḍa-vṛddhirvyākhyātā || 04.2.08 ||

आढकस्यार्ध-कर्ष-हीन-अतिरिक्तं अदोषः ।। ०४.२.०९ ।।
āḍhakasyārdha-karṣa-hīna-atiriktaṃ adoṣaḥ || 04.2.09 ||

कर्ष-हीन-अतिरिक्ते त्रि-पणो दण्डः ।। ०४.२.१० ।।
karṣa-hīna-atirikte tri-paṇo daṇḍaḥ || 04.2.10 ||

तेन कर्ष-उत्तरा दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.११ ।।
tena karṣa-uttarā daṇḍa-vṛddhirvyākhyātā || 04.2.11 ||

तुला-मान-विशेषाणां अतोअन्येषां अनुमानं कुर्यात् ।। ०४.२.१२ ।।
tulā-māna-viśeṣāṇāṃ atoanyeṣāṃ anumānaṃ kuryāt || 04.2.12 ||

तुला-मानाभ्यां अतिरिक्ताभ्यां क्रीत्वा हीनाभ्यां विक्रीणानस्य त एव द्वि-गुणा दण्डाः ।। ०४.२.१३ ।।
tulā-mānābhyāṃ atiriktābhyāṃ krītvā hīnābhyāṃ vikrīṇānasya ta eva dvi-guṇā daṇḍāḥ || 04.2.13 ||

गण्य-पण्येष्वष्ट-भागं पण्य-मूल्येष्वपहरतः षण्-णवतिर्दण्डः ।। ०४.२.१४ ।।
gaṇya-paṇyeṣvaṣṭa-bhāgaṃ paṇya-mūlyeṣvapaharataḥ ṣaṇ-ṇavatirdaṇḍaḥ || 04.2.14 ||

काष्ठ-लोह-मणि-मयं रज्जु-चर्म-मृण्-मयं सूत्र-वल्क-रोम-मयं वा जात्यं इत्यजात्यं विक्रय-आधानं नयतो मूल्य-अष्ट-गुणो दण्डः ।। ०४.२.१५ ।।
kāṣṭha-loha-maṇi-mayaṃ rajju-carma-mṛṇ-mayaṃ sūtra-valka-roma-mayaṃ vā jātyaṃ ityajātyaṃ vikraya-ādhānaṃ nayato mūlya-aṣṭa-guṇo daṇḍaḥ || 04.2.15 ||

सार-भाण्डं इत्यसार-भाण्डं तज्-जातं इत्यतज्-जातं राधा-युक्तं इत्युपधियुक्तं समुद्ग-परिवर्तिमं वा विक्रय-आधानं नयतो हीन-मूल्यं चतुष्पञ्चाशत्-पणो दण्डः । पण-मूल्यं द्वि-गुणो । द्वि-पण-मूल्यं द्वि-शतः ।। ०४.२.१६ ।।
sāra-bhāṇḍaṃ ityasāra-bhāṇḍaṃ taj-jātaṃ ityataj-jātaṃ rādhā-yuktaṃ ityupadhiyuktaṃ samudga-parivartimaṃ vā vikraya-ādhānaṃ nayato hīna-mūlyaṃ catuṣpañcāśat-paṇo daṇḍaḥ | paṇa-mūlyaṃ dvi-guṇo | dvi-paṇa-mūlyaṃ dvi-śataḥ || 04.2.16 ||

तेनार्घ-वृद्धौ दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.१७ ।।
tenārgha-vṛddhau daṇḍa-vṛddhirvyākhyātā || 04.2.17 ||

कारु-शिल्पिनां कर्म-गुण-अपकर्षं आजीवं विक्रय-क्रय-उपघातं वा सम्भूय समुत्थापयतां सहस्रं दण्डः ।। ०४.२.१८ ।।
kāru-śilpināṃ karma-guṇa-apakarṣaṃ ājīvaṃ vikraya-kraya-upaghātaṃ vā sambhūya samutthāpayatāṃ sahasraṃ daṇḍaḥ || 04.2.18 ||

वैदेहकानां वा सम्भूय पण्यं अवरुन्धतां अनर्घेण विक्रीणतां वा सहस्रं दण्डः ।। ०४.२.१९ ।।
vaidehakānāṃ vā sambhūya paṇyaṃ avarundhatāṃ anargheṇa vikrīṇatāṃ vā sahasraṃ daṇḍaḥ || 04.2.19 ||

तुला-मान-अन्तरं अर्घ-वर्ण-अन्तरं वा धरकस्य मायकस्य वा पण-मूल्यादष्ट-भागं हस्त-दोषेणऽचरतो द्वि-शतो दण्डः ।। ०४.२.२० ।।
tulā-māna-antaraṃ argha-varṇa-antaraṃ vā dharakasya māyakasya vā paṇa-mūlyādaṣṭa-bhāgaṃ hasta-doṣeṇa'carato dvi-śato daṇḍaḥ || 04.2.20 ||

तेन द्वि-शत-उत्तरा दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.२१ ।।
tena dvi-śata-uttarā daṇḍa-vṛddhirvyākhyātā || 04.2.21 ||

धान्य-स्नेह-क्षार-लवण-गन्ध-भैषज्य-द्रव्याणां सम-वर्ण-उपधाने द्वादश-पणो दण्डः ।। ०४.२.२२ ।।
dhānya-sneha-kṣāra-lavaṇa-gandha-bhaiṣajya-dravyāṇāṃ sama-varṇa-upadhāne dvādaśa-paṇo daṇḍaḥ || 04.2.22 ||

यन्-निषृष्टं उपजीवेयुस्तदेषां दिवस-संजातं संख्याय वणिक्स्थापयेत् ।। ०४.२.२३ ।।
yan-niṣṛṣṭaṃ upajīveyustadeṣāṃ divasa-saṃjātaṃ saṃkhyāya vaṇiksthāpayet || 04.2.23 ||

क्रेतृ-विक्रेत्रोरन्तर-पतितं आदायादन्यद्भवति ।। ०४.२.२४ ।।
kretṛ-vikretrorantara-patitaṃ ādāyādanyadbhavati || 04.2.24 ||

तेन धान्य-पण्य-निचयांश्चानुज्ञाताः कुर्युः ।। ०४.२.२५ ।।
tena dhānya-paṇya-nicayāṃścānujñātāḥ kuryuḥ || 04.2.25 ||

अन्यथा-निचितं एषां पण्य-अध्यक्षो गृह्णीयात् ।। ०४.२.२६ ।।
anyathā-nicitaṃ eṣāṃ paṇya-adhyakṣo gṛhṇīyāt || 04.2.26 ||

तेन धान्य-पण्य-विक्रये व्यवहरेतानुग्रहेण प्रजानां ।। ०४.२.२७ ।।
tena dhānya-paṇya-vikraye vyavaharetānugraheṇa prajānāṃ || 04.2.27 ||

अनुज्ञात-क्रयादुपरि चएषां स्व-देशीयानां पण्यानां पञ्चकं शतं आजीवं स्थापयेत् । पर-देशीयानां दशकं ।। ०४.२.२८ ।।
anujñāta-krayādupari caeṣāṃ sva-deśīyānāṃ paṇyānāṃ pañcakaṃ śataṃ ājīvaṃ sthāpayet | para-deśīyānāṃ daśakaṃ || 04.2.28 ||

ततः परं अर्घं वर्धयतां क्रये विक्रये वा भावयतां पण-शते पञ्च-पणाद्द्वि-शतो दण्डः ।। ०४.२.२९ ।।
tataḥ paraṃ arghaṃ vardhayatāṃ kraye vikraye vā bhāvayatāṃ paṇa-śate pañca-paṇāddvi-śato daṇḍaḥ || 04.2.29 ||

तेनार्घ-वृद्धौ दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.३० ।।
tenārgha-vṛddhau daṇḍa-vṛddhirvyākhyātā || 04.2.30 ||

सम्भूय-क्रये चएषां अविक्रीते नान्यं सम्भूय-क्रयं दद्यात् ।। ०४.२.३१ ।।
sambhūya-kraye caeṣāṃ avikrīte nānyaṃ sambhūya-krayaṃ dadyāt || 04.2.31 ||

पण्य-उपघाते चएषां अनुग्रहं कुर्यात् ।। ०४.२.३२ ।।
paṇya-upaghāte caeṣāṃ anugrahaṃ kuryāt || 04.2.32 ||

पण्य-बाहुल्यात्पण्य-अध्यक्षः सर्व-पण्यान्येक-मुखानि विक्रीणीत ।। ०४.२.३३ ।।
paṇya-bāhulyātpaṇya-adhyakṣaḥ sarva-paṇyānyeka-mukhāni vikrīṇīta || 04.2.33 ||

तेष्वविक्रीतेषु नान्ये विक्रीणीरन् ।। ०४.२.३४ ।।
teṣvavikrīteṣu nānye vikrīṇīran || 04.2.34 ||

तानि दिवस-वेतनेन विक्रीणीरन्ननुग्रहेण प्रजानां ।। ०४.२.३५ ।।
tāni divasa-vetanena vikrīṇīrannanugraheṇa prajānāṃ || 04.2.35 ||

देश-काल-अन्तरितानां तु पण्यानां प्रक्षेपं पण्य-निष्पत्तिं शुल्कं वृद्धिं अवक्रयं । ।। ०४.२.३६अ ब ।।
deśa-kāla-antaritānāṃ tu paṇyānāṃ prakṣepaṃ paṇya-niṣpattiṃ śulkaṃ vṛddhiṃ avakrayaṃ | || 04.2.36a ba ||

व्ययानन्यांश्च संख्याय स्थापयेदर्घं अर्घवित् ।। ०४.२.३६च्द् ।।
vyayānanyāṃśca saṃkhyāya sthāpayedarghaṃ arghavit || 04.2.36cd ||

दैवान्यष्टौ महा-भयानि अग्निरुदकं व्याधिर्दुर्भिक्षं मूषिका व्यालाः सर्पा रक्षांसिइति ।। ०४.३.०१ ।।
daivānyaṣṭau mahā-bhayāni agnirudakaṃ vyādhirdurbhikṣaṃ mūṣikā vyālāḥ sarpā rakṣāṃsiiti || 04.3.01 ||

तेभ्यो जन-पदं रक्षेत् ।। ०४.३.०२ ।।
tebhyo jana-padaṃ rakṣet || 04.3.02 ||

ग्रीष्मे बहिर्-अधिश्रयणं ग्रामाः कुर्युः । दश-मूली-संग्रहेणाधिष्ठिता वा ।। ०४.३.०३ ।।
grīṣme bahir-adhiśrayaṇaṃ grāmāḥ kuryuḥ | daśa-mūlī-saṃgraheṇādhiṣṭhitā vā || 04.3.03 ||

नागरिक-प्रणिधावग्नि-प्रतिषेधो व्याख्यातः । निशान्त-प्रणिधौ राज-परिग्रहे च ।। ०४.३.०४ ।।
nāgarika-praṇidhāvagni-pratiṣedho vyākhyātaḥ | niśānta-praṇidhau rāja-parigrahe ca || 04.3.04 ||

बलि-होम-स्वस्ति-वाचनैः पर्वसु चाग्नि-पूजाः कारयेत् ।। ०४.३.०५ ।।
bali-homa-svasti-vācanaiḥ parvasu cāgni-pūjāḥ kārayet || 04.3.05 ||

वर्षा-रात्रं आनूप-ग्रामाः पूर-वेलां उत्सृज्य वसेयुः ।। ०४.३.०६ ।।
varṣā-rātraṃ ānūpa-grāmāḥ pūra-velāṃ utsṛjya vaseyuḥ || 04.3.06 ||

काष्ठ-वेणु-नावश्चौपगृह्णीयुः ।। ०४.३.०७ ।।
kāṣṭha-veṇu-nāvaścaupagṛhṇīyuḥ || 04.3.07 ||

उह्यमानं अलाबु-दृति-प्लव-गण्डिका-वेणिकाभिस्तारयेयुः ।। ०४.३.०८ ।।
uhyamānaṃ alābu-dṛti-plava-gaṇḍikā-veṇikābhistārayeyuḥ || 04.3.08 ||

अनभिसरतां द्वादश-पणो दण्डः । अन्यत्र प्लव-हीनेभ्यः ।। ०४.३.०९ ।।
anabhisaratāṃ dvādaśa-paṇo daṇḍaḥ | anyatra plava-hīnebhyaḥ || 04.3.09 ||

पर्वसु च नदी-पूजाः कारयेत् ।। ०४.३.१० ।।
parvasu ca nadī-pūjāḥ kārayet || 04.3.10 ||

माया-योगविदो वेदविदो वा वर्षं अभिचरेयुः ।। ०४.३.११ ।।
māyā-yogavido vedavido vā varṣaṃ abhicareyuḥ || 04.3.11 ||

वर्ष-अवग्रहे शची-नाथ-गङ्गा-पर्वत-महा-कच्छ-पूजाः कारयेत् ।। ०४.३.१२ ।।
varṣa-avagrahe śacī-nātha-gaṅgā-parvata-mahā-kaccha-pūjāḥ kārayet || 04.3.12 ||

व्याधि-भयं औपनिषदिकैः प्रतीकारैः प्रतिकुर्युः । औषधैश्चिकित्सकाः शान्ति-प्रायश्चित्तैर्वा सिद्ध-तापसाः ।। ०४.३.१३ ।।
vyādhi-bhayaṃ aupaniṣadikaiḥ pratīkāraiḥ pratikuryuḥ | auṣadhaiścikitsakāḥ śānti-prāyaścittairvā siddha-tāpasāḥ || 04.3.13 ||

तेन मरको व्याख्यातः ।। ०४.३.१४ ।।
tena marako vyākhyātaḥ || 04.3.14 ||

तीर्थ-अभिषेचनं महा-कच्छ-वर्धनं गवां श्मशान-अवदोहनं कबन्ध-दहनं देव-रात्रिं च कारयेत् ।। ०४.३.१५ ।।
tīrtha-abhiṣecanaṃ mahā-kaccha-vardhanaṃ gavāṃ śmaśāna-avadohanaṃ kabandha-dahanaṃ deva-rātriṃ ca kārayet || 04.3.15 ||

पशु-व्याधि-मरके स्थान-अर्थ-नीराजनं स्व-दैवत-पूजनं च कारयेत् ।। ०४.३.१६ ।।
paśu-vyādhi-marake sthāna-artha-nīrājanaṃ sva-daivata-pūjanaṃ ca kārayet || 04.3.16 ||

दुर्भिक्षे राजा बीज-भक्त-उपग्रहं कृत्वाअनुग्रहं कुर्यात् । दुर्ग-सेतु-कर्म वा भक्त-अनुग्रहेण । भक्त-संविभागं वा । देश-निक्षेपं वा ।। ०४.३.१७ ।।
durbhikṣe rājā bīja-bhakta-upagrahaṃ kṛtvāanugrahaṃ kuryāt | durga-setu-karma vā bhakta-anugraheṇa | bhakta-saṃvibhāgaṃ vā | deśa-nikṣepaṃ vā || 04.3.17 ||

मित्राणि वा व्यपाश्रयेत । कर्शनं वमनं वा कुर्यात् ।। ०४.३.१८ ।।
mitrāṇi vā vyapāśrayeta | karśanaṃ vamanaṃ vā kuryāt || 04.3.18 ||

निष्पन्न-सस्यं अन्य-विषयं वा सजन-पदो यायात् । समुद्र-सरस्-तटाकानि वा संश्रयेत ।। ०४.३.१९ ।।
niṣpanna-sasyaṃ anya-viṣayaṃ vā sajana-pado yāyāt | samudra-saras-taṭākāni vā saṃśrayeta || 04.3.19 ||

धान्य-शाक-मूल-फल-आवापान्वा सेतुषु कुर्वीत । मृग-पशु-पक्षि-व्याल-मत्स्य-आरम्भान्वा ।। ०४.३.२० ।।
dhānya-śāka-mūla-phala-āvāpānvā setuṣu kurvīta | mṛga-paśu-pakṣi-vyāla-matsya-ārambhānvā || 04.3.20 ||

मूषिक-भये मार्जार-नकुल-उत्सर्गः ।। ०४.३.२१ ।।
mūṣika-bhaye mārjāra-nakula-utsargaḥ || 04.3.21 ||

तेषां ग्रहण-हिंसायां द्वादश-पणो दण्डः । शुनां अनिग्रहे चान्यत्रारण्य-चरेभ्यः ।। ०४.३.२२ ।।
teṣāṃ grahaṇa-hiṃsāyāṃ dvādaśa-paṇo daṇḍaḥ | śunāṃ anigrahe cānyatrāraṇya-carebhyaḥ || 04.3.22 ||

स्नुहि-क्षीर-लिप्तानि धान्यानि विसृजेद् । उपनिषद्-योग-युक्तानि वा ।। ०४.३.२३ ।।
snuhi-kṣīra-liptāni dhānyāni visṛjed | upaniṣad-yoga-yuktāni vā || 04.3.23 ||

मूषिक-करं वा प्रयुञ्जीत ।। ०४.३.२४ ।।
mūṣika-karaṃ vā prayuñjīta || 04.3.24 ||

शान्तिं वा सिद्ध-तापसाः कुर्युः ।। ०४.३.२५ ।।
śāntiṃ vā siddha-tāpasāḥ kuryuḥ || 04.3.25 ||

पर्वसु च मूषिक-पूजाः कारयेत् ।। ०४.३.२६ ।।
parvasu ca mūṣika-pūjāḥ kārayet || 04.3.26 ||

तेन शलभ-पक्षि-क्रिमि-भय-प्रतीकारा व्याख्याताः ।। ०४.३.२७ ।।
tena śalabha-pakṣi-krimi-bhaya-pratīkārā vyākhyātāḥ || 04.3.27 ||

व्याल-भये मदन-रस-युक्तानि पशु-शवानि प्रसृजेत् । मदन-कोद्रव-पूर्णान्यौदर्याणि वा ।। ०४.३.२८ ।।
vyāla-bhaye madana-rasa-yuktāni paśu-śavāni prasṛjet | madana-kodrava-pūrṇānyaudaryāṇi vā || 04.3.28 ||

लुब्धकाः श्व-गणिनो वा कूट-पञ्जर-अवपातैश्चरेयुः ।। ०४.३.२९ ।।
lubdhakāḥ śva-gaṇino vā kūṭa-pañjara-avapātaiścareyuḥ || 04.3.29 ||

आवरणिनः शस्त्र-पाणयो व्यालानभिहन्युः ।। ०४.३.३० ।।
āvaraṇinaḥ śastra-pāṇayo vyālānabhihanyuḥ || 04.3.30 ||

अनभिसर्तुर्द्वादश-पणो दण्डः ।। ०४.३.३१ ।।
anabhisarturdvādaśa-paṇo daṇḍaḥ || 04.3.31 ||

स एव लाभो व्याल-घातिनः ।। ०४.३.३२ ।।
sa eva lābho vyāla-ghātinaḥ || 04.3.32 ||

पर्वसु च पर्वत-पूजाः कारयेत् ।। ०४.३.३३ ।।
parvasu ca parvata-pūjāḥ kārayet || 04.3.33 ||

तेन मृग-पशु-पक्षि-संघ-ग्राह-प्रतीकारा व्याख्याताः ।। ०४.३.३४ ।।
tena mṛga-paśu-pakṣi-saṃgha-grāha-pratīkārā vyākhyātāḥ || 04.3.34 ||

सर्प-भये मन्त्रैरोषधिभिश्च जाङ्गुलीविदश्चरेयुः ।। ०४.३.३५ ।।
sarpa-bhaye mantrairoṣadhibhiśca jāṅgulīvidaścareyuḥ || 04.3.35 ||

सम्भूय वाअपि सर्पान्हन्युः ।। ०४.३.३६ ।।
sambhūya vāapi sarpānhanyuḥ || 04.3.36 ||

अथर्व-वेदविदो वाअभिचरेयुः ।। ०४.३.३७ ।।
atharva-vedavido vāabhicareyuḥ || 04.3.37 ||

पर्वसु च नाग-पूजाः कारयेत् ।। ०४.३.३८ ।।
parvasu ca nāga-pūjāḥ kārayet || 04.3.38 ||

तेनौदक-प्राणि-भय-प्रतीकारा व्याख्याताः ।। ०४.३.३९ ।।
tenaudaka-prāṇi-bhaya-pratīkārā vyākhyātāḥ || 04.3.39 ||

रक्षो-भये रक्षो-घ्नान्यथर्व-वेदविदो माया-योगविदो वा कर्माणि कुर्युः ।। ०४.३.४० ।।
rakṣo-bhaye rakṣo-ghnānyatharva-vedavido māyā-yogavido vā karmāṇi kuryuḥ || 04.3.40 ||

पर्वसु च वितर्दिच्-छत्र-उल्लोपिका-हस्त-पताकाच्-छाग-उपहारैश्चैत्य-पूजाः कारयेत् ।। ०४.३.४१ ।।
parvasu ca vitardic-chatra-ullopikā-hasta-patākāc-chāga-upahāraiścaitya-pūjāḥ kārayet || 04.3.41 ||

चरुं वश्चरामः इत्येवं सर्व-भयेष्वहो-रात्रं चरेयुः ।। ०४.३.४२ ।।
caruṃ vaścarāmaḥ ityevaṃ sarva-bhayeṣvaho-rātraṃ careyuḥ || 04.3.42 ||

सर्वत्र चौपहतान्पिताइवानुगृह्णीयात् ।। ०४.३.४३ ।।
sarvatra caupahatānpitāivānugṛhṇīyāt || 04.3.43 ||

माया-योगविदस्तस्माद्विषये सिद्ध-तापसाः । ।। ०४.३.४४अ ब ।।
māyā-yogavidastasmādviṣaye siddha-tāpasāḥ | || 04.3.44a ba ||

वसेयुः पूजिता राज्ञा दैव-आपत्-प्रतिकारिणः ।। ०४.३.४४च्द् ।।
vaseyuḥ pūjitā rājñā daiva-āpat-pratikāriṇaḥ || 04.3.44cd ||

समाहर्तृ-प्रणिधौ जन-पद-रक्षणं उक्तं ।। ०४.४.०१ ।।
samāhartṛ-praṇidhau jana-pada-rakṣaṇaṃ uktaṃ || 04.4.01 ||

तस्य कण्टक-शोधनं वक्ष्यामः ।। ०४.४.०२ ।।
tasya kaṇṭaka-śodhanaṃ vakṣyāmaḥ || 04.4.02 ||

समाहर्ता जन-पदे सिद्ध-तापस-प्रव्रजित-चक्र-चर-चारण-कुहक-प्रच्छन्दक-कार्तान्तिक-नैमित्तिक-मौहूर्तिक-चिकित्सक-उन्मत्त-मूक-बधिर-जड-अन्ध-वैदेहक-कारु-शिल्पि-कुशीलव-वेश-शौण्डिक-आपूपिक-पाक्व-मांसिक-औदनिक-व्यञ्जनान्प्रणिदध्यात् ।। ०४.४.०३ ।।
samāhartā jana-pade siddha-tāpasa-pravrajita-cakra-cara-cāraṇa-kuhaka-pracchandaka-kārtāntika-naimittika-mauhūrtika-cikitsaka-unmatta-mūka-badhira-jaḍa-andha-vaidehaka-kāru-śilpi-kuśīlava-veśa-śauṇḍika-āpūpika-pākva-māṃsika-audanika-vyañjanānpraṇidadhyāt || 04.4.03 ||

ते ग्रामाणां अध्यक्षाणां च शौच-आशौचं विद्युः ।। ०४.४.०४ ।।
te grāmāṇāṃ adhyakṣāṇāṃ ca śauca-āśaucaṃ vidyuḥ || 04.4.04 ||

यं चात्र गूढ-आजीविनं शङ्केत तं सत्त्रिणाअपसर्पयेत् ।। ०४.४.०५ ।।
yaṃ cātra gūḍha-ājīvinaṃ śaṅketa taṃ sattriṇāapasarpayet || 04.4.05 ||

धर्मस्थं विश्वास-उपगतं सत्त्री ब्रूयात् "असौ मे बन्धुरभियुक्तः । तस्यायं अनर्थः प्रतिक्रियताम् । अयं चार्थः प्रतिगृह्यताम्" इति ।। ०४.४.०६ ।।
dharmasthaṃ viśvāsa-upagataṃ sattrī brūyāt "asau me bandhurabhiyuktaḥ | tasyāyaṃ anarthaḥ pratikriyatām | ayaṃ cārthaḥ pratigṛhyatām" iti || 04.4.06 ||

स चेत्तथा कुर्यादुपदा-ग्राहक इति प्रवास्येत ।। ०४.४.०७ ।।
sa cettathā kuryādupadā-grāhaka iti pravāsyeta || 04.4.07 ||

तेन प्रदेष्टारो व्याख्याताः ।। ०४.४.०८ ।।
tena pradeṣṭāro vyākhyātāḥ || 04.4.08 ||

ग्राम-कूटं अध्यक्षं वा सत्त्री ब्रूयात् "असौ जाल्मः प्रभूत-द्रव्यः । तस्यायं अनर्थः । तेनएनं आहारयस्व" इति ।। ०४.४.०९ ।।
grāma-kūṭaṃ adhyakṣaṃ vā sattrī brūyāt "asau jālmaḥ prabhūta-dravyaḥ | tasyāyaṃ anarthaḥ | tenaenaṃ āhārayasva" iti || 04.4.09 ||

स चेत्तथा कुर्यादुत्कोचक इति प्रवास्येत ।। ०४.४.१० ।।
sa cettathā kuryādutkocaka iti pravāsyeta || 04.4.10 ||

कृतक-अभियुक्तो वा कूट-साक्षिणोअभिज्ञात-अनर्थ-वैपुल्येनऽरभेत ।। ०४.४.११ ।।
kṛtaka-abhiyukto vā kūṭa-sākṣiṇoabhijñāta-anartha-vaipulyena'rabheta || 04.4.11 ||

ते चेत्तथा कुर्युः कूट-साक्षिण इति प्रवास्येरन् ।। ०४.४.१२ ।।
te cettathā kuryuḥ kūṭa-sākṣiṇa iti pravāsyeran || 04.4.12 ||

तेन कूट-श्रावण-कारका व्याख्याताः ।। ०४.४.१३ ।।
tena kūṭa-śrāvaṇa-kārakā vyākhyātāḥ || 04.4.13 ||

यं वा मन्त्र-योग-मूल-कर्मभिः श्माशानिकैर्वा संवदन-करकं मन्येत तं सत्त्री ब्रूयात् "अमुष्य भार्यां स्नुषां दुहितरं वा कामये । सा मां प्रतिकामयताम् । अयं चार्थः प्रतिगृह्यताम्" इति ।। ०४.४.१४ ।।
yaṃ vā mantra-yoga-mūla-karmabhiḥ śmāśānikairvā saṃvadana-karakaṃ manyeta taṃ sattrī brūyāt "amuṣya bhāryāṃ snuṣāṃ duhitaraṃ vā kāmaye | sā māṃ pratikāmayatām | ayaṃ cārthaḥ pratigṛhyatām" iti || 04.4.14 ||

स चेत्तथा कुर्यात्संवदन-कारक इति प्रवास्येत ।। ०४.४.१५ ।।
sa cettathā kuryātsaṃvadana-kāraka iti pravāsyeta || 04.4.15 ||

तेन कृत्य-अभिचार-शीलौ व्याख्यातौ ।। ०४.४.१६ ।।
tena kṛtya-abhicāra-śīlau vyākhyātau || 04.4.16 ||

यं वा रसस्य कर्तारं क्रेतारं विक्रेतारं भैषज्य-आहार-व्यवहारिणं वा रसदं मन्येत तं सत्त्री ब्रूयात् "असौ मे शत्रुः । तस्यौपघातः क्रियताम् । अयं चार्थः प्रतिगृह्यताम्" इति ।। ०४.४.१७ ।।
yaṃ vā rasasya kartāraṃ kretāraṃ vikretāraṃ bhaiṣajya-āhāra-vyavahāriṇaṃ vā rasadaṃ manyeta taṃ sattrī brūyāt "asau me śatruḥ | tasyaupaghātaḥ kriyatām | ayaṃ cārthaḥ pratigṛhyatām" iti || 04.4.17 ||

स चेत्तथा कुर्याद्रसद इति प्रवास्येत ।। ०४.४.१८ ।।
sa cettathā kuryādrasada iti pravāsyeta || 04.4.18 ||

तेन मदन-योग-व्यवहारी व्याख्यातः ।। ०४.४.१९ ।।
tena madana-yoga-vyavahārī vyākhyātaḥ || 04.4.19 ||

यं वा नाना-लोह-क्षाराणां अङ्गार-भस्म-असंदंश-मुष्टिक-अधिकरणी-बिम्ब-टङ्क-मूषाणां अभीक्ष्ण-क्रेतारं मषी-भस्म-धूम-दिग्ध-हस्त-वस्त्र-लिङ्गं कर्मार-उपकरण-संसर्गं कूट-रूप-कारकं मन्येत तं सत्त्री शिष्यत्वेन संव्यवहारेण चानुप्रविश्य प्रज्ञापयेत् ।। ०४.४.२० ।।
yaṃ vā nānā-loha-kṣārāṇāṃ aṅgāra-bhasma-asaṃdaṃśa-muṣṭika-adhikaraṇī-bimba-ṭaṅka-mūṣāṇāṃ abhīkṣṇa-kretāraṃ maṣī-bhasma-dhūma-digdha-hasta-vastra-liṅgaṃ karmāra-upakaraṇa-saṃsargaṃ kūṭa-rūpa-kārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa cānupraviśya prajñāpayet || 04.4.20 ||

प्रज्ञातः कूट-रूप-कारक इति प्रवास्येत ।। ०४.४.२१ ।।
prajñātaḥ kūṭa-rūpa-kāraka iti pravāsyeta || 04.4.21 ||

तेन रागस्यापहर्ता कूट-सुवर्ण-व्यवहारी च व्याख्यातः ।। ०४.४.२२ ।।
tena rāgasyāpahartā kūṭa-suvarṇa-vyavahārī ca vyākhyātaḥ || 04.4.22 ||

आरब्धारस्तु हिंसायां गूढ-आजीवास्त्रयोदश । ।। ०४.४.२३अ ब ।।
ārabdhārastu hiṃsāyāṃ gūḍha-ājīvāstrayodaśa | || 04.4.23a ba ||

प्रवास्या निष्क्रय-अर्थं वा दद्युर्दोष-विशेषतः ।। ०४.४.२३च्द् ।।
pravāsyā niṣkraya-arthaṃ vā dadyurdoṣa-viśeṣataḥ || 04.4.23cd ||

सत्त्रि-प्रयोगादूर्ध्वं सिद्ध-व्यञ्जना माणवान्माणव-विद्याभिः प्रलोभयेयुः । प्रस्वापन-अन्तर्-धान-द्वार-अपोह-मन्त्रेण प्रतिरोधकान् । संवदन-मन्त्रेण पारतल्पिकान् ।। ०४.५.०१ ।।
sattri-prayogādūrdhvaṃ siddha-vyañjanā māṇavānmāṇava-vidyābhiḥ pralobhayeyuḥ | prasvāpana-antar-dhāna-dvāra-apoha-mantreṇa pratirodhakān | saṃvadana-mantreṇa pāratalpikān || 04.5.01 ||

तेषां कृत-उत्साहानां महान्तं संघं आदाय रात्रावन्यं ग्रामं उद्दिश्यान्यं ग्रामं कृतक-स्त्री-पुरुषं गत्वा ब्रूयुः "इहएव विद्या-प्रभावो दृश्यतां । कृच्छ्रः पर-ग्रामो गन्तुम्" इति ।। ०४.५.०२ ।।
teṣāṃ kṛta-utsāhānāṃ mahāntaṃ saṃghaṃ ādāya rātrāvanyaṃ grāmaṃ uddiśyānyaṃ grāmaṃ kṛtaka-strī-puruṣaṃ gatvā brūyuḥ "ihaeva vidyā-prabhāvo dṛśyatāṃ | kṛcchraḥ para-grāmo gantum" iti || 04.5.02 ||

ततो द्वार-अपोह-मन्त्रेण द्वाराण्यपोह्य "प्रविश्यताम्" इति ब्रूयुः ।। ०४.५.०३ ।।
tato dvāra-apoha-mantreṇa dvārāṇyapohya "praviśyatām" iti brūyuḥ || 04.5.03 ||

अन्तर्-धान-मन्त्रेण जाग्रतां आरक्षिणां मध्येन माणवानतिक्रामयेयुः ।। ०४.५.०४ ।।
antar-dhāna-mantreṇa jāgratāṃ ārakṣiṇāṃ madhyena māṇavānatikrāmayeyuḥ || 04.5.04 ||

प्रस्वापन-मन्त्रेण प्रस्वापयित्वा रक्षिणः शयाभिर्माणवैः संचारयेयुः ।। ०४.५.०५ ।।
prasvāpana-mantreṇa prasvāpayitvā rakṣiṇaḥ śayābhirmāṇavaiḥ saṃcārayeyuḥ || 04.5.05 ||

संवदन-मन्त्रेण भार्या-व्यञ्जनाः परेषां माणवैः सम्मोदयेयुः ।। ०४.५.०६ ।।
saṃvadana-mantreṇa bhāryā-vyañjanāḥ pareṣāṃ māṇavaiḥ sammodayeyuḥ || 04.5.06 ||

उपलब्ध-विद्या-प्रभावाणां पुरश्चरणा-आद्यादिशेयुरभिज्ञान-अर्थं ।। ०४.५.०७ ।।
upalabdha-vidyā-prabhāvāṇāṃ puraścaraṇā-ādyādiśeyurabhijñāna-arthaṃ || 04.5.07 ||

कृत-लक्षण-द्रव्येषु वा वेश्मसु कर्म कारयेयुः ।। ०४.५.०८ ।।
kṛta-lakṣaṇa-dravyeṣu vā veśmasu karma kārayeyuḥ || 04.5.08 ||

अनुप्रविष्टा वाएकत्र ग्राहयेयुः ।। ०४.५.०९ ।।
anupraviṣṭā vāekatra grāhayeyuḥ || 04.5.09 ||

कृत-लक्षण-द्रव्य-क्रय-विक्रय-आधानेषु योग-सुरा-मत्तान्वा ग्राहयेयुः ।। ०४.५.१० ।।
kṛta-lakṣaṇa-dravya-kraya-vikraya-ādhāneṣu yoga-surā-mattānvā grāhayeyuḥ || 04.5.10 ||

गृहीतान्पूर्व-अपदान-सहायाननुयुञ्जीत ।। ०४.५.११ ।।
gṛhītānpūrva-apadāna-sahāyānanuyuñjīta || 04.5.11 ||

पुराण-चोर-व्यञ्जना वा चोराननुप्रविष्टास्तथाएव कर्म कारयेयुर्ग्राहयेयुश्च ।। ०४.५.१२ ।।
purāṇa-cora-vyañjanā vā corānanupraviṣṭāstathāeva karma kārayeyurgrāhayeyuśca || 04.5.12 ||

गृहीतान्समाहर्ता पौर-जानपदानां दर्शयेत् "चोर-ग्रहणीं विद्यां अधीते राजा । तस्यौपदेशादिमे चोरा गृहीताः । भूयश्च ग्रहीष्यामि । वारयितव्यो वः स्व-जनः पाप-आचारह्" इति ।। ०४.५.१३ ।।
gṛhītānsamāhartā paura-jānapadānāṃ darśayet "cora-grahaṇīṃ vidyāṃ adhīte rājā | tasyaupadeśādime corā gṛhītāḥ | bhūyaśca grahīṣyāmi | vārayitavyo vaḥ sva-janaḥ pāpa-ācārah" iti || 04.5.13 ||

यं चात्रापसर्प-उपदेशेन शम्या-प्रतोद-आदीनां अपहर्तारं जानीयात्तं एषां प्रत्यादिशेत्"एष राज्ञः प्रभावः" इति ।। ०४.५.१४ ।।
yaṃ cātrāpasarpa-upadeśena śamyā-pratoda-ādīnāṃ apahartāraṃ jānīyāttaṃ eṣāṃ pratyādiśet"eṣa rājñaḥ prabhāvaḥ" iti || 04.5.14 ||

पुराण-चोर-गो-पालक-व्याध-श्व-गणिनश्च वन-चोर-आटविकाननुप्रविष्टाः प्रभूत-कूट-हिरण्य-कुप्य-भाण्डेषु सार्थ-व्रज-ग्रामेष्वेनानभियोजयेयुः ।। ०४.५.१५ ।।
purāṇa-cora-go-pālaka-vyādha-śva-gaṇinaśca vana-cora-āṭavikānanupraviṣṭāḥ prabhūta-kūṭa-hiraṇya-kupya-bhāṇḍeṣu sārtha-vraja-grāmeṣvenānabhiyojayeyuḥ || 04.5.15 ||

अभियोगे गूढ-बलैर्घातयेयुः । मदन-रस-युक्तेन वा पथ्य्-अदनेन ।। ०४.५.१६ ।।
abhiyoge gūḍha-balairghātayeyuḥ | madana-rasa-yuktena vā pathy-adanena || 04.5.16 ||

गृहीत-लोप्त्र-भारानायत-गत-परिश्रान्तान्प्रस्वपतः प्रहवणेषु योग-सुरा-मत्तान्वा ग्राहयेयुः ।। ०४.५.१७ ।।
gṛhīta-loptra-bhārānāyata-gata-pariśrāntānprasvapataḥ prahavaṇeṣu yoga-surā-mattānvā grāhayeyuḥ || 04.5.17 ||

पूर्ववच्च गृहीत्वाएनान्समाहर्ता प्ररूपयेत् । ।। ०४.५.१८अ ब ।।
pūrvavacca gṛhītvāenānsamāhartā prarūpayet | || 04.5.18a ba ||

सर्वज्ञ-ख्यापनं राज्ञः कारयन्राष्ट्र-वासिषु ।। ०४.५.१८च्द् ।।
sarvajña-khyāpanaṃ rājñaḥ kārayanrāṣṭra-vāsiṣu || 04.5.18cd ||

सिद्ध-प्रयोगादूर्ध्वं शङ्का-रूप-कर्म-अभिग्रहः ।। ०४.६.०१ ।।
siddha-prayogādūrdhvaṃ śaṅkā-rūpa-karma-abhigrahaḥ || 04.6.01 ||

क्षीण-दाय-कुटुम्बम् । अल्प-निर्वेशं । विपरीत-देश-जाति-गोत्र-नाम-कर्म-अपदेशं । प्रच्छन्न-वृत्ति-कर्माणं । ।। ०४.६.०२अ ।।
kṣīṇa-dāya-kuṭumbam | alpa-nirveśaṃ | viparīta-deśa-jāti-gotra-nāma-karma-apadeśaṃ | pracchanna-vṛtti-karmāṇaṃ | || 04.6.02a ||

मांस-सुरा-भक्ष्य-भोजन-गन्ध-माल्य-वस्त्र-विभूषणेषु प्रसक्तम् । अतिव्यय-कर्तारं । पुंश्चली-द्यूत-शौण्डिकेषु प्रसक्तम् । ।। ०४.६.०२ब ।।
māṃsa-surā-bhakṣya-bhojana-gandha-mālya-vastra-vibhūṣaṇeṣu prasaktam | ativyaya-kartāraṃ | puṃścalī-dyūta-śauṇḍikeṣu prasaktam | || 04.6.02ba ||

अभीक्ष्ण-प्रवासिनम् । अविज्ञात-स्थान-गमनम् । एकान्त-अरण्य-निष्कुट-विकाल-चारिणं । प्रच्छन्ने स-आमिषे वा देशे बहु-मन्त्र-संनिपातं । ।। ०४.६.०२क ।।
abhīkṣṇa-pravāsinam | avijñāta-sthāna-gamanam | ekānta-araṇya-niṣkuṭa-vikāla-cāriṇaṃ | pracchanne sa-āmiṣe vā deśe bahu-mantra-saṃnipātaṃ | || 04.6.02ka ||

सद्यः-क्षत-व्रणानां गूढ-प्रतीकार-कारयितारम् । अन्तर्-गृह-नित्यम् । अभ्यधिगन्तारं । कान्ता-परं । ।। ०४.६.०२ड ।।
sadyaḥ-kṣata-vraṇānāṃ gūḍha-pratīkāra-kārayitāram | antar-gṛha-nityam | abhyadhigantāraṃ | kāntā-paraṃ | || 04.6.02ḍa ||

पर-परिग्रहाणां पर-स्त्री-द्रव्य-वेश्मनां अभीक्ष्ण-प्रष्टारं । कुत्सित-कर्म-शास्त्र-उपकरण-संसर्गं । ।। ०४.६.०२ए ।।
para-parigrahāṇāṃ para-strī-dravya-veśmanāṃ abhīkṣṇa-praṣṭāraṃ | kutsita-karma-śāstra-upakaraṇa-saṃsargaṃ | || 04.6.02e ||

विरात्रे छन्न-कुड्यच्-छाया-संचारिणं । विरूप-द्रव्याणां अदेश-काल-विक्रेतारं । जात-वैरशयं । हीन-कर्म-जातिं । ।। ०४.६.०२फ़् ।।
virātre channa-kuḍyac-chāyā-saṃcāriṇaṃ | virūpa-dravyāṇāṃ adeśa-kāla-vikretāraṃ | jāta-vairaśayaṃ | hīna-karma-jātiṃ | || 04.6.02pha़् ||

विगूहमान-रूपं । लिङ्गेनऽलिङ्गिनं । लिङ्गिनं वा भिन्न-आचारं । पूर्व-कृत-अपदानं । स्व-कर्मभिरपदिष्टं । ।। ०४.६.०२ग् ।।
vigūhamāna-rūpaṃ | liṅgena'liṅginaṃ | liṅginaṃ vā bhinna-ācāraṃ | pūrva-kṛta-apadānaṃ | sva-karmabhirapadiṣṭaṃ | || 04.6.02g ||

नागरिक-महा-मात्र-दर्शने गुहमानं अपसरन्तं अनुच्छ्वास-उपवेशिनं आविग्नं शुष्क-भिन्न-स्वर-मुख-वर्णं । ।। ०४.६.०२ह् ।।
nāgarika-mahā-mātra-darśane guhamānaṃ apasarantaṃ anucchvāsa-upaveśinaṃ āvignaṃ śuṣka-bhinna-svara-mukha-varṇaṃ | || 04.6.02h ||

शस्त्र-हस्त-मनुष्य-सम्पात-त्रासिनं । हिंस्र-स्तेन-निधि-निक्षेप-अपहार-पर-प्रयोग-गूढ-आजीविनां अन्यतमं शङ्केत इति शङ्का-अभिग्रहः ।। ०४.६.०२इ ।।
śastra-hasta-manuṣya-sampāta-trāsinaṃ | hiṃsra-stena-nidhi-nikṣepa-apahāra-para-prayoga-gūḍha-ājīvināṃ anyatamaṃ śaṅketa iti śaṅkā-abhigrahaḥ || 04.6.02i ||

रूप-अभिग्रहस्तु नष्ट-अपहृतं अविद्यमानं तज्-जात-व्यवहारिषु निवेदयेत् ।। ०४.६.०३ ।।
rūpa-abhigrahastu naṣṭa-apahṛtaṃ avidyamānaṃ taj-jāta-vyavahāriṣu nivedayet || 04.6.03 ||

तच्चेन्निवेदितं आसाद्य प्रच्छादयेयुः साचिव्य-कर-दोषं आप्नुयुः ।। ०४.६.०४ ।।
taccenniveditaṃ āsādya pracchādayeyuḥ sācivya-kara-doṣaṃ āpnuyuḥ || 04.6.04 ||

अजानन्तोअस्य द्रव्यस्यातिसर्गेण मुच्येरन् ।। ०४.६.०५ ।।
ajānantoasya dravyasyātisargeṇa mucyeran || 04.6.05 ||

न चानिवेद्य संस्था-अध्यक्षस्य पुराण-भाण्डानां आधानं विक्रयं वा कुर्युः ।। ०४.६.०६ ।।
na cānivedya saṃsthā-adhyakṣasya purāṇa-bhāṇḍānāṃ ādhānaṃ vikrayaṃ vā kuryuḥ || 04.6.06 ||

तच्चेन्निवेदितं आसाद्येत । रूप-अभिगृहीतं आगमं पृच्छेत्"कुतस्ते लब्धम्" इति ।। ०४.६.०७ ।।
taccenniveditaṃ āsādyeta | rūpa-abhigṛhītaṃ āgamaṃ pṛcchet"kutaste labdham" iti || 04.6.07 ||

स चेत्ब्रूयात्"दायाद्यादवाप्तम् । अमुष्माल्लब्धं क्रीतं कारितं आधि-प्रच्छन्नम् । अयं अस्य देशः कालश्चौपसम्प्राप्तेः । अयं अस्यार्घः प्रमाणं लक्षणं मूल्यं च" इति । तस्यऽगम-समाधौ मुच्येत ।। ०४.६.०८ ।।
sa cetbrūyāt"dāyādyādavāptam | amuṣmāllabdhaṃ krītaṃ kāritaṃ ādhi-pracchannam | ayaṃ asya deśaḥ kālaścaupasamprāpteḥ | ayaṃ asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca" iti | tasya'gama-samādhau mucyeta || 04.6.08 ||

नाष्टिकश्चेत्तदेव प्रतिसंदध्यात् । यस्या पूर्वो दीर्घश्च परिभोगः शुचिर्वा देशस्तस्य द्रव्यं इति विद्यात् ।। ०४.६.०९ ।।
nāṣṭikaścettadeva pratisaṃdadhyāt | yasyā pūrvo dīrghaśca paribhogaḥ śucirvā deśastasya dravyaṃ iti vidyāt || 04.6.09 ||

चतुष्पद-द्विपदानां अपि हि रूप-लिङ्ग-सामान्यं भवति । किं अङ्ग पुनरेक-योनि-द्रव्य-कर्तृ-प्रसूतानां कुप्य-आभरण-भाण्डानां इति ।। ०४.६.१० ।।
catuṣpada-dvipadānāṃ api hi rūpa-liṅga-sāmānyaṃ bhavati | kiṃ aṅga punareka-yoni-dravya-kartṛ-prasūtānāṃ kupya-ābharaṇa-bhāṇḍānāṃ iti || 04.6.10 ||

स चेद्ब्रूयात्"याचितकं अवक्रीतकं आहितकं निक्षेपं उपनिधिं वैयावृत्य-कर्म वाअमुष्य" इति । तस्यापसार-प्रतिसंधानेन मुच्येत ।। ०४.६.११ ।।
sa cedbrūyāt"yācitakaṃ avakrītakaṃ āhitakaṃ nikṣepaṃ upanidhiṃ vaiyāvṛtya-karma vāamuṣya" iti | tasyāpasāra-pratisaṃdhānena mucyeta || 04.6.11 ||

नएवम् इत्यपसारो वा ब्रूयात् । रूप-अभिगृहीतः परस्य दान-कारणं आत्मनः प्रतिग्रह-कारणं उपलिङ्गनं वा दायक-दापक-निबन्धक-प्रतिग्राहक-उपद्रष्टृभिरुपश्रोतृभिर्वा प्रतिसमानयेत् ।। ०४.६.१२ ।।
naevam ityapasāro vā brūyāt | rūpa-abhigṛhītaḥ parasya dāna-kāraṇaṃ ātmanaḥ pratigraha-kāraṇaṃ upaliṅganaṃ vā dāyaka-dāpaka-nibandhaka-pratigrāhaka-upadraṣṭṛbhirupaśrotṛbhirvā pratisamānayet || 04.6.12 ||

उज्झित-प्रनष्ट-निष्पतित-उपलब्धस्य देश-काल-लाभ-उपलिङ्गनेन शुद्धिः ।। ०४.६.१३ ।।
ujjhita-pranaṣṭa-niṣpatita-upalabdhasya deśa-kāla-lābha-upaliṅganena śuddhiḥ || 04.6.13 ||

अशुद्धस्तच्च तावच्च दण्डं दद्यात् ।। ०४.६.१४ ।।
aśuddhastacca tāvacca daṇḍaṃ dadyāt || 04.6.14 ||

अन्यथा स्तेय-दण्डं भजेत इति रूप-अभिग्रहः । ।। ०४.६.१५ ।।
anyathā steya-daṇḍaṃ bhajeta iti rūpa-abhigrahaḥ | || 04.6.15 ||

कर्म-अभिग्रहस्तु मुषित-वेश्मनः प्रवेश-निष्कसनं अद्वारेण । द्वारस्य संधिना बीजेन वा वेधम् । उत्तम-अगारस्य जाल-वात-अयन-नीप्र-वेधम् । आरोहण-अवतरणे च कुड्यस्य वेधम् । उपखननं वा गूढ-द्रव्य-निक्षेपण-ग्रहण-उपायम् । उपदेश-उपलभ्यं अभ्यन्तरच्-छेद-उत्कर-परिमर्द-उपकरणं अभ्यन्तर-कृतं विद्यात् ।। ०४.६.१६ ।।
karma-abhigrahastu muṣita-veśmanaḥ praveśa-niṣkasanaṃ advāreṇa | dvārasya saṃdhinā bījena vā vedham | uttama-agārasya jāla-vāta-ayana-nīpra-vedham | ārohaṇa-avataraṇe ca kuḍyasya vedham | upakhananaṃ vā gūḍha-dravya-nikṣepaṇa-grahaṇa-upāyam | upadeśa-upalabhyaṃ abhyantarac-cheda-utkara-parimarda-upakaraṇaṃ abhyantara-kṛtaṃ vidyāt || 04.6.16 ||

विपर्यये बाह्य-कृतम् । उभयत उभय-कृतं ।। ०४.६.१७ ।।
viparyaye bāhya-kṛtam | ubhayata ubhaya-kṛtaṃ || 04.6.17 ||

अभ्यन्तर-कृते पुरुषं आसन्नं व्यसनिनं क्रूर-सहायं तस्कर-उपकरण-संसर्गं । स्त्रियं वा दरिद्र-कुलां अन्य-प्रसक्तां वा । ।। ०४.६.१८अ ।।
abhyantara-kṛte puruṣaṃ āsannaṃ vyasaninaṃ krūra-sahāyaṃ taskara-upakaraṇa-saṃsargaṃ | striyaṃ vā daridra-kulāṃ anya-prasaktāṃ vā | || 04.6.18a ||

परिचारक-जनं वा तद्-विध-आचारम् । अतिस्वप्नं । निद्रा-क्लान्तम् । आविग्नं- शुष्क-भिन्न-स्वर-मुख-वर्णम् । अनवस्थितम् । ।। ०४.६.१८ब ।।
paricāraka-janaṃ vā tad-vidha-ācāram | atisvapnaṃ | nidrā-klāntam | āvignaṃ- śuṣka-bhinna-svara-mukha-varṇam | anavasthitam | || 04.6.18ba ||

अतिप्रलापिनम् । उच्च-आरोहण-संरब्ध-गात्रं । विलून-निघृष्ट-भिन्न-पाटित-शरीर-वस्त्रं । जात-किण-संरब्ध-हस्त-पादं । ।। ०४.६.१८क ।।
atipralāpinam | ucca-ārohaṇa-saṃrabdha-gātraṃ | vilūna-nighṛṣṭa-bhinna-pāṭita-śarīra-vastraṃ | jāta-kiṇa-saṃrabdha-hasta-pādaṃ | || 04.6.18ka ||

पांसु-पूर्ण-केश-नखं विलून-भुग्न-केश-नखं वा । सम्यक्-स्नात-अनुलिप्तं तैल-प्रमृष्ट-गात्रं सद्यो-दौत-हस्त-पादं वा । ।। ०४.६.१८ड ।।
pāṃsu-pūrṇa-keśa-nakhaṃ vilūna-bhugna-keśa-nakhaṃ vā | samyak-snāta-anuliptaṃ taila-pramṛṣṭa-gātraṃ sadyo-dauta-hasta-pādaṃ vā | || 04.6.18ḍa ||

पांसु-पिच्छिलेषु तुल्य-पाद-पद-निक्षेपं । प्रवेश-निष्कसनयोर्वा तुल्य-माल्य-मद्य-गन्ध-वस्त्रच्-छेद-विलेपन-स्वेदं परीक्षेत ।। ०४.६.१८ए ।।
pāṃsu-picchileṣu tulya-pāda-pada-nikṣepaṃ | praveśa-niṣkasanayorvā tulya-mālya-madya-gandha-vastrac-cheda-vilepana-svedaṃ parīkṣeta || 04.6.18e ||

चोरं पारदारिकं वा विद्यात् ।। ०४.६.१९ ।।
coraṃ pāradārikaṃ vā vidyāt || 04.6.19 ||

सगोप-स्थानिको बाह्यं प्रदेष्टा चोर-मार्गणं । ।। ०४.६.२०अ ब ।।
sagopa-sthāniko bāhyaṃ pradeṣṭā cora-mārgaṇaṃ | || 04.6.20a ba ||

कुर्यान्नागरिकश्चान्तर्-दुर्गे निर्दिष्ट-हेतुभिः ।। ०४.६.२०च्द् ।।
kuryānnāgarikaścāntar-durge nirdiṣṭa-hetubhiḥ || 04.6.20cd ||

तैल-अभ्यक्तं आशु-मृतकं परीक्षेत ।। ०४.७.०१ ।।
taila-abhyaktaṃ āśu-mṛtakaṃ parīkṣeta || 04.7.01 ||

निष्कीर्ण-मूत्र-पुरीषं वात-पूर्ण-कोष्ठ-त्वक्कं शून-पाद-पाणिमान्मीलित-अक्षं सव्यञ्जन-कण्ठं पीटन-निरुद्ध-उच्छ्वास-हतं विद्यात् ।। ०४.७.०२ ।।
niṣkīrṇa-mūtra-purīṣaṃ vāta-pūrṇa-koṣṭha-tvakkaṃ śūna-pāda-pāṇimānmīlita-akṣaṃ savyañjana-kaṇṭhaṃ pīṭana-niruddha-ucchvāsa-hataṃ vidyāt || 04.7.02 ||

तं एव संकुचित-बाहु-सक्थिं उद्बन्ध-हतं विद्यात् ।। ०४.७.०३ ।।
taṃ eva saṃkucita-bāhu-sakthiṃ udbandha-hataṃ vidyāt || 04.7.03 ||

शून-पाणि-पाद-उदरं अपगत-अक्षं उद्वृत्त-नाभिं अवरोपितं विद्यात् ।। ०४.७.०४ ।।
śūna-pāṇi-pāda-udaraṃ apagata-akṣaṃ udvṛtta-nābhiṃ avaropitaṃ vidyāt || 04.7.04 ||

निस्तब्ध-गुद-अक्षं संदष्ट-जिह्वं आध्मात-उदरं उदक-हतं विद्यात् ।। ०४.७.०५ ।।
nistabdha-guda-akṣaṃ saṃdaṣṭa-jihvaṃ ādhmāta-udaraṃ udaka-hataṃ vidyāt || 04.7.05 ||

शोणित-अनुसिक्तं भग्न-भिन्न-गात्रं काष्ठैरश्मभिर्वा हतं विद्यात् ।। ०४.७.०६ ।।
śoṇita-anusiktaṃ bhagna-bhinna-gātraṃ kāṣṭhairaśmabhirvā hataṃ vidyāt || 04.7.06 ||

सम्भग्न-स्फुटित-गात्रं अवक्षिप्तं विद्यात् ।। ०४.७.०७ ।।
sambhagna-sphuṭita-gātraṃ avakṣiptaṃ vidyāt || 04.7.07 ||

श्याव-पाणि-पाद-दन्त-नखं शिथिल-मांस-रोम-चर्माणं फेन-उपदिग्ध-मुखं विष-हतं विद्यात् ।। ०४.७.०८ ।।
śyāva-pāṇi-pāda-danta-nakhaṃ śithila-māṃsa-roma-carmāṇaṃ phena-upadigdha-mukhaṃ viṣa-hataṃ vidyāt || 04.7.08 ||

तं एव सशोणित-दंशं सर्प-कीट-हतं विद्यात् । ।। ०४.७.०९ ।।
taṃ eva saśoṇita-daṃśaṃ sarpa-kīṭa-hataṃ vidyāt | || 04.7.09 ||

विक्षिप्त-वस्त्र-गात्रं अतिवन्त-विरिक्तं मदन-योग-हतं विद्यात् ।। ०४.७.१० ।।
vikṣipta-vastra-gātraṃ ativanta-viriktaṃ madana-yoga-hataṃ vidyāt || 04.7.10 ||

अतोअन्यतमेन कारणेन हतं हत्वा वा दण्ड-भयादुद्बद्ध-निकृत्त-कण्ठं विद्यात् ।। ०४.७.११ ।।
atoanyatamena kāraṇena hataṃ hatvā vā daṇḍa-bhayādudbaddha-nikṛtta-kaṇṭhaṃ vidyāt || 04.7.11 ||

विष-हतस्य भोजन-शेषं वयोभिः परीक्षेत ।। ०४.७.१२ ।।
viṣa-hatasya bhojana-śeṣaṃ vayobhiḥ parīkṣeta || 04.7.12 ||

हृदयादुद्धृत्याग्नौ प्रक्षिप्तं चिटिचिटायद्-इन्द्र-धनुर्-वर्णं वा विष-युक्तं विद्यात् । दग्धस्य हृदयं अदग्धं दृष्ट्वा वा ।। ०४.७.१३ ।।
hṛdayāduddhṛtyāgnau prakṣiptaṃ ciṭiciṭāyad-indra-dhanur-varṇaṃ vā viṣa-yuktaṃ vidyāt | dagdhasya hṛdayaṃ adagdhaṃ dṛṣṭvā vā || 04.7.13 ||

तस्य परिचारक-जनं वाग्-दण्ड-पारुष्य-अतिलब्धं मार्गेत । दुःख-उपहतं अन्य-प्रसक्तं वा स्त्री-जनं । दाय-वृत्ति-स्त्री-जन-अभिमन्तारं वा बन्धुं ।। ०४.७.१४ ।।
tasya paricāraka-janaṃ vāg-daṇḍa-pāruṣya-atilabdhaṃ mārgeta | duḥkha-upahataṃ anya-prasaktaṃ vā strī-janaṃ | dāya-vṛtti-strī-jana-abhimantāraṃ vā bandhuṃ || 04.7.14 ||

तदेव हत-उद्बद्धस्य परीक्षेत ।। ०४.७.१५ ।।
tadeva hata-udbaddhasya parīkṣeta || 04.7.15 ||

स्वयं उद्बद्धस्य वा विप्रकारं अयुक्तं मार्गेत ।। ०४.७.१६ ।।
svayaṃ udbaddhasya vā viprakāraṃ ayuktaṃ mārgeta || 04.7.16 ||

सर्वेषां वा स्त्री-दायाद्य-दोषः कर्म-स्पर्धा प्रतिपक्ष-द्वेषः पण्य-संस्था-समवायो वा विवाद-पदानां अन्यतमद्वा रोष-स्थानं ।। ०४.७.१७ ।।
sarveṣāṃ vā strī-dāyādya-doṣaḥ karma-spardhā pratipakṣa-dveṣaḥ paṇya-saṃsthā-samavāyo vā vivāda-padānāṃ anyatamadvā roṣa-sthānaṃ || 04.7.17 ||

रोष-निमित्तो घातः ।। ०४.७.१८ ।।
roṣa-nimitto ghātaḥ || 04.7.18 ||

स्वयं-आदिष्ट-पुरुषैर्वा । चोरैरर्थ-निमित्तं । सादृश्यादन्य-वैरिभिर्वा हतस्य घातं आसन्नेभ्यः परीक्षेत ।। ०४.७.१९ ।।
svayaṃ-ādiṣṭa-puruṣairvā | corairartha-nimittaṃ | sādṛśyādanya-vairibhirvā hatasya ghātaṃ āsannebhyaḥ parīkṣeta || 04.7.19 ||

येनऽहूतः सह स्थितः प्रस्थितो हत-भूमिं आनीतो वा तं अनुयुञ्जीत ।। ०४.७.२० ।।
yena'hūtaḥ saha sthitaḥ prasthito hata-bhūmiṃ ānīto vā taṃ anuyuñjīta || 04.7.20 ||

ये चास्य हत-भूमावासन्न-चरास्तानेक-एकशः पृच्छेत्"केनायं इहऽनीतो हतो वा । कः स-शस्त्रः संगूहमान उद्विग्नो वा युष्माभिर्दृष्टः" इति ।। ०४.७.२१ ।।
ye cāsya hata-bhūmāvāsanna-carāstāneka-ekaśaḥ pṛcchet"kenāyaṃ iha'nīto hato vā | kaḥ sa-śastraḥ saṃgūhamāna udvigno vā yuṣmābhirdṛṣṭaḥ" iti || 04.7.21 ||

ते यथा ब्रूयुस्तथाअनुयुञ्जीत ।। ०४.७.२२ ।।
te yathā brūyustathāanuyuñjīta || 04.7.22 ||

अनाथस्य शरीर-स्थं उपभोगं परिच्छदं । ।। ०४.७.२३अ ब ।।
anāthasya śarīra-sthaṃ upabhogaṃ paricchadaṃ | || 04.7.23a ba ||

वस्त्रं वेषं विभूषां वा दृष्ट्वा तद्-व्यवहारिणः ।। ०४.७.२३च्द् ।।
vastraṃ veṣaṃ vibhūṣāṃ vā dṛṣṭvā tad-vyavahāriṇaḥ || 04.7.23cd ||

अनुयुञ्जीत संयोगं निवासं वास-कारणं । ।। ०४.७.२४अ ब ।।
anuyuñjīta saṃyogaṃ nivāsaṃ vāsa-kāraṇaṃ | || 04.7.24a ba ||

कर्म च व्यवहारं च ततो मार्गणं आचरेत् ।। ०४.७.२४च्द् ।।
karma ca vyavahāraṃ ca tato mārgaṇaṃ ācaret || 04.7.24cd ||

रज्जु-शस्त्र-विषैर्वाअपि काम-क्रोध-वशेन यः । ।। ०४.७.२५अ ब ।।
rajju-śastra-viṣairvāapi kāma-krodha-vaśena yaḥ | || 04.7.25a ba ||

घातयेत्स्वयं आत्मानं स्त्री वा पापेन मोहिता ।। ०४.७.२५च्द् ।।
ghātayetsvayaṃ ātmānaṃ strī vā pāpena mohitā || 04.7.25cd ||

रज्जुना राज-मार्गे तांश्चण्डालेनापकर्षयेत् । ।। ०४.७.२६अ ब ।।
rajjunā rāja-mārge tāṃścaṇḍālenāpakarṣayet | || 04.7.26a ba ||

न श्मशान-विधिस्तेषां न सम्बन्धि-क्रियास्तथा ।। ०४.७.२६च्द् ।।
na śmaśāna-vidhisteṣāṃ na sambandhi-kriyāstathā || 04.7.26cd ||

बन्धुस्तेषां तु यः कुर्यात्प्रेत-कार्य-क्रिया-विधिं । ।। ०४.७.२७अ ब ।।
bandhusteṣāṃ tu yaḥ kuryātpreta-kārya-kriyā-vidhiṃ | || 04.7.27a ba ||

तद्-गतिं स चरेत्पश्चात्स्व-जनाद्वा प्रमुच्यते ।। ०४.७.२७च्द् ।।
tad-gatiṃ sa caretpaścātsva-janādvā pramucyate || 04.7.27cd ||

संवत्सरेण पतति पतितेन समाचरन् । ।। ०४.७.२८अ ब ।।
saṃvatsareṇa patati patitena samācaran | || 04.7.28a ba ||

याजन-अध्यापनाद्यौनात्तैश्चान्योअपि समाचरन् ।। ०४.७.२८च्द् ।।
yājana-adhyāpanādyaunāttaiścānyoapi samācaran || 04.7.28cd ||

मुषित-संनिधौ बाह्यानां अभ्यन्तराणां च साक्षिणां अभिशस्तस्य देश-जाति-गोत्र-नाम-कर्म-सार-सहाय-निवासाननुयुञ्जीत ।। ०४.८.०१ ।।
muṣita-saṃnidhau bāhyānāṃ abhyantarāṇāṃ ca sākṣiṇāṃ abhiśastasya deśa-jāti-gotra-nāma-karma-sāra-sahāya-nivāsānanuyuñjīta || 04.8.01 ||

तांश्चापदेशैः प्रतिसमानयेत् ।। ०४.८.०२ ।।
tāṃścāpadeśaiḥ pratisamānayet || 04.8.02 ||

ततः पूर्वस्याह्नः प्रचारं रात्रौ निवासं च<चा> ग्रहणादित्यनुयुञ्जीत ।। ०४.८.०३ ।।
tataḥ pūrvasyāhnaḥ pracāraṃ rātrau nivāsaṃ ca<cā> grahaṇādityanuyuñjīta || 04.8.03 ||

तस्यापसार-प्रतिसंधाने शुद्धः स्यात् । अन्यथा कर्म-प्राप्तः ।। ०४.८.०४ ।।
tasyāpasāra-pratisaṃdhāne śuddhaḥ syāt | anyathā karma-prāptaḥ || 04.8.04 ||

त्रि-रात्रादूर्ध्वं अग्राह्यः शङ्कितकः पृच्छा-अभावादन्यत्रौपकरण-दर्शनात् ।। ०४.८.०५ ।।
tri-rātrādūrdhvaṃ agrāhyaḥ śaṅkitakaḥ pṛcchā-abhāvādanyatraupakaraṇa-darśanāt || 04.8.05 ||

अचोरं चोर इत्यभिव्याहरतश्चोर-समो दण्डः । चोरं प्रच्छादयतश्च ।। ०४.८.०६ ।।
acoraṃ cora ityabhivyāharataścora-samo daṇḍaḥ | coraṃ pracchādayataśca || 04.8.06 ||

चोरेणाभिशस्तो वैर-द्वेषाभ्यां अपदिष्टकः शुद्धः स्यात् ।। ०४.८.०७ ।।
coreṇābhiśasto vaira-dveṣābhyāṃ apadiṣṭakaḥ śuddhaḥ syāt || 04.8.07 ||

शुद्धं परिवासयतः पूर्वः साहस-दण्डः ।। ०४.८.०८ ।।
śuddhaṃ parivāsayataḥ pūrvaḥ sāhasa-daṇḍaḥ || 04.8.08 ||

शङ्का-निष्पन्नं उपकरण-मन्त्रि-सहाय-रूप-वैयावृत्य-करान्निष्पादयेत् ।। ०४.८.०९ ।।
śaṅkā-niṣpannaṃ upakaraṇa-mantri-sahāya-rūpa-vaiyāvṛtya-karānniṣpādayet || 04.8.09 ||

कर्मणश्च प्रदेश-द्रव्य-आदान-अंश-विभागैः प्रतिसमानयेत् ।। ०४.८.१० ।।
karmaṇaśca pradeśa-dravya-ādāna-aṃśa-vibhāgaiḥ pratisamānayet || 04.8.10 ||

एतेषां कारणानां अनभिसंधाने विप्रलपन्तं अचोरं विद्यात् ।। ०४.८.११ ।।
eteṣāṃ kāraṇānāṃ anabhisaṃdhāne vipralapantaṃ acoraṃ vidyāt || 04.8.11 ||

दृश्यते ह्यचोरोअपि चोर-मार्गे यदृच्छया संनिपाते चोर-वेष-शस्त्र-भाण्ड-सामान्येन गृह्यमाणश्चोर-भाण्डस्यौपवासेन वा । यथाअणि-माण्डव्यः कर्म-क्लेश-भयादचोरः "चोरोअस्मि" इति ब्रुवाणः ।। ०४.८.१२ ।।
dṛśyate hyacoroapi cora-mārge yadṛcchayā saṃnipāte cora-veṣa-śastra-bhāṇḍa-sāmānyena gṛhyamāṇaścora-bhāṇḍasyaupavāsena vā | yathāaṇi-māṇḍavyaḥ karma-kleśa-bhayādacoraḥ "coroasmi" iti bruvāṇaḥ || 04.8.12 ||

तस्मात्समाप्त-करणं नियमयेत् ।। ०४.८.१३ ।।
tasmātsamāpta-karaṇaṃ niyamayet || 04.8.13 ||

मन्द-अपराधं बालं वृद्धं व्याधितं मत्तं उन्मत्तं क्षुत्-पिपासा-अध्व-क्लान्तं अत्याशितं आमक-अशितं दुर्बलं वा न कर्म कारयेत् ।। ०४.८.१४ ।।
manda-aparādhaṃ bālaṃ vṛddhaṃ vyādhitaṃ mattaṃ unmattaṃ kṣut-pipāsā-adhva-klāntaṃ atyāśitaṃ āmaka-aśitaṃ durbalaṃ vā na karma kārayet || 04.8.14 ||

तुल्य शील-पुंश्चली-प्रापाविक-कथा-अवकाश-भोजन-दातृभिरपसर्पयेत् ।। ०४.८.१५ ।।
tulya śīla-puṃścalī-prāpāvika-kathā-avakāśa-bhojana-dātṛbhirapasarpayet || 04.8.15 ||

एवं अतिसंदध्यात् । यथा वा निक्षेप-अपहारे व्याख्यातं ।। ०४.८.१६ ।।
evaṃ atisaṃdadhyāt | yathā vā nikṣepa-apahāre vyākhyātaṃ || 04.8.16 ||

आप्त-दोषं कर्म कारयेत् । न त्वेव स्त्रियं गर्भिणीं सूतिकां वा मास-अवर-प्रजातां ।। ०४.८.१७ ।।
āpta-doṣaṃ karma kārayet | na tveva striyaṃ garbhiṇīṃ sūtikāṃ vā māsa-avara-prajātāṃ || 04.8.17 ||

स्त्रियास्त्वर्ध-कर्म । वाक्य-अनुयोगो वा ।। ०४.८.१८ ।।
striyāstvardha-karma | vākya-anuyogo vā || 04.8.18 ||

ब्राह्मणस्य सत्त्रि-परिग्रहः श्रुतवतस्तपस्विनश्च ।। ०४.८.१९ ।।
brāhmaṇasya sattri-parigrahaḥ śrutavatastapasvinaśca || 04.8.19 ||

तस्यातिक्रम उत्तमो दण्डः कर्तुः कारयितुश्च । कर्मणा व्यापादनेन च ।। ०४.८.२० ।।
tasyātikrama uttamo daṇḍaḥ kartuḥ kārayituśca | karmaṇā vyāpādanena ca || 04.8.20 ||

व्यावहारिकं कर्म-चतुष्कं षड्दण्डाः । सप्त कशाः । द्वावुपरि-निबन्धौ । उदक-नालिका च ।। ०४.८.२१ ।।
vyāvahārikaṃ karma-catuṣkaṃ ṣaḍdaṇḍāḥ | sapta kaśāḥ | dvāvupari-nibandhau | udaka-nālikā ca || 04.8.21 ||

परं पाप-कर्मणां नव वेत्र-लताः । द्वादश कशाः । द्वावूरु-वेष्टौ । विंशतिर्नक्त-माल-लताः । द्वात्रिंशत्-तलाः । द्वौ वृश्चिक-बन्धौ । उल्लंबने च द्वे । सूची हस्तस्य । यवागू-पीतस्य एक-पर्व-दहनं अङ्गुल्याः । स्नेह-पीतस्य प्रतापनं एकं अहः । शिशिर-रात्रौ बल्बज-अग्र-शय्या च ।। ०४.८.२२ ।।
paraṃ pāpa-karmaṇāṃ nava vetra-latāḥ | dvādaśa kaśāḥ | dvāvūru-veṣṭau | viṃśatirnakta-māla-latāḥ | dvātriṃśat-talāḥ | dvau vṛścika-bandhau | ullaṃbane ca dve | sūcī hastasya | yavāgū-pītasya eka-parva-dahanaṃ aṅgulyāḥ | sneha-pītasya pratāpanaṃ ekaṃ ahaḥ | śiśira-rātrau balbaja-agra-śayyā ca || 04.8.22 ||

इत्यष्टादशकं कर्म ।। ०४.८.२३ ।।
ityaṣṭādaśakaṃ karma || 04.8.23 ||

तस्य-उपकरणं प्रमाणं प्रहरणं प्रधरणं अवधारणं च खर-पट्टादागमयेत् ।। ०४.८.२४ ।।
tasya-upakaraṇaṃ pramāṇaṃ praharaṇaṃ pradharaṇaṃ avadhāraṇaṃ ca khara-paṭṭādāgamayet || 04.8.24 ||

दिवस-अन्तरं एक-एकं च कर्म कारयेत् ।। ०४.८.२५ ।।
divasa-antaraṃ eka-ekaṃ ca karma kārayet || 04.8.25 ||

पूर्व-कृत-अपदानं प्रतिज्ञायापहरन्तं एक-देश-दृष्ट-द्रव्यं कर्मणा रूपेण वा गृहीतं राज-कोशं अवस्तृणन्तं कर्म-वध्यं वा राज-वचनात्समस्तं व्यस्तं अभ्यस्तं वा कर्म कारयेत् ।। ०४.८.२६ ।।
pūrva-kṛta-apadānaṃ pratijñāyāpaharantaṃ eka-deśa-dṛṣṭa-dravyaṃ karmaṇā rūpeṇa vā gṛhītaṃ rāja-kośaṃ avastṛṇantaṃ karma-vadhyaṃ vā rāja-vacanātsamastaṃ vyastaṃ abhyastaṃ vā karma kārayet || 04.8.26 ||

सर्व-अपराधेष्वपीडनीयो ब्राह्मणः ।। ०४.८.२७ ।।
sarva-aparādheṣvapīḍanīyo brāhmaṇaḥ || 04.8.27 ||

तस्याभिशस्त-अङ्को ललाटे स्याद्व्यवहार-पतनाय । स्तेयो श्वा । मनुष्य-वधे कबन्धः । गुरु-तल्पे भगम् । सुरा-पाने मद्य-ध्वजः ।। ०४.८.२८ ।।
tasyābhiśasta-aṅko lalāṭe syādvyavahāra-patanāya | steyo śvā | manuṣya-vadhe kabandhaḥ | guru-talpe bhagam | surā-pāne madya-dhvajaḥ || 04.8.28 ||

ब्राह्मणं पाप-कर्माणं उद्घुष्याङ्क-कृत-व्रणं । ।। ०४.८.२९अ ब ।।
brāhmaṇaṃ pāpa-karmāṇaṃ udghuṣyāṅka-kṛta-vraṇaṃ | || 04.8.29a ba ||

कुर्यान्निर्विषयं राजा वासयेदाकरेषु वा ।। ०४.८.२९च्द् ।।
kuryānnirviṣayaṃ rājā vāsayedākareṣu vā || 04.8.29cd ||

समाहर्तृ-प्रदेष्टारः पूर्वं अध्यक्षाणां अध्यक्ष-पुरुषाणां च नियमनं कुर्युः ।। ०४.९.०१ ।।
samāhartṛ-pradeṣṭāraḥ pūrvaṃ adhyakṣāṇāṃ adhyakṣa-puruṣāṇāṃ ca niyamanaṃ kuryuḥ || 04.9.01 ||

खनि-सार-कर्म-अन्तेभ्यः सारं रत्नं वाअपहरतः शुद्ध-वधः ।। ०४.९.०२ ।।
khani-sāra-karma-antebhyaḥ sāraṃ ratnaṃ vāapaharataḥ śuddha-vadhaḥ || 04.9.02 ||

फल्गु-द्रव्य-कर्म-अन्तेभ्यः फल्गु द्रव्यं उपस्करं वा पूर्वः साहस-दण्डः ।। ०४.९.०३ ।।
phalgu-dravya-karma-antebhyaḥ phalgu dravyaṃ upaskaraṃ vā pūrvaḥ sāhasa-daṇḍaḥ || 04.9.03 ||

पण्य-भूमिभ्यो वा राज-पण्यं माष-मूल्यादूर्ध्वं आपाद-मूल्यादित्यपहरतो द्वादश-पणो दण्डः । आ-द्वि-पाद-मूल्यादिति चतुर्-विंशति-पणः । आ-त्रि-पाद-मूल्यादिति षट्-त्रिंशत्-पणः । आ-पण-मूल्यादित्यष्ट-चत्वारिंशत्-पणः । आ-द्वि-पण-मूल्यादिति पूर्वः साहस-दण्डः । आ-चतुष्पण-मूल्यादिति मध्यमः । आ-अष्ट-पण-मूल्यादित्युत्तमः । आ-दश-पण-मूल्याद् इति वधः ।। ०४.९.०४ ।।
paṇya-bhūmibhyo vā rāja-paṇyaṃ māṣa-mūlyādūrdhvaṃ āpāda-mūlyādityapaharato dvādaśa-paṇo daṇḍaḥ | ā-dvi-pāda-mūlyāditi catur-viṃśati-paṇaḥ | ā-tri-pāda-mūlyāditi ṣaṭ-triṃśat-paṇaḥ | ā-paṇa-mūlyādityaṣṭa-catvāriṃśat-paṇaḥ | ā-dvi-paṇa-mūlyāditi pūrvaḥ sāhasa-daṇḍaḥ | ā-catuṣpaṇa-mūlyāditi madhyamaḥ | ā-aṣṭa-paṇa-mūlyādityuttamaḥ | ā-daśa-paṇa-mūlyād iti vadhaḥ || 04.9.04 ||

कोष्ठ-पण्य-कुप्य-आयुध-अगारेभ्यः कुप्य-भाण्ड-उपस्कर-अपहारेष्वर्ध-मूल्येषु एत एव दण्डाः ।। ०४.९.०५ ।।
koṣṭha-paṇya-kupya-āyudha-agārebhyaḥ kupya-bhāṇḍa-upaskara-apahāreṣvardha-mūlyeṣu eta eva daṇḍāḥ || 04.9.05 ||

कोश-भाण्ड-अगार-अक्ष-शालाभ्यश्चतुर्-भाग-मूल्येषु एत एव द्वि-गुणा दण्डाः ।। ०४.९.०६ ।।
kośa-bhāṇḍa-agāra-akṣa-śālābhyaścatur-bhāga-mūlyeṣu eta eva dvi-guṇā daṇḍāḥ || 04.9.06 ||

चोराणां अभिप्रधर्षणे चित्रो घातः ।। ०४.९.०७ ।।
corāṇāṃ abhipradharṣaṇe citro ghātaḥ || 04.9.07 ||

इति राज-परिग्रहेषु व्याख्यातं ।। ०४.९.०८ ।।
iti rāja-parigraheṣu vyākhyātaṃ || 04.9.08 ||

बाह्येषु तु प्रच्छन्नं अहनि क्षेत्र-खल-वेश्म-आपणेभ्यः कुप्य-भाण्डं उपस्करं वा माष-मूल्यादूर्ध्वं आ-पाद-मूल्यादित्यपहरतस्त्रि-पणो दण्डः । गोमय-प्रदेहेन वा प्रलिप्यावघोषणम् आ-द्वि-पाद-मूल्यादिति षट्-पणः । गोमय-भस्मना वा प्रलिप्यावघोषणम् । आ-त्रि-पाद-मूल्यादिति नव-पणः । गोमय-भस्मना वा प्रलिप्यावघोषणम् । शराव-मेखलया वा आ-पण-मूल्यादिति द्वादश-पणः । मुण्डनं प्रव्राजनं वा आ-द्वि-पण-मूल्यादिति चतुर्-विंशति-पणः । मुण्डस्यैष्टका-शकलेन प्रव्राजनं वा आ-चतुष्-पण-मूल्यादिति षट्-त्रिंशत्-पणह् आ-पञ्च-पण-मूल्याद् इत्यष्ट-चत्वारिंशत्-पणः । आ-दश-पण-मूल्यादिति पूर्वः साहस-दण्डह् आ-विंशति-पण-मूल्यादित्द्विशतह् आ-त्रिंशत्-पण-मूल्यादिति पञ्च-शतह् आ-चत्वारिंशत्-पण-मूल्यादिति साहस्रह् आ-पञ्चाशत्-पण-मूल्यादिति वधः ।। ०४.९.०९ ।।
bāhyeṣu tu pracchannaṃ ahani kṣetra-khala-veśma-āpaṇebhyaḥ kupya-bhāṇḍaṃ upaskaraṃ vā māṣa-mūlyādūrdhvaṃ ā-pāda-mūlyādityapaharatastri-paṇo daṇḍaḥ | gomaya-pradehena vā pralipyāvaghoṣaṇam ā-dvi-pāda-mūlyāditi ṣaṭ-paṇaḥ | gomaya-bhasmanā vā pralipyāvaghoṣaṇam | ā-tri-pāda-mūlyāditi nava-paṇaḥ | gomaya-bhasmanā vā pralipyāvaghoṣaṇam | śarāva-mekhalayā vā ā-paṇa-mūlyāditi dvādaśa-paṇaḥ | muṇḍanaṃ pravrājanaṃ vā ā-dvi-paṇa-mūlyāditi catur-viṃśati-paṇaḥ | muṇḍasyaiṣṭakā-śakalena pravrājanaṃ vā ā-catuṣ-paṇa-mūlyāditi ṣaṭ-triṃśat-paṇah ā-pañca-paṇa-mūlyād ityaṣṭa-catvāriṃśat-paṇaḥ | ā-daśa-paṇa-mūlyāditi pūrvaḥ sāhasa-daṇḍah ā-viṃśati-paṇa-mūlyāditdviśatah ā-triṃśat-paṇa-mūlyāditi pañca-śatah ā-catvāriṃśat-paṇa-mūlyāditi sāhasrah ā-pañcāśat-paṇa-mūlyāditi vadhaḥ || 04.9.09 ||

प्रसह्य दिवा रात्रौ वाआन्तर्यामिकं अपहरतोअर्ध-मूल्येषु एत एव दण्डाः ।। ०४.९.१० ।।
prasahya divā rātrau vāāntaryāmikaṃ apaharatoardha-mūlyeṣu eta eva daṇḍāḥ || 04.9.10 ||

प्रसह्य दिवा रात्रौ वा सशस्त्रस्यापहरतश्चतुर्-भाग-मूल्येषु एत एव द्वि-गुणा दण्डाः ।। ०४.९.११ ।।
prasahya divā rātrau vā saśastrasyāpaharataścatur-bhāga-mūlyeṣu eta eva dvi-guṇā daṇḍāḥ || 04.9.11 ||

कुटुंबिक-अध्यक्ष-मुख्य-स्वामिनां कूट-शासन-मुद्रा-कर्मसु पूर्व-मध्य-उत्तम-वधा दण्डाः । यथा-अपराधं वा ।। ०४.९.१२ ।।
kuṭuṃbika-adhyakṣa-mukhya-svāmināṃ kūṭa-śāsana-mudrā-karmasu pūrva-madhya-uttama-vadhā daṇḍāḥ | yathā-aparādhaṃ vā || 04.9.12 ||

धर्मस्थश्चेद्विवदमानं पुरुषं तर्जयति भर्त्सयत्यपसारयत्यभिग्रसते वा पूर्वं अस्मै साहस-दण्डं कुर्यात् । वाक्-पारुष्ये द्वि-गुणं ।। ०४.९.१३ ।।
dharmasthaścedvivadamānaṃ puruṣaṃ tarjayati bhartsayatyapasārayatyabhigrasate vā pūrvaṃ asmai sāhasa-daṇḍaṃ kuryāt | vāk-pāruṣye dvi-guṇaṃ || 04.9.13 ||

पृच्छ्यं न पृच्छति । अपृच्छ्यं पृच्छति । पृष्ट्वा वा विसृजति । शिक्षयति । स्मारयति । पूर्वं ददाति वा । इति मध्यमं अस्मै साहस-दण्डं कुर्यात् ।। ०४.९.१४ ।।
pṛcchyaṃ na pṛcchati | apṛcchyaṃ pṛcchati | pṛṣṭvā vā visṛjati | śikṣayati | smārayati | pūrvaṃ dadāti vā | iti madhyamaṃ asmai sāhasa-daṇḍaṃ kuryāt || 04.9.14 ||

देयं देशं न पृच्छति । अदेयं देशं पृच्छति । कार्यं अदेशेनातिवाहयति । छलेनातिहरति । काल-हरणेन श्रान्तं अपवाहयति । मार्ग-आपन्नं वाक्यं उत्क्रमयति । मति-साहाय्यं साक्षिभ्यो ददाति । तारित-अनुशिष्टं कार्यं पुनरपि गृह्णाति । उत्तमं अस्मै साहस-दण्डं कुर्यात् ।। ०४.९.१५ ।।
deyaṃ deśaṃ na pṛcchati | adeyaṃ deśaṃ pṛcchati | kāryaṃ adeśenātivāhayati | chalenātiharati | kāla-haraṇena śrāntaṃ apavāhayati | mārga-āpannaṃ vākyaṃ utkramayati | mati-sāhāyyaṃ sākṣibhyo dadāti | tārita-anuśiṣṭaṃ kāryaṃ punarapi gṛhṇāti | uttamaṃ asmai sāhasa-daṇḍaṃ kuryāt || 04.9.15 ||

पुनर्-अपराधे द्वि-गुणं स्थानाद्व्यवरोपणं च ।। ०४.९.१६ ।।
punar-aparādhe dvi-guṇaṃ sthānādvyavaropaṇaṃ ca || 04.9.16 ||

लेखकश्चेदुक्तं न लिखति । अनुक्तं लिखति । दुरुक्तं उपलिखति । सूक्तं उल्लिखति । अर्थ-उत्पत्तिं वा विकल्पयति । इति पूर्वं अस्मै साहस-दण्डं कुर्याद् । यथा-अपराधं वा ।। ०४.९.१७ ।।
lekhakaśceduktaṃ na likhati | anuktaṃ likhati | duruktaṃ upalikhati | sūktaṃ ullikhati | artha-utpattiṃ vā vikalpayati | iti pūrvaṃ asmai sāhasa-daṇḍaṃ kuryād | yathā-aparādhaṃ vā || 04.9.17 ||

धर्मस्थः प्रदेष्टा वा हैरण्य-दण्डं अदण्ड्ये क्षिपति क्षेप-द्वि-गुणं अस्मै दण्डं कुर्यात् । हीन-अतिरिक्त-अष्ट-गुणं वा ।। ०४.९.१८ ।।
dharmasthaḥ pradeṣṭā vā hairaṇya-daṇḍaṃ adaṇḍye kṣipati kṣepa-dvi-guṇaṃ asmai daṇḍaṃ kuryāt | hīna-atirikta-aṣṭa-guṇaṃ vā || 04.9.18 ||

शरीर-दण्डं क्षिपति शारीरं एव दण्डं भजेत । निष्क्रय-द्वि-गुणं वा ।। ०४.९.१९ ।।
śarīra-daṇḍaṃ kṣipati śārīraṃ eva daṇḍaṃ bhajeta | niṣkraya-dvi-guṇaṃ vā || 04.9.19 ||

यं वा भूतं अर्थं नाशयति अभूतं अर्थं करोति तद्-अष्ट-गुणं दण्डं दद्यात् ।। ०४.९.२० ।।
yaṃ vā bhūtaṃ arthaṃ nāśayati abhūtaṃ arthaṃ karoti tad-aṣṭa-guṇaṃ daṇḍaṃ dadyāt || 04.9.20 ||

धर्मस्थीये चारके बन्धन-अगारे वा शय्या-आसन-भोजन-उच्चार-संचार-रोध-बन्धनेषु त्रि-पण-उत्तरा दण्डाः कर्तुः कारयितुश्च ।। ०४.९.२१ ।।
dharmasthīye cārake bandhana-agāre vā śayyā-āsana-bhojana-uccāra-saṃcāra-rodha-bandhaneṣu tri-paṇa-uttarā daṇḍāḥ kartuḥ kārayituśca || 04.9.21 ||

चारकादभियुक्तं मुञ्चतो निष्पातयतो वा मध्यमः साहस-दण्डः । अभियोग-दानं च । बन्धन-अगारात्सर्व-स्वं वधश्च ।। ०४.९.२२ ।।
cārakādabhiyuktaṃ muñcato niṣpātayato vā madhyamaḥ sāhasa-daṇḍaḥ | abhiyoga-dānaṃ ca | bandhana-agārātsarva-svaṃ vadhaśca || 04.9.22 ||

बन्धन-अगार-अध्यक्षस्य संरुद्धकं अनाख्याय चारयतश्चतुर्-विंशति-पणो दण्डः । कर्म कारयतो द्वि-गुणः । स्थान-अन्यत्वं गमयतोअन्न-पानं वा रुन्धतः षण्-णवतिर्दण्डः । परिक्लेशयत उत्कोटयतो वा मध्यमः साहस-दण्डः । घ्नतः साहस्रः ।। ०४.९.२३ ।।
bandhana-agāra-adhyakṣasya saṃruddhakaṃ anākhyāya cārayataścatur-viṃśati-paṇo daṇḍaḥ | karma kārayato dvi-guṇaḥ | sthāna-anyatvaṃ gamayatoanna-pānaṃ vā rundhataḥ ṣaṇ-ṇavatirdaṇḍaḥ | parikleśayata utkoṭayato vā madhyamaḥ sāhasa-daṇḍaḥ | ghnataḥ sāhasraḥ || 04.9.23 ||

परिगृहीतां दासीं आहितिकां वा संरुद्धिकां अधिचरतः पूर्वः साहस-दण्डः । चोर-डामरिक-भार्यां मध्यमः । संरुद्धिकां आर्यां उत्तमः ।। ०४.९.२४ ।।
parigṛhītāṃ dāsīṃ āhitikāṃ vā saṃruddhikāṃ adhicarataḥ pūrvaḥ sāhasa-daṇḍaḥ | cora-ḍāmarika-bhāryāṃ madhyamaḥ | saṃruddhikāṃ āryāṃ uttamaḥ || 04.9.24 ||

संरुद्धस्य वा तत्रएव घातः ।। ०४.९.२५ ।।
saṃruddhasya vā tatraeva ghātaḥ || 04.9.25 ||

तदेवाक्षण-गृहीतायां आर्यायां विद्यात् । दास्यां पूर्वः साहस-दण्डः ।। ०४.९.२६ ।।
tadevākṣaṇa-gṛhītāyāṃ āryāyāṃ vidyāt | dāsyāṃ pūrvaḥ sāhasa-daṇḍaḥ || 04.9.26 ||

चारकं अभित्त्वा निष्पातयतो मध्यमः । भित्त्वा वधः । बन्धन-अगारात्सर्व-स्वं वधश्च ।। ०४.९.२७ ।।
cārakaṃ abhittvā niṣpātayato madhyamaḥ | bhittvā vadhaḥ | bandhana-agārātsarva-svaṃ vadhaśca || 04.9.27 ||

एवं अर्थ-चरान्पूर्वं राजा दण्डेन शोधयेत् । ।। ०४.९.२८अ ब ।।
evaṃ artha-carānpūrvaṃ rājā daṇḍena śodhayet | || 04.9.28a ba ||

शोधयेयुश्च शुद्धास्ते पौर-जानपदान्दमैः ।। ०४.९.२८च्द् ।।
śodhayeyuśca śuddhāste paura-jānapadāndamaiḥ || 04.9.28cd ||

तीर्थ-घात-ग्रन्थि-भेद-ऊर्ध्व-कराणां प्रथमेअपराधे संदेशच्-छेदनं चतुष्-पञ्चाशत्-पणो वा दण्डः । द्वितीये छेदनं पणस्य शत्यो वा दण्डः । तृतीये दक्षिण-हस्त-वधश्चतुः-शतो वा दण्डः । चतुर्थे यथा-कामी वधः ।। ०४.१०.०१ ।।
tīrtha-ghāta-granthi-bheda-ūrdhva-karāṇāṃ prathameaparādhe saṃdeśac-chedanaṃ catuṣ-pañcāśat-paṇo vā daṇḍaḥ | dvitīye chedanaṃ paṇasya śatyo vā daṇḍaḥ | tṛtīye dakṣiṇa-hasta-vadhaścatuḥ-śato vā daṇḍaḥ | caturthe yathā-kāmī vadhaḥ || 04.10.01 ||

पञ्च-विंशति-पण-अवरेषु कुक्कुट-नकुल-मार्जार-श्व-सूकर-स्तेयेषु हिंसायां वा चतुष्-पञ्चाशत्-पणो दण्डः । नास-अग्रच्-छेदनं वा चण्डाल-अरण्य-चराणां अर्ध-दण्डाः ।। ०४.१०.०२ ।।
pañca-viṃśati-paṇa-avareṣu kukkuṭa-nakula-mārjāra-śva-sūkara-steyeṣu hiṃsāyāṃ vā catuṣ-pañcāśat-paṇo daṇḍaḥ | nāsa-agrac-chedanaṃ vā caṇḍāla-araṇya-carāṇāṃ ardha-daṇḍāḥ || 04.10.02 ||

पाश-जाल-कूट-अवपातेषु बद्धानां मृग-पशु-पक्षि-व्याल-मत्स्यानां आदाने तच्च तावच्च दण्डः ।। ०४.१०.०३ ।।
pāśa-jāla-kūṭa-avapāteṣu baddhānāṃ mṛga-paśu-pakṣi-vyāla-matsyānāṃ ādāne tacca tāvacca daṇḍaḥ || 04.10.03 ||

मृग-द्रव्य-वनान्मृग-द्रव्य-अपहारे शात्यो दण्डः ।। ०४.१०.०४ ।।
mṛga-dravya-vanānmṛga-dravya-apahāre śātyo daṇḍaḥ || 04.10.04 ||

बिंब-विहार-मृग-पक्षि-स्तेये हिंसायां वा द्वि-गुणो दण्डः ।। ०४.१०.०५ ।।
biṃba-vihāra-mṛga-pakṣi-steye hiṃsāyāṃ vā dvi-guṇo daṇḍaḥ || 04.10.05 ||

कारु-शिल्पि-कुशीलव-तपस्विनां क्षुद्रक-द्रव्य-अपहारे शत्यो दण्डः । स्थूलक-द्रव्य-अपहारे द्वि-शतः । कृषि-द्रव्य-अपहारे च ।। ०४.१०.०६ ।।
kāru-śilpi-kuśīlava-tapasvināṃ kṣudraka-dravya-apahāre śatyo daṇḍaḥ | sthūlaka-dravya-apahāre dvi-śataḥ | kṛṣi-dravya-apahāre ca || 04.10.06 ||

दुर्गं अकृत-प्रवेशस्य प्रविशतः प्राकारच्-छिद्राद्वा निक्षेपं गृहीत्वाअपसरतः काण्डरा-वधो । द्वि-शातो वा दण्डः ।। ०४.१०.०७ ।।
durgaṃ akṛta-praveśasya praviśataḥ prākārac-chidrādvā nikṣepaṃ gṛhītvāapasarataḥ kāṇḍarā-vadho | dvi-śāto vā daṇḍaḥ || 04.10.07 ||

चक्र-युक्तं नावं क्षुद्र-पशुं वाअपहरत एक-पाद-वधः । त्रि-शतो वा दण्डः ।। ०४.१०.०८ ।।
cakra-yuktaṃ nāvaṃ kṣudra-paśuṃ vāapaharata eka-pāda-vadhaḥ | tri-śato vā daṇḍaḥ || 04.10.08 ||

कूट-काकण्य्-अक्ष-अराला-शलाका-हस्त-विषम-कारिण एक-हस्त-वधः । चतुः-शतो वा दण्डः ।। ०४.१०.०९ ।।
kūṭa-kākaṇy-akṣa-arālā-śalākā-hasta-viṣama-kāriṇa eka-hasta-vadhaḥ | catuḥ-śato vā daṇḍaḥ || 04.10.09 ||

स्तेन-पारदारिकयोः साचिव्य-कर्मणि स्त्रियाः संगृहीतायाश्च कर्ण-नासाच्-छेदनम् । पञ्च-शतो वा दण्डः । पुंषो द्वि-गुणः ।। ०४.१०.१० ।।
stena-pāradārikayoḥ sācivya-karmaṇi striyāḥ saṃgṛhītāyāśca karṇa-nāsāc-chedanam | pañca-śato vā daṇḍaḥ | puṃṣo dvi-guṇaḥ || 04.10.10 ||

महा-पशुं एकं दासं दासीं वाअपहरतः प्रेत-भाण्डं वा विक्रीणानस्य द्वि-पाद-वधः । षट्-छतो वा दण्डः ।। ०४.१०.११ ।।
mahā-paśuṃ ekaṃ dāsaṃ dāsīṃ vāapaharataḥ preta-bhāṇḍaṃ vā vikrīṇānasya dvi-pāda-vadhaḥ | ṣaṭ-chato vā daṇḍaḥ || 04.10.11 ||

वर्ण-उत्तमानां गुरूणां च हस्त-पाद-लङ्घने राज-यान-वाहन-आद्य्-आरोहणे चएक-हस्त-पाद-वधः । सप्त-शतो वा दण्डः ।। ०४.१०.१२ ।।
varṇa-uttamānāṃ gurūṇāṃ ca hasta-pāda-laṅghane rāja-yāna-vāhana-ādy-ārohaṇe caeka-hasta-pāda-vadhaḥ | sapta-śato vā daṇḍaḥ || 04.10.12 ||

शूद्रस्य ब्राह्मण-वादिनो देव-द्रव्यं अवस्तृणतो राज-द्विष्टं आदिशतो द्वि-नेत्र-भेदिनश्च योग-अञ्जनेनान्धत्वम् । अष्ट-शतो वा दण्डः ।। ०४.१०.१३ ।।
śūdrasya brāhmaṇa-vādino deva-dravyaṃ avastṛṇato rāja-dviṣṭaṃ ādiśato dvi-netra-bhedinaśca yoga-añjanenāndhatvam | aṣṭa-śato vā daṇḍaḥ || 04.10.13 ||

चोरं पारदारिकं वा मोक्षयतो राज-शासनं ऊनं अतिरिक्तं वा लिखतः कन्यां दासीं वा सहिरण्यं अपरहतः कूट-व्यवहारिणो विमांस-विक्रयिणश्च वाम-हस्त-द्वि-पाद-वधो । नव-शतो वा दण्डः ।। ०४.१०.१४ ।।
coraṃ pāradārikaṃ vā mokṣayato rāja-śāsanaṃ ūnaṃ atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ vā sahiraṇyaṃ aparahataḥ kūṭa-vyavahāriṇo vimāṃsa-vikrayiṇaśca vāma-hasta-dvi-pāda-vadho | nava-śato vā daṇḍaḥ || 04.10.14 ||

मानुष-मांस-विक्रये वधः ।। ०४.१०.१५ ।।
mānuṣa-māṃsa-vikraye vadhaḥ || 04.10.15 ||

देव-पशु-प्रतिमा-मनुष्य-क्षेत्र-गृह-हिरण्य-सुवर्ण-रत्न-सस्य-अपहारिण उत्तमो दण्डः । शुद्ध-वधो वा ।। ०४.१०.१६ ।।
deva-paśu-pratimā-manuṣya-kṣetra-gṛha-hiraṇya-suvarṇa-ratna-sasya-apahāriṇa uttamo daṇḍaḥ | śuddha-vadho vā || 04.10.16 ||

पुरुषं चापराधं च कारणं गुरु-लाघवं । ।। ०४.१०.१७अ ब ।।
puruṣaṃ cāparādhaṃ ca kāraṇaṃ guru-lāghavaṃ | || 04.10.17a ba ||

अनुबन्धं तदात्वं च देश-कालौ समीक्ष्य च ।। ०४.१०.१७च्द् ।।
anubandhaṃ tadātvaṃ ca deśa-kālau samīkṣya ca || 04.10.17cd ||

उत्तम-अवर-मध्यत्वं प्रदेष्टा दण्ड-कर्मणि । ।। ०४.१०.१८अ ब ।।
uttama-avara-madhyatvaṃ pradeṣṭā daṇḍa-karmaṇi | || 04.10.18a ba ||

राज्ञश्च प्रकृतीनां च कल्पयेदन्तरा स्थितः ।। ०४.१०.१८च्द् ।।
rājñaśca prakṛtīnāṃ ca kalpayedantarā sthitaḥ || 04.10.18cd ||

कलहे घ्नतः पुरुषं चित्रो घातः ।। ०४.११.०१ ।।
kalahe ghnataḥ puruṣaṃ citro ghātaḥ || 04.11.01 ||

सप्त-रात्रस्यान्तर्-मृते शुद्ध-वधः । पक्षस्यान्तरुत्तमः । मासस्यान्तः पञ्च-शतः समुत्थान-व्ययश्च ।। ०४.११.०२ ।।
sapta-rātrasyāntar-mṛte śuddha-vadhaḥ | pakṣasyāntaruttamaḥ | māsasyāntaḥ pañca-śataḥ samutthāna-vyayaśca || 04.11.02 ||

शस्त्रेण प्रहरत उत्तमो दण्डः ।। ०४.११.०३ ।।
śastreṇa praharata uttamo daṇḍaḥ || 04.11.03 ||

मदेन हस्त-वधः । मोहेन द्वि-शतः ।। ०४.११.०४ ।।
madena hasta-vadhaḥ | mohena dvi-śataḥ || 04.11.04 ||

वधे वधः ।। ०४.११.०५ ।।
vadhe vadhaḥ || 04.11.05 ||

प्रहारेण गर्भं पातयत उत्तमो दण्डः । भैषज्येन मध्यमः । परिक्लेशेन पूर्वः साहस-दण्डः ।। ०४.११.०६ ।।
prahāreṇa garbhaṃ pātayata uttamo daṇḍaḥ | bhaiṣajyena madhyamaḥ | parikleśena pūrvaḥ sāhasa-daṇḍaḥ || 04.11.06 ||

प्रसभ-स्त्री-पुरुष-घातक-अभिसारक-निग्राहक-अवघोषक-अवस्कन्दक-उपवेधकान्पथि-वेश्म-प्रतिरोधकान्राज-हस्त्य्-अश्व-रथानां हिंसकान्स्तेनान्वा शूलानारोहयेयुः ।। ०४.११.०७ ।।
prasabha-strī-puruṣa-ghātaka-abhisāraka-nigrāhaka-avaghoṣaka-avaskandaka-upavedhakānpathi-veśma-pratirodhakānrāja-hasty-aśva-rathānāṃ hiṃsakānstenānvā śūlānārohayeyuḥ || 04.11.07 ||

यश्चएनान्दहेदपनयेद्वा स तं एव दण्डं लभेत । साहसं उत्तमं वा ।। ०४.११.०८ ।।
yaścaenāndahedapanayedvā sa taṃ eva daṇḍaṃ labheta | sāhasaṃ uttamaṃ vā || 04.11.08 ||

हिंस्र-स्तेनानां भक्त-वास-उपकरण-अग्नि-मन्त्र-दान-वैयावृत्य-कर्मसुउत्तमो दण्डः । परिभाषणं अविज्ञाते ।। ०४.११.०९ ।।
hiṃsra-stenānāṃ bhakta-vāsa-upakaraṇa-agni-mantra-dāna-vaiyāvṛtya-karmasuuttamo daṇḍaḥ | paribhāṣaṇaṃ avijñāte || 04.11.09 ||

हिंस्र-स्तेनानां पुत्र-दारं असमन्त्रं विसृजेत् । समन्त्रं आददीत ।। ०४.११.१० ।।
hiṃsra-stenānāṃ putra-dāraṃ asamantraṃ visṛjet | samantraṃ ādadīta || 04.11.10 ||

राज्य-कामुकं अन्तःपुर-प्रधर्षकं अटव्य्-अमित्र-उत्साहकं दुर्ग-राष्ट्र-दण्ड-कोपकं वा शिरो-हस्त-प्रदीपिकं घातयेत् ।। ०४.११.११ ।।
rājya-kāmukaṃ antaḥpura-pradharṣakaṃ aṭavy-amitra-utsāhakaṃ durga-rāṣṭra-daṇḍa-kopakaṃ vā śiro-hasta-pradīpikaṃ ghātayet || 04.11.11 ||

ब्राह्मणं तमः प्रवेशयेत् ।। ०४.११.१२ ।।
brāhmaṇaṃ tamaḥ praveśayet || 04.11.12 ||

मातृ-पितृ-पुत्र-भ्रात्र्-आचार्य-तपस्वि-घातकं वाअ-त्वक्-शिरः-प्रादीपिकं घातयेत् ।। ०४.११.१३ ।।
mātṛ-pitṛ-putra-bhrātr-ācārya-tapasvi-ghātakaṃ vāa-tvak-śiraḥ-prādīpikaṃ ghātayet || 04.11.13 ||

तेषां आक्रोशे जिह्वाच्-छेदः । अङ्ग-अभिरदने तद्-अङ्गान्मोच्यः ।। ०४.११.१४ ।।
teṣāṃ ākrośe jihvāc-chedaḥ | aṅga-abhiradane tad-aṅgānmocyaḥ || 04.11.14 ||

यदृच्छा-घाते पुंसः पशु-यूथ-स्तेये च शुद्ध-वधः ।। ०४.११.१५ ।।
yadṛcchā-ghāte puṃsaḥ paśu-yūtha-steye ca śuddha-vadhaḥ || 04.11.15 ||

दश-अवरं च यूथं विद्यात् ।। ०४.११.१६ ।।
daśa-avaraṃ ca yūthaṃ vidyāt || 04.11.16 ||

उदक-धारणं सेतुं भिन्दतस्तत्रएवाप्सु निमज्जनम् । अनुदकं उत्तमः साहस-दण्डः । भग्न-उत्सृष्टकं मध्यमः ।। ०४.११.१७ ।।
udaka-dhāraṇaṃ setuṃ bhindatastatraevāpsu nimajjanam | anudakaṃ uttamaḥ sāhasa-daṇḍaḥ | bhagna-utsṛṣṭakaṃ madhyamaḥ || 04.11.17 ||

विष-दायकं पुरुषं स्त्रियं च पुरुषघ्नीं अपः प्रवेशयेदगर्भिणीम् । गर्भिणीं मास-अवर-प्रजातां ।। ०४.११.१८ ।।
viṣa-dāyakaṃ puruṣaṃ striyaṃ ca puruṣaghnīṃ apaḥ praveśayedagarbhiṇīm | garbhiṇīṃ māsa-avara-prajātāṃ || 04.11.18 ||

पति-गुरु-प्रजा-घातिकां अग्नि-विषदां संधिच्-छेदिकां वा गोभिः पाटयेत् ।। ०४.११.१९ ।।
pati-guru-prajā-ghātikāṃ agni-viṣadāṃ saṃdhic-chedikāṃ vā gobhiḥ pāṭayet || 04.11.19 ||

विवीत-क्षेत्र-खल-वेश्म-द्रव्य-हस्ति-वन-आदीपिकं अग्निना दाहयेत् ।। ०४.११.२० ।।
vivīta-kṣetra-khala-veśma-dravya-hasti-vana-ādīpikaṃ agninā dāhayet || 04.11.20 ||

राज-आक्रोशक-मन्त्र-भेदकयोरनिष्ट-प्रवृत्तिकस्य ब्राह्मण-महानस-अवलेहिनश्च जिह्वां उत्पाटयेत् ।। ०४.११.२१ ।।
rāja-ākrośaka-mantra-bhedakayoraniṣṭa-pravṛttikasya brāhmaṇa-mahānasa-avalehinaśca jihvāṃ utpāṭayet || 04.11.21 ||

प्रहरण-आवरण-स्तेनं अनायुधीयं इषुभिर्घातयेत् ।। ०४.११.२२ ।।
praharaṇa-āvaraṇa-stenaṃ anāyudhīyaṃ iṣubhirghātayet || 04.11.22 ||

आयुधीयस्यौत्तमः ।। ०४.११.२३ ।।
āyudhīyasyauttamaḥ || 04.11.23 ||

मेढ्र-फल-उपघातिनस्तदेवच्छेदयेत् ।। ०४.११.२४ ।।
meḍhra-phala-upaghātinastadevacchedayet || 04.11.24 ||

जिह्वा-नास-उपघाते संदंश-वधः ।। ०४.११.२५ ।।
jihvā-nāsa-upaghāte saṃdaṃśa-vadhaḥ || 04.11.25 ||

एते शास्त्रेष्वनुगताः क्लेश-दण्डा महात्मनां । ।। ०४.११.२६अ ब ।।
ete śāstreṣvanugatāḥ kleśa-daṇḍā mahātmanāṃ | || 04.11.26a ba ||

अक्लिष्टानां तु पापानां धर्म्यः शुद्ध-वधः स्मृतः ।। ०४.११.२६च्द् ।।
akliṣṭānāṃ tu pāpānāṃ dharmyaḥ śuddha-vadhaḥ smṛtaḥ || 04.11.26cd ||

सवर्णां अप्राप्त-फलां प्रकुर्वतो हस्त-वधः । चतुः-शतो वा दण्डः ।। ०४.१२.०१ ।।
savarṇāṃ aprāpta-phalāṃ prakurvato hasta-vadhaḥ | catuḥ-śato vā daṇḍaḥ || 04.12.01 ||

मृतायां वधः ।। ०४.१२.०२ ।।
mṛtāyāṃ vadhaḥ || 04.12.02 ||

प्राप्त-फलां प्रकुर्वतो मध्यमा-प्रदेशिनी-वधो । द्वि-शतो वा दण्डः ।। ०४.१२.०३ ।।
prāpta-phalāṃ prakurvato madhyamā-pradeśinī-vadho | dvi-śato vā daṇḍaḥ || 04.12.03 ||

पितुश्चावहीनं दद्यात् ।। ०४.१२.०४ ।।
pituścāvahīnaṃ dadyāt || 04.12.04 ||

न च प्राकाम्यं अकामायां लब्भेत ।। ०४.१२.०५ ।।
na ca prākāmyaṃ akāmāyāṃ labbheta || 04.12.05 ||

सकामायां चतुष्-पञ्चाशत्-पणो दण्डः । स्त्रियास्त्वर्ध-दण्डः ।। ०४.१२.०६ ।।
sakāmāyāṃ catuṣ-pañcāśat-paṇo daṇḍaḥ | striyāstvardha-daṇḍaḥ || 04.12.06 ||

पर-शुल्क-अवरुद्धायां हस्त-वधः । चतुः-शतो वा दण्डः । शुल्क-दानं च ।। ०४.१२.०७ ।।
para-śulka-avaruddhāyāṃ hasta-vadhaḥ | catuḥ-śato vā daṇḍaḥ | śulka-dānaṃ ca || 04.12.07 ||

सप्त-आर्तव-प्रजातां वरणादूर्ध्वं अलभमानः प्रकृत्य प्राकामी स्यात् । न च पितुरवहीनं दद्यात् ।। ०४.१२.०८ ।।
sapta-ārtava-prajātāṃ varaṇādūrdhvaṃ alabhamānaḥ prakṛtya prākāmī syāt | na ca pituravahīnaṃ dadyāt || 04.12.08 ||

ऋतु-प्रतिरोधिभिः स्वाम्यादपक्रामति ।। ०४.१२.०९ ।।
ṛtu-pratirodhibhiḥ svāmyādapakrāmati || 04.12.09 ||

त्रि-वर्ष-प्रजात-आर्तवायास्तुल्यो गन्तुं अदोषः । ततः परं अतुल्योअप्यनलंकृतायाः ।। ०४.१२.१० ।।
tri-varṣa-prajāta-ārtavāyāstulyo gantuṃ adoṣaḥ | tataḥ paraṃ atulyoapyanalaṃkṛtāyāḥ || 04.12.10 ||

पितृ-द्रव्य-आदाने स्तेयं भजेत ।। ०४.१२.११ ।।
pitṛ-dravya-ādāne steyaṃ bhajeta || 04.12.11 ||

परं उद्दिश्यान्यस्य विन्दतो द्वि-शतो दण्डः ।। ०४.१२.१२ ।।
paraṃ uddiśyānyasya vindato dvi-śato daṇḍaḥ || 04.12.12 ||

न च प्राकांयं अकामायां लभेत ।। ०४.१२.१३ ।।
na ca prākāṃyaṃ akāmāyāṃ labheta || 04.12.13 ||

कन्यां अन्यां दर्शयित्वाअन्यां प्रयच्छतः शत्यो दण्डस्तुल्यायाम् । हीनायां द्वि-गुणः ।। ०४.१२.१४ ।।
kanyāṃ anyāṃ darśayitvāanyāṃ prayacchataḥ śatyo daṇḍastulyāyām | hīnāyāṃ dvi-guṇaḥ || 04.12.14 ||

प्रकर्मण्यकुमार्याश्चतुष्-पञ्चाशत्-पणो दण्डः । शुल्क-व्यय-कर्मणी च प्रतिदद्यात् ।। ०४.१२.१५ ।।
prakarmaṇyakumāryāścatuṣ-pañcāśat-paṇo daṇḍaḥ | śulka-vyaya-karmaṇī ca pratidadyāt || 04.12.15 ||

अवस्थाय तज्-जातं पश्चात्-कृता द्वि-गुणं दद्यात् ।। ०४.१२.१६ ।।
avasthāya taj-jātaṃ paścāt-kṛtā dvi-guṇaṃ dadyāt || 04.12.16 ||

अन्य-शोणित-उपधाने द्विशतो दण्डः । मिथ्या-अभिशंसिनश्च पुंसः ।। ०४.१२.१७ ।।
anya-śoṇita-upadhāne dviśato daṇḍaḥ | mithyā-abhiśaṃsinaśca puṃsaḥ || 04.12.17 ||

शुल्क-व्यय-कर्मणी च जीयेत ।। ०४.१२.१८ ।।
śulka-vyaya-karmaṇī ca jīyeta || 04.12.18 ||

न च प्राकांयं अकामायां लभेत ।। ०४.१२.१९ ।।
na ca prākāṃyaṃ akāmāyāṃ labheta || 04.12.19 ||

स्त्री-प्रकृता सकामा समाना द्वादश-पणं दण्डं दद्यात् । प्रकर्त्री द्वि-गुणं ।। ०४.१२.२० ।।
strī-prakṛtā sakāmā samānā dvādaśa-paṇaṃ daṇḍaṃ dadyāt | prakartrī dvi-guṇaṃ || 04.12.20 ||

अकामायाः शत्यो दण्ड आत्म-राग-अर्थम् । शुल्क-दानं च ।। ०४.१२.२१ ।।
akāmāyāḥ śatyo daṇḍa ātma-rāga-artham | śulka-dānaṃ ca || 04.12.21 ||

स्वयं प्रकृता राज-दास्यं गच्छेत् ।। ०४.१२.२२ ।।
svayaṃ prakṛtā rāja-dāsyaṃ gacchet || 04.12.22 ||

बहिर्-ग्रामस्य प्रकृतायां मिथ्या-अभिशंसने च द्वि-गुणो दण्डः ।। ०४.१२.२३ ।।
bahir-grāmasya prakṛtāyāṃ mithyā-abhiśaṃsane ca dvi-guṇo daṇḍaḥ || 04.12.23 ||

प्रसह्य कन्यां अपहरतो द्वि-शतः । ससुवर्णां उत्तमः ।। ०४.१२.२४ ।।
prasahya kanyāṃ apaharato dvi-śataḥ | sasuvarṇāṃ uttamaḥ || 04.12.24 ||

बहूनां कन्या-अपहारिणां पृथग्यथा-उक्ता दण्डाः ।। ०४.१२.२५ ।।
bahūnāṃ kanyā-apahāriṇāṃ pṛthagyathā-uktā daṇḍāḥ || 04.12.25 ||

गणिका-दुहितरं प्रकुर्वतश्चतुष्-पञ्चाशत्-पणो दण्डः । शुल्कं मातुर्भोगः षोडश-गुणः ।। ०४.१२.२६ ।।
gaṇikā-duhitaraṃ prakurvataścatuṣ-pañcāśat-paṇo daṇḍaḥ | śulkaṃ māturbhogaḥ ṣoḍaśa-guṇaḥ || 04.12.26 ||

दासस्य दास्या वा दुहितरं अदासीं प्रकुर्वतश्चतुर्-विंशति-पणो दण्डः शुल्क-आबन्ध्य-दानं च ।। ०४.१२.२७ ।।
dāsasya dāsyā vā duhitaraṃ adāsīṃ prakurvataścatur-viṃśati-paṇo daṇḍaḥ śulka-ābandhya-dānaṃ ca || 04.12.27 ||

निष्क्रय-अनुरूपां दासीं प्रकुर्वतो द्वादश-पणो दण्डो वस्त्र-आबन्ध्य-दानं च ।। ०४.१२.२८ ।।
niṣkraya-anurūpāṃ dāsīṃ prakurvato dvādaśa-paṇo daṇḍo vastra-ābandhya-dānaṃ ca || 04.12.28 ||

साचिव्य-अवकाश-दाने कर्तृ-समो दण्डः ।। ०४.१२.२९ ।।
sācivya-avakāśa-dāne kartṛ-samo daṇḍaḥ || 04.12.29 ||

प्रोषित-पतिकां अपचरन्तीं पति-बन्धुस्तत्-पुरुषो वा संगृह्णीयात् ।। ०४.१२.३० ।।
proṣita-patikāṃ apacarantīṃ pati-bandhustat-puruṣo vā saṃgṛhṇīyāt || 04.12.30 ||

संगृहीता पतिं आकाङ्क्षेत ।। ०४.१२.३१ ।।
saṃgṛhītā patiṃ ākāṅkṣeta || 04.12.31 ||

पतिश्चेत्क्षमेत विसृज्येतौभयं ।। ०४.१२.३२ ।।
patiścetkṣameta visṛjyetaubhayaṃ || 04.12.32 ||

अक्षमायां स्त्रियाः कर्ण-नास-आच्छेदनम् । वधं जारश्च प्राप्नुयात् ।। ०४.१२.३३ ।।
akṣamāyāṃ striyāḥ karṇa-nāsa-ācchedanam | vadhaṃ jāraśca prāpnuyāt || 04.12.33 ||

जारं चोर इत्यभिहरतः पञ्च-शतो दण्डः । हिरण्येन मुञ्चतस्तद्-अष्ट-गुणः ।। ०४.१२.३४ ।।
jāraṃ cora ityabhiharataḥ pañca-śato daṇḍaḥ | hiraṇyena muñcatastad-aṣṭa-guṇaḥ || 04.12.34 ||

केशाकेशिकं संग्रहणम् । उपलिङ्गनाद्वा शरीर-उपभोगानाम् । तज्-जातेभ्यः(तज्-ज्ञातेभ्यः? च्फ़्-ण्१२-६०)) । स्त्री-वचनाद्वा ।। ०४.१२.३५ ।।
keśākeśikaṃ saṃgrahaṇam | upaliṅganādvā śarīra-upabhogānām | taj-jātebhyaḥ(taj-jñātebhyaḥ? cpha़्-ṇ12-60)) | strī-vacanādvā || 04.12.35 ||

पर-चक्र-अटवी-हृतां ओघ-प्रव्यूढां अरण्येषु दुर्भिक्षे वा त्यक्तां प्रेत-भाव-उत्सृष्टां वा पर-स्त्रियं निस्तारयित्वा यथा-संभाषितं समुपभुञ्जीत ।। ०४.१२.३६ ।।
para-cakra-aṭavī-hṛtāṃ ogha-pravyūḍhāṃ araṇyeṣu durbhikṣe vā tyaktāṃ preta-bhāva-utsṛṣṭāṃ vā para-striyaṃ nistārayitvā yathā-saṃbhāṣitaṃ samupabhuñjīta || 04.12.36 ||

जाति-विशिष्टां अकामां अपत्यवतीं निष्क्रयेण दद्यात् ।। ०४.१२.३७ ।।
jāti-viśiṣṭāṃ akāmāṃ apatyavatīṃ niṣkrayeṇa dadyāt || 04.12.37 ||

चोर-हस्तान्नदी-वेगाद्दुर्भिक्षाद्देश-विभ्रमात् । ।। ०४.१२.३८अ ब ।।
cora-hastānnadī-vegāddurbhikṣāddeśa-vibhramāt | || 04.12.38a ba ||

निस्तारयित्वा कान्तारान्नष्टां त्यक्तां मृताइति वा ।। ०४.१२.३८च्द् ।।
nistārayitvā kāntārānnaṣṭāṃ tyaktāṃ mṛtāiti vā || 04.12.38cd ||

भुञ्जीत स्त्रियं अन्येषां यथा-संभाषितं नरः । ।। ०४.१२.३९अ ब ।।
bhuñjīta striyaṃ anyeṣāṃ yathā-saṃbhāṣitaṃ naraḥ | || 04.12.39a ba ||

न तु राज-प्रतापेन प्रमुक्तां स्वजनेन वा ।। ०४.१२.३९च्द् ।।
na tu rāja-pratāpena pramuktāṃ svajanena vā || 04.12.39cd ||

न चौत्तमां न चाकामां पूर्व-अपत्यवतीं न च । ।। ०४.१२.४०अ ब ।।
na cauttamāṃ na cākāmāṃ pūrva-apatyavatīṃ na ca | || 04.12.40a ba ||

ईदृशीं त्वनुरूपेण निष्क्रयेणापवाहयेत् ।। ०४.१२.४०च्द् ।।
īdṛśīṃ tvanurūpeṇa niṣkrayeṇāpavāhayet || 04.12.40cd ||

ब्राह्मणं अपेयं अभक्ष्यं वा ग्रासयत उत्तमो दण्डः । क्षत्रियं मध्यमः । वैश्यं पूर्वः साहस-दण्डः । शूद्रं चतुष्-पञ्चाशत्-पणो दण्डः ।। ०४.१३.०१ ।।
brāhmaṇaṃ apeyaṃ abhakṣyaṃ vā grāsayata uttamo daṇḍaḥ | kṣatriyaṃ madhyamaḥ | vaiśyaṃ pūrvaḥ sāhasa-daṇḍaḥ | śūdraṃ catuṣ-pañcāśat-paṇo daṇḍaḥ || 04.13.01 ||

स्वयं ग्रसितारो निर्विषयाः कार्याः ।। ०४.१३.०२ ।।
svayaṃ grasitāro nirviṣayāḥ kāryāḥ || 04.13.02 ||

पर-गृह-अभिगमने दिवा पूर्वः साहस-दण्डः । रात्रौ मध्यमः ।। ०४.१३.०३ ।।
para-gṛha-abhigamane divā pūrvaḥ sāhasa-daṇḍaḥ | rātrau madhyamaḥ || 04.13.03 ||

दिवा रात्रौ वा सशस्त्रस्य प्रविशत उत्तमो दण्डः ।। ०४.१३.०४ ।।
divā rātrau vā saśastrasya praviśata uttamo daṇḍaḥ || 04.13.04 ||

भिक्षुक-वैदेहकौ मत्त-उन्मत्तौ बलादापदि चातिसंनिकृष्टाः प्रवृत्त-प्रवेशाश्चादण्ड्याः । अन्यत्र प्रतिषेधात् ।। ०४.१३.०५ ।।
bhikṣuka-vaidehakau matta-unmattau balādāpadi cātisaṃnikṛṣṭāḥ pravṛtta-praveśāścādaṇḍyāḥ | anyatra pratiṣedhāt || 04.13.05 ||

स्व-वेश्मनो विरात्रादूर्ध्वं परिवारं आरोहतः पूर्वः साहस-दण्डः । पर-वेश्मनो मध्यमः । ग्राम-आराम-वाट-भेदिनश्च ।। ०४.१३.०६ ।।
sva-veśmano virātrādūrdhvaṃ parivāraṃ ārohataḥ pūrvaḥ sāhasa-daṇḍaḥ | para-veśmano madhyamaḥ | grāma-ārāma-vāṭa-bhedinaśca || 04.13.06 ||

ग्रामेष्वन्तः सार्थिका ज्ञात-सारा वसेयुः ।। ०४.१३.०७ ।।
grāmeṣvantaḥ sārthikā jñāta-sārā vaseyuḥ || 04.13.07 ||

मुषितं प्रवासितं चएषां अनिर्गतं रात्रौ ग्राम-स्वामी दद्यात् ।। ०४.१३.०८ ।।
muṣitaṃ pravāsitaṃ caeṣāṃ anirgataṃ rātrau grāma-svāmī dadyāt || 04.13.08 ||

ग्राम-अन्तरेषु वा मुषितं प्रवासितं विवीत-अध्यक्षो दद्यात् ।। ०४.१३.०९ ।।
grāma-antareṣu vā muṣitaṃ pravāsitaṃ vivīta-adhyakṣo dadyāt || 04.13.09 ||

अविवीतानां चोर-रज्जुकः ।। ०४.१३.१० ।।
avivītānāṃ cora-rajjukaḥ || 04.13.10 ||

तथाअप्यगुप्तानां सीम-अवरोधेन विचयं दद्युः ।। ०४.१३.११ ।।
tathāapyaguptānāṃ sīma-avarodhena vicayaṃ dadyuḥ || 04.13.11 ||

असीम-अवरोधे पञ्च-ग्रामी दश-ग्रामी वा ।। ०४.१३.१२ ।।
asīma-avarodhe pañca-grāmī daśa-grāmī vā || 04.13.12 ||

दुर्बलं वेश्म शकटं अनुत्तब्धं ऊर्ध-स्तंभं शस्त्रं अनपाश्रयं अप्रतिच्छन्नं श्वभ्रं कूपं कूट-अवपातं वा कृत्वा हिंसायां दण्ड-पारुष्यं विद्यात् ।। ०४.१३.१३ ।।
durbalaṃ veśma śakaṭaṃ anuttabdhaṃ ūrdha-staṃbhaṃ śastraṃ anapāśrayaṃ apraticchannaṃ śvabhraṃ kūpaṃ kūṭa-avapātaṃ vā kṛtvā hiṃsāyāṃ daṇḍa-pāruṣyaṃ vidyāt || 04.13.13 ||

वृक्षच्-छेदने दंय-रश्मि-हरणे चतुष्पदानां अदान्त-सेवने वाहने वा काष्ठ-लोष्ट-पाषाण-दण्ड-बाण-बाहु-विक्षेपणेषु याने हस्तिना च स्मघट्टने "अपेहि" इति प्रकोशन्नदण्ड्यः ।। ०४.१३.१४ ।।
vṛkṣac-chedane daṃya-raśmi-haraṇe catuṣpadānāṃ adānta-sevane vāhane vā kāṣṭha-loṣṭa-pāṣāṇa-daṇḍa-bāṇa-bāhu-vikṣepaṇeṣu yāne hastinā ca smaghaṭṭane "apehi" iti prakośannadaṇḍyaḥ || 04.13.14 ||

हस्तिना रोषितेन हतो द्रोण-अन्नं मद्य-कुंभं माल्य-अनुलेपनं दन्त-प्रमार्जनं च पटं दद्यात् ।। ०४.१३.१५ ।।
hastinā roṣitena hato droṇa-annaṃ madya-kuṃbhaṃ mālya-anulepanaṃ danta-pramārjanaṃ ca paṭaṃ dadyāt || 04.13.15 ||

अश्व-मेध-अवभृथ-स्नानेन तुल्यो हस्तिना वध इति पाद-प्रक्षालनं ।। ०४.१३.१६ ।।
aśva-medha-avabhṛtha-snānena tulyo hastinā vadha iti pāda-prakṣālanaṃ || 04.13.16 ||

उदासीन-वधे यातुरुत्तमो दण्डः ।। ०४.१३.१७ ।।
udāsīna-vadhe yāturuttamo daṇḍaḥ || 04.13.17 ||

शृङ्गिणा दंष्ट्रिणा वा हिंस्यमानं अमोक्षयतः स्वामिनः पूर्वः साहस-दण्डः । प्रतिक्रुष्टस्य द्वि-गुणः ।। ०४.१३.१८ ।।
śṛṅgiṇā daṃṣṭriṇā vā hiṃsyamānaṃ amokṣayataḥ svāminaḥ pūrvaḥ sāhasa-daṇḍaḥ | pratikruṣṭasya dvi-guṇaḥ || 04.13.18 ||

शृङ्गि-दंष्ट्रिभ्यां अन्योन्यं घातयतस्तच्च तावच्च दण्डः ।। ०४.१३.१९ ।।
śṛṅgi-daṃṣṭribhyāṃ anyonyaṃ ghātayatastacca tāvacca daṇḍaḥ || 04.13.19 ||

देव-पशुं ऋषभं उक्षाणं गो-कुमारीं वा वाहयतः पञ्च-शतो दण्डः । प्रवासयत उत्तमः ।। ०४.१३.२० ।।
deva-paśuṃ ṛṣabhaṃ ukṣāṇaṃ go-kumārīṃ vā vāhayataḥ pañca-śato daṇḍaḥ | pravāsayata uttamaḥ || 04.13.20 ||

लोम-दोह-वाहन-प्रजनन-उपकारिणां क्षुद्र-पशूनां अदाने तच्च तावच्च दण्डः । प्रवासने च । अन्यत्र देव-पितृ-कार्येभ्यः ।। ०४.१३.२१ ।।
loma-doha-vāhana-prajanana-upakāriṇāṃ kṣudra-paśūnāṃ adāne tacca tāvacca daṇḍaḥ | pravāsane ca | anyatra deva-pitṛ-kāryebhyaḥ || 04.13.21 ||

छिन्न-नस्यं भग्न-युगं तिर्यक्-प्रतिमुख-आगतं प्रत्यासरद्वा चक्र-युक्तं याता पशु-मनुष्य-संबाधे वा हिंसायां अदण्ड्यः ।। ०४.१३.२२ ।।
chinna-nasyaṃ bhagna-yugaṃ tiryak-pratimukha-āgataṃ pratyāsaradvā cakra-yuktaṃ yātā paśu-manuṣya-saṃbādhe vā hiṃsāyāṃ adaṇḍyaḥ || 04.13.22 ||

अन्यथा यथा-उक्तं मानुष-प्राणि-हिंसायां दण्डं अभ्यावहेत् ।। ०४.१३.२३ ।।
anyathā yathā-uktaṃ mānuṣa-prāṇi-hiṃsāyāṃ daṇḍaṃ abhyāvahet || 04.13.23 ||

अमानुष-प्राणि-वधे प्राणि-दानं च ।। ०४.१३.२४ ।।
amānuṣa-prāṇi-vadhe prāṇi-dānaṃ ca || 04.13.24 ||

बाले यातरि यानस्थः स्वामी दण्ड्यः । अस्वामिनि यानस्थः । प्राप्त-व्यवहारो वा याता ।। ०४.१३.२५ ।।
bāle yātari yānasthaḥ svāmī daṇḍyaḥ | asvāmini yānasthaḥ | prāpta-vyavahāro vā yātā || 04.13.25 ||

बाल-अधिष्ठितं अपुरुषं वा यानं राजा हरेत् ।। ०४.१३.२६ ।।
bāla-adhiṣṭhitaṃ apuruṣaṃ vā yānaṃ rājā haret || 04.13.26 ||

कृत्य-अभिचाराभ्यां यत्-परं आपादयेत्तद्-आपादयितव्यः ।। ०४.१३.२७ ।।
kṛtya-abhicārābhyāṃ yat-paraṃ āpādayettad-āpādayitavyaḥ || 04.13.27 ||

कामं भार्यायां अनिच्छन्त्यां कन्यायां वा दार-अर्थिनो भर्तरि भार्याया वा संवदन-करणं ।। ०४.१३.२८ ।।
kāmaṃ bhāryāyāṃ anicchantyāṃ kanyāyāṃ vā dāra-arthino bhartari bhāryāyā vā saṃvadana-karaṇaṃ || 04.13.28 ||

अन्यथा-हिंसायां मध्यमः साहस-दण्डः ।। ०४.१३.२९ ।।
anyathā-hiṃsāyāṃ madhyamaḥ sāhasa-daṇḍaḥ || 04.13.29 ||

माता-पित्रोर्भगिनीं मातुलानीं आचार्याणीं स्नुषां दुहितरं भगिनीं वाअधिचरतस्त्रि-लिङ्गच्-छेदनं वधश्च ।। ०४.१३.३० ।।
mātā-pitrorbhaginīṃ mātulānīṃ ācāryāṇīṃ snuṣāṃ duhitaraṃ bhaginīṃ vāadhicaratastri-liṅgac-chedanaṃ vadhaśca || 04.13.30 ||

सकामा तदेव लभेत । दास-परिचारक-आहितक-भुक्ता च ।। ०४.१३.३१ ।।
sakāmā tadeva labheta | dāsa-paricāraka-āhitaka-bhuktā ca || 04.13.31 ||

ब्राह्मण्यां अगुप्तायां क्षत्रियस्यौत्तमः । सर्व-स्वं वैश्यस्य । शूद्रः कट-अग्निना दह्येत ।। ०४.१३.३२ ।।
brāhmaṇyāṃ aguptāyāṃ kṣatriyasyauttamaḥ | sarva-svaṃ vaiśyasya | śūdraḥ kaṭa-agninā dahyeta || 04.13.32 ||

सर्वत्र राज-भार्या-गमने कुंभी-पाकः ।। ०४.१३.३३ ।।
sarvatra rāja-bhāryā-gamane kuṃbhī-pākaḥ || 04.13.33 ||

श्व-पाकी-गमने कृत-कबन्ध-अङ्कः पर-विषयं गच्छेत् । श्व-पाकत्वं वा शूद्रः ।। ०४.१३.३४ ।।
śva-pākī-gamane kṛta-kabandha-aṅkaḥ para-viṣayaṃ gacchet | śva-pākatvaṃ vā śūdraḥ || 04.13.34 ||

श्व-पाकस्यऽर्या-गमने वधः । स्त्रियाः कर्ण-नास-आच्छेदनं ।। ०४.१३.३५ ।।
śva-pākasya'ryā-gamane vadhaḥ | striyāḥ karṇa-nāsa-ācchedanaṃ || 04.13.35 ||

प्रव्रजिता-गमने चतुर्-विंशति-पणो दण्डः ।। ०४.१३.३६ ।।
pravrajitā-gamane catur-viṃśati-paṇo daṇḍaḥ || 04.13.36 ||

सकामा तदेव लभेत ।। ०४.१३.३७ ।।
sakāmā tadeva labheta || 04.13.37 ||

रूप-आजीवायाः प्रसह्य-उपभोगे द्वादश-पणो दण्डः ।। ०४.१३.३८ ।।
rūpa-ājīvāyāḥ prasahya-upabhoge dvādaśa-paṇo daṇḍaḥ || 04.13.38 ||

बहूनां एकां अधिचरतां पृथक्चतुर्-विंशति-पणो दण्डः ।। ०४.१३.३९ ।।
bahūnāṃ ekāṃ adhicaratāṃ pṛthakcatur-viṃśati-paṇo daṇḍaḥ || 04.13.39 ||

स्त्रियं अयोनौ गच्छतः पूर्वः साहस-दण्डः । पुरुषं अधिमेहतश्च ।। ०४.१३.४० ।।
striyaṃ ayonau gacchataḥ pūrvaḥ sāhasa-daṇḍaḥ | puruṣaṃ adhimehataśca || 04.13.40 ||

मैथुने द्वादश-पणस्तिर्यग्-योनिष्वनात्मनः । ।। ०४.१३.४१अ ब ।।
maithune dvādaśa-paṇastiryag-yoniṣvanātmanaḥ | || 04.13.41a ba ||

दैवत-प्रतिमानां च गमने द्वि-गुणः स्मृतः ।। ०४.१३.४१च्द् ।।
daivata-pratimānāṃ ca gamane dvi-guṇaḥ smṛtaḥ || 04.13.41cd ||

अदण्ड्य-दण्डने राज्ञो दण्डस्त्रिंशद्-गुणोअंभसि । ।। ०४.१३.४२अ ब ।।
adaṇḍya-daṇḍane rājño daṇḍastriṃśad-guṇoaṃbhasi | || 04.13.42a ba ||

वरुणाय प्रदातव्यो ब्राह्मणेभ्यस्ततः परं ।। ०४.१३.४२च्द् ।।
varuṇāya pradātavyo brāhmaṇebhyastataḥ paraṃ || 04.13.42cd ||

तेन तत्पूयते पापं राज्ञो दण्ड-अपचारजं । ।। ०४.१३.४३अ ब ।।
tena tatpūyate pāpaṃ rājño daṇḍa-apacārajaṃ | || 04.13.43a ba ||

शास्ता हि वरुणो राज्ञां मिथ्या व्याचरतां नृषु ।। ०४.१३.४३च्द् ।।
śāstā hi varuṇo rājñāṃ mithyā vyācaratāṃ nṛṣu || 04.13.43cd ||

Panchamo-Adhikarana

Collapse

दुर्ग-राष्ट्रयोः कण्टक-शोधनं उक्तं ।। ०५.१.०१ ।।
durga-rāṣṭrayoḥ kaṇṭaka-śodhanaṃ uktaṃ || 05.1.01 ||

राज-राज्ययोर्वक्ष्यामः ।। ०५.१.०२ ।।
rāja-rājyayorvakṣyāmaḥ || 05.1.02 ||

राजानं अवगृह्यौपजीविनः शत्रु-साधारणा वा ये मुख्यास्तेषु गूढ-पुरुष-प्रणिधिः कृत्य-पक्ष-उपग्रहो वा सिद्धिः यथा-उक्तं पुरस्ताद् । उपजापोअपसर्पो वा यथा पारग्रामिके वक्ष्यामः ।। ०५.१.०३ ।।
rājānaṃ avagṛhyaupajīvinaḥ śatru-sādhāraṇā vā ye mukhyāsteṣu gūḍha-puruṣa-praṇidhiḥ kṛtya-pakṣa-upagraho vā siddhiḥ yathā-uktaṃ purastād | upajāpoapasarpo vā yathā pāragrāmike vakṣyāmaḥ || 05.1.03 ||

राज्य-उपघातिनस्तु वल्लभाः संहता वा ये मुख्याः प्रकाशं अशक्याः प्रतिषेद्धुं दूष्याः तेषु धर्म-रुचिरुपांशु-दण्डं प्रयुञ्जीत ।। ०५.१.०४ ।।
rājya-upaghātinastu vallabhāḥ saṃhatā vā ye mukhyāḥ prakāśaṃ aśakyāḥ pratiṣeddhuṃ dūṣyāḥ teṣu dharma-rucirupāṃśu-daṇḍaṃ prayuñjīta || 05.1.04 ||

दूष्य-महा-मात्र-भ्रातरं असत्-कृतं सत्त्री प्रोत्साह्य राजानं दर्शयेत् ।। ०५.१.०५ ।।
dūṣya-mahā-mātra-bhrātaraṃ asat-kṛtaṃ sattrī protsāhya rājānaṃ darśayet || 05.1.05 ||

तं राजा दूष्य-द्रव्य-उपभोग-अतिसर्गेण दूष्ये विक्रमयेत् ।। ०५.१.०६ ।।
taṃ rājā dūṣya-dravya-upabhoga-atisargeṇa dūṣye vikramayet || 05.1.06 ||

शस्त्रेण रसेन वा विक्रान्तं तत्रएव घातयेद्"भ्रातृ-घातकोअयम्" इति ।। ०५.१.०७ ।।
śastreṇa rasena vā vikrāntaṃ tatraeva ghātayed"bhrātṛ-ghātakoayam" iti || 05.1.07 ||

तेन पारशवः परिचारिका-पुत्रश्च व्याख्यातौ ।। ०५.१.०८ ।।
tena pāraśavaḥ paricārikā-putraśca vyākhyātau || 05.1.08 ||

दूष्यं-महामात्रं वा सत्त्रि-प्रोत्साहितो भ्राता दायं याचेत ।। ०५.१.०९ ।।
dūṣyaṃ-mahāmātraṃ vā sattri-protsāhito bhrātā dāyaṃ yāceta || 05.1.09 ||

तं दूष्य-गृह-प्रतिद्वारि रात्रावुपशयानं अन्यत्र वा वसन्तं तीक्ष्णो हन्ता ब्रूयाद्"हतोअयं दाय-कामुकः" इति ।। ०५.१.१० ।।
taṃ dūṣya-gṛha-pratidvāri rātrāvupaśayānaṃ anyatra vā vasantaṃ tīkṣṇo hantā brūyād"hatoayaṃ dāya-kāmukaḥ" iti || 05.1.10 ||

ततो हत-पक्षं उपगृह्यैतरं निगृह्णीयात् ।। ०५.१.११ ।।
tato hata-pakṣaṃ upagṛhyaitaraṃ nigṛhṇīyāt || 05.1.11 ||

दूष्य-समीपस्था वा सत्त्रिणो भ्रातरं दायं याचमानं घातेन परिभर्त्सयेयुः ।। ०५.१.१२ ।।
dūṣya-samīpasthā vā sattriṇo bhrātaraṃ dāyaṃ yācamānaṃ ghātena paribhartsayeyuḥ || 05.1.12 ||

तं रात्रौ इति समानं ।। ०५.१.१३ ।।
taṃ rātrau iti samānaṃ || 05.1.13 ||

दूष्य-महा-मात्रयोर्वा यः पुत्रः पितुः पिता वा पुत्रस्य दारानधिचरति । भ्राता वा भ्रातुः । तयोः कापटिक-मुखः कलहः पूर्वेण व्याख्यातः ।। ०५.१.१४ ।।
dūṣya-mahā-mātrayorvā yaḥ putraḥ pituḥ pitā vā putrasya dārānadhicarati | bhrātā vā bhrātuḥ | tayoḥ kāpaṭika-mukhaḥ kalahaḥ pūrveṇa vyākhyātaḥ || 05.1.14 ||

दूष्य-महा-मात्र-पुत्रं आत्म-संभावितं वा सत्त्री "राज-पुत्रस्त्वम् । शत्रु-भयादिह न्यस्तोअसि" इत्युपजपेत् ।। ०५.१.१५ ।।
dūṣya-mahā-mātra-putraṃ ātma-saṃbhāvitaṃ vā sattrī "rāja-putrastvam | śatru-bhayādiha nyastoasi" ityupajapet || 05.1.15 ||

प्रतिपन्नं राजा रहसि पूजयेत्"प्राप्त-यौवराज्य-कालं त्वां महा-मात्र-भयान्नाभिषिञ्चामि" इति ।। ०५.१.१६ ।।
pratipannaṃ rājā rahasi pūjayet"prāpta-yauvarājya-kālaṃ tvāṃ mahā-mātra-bhayānnābhiṣiñcāmi" iti || 05.1.16 ||

तं सत्त्री महा-मात्र-वधे योजयेत् ।। ०५.१.१७ ।।
taṃ sattrī mahā-mātra-vadhe yojayet || 05.1.17 ||

विक्रान्तं तत्रएव घातयेत्"पितृ-घातकोअयम्" इति ।। ०५.१.१८ ।।
vikrāntaṃ tatraeva ghātayet"pitṛ-ghātakoayam" iti || 05.1.18 ||

भिक्षुकी वा दूष्य-भार्यां सांवदनिकीभिरौषधीभिः संवास्य रसेनातिसंदध्यात् ।। ०५.१.१९ ।।
bhikṣukī vā dūṣya-bhāryāṃ sāṃvadanikībhirauṣadhībhiḥ saṃvāsya rasenātisaṃdadhyāt || 05.1.19 ||

इत्याप्य-प्रयोगः ।। ०५.१.२० ।।
ityāpya-prayogaḥ || 05.1.20 ||

दूष्य-महा-मात्रं अटवीं पर-ग्रामं वा हन्तुं कान्तार-व्यवहिते वा देशे राष्ट्र-पालं अन्त-पालं वा स्थापयितुं नागर-स्थानं वा कुपितं अवग्राहितुं सार्थ-अतिवाह्यं प्रत्यन्ते वा सप्रत्यादेयं आदातुं फल्गु-बलं तीक्ष्ण-युक्तं प्रेषयेत् ।। ०५.१.२१ ।।
dūṣya-mahā-mātraṃ aṭavīṃ para-grāmaṃ vā hantuṃ kāntāra-vyavahite vā deśe rāṣṭra-pālaṃ anta-pālaṃ vā sthāpayituṃ nāgara-sthānaṃ vā kupitaṃ avagrāhituṃ sārtha-ativāhyaṃ pratyante vā sapratyādeyaṃ ādātuṃ phalgu-balaṃ tīkṣṇa-yuktaṃ preṣayet || 05.1.21 ||

रात्रौ दिवा वा युद्धे प्रवृत्ते तीक्ष्णाः प्रतिरोधक-व्यञ्जना वा हन्युः "अभियोगे हतः" इति ।। ०५.१.२२ ।।
rātrau divā vā yuddhe pravṛtte tīkṣṇāḥ pratirodhaka-vyañjanā vā hanyuḥ "abhiyoge hataḥ" iti || 05.1.22 ||

यात्रा-विहार-गतो वा दूष्य-महा-मात्रान्दर्शनायऽह्वयेत् ।। ०५.१.२३ ।।
yātrā-vihāra-gato vā dūṣya-mahā-mātrāndarśanāya'hvayet || 05.1.23 ||

ते गूढ-शस्त्रैस्तीक्ष्णैः सह प्रविष्टा मध्यम-कक्ष्यायां आत्म-विचयं अन्तः-प्रवेशन-अर्थं दद्युः ।। ०५.१.२४ ।।
te gūḍha-śastraistīkṣṇaiḥ saha praviṣṭā madhyama-kakṣyāyāṃ ātma-vicayaṃ antaḥ-praveśana-arthaṃ dadyuḥ || 05.1.24 ||

ततो दौवारिक-अभिगृहीतास्तीक्ष्णाः "दूष्य-प्रयुक्ताः स्म" इति ब्रूयुः ।। ०५.१.२५ ।।
tato dauvārika-abhigṛhītāstīkṣṇāḥ "dūṣya-prayuktāḥ sma" iti brūyuḥ || 05.1.25 ||

ते तद्-अभिविख्याप्य दूष्यान्हन्युः ।। ०५.१.२६ ।।
te tad-abhivikhyāpya dūṣyānhanyuḥ || 05.1.26 ||

तीक्ष्ण-स्थाने चान्ये वध्याः ।। ०५.१.२७ ।।
tīkṣṇa-sthāne cānye vadhyāḥ || 05.1.27 ||

बहिर्-विहार-गतो वा दूष्यानासन्न-आवासान्पूजयेत् ।। ०५.१.२८ ।।
bahir-vihāra-gato vā dūṣyānāsanna-āvāsānpūjayet || 05.1.28 ||

तेषां देवी-व्यञ्जना वा दुःस्त्री रात्रावावासेषु गृह्येतैति समानं पूर्वेण ।। ०५.१.२९ ।।
teṣāṃ devī-vyañjanā vā duḥstrī rātrāvāvāseṣu gṛhyetaiti samānaṃ pūrveṇa || 05.1.29 ||

दूष्य-महा-मात्रं वा "सूदो भक्ष-कारो वा ते शोभनः" इति स्तवेन भक्ष्य-भोज्यं याचेत । बहिर्वा क्वचिदध्व-गतः पानीयं ।। ०५.१.३० ।।
dūṣya-mahā-mātraṃ vā "sūdo bhakṣa-kāro vā te śobhanaḥ" iti stavena bhakṣya-bhojyaṃ yāceta | bahirvā kvacidadhva-gataḥ pānīyaṃ || 05.1.30 ||

तद्-उभयं रसेन योजयित्वा प्रतिस्वादने तावेवौपयोजयेत् ।। ०५.१.३१ ।।
tad-ubhayaṃ rasena yojayitvā pratisvādane tāvevaupayojayet || 05.1.31 ||

तद्-अभिविख्याप्य "रसदौ" इति घातयेत् ।। ०५.१.३२ ।।
tad-abhivikhyāpya "rasadau" iti ghātayet || 05.1.32 ||

अभिचार-शीलं वा सिद्ध-व्यञ्जनो "गोधा-कूर्म-कर्कटक-कूटानां लक्षण्यानां अन्यतम-प्राशनेन मनोरथानवाप्स्यसि" इति ग्राहयेत् ।। ०५.१.३३ ।।
abhicāra-śīlaṃ vā siddha-vyañjano "godhā-kūrma-karkaṭaka-kūṭānāṃ lakṣaṇyānāṃ anyatama-prāśanena manorathānavāpsyasi" iti grāhayet || 05.1.33 ||

प्रतिपन्नं कर्मणि रसेन लोह-मुसलैर्वा घातयेत्"कर्म-व्यापदा हतः" इति ।। ०५.१.३४ ।।
pratipannaṃ karmaṇi rasena loha-musalairvā ghātayet"karma-vyāpadā hataḥ" iti || 05.1.34 ||

चिकित्सक-व्यञ्जनो वा दौरात्मिकं असाध्यं वा व्याधिं दूष्यस्य स्थापयित्वा भैषज्य-आहार-योगेषु रसेनातिसंदध्यात् ।। ०५.१.३५ ।।
cikitsaka-vyañjano vā daurātmikaṃ asādhyaṃ vā vyādhiṃ dūṣyasya sthāpayitvā bhaiṣajya-āhāra-yogeṣu rasenātisaṃdadhyāt || 05.1.35 ||

सूद-आरालिक-व्यञ्जना वा प्रणिहिता दूष्यं रसेनातिसंदध्युः ।। ०५.१.३६ ।।
sūda-ārālika-vyañjanā vā praṇihitā dūṣyaṃ rasenātisaṃdadhyuḥ || 05.1.36 ||

इत्युपनिषत्-प्रतिषेधः ।। ०५.१.३७ ।।
ityupaniṣat-pratiṣedhaḥ || 05.1.37 ||

उभय-दूष्य-प्रतिषेधस्तु ।। ०५.१.३८ ।।
ubhaya-dūṣya-pratiṣedhastu || 05.1.38 ||

यत्र दूष्यः प्रतिषेद्धव्यस्तत्र दूष्यं एव फल्गु-बल-तीक्ष्ण-युक्तं प्रेषयेत् । गच्छ । अमुष्मिन्दुर्गे राष्ट्रे वा सैन्यं उत्थापय हिरण्यं वा । वल्लभाद्वा हिरण्यं आहारय । वल्लभ-कन्यां वा प्रसह्यऽनय । दुर्ग-सेतु-वणिक्-पथ-शून्य-निवेश-खनि-द्रव्य-हस्ति-वन-कर्मणां अन्यतमद्वा कारय राष्ट्र-पाल्यं अन्त-पाल्यं वा यश्च त्वा प्रतिषेधयेन् ।। ०५.१.३९ ।।
yatra dūṣyaḥ pratiṣeddhavyastatra dūṣyaṃ eva phalgu-bala-tīkṣṇa-yuktaṃ preṣayet | gaccha | amuṣmindurge rāṣṭre vā sainyaṃ utthāpaya hiraṇyaṃ vā | vallabhādvā hiraṇyaṃ āhāraya | vallabha-kanyāṃ vā prasahya'naya | durga-setu-vaṇik-patha-śūnya-niveśa-khani-dravya-hasti-vana-karmaṇāṃ anyatamadvā kāraya rāṣṭra-pālyaṃ anta-pālyaṃ vā yaśca tvā pratiṣedhayen || 05.1.39 ||

।। न वा ते साहाय्यं दद्यात्स बन्धव्यः स्यात्" इति ।।
|| na vā te sāhāyyaṃ dadyātsa bandhavyaḥ syāt" iti ||

तथैवैतरेषां प्रेषयेद्"अमुष्याविनयः प्रतिषेद्धव्यः" इति ।। ०५.१.४० ।।
tathaivaitareṣāṃ preṣayed"amuṣyāvinayaḥ pratiṣeddhavyaḥ" iti || 05.1.40 ||

तं एतेषु कलह-स्थानेषु कर्म-प्रतिघातेषु वा विवदमानं तीक्ष्णाः शस्त्रं पातयित्वा प्रच्छन्नं हन्युः ।। ०५.१.४१ ।।
taṃ eteṣu kalaha-sthāneṣu karma-pratighāteṣu vā vivadamānaṃ tīkṣṇāḥ śastraṃ pātayitvā pracchannaṃ hanyuḥ || 05.1.41 ||

तेन दोषेणैतरे नियन्तव्याः ।। ०५.१.४२ ।।
tena doṣeṇaitare niyantavyāḥ || 05.1.42 ||

पुराणां ग्रामाणां कुलानां वा दूष्याणां सीमा-क्षेत्र-खल-वेश्म-मर्यादासु द्रव्य-उपकरण-सस्य-वाहन-हिंसासु प्रेक्षा-कृत्यौत्सवेषु वा समुत्पन्ने कलहे तीक्ष्णैरुत्पादिते वा तीक्ष्णाः शस्त्रं पातयित्वा ब्रूयुः "एवं क्रियन्ते येअमुना कलहायन्तेः इति ।। ०५.१.४३ ।।
purāṇāṃ grāmāṇāṃ kulānāṃ vā dūṣyāṇāṃ sīmā-kṣetra-khala-veśma-maryādāsu dravya-upakaraṇa-sasya-vāhana-hiṃsāsu prekṣā-kṛtyautsaveṣu vā samutpanne kalahe tīkṣṇairutpādite vā tīkṣṇāḥ śastraṃ pātayitvā brūyuḥ "evaṃ kriyante yeamunā kalahāyanteḥ iti || 05.1.43 ||

तेन दोषेणैतरे नियन्तव्याः ।। ०५.१.४४ ।।
tena doṣeṇaitare niyantavyāḥ || 05.1.44 ||

येषां वा दूष्याणां जात-मूलाः कलहास्तेषां क्षेत्र-खल-वेश्मान्यादीपयित्वा बन्धु-संबन्धिषु वाहनेषु वा तीक्ष्णाः शस्त्रं पातयित्वा तथैव ब्रूयुः "अमुना प्रयुक्ताः स्मः" इति ।। ०५.१.४५ ।।
yeṣāṃ vā dūṣyāṇāṃ jāta-mūlāḥ kalahāsteṣāṃ kṣetra-khala-veśmānyādīpayitvā bandhu-saṃbandhiṣu vāhaneṣu vā tīkṣṇāḥ śastraṃ pātayitvā tathaiva brūyuḥ "amunā prayuktāḥ smaḥ" iti || 05.1.45 ||

तेन दोषेणैतरे नियन्तव्याः ।। ०४.१.४६ ।।
tena doṣeṇaitare niyantavyāḥ || 04.1.46 ||

दुर्ग-राष्ट्र-दूष्यान्वा सत्त्रिणः परस्परस्यऽवेशनिकान्कारयेयुः ।। ०५.१.४७ ।।
durga-rāṣṭra-dūṣyānvā sattriṇaḥ parasparasya'veśanikānkārayeyuḥ || 05.1.47 ||

तत्र रसदा रसं दद्युः ।। ०५.१.४८ ।।
tatra rasadā rasaṃ dadyuḥ || 05.1.48 ||

तेन दोषेणैतरे नियन्तव्याः ।। ०५.१.४९ ।।
tena doṣeṇaitare niyantavyāḥ || 05.1.49 ||

भिक्षुकी वा दूष्य-राष्ट्र-मुख्यं "दूष्य-राष्ट्र-मुख्यस्य भार्या स्नुषा दुहिता वा कामयते" इत्युपजपेत् ।। ०५.१.५० ।।
bhikṣukī vā dūṣya-rāṣṭra-mukhyaṃ "dūṣya-rāṣṭra-mukhyasya bhāryā snuṣā duhitā vā kāmayate" ityupajapet || 05.1.50 ||

प्रतिपन्नस्यऽभरणं आदाय स्वामिने दर्शयेत्"असौ ते मुख्यो यौवन-उत्सिक्तो भार्यां स्नुषां दुहितरं वाअभिमन्यते" इति ।। ०५.१.५१ ।।
pratipannasya'bharaṇaṃ ādāya svāmine darśayet"asau te mukhyo yauvana-utsikto bhāryāṃ snuṣāṃ duhitaraṃ vāabhimanyate" iti || 05.1.51 ||

तयोः कलहो रात्रौ इति समानं ।। ०५.१.५२ ।।
tayoḥ kalaho rātrau iti samānaṃ || 05.1.52 ||

दूष्य-दण्ड-उपनतेषु तु युव-राजः सेना-पतिर्वा किंचिदपकृत्यापक्रान्तो विक्रमेत ।। ०५.१.५३ ।।
dūṣya-daṇḍa-upanateṣu tu yuva-rājaḥ senā-patirvā kiṃcidapakṛtyāpakrānto vikrameta || 05.1.53 ||

ततो राजा दूष्य-दण्ड-उपनतानेव प्रेषयेत्फल्गु-बल-तीक्ष्ण-युक्तानिति समानाः सर्व एव योगाः ।। ०५.१.५४ ।।
tato rājā dūṣya-daṇḍa-upanatāneva preṣayetphalgu-bala-tīkṣṇa-yuktāniti samānāḥ sarva eva yogāḥ || 05.1.54 ||

तेषां च पुत्रेष्वनुक्षियत्सु यो निर्विकारः स पितृ-दायं लभेत ।। ०५.१.५५ ।।
teṣāṃ ca putreṣvanukṣiyatsu yo nirvikāraḥ sa pitṛ-dāyaṃ labheta || 05.1.55 ||

एवं अस्य पुत्र-पौत्राननुवर्तते राज्यं अपास्त-पुरुष-दोषं ।। ०५.१.५६ ।।
evaṃ asya putra-pautrānanuvartate rājyaṃ apāsta-puruṣa-doṣaṃ || 05.1.56 ||

स्व-पक्षे पर-पक्षे वा तूष्णीं दण्डं प्रयोजयेत् । ।। ०५.१.५७अ ब ।।
sva-pakṣe para-pakṣe vā tūṣṇīṃ daṇḍaṃ prayojayet | || 05.1.57a ba ||

आयत्यां च तदात्वे च क्षमावानविशङ्कितः ।। ०५.१.५७च्द् ।।
āyatyāṃ ca tadātve ca kṣamāvānaviśaṅkitaḥ || 05.1.57cd ||

कोशं अकोशः प्रत्युत्पन्न-अर्थ-कृच्छ्रः संगृह्णीयात् ।। ०५.२.०१ ।।
kośaṃ akośaḥ pratyutpanna-artha-kṛcchraḥ saṃgṛhṇīyāt || 05.2.01 ||

जन-पदं महान्तं अल्प-प्रमाणं वाअदेव-मातृकं प्रभूत-धान्यं धान्यस्यांशं तृतीयं चतुर्थं वा याचेत । यथा-सारं मध्यं अवरं वा ।। ०५.२.०२ ।।
jana-padaṃ mahāntaṃ alpa-pramāṇaṃ vāadeva-mātṛkaṃ prabhūta-dhānyaṃ dhānyasyāṃśaṃ tṛtīyaṃ caturthaṃ vā yāceta | yathā-sāraṃ madhyaṃ avaraṃ vā || 05.2.02 ||

दुर्ग-सेतु-कर्म-वणिक्-पथ-शून्य-निवेश-खनि-द्रव्य-हस्ति-वन-कर्म-उपकारिणं प्रत्यन्तं अल्प-प्रमाणं वा न याचेत ।। ०५.२.०३ ।।
durga-setu-karma-vaṇik-patha-śūnya-niveśa-khani-dravya-hasti-vana-karma-upakāriṇaṃ pratyantaṃ alpa-pramāṇaṃ vā na yāceta || 05.2.03 ||

धान्य-पशु-हिरण्य-आदि निविशमानाय दद्यात् ।। ०५.२.०४ ।।
dhānya-paśu-hiraṇya-ādi niviśamānāya dadyāt || 05.2.04 ||

चतुर्थं अंशं धान्यानां बीज-भक्त-शुद्धं च हिरण्येन क्रीणीयात् ।। ०५.२.०५ ।।
caturthaṃ aṃśaṃ dhānyānāṃ bīja-bhakta-śuddhaṃ ca hiraṇyena krīṇīyāt || 05.2.05 ||

अरण्य-जातं श्रोत्रिय-स्वं च परिहरेत् ।। ०५.२.०६ ।।
araṇya-jātaṃ śrotriya-svaṃ ca pariharet || 05.2.06 ||

तदप्यनुग्रहेण क्रीणीयात् ।। ०५.२.०७ ।।
tadapyanugraheṇa krīṇīyāt || 05.2.07 ||

तस्याकरणे वा समाहर्तृ-पुरुषा ग्रीष्मे कर्षकाणां उद्वापं कारयेयुः ।। ०५.२.०८ ।।
tasyākaraṇe vā samāhartṛ-puruṣā grīṣme karṣakāṇāṃ udvāpaṃ kārayeyuḥ || 05.2.08 ||

प्रमाद-अवस्कन्नस्यात्ययं द्वि-गुणं उदाहरन्तो बीज-काले बीज-लेख्यं कुर्युः ।। ०५.२.०९ ।।
pramāda-avaskannasyātyayaṃ dvi-guṇaṃ udāharanto bīja-kāle bīja-lekhyaṃ kuryuḥ || 05.2.09 ||

निष्पन्ने हरित-पक्व-आदानं वारयेयुः । अन्यत्र शाक-कट-भङ्ग-मुष्टिभ्यां देव-पितृ-पूजा-दान-अर्थं गव-अर्थं वा ।। ०५.२.१० ।।
niṣpanne harita-pakva-ādānaṃ vārayeyuḥ | anyatra śāka-kaṭa-bhaṅga-muṣṭibhyāṃ deva-pitṛ-pūjā-dāna-arthaṃ gava-arthaṃ vā || 05.2.10 ||

भिक्षुक-ग्राम-भृतक-अर्थं च राशि-मूलं परिहरेयुः ।। ०५.२.११ ।।
bhikṣuka-grāma-bhṛtaka-arthaṃ ca rāśi-mūlaṃ parihareyuḥ || 05.2.11 ||

स्व-सस्य-अपहारिणः प्रतिपातोअष्ट-गुणः ।। ०५.२.१२ ।।
sva-sasya-apahāriṇaḥ pratipātoaṣṭa-guṇaḥ || 05.2.12 ||

पर-सस्य-अपहारिणः पञ्चाशद्-गुणः सीता-अत्ययः । स्व-वर्गस्य । बाह्यस्य तु वधः ।। ०५.२.१३ ।।
para-sasya-apahāriṇaḥ pañcāśad-guṇaḥ sītā-atyayaḥ | sva-vargasya | bāhyasya tu vadhaḥ || 05.2.13 ||

चतुर्थं अंशं धान्यानां षष्ठं वन्यानां तूल-लाक्षा-क्षौम-वल्क-कार्पास-रौम-कौशेय-कौषध-गन्ध-पुष्प-फल-शाक-पण्यानां काष्ठ-वेणु-मांस-वल्लूराणां च गृह्णीयुः । दन्त-अजिनस्यार्धं ।। ०५.२.१४ ।।
caturthaṃ aṃśaṃ dhānyānāṃ ṣaṣṭhaṃ vanyānāṃ tūla-lākṣā-kṣauma-valka-kārpāsa-rauma-kauśeya-kauṣadha-gandha-puṣpa-phala-śāka-paṇyānāṃ kāṣṭha-veṇu-māṃsa-vallūrāṇāṃ ca gṛhṇīyuḥ | danta-ajinasyārdhaṃ || 05.2.14 ||

तदनिसृष्टं विक्रीणानस्य पूर्वः साहस-दण्डः ।। ०५.२.१५ ।।
tadanisṛṣṭaṃ vikrīṇānasya pūrvaḥ sāhasa-daṇḍaḥ || 05.2.15 ||

इति कर्षकेषु प्रणयः ।। ०५.२.१६ ।।
iti karṣakeṣu praṇayaḥ || 05.2.16 ||

सुवर्ण-रजत-वज्र-मणि-मुक्ता-प्रवाल-अश्व-हस्ति-पण्याः पञ्चाशत्-कराः ।। ०५.२.१७ ।।
suvarṇa-rajata-vajra-maṇi-muktā-pravāla-aśva-hasti-paṇyāḥ pañcāśat-karāḥ || 05.2.17 ||

सूत्र-वस्त्र-ताम्र-वृत्त-कंस-गन्ध-भैषज्य-शीधु-पण्याश्चत्वारिंशत्-कराः ।। ०५.२.१८ ।।
sūtra-vastra-tāmra-vṛtta-kaṃsa-gandha-bhaiṣajya-śīdhu-paṇyāścatvāriṃśat-karāḥ || 05.2.18 ||

धान्य-रस-लोह-पण्याः शकट-व्यवहारिणश्च त्रिंशत्-कराः ।। ०५.२.१९ ।।
dhānya-rasa-loha-paṇyāḥ śakaṭa-vyavahāriṇaśca triṃśat-karāḥ || 05.2.19 ||

काच-व्यवहारिणो महा-कारवश्च विंशति-कराः ।। ०५.२.२० ।।
kāca-vyavahāriṇo mahā-kāravaśca viṃśati-karāḥ || 05.2.20 ||

क्षुद्र-कारवो बन्धकी-पोषकाश्च दश-कराः ।। ०५.२.२१ ।।
kṣudra-kāravo bandhakī-poṣakāśca daśa-karāḥ || 05.2.21 ||

काष्ठ-वेणु-पाषाण-मृद्-भाण्ड-पक्व-अन्न-हरित-पण्याः पञ्च-कराः ।। ०५.२.२२ ।।
kāṣṭha-veṇu-pāṣāṇa-mṛd-bhāṇḍa-pakva-anna-harita-paṇyāḥ pañca-karāḥ || 05.2.22 ||

कुशीलवा रूप-आजीवाश्च वेतन-अर्धं दद्युः ।। ०५.२.२३ ।।
kuśīlavā rūpa-ājīvāśca vetana-ardhaṃ dadyuḥ || 05.2.23 ||

हिरण्य-करं कर्मण्यानाहारयेयुः । न चएषां कंचिदपराधं परिहरेयुः ।। ०५.२.२४ ।।
hiraṇya-karaṃ karmaṇyānāhārayeyuḥ | na caeṣāṃ kaṃcidaparādhaṃ parihareyuḥ || 05.2.24 ||

ते ह्यपरिगृहीतं अभिनीय विक्रीणीरन् ।। ०५.२.२५ ।।
te hyaparigṛhītaṃ abhinīya vikrīṇīran || 05.2.25 ||

इति व्यवहारिषु प्रणयः ।। ०५.२.२६ ।।
iti vyavahāriṣu praṇayaḥ || 05.2.26 ||

कुक्कुट-सूकरं अर्धं दद्यात् । क्षुद्र-पशवः षड्-भागम् । गो-महिष-अश्वतर-खर-उष्ट्राश्च दश-भागं ।। ०५.२.२७ ।।
kukkuṭa-sūkaraṃ ardhaṃ dadyāt | kṣudra-paśavaḥ ṣaḍ-bhāgam | go-mahiṣa-aśvatara-khara-uṣṭrāśca daśa-bhāgaṃ || 05.2.27 ||

बन्धकी-पोषका राज-प्रेष्याभिः परम-रूप-यौवनाभिः कोशं संहरेयुः ।। ०५.२.२८ ।।
bandhakī-poṣakā rāja-preṣyābhiḥ parama-rūpa-yauvanābhiḥ kośaṃ saṃhareyuḥ || 05.2.28 ||

इति योनि-पोषकेषु प्रणयः ।। ०५.२.२९ ।।
iti yoni-poṣakeṣu praṇayaḥ || 05.2.29 ||

सकृदेव न द्विः प्रयोज्यः ।। ०५.२.३० ।।
sakṛdeva na dviḥ prayojyaḥ || 05.2.30 ||

तस्याकरणे वा समाहर्ता कार्यं अपदिश्य पौर-जानपदान्भिक्षेत ।। ०५.२.३१ ।।
tasyākaraṇe vā samāhartā kāryaṃ apadiśya paura-jānapadānbhikṣeta || 05.2.31 ||

योग-पुरुषाश्चात्र पूर्वं अतिमात्रं दद्युः ।। ०५.२.३२ ।।
yoga-puruṣāścātra pūrvaṃ atimātraṃ dadyuḥ || 05.2.32 ||

एतेन प्रदेशेन राजा पौर-जानपदान्भिक्षेत ।। ०५.२.३३ ।।
etena pradeśena rājā paura-jānapadānbhikṣeta || 05.2.33 ||

कापटिकाश्चएनानल्पं प्रयच्छतः कुत्सयेयुः ।। ०५.२.३४ ।।
kāpaṭikāścaenānalpaṃ prayacchataḥ kutsayeyuḥ || 05.2.34 ||

सारतो वा हिरण्यं आढ्यान्याचेत । यथा-उपकारं वा । स्व-वशा वा यदुपहरेयुः ।। ०५.२.३५ ।।
sārato vā hiraṇyaṃ āḍhyānyāceta | yathā-upakāraṃ vā | sva-vaśā vā yadupahareyuḥ || 05.2.35 ||

स्थानच्-छत्र-वेष्टन-विभूषाश्चएषां हिरण्येन प्रयच्छेत् ।। ०५.२.३६ ।।
sthānac-chatra-veṣṭana-vibhūṣāścaeṣāṃ hiraṇyena prayacchet || 05.2.36 ||

पाषण्ड-संघ-द्रव्यं अश्रोत्रिय-उपभोग्यं देव-द्रव्यं वा कृत्य-कराः प्रेतस्य दग्ध-गृहस्य वा हस्ते न्यस्तं इत्युपहरेयुः ।। ०५.२.३७ ।।
pāṣaṇḍa-saṃgha-dravyaṃ aśrotriya-upabhogyaṃ deva-dravyaṃ vā kṛtya-karāḥ pretasya dagdha-gṛhasya vā haste nyastaṃ ityupahareyuḥ || 05.2.37 ||

देवता-अध्यक्षो दुर्ग-राष्ट्र-देवतानां यथा-स्वं एकस्थं कोशं कुर्यात् । तथैव चौपहरेत् ।। ०५.२.३८ ।।
devatā-adhyakṣo durga-rāṣṭra-devatānāṃ yathā-svaṃ ekasthaṃ kośaṃ kuryāt | tathaiva caupaharet || 05.2.38 ||

दैवत-चैत्यं सिद्ध-पुण्य-स्थानं औपपादिकं वा रात्रावुत्थाप्य यात्रा-समाजाभ्यां आजीवेत् ।। ०५.२.३९ ।।
daivata-caityaṃ siddha-puṇya-sthānaṃ aupapādikaṃ vā rātrāvutthāpya yātrā-samājābhyāṃ ājīvet || 05.2.39 ||

चैत्य-उपवन-वृक्षेण वा देवता-अभिगमनं अनार्तव-पुष्प-फल-युक्तेन ख्यापयेत् ।। ०५.२.४० ।।
caitya-upavana-vṛkṣeṇa vā devatā-abhigamanaṃ anārtava-puṣpa-phala-yuktena khyāpayet || 05.2.40 ||

मनुष्य-करं वा वृक्षे रक्षो-भयं प्ररूपयित्वा सिद्ध-व्यञ्जनाः पौर-जानपदानां हिरण्येन प्रतिकुर्युः ।। ०५.२.४१ ।।
manuṣya-karaṃ vā vṛkṣe rakṣo-bhayaṃ prarūpayitvā siddha-vyañjanāḥ paura-jānapadānāṃ hiraṇyena pratikuryuḥ || 05.2.41 ||

सुरुङ्गा-युक्ते वा कूपे नागं अनियत-शिरस्कं हिरण्य-उपहारेण दर्शयेत् ।। ०५.२.४२ ।।
suruṅgā-yukte vā kūpe nāgaṃ aniyata-śiraskaṃ hiraṇya-upahāreṇa darśayet || 05.2.42 ||

नाग-प्रतिमायां अन्तश्-छन्नायां चैत्यच्-छिद्रे वल्मीकच्-छिद्रे वा सर्प-दर्शनं आहारेण प्रतिबद्ध-संज्ञं कृत्वा श्रद्दधानानां दर्शयेत् ।। ०५.२.४३ ।।
nāga-pratimāyāṃ antaś-channāyāṃ caityac-chidre valmīkac-chidre vā sarpa-darśanaṃ āhāreṇa pratibaddha-saṃjñaṃ kṛtvā śraddadhānānāṃ darśayet || 05.2.43 ||

अश्रद्दधानानां आचमन-प्रोक्षणेषु रसं उपचार्य देवता-अभिशापं ब्रूयात् । अभित्यक्तं वा दंशयित्वा ।। ०५.२.४४ ।।
aśraddadhānānāṃ ācamana-prokṣaṇeṣu rasaṃ upacārya devatā-abhiśāpaṃ brūyāt | abhityaktaṃ vā daṃśayitvā || 05.2.44 ||

योग-दर्शन-प्रतीकारेण वा कोश-अभिसंहरणं कुर्यात् ।। ०५.२.४५ ।।
yoga-darśana-pratīkāreṇa vā kośa-abhisaṃharaṇaṃ kuryāt || 05.2.45 ||

वैदेहक-व्यञ्जनो वा प्रभूत-पण्य-अन्तेवासी व्यवहरेत ।। ०५.२.४६ ।।
vaidehaka-vyañjano vā prabhūta-paṇya-antevāsī vyavahareta || 05.2.46 ||

स यदा पण्य-मूल्ये निक्षेप-प्रयोगैरुपचितः स्यात्तदाएनं रात्रौ मोषयेत् ।। ०५.२.४७ ।।
sa yadā paṇya-mūlye nikṣepa-prayogairupacitaḥ syāttadāenaṃ rātrau moṣayet || 05.2.47 ||

एतेन रूप-दर्शकः सुवर्ण-कारश्च व्याख्यातौ ।। ०५.२.४८ ।।
etena rūpa-darśakaḥ suvarṇa-kāraśca vyākhyātau || 05.2.48 ||

वैदेहक-व्यञ्जनो वा प्रख्यात-व्यवहारः प्रहवण-निमित्तं याचितकं अवक्रीतकं वा रूप्य-सुवर्ण-भाण्डं अनेकं गृह्णीयात् ।। ०५.२.४९ ।।
vaidehaka-vyañjano vā prakhyāta-vyavahāraḥ prahavaṇa-nimittaṃ yācitakaṃ avakrītakaṃ vā rūpya-suvarṇa-bhāṇḍaṃ anekaṃ gṛhṇīyāt || 05.2.49 ||

समाजे वा सर्व-पण्य-संदोहेन प्रभूतं हिरण्य-सुवर्णं ऋणं गृह्णीयात् । प्रतिभाण्ड-मूल्यं च ।। ०५.२.५० ।।
samāje vā sarva-paṇya-saṃdohena prabhūtaṃ hiraṇya-suvarṇaṃ ṛṇaṃ gṛhṇīyāt | pratibhāṇḍa-mūlyaṃ ca || 05.2.50 ||

तदुभयं रात्रौ मोषयेत् ।। ०५.२.५१ ।।
tadubhayaṃ rātrau moṣayet || 05.2.51 ||

साध्वी-व्यञ्जनाभिः स्त्रीभिर्दूष्यानुन्मादयित्वा तासां एव वेश्मस्वभिगृह्य सर्व-स्वान्याहरेयुः ।। ०५.२.५२ ।।
sādhvī-vyañjanābhiḥ strībhirdūṣyānunmādayitvā tāsāṃ eva veśmasvabhigṛhya sarva-svānyāhareyuḥ || 05.2.52 ||

दूष्य-कुल्यानां वा विवादे प्रत्युत्पन्ने रसदाः प्रणिहिता रसं दद्युः ।। ०५.२.५३ ।।
dūṣya-kulyānāṃ vā vivāde pratyutpanne rasadāḥ praṇihitā rasaṃ dadyuḥ || 05.2.53 ||

तेन दोषेणैतरे पर्यादातव्याः ।। ०५.२.५४ ।।
tena doṣeṇaitare paryādātavyāḥ || 05.2.54 ||

दूष्यं अभित्यक्तो वा श्रद्धेय-अपदेशं पण्यं हिरण्य-निक्षेपं ऋण-प्रयोगं दायं वा याचेत ।। ०५.२.५५ ।।
dūṣyaṃ abhityakto vā śraddheya-apadeśaṃ paṇyaṃ hiraṇya-nikṣepaṃ ṛṇa-prayogaṃ dāyaṃ vā yāceta || 05.2.55 ||

दास-शब्देन वा दूष्यं आलम्बेत । भार्यां अस्य स्नुषां दुहितरं वा दासी-शब्देन भार्या-शब्देन वा ।। ०५.२.५६ ।।
dāsa-śabdena vā dūṣyaṃ ālambeta | bhāryāṃ asya snuṣāṃ duhitaraṃ vā dāsī-śabdena bhāryā-śabdena vā || 05.2.56 ||

तं दूष्य-गृह-प्रतिद्वारि रात्रावुपशयानं अन्यत्र वा वसन्तं तीक्ष्णो हत्वा ब्रूयात्"हतोअयं अर्थ-कामुकः" इति ।। ०५.२.५७ ।।
taṃ dūṣya-gṛha-pratidvāri rātrāvupaśayānaṃ anyatra vā vasantaṃ tīkṣṇo hatvā brūyāt"hatoayaṃ artha-kāmukaḥ" iti || 05.2.57 ||

तेन दोषेणैतरे पर्यादातव्याः ।। ०५.२.५८ ।।
tena doṣeṇaitare paryādātavyāḥ || 05.2.58 ||

सिद्ध-व्यञ्जनो वा दूष्यं जम्भक-विद्याभिः प्रलोभयित्वा ब्रूयात्"अक्षय-हिरण्यं राज-द्वारिकं स्त्री-हृदयं अरि-व्याधि-करं आयुष्यं पुत्रीयं वा कर्म जानामि" इति ।। ०५.२.५९ ।।
siddha-vyañjano vā dūṣyaṃ jambhaka-vidyābhiḥ pralobhayitvā brūyāt"akṣaya-hiraṇyaṃ rāja-dvārikaṃ strī-hṛdayaṃ ari-vyādhi-karaṃ āyuṣyaṃ putrīyaṃ vā karma jānāmi" iti || 05.2.59 ||

प्रतिपन्नं चैत्य-स्थाने रात्रौ प्रभूत-सुरा-मांस-गन्धं उपहारं कारयेत् ।। ०५.२.६० ।।
pratipannaṃ caitya-sthāne rātrau prabhūta-surā-māṃsa-gandhaṃ upahāraṃ kārayet || 05.2.60 ||

एक-रूपं चात्र हिरण्यं पूर्व-निखातं प्रेत-अङ्गं प्रेत-शिशुर्वा यत्र निहितः स्यात् । ततो हिरण्यं अस्य दर्शयेद्"अत्यल्पम्" इति च ब्रूयात् ।। ०५.२.६१ ।।
eka-rūpaṃ cātra hiraṇyaṃ pūrva-nikhātaṃ preta-aṅgaṃ preta-śiśurvā yatra nihitaḥ syāt | tato hiraṇyaṃ asya darśayed"atyalpam" iti ca brūyāt || 05.2.61 ||

प्रभूत-हिरण्य-हेतोः पुनरुपहारः कर्तव्य इति स्वयं एवएतेन हिरण्येन श्वो-भूते प्रभूतं औपहारिकं क्रीणीहि इति ।। ०५.२.६२ ।।
prabhūta-hiraṇya-hetoḥ punarupahāraḥ kartavya iti svayaṃ evaetena hiraṇyena śvo-bhūte prabhūtaṃ aupahārikaṃ krīṇīhi iti || 05.2.62 ||

स तेन हिरण्येनाउपहारिक-क्रये गृह्येत ।। ०५.२.६३ ।।
sa tena hiraṇyenāupahārika-kraye gṛhyeta || 05.2.63 ||

मातृ-व्यञ्जनया वा "पुत्रो मे त्वया हतः" इत्यवकुपिता स्यात् ।। ०५.२.६४ ।।
mātṛ-vyañjanayā vā "putro me tvayā hataḥ" ityavakupitā syāt || 05.2.64 ||

संसिद्धं एवास्य रात्रि-यागे वन-यागे वन-क्रीडायां वा प्रवृत्तायां तीक्ष्णा विशस्याभित्यक्तं अतिनयेयुः ।। ०५.२.६५ ।।
saṃsiddhaṃ evāsya rātri-yāge vana-yāge vana-krīḍāyāṃ vā pravṛttāyāṃ tīkṣṇā viśasyābhityaktaṃ atinayeyuḥ || 05.2.65 ||

दूष्यस्य वा भृतक-व्यञ्जनो वेतन-हिरण्ये कूट-रूपं प्रक्षिप्य प्ररूपयेत् ।। ०५.२.६६ ।।
dūṣyasya vā bhṛtaka-vyañjano vetana-hiraṇye kūṭa-rūpaṃ prakṣipya prarūpayet || 05.2.66 ||

कर्म-कर-व्यञ्जनो वा गृहे कर्म कुर्वाणः स्तेन-कूट-रूप-कारक-उपकरणं उपनिदध्यात् । चिकित्सक-व्यञ्जनो वा गरं अगद-अपदेशेन ।। ०५.२.६७ ।।
karma-kara-vyañjano vā gṛhe karma kurvāṇaḥ stena-kūṭa-rūpa-kāraka-upakaraṇaṃ upanidadhyāt | cikitsaka-vyañjano vā garaṃ agada-apadeśena || 05.2.67 ||

प्रत्यासन्नो वा दूष्यस्य सत्त्री प्रणिहितं अभिषेक-भाण्डं अमित्र-शासनं च कापटिक-मुखेनऽचक्षीत । कारणं च ब्रूयात् ।। ०५.२.६८ ।।
pratyāsanno vā dūṣyasya sattrī praṇihitaṃ abhiṣeka-bhāṇḍaṃ amitra-śāsanaṃ ca kāpaṭika-mukhena'cakṣīta | kāraṇaṃ ca brūyāt || 05.2.68 ||

एवं दूष्येष्वधार्मिकेषु च वर्तेत । नैतरेषु ।। ०५.२.६९ ।।
evaṃ dūṣyeṣvadhārmikeṣu ca varteta | naitareṣu || 05.2.69 ||

पक्वं पक्वं इवऽरामात्फलं राज्यादवाप्नुयात् । ।। ०५.२.७०अ ब ।।
pakvaṃ pakvaṃ iva'rāmātphalaṃ rājyādavāpnuyāt | || 05.2.70a ba ||

आत्मच्-छेद-भयादामं वर्जयेत्कोप-कारकं ।। ०५.२.७०च्द् ।।
ātmac-cheda-bhayādāmaṃ varjayetkopa-kārakaṃ || 05.2.70cd ||

दुर्ग-जन-पद-शक्त्या भृत्य-कर्म समुदय-पादेन स्थापयेत् । कार्य-साधन-सहेन वा भृत्य-लाभेन ।। ०५.३.०१ ।।
durga-jana-pada-śaktyā bhṛtya-karma samudaya-pādena sthāpayet | kārya-sādhana-sahena vā bhṛtya-lābhena || 05.3.01 ||

शरीरं अवेक्षेत । न धर्म-अर्थौ पीडयेत् ।। ०५.३.०२ ।।
śarīraṃ avekṣeta | na dharma-arthau pīḍayet || 05.3.02 ||

ऋत्विग्-आचार्य-मन्त्रि-पुरोहित-सेना-पति-युव-राज-राज-मातृ-राज-महिष्योअष्ट-चत्वारिंशत्-साहस्राः ।। ०५.३.०३ ।।
ṛtvig-ācārya-mantri-purohita-senā-pati-yuva-rāja-rāja-mātṛ-rāja-mahiṣyoaṣṭa-catvāriṃśat-sāhasrāḥ || 05.3.03 ||

एतावता भरणेनानास्पद्यत्वं अकोपकं चएषां भवति ।। ०५.३.०४ ।।
etāvatā bharaṇenānāspadyatvaṃ akopakaṃ caeṣāṃ bhavati || 05.3.04 ||

दौवारिक-अन्तर्-वंशिक-प्रशास्तृ-समाहर्तृ-संनिधातारश्चतुर्-विंशति-साहस्राः ।। ०५.३.०५ ।।
dauvārika-antar-vaṃśika-praśāstṛ-samāhartṛ-saṃnidhātāraścatur-viṃśati-sāhasrāḥ || 05.3.05 ||

एतावता कर्मण्या भवन्ति ।। ०५.३.०६ ।।
etāvatā karmaṇyā bhavanti || 05.3.06 ||

कुमार-कुमार-मातृ-नायक-पौर-व्यावहारिक-कार्मान्तिक-मन्त्रि-परिषद्-राष्ट्र-अन्त-पालाश्च द्वादश-साहस्राः ।। ०५.३.०७ ।।
kumāra-kumāra-mātṛ-nāyaka-paura-vyāvahārika-kārmāntika-mantri-pariṣad-rāṣṭra-anta-pālāśca dvādaśa-sāhasrāḥ || 05.3.07 ||

स्वामि-परिबन्ध-बल-सहाया ह्येतावता भवन्ति ।। ०५.३.०८ ।।
svāmi-paribandha-bala-sahāyā hyetāvatā bhavanti || 05.3.08 ||

श्रेणी-मुख्या हस्त्य्-अश्व-रथ-मुख्याः प्रदेष्टारश्चाष्ट-साहस्राः ।। ०५.३.०९ ।।
śreṇī-mukhyā hasty-aśva-ratha-mukhyāḥ pradeṣṭāraścāṣṭa-sāhasrāḥ || 05.3.09 ||

स्व-वर्ग-अनुकर्षिणो ह्येतावता भवन्ति ।। ०५.३.१० ।।
sva-varga-anukarṣiṇo hyetāvatā bhavanti || 05.3.10 ||

पत्त्य्-अश्व-रथ-हस्त्य्-अध्यक्षा द्रव्य-हस्ति-वन-पालाश्च चतुः-साहस्राः ।। ०५.३.११ ।।
patty-aśva-ratha-hasty-adhyakṣā dravya-hasti-vana-pālāśca catuḥ-sāhasrāḥ || 05.3.11 ||

रथिक-अनीकस्थ-चिकित्सक-अश्व-दमक-वर्धकयो योनि-पोषकाश्च द्वि-साहस्राः ।। ०५.३.१२ ।।
rathika-anīkastha-cikitsaka-aśva-damaka-vardhakayo yoni-poṣakāśca dvi-sāhasrāḥ || 05.3.12 ||

कार्तान्तिक-नैमित्तिक-मौहूर्तिक-पौराणिक-सूत-मागधाः पुरोहित-पुरुषाः सर्व-अध्यक्षाश्च साहस्राः ।। ०५.३.१३ ।।
kārtāntika-naimittika-mauhūrtika-paurāṇika-sūta-māgadhāḥ purohita-puruṣāḥ sarva-adhyakṣāśca sāhasrāḥ || 05.3.13 ||

शिल्पवन्तः पादाताः संख्यायक-लेखक-आदि-वर्गश्च पञ्च-शताः ।। ०५.३.१४ ।।
śilpavantaḥ pādātāḥ saṃkhyāyaka-lekhaka-ādi-vargaśca pañca-śatāḥ || 05.3.14 ||

कुशीलवास्त्वर्ध-तृतीय-शताः । द्वि-गुण-वेतनाश्चएषां तूर्य-कराः ।। ०५.३.१५ ।।
kuśīlavāstvardha-tṛtīya-śatāḥ | dvi-guṇa-vetanāścaeṣāṃ tūrya-karāḥ || 05.3.15 ||

कारु-शिल्पिनो विंशति-शतिकाः ।। ०५.३.१६ ।।
kāru-śilpino viṃśati-śatikāḥ || 05.3.16 ||

चतुष्पद-द्विपद-परिचारक-पारिकर्मिक-औपस्थायिक-पालक-विष्टि-बन्धकाः षष्टि-वेतनाः । आर्य-युक्त-आरोहक-माणवक-शैल-खनकाः सर्व-उपस्थायिनश्च ।। ०५.३.१७ ।।
catuṣpada-dvipada-paricāraka-pārikarmika-aupasthāyika-pālaka-viṣṭi-bandhakāḥ ṣaṣṭi-vetanāḥ | ārya-yukta-ārohaka-māṇavaka-śaila-khanakāḥ sarva-upasthāyinaśca || 05.3.17 ||

आचार्या विद्यावन्तश्च पूजा-वेतनानि यथा-अर्हं लभेरन्पञ्च-शत-अवरं सहस्र-परं ।। ०५.३.१८ ।।
ācāryā vidyāvantaśca pūjā-vetanāni yathā-arhaṃ labheranpañca-śata-avaraṃ sahasra-paraṃ || 05.3.18 ||

दश-पणिको योजने दूतो मध्यमः । दश-उत्तरे द्वि-गुण-वेतन आ-योजन-शतादिति ।। ०५.३.१९ ।।
daśa-paṇiko yojane dūto madhyamaḥ | daśa-uttare dvi-guṇa-vetana ā-yojana-śatāditi || 05.3.19 ||

समान-विद्येभ्यस्त्रि-गुण-वेतनो राजा राज-सूय-आदिषु क्रतुषु ।। ०५.३.२० ।।
samāna-vidyebhyastri-guṇa-vetano rājā rāja-sūya-ādiṣu kratuṣu || 05.3.20 ||

राज्ञः सारथिः साहस्रः ।। ०५.३.२१ ।।
rājñaḥ sārathiḥ sāhasraḥ || 05.3.21 ||

कापटिक-उदास्थित-गृह-पतिक-वैदेहक-तापस-व्यञ्जनाः साहस्राः ।। ०५.३.२२ ।।
kāpaṭika-udāsthita-gṛha-patika-vaidehaka-tāpasa-vyañjanāḥ sāhasrāḥ || 05.3.22 ||

ग्राम-भृतक-सत्त्रि-तीक्ष्ण-रसद-भिक्षुक्यः पञ्च-शताः ।। ०५.३.२३ ।।
grāma-bhṛtaka-sattri-tīkṣṇa-rasada-bhikṣukyaḥ pañca-śatāḥ || 05.3.23 ||

चार-संचारिणोअर्ध-तृतीय-शताः । प्रयास-वृद्ध-वेतना वा ।। ०५.३.२४ ।।
cāra-saṃcāriṇoardha-tṛtīya-śatāḥ | prayāsa-vṛddha-vetanā vā || 05.3.24 ||

शत-वर्ग-सहस्र-वर्गाणां अध्यक्षा भक्त-वेतन-लाभं आदेशं विक्षेपं च कुर्युः ।। ०५.३.२५ ।।
śata-varga-sahasra-vargāṇāṃ adhyakṣā bhakta-vetana-lābhaṃ ādeśaṃ vikṣepaṃ ca kuryuḥ || 05.3.25 ||

अविक्षेपो राज-परिग्रह-दुर्ग-राष्ट्र-रक्ष-अवेक्षणेषु च ।। ०५.३.२६ ।।
avikṣepo rāja-parigraha-durga-rāṣṭra-rakṣa-avekṣaṇeṣu ca || 05.3.26 ||

नित्य-मुख्याः स्युरनेक-मुख्याश्च ।। ०५.३.२७ ।।
nitya-mukhyāḥ syuraneka-mukhyāśca || 05.3.27 ||

कर्मसु मृतानां पुत्र-दारा भक्त-वेतनं लभेरन् ।। ०५.३.२८ ।।
karmasu mṛtānāṃ putra-dārā bhakta-vetanaṃ labheran || 05.3.28 ||

बाल-वृद्ध-व्याधिताश्चएषां अनुग्राह्याः ।। ०५.३.२९ ।।
bāla-vṛddha-vyādhitāścaeṣāṃ anugrāhyāḥ || 05.3.29 ||

प्रेत-व्याधित-सूतिका-कृत्येषु चएषां अर्थ-मान-कर्म कुर्यात् ।। ०५.३.३० ।।
preta-vyādhita-sūtikā-kṛtyeṣu caeṣāṃ artha-māna-karma kuryāt || 05.3.30 ||

अल्प-कोशः कुप्य-पशु-क्षेत्राणि दद्यात् । अल्पं च हिरण्यं ।। ०५.३.३१ ।।
alpa-kośaḥ kupya-paśu-kṣetrāṇi dadyāt | alpaṃ ca hiraṇyaṃ || 05.3.31 ||

शून्यं वा निवेशयितुं अभ्युत्थितो हिरण्यं एव दद्यात् । न ग्रामं ग्राम-संजात-व्यवहार-स्थापन-अर्थं ।। ०५.३.३२ ।।
śūnyaṃ vā niveśayituṃ abhyutthito hiraṇyaṃ eva dadyāt | na grāmaṃ grāma-saṃjāta-vyavahāra-sthāpana-arthaṃ || 05.3.32 ||

एतेन भृतानां अभृतानां च विद्या-कर्मभ्यां भक्त-वेतन-विशेषं च कुर्यात् ।। ०५.३.३३ ।।
etena bhṛtānāṃ abhṛtānāṃ ca vidyā-karmabhyāṃ bhakta-vetana-viśeṣaṃ ca kuryāt || 05.3.33 ||

षष्टि-वेतनस्यऽढकं कृत्वा हिरण्य-अनुरूपं भक्तं कुर्यात् ।। ०५.३.३४ ।।
ṣaṣṭi-vetanasya'ḍhakaṃ kṛtvā hiraṇya-anurūpaṃ bhaktaṃ kuryāt || 05.3.34 ||

पत्त्य्-अश्व-रथ-द्विपाः सूर्य-उदये बहिः संधि-दिवस-वर्जं शिल्प-योग्याः कुर्युः ।। ०५.३.३५ ।।
patty-aśva-ratha-dvipāḥ sūrya-udaye bahiḥ saṃdhi-divasa-varjaṃ śilpa-yogyāḥ kuryuḥ || 05.3.35 ||

तेषु राजा नित्य-युक्तः स्यात् । अभीक्ष्णं चएषां शिल्प-दर्शनं कुर्यात् ।। ०५.३.३६ ।।
teṣu rājā nitya-yuktaḥ syāt | abhīkṣṇaṃ caeṣāṃ śilpa-darśanaṃ kuryāt || 05.3.36 ||

कृत-नर-इन्द्र-अङ्कं शस्त्र-आवरणं आयुध-अगारं प्रवेशयेत् ।। ०५.३.३७ ।।
kṛta-nara-indra-aṅkaṃ śastra-āvaraṇaṃ āyudha-agāraṃ praveśayet || 05.3.37 ||

अशस्त्राश्चरेयुः । अन्यत्र मुद्रा-अनुज्ञातात् ।। ०५.३.३८ ।।
aśastrāścareyuḥ | anyatra mudrā-anujñātāt || 05.3.38 ||

नष्टं-विनष्टं वा द्वि-गुणं दद्यात् ।। ०५.३.३९ ।।
naṣṭaṃ-vinaṣṭaṃ vā dvi-guṇaṃ dadyāt || 05.3.39 ||

विध्वस्त-गणनां च कुर्यात् ।। ०५.३.४० ।।
vidhvasta-gaṇanāṃ ca kuryāt || 05.3.40 ||

सार्थिकानां शस्त्र-आवरणं अन्त-पाला गृह्णीयुः । समुद्रं अवचारयेयुर्वा ।। ०५.३.४१ ।।
sārthikānāṃ śastra-āvaraṇaṃ anta-pālā gṛhṇīyuḥ | samudraṃ avacārayeyurvā || 05.3.41 ||

यात्रां अभ्युत्थितो वा सेनां उद्योजयेत् ।। ०५.३.४२ ।।
yātrāṃ abhyutthito vā senāṃ udyojayet || 05.3.42 ||

ततो वैदेहक-व्यञ्जनाः सर्व-पण्यान्यायुधीयेभ्यो यात्रा-काले द्वि-गुण-प्रत्यादेयानि दद्युः ।। ०५.३.४३ ।।
tato vaidehaka-vyañjanāḥ sarva-paṇyānyāyudhīyebhyo yātrā-kāle dvi-guṇa-pratyādeyāni dadyuḥ || 05.3.43 ||

एवं राज-पण्य-योग-विक्रयो वेतन-प्रत्यादानं च भवति ।। ०५.३.४४ ।।
evaṃ rāja-paṇya-yoga-vikrayo vetana-pratyādānaṃ ca bhavati || 05.3.44 ||

एवं अवेक्षित-आय-व्ययः कोश-दण्ड-व्यसनं नावाप्नोति ।। ०५.३.४५ ।।
evaṃ avekṣita-āya-vyayaḥ kośa-daṇḍa-vyasanaṃ nāvāpnoti || 05.3.45 ||

इति भक्त-वेतन-विकल्पः ।। ०५.३.४६ ।।
iti bhakta-vetana-vikalpaḥ || 05.3.46 ||

सत्त्रिणश्चऽयुधीयानां वेश्याः कारु-कुशीलवाः । ।। ०५.३.४७अ ब ।।
sattriṇaśca'yudhīyānāṃ veśyāḥ kāru-kuśīlavāḥ | || 05.3.47a ba ||

दण्ड-वृद्धाश्च जानीयुः शौच-अशौचं अतन्द्रिताः ।। ०५.३.४७च्द् ।।
daṇḍa-vṛddhāśca jānīyuḥ śauca-aśaucaṃ atandritāḥ || 05.3.47cd ||

लोक-यात्राविद्राजानं आत्म-द्रव्य-प्रकृति-संपन्नं प्रिय-हित-द्वारेणऽश्रयेत ।। ०५.४.०१ ।।
loka-yātrāvidrājānaṃ ātma-dravya-prakṛti-saṃpannaṃ priya-hita-dvāreṇa'śrayeta || 05.4.01 ||

यं वा मन्येत "यथाअहं आश्रय-ईप्सुरेवं असौ विनय-ईप्सुराभिगामिक-गुण-युक्तः" इति । द्रव्य-प्रकृति-हीनं अप्येनं आश्रयेत । न त्वेवानात्म-संपन्नं ।। ०५.४.०२ ।।
yaṃ vā manyeta "yathāahaṃ āśraya-īpsurevaṃ asau vinaya-īpsurābhigāmika-guṇa-yuktaḥ" iti | dravya-prakṛti-hīnaṃ apyenaṃ āśrayeta | na tvevānātma-saṃpannaṃ || 05.4.02 ||

अनात्मवा हि नीति-शास्त्र-द्वेषादनर्थ्य-संयोगाद्वा प्राप्यापि महदैश्वर्यं न भवति ।। ०५.४.०३ ।।
anātmavā hi nīti-śāstra-dveṣādanarthya-saṃyogādvā prāpyāpi mahadaiśvaryaṃ na bhavati || 05.4.03 ||

आत्मवति लब्ध-अवकाशः शास्त्र-अनुयोगं दद्यात् ।। ०५.४.०४ ।।
ātmavati labdha-avakāśaḥ śāstra-anuyogaṃ dadyāt || 05.4.04 ||

अविसंवादाद्द्हि स्थान-स्थैर्यं अवाप्नोति ।। ०५.४.०५ ।।
avisaṃvādāddhi sthāna-sthairyaṃ avāpnoti || 05.4.05 ||

मति-कर्मसु पृष्ठस्तदात्वे चऽयत्यां च धर्म-अर्थ-संयुक्तं समर्थं प्रवीणवदपरिषद्-भीरुः कथयेत् ।। ०५.४.०६ ।।
mati-karmasu pṛṣṭhastadātve ca'yatyāṃ ca dharma-artha-saṃyuktaṃ samarthaṃ pravīṇavadapariṣad-bhīruḥ kathayet || 05.4.06 ||

ईप्सितः पणेत "धर्म-अर्थ-अनुयोगं अविशिष्टेषु बलवत्-संयुक्तेषु दण्ड-धारणं मत्-संयोगे तदात्वे च दण्ड-धारणं इति न कुर्याः । पक्षं वृत्तिं गुह्यं च मे नौपहन्याः । संज्ञया च त्वां काम-क्रोध-दण्डनेषु वारयेयम्" इति ।। ०५.४.०७ ।।
īpsitaḥ paṇeta "dharma-artha-anuyogaṃ aviśiṣṭeṣu balavat-saṃyukteṣu daṇḍa-dhāraṇaṃ mat-saṃyoge tadātve ca daṇḍa-dhāraṇaṃ iti na kuryāḥ | pakṣaṃ vṛttiṃ guhyaṃ ca me naupahanyāḥ | saṃjñayā ca tvāṃ kāma-krodha-daṇḍaneṣu vārayeyam" iti || 05.4.07 ||

आदिष्टः प्रदिष्टायां भूमावनुज्ञातः प्रविशेत् । उपविशेच्च पार्श्वतः संनिकृष्ट-विप्रकृष्टः पर-आसनं ।। ०५.४.०८ ।।
ādiṣṭaḥ pradiṣṭāyāṃ bhūmāvanujñātaḥ praviśet | upaviśecca pārśvataḥ saṃnikṛṣṭa-viprakṛṣṭaḥ para-āsanaṃ || 05.4.08 ||

विगृह्य कथनं असभ्यं अप्रत्यक्षं अश्रद्धेयं अनृतं च वाक्यं उच्चैरनर्मणि हासं वात-ष्ठीवने च शब्दवती न कुर्यात् ।। ०५.४.०९ ।।
vigṛhya kathanaṃ asabhyaṃ apratyakṣaṃ aśraddheyaṃ anṛtaṃ ca vākyaṃ uccairanarmaṇi hāsaṃ vāta-ṣṭhīvane ca śabdavatī na kuryāt || 05.4.09 ||

मिथः कथनं अन्येन । जन-वादे द्वन्द्व-कथनम् । राज्ञो वेषं उद्धत-कुहकानां च । रत्न-अतिशय-प्रकाश-अभ्यर्थनम् । एक-अक्ष्य्-ओष्ठ-निर्भोगं भ्रुकुटी-कर्म वाक्य-अवक्षेपणं च ब्रुवति । बलवत्संयुक्त-विरोधम् । स्त्रीभिः स्त्री-दर्शिभिः सामन्त-दूतैर्द्वेष्य-पक्ष-अवक्षिप्तानर्थ्यैश्च प्रतिसंसर्गं एक-अर्थ-चर्यां संघातं च वर्जयेत् ।। ०५.४.१० ।।
mithaḥ kathanaṃ anyena | jana-vāde dvandva-kathanam | rājño veṣaṃ uddhata-kuhakānāṃ ca | ratna-atiśaya-prakāśa-abhyarthanam | eka-akṣy-oṣṭha-nirbhogaṃ bhrukuṭī-karma vākya-avakṣepaṇaṃ ca bruvati | balavatsaṃyukta-virodham | strībhiḥ strī-darśibhiḥ sāmanta-dūtairdveṣya-pakṣa-avakṣiptānarthyaiśca pratisaṃsargaṃ eka-artha-caryāṃ saṃghātaṃ ca varjayet || 05.4.10 ||

अहीन-कालं राज-अर्थं स्व-अर्थं प्रिय-हितैः सह । ।। ०५.४.११अ ब ।।
ahīna-kālaṃ rāja-arthaṃ sva-arthaṃ priya-hitaiḥ saha | || 05.4.11a ba ||

पर-अर्थं देश-काले च ब्रूयाद्धर्म-अर्थ-संहितं ।। ०५.४.११च्द् ।।
para-arthaṃ deśa-kāle ca brūyāddharma-artha-saṃhitaṃ || 05.4.11cd ||

पृष्टः प्रिय-हितं ब्रूयान्न ब्रूयादहितं प्रियं । ।। ०५.४.१२अ ब ।।
pṛṣṭaḥ priya-hitaṃ brūyānna brūyādahitaṃ priyaṃ | || 05.4.12a ba ||

अप्रियं वा हितं ब्रूयात्शृण्वतोअनुमतो मिथः ।। ०५.४.१२च्द् ।।
apriyaṃ vā hitaṃ brūyātśṛṇvatoanumato mithaḥ || 05.4.12cd ||

तूष्णीं वा प्रतिवाक्ये स्याद्वेष्य-आदींश्च न वर्णयेत् । ।। ०५.४.१३अ ब ।।
tūṣṇīṃ vā prativākye syādveṣya-ādīṃśca na varṇayet | || 05.4.13a ba ||

अप्रिया अपि दक्षाः स्युस्तद्-भावाद्ये बहिष्-कृताः ।। ०५.४.१३च्द् ।।
apriyā api dakṣāḥ syustad-bhāvādye bahiṣ-kṛtāḥ || 05.4.13cd ||

अनर्थ्याश्च प्रिया दृष्टाश्चित्त-ज्ञान-अनुवर्तिनः । ।। ०५.४.१४अ ब ।।
anarthyāśca priyā dṛṣṭāścitta-jñāna-anuvartinaḥ | || 05.4.14a ba ||

अभिहास्येष्वभिहसेद्घोर-हासांश्च वर्जयेत् ।। ०५.४.१४च्द् ।।
abhihāsyeṣvabhihasedghora-hāsāṃśca varjayet || 05.4.14cd ||

परात्संक्रामयेद्घोरं न च घोरं परे वदेत् । ।। ०५.४.१५अ ब ।।
parātsaṃkrāmayedghoraṃ na ca ghoraṃ pare vadet | || 05.4.15a ba ||

तितिक्षेतऽत्मनश्चैव क्षमावान्पृथिवी-समः ।। ०५.४.१५च्द् ।।
titikṣeta'tmanaścaiva kṣamāvānpṛthivī-samaḥ || 05.4.15cd ||

आत्म-रक्षा हि सततं पूर्वं कार्या विजानता । ।। ०५.४.१६अ ब ।।
ātma-rakṣā hi satataṃ pūrvaṃ kāryā vijānatā | || 05.4.16a ba ||

अग्नाविव हि संप्रोक्ता वृत्ती राजाउपजीविनां ।। ०५.४.१६च्द् ।।
agnāviva hi saṃproktā vṛttī rājāupajīvināṃ || 05.4.16cd ||

एक-देशं दहेदग्निः शरीरं वा परं गतः । ।। ०५.४.१७अ ब ।।
eka-deśaṃ dahedagniḥ śarīraṃ vā paraṃ gataḥ | || 05.4.17a ba ||

सपुत्र-दारं राजा तु घातयेदर्धयेत वा ।। ०५.४.१७च्द् ।।
saputra-dāraṃ rājā tu ghātayedardhayeta vā || 05.4.17cd ||

नियुक्तः कर्मसु व्यय-विशुद्धं उदयं दर्शयेत् ।। ०५.५.०१ ।।
niyuktaḥ karmasu vyaya-viśuddhaṃ udayaṃ darśayet || 05.5.01 ||

आभ्यन्तरं बाह्यं गुह्यं प्रकाश्यं आत्ययिकं उपेक्षितव्यं वा कार्यं "इदं एवम्" इति विशेषयेच्च ।। ०५.५.०२ ।।
ābhyantaraṃ bāhyaṃ guhyaṃ prakāśyaṃ ātyayikaṃ upekṣitavyaṃ vā kāryaṃ "idaṃ evam" iti viśeṣayecca || 05.5.02 ||

मृगया-द्यूत-मद्य-स्त्रीषु प्रसक्तं नएनं अनुवर्तेत प्रशंसाभिः ।। ०५.५.०३ ।।
mṛgayā-dyūta-madya-strīṣu prasaktaṃ naenaṃ anuvarteta praśaṃsābhiḥ || 05.5.03 ||

आसन्नश्चास्य व्यसन-उपघाते प्रयतेत । पर-उपजाप-अतिसंधान-उपधिभ्यश्च रक्षेत् ।। ०५.५.०४ ।।
āsannaścāsya vyasana-upaghāte prayateta | para-upajāpa-atisaṃdhāna-upadhibhyaśca rakṣet || 05.5.04 ||

इङ्गित-आकारौ चास्य लक्षयेत् ।। ०५.५.०५ ।।
iṅgita-ākārau cāsya lakṣayet || 05.5.05 ||

काम-द्वेष-हर्ष-दैन्य-व्यवसाय-भय-द्वन्द्व-विपर्यासं इङ्गित-आकाराभ्यां हि मन्त्र-संवरण-अर्थं आचरति प्राज्ञः ।। ०५.५.०६ ।।
kāma-dveṣa-harṣa-dainya-vyavasāya-bhaya-dvandva-viparyāsaṃ iṅgita-ākārābhyāṃ hi mantra-saṃvaraṇa-arthaṃ ācarati prājñaḥ || 05.5.06 ||

दर्शने प्रसीदति । वाक्यं प्रतिगृह्णाति । आसनं ददाति । विविक्तो दर्शयते । शङ्का-स्थाने नातिशङ्कते । कथायां रमते । परिज्ञाप्येष्ववेक्षते । पथ्यं उक्तं सहते । स्मयमानो नियुङ्क्ते । हस्तेन स्पृशति । श्लाघ्ये नौपहसति । परोक्षं गुणं ब्रवीति । भक्ष्येषु स्मरति । सह विहारं याति । व्यसनेअभ्युपपद्यते । तद्-भक्तीन्पूजयति । गुह्यं आचष्टे । मानं वर्धयति । अर्थं करोति । अनर्थं प्रतिहन्ति इति तुष्ट-ज्ञानं ।। ०५.५.०७ ।।
darśane prasīdati | vākyaṃ pratigṛhṇāti | āsanaṃ dadāti | vivikto darśayate | śaṅkā-sthāne nātiśaṅkate | kathāyāṃ ramate | parijñāpyeṣvavekṣate | pathyaṃ uktaṃ sahate | smayamāno niyuṅkte | hastena spṛśati | ślāghye naupahasati | parokṣaṃ guṇaṃ bravīti | bhakṣyeṣu smarati | saha vihāraṃ yāti | vyasaneabhyupapadyate | tad-bhaktīnpūjayati | guhyaṃ ācaṣṭe | mānaṃ vardhayati | arthaṃ karoti | anarthaṃ pratihanti iti tuṣṭa-jñānaṃ || 05.5.07 ||

एतदेव विपरीतं अतुष्टस्य । भूयश्च वक्ष्यामः ।। ०५.५.०८ ।।
etadeva viparītaṃ atuṣṭasya | bhūyaśca vakṣyāmaḥ || 05.5.08 ||

संदर्शने कोपः । वाक्यस्याश्रवण-प्रतिषेधौ । आसन-चक्षुषोरदानम् । वर्ण-स्वर-भेदः । एक-अक्षि-भ्रुकुट्य्-ओष्ठ-निर्भोगः । स्वेद-श्वास-स्मितानां अस्थान-उत्पत्तिः । पर-मन्त्रणम् । अकस्माद्-व्रजनम् । वर्धनं अन्यस्य । भूमि-गात्र-विलेखनम् । अन्यस्यौपतोदनम् । विद्या-वर्ण-देश-कुत्सा । सम-दोष-निन्दा । प्रतिदोष-निन्दा । प्रतिलोम-स्तवः । सुकृत-अनवेक्षणम् । दुष्कृत-अनुकीर्तनम् । पृष्ठ-अवधानम् । अतित्यागः । मिथ्या-अभिभाषणम् । राज-दर्शिनां च तद्-वृत्त-अन्यत्वं ।। ०५.५.०९ ।।
saṃdarśane kopaḥ | vākyasyāśravaṇa-pratiṣedhau | āsana-cakṣuṣoradānam | varṇa-svara-bhedaḥ | eka-akṣi-bhrukuṭy-oṣṭha-nirbhogaḥ | sveda-śvāsa-smitānāṃ asthāna-utpattiḥ | para-mantraṇam | akasmād-vrajanam | vardhanaṃ anyasya | bhūmi-gātra-vilekhanam | anyasyaupatodanam | vidyā-varṇa-deśa-kutsā | sama-doṣa-nindā | pratidoṣa-nindā | pratiloma-stavaḥ | sukṛta-anavekṣaṇam | duṣkṛta-anukīrtanam | pṛṣṭha-avadhānam | atityāgaḥ | mithyā-abhibhāṣaṇam | rāja-darśināṃ ca tad-vṛtta-anyatvaṃ || 05.5.09 ||

वृत्ति-विकारं चावेक्षेताप्यमानुषाणां ।। ०५.५.१० ।।
vṛtti-vikāraṃ cāvekṣetāpyamānuṣāṇāṃ || 05.5.10 ||

अयं उच्चैः सिञ्चति इति कात्यायनः प्रवव्राज । "क्रौञ्चोअपसव्यम्" इति कणिङ्को भारद्वाजः । "तृणम्" इति दीर्घश्चारायणः । "शीता शाटी" इति घोट-मुखः । "हस्ती प्रत्यौक्षीत्" इति किञ्जल्कः । "रथ-अश्वं प्राशंसीत्" इति पिशुनः । प्रति-रवणे शुनः पिशुन-पुत्रः ।। ०५.५.११ ।।
ayaṃ uccaiḥ siñcati iti kātyāyanaḥ pravavrāja | "krauñcoapasavyam" iti kaṇiṅko bhāradvājaḥ | "tṛṇam" iti dīrghaścārāyaṇaḥ | "śītā śāṭī" iti ghoṭa-mukhaḥ | "hastī pratyaukṣīt" iti kiñjalkaḥ | "ratha-aśvaṃ prāśaṃsīt" iti piśunaḥ | prati-ravaṇe śunaḥ piśuna-putraḥ || 05.5.11 ||

अर्थ-मान-अवक्षेपे च परित्यागः ।। ०५.५.१२ ।।
artha-māna-avakṣepe ca parityāgaḥ || 05.5.12 ||

स्वामि-शीलं आत्मनश्च किल्बिषं उपलभ्य वा प्रतिकुर्वीत ।। ०५.५.१३ ।।
svāmi-śīlaṃ ātmanaśca kilbiṣaṃ upalabhya vā pratikurvīta || 05.5.13 ||

मित्रं उपकृष्टं वाअस्य गच्छेत् ।। ०५.५.१४ ।।
mitraṃ upakṛṣṭaṃ vāasya gacchet || 05.5.14 ||

तत्रस्थो दोष-निर्घातं मित्रैर्भर्तरि चऽचरेत् । ।। ०५.५.१५अ ब ।।
tatrastho doṣa-nirghātaṃ mitrairbhartari ca'caret | || 05.5.15a ba ||

ततो भर्तरि जीवे वा मृते वा पुनराव्रजेत् ।। ०५.५.१५च्द् ।।
tato bhartari jīve vā mṛte vā punarāvrajet || 05.5.15cd ||

राज-व्यसनं एवं अमात्यः प्रतिकुर्वीत ।। ०५.६.०१ ।।
rāja-vyasanaṃ evaṃ amātyaḥ pratikurvīta || 05.6.01 ||

प्रागेव मरण-आबाध-भयाद्राज्ञः प्रिय-हित-उपग्रहेण मास-द्वि-मास-अन्तरं दर्शनं स्थापयेद्"देश-पीडा-अपहं अमित्र-अपहं आयुष्यं पुत्रीयं वा कर्म राजा साधयति" इत्यपदेशेन ।। ०५.६.०२ ।।
prāgeva maraṇa-ābādha-bhayādrājñaḥ priya-hita-upagraheṇa māsa-dvi-māsa-antaraṃ darśanaṃ sthāpayed"deśa-pīḍā-apahaṃ amitra-apahaṃ āyuṣyaṃ putrīyaṃ vā karma rājā sādhayati" ityapadeśena || 05.6.02 ||

राज-व्यञ्जनं अरूप-वेलायां प्रकृतीनां दर्शयेत् । मित्र-अमित्र-दूतानां च ।। ०५.६.०३ ।।
rāja-vyañjanaṃ arūpa-velāyāṃ prakṛtīnāṃ darśayet | mitra-amitra-dūtānāṃ ca || 05.6.03 ||

तैश्च यथा-उचितां संभाषां अमात्य-मुखो गच्छेत् ।। ०५.६.०४ ।।
taiśca yathā-ucitāṃ saṃbhāṣāṃ amātya-mukho gacchet || 05.6.04 ||

दौवारिक-अन्तर्-वंशिक-मुखश्च यथा-उक्तं राज-प्रणिधिं अनुवर्तयेत् ।। ०५.६.०५ ।।
dauvārika-antar-vaṃśika-mukhaśca yathā-uktaṃ rāja-praṇidhiṃ anuvartayet || 05.6.05 ||

अपकारिषु च हेडं प्रसादं वा प्रकृति-कान्तं दर्शयेत् । प्रसादं एवौपकारिषु ।। ०५.६.०६ ।।
apakāriṣu ca heḍaṃ prasādaṃ vā prakṛti-kāntaṃ darśayet | prasādaṃ evaupakāriṣu || 05.6.06 ||

आप्त-पुरुष-अधिष्ठितौ दुर्ग-प्रत्यन्तस्थौ वा कोश-दण्डावेकस्थौ कारयेत् । कुल्य-कुमार-मुख्यांश्चान्य-अपदेशेन ।। ०५.६.०७ ।।
āpta-puruṣa-adhiṣṭhitau durga-pratyantasthau vā kośa-daṇḍāvekasthau kārayet | kulya-kumāra-mukhyāṃścānya-apadeśena || 05.6.07 ||

यश्च मुख्यः पक्षवान्दुर्ग-अटवीस्थो वा वैगुण्यं भजेत तं उपग्राहयेत् ।। ०५.६.०८ ।।
yaśca mukhyaḥ pakṣavāndurga-aṭavīstho vā vaiguṇyaṃ bhajeta taṃ upagrāhayet || 05.6.08 ||

बह्व्-आबाधं वा यात्रां प्रेषयेत् । मित्र-कुलं वा ।। ०५.६.०९ ।।
bahv-ābādhaṃ vā yātrāṃ preṣayet | mitra-kulaṃ vā || 05.6.09 ||

यस्माच्च सामन्तादाबाधं पश्येत्तं उत्सव-विवाह-हस्ति-बन्धन-अश्व-पण्य-भूमि-प्रदान-अपदेशेनावग्राहयेत् । स्व-मित्रेण वा ।। ०५.६.१० ।।
yasmācca sāmantādābādhaṃ paśyettaṃ utsava-vivāha-hasti-bandhana-aśva-paṇya-bhūmi-pradāna-apadeśenāvagrāhayet | sva-mitreṇa vā || 05.6.10 ||

ततः संधिं अदूष्यं कारयेत् ।। ०५.६.११ ।।
tataḥ saṃdhiṃ adūṣyaṃ kārayet || 05.6.11 ||

आटविक-अमित्रैर्वा वैरं ग्राहयेत् ।। ०५.६.१२ ।।
āṭavika-amitrairvā vairaṃ grāhayet || 05.6.12 ||

तत्-कुलीनं अपरुद्धं वा भूंय्-एक-देशेनौपग्राहयेत् ।। ०५.६.१३ ।।
tat-kulīnaṃ aparuddhaṃ vā bhūṃy-eka-deśenaupagrāhayet || 05.6.13 ||

कुल्य-कुमार-मुख्य-उपग्रहं कृत्वा वा कुमारं अभिषिक्तं एव दर्शयेत् ।। ०५.६.१४ ।।
kulya-kumāra-mukhya-upagrahaṃ kṛtvā vā kumāraṃ abhiṣiktaṃ eva darśayet || 05.6.14 ||

दाण्ड-कर्मिकवद्वा राज्य-कण्टकानुद्धृत्य राज्यं कारयेत् ।। ०५.६.१५ ।।
dāṇḍa-karmikavadvā rājya-kaṇṭakānuddhṛtya rājyaṃ kārayet || 05.6.15 ||

यदि वा कश्चिन्मुख्यः सामन्त-आदीनां अन्यतमः कोपं भजेत तं "एहि । राजानं त्वा करिष्यामि" इत्यावाहयित्वा घातयेत् ।। ०५.६.१६ ।।
yadi vā kaścinmukhyaḥ sāmanta-ādīnāṃ anyatamaḥ kopaṃ bhajeta taṃ "ehi | rājānaṃ tvā kariṣyāmi" ityāvāhayitvā ghātayet || 05.6.16 ||

आपत्-प्रतीकारेण वा साधयेत् ।। ०५.६.१७ ।।
āpat-pratīkāreṇa vā sādhayet || 05.6.17 ||

युव-राजे वा क्रमेण राज्य-भारं आरोप्य राज-व्यसनं ख्यापयेत् ।। ०५.६.१८ ।।
yuva-rāje vā krameṇa rājya-bhāraṃ āropya rāja-vyasanaṃ khyāpayet || 05.6.18 ||

पर-भूमौ राज-व्यसने मित्रेणामित्र-व्यञ्जनेन शत्रोः संधिं अवस्थाप्यापगच्छेत् ।। ०५.६.१९ ।।
para-bhūmau rāja-vyasane mitreṇāmitra-vyañjanena śatroḥ saṃdhiṃ avasthāpyāpagacchet || 05.6.19 ||

सामन्त-आदीनां अन्यतमं वाअस्य दुर्गे स्थापयित्वाअपगच्छेत् ।। ०५.६.२० ।।
sāmanta-ādīnāṃ anyatamaṃ vāasya durge sthāpayitvāapagacchet || 05.6.20 ||

कुमारं अभिषिच्य वा प्रतिव्यूहेत ।। ०५.६.२१ ।।
kumāraṃ abhiṣicya vā prativyūheta || 05.6.21 ||

परेणाभियुक्तो वा यथा-उक्तं आपत्-प्रतीकारं कुर्यात् ।। ०५.६.२२ ।।
pareṇābhiyukto vā yathā-uktaṃ āpat-pratīkāraṃ kuryāt || 05.6.22 ||

एवं एक-ऐश्वर्यं अमात्यः कारयेदिति कौटिल्यः ।। ०५.६.२३ ।।
evaṃ eka-aiśvaryaṃ amātyaḥ kārayediti kauṭilyaḥ || 05.6.23 ||

नएवम् इति भारद्वाजः ।। ०५.६.२४ ।।
naevam iti bhāradvājaḥ || 05.6.24 ||

प्रम्रियमाणे वा राजन्यमात्यः कुल्य-कुमार-मुख्यान्परस्परं मुख्येषु वा विक्रमयेत् ।। ०५.६.२५ ।।
pramriyamāṇe vā rājanyamātyaḥ kulya-kumāra-mukhyānparasparaṃ mukhyeṣu vā vikramayet || 05.6.25 ||

विक्रान्तं प्रकृति-कोपेन घातयेत् ।। ०५.६.२६ ।।
vikrāntaṃ prakṛti-kopena ghātayet || 05.6.26 ||

कुल्य-कुमार-मुख्यानुपांशु-दण्डेन वा साधयित्वा स्वयं राज्यं गृह्णीयात् ।। ०५.६.२७ ।।
kulya-kumāra-mukhyānupāṃśu-daṇḍena vā sādhayitvā svayaṃ rājyaṃ gṛhṇīyāt || 05.6.27 ||

राज्य-कारणाद्द्हि पिता पुत्रान्पुत्राश्च पितरं अभिद्रुह्यन्ति । किं अङ्ग पुनरमात्य-प्रकृतिर्ह्येक-प्रग्रहो राज्यस्य ।। ०५.६.२८ ।।
rājya-kāraṇāddhi pitā putrānputrāśca pitaraṃ abhidruhyanti | kiṃ aṅga punaramātya-prakṛtirhyeka-pragraho rājyasya || 05.6.28 ||

तत्स्वयं उपस्थितं नावमन्येत ।। ०५.६.२९ ।।
tatsvayaṃ upasthitaṃ nāvamanyeta || 05.6.29 ||

स्वयं आरूढा हि स्त्री त्यज्यमानाअभिशपति" इति लोक-प्रवादः ।। ०५.६.३० ।।
svayaṃ ārūḍhā hi strī tyajyamānāabhiśapati" iti loka-pravādaḥ || 05.6.30 ||

कालश्च सकृदभ्येति यं नरं काल-काङ्क्षिणं । ।। ०५.६.३१अ ब ।।
kālaśca sakṛdabhyeti yaṃ naraṃ kāla-kāṅkṣiṇaṃ | || 05.6.31a ba ||

दुर्लभः स पुनस्तस्य कालः कर्म चिकीर्षतः ।। ०५.६.३१च्द् ।।
durlabhaḥ sa punastasya kālaḥ karma cikīrṣataḥ || 05.6.31cd ||

प्रकृति-कोपकं अधर्मिष्ठं अनैकान्तिकं चएतदिति कौटिल्यः ।। ०५.६.३२ ।।
prakṛti-kopakaṃ adharmiṣṭhaṃ anaikāntikaṃ caetaditi kauṭilyaḥ || 05.6.32 ||

राज-पुत्रं आत्म-संपन्नं राज्ये स्थापयेत् ।। ०५.६.३३ ।।
rāja-putraṃ ātma-saṃpannaṃ rājye sthāpayet || 05.6.33 ||

संपन्न-अभावेअव्यसनिनं कुमारं राज-कन्यां गर्भिणीं देवीं वा पुरस्-कृत्य महा-मात्रान्संनिपात्य ब्रूयात्"अयं वो निक्षेपः । पितरं अस्यावेक्षध्वं सत्त्व-अभिजनं आत्मनश्च । ध्वज-मात्रोअयं भवन्त एव स्वामिनः । कथं वा क्रियताम्" इति ।। ०५.६.३४ ।।
saṃpanna-abhāveavyasaninaṃ kumāraṃ rāja-kanyāṃ garbhiṇīṃ devīṃ vā puras-kṛtya mahā-mātrānsaṃnipātya brūyāt"ayaṃ vo nikṣepaḥ | pitaraṃ asyāvekṣadhvaṃ sattva-abhijanaṃ ātmanaśca | dhvaja-mātroayaṃ bhavanta eva svāminaḥ | kathaṃ vā kriyatām" iti || 05.6.34 ||

तथा ब्रुवाणं योग-पुरुषा ब्रूयुः "कोअन्यो भवत्-पुरोगादस्माद्राज्ञश्चातुर्वर्ण्यं अर्हति पालयितुम्" इति ।। ०५.६.३५ ।।
tathā bruvāṇaṃ yoga-puruṣā brūyuḥ "koanyo bhavat-purogādasmādrājñaścāturvarṇyaṃ arhati pālayitum" iti || 05.6.35 ||

तथा इत्यमात्यः कुमारं राज-कन्यां गर्भिणीं देवीं वाअधिकुर्वीत । बन्धु-संबन्धिनां मित्र-अमित्र-दूतानां च दर्शयेत् ।। ०५.६.३६ ।।
tathā ityamātyaḥ kumāraṃ rāja-kanyāṃ garbhiṇīṃ devīṃ vāadhikurvīta | bandhu-saṃbandhināṃ mitra-amitra-dūtānāṃ ca darśayet || 05.6.36 ||

भक्त-वेतन-विशेषं अमात्यानां आयुधीयानां च कारयेत् । "भूयश्चायं वृद्धः करिष्यति" इति ब्रूयात् ।। ०५.६.३७ ।।
bhakta-vetana-viśeṣaṃ amātyānāṃ āyudhīyānāṃ ca kārayet | "bhūyaścāyaṃ vṛddhaḥ kariṣyati" iti brūyāt || 05.6.37 ||

एवं दुर्ग-राष्ट्र-मुख्यानाभाषेत । यथा-अर्हं च मित्र-अमित्र-पक्षं ।। ०५.६.३८ ।।
evaṃ durga-rāṣṭra-mukhyānābhāṣeta | yathā-arhaṃ ca mitra-amitra-pakṣaṃ || 05.6.38 ||

विनय-कर्मणि च कुमारस्य प्रयतेत ।। ०५.६.३९ ।।
vinaya-karmaṇi ca kumārasya prayateta || 05.6.39 ||

कन्यायां समान-जातीयादपत्यं उत्पाद्य वाअभिषिञ्चेत् ।। ०५.६.४० ।।
kanyāyāṃ samāna-jātīyādapatyaṃ utpādya vāabhiṣiñcet || 05.6.40 ||

मातुश्चित्त-क्षोभ-भयात्कुल्यं अल्प-सत्त्वं छात्रं च लक्षण्यं उपनिदध्यात् ।। ०५.६.४१ ।।
mātuścitta-kṣobha-bhayātkulyaṃ alpa-sattvaṃ chātraṃ ca lakṣaṇyaṃ upanidadhyāt || 05.6.41 ||

ऋतौ चएनां रक्षेत् ।। ०५.६.४२ ।।
ṛtau caenāṃ rakṣet || 05.6.42 ||

न चऽत्म-अर्थं कंचिदुत्कृष्टं उपभोगं कारयेत् ।। ०५.६.४३ ।।
na ca'tma-arthaṃ kaṃcidutkṛṣṭaṃ upabhogaṃ kārayet || 05.6.43 ||

राज-अर्थं तु यान-वाहन-आभरण-वस्त्र-स्त्री-वेश्म-परिवापान्कारयेत् ।। ०५.६.४४ ।।
rāja-arthaṃ tu yāna-vāhana-ābharaṇa-vastra-strī-veśma-parivāpānkārayet || 05.6.44 ||

यौवनस्थं च याचेत विश्रमं चित्त-कारणात् । ।। ०५.६.४५अ ब ।।
yauvanasthaṃ ca yāceta viśramaṃ citta-kāraṇāt | || 05.6.45a ba ||

परित्यजेदतुष्यन्तं तुष्यन्तं चानुपालयेत् ।। ०५.६.४५च्द् ।।
parityajedatuṣyantaṃ tuṣyantaṃ cānupālayet || 05.6.45cd ||

निवेद्य पुत्र-रक्षा-अर्थं गूढ-सार-परिग्रहान् । ।। ०५.६.४६अ ब ।।
nivedya putra-rakṣā-arthaṃ gūḍha-sāra-parigrahān | || 05.6.46a ba ||

अरण्यं दीर्घ-सत्त्रं वा सेवेतऽरुच्यतां गतः ।। ०५.६.४६च्द् ।।
araṇyaṃ dīrgha-sattraṃ vā seveta'rucyatāṃ gataḥ || 05.6.46cd ||

मुख्यैरवगृहीतं वा राजानं तत्-प्रिय-आश्रितः । ।। ०५.६.४७अ ब ।।
mukhyairavagṛhītaṃ vā rājānaṃ tat-priya-āśritaḥ | || 05.6.47a ba ||

इतिहास-पुराणाभ्यां बोधयेदर्थ-शास्त्रवित् ।। ०५.६.४७च्द् ।।
itihāsa-purāṇābhyāṃ bodhayedartha-śāstravit || 05.6.47cd ||

सिद्ध-व्यञ्जन-रूपो वा योगं आस्थाय पार्थिवं । ।। ०५.६.४८अ ब ।।
siddha-vyañjana-rūpo vā yogaṃ āsthāya pārthivaṃ | || 05.6.48a ba ||

लभेत लब्ध्वा दूष्येषु दाण्डकर्मिकं आचरेत् ।। ०५.६.४८च्द् ।।
labheta labdhvā dūṣyeṣu dāṇḍakarmikaṃ ācaret || 05.6.48cd ||

Sasto-Adhikarana

Collapse

स्वाम्य्-अमात्य-जन-पद-दुर्ग-कोश-दण्ड-मित्राणि प्रकृतयः ।। ०६.१.०१ ।।
svāmy-amātya-jana-pada-durga-kośa-daṇḍa-mitrāṇi prakṛtayaḥ || 06.1.01 ||

तत्र स्वामि-सम्पत् ।। ०६.१.०२ ।।
tatra svāmi-sampat || 06.1.02 ||

महा-कुलीनो दैव-बुद्धि-सत्त्व-सम्पन्नो वृद्ध-दर्शी धार्मिकः सत्य-वागविसंवादकः कृतज्ञः स्थूल-लक्षो महा-उत्साहोअदीर्घ-सूत्रः शक्य-सामन्तो दृढ-बुद्धिरक्षुद्र-परिषत्को विनय-काम इत्याभिगामिका गुणाः ।। ०६.१.०३ ।।
mahā-kulīno daiva-buddhi-sattva-sampanno vṛddha-darśī dhārmikaḥ satya-vāgavisaṃvādakaḥ kṛtajñaḥ sthūla-lakṣo mahā-utsāhoadīrgha-sūtraḥ śakya-sāmanto dṛḍha-buddhirakṣudra-pariṣatko vinaya-kāma ityābhigāmikā guṇāḥ || 06.1.03 ||

शुश्रूषा-श्रवण-ग्रहण-धारण-विज्ञान-ऊह-अपोह-तत्त्व-अभिनिवेशाः प्रज्ञा-गुणाः ।। ०६.१.०४ ।।
śuśrūṣā-śravaṇa-grahaṇa-dhāraṇa-vijñāna-ūha-apoha-tattva-abhiniveśāḥ prajñā-guṇāḥ || 06.1.04 ||

शौर्यं अमर्षः शीघ्रता दाक्ष्यं चौत्साह-गुणाः ।। ०६.१.०५ ।।
śauryaṃ amarṣaḥ śīghratā dākṣyaṃ cautsāha-guṇāḥ || 06.1.05 ||

वाग्मी प्रगल्भः स्मृति-मति-बलवानुदग्रः स्व्-अवग्रहः कृत-शिल्पोअव्यसनो दण्ड-नाय्युपकार-अपकारयोर्दृष्ट-प्रतीकारी ह्रीमानापत्-प्रकृत्योर्विनियोक्ता दीर्घ-दूर-दर्शी देश-काल-पुरुष-कार-कार्य-प्रधानः संधि-विक्रम-त्याग-सम्यम-पण-परच्-छिद्र-विभागी संवृतोअदीन-अभिहास्य-जिह्म-भ्रुकुटी-क्षणः काम-क्रोध-लोभ-स्तम्भ-चापल-उपताप-पैशुन्य-हीनः शक्लः स्मित-उदग्र-अभिभाषी वृद्ध-उपदेश-आचार इत्यात्म-सम्पत् ।। ०६.१.०६ ।।
vāgmī pragalbhaḥ smṛti-mati-balavānudagraḥ sv-avagrahaḥ kṛta-śilpoavyasano daṇḍa-nāyyupakāra-apakārayordṛṣṭa-pratīkārī hrīmānāpat-prakṛtyorviniyoktā dīrgha-dūra-darśī deśa-kāla-puruṣa-kāra-kārya-pradhānaḥ saṃdhi-vikrama-tyāga-samyama-paṇa-parac-chidra-vibhāgī saṃvṛtoadīna-abhihāsya-jihma-bhrukuṭī-kṣaṇaḥ kāma-krodha-lobha-stambha-cāpala-upatāpa-paiśunya-hīnaḥ śaklaḥ smita-udagra-abhibhāṣī vṛddha-upadeśa-ācāra ityātma-sampat || 06.1.06 ||

अमात्य-सम्पदुक्ता पुरस्तात् ।। ०६.१.०७ ।।
amātya-sampaduktā purastāt || 06.1.07 ||

मध्ये चान्ते च स्थानवानात्म-धारणः पर-धारणश्चऽपदि स्व-आरक्षः स्व-आजीवः शत्रु-द्वेषी शक्य-सामन्तः पङ्क-पाषाण-उषर-विषम-कण्टक-श्रेणी-व्याल-मृग-अटवी-हीनः कान्तः सीता-खनि-द्रव्य-हस्ति-वनवान्गव्यः पौरुषेयो गुप्त-गोचरः पशुमानदेव-मातृको वारि-स्थल-पथाभ्यां उपेतः सार-चित्र-बहु-पण्यो दण्ड-कर-सहः कर्म-शील-कर्षकोअबालिश-स्वाम्य्-अवर-वर्ण-प्रायो भक्त-शुचि-मनुष्य इति जन-पद-सम्पत् ।। ०६.१.०८ ।।
madhye cānte ca sthānavānātma-dhāraṇaḥ para-dhāraṇaśca'padi sva-ārakṣaḥ sva-ājīvaḥ śatru-dveṣī śakya-sāmantaḥ paṅka-pāṣāṇa-uṣara-viṣama-kaṇṭaka-śreṇī-vyāla-mṛga-aṭavī-hīnaḥ kāntaḥ sītā-khani-dravya-hasti-vanavāngavyaḥ pauruṣeyo gupta-gocaraḥ paśumānadeva-mātṛko vāri-sthala-pathābhyāṃ upetaḥ sāra-citra-bahu-paṇyo daṇḍa-kara-sahaḥ karma-śīla-karṣakoabāliśa-svāmy-avara-varṇa-prāyo bhakta-śuci-manuṣya iti jana-pada-sampat || 06.1.08 ||

दुर्ग-सम्पदुक्ता पुरस्तात् ।। ०६.१.०९ ।।
durga-sampaduktā purastāt || 06.1.09 ||

धर्म-अधिगतः पूर्वैः स्वयं वा हेम-रूप्य-प्रायश्चित्र-स्थूल-रत्न-हिरण्यो दीर्घां अप्यापदं अनायतिं सहेतैति कोश-सम्पत् ।। ०६.१.१० ।।
dharma-adhigataḥ pūrvaiḥ svayaṃ vā hema-rūpya-prāyaścitra-sthūla-ratna-hiraṇyo dīrghāṃ apyāpadaṃ anāyatiṃ sahetaiti kośa-sampat || 06.1.10 ||

पितृ-पैतामहो नित्यो वश्यस्तुष्ट-भृत-पुत्र-दारः प्रवासेष्वविसंवादितः सर्वत्राप्रतिहतो दुःख-सहो बहु-युद्धः सर्व-युद्ध-प्रहरण-विद्या-विशारदः सह-वृद्धि-क्षयिकत्वादद्वैध्यः क्षत्र-प्राय इति दण्ड-सम्पत् ।। ०६.१.११ ।।
pitṛ-paitāmaho nityo vaśyastuṣṭa-bhṛta-putra-dāraḥ pravāseṣvavisaṃvāditaḥ sarvatrāpratihato duḥkha-saho bahu-yuddhaḥ sarva-yuddha-praharaṇa-vidyā-viśāradaḥ saha-vṛddhi-kṣayikatvādadvaidhyaḥ kṣatra-prāya iti daṇḍa-sampat || 06.1.11 ||

पितृ-पैतामहं नित्यं वश्यं अद्वैध्यं महल्-लघु-समुत्थं इति मित्र-सम्पत् ।। ०६.१.१२ ।।
pitṛ-paitāmahaṃ nityaṃ vaśyaṃ advaidhyaṃ mahal-laghu-samutthaṃ iti mitra-sampat || 06.1.12 ||

अराज-बीजी लुब्धः क्षुद्र-परिषत्को विरक्त-प्रकृतिरन्याय-वृत्तिरयुक्तो व्यसनी निरुत्साहो दैव-प्रमाणो यत्-किंचन-कार्य-गतिरननुबन्धः क्लीबो नित्य-अपकारी चैत्यमित्र-सम्पत् ।। ०६.१.१३ ।।
arāja-bījī lubdhaḥ kṣudra-pariṣatko virakta-prakṛtiranyāya-vṛttirayukto vyasanī nirutsāho daiva-pramāṇo yat-kiṃcana-kārya-gatirananubandhaḥ klībo nitya-apakārī caityamitra-sampat || 06.1.13 ||

एवं-भूतो हि शत्रुः सुखः समुच्छेत्तुं भवति ।। ०६.१.१४ ।।
evaṃ-bhūto hi śatruḥ sukhaḥ samucchettuṃ bhavati || 06.1.14 ||

अरि-वर्जाः प्रकृतयः सप्तएताः स्व-गुण-उदयाः । ।। ०६.१.१५अ ब ।।
ari-varjāḥ prakṛtayaḥ saptaetāḥ sva-guṇa-udayāḥ | || 06.1.15a ba ||

उक्ताः प्रत्यङ्ग-भूतास्ताः प्रकृता राज-सम्पदः ।। ०६.१.१५च्द् ।।
uktāḥ pratyaṅga-bhūtāstāḥ prakṛtā rāja-sampadaḥ || 06.1.15cd ||

सम्पादयत्यसम्पन्नाः प्रकृतीरात्मवान्नृपः । ।। ०६.१.१६अ ब ।।
sampādayatyasampannāḥ prakṛtīrātmavānnṛpaḥ | || 06.1.16a ba ||

विवृद्धाश्चानुरक्ताश्च प्रकृतीर्हन्त्यनात्मवान् ।। ०६.१.१६च्द् ।।
vivṛddhāścānuraktāśca prakṛtīrhantyanātmavān || 06.1.16cd ||

ततः स दुष्ट-प्रकृतिश्चातुरन्तोअप्यनात्मवान् । ।। ०६.१.१७अ ब ।।
tataḥ sa duṣṭa-prakṛtiścāturantoapyanātmavān | || 06.1.17a ba ||

हन्यते वा प्रकृतिभिर्याति वा द्विषतां वशं ।। ०६.१.१७च्द् ।।
hanyate vā prakṛtibhiryāti vā dviṣatāṃ vaśaṃ || 06.1.17cd ||

आत्मवांस्त्वल्प-देशोअपि युक्तः प्रकृति-सम्पदा । ।। ०६.१.१८अ ब ।।
ātmavāṃstvalpa-deśoapi yuktaḥ prakṛti-sampadā | || 06.1.18a ba ||

नयज्ञः पृथिवीं कृत्स्नां जयत्येव न हीयते ।। ०६.१.१८च्द् ।।
nayajñaḥ pṛthivīṃ kṛtsnāṃ jayatyeva na hīyate || 06.1.18cd ||

शम-व्यायामौ योग-क्षेमयोर्योनिः ।। ०६.२.०१ ।।
śama-vyāyāmau yoga-kṣemayoryoniḥ || 06.2.01 ||

कर्म-आरम्भाणां योग-आराधनो व्यायामः ।। ०६.२.०२ ।।
karma-ārambhāṇāṃ yoga-ārādhano vyāyāmaḥ || 06.2.02 ||

कर्म-फल-उपभोगानां क्षेम-आराधनः शमः ।। ०६.२.०३ ।।
karma-phala-upabhogānāṃ kṣema-ārādhanaḥ śamaḥ || 06.2.03 ||

शम-व्यायामयोर्योनिः षाड्गुण्यं ।। ०६.२.०४ ।।
śama-vyāyāmayoryoniḥ ṣāḍguṇyaṃ || 06.2.04 ||

क्षयः स्थानं वृद्धिरित्युदयास्तस्य ।। ०६.२.०५ ।।
kṣayaḥ sthānaṃ vṛddhirityudayāstasya || 06.2.05 ||

मानुषं नय-अपनयौ । दैवं अय-अनयौ ।। ०६.२.०६ ।।
mānuṣaṃ naya-apanayau | daivaṃ aya-anayau || 06.2.06 ||

दैव-मानुषं हि कर्म लोकं यापयति ।। ०६.२.०७ ।।
daiva-mānuṣaṃ hi karma lokaṃ yāpayati || 06.2.07 ||

अदृष्ट-कारितं दैवं ।। ०६.२.०८ ।।
adṛṣṭa-kāritaṃ daivaṃ || 06.2.08 ||

तस्मिन्निष्टेन फलेन योगोअयः । अनिष्टेनानयः ।। ०६.२.०९ ।।
tasminniṣṭena phalena yogoayaḥ | aniṣṭenānayaḥ || 06.2.09 ||

दृष्ट-कारितं मानुषं ।। ०६.२.१० ।।
dṛṣṭa-kāritaṃ mānuṣaṃ || 06.2.10 ||

तस्मिन्योग-क्षेम-निष्पत्तिर्नयः । विपत्तिरपनयः ।। ०६.२.११ ।।
tasminyoga-kṣema-niṣpattirnayaḥ | vipattirapanayaḥ || 06.2.11 ||

तच्चिन्त्यम् । अचिन्त्यं दैवं ।। ०६.२.१२ ।।
taccintyam | acintyaṃ daivaṃ || 06.2.12 ||

राजा आत्म-द्रव्य-प्रकृति-सम्पन्नो नयस्याधिष्ठानं विजिगीषुः ।। ०६.२.१३ ।।
rājā ātma-dravya-prakṛti-sampanno nayasyādhiṣṭhānaṃ vijigīṣuḥ || 06.2.13 ||

तस्य समन्ततो मण्डली-भूता भूम्य्-अनन्तरा अरि-प्रकृतिः ।। ०६.२.१४ ।।
tasya samantato maṇḍalī-bhūtā bhūmy-anantarā ari-prakṛtiḥ || 06.2.14 ||

तथाएव भूम्य्-एक-अन्तरा मित्र-प्रकृतिः ।। ०६.२.१५ ।।
tathāeva bhūmy-eka-antarā mitra-prakṛtiḥ || 06.2.15 ||

अरि-सम्पद्-युक्तः सामन्तः शत्रुः । व्यसनी यातव्यः । अनपाश्रयो दुर्बल-आश्रयो वाउच्छेदनीयः । विपर्यये पीडनीयः कर्शनीयो वा ।। ०६.२.१६ ।।
ari-sampad-yuktaḥ sāmantaḥ śatruḥ | vyasanī yātavyaḥ | anapāśrayo durbala-āśrayo vāucchedanīyaḥ | viparyaye pīḍanīyaḥ karśanīyo vā || 06.2.16 ||

इत्यरि-विशेषाः ।। ०६.२.१७ ।।
ityari-viśeṣāḥ || 06.2.17 ||

तस्मान्मित्रं अरि-मित्रं मित्र-मित्रं अरि-मित्र-मित्रं चऽनन्तर्येण भूमीनां प्रसज्यन्ते पुरस्तात् । पश्चात्पार्ष्णि-ग्राह आक्रन्दः पार्ष्णि-ग्राह-आसार आक्रन्द-आसारः ।। ०६.२.१८ ।।
tasmānmitraṃ ari-mitraṃ mitra-mitraṃ ari-mitra-mitraṃ ca'nantaryeṇa bhūmīnāṃ prasajyante purastāt | paścātpārṣṇi-grāha ākrandaḥ pārṣṇi-grāha-āsāra ākranda-āsāraḥ || 06.2.18 ||

भूम्य्-अनन्तरः प्रकृति-मित्रः । तुल्य-अभिजनः सहजः । विरुद्धो विरोधयिता वा कृत्रिमः ।। ०६.२.१९ ।।
bhūmy-anantaraḥ prakṛti-mitraḥ | tulya-abhijanaḥ sahajaḥ | viruddho virodhayitā vā kṛtrimaḥ || 06.2.19 ||

भूम्य्-एक-अन्तरं प्रकृति-मित्रम् । माता-पितृ-सम्बद्धं सहजम् । धन-जीवित-हेतोराश्रितं कृत्रिमं ।। ०६.२.२० ।।
bhūmy-eka-antaraṃ prakṛti-mitram | mātā-pitṛ-sambaddhaṃ sahajam | dhana-jīvita-hetorāśritaṃ kṛtrimaṃ || 06.2.20 ||

अरि-विजिगीष्वोर्भूम्य्-अनन्तरः संहत-असंहतयोरनुग्रह-समर्थो निग्रहे चासंहतयोर्मध्यमः ।। ०६.२.२१ ।।
ari-vijigīṣvorbhūmy-anantaraḥ saṃhata-asaṃhatayoranugraha-samartho nigrahe cāsaṃhatayormadhyamaḥ || 06.2.21 ||

अरि-विजिगीषु-मध्यानां बहिः प्रकृतिभ्यो बलवत्तरः संहत-असंहतानां अरि-विजिगीषु-मध्यमानां अनुग्रह-समर्थो निग्रहे चासंहतानां उदासीनः ।। ०६.२.२२ ।।
ari-vijigīṣu-madhyānāṃ bahiḥ prakṛtibhyo balavattaraḥ saṃhata-asaṃhatānāṃ ari-vijigīṣu-madhyamānāṃ anugraha-samartho nigrahe cāsaṃhatānāṃ udāsīnaḥ || 06.2.22 ||

इति प्रकृतयः ।। ०६.२.२३ ।।
iti prakṛtayaḥ || 06.2.23 ||

विजिगीषुर्मित्रं मित्र-मित्रं वाअस्य प्रकृतयस्तिस्रः ।। ०६.२.२४ ।।
vijigīṣurmitraṃ mitra-mitraṃ vāasya prakṛtayastisraḥ || 06.2.24 ||

ताः पञ्चभिरमात्य-जन-पद-दुर्ग-कोश-दण्ड-प्रकृतिभिरेक-एकशः सम्युक्ता मण्डलं अष्टादशकं भवति ।। ०६.२.२५ ।।
tāḥ pañcabhiramātya-jana-pada-durga-kośa-daṇḍa-prakṛtibhireka-ekaśaḥ samyuktā maṇḍalaṃ aṣṭādaśakaṃ bhavati || 06.2.25 ||

अनेन मण्डल-पृथक्त्वं व्याख्यातं अरि-मध्यम-उदासीनानां ।। ०६.२.२६ ।।
anena maṇḍala-pṛthaktvaṃ vyākhyātaṃ ari-madhyama-udāsīnānāṃ || 06.2.26 ||

एवं चतुर्-मण्डल-संक्षेपः ।। ०६.२.२७ ।।
evaṃ catur-maṇḍala-saṃkṣepaḥ || 06.2.27 ||

द्वादश राज-प्रकृतयः षष्टिर्द्रव्य-प्रकृतयः । संक्षेपेण द्वि-सप्ततिः ।। ०६.२.२८ ।।
dvādaśa rāja-prakṛtayaḥ ṣaṣṭirdravya-prakṛtayaḥ | saṃkṣepeṇa dvi-saptatiḥ || 06.2.28 ||

तासां यथा-स्वं सम्पदः ।। ०६.२.२९ ।।
tāsāṃ yathā-svaṃ sampadaḥ || 06.2.29 ||

शक्तिः सिद्धिश्च ।। ०६.२.३० ।।
śaktiḥ siddhiśca || 06.2.30 ||

बलं शक्तिः ।। ०६.२.३१ ।।
balaṃ śaktiḥ || 06.2.31 ||

सुखं सिद्धिः ।। ०६.२.३२ ।।
sukhaṃ siddhiḥ || 06.2.32 ||

शक्तिस्त्रिविधा ज्ञान-बलं मन्त्र-शक्तिः । कोश-दण्ड-बलं प्रभु-शक्तिः । विक्रम-बलं उत्साह-शक्तिः ।। ०६.२.३३ ।।
śaktistrividhā jñāna-balaṃ mantra-śaktiḥ | kośa-daṇḍa-balaṃ prabhu-śaktiḥ | vikrama-balaṃ utsāha-śaktiḥ || 06.2.33 ||

एवं सिद्धिस्त्रिविधाएव मन्त्र-शक्ति-साध्या मन्त्र-सिद्धिः । प्रभु-शक्ति-साध्या प्रभु-सिद्धिः । उत्साह-शक्ति-साध्या उत्साह-सिद्धिः ।। ०६.२.३४ ।।
evaṃ siddhistrividhāeva mantra-śakti-sādhyā mantra-siddhiḥ | prabhu-śakti-sādhyā prabhu-siddhiḥ | utsāha-śakti-sādhyā utsāha-siddhiḥ || 06.2.34 ||

ताभिरभ्युच्चितो ज्यायान्भवति । अपचितो हीनः । तुल्य-शक्तिः समः ।। ०६.२.३५ ।।
tābhirabhyuccito jyāyānbhavati | apacito hīnaḥ | tulya-śaktiḥ samaḥ || 06.2.35 ||

तस्मात्शक्तिं सिद्धिं च घटेतऽत्मन्यावेशयितुम् । साधारणो वा द्रव्य-प्रकृतिष्वानन्तर्येण शौच-वशेन वा ।। ०६.२.३६ ।।
tasmātśaktiṃ siddhiṃ ca ghaṭeta'tmanyāveśayitum | sādhāraṇo vā dravya-prakṛtiṣvānantaryeṇa śauca-vaśena vā || 06.2.36 ||

दूष्य-अमित्राभ्यां वाअपक्रष्टुं यतेत ।। ०६.२.३७ ।।
dūṣya-amitrābhyāṃ vāapakraṣṭuṃ yateta || 06.2.37 ||

यदि वा पश्येत्"अमित्रो मे शक्ति-युक्तो वाग्-दण्ड-पारुष्य-अर्थ-दूषणैः प्रकृतीरुपहनिष्यति । सिद्धि-युक्तो वा मृगया-द्यूत-मद्य-स्त्रीभिः प्रमादं गमिष्यति । स विरक्त-प्रकृतिरुपक्षीणः प्रमत्तो वा साध्यो मे भविष्यति । विग्रह-अभियुक्तो वा सर्व-संदोहेनएकस्थोअदुर्गस्थो वा स्थास्यति । स संहत-सैन्यो मित्र-दुर्ग-वियुक्तः साध्यो मे भविष्यति । बलवान्वा राजा परतः शत्रुं उच्छेत्तु-कामः तं उच्छिद्य मां उच्छिन्द्याद् इति बलवता प्रार्थितस्य मे विपन्न-कर्म-आरम्भस्य वा साहाय्यं दास्यति" । मध्यम-लिप्सायां च । इत्येवं-आदिषु कारणेष्वमित्रस्यापि शक्तिं सिद्धिं चैच्छेत् ।। ०६.२.३८ ।।
yadi vā paśyet"amitro me śakti-yukto vāg-daṇḍa-pāruṣya-artha-dūṣaṇaiḥ prakṛtīrupahaniṣyati | siddhi-yukto vā mṛgayā-dyūta-madya-strībhiḥ pramādaṃ gamiṣyati | sa virakta-prakṛtirupakṣīṇaḥ pramatto vā sādhyo me bhaviṣyati | vigraha-abhiyukto vā sarva-saṃdohenaekasthoadurgastho vā sthāsyati | sa saṃhata-sainyo mitra-durga-viyuktaḥ sādhyo me bhaviṣyati | balavānvā rājā parataḥ śatruṃ ucchettu-kāmaḥ taṃ ucchidya māṃ ucchindyād iti balavatā prārthitasya me vipanna-karma-ārambhasya vā sāhāyyaṃ dāsyati" | madhyama-lipsāyāṃ ca | ityevaṃ-ādiṣu kāraṇeṣvamitrasyāpi śaktiṃ siddhiṃ caicchet || 06.2.38 ||

नेमिं एक-अन्तरान्राज्ञः कृत्वा चानन्तरानरान् । ।। ०६.२.३९अ ब ।।
nemiṃ eka-antarānrājñaḥ kṛtvā cānantarānarān | || 06.2.39a ba ||

नाभिं आत्मानं आयच्छेन्नेता प्रकृति-मण्डले ।। ०६.२.३९च्द् ।।
nābhiṃ ātmānaṃ āyacchennetā prakṛti-maṇḍale || 06.2.39cd ||

मध्ये ह्युपहितः शत्रुर्नेतुर्मित्रस्य चौभयोः । ।। ०६.२.४०अ ब ।।
madhye hyupahitaḥ śatrurneturmitrasya caubhayoḥ | || 06.2.40a ba ||

उच्छेद्यः पीडनीयो वा बलवानपि जायते ।। ०६.२.४०च्द् ।।
ucchedyaḥ pīḍanīyo vā balavānapi jāyate || 06.2.40cd ||

Saptamo-Adhikarana

Collapse

षाड्गुण्यस्य प्रकृति-मण्डलं योनिः ।। ०७.१.०१ ।।
ṣāḍguṇyasya prakṛti-maṇḍalaṃ yoniḥ || 07.1.01 ||

संधि-विग्रह-आसन-यान-संश्रय-द्वैधी-भावाः षाड्गुण्यम् इत्याचार्याः ।। ०७.१.०२ ।।
saṃdhi-vigraha-āsana-yāna-saṃśraya-dvaidhī-bhāvāḥ ṣāḍguṇyam ityācāryāḥ || 07.1.02 ||

द्वैगुण्यम् इति वात-व्याधिः ।। ०७.१.०३ ।।
dvaiguṇyam iti vāta-vyādhiḥ || 07.1.03 ||

संधि-विग्रहाभ्यां हि षाड्गुण्यं सम्पद्यते इति ।। ०७.१.०४ ।।
saṃdhi-vigrahābhyāṃ hi ṣāḍguṇyaṃ sampadyate iti || 07.1.04 ||

षाड्गुण्यं एवएतदवस्था-भेदादिति कौटिल्यः ।। ०७.१.०५ ।।
ṣāḍguṇyaṃ evaetadavasthā-bhedāditi kauṭilyaḥ || 07.1.05 ||

तत्र पण-बन्धः संधिः ।। ०७.१.०६ ।।
tatra paṇa-bandhaḥ saṃdhiḥ || 07.1.06 ||

अपकारो विग्रहः ।। ०७.१.०७ ।।
apakāro vigrahaḥ || 07.1.07 ||

उपेक्षणं आसनं ।। ०७.१.०८ ।।
upekṣaṇaṃ āsanaṃ || 07.1.08 ||

अभ्युच्चयो यानं ।। ०७.१.०९ ।।
abhyuccayo yānaṃ || 07.1.09 ||

पर-अर्पणं संश्रयः ।। ०७.१.१० ।।
para-arpaṇaṃ saṃśrayaḥ || 07.1.10 ||

संधि-विग्रह-उपादानं द्वैधी-भावः ।। ०७.१.११ ।।
saṃdhi-vigraha-upādānaṃ dvaidhī-bhāvaḥ || 07.1.11 ||

इति षड्-गुणाः ।। ०७.१.१२ ।।
iti ṣaḍ-guṇāḥ || 07.1.12 ||

परस्माद्द्हीयमानः संदधीत ।। ०७.१.१३ ।।
parasmāddhīyamānaḥ saṃdadhīta || 07.1.13 ||

अभ्युच्चीयमानो विगृह्णीयात् ।। ०७.१.१४ ।।
abhyuccīyamāno vigṛhṇīyāt || 07.1.14 ||

न मां परो नाहं परं उपहन्तुं शक्तः इत्यासीत ।। ०७.१.१५ ।।
na māṃ paro nāhaṃ paraṃ upahantuṃ śaktaḥ ityāsīta || 07.1.15 ||

गुण-अतिशय-युक्तो यायात् ।। ०७.१.१६ ।।
guṇa-atiśaya-yukto yāyāt || 07.1.16 ||

शक्ति-हीनः संश्रयेत ।। ०७.१.१७ ।।
śakti-hīnaḥ saṃśrayeta || 07.1.17 ||

सहाय-साध्ये कार्ये द्वैधीभावं गच्छेत् ।। ०७.१.१८ ।।
sahāya-sādhye kārye dvaidhībhāvaṃ gacchet || 07.1.18 ||

इति गुण-अवस्थापनं ।। ०७.१.१९ ।।
iti guṇa-avasthāpanaṃ || 07.1.19 ||

तेषां यस्मिन्वा गुणे स्थितः पश्येत्"इह-स्थः शक्ष्यामि दुर्ग-सेतु-कर्म-वणिक्-पथ-शून्य-निवेश-खनि-द्रव्य-हस्ति-वन-कर्माण्यात्मनः प्रवर्तयितुम् । परस्य चएतानि कर्माण्युपहन्तुम्" इति तं आतिष्ठेत् ।। ०७.१.२० ।।
teṣāṃ yasminvā guṇe sthitaḥ paśyet"iha-sthaḥ śakṣyāmi durga-setu-karma-vaṇik-patha-śūnya-niveśa-khani-dravya-hasti-vana-karmāṇyātmanaḥ pravartayitum | parasya caetāni karmāṇyupahantum" iti taṃ ātiṣṭhet || 07.1.20 ||

सा वृद्धिः ।। ०७.१.२१ ।।
sā vṛddhiḥ || 07.1.21 ||

आशुतरा मे वृद्धिर्भूयस्तरा वृद्ध्य्-उदयतरा वा भविष्यति । विपरीता परस्य इति ज्ञात्वा पर-वृद्धिं उपेक्षेत ।। ०७.१.२२ ।।
āśutarā me vṛddhirbhūyastarā vṛddhy-udayatarā vā bhaviṣyati | viparītā parasya iti jñātvā para-vṛddhiṃ upekṣeta || 07.1.22 ||

तुल्य-काल-फल-उदयायां वा वृद्धौ संधिं उपेयात् ।। ०७.१.२३ ।।
tulya-kāla-phala-udayāyāṃ vā vṛddhau saṃdhiṃ upeyāt || 07.1.23 ||

यस्मिन्वा गुणे स्थितः स्व-कर्मणां उपघातं पश्येन्नैतरस्य तस्मिन्न तिष्ठेत् ।। ०७.१.२४ ।।
yasminvā guṇe sthitaḥ sva-karmaṇāṃ upaghātaṃ paśyennaitarasya tasminna tiṣṭhet || 07.1.24 ||

एष क्षयः ।। ०७.१.२५ ।।
eṣa kṣayaḥ || 07.1.25 ||

चिरतरेणाल्पतरं वृद्ध्य्-उदयतरं वा क्षेष्ये । विपरीतं परः इति ज्ञात्वा क्षयं उपेक्षेत ।। ०७.१.२६ ।।
ciratareṇālpataraṃ vṛddhy-udayataraṃ vā kṣeṣye | viparītaṃ paraḥ iti jñātvā kṣayaṃ upekṣeta || 07.1.26 ||

तुल्य-काल-फल-उदये वा क्षये संधिं उपेयात् ।। ०७.१.२७ ।।
tulya-kāla-phala-udaye vā kṣaye saṃdhiṃ upeyāt || 07.1.27 ||

यस्मिन्वा गुणे स्थितः स्व-कर्म-वृद्धिं क्षयं वा नाभिपश्येदेतत्-स्थानं ।। ०७.१.२८ ।।
yasminvā guṇe sthitaḥ sva-karma-vṛddhiṃ kṣayaṃ vā nābhipaśyedetat-sthānaṃ || 07.1.28 ||

ह्रस्वतरं वृद्ध्य्-उदयतरं वा स्थास्यामि । विपरीतं परः इति ज्ञात्वा स्थानं उपेक्षेत ।। ०७.१.२९ ।।
hrasvataraṃ vṛddhy-udayataraṃ vā sthāsyāmi | viparītaṃ paraḥ iti jñātvā sthānaṃ upekṣeta || 07.1.29 ||

तुल्य-काल-फल-उदये वा स्थाने संधिं उपेयाद् इत्याचार्याः ।। ०७.१.३० ।।
tulya-kāla-phala-udaye vā sthāne saṃdhiṃ upeyād ityācāryāḥ || 07.1.30 ||

नएतद्विभाषितं इति कौटिल्यः ।। ०७.१.३१ ।।
naetadvibhāṣitaṃ iti kauṭilyaḥ || 07.1.31 ||

यदि वा पश्येत्"सन्धौ स्थितो महा-फलैः स्व-कर्मभिः पर-कर्माण्युपहनिष्यामि । महा-फलानि वा स्व-कर्माण्युपभोक्ष्ये । पर-कर्माणि वा । संधि-विश्वासेन वा योग-उपनिषत्-प्रणिधिभिः पर-कर्माण्युपहनिष्यामि । सुखं वा स-अनुग्रह-परिहार-सौकर्यं फल-लाभ-भूयस्त्वेन स्व-कर्मणां पर-कर्म-योग-आवहं जनं आस्रावयिष्यामि ।। ०७.१.३२अ ।।
yadi vā paśyet"sandhau sthito mahā-phalaiḥ sva-karmabhiḥ para-karmāṇyupahaniṣyāmi | mahā-phalāni vā sva-karmāṇyupabhokṣye | para-karmāṇi vā | saṃdhi-viśvāsena vā yoga-upaniṣat-praṇidhibhiḥ para-karmāṇyupahaniṣyāmi | sukhaṃ vā sa-anugraha-parihāra-saukaryaṃ phala-lābha-bhūyastvena sva-karmaṇāṃ para-karma-yoga-āvahaṃ janaṃ āsrāvayiṣyāmi || 07.1.32a ||

बलिनाअतिमात्रेण वा संहितः परः स्व-कर्म-उपघातं प्राप्स्यति । येन वा विगृहीतो मया-संधत्ते तेनास्य विग्रहं दीर्घं करिष्यामि । मया वा संहितस्य मद्-द्वेषिणो जन-पदं पीडयिष्यति ।। ०७.१.३२ब ।।
balināatimātreṇa vā saṃhitaḥ paraḥ sva-karma-upaghātaṃ prāpsyati | yena vā vigṛhīto mayā-saṃdhatte tenāsya vigrahaṃ dīrghaṃ kariṣyāmi | mayā vā saṃhitasya mad-dveṣiṇo jana-padaṃ pīḍayiṣyati || 07.1.32ba ||

पर-उपहतो वाअस्य जन-पदो मां आगमिष्यति । ततः कर्मसु वृद्धिं प्राप्स्यामि । विपन्न-कर्म-आरम्भो वा विषमस्थः परः कर्मसु न मे विक्रमेत ।। ०७.१.३२क ।।
para-upahato vāasya jana-pado māṃ āgamiṣyati | tataḥ karmasu vṛddhiṃ prāpsyāmi | vipanna-karma-ārambho vā viṣamasthaḥ paraḥ karmasu na me vikrameta || 07.1.32ka ||

परतः प्रवृत्त-कर्म-आरम्भो वा ताभ्यां संहितः कर्मसु वृद्धिं प्राप्स्यामि । शत्रु-प्रतिबद्धं वा शत्रुणा संधिं कृत्वा मण्डलं भेत्स्यामि ।। ०७.१.३२ड ।।
parataḥ pravṛtta-karma-ārambho vā tābhyāṃ saṃhitaḥ karmasu vṛddhiṃ prāpsyāmi | śatru-pratibaddhaṃ vā śatruṇā saṃdhiṃ kṛtvā maṇḍalaṃ bhetsyāmi || 07.1.32ḍa ||

भिन्नं अवाप्स्यामि । दण्ड-अनुग्रहेण वा शत्रुं उपगृह्य मण्डल-लिप्सायां विद्वेषं ग्राहयिष्यामि । विद्विष्टं तेनएव घातयिष्यामि" इति संधिना वृद्धिं आतिष्ठेत् ।। ०७.१.३२ए ।।
bhinnaṃ avāpsyāmi | daṇḍa-anugraheṇa vā śatruṃ upagṛhya maṇḍala-lipsāyāṃ vidveṣaṃ grāhayiṣyāmi | vidviṣṭaṃ tenaeva ghātayiṣyāmi" iti saṃdhinā vṛddhiṃ ātiṣṭhet || 07.1.32e ||

यदि वा पश्येत्"आयुधीय-प्रायः श्रेणी-प्रायो वा मे जन-पदः शैल-वन-नदी-दुर्ग-एक-द्वार-आरक्षो वा शक्ष्यति पर-अभियोगं प्रतिहन्तुम् । विषय-अन्ते दुर्गं अविषह्यं अपाश्रितो वा शक्ष्यामि पर-कर्माण्युपहन्तुं ।। ०७.१.३३अ ।।
yadi vā paśyet"āyudhīya-prāyaḥ śreṇī-prāyo vā me jana-padaḥ śaila-vana-nadī-durga-eka-dvāra-ārakṣo vā śakṣyati para-abhiyogaṃ pratihantum | viṣaya-ante durgaṃ aviṣahyaṃ apāśrito vā śakṣyāmi para-karmāṇyupahantuṃ || 07.1.33a ||

व्यसन-पीड-उपहत-उत्साहो वा परः सम्प्राप्त-कर्म-उपघात-कालः । विगृहीतस्यान्यतो वा शक्ष्यामि जन-पदं अपवाहयितुम्" इति विग्रहे स्थितो वृद्धिं आतिष्ठेत् ।। ०७.१.३३ब ।।
vyasana-pīḍa-upahata-utsāho vā paraḥ samprāpta-karma-upaghāta-kālaḥ | vigṛhītasyānyato vā śakṣyāmi jana-padaṃ apavāhayitum" iti vigrahe sthito vṛddhiṃ ātiṣṭhet || 07.1.33ba ||

यदि वा मन्येत "न मे शक्तः परः कर्माण्युपहन्तुं नाहं तस्य कर्म-उपघाती वा । व्यसनं अस्य । श्व-वराहयोरिव कलहे वा । स्व-कर्म-अनुष्ठान-परो वा वर्धिष्ये" इत्यासनेन वृद्धिं आतिष्ठेत् ।। ०७.१.३४ ।।
yadi vā manyeta "na me śaktaḥ paraḥ karmāṇyupahantuṃ nāhaṃ tasya karma-upaghātī vā | vyasanaṃ asya | śva-varāhayoriva kalahe vā | sva-karma-anuṣṭhāna-paro vā vardhiṣye" ityāsanena vṛddhiṃ ātiṣṭhet || 07.1.34 ||

यदि वा मन्येत "यान-साध्यः कर्म-उपघातः शत्रोः । प्रतिविहित-स्व-कर्म-आरक्षश्चास्मि" इति यानेन वृद्धिं आतिष्ठेत् ।। ०७.१.३५ ।।
yadi vā manyeta "yāna-sādhyaḥ karma-upaghātaḥ śatroḥ | prativihita-sva-karma-ārakṣaścāsmi" iti yānena vṛddhiṃ ātiṣṭhet || 07.1.35 ||

यदि वा मन्येत "नास्मि शक्तः पर-कर्माण्युपहन्तुम् । स्व-कर्म-उपघातं वा त्रातुम्" इति । बलवन्तं आश्रितः स्व-कर्म-अनुष्ठानेन क्षयात्स्थानं स्थानाद्वृद्धिं चऽकाङ्क्षेत ।। ०७.१.३६ ।।
yadi vā manyeta "nāsmi śaktaḥ para-karmāṇyupahantum | sva-karma-upaghātaṃ vā trātum" iti | balavantaṃ āśritaḥ sva-karma-anuṣṭhānena kṣayātsthānaṃ sthānādvṛddhiṃ ca'kāṅkṣeta || 07.1.36 ||

यदि वा मन्येत "संधिनाएकतः स्व-कर्माणि प्रवर्तयिष्यामि । विग्रहेणएकतः पर-कर्माण्युपहनिष्यामि" इति द्वैधी-भावेन वृद्धिं आतिष्ठेत् ।। ०७.१.३७ ।।
yadi vā manyeta "saṃdhināekataḥ sva-karmāṇi pravartayiṣyāmi | vigraheṇaekataḥ para-karmāṇyupahaniṣyāmi" iti dvaidhī-bhāvena vṛddhiṃ ātiṣṭhet || 07.1.37 ||

एवं षड्भिर्गुणैरेतैः स्थितः प्रकृति-मण्डले । ।। ०७.१.३८अ ब ।।
evaṃ ṣaḍbhirguṇairetaiḥ sthitaḥ prakṛti-maṇḍale | || 07.1.38a ba ||

पर्येषेत क्षयात्स्थानं स्थानाद्वृद्धिं च कर्मसु ।। ०७.१.३८च्द् ।।
paryeṣeta kṣayātsthānaṃ sthānādvṛddhiṃ ca karmasu || 07.1.38cd ||

संधि-विग्रहयोस्तुल्यायां वृद्धौ संधिं उपेयात् ।। ०७.२.०१ ।।
saṃdhi-vigrahayostulyāyāṃ vṛddhau saṃdhiṃ upeyāt || 07.2.01 ||

विग्रहे हि क्षय-व्यय-प्रवास-प्रत्यवाया भवन्ति ।। ०७.२.०२ ।।
vigrahe hi kṣaya-vyaya-pravāsa-pratyavāyā bhavanti || 07.2.02 ||

तेनऽसन-यानयोरासनं व्याख्यातं ।। ०७.२.०३ ।।
tena'sana-yānayorāsanaṃ vyākhyātaṃ || 07.2.03 ||

द्वैधी-भाव-संश्रययोर्द्वैधी-भावं गच्छेत् ।। ०७.२.०४ ।।
dvaidhī-bhāva-saṃśrayayordvaidhī-bhāvaṃ gacchet || 07.2.04 ||

द्वैधी-भूतो हि स्व-कर्म-प्रधान आत्मन एवौपकरोति । संश्रितस्तु परस्यौपकरोति । नऽत्मनः ।। ०७.२.०५ ।।
dvaidhī-bhūto hi sva-karma-pradhāna ātmana evaupakaroti | saṃśritastu parasyaupakaroti | na'tmanaḥ || 07.2.05 ||

यद्-बलः सामन्तस्तद्-विशिष्ट-बलं आश्रयेत् ।। ०७.२.०६ ।।
yad-balaḥ sāmantastad-viśiṣṭa-balaṃ āśrayet || 07.2.06 ||

तद्-विशिष्ट-बल-अभावे तं एवऽश्रितः कोश-दण्ड-भूमीनां अन्यतमेनास्यौपकर्तुं अदृष्टः प्रयतेत ।। ०७.२.०७ ।।
tad-viśiṣṭa-bala-abhāve taṃ eva'śritaḥ kośa-daṇḍa-bhūmīnāṃ anyatamenāsyaupakartuṃ adṛṣṭaḥ prayateta || 07.2.07 ||

महा-दोषो हि विशिष्ट-बल-समागमो राज्ञाम् । अन्यत्रारि-विगृहीतात् ।। ०७.२.०८ ।।
mahā-doṣo hi viśiṣṭa-bala-samāgamo rājñām | anyatrāri-vigṛhītāt || 07.2.08 ||

अशक्ये दण्ड-उपनतवद्वर्तेत ।। ०७.२.०९ ।।
aśakye daṇḍa-upanatavadvarteta || 07.2.09 ||

यदा चास्य प्राण-हरं व्याधिं अन्तः-कोपं शत्रु-वृद्धिं मित्र-व्यसनं उपस्थितं वा तन्-निमित्तां आत्मनश्च वृद्धिं पश्येत्तदा सम्भाव्य-व्याधि-धर्म-कार्य-अपदेशेनापयायात् ।। ०७.२.१० ।।
yadā cāsya prāṇa-haraṃ vyādhiṃ antaḥ-kopaṃ śatru-vṛddhiṃ mitra-vyasanaṃ upasthitaṃ vā tan-nimittāṃ ātmanaśca vṛddhiṃ paśyettadā sambhāvya-vyādhi-dharma-kārya-apadeśenāpayāyāt || 07.2.10 ||

स्व-विषयस्थो वा नौपगच्छेत् ।। ०७.२.११ ।।
sva-viṣayastho vā naupagacchet || 07.2.11 ||

आसन्नो वाअस्य च्छिद्रेषु प्रहरेत् ।। ०७.२.१२ ।।
āsanno vāasya cchidreṣu praharet || 07.2.12 ||

बलीयसोर्वा मध्य-गतस्त्राण-समर्थं आश्रयेत । यस्य वाअन्तर्धिः स्यात् । उभौ वा ।। ०७.२.१३ ।।
balīyasorvā madhya-gatastrāṇa-samarthaṃ āśrayeta | yasya vāantardhiḥ syāt | ubhau vā || 07.2.13 ||

कपाल-संश्रयस्तिष्ठेत् । मूल-हरं इतरस्यैतरं अपदिशन् ।। ०७.२.१४ ।।
kapāla-saṃśrayastiṣṭhet | mūla-haraṃ itarasyaitaraṃ apadiśan || 07.2.14 ||

भेदं उभयोर्वा परस्पर-अपदेशं प्रयुञ्जीत । भिन्नयोरुपांशु-दण्डं ।। ०७.२.१५ ।।
bhedaṃ ubhayorvā paraspara-apadeśaṃ prayuñjīta | bhinnayorupāṃśu-daṇḍaṃ || 07.2.15 ||

पार्श्वस्थो वा बलस्थयोरासन्न-भयात्प्रतिकुर्वीत ।। ०७.२.१६ ।।
pārśvastho vā balasthayorāsanna-bhayātpratikurvīta || 07.2.16 ||

दुर्ग-अपाश्रयो वा द्वैधी-भूतस्तिष्ठेत् ।। ०७.२.१७ ।।
durga-apāśrayo vā dvaidhī-bhūtastiṣṭhet || 07.2.17 ||

संधि-विग्रह-क्रम-हेतुभिर्वा चेष्टेत ।। ०७.२.१८ ।।
saṃdhi-vigraha-krama-hetubhirvā ceṣṭeta || 07.2.18 ||

दूष्य-अमित्र-आटविकानुभयोरुपगृह्णीयात् ।। ०७.२.१९ ।।
dūṣya-amitra-āṭavikānubhayorupagṛhṇīyāt || 07.2.19 ||

एतयोरन्यतरं गच्छंस्तैरेवान्यतरस्य व्यसने प्रहरेत् ।। ०७.२.२० ।।
etayoranyataraṃ gacchaṃstairevānyatarasya vyasane praharet || 07.2.20 ||

द्वाभ्यां उपहतो वा मण्डल-अपाश्रयस्तिष्ठेत् । मध्यमं उदासीनं वा संश्रयेत ।। ०७.२.२१ ।।
dvābhyāṃ upahato vā maṇḍala-apāśrayastiṣṭhet | madhyamaṃ udāsīnaṃ vā saṃśrayeta || 07.2.21 ||

तेन सहएकं उपगृह्यैतरं उच्छिन्द्याद् । उभौ वा ।। ०७.२.२२ ।।
tena sahaekaṃ upagṛhyaitaraṃ ucchindyād | ubhau vā || 07.2.22 ||

द्वाभ्यां उच्छिन्नो वा मध्यम-उदासीनयोस्तत्-पक्षीयाणां वा राज्ञां न्याय-वृत्तिं आश्रयेत ।। ०७.२.२३ ।।
dvābhyāṃ ucchinno vā madhyama-udāsīnayostat-pakṣīyāṇāṃ vā rājñāṃ nyāya-vṛttiṃ āśrayeta || 07.2.23 ||

तुल्यानां वा यस्य प्रकृतयः सुख्येयुरेनम् । यत्रस्थो वा शक्नुयादात्मानं उद्धर्तुम् । यत्र वा पूर्व-पुरुष-उचिता गतिरासन्नः सम्बन्धो वा । मित्राणि भूयांस्यतिशक्तिमन्ति वा भवेयुः ।। ०७.२.२४ ।।
tulyānāṃ vā yasya prakṛtayaḥ sukhyeyurenam | yatrastho vā śaknuyādātmānaṃ uddhartum | yatra vā pūrva-puruṣa-ucitā gatirāsannaḥ sambandho vā | mitrāṇi bhūyāṃsyatiśaktimanti vā bhaveyuḥ || 07.2.24 ||

प्रियो यस्य भवेद्यो वा प्रियोअस्य कतरस्तयोः । ।। ०७.२.२५अ ब ।।
priyo yasya bhavedyo vā priyoasya katarastayoḥ | || 07.2.25a ba ||

प्रियो यस्य स तं गच्छेदित्याश्रय-गतिः परा ।। ०७.२.२५च्द् ।।
priyo yasya sa taṃ gacchedityāśraya-gatiḥ parā || 07.2.25cd ||

विजिगीषुः शक्त्य्-अपेक्षः षाड्गुण्यं उपयुञ्जीत ।। ०७.३.०१ ।।
vijigīṣuḥ śakty-apekṣaḥ ṣāḍguṇyaṃ upayuñjīta || 07.3.01 ||

सम-ज्यायोभ्यां संधीयेत । हीनेन विगृह्णीयात् ।। ०७.३.०२ ।।
sama-jyāyobhyāṃ saṃdhīyeta | hīnena vigṛhṇīyāt || 07.3.02 ||

विगृहीतो हि ज्यायसा हस्तिना पाद-युद्धं इवाभ्युपैति ।। ०७.३.०३ ।।
vigṛhīto hi jyāyasā hastinā pāda-yuddhaṃ ivābhyupaiti || 07.3.03 ||

समेन चऽमं पात्रं आमेनाहतं इवौभयतः क्षयं करोति ।। ०७.३.०४ ।।
samena ca'maṃ pātraṃ āmenāhataṃ ivaubhayataḥ kṣayaṃ karoti || 07.3.04 ||

कुम्भेनैवाश्मा हीनेनएक-अन्त-सिद्धिं अवाप्नोति ।। ०७.३.०५ ।।
kumbhenaivāśmā hīnenaeka-anta-siddhiṃ avāpnoti || 07.3.05 ||

ज्यायांश्चेन्न संधिं इच्छेद्दण्ड-उपनत-वृत्तं आबलीयसं वा योगं आतिष्ठेत् ।। ०७.३.०६ ।।
jyāyāṃścenna saṃdhiṃ iccheddaṇḍa-upanata-vṛttaṃ ābalīyasaṃ vā yogaṃ ātiṣṭhet || 07.3.06 ||

समश्चेन्न संधिं इच्छेद्यावन्-मात्रं अपकुर्यात्तावन्-मात्रं अस्य प्रत्यपकुर्यात् ।। ०७.३.०७ ।।
samaścenna saṃdhiṃ icchedyāvan-mātraṃ apakuryāttāvan-mātraṃ asya pratyapakuryāt || 07.3.07 ||

तेजो हि संधान-कारणं ।। ०७.३.०८ ।।
tejo hi saṃdhāna-kāraṇaṃ || 07.3.08 ||

नातप्तं लोहं लोहेन संधत्त इति ।। ०७.३.०९ ।।
nātaptaṃ lohaṃ lohena saṃdhatta iti || 07.3.09 ||

हीनश्चेत्सर्वत्रानुप्रणतस्तिष्ठेत्संधिं उपेयात् ।। ०७.३.१० ।।
hīnaścetsarvatrānupraṇatastiṣṭhetsaṃdhiṃ upeyāt || 07.3.10 ||

आरण्योअग्निरिव हि दुःख-अमर्षजं तेजो विक्रमयति ।। ०७.३.११ ।।
āraṇyoagniriva hi duḥkha-amarṣajaṃ tejo vikramayati || 07.3.11 ||

मण्डलस्य चानुग्राह्यो भवति ।। ०७.३.१२ ।।
maṇḍalasya cānugrāhyo bhavati || 07.3.12 ||

संहितश्चेत्"पर-प्रकृतयो लुब्ध-क्षीण-अपचरिताः प्रत्यादान-भयाद्वा नौपगच्छन्ति" इति पश्येद्द्हीनोअपि विगृह्णीयात् ।। ०७.३.१३ ।।
saṃhitaścet"para-prakṛtayo lubdha-kṣīṇa-apacaritāḥ pratyādāna-bhayādvā naupagacchanti" iti paśyeddhīnoapi vigṛhṇīyāt || 07.3.13 ||

विगृहीतश्चेत्"पर-प्रकृतयो लुब्ध-क्षीण-अपचरिता विग्रह-उद्विग्ना वा मां नौपगच्छन्ति" इति पश्येज्ज्यायानपि संधीयेत । विग्रह-उद्वेगं वा शमयेत् ।। ०७.३.१४ ।।
vigṛhītaścet"para-prakṛtayo lubdha-kṣīṇa-apacaritā vigraha-udvignā vā māṃ naupagacchanti" iti paśyejjyāyānapi saṃdhīyeta | vigraha-udvegaṃ vā śamayet || 07.3.14 ||

व्यसन-यौगपद्येअपि "गुरु-व्यसनोअस्मि । लघु-व्यसनः परः सुखेन प्रतिकृत्य व्यसनं आत्मनोअभियुञ्ज्याद्" इति पश्येज्ज्यायानपि संधीयेत ।। ०७.३.१५ ।।
vyasana-yaugapadyeapi "guru-vyasanoasmi | laghu-vyasanaḥ paraḥ sukhena pratikṛtya vyasanaṃ ātmanoabhiyuñjyād" iti paśyejjyāyānapi saṃdhīyeta || 07.3.15 ||

संधि-विग्रहयोश्चेत्पर-कर्शनं आत्म-उपचयं वा नाभिपश्येज्ज्यायानप्यासीत ।। ०७.३.१६ ।।
saṃdhi-vigrahayoścetpara-karśanaṃ ātma-upacayaṃ vā nābhipaśyejjyāyānapyāsīta || 07.3.16 ||

पर-व्यसनं अप्रतिकार्यं चेत्पश्येद्द्हीनोअप्यभियायात् ।। ०७.३.१७ ।।
para-vyasanaṃ apratikāryaṃ cetpaśyeddhīnoapyabhiyāyāt || 07.3.17 ||

अप्रतिकार्य-आसन्न-व्यसनो वा ज्यायानपि संश्रयेत ।। ०७.३.१८ ।।
apratikārya-āsanna-vyasano vā jyāyānapi saṃśrayeta || 07.3.18 ||

संधिनाएकतो विग्रहेणएकतश्चेत्कार्य-सिद्धिं पश्येज्ज्यायानपि द्वैधी-भूतस्तिष्ठेत् ।। ०७.३.१९ ।।
saṃdhināekato vigraheṇaekataścetkārya-siddhiṃ paśyejjyāyānapi dvaidhī-bhūtastiṣṭhet || 07.3.19 ||

एवं समस्य षाड्गुण्य-उपयोगः ।। ०७.३.२० ।।
evaṃ samasya ṣāḍguṇya-upayogaḥ || 07.3.20 ||

तत्र तु प्रतिविशेषः ।। ०७.३.२१ ।।
tatra tu prativiśeṣaḥ || 07.3.21 ||

प्रवृत्त-चक्रेणऽक्रान्तो राज्ञा बलवताअबलः । ।। ०७.३.२२अ ब ।।
pravṛtta-cakreṇa'krānto rājñā balavatāabalaḥ | || 07.3.22a ba ||

संधिनाउपनमेत्तूर्णं कोश-दण्ड-आत्म-भूमिभिः ।। ०७.३.२२च्द् ।।
saṃdhināupanamettūrṇaṃ kośa-daṇḍa-ātma-bhūmibhiḥ || 07.3.22cd ||

स्वयं संख्यात-दण्डेन दण्डस्य विभवेन वा । ।। ०७.३.२३अ ब ।।
svayaṃ saṃkhyāta-daṇḍena daṇḍasya vibhavena vā | || 07.3.23a ba ||

उपस्थातव्यं इत्येष संधिरात्म-आमिषो मतः ।। ०७.३.२३च्द् ।।
upasthātavyaṃ ityeṣa saṃdhirātma-āmiṣo mataḥ || 07.3.23cd ||

सेना-पति-कुमाराभ्यां उपस्थातव्यं इत्ययं । ।। ०७.३.२४अ ब ।।
senā-pati-kumārābhyāṃ upasthātavyaṃ ityayaṃ | || 07.3.24a ba ||

पुरुष-अन्तर-संधिः स्यान्नऽत्मनाइत्यात्म-रक्षणः ।। ०७.३.२४च्द् ।।
puruṣa-antara-saṃdhiḥ syānna'tmanāityātma-rakṣaṇaḥ || 07.3.24cd ||

एकेनान्यत्र यातव्यं स्वयं दण्डेन वाइत्ययं । ।। ०७.३.२५अ ब ।।
ekenānyatra yātavyaṃ svayaṃ daṇḍena vāityayaṃ | || 07.3.25a ba ||

अदृष्ट-पुरुषः संधिर्दण्ड-मुख्य-आत्म-रक्षणः ।। ०७.३.२५च्द् ।।
adṛṣṭa-puruṣaḥ saṃdhirdaṇḍa-mukhya-ātma-rakṣaṇaḥ || 07.3.25cd ||

मुख्य-स्त्री-बन्धनं कुर्यात्पूर्वयोः पश्चिमे त्वरिं । ।। ०७.३.२६अ ब ।।
mukhya-strī-bandhanaṃ kuryātpūrvayoḥ paścime tvariṃ | || 07.3.26a ba ||

साधयेद्गूढं इत्येते दण्ड-उपनत-संधयः ।। ०७.३.२६च्द् ।।
sādhayedgūḍhaṃ ityete daṇḍa-upanata-saṃdhayaḥ || 07.3.26cd ||

कोश-दानेन शेषाणां प्रकृतीनां विमोक्षणं । ।। ०७.३.२७अ ब ।।
kośa-dānena śeṣāṇāṃ prakṛtīnāṃ vimokṣaṇaṃ | || 07.3.27a ba ||

परिक्रयो भवेत्संधिः स एव च यथा-सुखं ।। ०७.३.२७च्द् ।।
parikrayo bhavetsaṃdhiḥ sa eva ca yathā-sukhaṃ || 07.3.27cd ||

स्कन्ध-उपनेयो बहुधा ज्ञेयः संधिरुपग्रहः । ।। ०७.३.२८अ ब ।।
skandha-upaneyo bahudhā jñeyaḥ saṃdhirupagrahaḥ | || 07.3.28a ba ||

निरुद्धो देश-कालाभ्यां अत्ययः स्यादुपग्रहः ।। ०७.३.२८च्द् ।।
niruddho deśa-kālābhyāṃ atyayaḥ syādupagrahaḥ || 07.3.28cd ||

विषह्य-दानादायत्यां क्षमः स्त्री-बन्धनादपि । ।। ०७.३.२९अ ब ।।
viṣahya-dānādāyatyāṃ kṣamaḥ strī-bandhanādapi | || 07.3.29a ba ||

सुवर्ण-संधिर्विश्वासादेकी-भाव-गतो भवेत् ।। ०७.३.२९च्द् ।।
suvarṇa-saṃdhirviśvāsādekī-bhāva-gato bhavet || 07.3.29cd ||

विपरीतः कपालः स्यादत्यादान-अभिभाषितः । ।। ०७.३.३०अ ब ।।
viparītaḥ kapālaḥ syādatyādāna-abhibhāṣitaḥ | || 07.3.30a ba ||

पूर्वयोः प्रणयेत्कुप्यं हस्त्य्-अश्वं वा गर-अन्वितं ।। ०७.३.३०च्द् ।।
pūrvayoḥ praṇayetkupyaṃ hasty-aśvaṃ vā gara-anvitaṃ || 07.3.30cd ||

तृतीये प्रणयेदर्थं कथयन्कर्मणां क्षयं । ।। ०७.३.३१अ ब ।।
tṛtīye praṇayedarthaṃ kathayankarmaṇāṃ kṣayaṃ | || 07.3.31a ba ||

तिष्ठेच्चतुर्थ इत्येते कोश-उपनत-संधयः ।। ०७.३.३१च्द् ।।
tiṣṭheccaturtha ityete kośa-upanata-saṃdhayaḥ || 07.3.31cd ||

भूम्य्-एक-देश-त्यागेन शेष-प्रकृति-रक्षणं । ।। ०७.३.३२अ ब ।।
bhūmy-eka-deśa-tyāgena śeṣa-prakṛti-rakṣaṇaṃ | || 07.3.32a ba ||

आदिष्ट-संधिस्तत्रैष्टो गूढ-स्तेन-उपघातिनः ।। ०७.३.३२च्द् ।।
ādiṣṭa-saṃdhistatraiṣṭo gūḍha-stena-upaghātinaḥ || 07.3.32cd ||

भूमीनां आत्त-साराणां मूल-वर्जं प्रणामनं । ।। ०७.३.३३अ ब ।।
bhūmīnāṃ ātta-sārāṇāṃ mūla-varjaṃ praṇāmanaṃ | || 07.3.33a ba ||

उच्छिन्न-संधिस्तत्रैष्टः पर-व्यसन-काङ्क्षिणः ।। ०७.३.३३च्द् ।।
ucchinna-saṃdhistatraiṣṭaḥ para-vyasana-kāṅkṣiṇaḥ || 07.3.33cd ||

फल-दानेन भूमीनां मोक्षणं स्यादवक्रयः । ।। ०७.३.३४अ ब ।।
phala-dānena bhūmīnāṃ mokṣaṇaṃ syādavakrayaḥ | || 07.3.34a ba ||

फल-अतिमुक्तो भूमिभ्यः संधिः स परिदूषणः ।। ०७.३.३४च्द् ।।
phala-atimukto bhūmibhyaḥ saṃdhiḥ sa paridūṣaṇaḥ || 07.3.34cd ||

कुर्यादवेक्षणं पूर्वौ पश्चिमौ त्वाबलीयसं । ।। ०७.३.३५अ ब ।।
kuryādavekṣaṇaṃ pūrvau paścimau tvābalīyasaṃ | || 07.3.35a ba ||

आदाय फलं इत्येते देश-उपनत-संधयः ।। ०७.३.३५च्द् ।।
ādāya phalaṃ ityete deśa-upanata-saṃdhayaḥ || 07.3.35cd ||

स्व-कार्याणां वशेनएते देशे काले च भाषिताः । ।। ०७.३.३६अ ब ।।
sva-kāryāṇāṃ vaśenaete deśe kāle ca bhāṣitāḥ | || 07.3.36a ba ||

आबलीयसिकाः कार्यास्त्रिविधा हीन-संधयः ।। ०७.३.३६च्द् ।।
ābalīyasikāḥ kāryāstrividhā hīna-saṃdhayaḥ || 07.3.36cd ||

संधि-विग्रहयोरासनं यानं च व्याख्यातं ।। ०७.४.०१ ।।
saṃdhi-vigrahayorāsanaṃ yānaṃ ca vyākhyātaṃ || 07.4.01 ||

स्थानं आसनं उपेक्षणं चैत्यासन-पर्यायाः ।। ०७.४.०२ ।।
sthānaṃ āsanaṃ upekṣaṇaṃ caityāsana-paryāyāḥ || 07.4.02 ||

विशेषस्तु गुण-एकदेशे स्थानम् । स्व-वृद्धि-प्राप्त्य्-अर्थं आसनम् । उपायानां अप्रयोग उपेक्षणं ।। ०७.४.०३ ।।
viśeṣastu guṇa-ekadeśe sthānam | sva-vṛddhi-prāpty-arthaṃ āsanam | upāyānāṃ aprayoga upekṣaṇaṃ || 07.4.03 ||

अतिसंधान-कामयोररि-विजिगीष्वोरुपहन्तुं अशक्तयोर्विगृह्यऽसनं संधाय वा ।। ०७.४.०४ ।।
atisaṃdhāna-kāmayorari-vijigīṣvorupahantuṃ aśaktayorvigṛhya'sanaṃ saṃdhāya vā || 07.4.04 ||

यदा वा पश्येत्"स्व-दण्डैर्मित्र-अटवी-दण्डैर्वा समं ज्यायांसं वा कर्शयितुं उत्सहे" इति तदा कृत-बाह्य-अभ्यन्तर-कृत्यो विगृह्यऽसीत ।। ०७.४.०५ ।।
yadā vā paśyet"sva-daṇḍairmitra-aṭavī-daṇḍairvā samaṃ jyāyāṃsaṃ vā karśayituṃ utsahe" iti tadā kṛta-bāhya-abhyantara-kṛtyo vigṛhya'sīta || 07.4.05 ||

यदा वा पश्येत्"उत्साह-युक्ता मे प्रकृतयः संहता विवृद्धाः स्व-कर्माण्यव्याहताश्चरिष्यन्ति परस्य वा कर्माण्युपहनिष्यन्ति" इति तदा विगृह्यऽसीत ।। ०७.४.०६ ।।
yadā vā paśyet"utsāha-yuktā me prakṛtayaḥ saṃhatā vivṛddhāḥ sva-karmāṇyavyāhatāścariṣyanti parasya vā karmāṇyupahaniṣyanti" iti tadā vigṛhya'sīta || 07.4.06 ||

यदा वा पश्येत्"परस्यापचरिताः क्षीणा लुब्धाः स्व-चक्र-स्तेन-अटवी-व्यथिता वा प्रकृतयः स्वयं उपजापेन वा मां एष्यन्ति । सम्पन्ना मे वार्त्ता । विपन्ना परस्य । तस्य प्रकृतयो दुर्भिक्ष-उपहता मां एष्यन्ति; विपन्ना मे वार्त्ता । सम्पन्ना परस्य । ।। ०७.४.०७अ ।।
yadā vā paśyet"parasyāpacaritāḥ kṣīṇā lubdhāḥ sva-cakra-stena-aṭavī-vyathitā vā prakṛtayaḥ svayaṃ upajāpena vā māṃ eṣyanti | sampannā me vārttā | vipannā parasya | tasya prakṛtayo durbhikṣa-upahatā māṃ eṣyanti; vipannā me vārttā | sampannā parasya | || 07.4.07a ||

तं मे प्रकृतयो न गमिष्यन्ति । विगृह्य चास्य धान्य-पशु-हिरण्यान्याहरिष्यामि । स्व-पण्य-उपघातीनि वा पर-पण्यानि निवर्तयिष्यामि । ।। ०७.४.०७ब ।।
taṃ me prakṛtayo na gamiṣyanti | vigṛhya cāsya dhānya-paśu-hiraṇyānyāhariṣyāmi | sva-paṇya-upaghātīni vā para-paṇyāni nivartayiṣyāmi | || 07.4.07ba ||

पर-वणिक्-पथाद्वा सरवन्ति मां एष्यन्ति विगृहीते । नैतरम् । दूष्य-अमित्र-अटवी-निग्रहं वा विगृहीतो न करिष्यति । तैरेव वा विग्रहं प्राप्स्यति । ।। ०७.४.०७क ।।
para-vaṇik-pathādvā saravanti māṃ eṣyanti vigṛhīte | naitaram | dūṣya-amitra-aṭavī-nigrahaṃ vā vigṛhīto na kariṣyati | taireva vā vigrahaṃ prāpsyati | || 07.4.07ka ||

मित्रं मे मित्र-भाव्यभिप्रयातो बह्व्-अल्प-कालं तनु-क्षय-व्ययं अर्थं प्राप्स्यति । गुणवतीं आदेयां वा भूमिम् । ।। ०७.४.०७ड ।।
mitraṃ me mitra-bhāvyabhiprayāto bahv-alpa-kālaṃ tanu-kṣaya-vyayaṃ arthaṃ prāpsyati | guṇavatīṃ ādeyāṃ vā bhūmim | || 07.4.07ḍa ||

सर्व-संदोहेन वा मां अनादृत्य प्रयातु-कामः कथं न यायाद्" इति पर-वृद्धि-प्रतिघात-अर्थं प्रताप-अर्थं च विगृह्यऽसीत ।। ०७.४.०७ए ।।
sarva-saṃdohena vā māṃ anādṛtya prayātu-kāmaḥ kathaṃ na yāyād" iti para-vṛddhi-pratighāta-arthaṃ pratāpa-arthaṃ ca vigṛhya'sīta || 07.4.07e ||

तं एव हि प्रत्यावृत्तो ग्रसते इत्याचार्याः ।। ०७.४.०८ ।।
taṃ eva hi pratyāvṛtto grasate ityācāryāḥ || 07.4.08 ||

नैति कौटिल्यः ।। ०७.४.०९ ।।
naiti kauṭilyaḥ || 07.4.09 ||

कर्शन-मात्रं अस्य कुर्यादव्यसनिनः । पर-वृद्ध्या तु वृद्धः समुच्छेदनं ।। ०७.४.१० ।।
karśana-mātraṃ asya kuryādavyasaninaḥ | para-vṛddhyā tu vṛddhaḥ samucchedanaṃ || 07.4.10 ||

एवं परस्य यातव्योअस्मै साहाय्यं अविनष्टः प्रयच्छेत् ।। ०७.४.११ ।।
evaṃ parasya yātavyoasmai sāhāyyaṃ avinaṣṭaḥ prayacchet || 07.4.11 ||

तस्मात्सर्व-संदोह-प्रकृतं विगृह्यऽसीत ।। ०७.४.१२ ।।
tasmātsarva-saṃdoha-prakṛtaṃ vigṛhya'sīta || 07.4.12 ||

विगृह्य-आसन-हेतु-प्रातिलोम्ये संधायऽसीत ।। ०७.४.१३ ।।
vigṛhya-āsana-hetu-prātilomye saṃdhāya'sīta || 07.4.13 ||

विगृह्य-आसन-हेतुभिरभ्युच्चितः सर्व-संदोह-वर्जं विगृह्य यायात् ।। ०७.४.१४ ।।
vigṛhya-āsana-hetubhirabhyuccitaḥ sarva-saṃdoha-varjaṃ vigṛhya yāyāt || 07.4.14 ||

यदा वा पश्येत्"व्यसनी परः । प्रकृति-व्यसनं वाअस्य शीष-प्रकृतिभिरप्रतिकार्यम् । स्व-चक्र-पीडिता विरक्ता वाअस्य प्रकृतयः कर्शिता निरुत्साहाः परस्पराद्वा भिन्नाः शक्या लोभयितुम् । अग्न्य्-उदक-व्याधि-मरक-दुर्भिक्ष-निमित्तं क्षीण-युग्य-पुरुष-निचय-रक्षा-विधानः परः" इति तदा विगृह्य यायात् ।। ०७.४.१५ ।।
yadā vā paśyet"vyasanī paraḥ | prakṛti-vyasanaṃ vāasya śīṣa-prakṛtibhirapratikāryam | sva-cakra-pīḍitā viraktā vāasya prakṛtayaḥ karśitā nirutsāhāḥ parasparādvā bhinnāḥ śakyā lobhayitum | agny-udaka-vyādhi-maraka-durbhikṣa-nimittaṃ kṣīṇa-yugya-puruṣa-nicaya-rakṣā-vidhānaḥ paraḥ" iti tadā vigṛhya yāyāt || 07.4.15 ||

यदा वा पश्येत्"मित्रं आक्रन्दश्च मे शूर-वृद्ध-अनुरक्त-प्रकृतिः । विपरीत-प्रकृतिः परः पार्ष्णि-ग्राहश्चऽसारश्च । शक्ष्यामि मित्रेणऽसारं आक्रन्देन पार्ष्णि-ग्राहं वा विगृह्य यातुम्" इति तदा विगृह्य यायात् ।। ०७.४.१६ ।।
yadā vā paśyet"mitraṃ ākrandaśca me śūra-vṛddha-anurakta-prakṛtiḥ | viparīta-prakṛtiḥ paraḥ pārṣṇi-grāhaśca'sāraśca | śakṣyāmi mitreṇa'sāraṃ ākrandena pārṣṇi-grāhaṃ vā vigṛhya yātum" iti tadā vigṛhya yāyāt || 07.4.16 ||

यदा वा फलं एक-हार्यं अल्प-कालं पश्येत्तदा पार्ष्णि-ग्राह-आसाराभ्यां विगृह्य यायात् ।। ०७.४.१७ ।।
yadā vā phalaṃ eka-hāryaṃ alpa-kālaṃ paśyettadā pārṣṇi-grāha-āsārābhyāṃ vigṛhya yāyāt || 07.4.17 ||

विपर्यये संधाय यायात् ।। ०७.४.१८ ।।
viparyaye saṃdhāya yāyāt || 07.4.18 ||

यदा वा पश्येत्"न शक्यं एकेन यातुं अवश्यं च यातव्यम्" इति तदा सम-हीन-ज्यायोभिः सामवायिकैः सम्भूय यायाद् । एकत्र निर्दिष्टेनांशेन । अनेकत्रानिर्दिष्टेनांशेन ।। ०७.४.१९ ।।
yadā vā paśyet"na śakyaṃ ekena yātuṃ avaśyaṃ ca yātavyam" iti tadā sama-hīna-jyāyobhiḥ sāmavāyikaiḥ sambhūya yāyād | ekatra nirdiṣṭenāṃśena | anekatrānirdiṣṭenāṃśena || 07.4.19 ||

तेषां असमवाये दण्डं अन्यतमस्मान्निविष्ट-अंशेन याचेत ।। ०७.४.२० ।।
teṣāṃ asamavāye daṇḍaṃ anyatamasmānniviṣṭa-aṃśena yāceta || 07.4.20 ||

सम्भूय-अभिगमनेन वा निर्विश्येत । ध्रुवे लाभे निर्दिष्टेनांशेन । अध्रुवे लाभ-अंशेन ।। ०७.४.२१ ।।
sambhūya-abhigamanena vā nirviśyeta | dhruve lābhe nirdiṣṭenāṃśena | adhruve lābha-aṃśena || 07.4.21 ||

अंशो दण्ड-समः पूर्वः प्रयास-सम उत्तमः । ।। ०७.४.२२अ ब ।।
aṃśo daṇḍa-samaḥ pūrvaḥ prayāsa-sama uttamaḥ | || 07.4.22a ba ||

विलोपो वा यथा-लाभं प्रक्षेप-सम एव वा ।। ०७.४.२२च्द् ।।
vilopo vā yathā-lābhaṃ prakṣepa-sama eva vā || 07.4.22cd ||

तुल्य-सामन्त-व्यसने यातव्यं अमित्रं वाइत्यमित्रं अभियायात् । तत्-सिद्धौ यातव्यं ।। ०७.५.०१ ।।
tulya-sāmanta-vyasane yātavyaṃ amitraṃ vāityamitraṃ abhiyāyāt | tat-siddhau yātavyaṃ || 07.5.01 ||

अमित्र-सिद्धौ हि यातव्यः साहाय्यं दद्यान्नामित्रो यातव्य-सिद्धौ ।। ०७.५.०२ ।।
amitra-siddhau hi yātavyaḥ sāhāyyaṃ dadyānnāmitro yātavya-siddhau || 07.5.02 ||

गुरु-व्यसनं यातव्यं लघु-व्यसनं अमित्रं वाइति "गुरु-व्यसनं सौकर्यतो यायाद्" इत्याचार्याः ।। ०७.५.०३ ।।
guru-vyasanaṃ yātavyaṃ laghu-vyasanaṃ amitraṃ vāiti "guru-vyasanaṃ saukaryato yāyād" ityācāryāḥ || 07.5.03 ||

नैति कौटिल्यः ।। ०७.५.०४ ।।
naiti kauṭilyaḥ || 07.5.04 ||

लघु-व्यसनं अमित्रं यायात् ।। ०७.५.०५ ।।
laghu-vyasanaṃ amitraṃ yāyāt || 07.5.05 ||

लघ्वपि हि व्यसनं अभियुक्तस्य कृच्छ्रं भवति ।। ०७.५.०६ ।।
laghvapi hi vyasanaṃ abhiyuktasya kṛcchraṃ bhavati || 07.5.06 ||

सत्यं गुर्वपि गुरुतरं भवति ।। ०७.५.०७ ।।
satyaṃ gurvapi gurutaraṃ bhavati || 07.5.07 ||

अनभियुक्तस्तु लघु-व्यसनः सुखेन व्यसनं प्रतिकृत्यामित्रो यातव्यं अभिसरेत् । पार्ष्णिं वा गृह्णीयात् ।। ०७.५.०८ ।।
anabhiyuktastu laghu-vyasanaḥ sukhena vyasanaṃ pratikṛtyāmitro yātavyaṃ abhisaret | pārṣṇiṃ vā gṛhṇīyāt || 07.5.08 ||

यातव्य-यौगपद्ये गुरु-व्यसनं न्याय-वृत्तिं लघु-व्यसनं अन्याय-वृत्तिं विरक्त-प्रकृतिं वाइति विरक्त-प्रकृतिं यायात् ।। ०७.५.०९ ।।
yātavya-yaugapadye guru-vyasanaṃ nyāya-vṛttiṃ laghu-vyasanaṃ anyāya-vṛttiṃ virakta-prakṛtiṃ vāiti virakta-prakṛtiṃ yāyāt || 07.5.09 ||

गुरु-व्यसनं न्याय-वृत्तिं अभियुक्तं प्रकृतयोअनुगृह्णन्ति । लघु-व्यसनं अन्याय-वृत्तिं उपेक्षन्ते । विरक्ता बलवन्तं अप्युच्छिन्दन्ति ।। ०७.५.१० ।।
guru-vyasanaṃ nyāya-vṛttiṃ abhiyuktaṃ prakṛtayoanugṛhṇanti | laghu-vyasanaṃ anyāya-vṛttiṃ upekṣante | viraktā balavantaṃ apyucchindanti || 07.5.10 ||

तस्माद्विरक्त-प्रकृतिं एव यायात् ।। ०७.५.११ ।।
tasmādvirakta-prakṛtiṃ eva yāyāt || 07.5.11 ||

क्षीण-लुब्ध-प्रकृतिं अपचरित-प्रकृतिं वाइति क्षीण-लुब्ध-प्रकृतिं यायात् । क्षीण-लुब्धा हि प्रकृतयः सुखेनौपजापं पीडां वाउपगच्छन्ति । नापचरिताः प्रधान-अवग्रह-साध्याः" इत्याचार्याः ।। ०७.५.१२ ।।
kṣīṇa-lubdha-prakṛtiṃ apacarita-prakṛtiṃ vāiti kṣīṇa-lubdha-prakṛtiṃ yāyāt | kṣīṇa-lubdhā hi prakṛtayaḥ sukhenaupajāpaṃ pīḍāṃ vāupagacchanti | nāpacaritāḥ pradhāna-avagraha-sādhyāḥ" ityācāryāḥ || 07.5.12 ||

नैति कौटिल्यः ।। ०७.५.१३ ।।
naiti kauṭilyaḥ || 07.5.13 ||

क्षीण-लुब्धा हि प्रकृतयो भर्तरि स्निग्धा भर्तृ-हिते तिष्ठन्ति । उपजापं वा विसंवादयन्ति । अनुरागे सार्वगुण्यं इति ।। ०७.५.१४ ।।
kṣīṇa-lubdhā hi prakṛtayo bhartari snigdhā bhartṛ-hite tiṣṭhanti | upajāpaṃ vā visaṃvādayanti | anurāge sārvaguṇyaṃ iti || 07.5.14 ||

तस्मादपचरित-प्रकृतिं एव यायात् ।। ०७.५.१५ ।।
tasmādapacarita-prakṛtiṃ eva yāyāt || 07.5.15 ||

बलवन्तं अन्याय-वृत्तिं दुर्बलं वा न्याय-वृत्तिं इति बलवन्तं अन्याय-वृत्तिं यायात् ।। ०७.५.१६ ।।
balavantaṃ anyāya-vṛttiṃ durbalaṃ vā nyāya-vṛttiṃ iti balavantaṃ anyāya-vṛttiṃ yāyāt || 07.5.16 ||

बलवन्तं अन्याय-वृत्तिं अभियुक्तं प्रकृतयो नानुगृह्णन्ति । निष्पातयन्ति । अमित्रं वाअस्य भजन्ते ।। ०७.५.१७ ।।
balavantaṃ anyāya-vṛttiṃ abhiyuktaṃ prakṛtayo nānugṛhṇanti | niṣpātayanti | amitraṃ vāasya bhajante || 07.5.17 ||

दुर्बलं तु न्याय-वृत्तिं अभियुक्तं प्रकृतयः परिगृह्णन्ति । अनुनिष्पतन्ति वा ।। ०७.५.१८ ।।
durbalaṃ tu nyāya-vṛttiṃ abhiyuktaṃ prakṛtayaḥ parigṛhṇanti | anuniṣpatanti vā || 07.5.18 ||

अवक्षेपेण हि सतां असतां प्रग्रहेण च । ।। ०७.५.१९अ ब ।।
avakṣepeṇa hi satāṃ asatāṃ pragraheṇa ca | || 07.5.19a ba ||

अभूतानां च हिंसानां अधर्म्याणां प्रवर्तनैः ।। ०७.५.१९च्द् ।।
abhūtānāṃ ca hiṃsānāṃ adharmyāṇāṃ pravartanaiḥ || 07.5.19cd ||

उचितानां चरित्राणां धर्मिष्ठानां निवर्तनैः । ।। ०७.५.२०अ ब ।।
ucitānāṃ caritrāṇāṃ dharmiṣṭhānāṃ nivartanaiḥ | || 07.5.20a ba ||

अधर्मस्य प्रसङ्गेन धर्मस्यावग्रहेण च ।। ०७.५.२०च्द् ।।
adharmasya prasaṅgena dharmasyāvagraheṇa ca || 07.5.20cd ||

अकार्याणां च करणैः कार्याणां च प्रणाशनैः । ।। ०७.५.२१अ ब ।।
akāryāṇāṃ ca karaṇaiḥ kāryāṇāṃ ca praṇāśanaiḥ | || 07.5.21a ba ||

अप्रदानैश्च देयानां अदेयानां च साधनैः ।। ०७.५.२१च्द् ।।
apradānaiśca deyānāṃ adeyānāṃ ca sādhanaiḥ || 07.5.21cd ||

अदण्डनैश्च दण्ड्यानां अदण्ड्यानां च दण्डनैः । ।। ०७.५.२२अ ब ।।
adaṇḍanaiśca daṇḍyānāṃ adaṇḍyānāṃ ca daṇḍanaiḥ | || 07.5.22a ba ||

अग्राह्याणां उपग्राहैर्ग्राह्याणां चानभिग्रहैः ।। ०७.५.२२च्द् ।।
agrāhyāṇāṃ upagrāhairgrāhyāṇāṃ cānabhigrahaiḥ || 07.5.22cd ||

अनर्थ्यानां च करणैरर्थ्यानां च विघातनैः । ।। ०७.५.२३अ ब ।।
anarthyānāṃ ca karaṇairarthyānāṃ ca vighātanaiḥ | || 07.5.23a ba ||

अरक्षणैश्च चोरेभ्यः स्वयं च परिमोषणैः ।। ०७.५.२३च्द् ।।
arakṣaṇaiśca corebhyaḥ svayaṃ ca parimoṣaṇaiḥ || 07.5.23cd ||

पातैः पुरुष-काराणां कर्मणां गुण-दूषणैः । ।। ०७.५.२४अ ब ।।
pātaiḥ puruṣa-kārāṇāṃ karmaṇāṃ guṇa-dūṣaṇaiḥ | || 07.5.24a ba ||

उपघातैः प्रधानानां मान्यानां चावमाननैः ।। ०७.५.२४च्द् ।।
upaghātaiḥ pradhānānāṃ mānyānāṃ cāvamānanaiḥ || 07.5.24cd ||

विरोधनैश्च वृद्धानां वैषम्येणानृतेन च । ।। ०७.५.२५अ ब ।।
virodhanaiśca vṛddhānāṃ vaiṣamyeṇānṛtena ca | || 07.5.25a ba ||

कृतस्याप्रतिकारेण स्थितस्याकरणेन च ।। ०७.५.२५च्द् ।।
kṛtasyāpratikāreṇa sthitasyākaraṇena ca || 07.5.25cd ||

राज्ञः प्रमाद-आलस्याभ्यां योग-क्षेम-वधेन वा । ।। ०७.५.२६अ ब ।।
rājñaḥ pramāda-ālasyābhyāṃ yoga-kṣema-vadhena vā | || 07.5.26a ba ||

प्रकृतीनां क्षयो लोभो वैराग्यं चौपजायते ।। ०७.५.२६च्द् ।।
prakṛtīnāṃ kṣayo lobho vairāgyaṃ caupajāyate || 07.5.26cd ||

क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागतां । ।। ०७.५.२७अ ब ।।
kṣīṇāḥ prakṛtayo lobhaṃ lubdhā yānti virāgatāṃ | || 07.5.27a ba ||

विरक्ता यान्त्यमित्रं वा भर्तारं घ्नन्ति वा स्वयं ।। ०७.५.२७च्द् ।।
viraktā yāntyamitraṃ vā bhartāraṃ ghnanti vā svayaṃ || 07.5.27cd ||

तस्मात्प्रकृतीनां क्षय-लोभ-विराग-कारणानि नौत्पादयेत् । उत्पन्नानि वा सद्यः प्रतिकुर्वीत ।। ०७.५.२८ ।।
tasmātprakṛtīnāṃ kṣaya-lobha-virāga-kāraṇāni nautpādayet | utpannāni vā sadyaḥ pratikurvīta || 07.5.28 ||

क्षीणा लुब्धा विरक्ता वा प्रकृतय इति ।। ०७.५.२९ ।।
kṣīṇā lubdhā viraktā vā prakṛtaya iti || 07.5.29 ||

क्षीणाः पीडन-उच्छेदन-भयात्सद्यः संधिं युद्धं निष्पतनं वा रोचयन्ते ।। ०७.५.३० ।।
kṣīṇāḥ pīḍana-ucchedana-bhayātsadyaḥ saṃdhiṃ yuddhaṃ niṣpatanaṃ vā rocayante || 07.5.30 ||

लुब्धा लोभेनासंतुष्टाः पर-उपजापं लिप्सन्ते ।। ०७.५.३१ ।।
lubdhā lobhenāsaṃtuṣṭāḥ para-upajāpaṃ lipsante || 07.5.31 ||

विरक्ताः पर-अभियोगं अभ्युत्तिष्ठन्ते ।। ०७.५.३२ ।।
viraktāḥ para-abhiyogaṃ abhyuttiṣṭhante || 07.5.32 ||

तासां हिरण्य-धान्य-क्षयः सर्व-उपघाती कृच्छ्र-प्रतीकारश्च । युग्य-पुरुष-क्षयो हिरण्य-धान्य-साध्यः ।। ०७.५.३३ ।।
tāsāṃ hiraṇya-dhānya-kṣayaḥ sarva-upaghātī kṛcchra-pratīkāraśca | yugya-puruṣa-kṣayo hiraṇya-dhānya-sādhyaḥ || 07.5.33 ||

लोभ ऐकदेशिको मुख्य-आयत्तः पर-अर्थेषु शक्यः प्रतिहन्तुं आदातुं वा ।। ०७.५.३४ ।।
lobha aikadeśiko mukhya-āyattaḥ para-artheṣu śakyaḥ pratihantuṃ ādātuṃ vā || 07.5.34 ||

विरागः प्रधान-अवग्रह-साध्यः ।। ०७.५.३५ ।।
virāgaḥ pradhāna-avagraha-sādhyaḥ || 07.5.35 ||

निष्प्रधाना हि प्रकृतयो भोग्या भवन्त्यनुपजाप्याश्चान्येषाम् । अनापत्-सहास्तु ।। ०७.५.३६ ।।
niṣpradhānā hi prakṛtayo bhogyā bhavantyanupajāpyāścānyeṣām | anāpat-sahāstu || 07.5.36 ||

प्रकृति-मुख्य-प्रग्रहैस्तु बहुधा भिन्ना गुप्ता भवन्त्यापत्-सहाश्च ।। ०७.५.३७ ।।
prakṛti-mukhya-pragrahaistu bahudhā bhinnā guptā bhavantyāpat-sahāśca || 07.5.37 ||

सामवायिकानां अपि संधि-विग्रह-कारणान्यवेक्ष्य शक्ति-शौच-युक्तैः सम्भूय यायात् ।। ०७.५.३८ ।।
sāmavāyikānāṃ api saṃdhi-vigraha-kāraṇānyavekṣya śakti-śauca-yuktaiḥ sambhūya yāyāt || 07.5.38 ||

शक्तिमान्हि पार्ष्णि-ग्रहणे यात्रा-साहाय्य-दाने वा शक्तः । शुचिः सिद्धौ चासिद्धौ च यथा-स्थित-कारीइति ।। ०७.५.३९ ।।
śaktimānhi pārṣṇi-grahaṇe yātrā-sāhāyya-dāne vā śaktaḥ | śuciḥ siddhau cāsiddhau ca yathā-sthita-kārīiti || 07.5.39 ||

तेषां ज्यायसाएकेन द्वाभ्यां समाभ्यां वा सम्भूय यातव्यं इति द्वाभ्यां समाभ्यां श्रेयः ।। ०७.५.४० ।।
teṣāṃ jyāyasāekena dvābhyāṃ samābhyāṃ vā sambhūya yātavyaṃ iti dvābhyāṃ samābhyāṃ śreyaḥ || 07.5.40 ||

ज्यायसा ह्यवगृहीतश्चरति । समाभ्यां अतिसंधान-आधिक्ये वा ।। ०७.५.४१ ।।
jyāyasā hyavagṛhītaścarati | samābhyāṃ atisaṃdhāna-ādhikye vā || 07.5.41 ||

तौ हि सुखौ भेदयितुम् । दुष्टश्चएको द्वाभ्यां नियन्तुं भेद-उपग्रहं चौपगन्तुं इति ।। ०७.५.४२ ।।
tau hi sukhau bhedayitum | duṣṭaścaeko dvābhyāṃ niyantuṃ bheda-upagrahaṃ caupagantuṃ iti || 07.5.42 ||

समेनएकेन द्वाभ्यां हीनाभ्यां वाइति द्वाभ्यां हीनाभ्यां श्रेयः ।। ०७.५.४३ ।।
samenaekena dvābhyāṃ hīnābhyāṃ vāiti dvābhyāṃ hīnābhyāṃ śreyaḥ || 07.5.43 ||

तौ हि द्वि-कार्य-साधकौ वश्यौ च भवतः ।। ०७.५.४४ ।।
tau hi dvi-kārya-sādhakau vaśyau ca bhavataḥ || 07.5.44 ||

कार्य-सिद्धौ तु कृत-अर्थाज्ज्यायसो गूढः स-अपदेशं अपस्रवेत् । ।। ०७.५.४५अ ब ।।
kārya-siddhau tu kṛta-arthājjyāyaso gūḍhaḥ sa-apadeśaṃ apasravet | || 07.5.45a ba ||

अशुचेः शुचि-वृत्तात्तु प्रतीक्षेतऽ विसर्जनात् ।। ०७.५.४५च्द् ।।
aśuceḥ śuci-vṛttāttu pratīkṣeta' visarjanāt || 07.5.45cd ||

सत्त्रादपसरेद्यत्तः कलत्रं अपनीय वा । ।। ०७.५.४६अ ब ।।
sattrādapasaredyattaḥ kalatraṃ apanīya vā | || 07.5.46a ba ||

समादपि हि लब्ध-अर्थाद्विश्वस्तस्य भयं भवेत् ।। ०७.५.४६च्द् ।।
samādapi hi labdha-arthādviśvastasya bhayaṃ bhavet || 07.5.46cd ||

ज्यायस्त्वे चापि लब्ध-अर्थः समोअपि परिकल्पते । ।। ०७.५.४७अ ब ।।
jyāyastve cāpi labdha-arthaḥ samoapi parikalpate | || 07.5.47a ba ||

अभ्युच्चितश्चाविश्वास्यो वृद्धिश्चित्त-विकारिणी ।। ०७.५.४७च्द् ।।
abhyuccitaścāviśvāsyo vṛddhiścitta-vikāriṇī || 07.5.47cd ||

विशिष्टादल्पं अप्यंशं लब्ध्वा तुष्ट-मुखो व्रजेत् । ।। ०७.५.४८अ ब ।।
viśiṣṭādalpaṃ apyaṃśaṃ labdhvā tuṣṭa-mukho vrajet | || 07.5.48a ba ||

अनंशो वा ततोअस्याङ्के प्रहृत्य द्वि-गुणं हरेत् ।। ०७.५.४८च्द् ।।
anaṃśo vā tatoasyāṅke prahṛtya dvi-guṇaṃ haret || 07.5.48cd ||

कृत-अर्थस्तु स्वयं नेता विसृजेत्सामवायिकान् । ।। ०७.५.४९अ ब ।।
kṛta-arthastu svayaṃ netā visṛjetsāmavāyikān | || 07.5.49a ba ||

अपि जीयेत न जयेन्मण्डल-इष्टस्तथा भवेत् ।। ०७.५.४९च्द् ।।
api jīyeta na jayenmaṇḍala-iṣṭastathā bhavet || 07.5.49cd ||

विजिगीषुर्द्वितीयां प्रकृतिं एवं अतिसंदध्यात् ।। ०७.६.०१ ।।
vijigīṣurdvitīyāṃ prakṛtiṃ evaṃ atisaṃdadhyāt || 07.6.01 ||

सामन्तं संहित-प्रयाणे योजयेत्"त्वं इतो याहि । अहं इतो यास्यामि । समानो लाभः" इति ।। ०७.६.०२ ।।
sāmantaṃ saṃhita-prayāṇe yojayet"tvaṃ ito yāhi | ahaṃ ito yāsyāmi | samāno lābhaḥ" iti || 07.6.02 ||

लाभ-साम्ये संधिः । वैषम्ये विक्रमः ।। ०७.६.०३ ।।
lābha-sāmye saṃdhiḥ | vaiṣamye vikramaḥ || 07.6.03 ||

संधिः परिपणितश्चापरिपणितश्च ।। ०७.६.०४ ।।
saṃdhiḥ paripaṇitaścāparipaṇitaśca || 07.6.04 ||

त्वं एतं देशं याहि । अहं इमं देशं यास्यामि इति परिपणित-देशः ।। ०७.६.०५ ।।
tvaṃ etaṃ deśaṃ yāhi | ahaṃ imaṃ deśaṃ yāsyāmi iti paripaṇita-deśaḥ || 07.6.05 ||

त्वं एतावन्तं कालं चेष्टस्व । अहं एतावन्तं कालं चेष्टिष्ये इति परिपणित-कालः ।। ०७.६.०६ ।।
tvaṃ etāvantaṃ kālaṃ ceṣṭasva | ahaṃ etāvantaṃ kālaṃ ceṣṭiṣye iti paripaṇita-kālaḥ || 07.6.06 ||

त्वं एतावत्-कार्यं साधय । अहं इदं कार्यं साधयिष्यामि इति परिपणित-अर्थः ।। ०७.६.०७ ।।
tvaṃ etāvat-kāryaṃ sādhaya | ahaṃ idaṃ kāryaṃ sādhayiṣyāmi iti paripaṇita-arthaḥ || 07.6.07 ||

यदि वा मन्येत "शैल-वन-नदी-दुर्गं अटवी-व्यवहितं छिन्न-धान्य-पुरुष-वीवध-आसारं अयवस-इन्धन-उदकं अविज्ञातं प्रकृष्टं अन्य-भाव-देशीयं वा सैन्य-व्यायामानां अलब्ध-भौमं वा देशं परो यास्यति । विपरीतं अहम्" इत्येतस्मिन्विशेषे परिपणित-देशं संधिं उपेयात् ।। ०७.६.०८ ।।
yadi vā manyeta "śaila-vana-nadī-durgaṃ aṭavī-vyavahitaṃ chinna-dhānya-puruṣa-vīvadha-āsāraṃ ayavasa-indhana-udakaṃ avijñātaṃ prakṛṣṭaṃ anya-bhāva-deśīyaṃ vā sainya-vyāyāmānāṃ alabdha-bhaumaṃ vā deśaṃ paro yāsyati | viparītaṃ aham" ityetasminviśeṣe paripaṇita-deśaṃ saṃdhiṃ upeyāt || 07.6.08 ||

यदि वा मन्येत "प्रवर्ष-उष्ण-शीतं अतिव्याधि-प्रायं उपक्षीण-आहार-उपभोगं सैन्य-व्यायामानां चाउपरोधिकं कार्य-साधनानां ऊनं अतिरिक्तं वा कालं परश्चेष्टिष्यते । विपरीतं अहम्" इत्येतस्मिन्विशेषे परिपणित-कालं संधिं उपेयात् ।। ०७.६.०९ ।।
yadi vā manyeta "pravarṣa-uṣṇa-śītaṃ ativyādhi-prāyaṃ upakṣīṇa-āhāra-upabhogaṃ sainya-vyāyāmānāṃ cāuparodhikaṃ kārya-sādhanānāṃ ūnaṃ atiriktaṃ vā kālaṃ paraśceṣṭiṣyate | viparītaṃ aham" ityetasminviśeṣe paripaṇita-kālaṃ saṃdhiṃ upeyāt || 07.6.09 ||

यदि वा मन्येत "प्रत्यादेयं प्रकृति-कोपकं दीर्घ-कालं महा-क्षय-व्ययं अल्पं अनर्थ-अनुबन्धं अकल्यं अधर्म्यं मध्यम-उदासीन-विरुद्धं मित्र-उपघातकं वा कार्यं परः साधयिष्यति । विपरीतं अहम्" इत्येतस्मिन्विशेषे परिपणित-अर्थं संधिं उपेयात् ।। ०७.६.१० ।।
yadi vā manyeta "pratyādeyaṃ prakṛti-kopakaṃ dīrgha-kālaṃ mahā-kṣaya-vyayaṃ alpaṃ anartha-anubandhaṃ akalyaṃ adharmyaṃ madhyama-udāsīna-viruddhaṃ mitra-upaghātakaṃ vā kāryaṃ paraḥ sādhayiṣyati | viparītaṃ aham" ityetasminviśeṣe paripaṇita-arthaṃ saṃdhiṃ upeyāt || 07.6.10 ||

एवं देश-कालयोः काल-कार्ययोर्देश-कार्ययोर्देश-काल-कार्याणां चावस्थापनात्सप्त-विधः परिपणितः ।। ०७.६.११ ।।
evaṃ deśa-kālayoḥ kāla-kāryayordeśa-kāryayordeśa-kāla-kāryāṇāṃ cāvasthāpanātsapta-vidhaḥ paripaṇitaḥ || 07.6.11 ||

तस्मिन्प्रागेवऽरभ्य प्रतिष्ठाप्य च स्व-कर्माणि पर-कर्मसु विक्रमेत ।। ०७.६.१२ ।।
tasminprāgeva'rabhya pratiṣṭhāpya ca sva-karmāṇi para-karmasu vikrameta || 07.6.12 ||

व्यसन-त्वर-अवमान-आलस्य-युक्तं अज्ञं वा शत्रुं अतिसंधातु-कामो देश-काल-कार्याणां अनवस्थापनात्"संहितौ स्वः" इति संधि-विश्वासेन परच्-छिद्रं आसाद्य प्रहरेदित्यपरिपणितः ।। ०७.६.१३ ।।
vyasana-tvara-avamāna-ālasya-yuktaṃ ajñaṃ vā śatruṃ atisaṃdhātu-kāmo deśa-kāla-kāryāṇāṃ anavasthāpanāt"saṃhitau svaḥ" iti saṃdhi-viśvāsena parac-chidraṃ āsādya praharedityaparipaṇitaḥ || 07.6.13 ||

तत्रएतद्भवति ।। ०७.६.१४ ।।
tatraetadbhavati || 07.6.14 ||

सामन्तेनएव सामन्तं विद्वानायोज्य विग्रहे । ।। ०७.६.१५अ ब ।।
sāmantenaeva sāmantaṃ vidvānāyojya vigrahe | || 07.6.15a ba ||

ततोअन्यस्य हरेद्भूमिं छित्त्वा पक्षं समन्ततः ।। ०७.६.१५च्द् ।।
tatoanyasya haredbhūmiṃ chittvā pakṣaṃ samantataḥ || 07.6.15cd ||

संधेरकृत-चिकीर्षा कृत-श्लेषणं कृत-विदूषणं अवशीर्ण-क्रिया च ।। ०७.६.१६ ।।
saṃdherakṛta-cikīrṣā kṛta-śleṣaṇaṃ kṛta-vidūṣaṇaṃ avaśīrṇa-kriyā ca || 07.6.16 ||

विक्रमस्य प्रकाश-युद्धं कूट-युद्धं तूष्णीं-युद्धं ।। ०७.६.१७ ।।
vikramasya prakāśa-yuddhaṃ kūṭa-yuddhaṃ tūṣṇīṃ-yuddhaṃ || 07.6.17 ||

इति संधि-विक्रमौ ।। ०७.६.१८ ।।
iti saṃdhi-vikramau || 07.6.18 ||

अपूर्वस्य संधेः स-अनुबन्धैः साम-आदिभिः पर्येषणं सम-हीन-ज्यायसां च यथा-बलं अवस्थापनं अकृत-चिकीर्षा ।। ०७.६.१९ ।।
apūrvasya saṃdheḥ sa-anubandhaiḥ sāma-ādibhiḥ paryeṣaṇaṃ sama-hīna-jyāyasāṃ ca yathā-balaṃ avasthāpanaṃ akṛta-cikīrṣā || 07.6.19 ||

कृतस्य प्रिय-हिताभ्यां उभयतः परिपालनं यथा-सम्भाषितस्य च निबन्धनस्यानुवर्तनं रक्षणं च "कथं परस्मान्न भिद्येत" इति कृत-श्लेषणं ।। ०७.६.२० ।।
kṛtasya priya-hitābhyāṃ ubhayataḥ paripālanaṃ yathā-sambhāṣitasya ca nibandhanasyānuvartanaṃ rakṣaṇaṃ ca "kathaṃ parasmānna bhidyeta" iti kṛta-śleṣaṇaṃ || 07.6.20 ||

परस्यापसंधेयतां दूष्य-अतिसंधानेन स्थापयित्वा व्यतिक्रमः कृत-विदूषणं ।। ०७.६.२१ ।।
parasyāpasaṃdheyatāṃ dūṣya-atisaṃdhānena sthāpayitvā vyatikramaḥ kṛta-vidūṣaṇaṃ || 07.6.21 ||

भृत्येन मित्रेण वा दोष-अपसृतेन प्रतिसंधानं अवशीर्ण-क्रिया ।। ०७.६.२२ ।।
bhṛtyena mitreṇa vā doṣa-apasṛtena pratisaṃdhānaṃ avaśīrṇa-kriyā || 07.6.22 ||

तस्यां गत-आगतश्चतुर्-विधः कारणाद्गत-आगतो । विपरीतः । कारणाद्गतोअकारणादागतो । विपरीतश्चैति ।। ०७.६.२३ ।।
tasyāṃ gata-āgataścatur-vidhaḥ kāraṇādgata-āgato | viparītaḥ | kāraṇādgatoakāraṇādāgato | viparītaścaiti || 07.6.23 ||

स्वामिनो दोषेण गतो गुणेनऽगतः परस्य गुणेन गतो दोषेणऽगत इति कारणाद्गत-आगतः संधेयः ।। ०७.६.२४ ।।
svāmino doṣeṇa gato guṇena'gataḥ parasya guṇena gato doṣeṇa'gata iti kāraṇādgata-āgataḥ saṃdheyaḥ || 07.6.24 ||

स्व-दोषेण गत-आगतो गुणं उभयोः परित्यज्य अकारणाद्गत-आगतः चल-बुद्धिरसंधेयः ।। ०७.६.२५ ।।
sva-doṣeṇa gata-āgato guṇaṃ ubhayoḥ parityajya akāraṇādgata-āgataḥ cala-buddhirasaṃdheyaḥ || 07.6.25 ||

स्वामिनो दोषेण गतः परस्मात्स्व-दोषेणऽगत इति कारणाद्गतोअकारणादागतः तर्कयितव्यः "पर-प्रयुक्तः स्वेन वा दोषेणापकर्तु-कामः । परस्यौच्छेत्तारं अमित्रं मे ज्ञात्वा प्रतिघात-भयादागतः । परं वा मां उच्छेत्तु-कामं परित्यज्यऽनृशंस्यादागतः" इति ।। ०७.६.२६ ।।
svāmino doṣeṇa gataḥ parasmātsva-doṣeṇa'gata iti kāraṇādgatoakāraṇādāgataḥ tarkayitavyaḥ "para-prayuktaḥ svena vā doṣeṇāpakartu-kāmaḥ | parasyaucchettāraṃ amitraṃ me jñātvā pratighāta-bhayādāgataḥ | paraṃ vā māṃ ucchettu-kāmaṃ parityajya'nṛśaṃsyādāgataḥ" iti || 07.6.26 ||

ज्ञात्वा कल्याण-बुद्धिं पूजयेद् । अन्यथा-बुद्धिं अपकृष्टं वासयेत् ।। ०७.६.२७ ।।
jñātvā kalyāṇa-buddhiṃ pūjayed | anyathā-buddhiṃ apakṛṣṭaṃ vāsayet || 07.6.27 ||

स्व-दोषेण गतः पर-दोषेणऽगत इत्यकारणाद्गतः कारणादागतः तर्कयितव्यः " छिद्रं मे पूरयिष्यति । उचितोअयं अस्य वासः । परत्रास्य जनो न रमते । मित्रैर्मे संहितः । शत्रुभिर्विगृहीतः । लुब्ध-क्रूरादाविग्नः शत्रु-संहिताद्वा परस्मात्" इति ।। ०७.६.२८ ।।
sva-doṣeṇa gataḥ para-doṣeṇa'gata ityakāraṇādgataḥ kāraṇādāgataḥ tarkayitavyaḥ " chidraṃ me pūrayiṣyati | ucitoayaṃ asya vāsaḥ | paratrāsya jano na ramate | mitrairme saṃhitaḥ | śatrubhirvigṛhītaḥ | lubdha-krūrādāvignaḥ śatru-saṃhitādvā parasmāt" iti || 07.6.28 ||

ज्ञात्वा यथा-बुद्ध्यवस्थापयितव्यः ।। ०७.६.२९ ।।
jñātvā yathā-buddhyavasthāpayitavyaḥ || 07.6.29 ||

कृत-प्रणाशः शक्ति-हानिर्विद्या-पण्यत्वं आशा-निर्वेदो देश-लौल्यं अविश्वासो बलवद्-विग्रहो वा परित्याग-स्थानम् इत्याचार्याः ।। ०७.६.३० ।।
kṛta-praṇāśaḥ śakti-hānirvidyā-paṇyatvaṃ āśā-nirvedo deśa-laulyaṃ aviśvāso balavad-vigraho vā parityāga-sthānam ityācāryāḥ || 07.6.30 ||

भयं अवृत्तिरमर्ष इति कौटिल्यः ।। ०७.६.३१ ।।
bhayaṃ avṛttiramarṣa iti kauṭilyaḥ || 07.6.31 ||

इहापकारी त्याज्यः । पर-अपकारी संधेयः । उभय-अपकारी तर्कयितव्य इति समानं ।। ०७.६.३२ ।।
ihāpakārī tyājyaḥ | para-apakārī saṃdheyaḥ | ubhaya-apakārī tarkayitavya iti samānaṃ || 07.6.32 ||

असंधेयेन त्ववश्यं संधातव्ये यतः प्रभावस्ततः प्रतिविदध्यात् ।। ०७.६.३३ ।।
asaṃdheyena tvavaśyaṃ saṃdhātavye yataḥ prabhāvastataḥ pratividadhyāt || 07.6.33 ||

स-उपकारं व्यवहितं गुप्तं आयुः-क्षयादिति । ।। ०७.६.३४अ ब ।।
sa-upakāraṃ vyavahitaṃ guptaṃ āyuḥ-kṣayāditi | || 07.6.34a ba ||

वासयेदरि-पक्षीयं अवशीर्ण-क्रिया-विधौ ।। ०७.६.३४च्द् ।।
vāsayedari-pakṣīyaṃ avaśīrṇa-kriyā-vidhau || 07.6.34cd ||

विक्रमयेद्भर्तरि वा सिद्धं वा दण्ड-चारिणं ।। ०७.६.३५अ ब ।।
vikramayedbhartari vā siddhaṃ vā daṇḍa-cāriṇaṃ || 07.6.35a ba ||

कुर्यादमित्र-अटवीषु प्रत्यन्ते वाअन्यतः क्षिपेत् ।। ०७.६.३५च्द् ।।
kuryādamitra-aṭavīṣu pratyante vāanyataḥ kṣipet || 07.6.35cd ||

पण्यं कुर्यादसिद्धं वा सिद्धं वा तेन संवृतं ।। ०७.६.३६अ ब ।।
paṇyaṃ kuryādasiddhaṃ vā siddhaṃ vā tena saṃvṛtaṃ || 07.6.36a ba ||

तस्यएव दोषेण-अदूष्य पर-संधेय-कारणात् ।। ०७.६.३६च्द् ।।
tasyaeva doṣeṇa-adūṣya para-saṃdheya-kāraṇāt || 07.6.36cd ||

अथ वा शमयेदेनं आयत्य्-अर्थं उपांशुना ।। ०७.६.३७अ ब ।।
atha vā śamayedenaṃ āyaty-arthaṃ upāṃśunā || 07.6.37a ba ||

आयत्यां च वध-प्रेप्सुं दृष्ट्वा हन्याद्गत-आगतं ।। ०७.६.३७च्द् ।।
āyatyāṃ ca vadha-prepsuṃ dṛṣṭvā hanyādgata-āgataṃ || 07.6.37cd ||

अरितोअभ्यागतो दोषः शत्रु-संवास-कारितः ।। ०७.६.३८अ ब ।।
aritoabhyāgato doṣaḥ śatru-saṃvāsa-kāritaḥ || 07.6.38a ba ||

सर्प-संवास-धर्मित्वान्नित्य-उद्वेगेन दूषितः ।। ०७.६.३८च्द् ।।
sarpa-saṃvāsa-dharmitvānnitya-udvegena dūṣitaḥ || 07.6.38cd ||

जायते प्लक्ष-बीज-आशात्कपोतादिव शाल्मलेः ।। ०७.६.३९अ ब ।।
jāyate plakṣa-bīja-āśātkapotādiva śālmaleḥ || 07.6.39a ba ||

उद्वेग-जननो नित्यं पश्चादपि भय-आवहः ।। ०७.६.३९च्द् ।।
udvega-janano nityaṃ paścādapi bhaya-āvahaḥ || 07.6.39cd ||

प्रकाश-युद्धं निर्दिष्टे देशे काले च विक्रमः ।। ०७.६.४०अ ब ।।
prakāśa-yuddhaṃ nirdiṣṭe deśe kāle ca vikramaḥ || 07.6.40a ba ||

विभीषणं अवस्कन्दः प्रमाद-व्यसन-अर्दनं ।। ०७.६.४०च्द् ।।
vibhīṣaṇaṃ avaskandaḥ pramāda-vyasana-ardanaṃ || 07.6.40cd ||

एकत्र त्याग-घातौ च कूट-युद्धस्य मातृका ।। ०७.६.४१अ ब ।।
ekatra tyāga-ghātau ca kūṭa-yuddhasya mātṛkā || 07.6.41a ba ||

योग-गूढ-उपजाप-अर्थं तूष्णीं-युद्धस्य लक्षणं ।। ०७.६.४१च्द् ।।
yoga-gūḍha-upajāpa-arthaṃ tūṣṇīṃ-yuddhasya lakṣaṇaṃ || 07.6.41cd ||

विजिगीषुर्द्वितीयां प्रकृतिं एवं उपगृह्णीयात् ।। ०७.७.०१ ।।
vijigīṣurdvitīyāṃ prakṛtiṃ evaṃ upagṛhṇīyāt || 07.7.01 ||

सामन्तं सामन्तेन सम्भूय यायात् । यदि वा मन्येत "पार्ष्णिं मे न ग्रहीष्यति । पार्ष्णि-ग्राहं वारयिष्यति । यातव्यं नाभिसरिष्यति । बल-द्वैगुण्यं मे भविष्यति । वीवध-आसारौ मे प्रवर्तयिष्यति । परस्य वारयिष्यति । बह्व्-आबाधे मे पथि कण्टकान्मर्दयिष्यति । दुर्ग-अटव्य्-अपसारेषु दण्डेन चरिष्यति । यातव्यं अविषह्ये दोषे संधौ वा स्थापयिष्यति । लब्ध-लाभ-अंशो वा शत्रूनन्यान्मे विश्वासयिष्यति" इति ।। ०७.७.०२ ।।
sāmantaṃ sāmantena sambhūya yāyāt | yadi vā manyeta "pārṣṇiṃ me na grahīṣyati | pārṣṇi-grāhaṃ vārayiṣyati | yātavyaṃ nābhisariṣyati | bala-dvaiguṇyaṃ me bhaviṣyati | vīvadha-āsārau me pravartayiṣyati | parasya vārayiṣyati | bahv-ābādhe me pathi kaṇṭakānmardayiṣyati | durga-aṭavy-apasāreṣu daṇḍena cariṣyati | yātavyaṃ aviṣahye doṣe saṃdhau vā sthāpayiṣyati | labdha-lābha-aṃśo vā śatrūnanyānme viśvāsayiṣyati" iti || 07.7.02 ||

द्वैधी-भूतो वा कोशेन दण्डं दण्डेन कोशं सामन्तानां अन्यतमाल्लिप्सेत ।। ०७.७.०३ ।।
dvaidhī-bhūto vā kośena daṇḍaṃ daṇḍena kośaṃ sāmantānāṃ anyatamāllipseta || 07.7.03 ||

तेषां ज्यायसोअधिकेनांशेन समात्समेन हीनाद्द्हीनेनैति सम-संधिः ।। ०७.७.०४ ।।
teṣāṃ jyāyasoadhikenāṃśena samātsamena hīnāddhīnenaiti sama-saṃdhiḥ || 07.7.04 ||

विपर्यये विषम-संधिः ।। ०७.७.०५ ।।
viparyaye viṣama-saṃdhiḥ || 07.7.05 ||

तयोर्विशेष-लाभादतिसंधिः ।। ०७.७.०६ ।।
tayorviśeṣa-lābhādatisaṃdhiḥ || 07.7.06 ||

व्यसनिनं अपाय-स्थाने सक्तं अनर्थिनं वा ज्यायांसं हीनो बल-समेन लाभेन पणेत ।। ०७.७.०७ ।।
vyasaninaṃ apāya-sthāne saktaṃ anarthinaṃ vā jyāyāṃsaṃ hīno bala-samena lābhena paṇeta || 07.7.07 ||

पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.०८ ।।
paṇitastasyāpakāra-samartho vikrameta | anyathā saṃdadhyāt || 07.7.08 ||

एवं-भूतो वा हीन-शक्ति-प्रताप-पूरण-अर्थं सम्भाव्य-अर्थ-अभिसारी मूल-पार्ष्णि-त्राण-अर्थं वा ज्यायांसं हीनो बल-समाद्विशिष्टेन लाभेन पणेत ।। ०७.७.०९ ।।
evaṃ-bhūto vā hīna-śakti-pratāpa-pūraṇa-arthaṃ sambhāvya-artha-abhisārī mūla-pārṣṇi-trāṇa-arthaṃ vā jyāyāṃsaṃ hīno bala-samādviśiṣṭena lābhena paṇeta || 07.7.09 ||

पणितः कल्याण-बुद्धिं अनुगृह्णीयात् । अन्यथा विक्रमेत ।। ०७.७.१० ।।
paṇitaḥ kalyāṇa-buddhiṃ anugṛhṇīyāt | anyathā vikrameta || 07.7.10 ||

जात-व्यसन-प्रकृति-रन्ध्रं उपस्थित-अनर्थं वा ज्यायांसं हीनो दुर्ग-मित्र-प्रतिष्टब्धो वा ह्रस्वं अध्वानं यातु-कामः शत्रुं अयुद्धं एक-अन्त-सिद्धिं वा लाभं आदातु-कामो बल-समाद्द्हीनेन लाभेन पणेत ।। ०७.७.११ ।।
jāta-vyasana-prakṛti-randhraṃ upasthita-anarthaṃ vā jyāyāṃsaṃ hīno durga-mitra-pratiṣṭabdho vā hrasvaṃ adhvānaṃ yātu-kāmaḥ śatruṃ ayuddhaṃ eka-anta-siddhiṃ vā lābhaṃ ādātu-kāmo bala-samāddhīnena lābhena paṇeta || 07.7.11 ||

पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.१२ ।।
paṇitastasyāpakāra-samartho vikrameta | anyathā saṃdadhyāt || 07.7.12 ||

अरन्ध्र-व्यसनो वा ज्यायान्दुर्-आरब्ध-कर्माणं भूयः क्षय-व्ययाभ्यां योक्तु-कामो दूष्य-दण्डं प्रवासयितु-कामो दूष्य-दण्डं आवाहयितु-कामो वा पीडनीयं उच्छेदनीयं वा हीनेन व्यथयितु-कामः संधि-प्रधानो वा कल्याण-बुद्धिर्हीनं लाभं प्रतिगृह्णीयात् ।। ०७.७.१३ ।।
arandhra-vyasano vā jyāyāndur-ārabdha-karmāṇaṃ bhūyaḥ kṣaya-vyayābhyāṃ yoktu-kāmo dūṣya-daṇḍaṃ pravāsayitu-kāmo dūṣya-daṇḍaṃ āvāhayitu-kāmo vā pīḍanīyaṃ ucchedanīyaṃ vā hīnena vyathayitu-kāmaḥ saṃdhi-pradhāno vā kalyāṇa-buddhirhīnaṃ lābhaṃ pratigṛhṇīyāt || 07.7.13 ||

कल्याण-बुद्धिना सम्भूयार्थं लिप्सेत । अन्यथा विक्रमेत ।। ०७.७.१४ ।।
kalyāṇa-buddhinā sambhūyārthaṃ lipseta | anyathā vikrameta || 07.7.14 ||

एवं समः समं अतिसंदध्यादनुगृह्णीयाद्वा ।। ०७.७.१५ ।।
evaṃ samaḥ samaṃ atisaṃdadhyādanugṛhṇīyādvā || 07.7.15 ||

पर-अनीकस्य प्रत्यनीकं मित्र-अटवीनां वा । शत्रोर्विभूमीनां देशिकं मूल-पार्ष्णि-त्राण-अर्थं वा समो बल-समेन लाभेन पणेत ।। ०७.७.१६ ।।
para-anīkasya pratyanīkaṃ mitra-aṭavīnāṃ vā | śatrorvibhūmīnāṃ deśikaṃ mūla-pārṣṇi-trāṇa-arthaṃ vā samo bala-samena lābhena paṇeta || 07.7.16 ||

पणितः कल्याण-बुद्धिं अनुगृह्णीयात् । अन्यथा विक्रमेत ।। ०७.७.१७ ।।
paṇitaḥ kalyāṇa-buddhiṃ anugṛhṇīyāt | anyathā vikrameta || 07.7.17 ||

जात-व्यसन-प्रकृति-रन्ध्रं अनेक-विरुद्धं अन्यतो लभमानो वा समो बल-समाद्द्हीनेन लाभेन पणेत ।। ०७.७.१८ ।।
jāta-vyasana-prakṛti-randhraṃ aneka-viruddhaṃ anyato labhamāno vā samo bala-samāddhīnena lābhena paṇeta || 07.7.18 ||

पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.१९ ।।
paṇitastasyāpakāra-samartho vikrameta | anyathā saṃdadhyāt || 07.7.19 ||

एवं-भूतो वा समः सामन्त-आयत्त-कार्यः कर्तव्य-बलो वा बल-समाद्विशिष्टेन लाभेन पणेत ।। ०७.७.२० ।।
evaṃ-bhūto vā samaḥ sāmanta-āyatta-kāryaḥ kartavya-balo vā bala-samādviśiṣṭena lābhena paṇeta || 07.7.20 ||

पणितः कल्याण-बुद्धिं अनुगृह्णीयातन्यथा विक्रमेत ।। ०७.७.२१ ।।
paṇitaḥ kalyāṇa-buddhiṃ anugṛhṇīyātanyathā vikrameta || 07.7.21 ||

जात-व्यसन-प्रकृति-रन्ध्रं अभिहन्तु-कामः स्व्-आरब्धं एक-अन्त-सिद्धिं वाअस्य कर्म-उपहन्तु-कामो मूले यात्रायां वा प्रहर्तु-कामो यातव्याद्-भूयो लभमानो वा ज्यायांसं हीनं समं वा भूयो याचेत ।। ०७.७.२२ ।।
jāta-vyasana-prakṛti-randhraṃ abhihantu-kāmaḥ sv-ārabdhaṃ eka-anta-siddhiṃ vāasya karma-upahantu-kāmo mūle yātrāyāṃ vā prahartu-kāmo yātavyād-bhūyo labhamāno vā jyāyāṃsaṃ hīnaṃ samaṃ vā bhūyo yāceta || 07.7.22 ||

भूयो वा याचितः स्व-बल-रक्षा-अर्थं दुर्धर्षं अन्य-दुर्गं आसारं अटवीं वा पर-दण्डेन मर्दितु-कामः प्रकृष्टेअध्वनि काले वा पर-दण्डं क्षय-व्ययाभ्यां योक्तु-कामः पर-दण्डेन वा विवृद्धस्तं एवौच्छेत्तु-कामः पर-दण्डं आदातु-कामो वा भूयो दद्यात् ।। ०७.७.२३ ।।
bhūyo vā yācitaḥ sva-bala-rakṣā-arthaṃ durdharṣaṃ anya-durgaṃ āsāraṃ aṭavīṃ vā para-daṇḍena marditu-kāmaḥ prakṛṣṭeadhvani kāle vā para-daṇḍaṃ kṣaya-vyayābhyāṃ yoktu-kāmaḥ para-daṇḍena vā vivṛddhastaṃ evaucchettu-kāmaḥ para-daṇḍaṃ ādātu-kāmo vā bhūyo dadyāt || 07.7.23 ||

ज्यायान्वा हीनं यातव्य-अपदेशेन हस्ते कर्तु-कामः परं उच्छिद्य वा तं एवौच्छेत्तु-कामः । त्यागं वा कृत्वा प्रत्यादातु-कामो बल-समाद्विशिष्टेन लाभेन पणेत ।। ०७.७.२४ ।।
jyāyānvā hīnaṃ yātavya-apadeśena haste kartu-kāmaḥ paraṃ ucchidya vā taṃ evaucchettu-kāmaḥ | tyāgaṃ vā kṛtvā pratyādātu-kāmo bala-samādviśiṣṭena lābhena paṇeta || 07.7.24 ||

पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.२५ ।।
paṇitastasyāpakāra-samartho vikrameta | anyathā saṃdadhyāt || 07.7.25 ||

यातव्य-संहितो वा तिष्ठेत् । दूष्य-अमित्र-अटवी-दण्डं वाअस्मै दद्यात् ।। ०७.७.२६ ।।
yātavya-saṃhito vā tiṣṭhet | dūṣya-amitra-aṭavī-daṇḍaṃ vāasmai dadyāt || 07.7.26 ||

जात-व्यसन-प्रकृति-रन्ध्रो वा ज्यायान्हीनं बल-समेन लाभेन पणेत ।। ०७.७.२७ ।।
jāta-vyasana-prakṛti-randhro vā jyāyānhīnaṃ bala-samena lābhena paṇeta || 07.7.27 ||

पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.२८ ।।
paṇitastasyāpakāra-samartho vikrameta | anyathā saṃdadhyāt || 07.7.28 ||

एवं-भूतं हीनं ज्यायान्बल-समाद्द्हीनेन लाभेन पणेत ।। ०७.७.२९ ।।
evaṃ-bhūtaṃ hīnaṃ jyāyānbala-samāddhīnena lābhena paṇeta || 07.7.29 ||

पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.३० ।।
paṇitastasyāpakāra-samartho vikrameta | anyathā saṃdadhyāt || 07.7.30 ||

आदौ बुध्येत पणितः पणमानश्च कारणं ।। ०७.७.३१अ ब ।।
ādau budhyeta paṇitaḥ paṇamānaśca kāraṇaṃ || 07.7.31a ba ||

ततो वितर्क्य-उभयतो यतः श्रेयश्ततो व्रजेत् ।। ०७.७.३१च्द् ।।
tato vitarkya-ubhayato yataḥ śreyaśtato vrajet || 07.7.31cd ||

यातव्योअभियास्यमानः संधि-कारणं आदातु-कामो विहन्तु-कामो वा सामवायिकानां अन्यतमं लाभ-द्वैगुण्येन पणेत ।। ०७.८.०१ ।।
yātavyoabhiyāsyamānaḥ saṃdhi-kāraṇaṃ ādātu-kāmo vihantu-kāmo vā sāmavāyikānāṃ anyatamaṃ lābha-dvaiguṇyena paṇeta || 07.8.01 ||

पणमानः क्षय-व्यय-प्रवास-प्रत्यवाय-पर-उपकार-शरीर-आबाधांश्चास्य वर्णयेत् ।। ०७.८.०२ ।।
paṇamānaḥ kṣaya-vyaya-pravāsa-pratyavāya-para-upakāra-śarīra-ābādhāṃścāsya varṇayet || 07.8.02 ||

प्रतिपन्नं अर्थेन योजयेत् ।। ०७.८.०३ ।।
pratipannaṃ arthena yojayet || 07.8.03 ||

वैरं वा परैर्ग्राहयित्वा विसंवादयेत् ।। ०७.८.०४ ।।
vairaṃ vā parairgrāhayitvā visaṃvādayet || 07.8.04 ||

दुरारब्ध-कर्माणं भूयः क्षय-व्ययाभ्यां योक्तु-कामः स्व्-आरब्धां वा यात्रा-सिद्धिं विघातयितु-कामो मूले यात्रायां वा प्रहर्तु-कामो यातव्य-संहितः पुनर्याचितु-कामः प्रत्युत्पन्न-अर्थ-कृच्छ्रस्तस्मिन्नविश्वस्तो वा तदात्वे लाभं अल्पं इच्छेत् । आयत्यां प्रभूतं ।। ०७.८.०५ ।।
durārabdha-karmāṇaṃ bhūyaḥ kṣaya-vyayābhyāṃ yoktu-kāmaḥ sv-ārabdhāṃ vā yātrā-siddhiṃ vighātayitu-kāmo mūle yātrāyāṃ vā prahartu-kāmo yātavya-saṃhitaḥ punaryācitu-kāmaḥ pratyutpanna-artha-kṛcchrastasminnaviśvasto vā tadātve lābhaṃ alpaṃ icchet | āyatyāṃ prabhūtaṃ || 07.8.05 ||

मित्र-उपकारं अमित्र-उपघातं अर्थ-अनुबन्धं अवेक्षमाणः पूर्व-उपकारकं कारयितु-कामो भूयस्तदात्वे महान्तं लाभं उत्सृज्यऽयत्यां अल्पं इच्छेत् ।। ०७.८.०६ ।।
mitra-upakāraṃ amitra-upaghātaṃ artha-anubandhaṃ avekṣamāṇaḥ pūrva-upakārakaṃ kārayitu-kāmo bhūyastadātve mahāntaṃ lābhaṃ utsṛjya'yatyāṃ alpaṃ icchet || 07.8.06 ||

दूष्य-अमित्राभ्यां मूल-हरेण वा ज्यायसा विगृहीतं त्रातु-कामस्तथा-विधं उपकारं कारयितु-कामः सम्बन्ध-अवेक्षी वा तदात्वे चऽयत्यां च लाभं न प्रतिगृह्णीयात् ।। ०७.८.०७ ।।
dūṣya-amitrābhyāṃ mūla-hareṇa vā jyāyasā vigṛhītaṃ trātu-kāmastathā-vidhaṃ upakāraṃ kārayitu-kāmaḥ sambandha-avekṣī vā tadātve ca'yatyāṃ ca lābhaṃ na pratigṛhṇīyāt || 07.8.07 ||

कृत-संधिरतिक्रमितु-कामः परस्य प्रकृति-कर्शनं मित्र-अमित्र-संधि-विश्लेषणं वा कर्तु-कामः पर-अभियोगात्शङ्कमानो लाभं अप्राप्तं अधिकं वा याचेत ।। ०७.८.०८ ।।
kṛta-saṃdhiratikramitu-kāmaḥ parasya prakṛti-karśanaṃ mitra-amitra-saṃdhi-viśleṣaṇaṃ vā kartu-kāmaḥ para-abhiyogātśaṅkamāno lābhaṃ aprāptaṃ adhikaṃ vā yāceta || 07.8.08 ||

तं इतरस्तदात्वे चऽयत्यां च क्रमं अवेक्षेत ।। ०७.८.०९ ।।
taṃ itarastadātve ca'yatyāṃ ca kramaṃ avekṣeta || 07.8.09 ||

तेन पूर्वे व्याख्याताः ।। ०७.८.१० ।।
tena pūrve vyākhyātāḥ || 07.8.10 ||

अरि-विजिगीष्वोस्तु स्वं स्वं मित्रं अनुगृह्णतोः शक्य-कल्य-भव्य-आरम्भि-स्थिर-कर्म-अनुरक्त-प्रकृतिभ्यो विशेषः ।। ०७.८.११ ।।
ari-vijigīṣvostu svaṃ svaṃ mitraṃ anugṛhṇatoḥ śakya-kalya-bhavya-ārambhi-sthira-karma-anurakta-prakṛtibhyo viśeṣaḥ || 07.8.11 ||

शक्य-आरम्भी विषह्यं कर्मऽरभते । कल्य-आरम्भी निर्दोषम् । भव्य-आरम्भी कल्याण-उदयं ।। ०७.८.१२ ।।
śakya-ārambhī viṣahyaṃ karma'rabhate | kalya-ārambhī nirdoṣam | bhavya-ārambhī kalyāṇa-udayaṃ || 07.8.12 ||

स्थिर-कर्मा नासमाप्य कर्मौपरमते ।। ०७.८.१३ ।।
sthira-karmā nāsamāpya karmauparamate || 07.8.13 ||

अनुरक्त-प्रकृतिः सुसहायत्वादल्पेनाप्यनुग्रहेण कार्यं साधयति ।। ०७.८.१४ ।।
anurakta-prakṛtiḥ susahāyatvādalpenāpyanugraheṇa kāryaṃ sādhayati || 07.8.14 ||

त एते कृत-अर्थाः सुखेन प्रभूतं चौपकुर्वन्ति ।। ०७.८.१५ ।।
ta ete kṛta-arthāḥ sukhena prabhūtaṃ caupakurvanti || 07.8.15 ||

अतः प्रतिलोमा नानुग्राह्याः ।। ०७.८.१६ ।।
ataḥ pratilomā nānugrāhyāḥ || 07.8.16 ||

तयोरेक-पुरुष-अनुग्रहे यो मित्रं मित्र-तरं वाअनुगृह्णाति सोअतिसंधत्ते ।। ०७.८.१७ ।।
tayoreka-puruṣa-anugrahe yo mitraṃ mitra-taraṃ vāanugṛhṇāti soatisaṃdhatte || 07.8.17 ||

मित्रादात्म-वृद्धिं हि प्राप्नोति । क्षय-व्यय-प्रवास-पर-उपकारानितरः ।। ०७.८.१८ ।।
mitrādātma-vṛddhiṃ hi prāpnoti | kṣaya-vyaya-pravāsa-para-upakārānitaraḥ || 07.8.18 ||

कृत-अर्थश्च शत्रुर्वैगुण्यं एति ।। ०७.८.१९ ।।
kṛta-arthaśca śatrurvaiguṇyaṃ eti || 07.8.19 ||

मध्यमं त्वनुगृह्णतोर्यो मध्यमं मित्रं मित्रतरं वाअनुगृह्णाति सोअतिसंधत्ते ।। ०७.८.२० ।।
madhyamaṃ tvanugṛhṇatoryo madhyamaṃ mitraṃ mitrataraṃ vāanugṛhṇāti soatisaṃdhatte || 07.8.20 ||

मित्रादात्म-वृद्धिं हि प्राप्नोति । क्षय-व्यय-प्रवास-पर-उपकारानितरः ।। ०७.८.२१ ।।
mitrādātma-vṛddhiṃ hi prāpnoti | kṣaya-vyaya-pravāsa-para-upakārānitaraḥ || 07.8.21 ||

मध्यमश्चेदनुगृहीतो विगुणः स्यादमित्रोअतिसंधत्ते ।। ०७.८.२२ ।।
madhyamaścedanugṛhīto viguṇaḥ syādamitroatisaṃdhatte || 07.8.22 ||

कृत-प्रयासं हि मध्यम-अमित्रं अपसृतं एक-अर्थ-उपगतं प्राप्नोति ।। ०७.८.२३ ।।
kṛta-prayāsaṃ hi madhyama-amitraṃ apasṛtaṃ eka-artha-upagataṃ prāpnoti || 07.8.23 ||

तेनौदासीन-अनुग्रहो व्याख्यातः ।। ०७.८.२४ ।।
tenaudāsīna-anugraho vyākhyātaḥ || 07.8.24 ||

मध्यम-उदासीनयोर्बल-अंश-दाने यः शूरं कृत-अस्त्रं दुःख-सहं अनुरक्तं वा दण्डं ददाति सोअतिसंधीयते ।। ०७.८.२५ ।।
madhyama-udāsīnayorbala-aṃśa-dāne yaḥ śūraṃ kṛta-astraṃ duḥkha-sahaṃ anuraktaṃ vā daṇḍaṃ dadāti soatisaṃdhīyate || 07.8.25 ||

विपरीतोअतिसंधत्ते ।। ०७.८.२६ ।।
viparītoatisaṃdhatte || 07.8.26 ||

यत्र तु दण्डः प्रहितस्तं वा चार्थं अन्यांश्च साधयति तत्र मौल-भृत-श्रेणी-मित्र-अटवी-बलानां अन्यतमं उपलब्ध-देश-कालं दण्डं दद्यात् । अमित्र-अटवी-बलं वा व्यवहित-देश-कालं ।। ०७.८.२७ ।।
yatra tu daṇḍaḥ prahitastaṃ vā cārthaṃ anyāṃśca sādhayati tatra maula-bhṛta-śreṇī-mitra-aṭavī-balānāṃ anyatamaṃ upalabdha-deśa-kālaṃ daṇḍaṃ dadyāt | amitra-aṭavī-balaṃ vā vyavahita-deśa-kālaṃ || 07.8.27 ||

यं तु मन्येत "कृत-अर्थो मे दण्डं गृह्णीयाद् । अमित्र-अटव्य्-अभूम्य्-अनृतुषु वा वासयेद् । अफलं वा कुर्याद्" इति । दण्ड-व्यासङ्ग-अपदेशेन नएनं अनुगृह्णीयात् ।। ०७.८.२८ ।।
yaṃ tu manyeta "kṛta-artho me daṇḍaṃ gṛhṇīyād | amitra-aṭavy-abhūmy-anṛtuṣu vā vāsayed | aphalaṃ vā kuryād" iti | daṇḍa-vyāsaṅga-apadeśena naenaṃ anugṛhṇīyāt || 07.8.28 ||

एवं अवश्यं त्वनुग्रहीतव्ये तत्-काल-सहं अस्मै दण्डं दद्यात् ।। ०७.८.२९ ।।
evaṃ avaśyaṃ tvanugrahītavye tat-kāla-sahaṃ asmai daṇḍaṃ dadyāt || 07.8.29 ||

आ-समाप्तेश्चएनं वासयेद्योधयेच्च बल-व्यसनेभ्यश्च रक्षेत् ।। ०७.८.३० ।।
ā-samāpteścaenaṃ vāsayedyodhayecca bala-vyasanebhyaśca rakṣet || 07.8.30 ||

कृत-अर्थाच्च स-अपदेशं अपस्रावयेत् ।। ०७.८.३१ ।।
kṛta-arthācca sa-apadeśaṃ apasrāvayet || 07.8.31 ||

दूष्य-अमित्र-अटवी-दण्डं वाअस्मै दद्यात् ।। ०७.८.३२ ।।
dūṣya-amitra-aṭavī-daṇḍaṃ vāasmai dadyāt || 07.8.32 ||

यातव्येन वा संधायएनं अतिसंदध्यात् ।। ०७.८.३३ ।।
yātavyena vā saṃdhāyaenaṃ atisaṃdadhyāt || 07.8.33 ||

समे हि लाभे संधिः स्याद्विषमे विक्रमो मतः ।। ०७.८.३४अ ब ।।
same hi lābhe saṃdhiḥ syādviṣame vikramo mataḥ || 07.8.34a ba ||

सम-हीन-विशिष्टानां इत्युक्ताः संधि-विक्रमाः ।। ०७.८.३४च्द् ।।
sama-hīna-viśiṣṭānāṃ ityuktāḥ saṃdhi-vikramāḥ || 07.8.34cd ||

संहित-प्रयाणे मित्र-हिरण्य-भूमि-लाभानां उत्तर-उत्तरो लाभः श्रेयान् ।। ०७.९.०१ ।।
saṃhita-prayāṇe mitra-hiraṇya-bhūmi-lābhānāṃ uttara-uttaro lābhaḥ śreyān || 07.9.01 ||

मित्र-हिरण्ये हि भूमि-लाभाद्भवतः । मित्रं हिरण्य-लाभात् ।। ०७.९.०२ ।।
mitra-hiraṇye hi bhūmi-lābhādbhavataḥ | mitraṃ hiraṇya-lābhāt || 07.9.02 ||

यो वा लाभः सिद्धः शेषयोरन्यतरं साधयति ।। ०७.९.०३ ।।
yo vā lābhaḥ siddhaḥ śeṣayoranyataraṃ sādhayati || 07.9.03 ||

त्वं चाहं च मित्रं लभावहे इत्येवं-आदिध्सम-संधिः ।। ०७.९.०४ ।।
tvaṃ cāhaṃ ca mitraṃ labhāvahe ityevaṃ-ādidhsama-saṃdhiḥ || 07.9.04 ||

त्वं मित्रम् इत्येवं-आदिर्विषम-संधिः ।। ०७.९.०५ ।।
tvaṃ mitram ityevaṃ-ādirviṣama-saṃdhiḥ || 07.9.05 ||

तयोर्विशेष-लाभादतिसंधिः ।। ०७.९.०६ ।।
tayorviśeṣa-lābhādatisaṃdhiḥ || 07.9.06 ||

सम-संधौ तु यः सम्पन्नं मित्रं मित्र-कृच्छ्रे वा मित्रं अवाप्नोति सोअतिसंधत्ते ।। ०७.९.०७ ।।
sama-saṃdhau tu yaḥ sampannaṃ mitraṃ mitra-kṛcchre vā mitraṃ avāpnoti soatisaṃdhatte || 07.9.07 ||

आपद्द्हि सौहृद-स्थैर्यं उत्पादयति ।। ०७.९.०८ ।।
āpaddhi sauhṛda-sthairyaṃ utpādayati || 07.9.08 ||

मित्र-कृच्छ्रेअपि नित्यं अवश्यं अनित्यं वश्यं वाइति "नित्यं अवश्यं श्रेयः । तद्द्हि अनुपकुर्वदपि नापकरोति" इत्याचार्याः ।। ०७.९.०९ ।।
mitra-kṛcchreapi nityaṃ avaśyaṃ anityaṃ vaśyaṃ vāiti "nityaṃ avaśyaṃ śreyaḥ | taddhi anupakurvadapi nāpakaroti" ityācāryāḥ || 07.9.09 ||

नैति कौटिल्यः ।। ०७.९.१० ।।
naiti kauṭilyaḥ || 07.9.10 ||

वश्यं अनित्यं श्रेयः ।। ०७.९.११ ।।
vaśyaṃ anityaṃ śreyaḥ || 07.9.11 ||

यावदुपकरोति तावन्मित्रं भवति । उपकार-लक्षणं मित्रं इति ।। ०७.९.१२ ।।
yāvadupakaroti tāvanmitraṃ bhavati | upakāra-lakṣaṇaṃ mitraṃ iti || 07.9.12 ||

वश्ययोरपि महा-भोगं अनित्यं अल्प-भोगं वा नित्यं इति महा-भोगं अनित्यं श्रेयः । महा-भोगं अनित्यं अल्प-कालेन महद्-उपकुर्वन्महान्ति व्यय-स्थानानि प्रतिकरोति" इत्याचार्याः ।। ०७.९.१३ ।।
vaśyayorapi mahā-bhogaṃ anityaṃ alpa-bhogaṃ vā nityaṃ iti mahā-bhogaṃ anityaṃ śreyaḥ | mahā-bhogaṃ anityaṃ alpa-kālena mahad-upakurvanmahānti vyaya-sthānāni pratikaroti" ityācāryāḥ || 07.9.13 ||

नैति कौटिल्यः ।। ०७.९.१४ ।।
naiti kauṭilyaḥ || 07.9.14 ||

नित्यं अल्प-भोगं श्रेयः ।। ०७.९.१५ ।।
nityaṃ alpa-bhogaṃ śreyaḥ || 07.9.15 ||

महा-भोगं अनित्यं उपकार-भयादपक्रामति । उपकृत्य वा प्रत्यादातुं ईहते ।। ०७.९.१६ ।।
mahā-bhogaṃ anityaṃ upakāra-bhayādapakrāmati | upakṛtya vā pratyādātuṃ īhate || 07.9.16 ||

नित्यं अल्प-भोगं सातत्यादल्पं उपकुर्वन्महता कालेन महदुपकरोति ।। ०७.९.१७ ।।
nityaṃ alpa-bhogaṃ sātatyādalpaṃ upakurvanmahatā kālena mahadupakaroti || 07.9.17 ||

गुरु-समुत्थं महन्मित्रं लघु-समुत्थं अल्पं वाइति "गुरु-समुत्थं महन्मित्रं प्रताप-करं भवति । यदा चौत्तिष्ठते तदा कार्यं साधयति" इत्याचार्याः ।। ०७.९.१८ ।।
guru-samutthaṃ mahanmitraṃ laghu-samutthaṃ alpaṃ vāiti "guru-samutthaṃ mahanmitraṃ pratāpa-karaṃ bhavati | yadā cauttiṣṭhate tadā kāryaṃ sādhayati" ityācāryāḥ || 07.9.18 ||

नैति कौटिल्यः ।। ०७.९.१९ ।।
naiti kauṭilyaḥ || 07.9.19 ||

लघु-समुत्थं अल्पं श्रेयः ।। ०७.९.२० ।।
laghu-samutthaṃ alpaṃ śreyaḥ || 07.9.20 ||

लगु-समुत्थं अल्पं मित्रं कार्य-कालं नातिपातयति दौर्बल्याच्च यथा-इष्ट-भोग्यं भवति । नैतरत्प्रकृष्ट-भौमं ।। ०७.९.२१ ।।
lagu-samutthaṃ alpaṃ mitraṃ kārya-kālaṃ nātipātayati daurbalyācca yathā-iṣṭa-bhogyaṃ bhavati | naitaratprakṛṣṭa-bhaumaṃ || 07.9.21 ||

विक्षिप्त-सैन्यं अवश्य-सैन्यं वाइति "विक्षिप्तं सैन्यं शक्यं प्रतिसंहर्तुं वश्यत्वाद्" इत्याचार्याः ।। ०७.९.२२ ।।
vikṣipta-sainyaṃ avaśya-sainyaṃ vāiti "vikṣiptaṃ sainyaṃ śakyaṃ pratisaṃhartuṃ vaśyatvād" ityācāryāḥ || 07.9.22 ||

नैति कौटिल्यः ।। ०७.९.२३ ।।
naiti kauṭilyaḥ || 07.9.23 ||

अवश्य-सैन्यं श्रेयः ।। ०७.९.२४ ।।
avaśya-sainyaṃ śreyaḥ || 07.9.24 ||

अवश्यं हि शक्यं साम-आदिभिर्वश्यं कर्तुम् । नैतरत्कार्य-व्यासक्तं प्रतिसंहर्तुं ।। ०७.९.२५ ।।
avaśyaṃ hi śakyaṃ sāma-ādibhirvaśyaṃ kartum | naitaratkārya-vyāsaktaṃ pratisaṃhartuṃ || 07.9.25 ||

पुरुष-भोगं हिरण्य-भोगं वा मित्रं इति "पुरुष-भोगं मित्रं श्रेयः । प्रुष-भोगं मित्रं प्रताप-करं भवति । यदा चौत्तिष्ठते तदा कार्यं साधयति" इत्याचार्याः ।। ०७.९.२६ ।।
puruṣa-bhogaṃ hiraṇya-bhogaṃ vā mitraṃ iti "puruṣa-bhogaṃ mitraṃ śreyaḥ | pruṣa-bhogaṃ mitraṃ pratāpa-karaṃ bhavati | yadā cauttiṣṭhate tadā kāryaṃ sādhayati" ityācāryāḥ || 07.9.26 ||

नैति कौटिल्यः ।। ०७.९.२७ ।।
naiti kauṭilyaḥ || 07.9.27 ||

हिरण्य-भोगं मित्रं श्रेयः ।। ०७.९.२८ ।।
hiraṇya-bhogaṃ mitraṃ śreyaḥ || 07.9.28 ||

नित्यो हि हिरण्येन योगः कदाचिद्दण्डेन ।। ०७.९.२९ ।।
nityo hi hiraṇyena yogaḥ kadāciddaṇḍena || 07.9.29 ||

दण्डश्च हिरण्येनान्ये च कामाः प्राप्यन्त इति ।। ०७.९.३० ।।
daṇḍaśca hiraṇyenānye ca kāmāḥ prāpyanta iti || 07.9.30 ||

हिरण्य-भोगं भूमि-भोगं वा मित्रं इति "हिरण्य-भोगं गतिमत्त्वात्सर्व-व्यय-प्रतीकार-करम्" इत्याचार्याः ।। ०७.९.३१ ।।
hiraṇya-bhogaṃ bhūmi-bhogaṃ vā mitraṃ iti "hiraṇya-bhogaṃ gatimattvātsarva-vyaya-pratīkāra-karam" ityācāryāḥ || 07.9.31 ||

नैति कौटिल्यः ।। ०७.९.३२ ।।
naiti kauṭilyaḥ || 07.9.32 ||

मित्र-हिरण्ये हि भूमि-लाभाद्भवत इत्युक्तं पुरस्ताड ।। ०७.९.३३ ।।
mitra-hiraṇye hi bhūmi-lābhādbhavata ityuktaṃ purastāḍa || 07.9.33 ||

तस्माद्भूमि-भोगं मित्रं श्रेय इति ।। ०७.९.३४ ।।
tasmādbhūmi-bhogaṃ mitraṃ śreya iti || 07.9.34 ||

तुल्ये पुरुष-भोगे विक्रमः क्लेश-सहत्वं अनुरागः सर्व-बल-लाभो वा मित्र-कुलाद्विशेषः ।। ०७.९.३५ ।।
tulye puruṣa-bhoge vikramaḥ kleśa-sahatvaṃ anurāgaḥ sarva-bala-lābho vā mitra-kulādviśeṣaḥ || 07.9.35 ||

तुल्ये हिरण्य-भोगे प्रार्थित-अर्थता प्राभूत्यं अल्प-प्रयसता सातत्यं च विशेषः ।। ०७.९.३६ ।।
tulye hiraṇya-bhoge prārthita-arthatā prābhūtyaṃ alpa-prayasatā sātatyaṃ ca viśeṣaḥ || 07.9.36 ||

तत्रएतद्भवति ।। ०७.९.३७ ।।
tatraetadbhavati || 07.9.37 ||

नित्यं वश्यं लघु-उत्थानं पितृ-पैतामहं महत् । ।। ०७.९.३८अ ब ।।
nityaṃ vaśyaṃ laghu-utthānaṃ pitṛ-paitāmahaṃ mahat | || 07.9.38a ba ||

अद्वैध्यं चैति सम्पन्नं मित्रं षड्-गुणं उच्यते ।। ०७.९.३८च्द् ।।
advaidhyaṃ caiti sampannaṃ mitraṃ ṣaḍ-guṇaṃ ucyate || 07.9.38cd ||

ऋते यदर्थं प्रणयाद्रक्ष्यते यच्च रक्षति । ।। ०७.९.३९अ ब ।।
ṛte yadarthaṃ praṇayādrakṣyate yacca rakṣati | || 07.9.39a ba ||

पूर्व-उपचित-सम्बन्धं तन्मित्रं नित्यं उच्यते ।। ०७.९.३९च्द् ।।
pūrva-upacita-sambandhaṃ tanmitraṃ nityaṃ ucyate || 07.9.39cd ||

सर्व-चित्र-महा-भोगं त्रिविधं वश्यं उच्यते । ।। ०७.९.४०अ ब ।।
sarva-citra-mahā-bhogaṃ trividhaṃ vaśyaṃ ucyate | || 07.9.40a ba ||

एकतो-भोग्युभयतः सर्वतो-भोगि चापरं ।। ०७.९.४०च्द् ।।
ekato-bhogyubhayataḥ sarvato-bhogi cāparaṃ || 07.9.40cd ||

आदातृ वा दात्र्-अपि वा जीवत्यरिषु हिंसया । ।। ०७.९.४१अ ब ।।
ādātṛ vā dātr-api vā jīvatyariṣu hiṃsayā | || 07.9.41a ba ||

मित्रं नित्यं अवश्यं तद्-दुर्ग-अटव्य्-अपसारि च ।। ०७.९.४१च्द् ।।
mitraṃ nityaṃ avaśyaṃ tad-durga-aṭavy-apasāri ca || 07.9.41cd ||

अन्यतो विगृहीतं यल्लघु-व्यसनं एव वा । ।। ०७.९.४२अ ब ।।
anyato vigṛhītaṃ yallaghu-vyasanaṃ eva vā | || 07.9.42a ba ||

संधत्ते चौपकाराय तन्मित्रं वश्यं अध्रुवं ।। ०७.९.४२च्द् ।।
saṃdhatte caupakārāya tanmitraṃ vaśyaṃ adhruvaṃ || 07.9.42cd ||

एक-अर्थेनाथ सम्बद्धं उपकार्य-विकारि च । ।। ०७.९.४३अ ब ।।
eka-arthenātha sambaddhaṃ upakārya-vikāri ca | || 07.9.43a ba ||

मित्र-भावि भवत्येतन्मित्रं अद्वैध्यं आपदि ।। ०७.९.४३च्द् ।।
mitra-bhāvi bhavatyetanmitraṃ advaidhyaṃ āpadi || 07.9.43cd ||

मित्र-भावाद्ध्रुवं मित्रं शत्रु-साधारणाच्चलं । ।। ०७.९.४४अ ब ।।
mitra-bhāvāddhruvaṃ mitraṃ śatru-sādhāraṇāccalaṃ | || 07.9.44a ba ||

न कस्यचिदुदासीनं द्वयोरुभय-भावि तत् ।। ०७.९.४४च्द् ।।
na kasyacidudāsīnaṃ dvayorubhaya-bhāvi tat || 07.9.44cd ||

विजिगीषोरमित्रं यन्मित्रं अन्तर्धितां गतं । ।। ०७.९.४५अ ब ।।
vijigīṣoramitraṃ yanmitraṃ antardhitāṃ gataṃ | || 07.9.45a ba ||

उपकारेअनिविष्टं वाअशक्तं वाअनुपकारि तत् ।। ०७.९.४५च्द् ।।
upakāreaniviṣṭaṃ vāaśaktaṃ vāanupakāri tat || 07.9.45cd ||

प्रियं परस्य वा रक्ष्यं पूज्यं सम्बद्धं एव वा । ।। ०७.९.४६अ ब ।।
priyaṃ parasya vā rakṣyaṃ pūjyaṃ sambaddhaṃ eva vā | || 07.9.46a ba ||

अनुगृह्णाति यन्मित्रं शत्रु-साधारणं हि तत् ।। ०७.९.४६च्द् ।।
anugṛhṇāti yanmitraṃ śatru-sādhāraṇaṃ hi tat || 07.9.46cd ||

प्रकृष्ट-भौमं संतुष्टं बलवच्चऽलसं च यत् । ।। ०७.९.४७अ ब ।।
prakṛṣṭa-bhaumaṃ saṃtuṣṭaṃ balavacca'lasaṃ ca yat | || 07.9.47a ba ||

उदासीनं भवत्येतद्व्यसनादवमानितं ।। ०७.९.४७च्द् ।।
udāsīnaṃ bhavatyetadvyasanādavamānitaṃ || 07.9.47cd ||

अरेर्नेतुश्च यद्वृद्धिं दौर्बल्यादनुवर्तते । ।। ०७.९.४८अ ब ।।
arernetuśca yadvṛddhiṃ daurbalyādanuvartate | || 07.9.48a ba ||

उभयस्याप्यविद्विष्टं विद्यादुभय-भावि तत् ।। ०७.९.४८च्द् ।।
ubhayasyāpyavidviṣṭaṃ vidyādubhaya-bhāvi tat || 07.9.48cd ||

कारण-अकारण-ध्वस्तं कारण-अकारण-आगतं । ।। ०७.९.४९अ ब ।।
kāraṇa-akāraṇa-dhvastaṃ kāraṇa-akāraṇa-āgataṃ | || 07.9.49a ba ||

यो मित्रं समुपेक्षेत स मृत्युं उपगूहति ।। ०७.९.४९च्द् ।।
yo mitraṃ samupekṣeta sa mṛtyuṃ upagūhati || 07.9.49cd ||

क्षिप्रं अल्पो लाभश्चिरान्महानिति वा "क्षिप्रं अल्पो लाभः कार्य-देश-काल-संवादकः श्रेयान्" इत्याचार्याः ।। ०७.९.५० ।।
kṣipraṃ alpo lābhaścirānmahāniti vā "kṣipraṃ alpo lābhaḥ kārya-deśa-kāla-saṃvādakaḥ śreyān" ityācāryāḥ || 07.9.50 ||

नैति कौटिल्यः ।। ०७.९.५१ ।।
naiti kauṭilyaḥ || 07.9.51 ||

चिरादविनिपाती बीज-सधर्मा महाम्ल्लाभः श्रेयान् । विपर्यये पूर्वः ।। ०७.९.५२ ।।
cirādavinipātī bīja-sadharmā mahāmllābhaḥ śreyān | viparyaye pūrvaḥ || 07.9.52 ||

एवं दृष्ट्वा ध्रुवे लाभे लाभ-अंशे च गुण-उदयं । ।। ०७.९.५३अ ब ।।
evaṃ dṛṣṭvā dhruve lābhe lābha-aṃśe ca guṇa-udayaṃ | || 07.9.53a ba ||

स्व-अर्थ-सिद्धि-परो यायात्संहितः सामवायिकैः ।। ०७.९.५३च्द् ।।
sva-artha-siddhi-paro yāyātsaṃhitaḥ sāmavāyikaiḥ || 07.9.53cd ||

त्वं चाहं च भूमिं लभावहे इति भूमि-संधिः ।। ०७.१०.०१ ।।
tvaṃ cāhaṃ ca bhūmiṃ labhāvahe iti bhūmi-saṃdhiḥ || 07.10.01 ||

तयोर्यः प्रत्युपस्थित-अर्थः सम्पन्नां भूमिं अवाप्नोति सोअतिसंधत्ते ।। ०७.१०.०२ ।।
tayoryaḥ pratyupasthita-arthaḥ sampannāṃ bhūmiṃ avāpnoti soatisaṃdhatte || 07.10.02 ||

तुल्ये सम्पन्न-अलाभे यो बलवन्तं आक्रम्य भूमिं अवाप्नोति सोअतिसंधत्ते ।। ०७.१०.०३ ।।
tulye sampanna-alābhe yo balavantaṃ ākramya bhūmiṃ avāpnoti soatisaṃdhatte || 07.10.03 ||

भूमि-लाभं शत्रु-कर्शनं प्रतापं च हि प्राप्नोति ।। ०७.१०.०४ ।।
bhūmi-lābhaṃ śatru-karśanaṃ pratāpaṃ ca hi prāpnoti || 07.10.04 ||

दुर्बलाद्-भूमि-लाभे सत्यं सौकर्यं भवति ।। ०७.१०.०५ ।।
durbalād-bhūmi-lābhe satyaṃ saukaryaṃ bhavati || 07.10.05 ||

दुर्बल एव च भूमि-लाभः । तत्-सामन्तश्च मित्रं अमित्र-भावं गच्छति ।। ०७.१०.०६ ।।
durbala eva ca bhūmi-lābhaḥ | tat-sāmantaśca mitraṃ amitra-bhāvaṃ gacchati || 07.10.06 ||

तुल्ये बलीयस्त्वे यः स्थित-शत्रुं उत्पाट्य भूमिं अवाप्नोति सोअतिसंधत्ते ।। ०७.१०.०७ ।।
tulye balīyastve yaḥ sthita-śatruṃ utpāṭya bhūmiṃ avāpnoti soatisaṃdhatte || 07.10.07 ||

दुर्ग-अवाप्तिर्हि स्व-भूमि-रक्षणं अमित्र-अटवी-प्रतिषेधं च करोति ।। ०७.१०.०८ ।।
durga-avāptirhi sva-bhūmi-rakṣaṇaṃ amitra-aṭavī-pratiṣedhaṃ ca karoti || 07.10.08 ||

चल-अमित्राद्-भूमि-लाभे शक्य-सामन्ततो विशेषः ।। ०७.१०.०९ ।।
cala-amitrād-bhūmi-lābhe śakya-sāmantato viśeṣaḥ || 07.10.09 ||

दुर्बल-सामन्ता हि क्षिप्र-आप्यायन-योग-क्षेमा भवति ।। ०७.१०.१० ।।
durbala-sāmantā hi kṣipra-āpyāyana-yoga-kṣemā bhavati || 07.10.10 ||

विपरीता बलवत्सामन्ता कोश-दण्ड-अवच्छेदनी च भूमिर्भवति ।। ०७.१०.११ ।।
viparītā balavatsāmantā kośa-daṇḍa-avacchedanī ca bhūmirbhavati || 07.10.11 ||

सम्पन्ना नित्य-अमित्रा मन्द-गुणा वा भूमिरनित्य-अमित्राइति "सम्पन्ना नित्य-अमित्रा श्रेयसी भूमिः सम्पन्ना हि कोश-दण्डौ सम्पादयति । तौ चामित्र-प्रतिघातकौ इत्याचार्याः ।। ०७.१०.१२ ।।
sampannā nitya-amitrā manda-guṇā vā bhūmiranitya-amitrāiti "sampannā nitya-amitrā śreyasī bhūmiḥ sampannā hi kośa-daṇḍau sampādayati | tau cāmitra-pratighātakau ityācāryāḥ || 07.10.12 ||

नैति कौटिल्यः ।। ०७.१०.१३ ।।
naiti kauṭilyaḥ || 07.10.13 ||

नित्य-अमित्र-अलाभे भूयान्शत्रु-लाभो भवति ।। ०७.१०.१४ ।।
nitya-amitra-alābhe bhūyānśatru-lābho bhavati || 07.10.14 ||

नित्यश्च शत्रुरुपकृते चापकृते च शत्रुरेव भवति । अनित्यस्तु शत्रुरुपकारादनपकाराद्वा शाम्यति ।। ०७.१०.१५ ।।
nityaśca śatrurupakṛte cāpakṛte ca śatrureva bhavati | anityastu śatrurupakārādanapakārādvā śāmyati || 07.10.15 ||

यस्या हि भूमेर्बहु-दुर्गाश्चोर-गणैर्म्लेच्छ-अटवीभिर्वा नित्य-अविरहिताः प्रत्यन्ताः सा नित्य-अमित्रा । विपर्यये त्वनित्य-अमित्रा ।। ०७.१०.१६ ।।
yasyā hi bhūmerbahu-durgāścora-gaṇairmleccha-aṭavībhirvā nitya-avirahitāḥ pratyantāḥ sā nitya-amitrā | viparyaye tvanitya-amitrā || 07.10.16 ||

अल्पा प्रत्यासन्ना महती व्यवहिता वा भूमिरिति अल्पा प्रत्यासन्ना श्रेयसी ।। ०७.१०.१७ ।।
alpā pratyāsannā mahatī vyavahitā vā bhūmiriti alpā pratyāsannā śreyasī || 07.10.17 ||

सुखा हि प्राप्तुं पालयितुं अभिसारयितुं च भवति ।। ०७.१०.१८ ।।
sukhā hi prāptuṃ pālayituṃ abhisārayituṃ ca bhavati || 07.10.18 ||

विपरीता व्यवहिता ।। ०७.१०.१९ ।।
viparītā vyavahitā || 07.10.19 ||

व्यवहितयोरपि दण्ड-धारणाआत्म-धारणा वा भूमिरिति आत्म-धारणा श्रेयसी ।। ०७.१०.२० ।।
vyavahitayorapi daṇḍa-dhāraṇāātma-dhāraṇā vā bhūmiriti ātma-dhāraṇā śreyasī || 07.10.20 ||

सा हि स्व-समुत्थाभ्यां कोश-दण्डाभ्यां धार्यते ।। ०७.१०.२१ ।।
sā hi sva-samutthābhyāṃ kośa-daṇḍābhyāṃ dhāryate || 07.10.21 ||

विपरीता दण्ड-धारणा दण्ड-स्थानं ।। ०७.१०.२२ ।।
viparītā daṇḍa-dhāraṇā daṇḍa-sthānaṃ || 07.10.22 ||

बालिशात्प्राज्ञाद्वा भूमि-लाभ इति बालिशाद्-भूमि-लाभः श्रेयान् ।। ०७.१०.२३ ।।
bāliśātprājñādvā bhūmi-lābha iti bāliśād-bhūmi-lābhaḥ śreyān || 07.10.23 ||

सुप्राप्याअनुपाल्या हि भवति । अप्रत्यादेया च ।। ०७.१०.२४ ।।
suprāpyāanupālyā hi bhavati | apratyādeyā ca || 07.10.24 ||

विपरीता प्राज्ञादनुरक्ता ।। ०७.१०.२५ ।।
viparītā prājñādanuraktā || 07.10.25 ||

पीडनीय-उच्छेदनीययोरुच्छेदनीयाद्भूमि-लाभः श्रेयान् ।। ०७.१०.२६ ।।
pīḍanīya-ucchedanīyayorucchedanīyādbhūmi-lābhaḥ śreyān || 07.10.26 ||

उच्छेदनीयो ह्यनपाश्रयो दुर्बल-अपाश्रयो वाअभियुक्तः कोश-दण्डावादायापसर्तु-कामः प्रकृतिभिस्त्यज्यते । न पीडनीयो दुर्ग-मित्र-प्रतिष्टब्धः ।। ०७.१०.२७ ।।
ucchedanīyo hyanapāśrayo durbala-apāśrayo vāabhiyuktaḥ kośa-daṇḍāvādāyāpasartu-kāmaḥ prakṛtibhistyajyate | na pīḍanīyo durga-mitra-pratiṣṭabdhaḥ || 07.10.27 ||

दुर्ग-प्रतिष्टब्धयोरपि स्थल-नदी-दुर्गीयाभ्यां स्थल-दुर्गीयाद्भूमि-लाभः श्रेयान् ।। ०७.१०.२८ ।।
durga-pratiṣṭabdhayorapi sthala-nadī-durgīyābhyāṃ sthala-durgīyādbhūmi-lābhaḥ śreyān || 07.10.28 ||

स्थालेयं हि सुरोध-अवमर्द-अवस्कन्दं अनिह्श्रावि-शत्रु च ।। ०७.१०.२९ ।।
sthāleyaṃ hi surodha-avamarda-avaskandaṃ anihśrāvi-śatru ca || 07.10.29 ||

नदी-दुर्गं तु द्वि-गुण-क्लेश-करम् । उदकं च पातव्यं वृत्ति-करं चामित्रस्य ।। ०७.१०.३० ।।
nadī-durgaṃ tu dvi-guṇa-kleśa-karam | udakaṃ ca pātavyaṃ vṛtti-karaṃ cāmitrasya || 07.10.30 ||

नदी-पर्वत-दुर्गीयाभ्यां नदी-दुर्गीयाद्ब्भूमि-लाभः श्रेयान् ।। ०७.१०.३१ ।।
nadī-parvata-durgīyābhyāṃ nadī-durgīyādbbhūmi-lābhaḥ śreyān || 07.10.31 ||

नदी-दुर्गं हि हस्ति-स्तम्भ-संक्रम-सेतु-बन्ध-नौभिः साध्यं अनित्य-गाम्भीर्यं अवस्राव्युदकं च ।। ०७.१०.३२ ।।
nadī-durgaṃ hi hasti-stambha-saṃkrama-setu-bandha-naubhiḥ sādhyaṃ anitya-gāmbhīryaṃ avasrāvyudakaṃ ca || 07.10.32 ||

पार्वतं तु स्व्-आरक्षं दुरुपरोधि कृच्छ्र-आरोहणम् । भग्ने चएकस्मिन्न सर्व-वधः । शिला-वृक्ष-प्रमोक्षश्च महा-अपकारिणां ।। ०७.१०.३३ ।।
pārvataṃ tu sv-ārakṣaṃ duruparodhi kṛcchra-ārohaṇam | bhagne caekasminna sarva-vadhaḥ | śilā-vṛkṣa-pramokṣaśca mahā-apakāriṇāṃ || 07.10.33 ||

निम्न-स्थल-योधिभ्यो निम्न-योधिभ्यो भूमि-लाभः श्रेयान् ।। ०७.१०.३४ ।।
nimna-sthala-yodhibhyo nimna-yodhibhyo bhūmi-lābhaḥ śreyān || 07.10.34 ||

निम्न-योधिनो ह्युपरुद्ध-देश-कालाः । स्थल-योधिनस्तु सर्व-देश-काल-योधिनः ।। ०७.१०.३५ ।।
nimna-yodhino hyuparuddha-deśa-kālāḥ | sthala-yodhinastu sarva-deśa-kāla-yodhinaḥ || 07.10.35 ||

खनक-आकाश-योधिभ्यः खनकेभ्यो भूमि-लाभः श्रेयान् ।। ०७.१०.३६ ।।
khanaka-ākāśa-yodhibhyaḥ khanakebhyo bhūmi-lābhaḥ śreyān || 07.10.36 ||

खनका हि खातेन शस्त्रेण चौभयथा युध्यन्ते । शस्त्रेणएवऽकाश-योधिनः ।। ०७.१०.३७ ।।
khanakā hi khātena śastreṇa caubhayathā yudhyante | śastreṇaeva'kāśa-yodhinaḥ || 07.10.37 ||

एवं-विध्येभ्यः पृथिवीं लभमानोअर्थ-शास्त्रवित् । ।। ०७.१०.३८अ ब ।।
evaṃ-vidhyebhyaḥ pṛthivīṃ labhamānoartha-śāstravit | || 07.10.38a ba ||

संहितेभ्यः परेभ्यश्च विशेषं अधिगच्छति ।। ०७.१०.३८च्द् ।।
saṃhitebhyaḥ parebhyaśca viśeṣaṃ adhigacchati || 07.10.38cd ||

त्वं चाहं च शून्यं निवेशयावहे इत्यनवसित-संधिः ।। ०७.११.०१ ।।
tvaṃ cāhaṃ ca śūnyaṃ niveśayāvahe ityanavasita-saṃdhiḥ || 07.11.01 ||

तयोर्यः प्रत्युपस्थित-अर्थो यथा-उक्त-गुणां भूमिं निवेशयति सोअतिसंधत्ते ।। ०७.११.०२ ।।
tayoryaḥ pratyupasthita-artho yathā-ukta-guṇāṃ bhūmiṃ niveśayati soatisaṃdhatte || 07.11.02 ||

तत्रापि स्थलं औदकं वाइति महतः स्थलादल्पं औदकं श्रेयः । सातत्यादवस्थितत्वाच्च फलानां ।। ०७.११.०३ ।।
tatrāpi sthalaṃ audakaṃ vāiti mahataḥ sthalādalpaṃ audakaṃ śreyaḥ | sātatyādavasthitatvācca phalānāṃ || 07.11.03 ||

स्थलयोरपि प्रभूत-पूर्व-अपर-सस्यं अल्प-वर्ष-पाकं असक्त-आरम्भं श्रेयः ।। ०७.११.०४ ।।
sthalayorapi prabhūta-pūrva-apara-sasyaṃ alpa-varṣa-pākaṃ asakta-ārambhaṃ śreyaḥ || 07.11.04 ||

औदकयोरपि धान्य-वापं अधान्य-वापात्श्रेयः ।। ०७.११.०५ ।।
audakayorapi dhānya-vāpaṃ adhānya-vāpātśreyaḥ || 07.11.05 ||

तयोरल्प-बहुत्वे धान्य-कान्तादल्पान्महदधान्य-कान्तं श्रेयः ।। ०७.११.०६ ।।
tayoralpa-bahutve dhānya-kāntādalpānmahadadhānya-kāntaṃ śreyaḥ || 07.11.06 ||

महत्यवकाशे हि स्थाल्याश्चानूप्याश्चओषधयो भवन्ति ।। ०७.११.०७ ।।
mahatyavakāśe hi sthālyāścānūpyāścaoṣadhayo bhavanti || 07.11.07 ||

दुर्ग-आदीनि च कर्माणि प्रभूत्येन क्रियन्ते ।। ०७.११.०८ ।।
durga-ādīni ca karmāṇi prabhūtyena kriyante || 07.11.08 ||

कृत्रिमा हि भूमि-गुणाः ।। ०७.११.०९ ।।
kṛtrimā hi bhūmi-guṇāḥ || 07.11.09 ||

खनि-धान्य-भोगयोः खनि-भोगः कोश-करः । धान्य-भोगः कोश-कोष्ठ-अगार-करः ।। ०७.११.१० ।।
khani-dhānya-bhogayoḥ khani-bhogaḥ kośa-karaḥ | dhānya-bhogaḥ kośa-koṣṭha-agāra-karaḥ || 07.11.10 ||

धान्य-मूला हि दुर्ग-आदीनां कर्मणां आरम्भाः ।। ०७.११.११ ।।
dhānya-mūlā hi durga-ādīnāṃ karmaṇāṃ ārambhāḥ || 07.11.11 ||

महा-विषय-विक्रयो वा खनि-भोगः श्रेयान् ।। ०७.११.१२ ।।
mahā-viṣaya-vikrayo vā khani-bhogaḥ śreyān || 07.11.12 ||

द्रव्य-हस्ति-वन-भोगयोर्द्रव्य-वन-भोगः सर्व-कर्मणां योनिः प्रभूत-निधान-क्षमश्च । विपरीतो हस्ति-वन-भोगः इत्याचार्याः ।। ०७.११.१३ ।।
dravya-hasti-vana-bhogayordravya-vana-bhogaḥ sarva-karmaṇāṃ yoniḥ prabhūta-nidhāna-kṣamaśca | viparīto hasti-vana-bhogaḥ ityācāryāḥ || 07.11.13 ||

नैति कौटिल्यः ।। ०७.११.१४ ।।
naiti kauṭilyaḥ || 07.11.14 ||

शक्यं द्रव्य-वनं अनेकं अनेकस्यां भूमौ वापयितुम् । न हस्ति-वनं ।। ०७.११.१५ ।।
śakyaṃ dravya-vanaṃ anekaṃ anekasyāṃ bhūmau vāpayitum | na hasti-vanaṃ || 07.11.15 ||

हस्ति-प्रधानो हि पर-अनीक-वध इति ।। ०७.११.१६ ।।
hasti-pradhāno hi para-anīka-vadha iti || 07.11.16 ||

वारि-स्थल-पथ-भोगयोरनित्यो वारि-पथ-भोगः । नित्यः स्थल-पथ-भोगः ।। ०७.११.१७ ।।
vāri-sthala-patha-bhogayoranityo vāri-patha-bhogaḥ | nityaḥ sthala-patha-bhogaḥ || 07.11.17 ||

भिन्न-मनुष्या श्रेणी-मनुष्या वा भूमिरिति भिन्न-मनुष्या श्रेयसी ।। ०७.११.१८ ।।
bhinna-manuṣyā śreṇī-manuṣyā vā bhūmiriti bhinna-manuṣyā śreyasī || 07.11.18 ||

भिन्न-मनुष्या भोग्या भवति । अनुपजाप्या चान्येषाम् । अनापत्-सहा तु ।। ०७.११.१९ ।।
bhinna-manuṣyā bhogyā bhavati | anupajāpyā cānyeṣām | anāpat-sahā tu || 07.11.19 ||

विपरीता श्रेणी-मनुष्या । कोपे महा-दोषा ।। ०७.११.२० ।।
viparītā śreṇī-manuṣyā | kope mahā-doṣā || 07.11.20 ||

तस्यां चातुर्वर्ण्य-निवेशे सर्व-भोग-सहत्वादवर-वर्ण-प्राया श्रेयसी । बाहुल्याद्ध्रुवत्वाच्च कृष्याः कर्षकवती । कृष्याश्चान्येषां चऽरम्भाणां प्रयोजकत्वात्गो-रक्षकवती । पण्य-निचय-ऋण-अनुग्रहादाढ्य-वणिग्वती ।। ०७.११.२१ ।।
tasyāṃ cāturvarṇya-niveśe sarva-bhoga-sahatvādavara-varṇa-prāyā śreyasī | bāhulyāddhruvatvācca kṛṣyāḥ karṣakavatī | kṛṣyāścānyeṣāṃ ca'rambhāṇāṃ prayojakatvātgo-rakṣakavatī | paṇya-nicaya-ṛṇa-anugrahādāḍhya-vaṇigvatī || 07.11.21 ||

भूमि-गुणानां अपाश्रयः श्रेयान् ।। ०७.११.२२ ।।
bhūmi-guṇānāṃ apāśrayaḥ śreyān || 07.11.22 ||

दुर्ग-अपाश्रया पुरुष-अपाश्रया वा भूमिरिति पुरुष-अपाश्रया श्रेयसी ।। ०७.११.२३ ।।
durga-apāśrayā puruṣa-apāśrayā vā bhūmiriti puruṣa-apāśrayā śreyasī || 07.11.23 ||

पुरुषवद्धि राज्यं ।। ०७.११.२४ ।।
puruṣavaddhi rājyaṃ || 07.11.24 ||

अपुरुषा गौर्वन्ध्येव किं दुहीत ।। ०७.११.२५ ।।
apuruṣā gaurvandhyeva kiṃ duhīta || 07.11.25 ||

महा-क्षय-व्यय-निवेशां तु भूमिं अवाप्तु-कामः पूर्वं एव क्रेतारं पणेत दुर्बलं अराज-बीजिनं निरुत्साहं अपक्षं अन्याय-वृत्तिं व्यसनिनं दैव-प्रमाणं यत्-किंचन-कारिणं वा ।। ०७.११.२६ ।।
mahā-kṣaya-vyaya-niveśāṃ tu bhūmiṃ avāptu-kāmaḥ pūrvaṃ eva kretāraṃ paṇeta durbalaṃ arāja-bījinaṃ nirutsāhaṃ apakṣaṃ anyāya-vṛttiṃ vyasaninaṃ daiva-pramāṇaṃ yat-kiṃcana-kāriṇaṃ vā || 07.11.26 ||

महा-क्षय-व्यय-निवेशायां हि भूमौ दुर्बलो राज-बीजी निविष्टः सगन्धाभिः प्रकृतिभिः सह क्षय-व्ययेनावसीदति ।। ०७.११.२७ ।।
mahā-kṣaya-vyaya-niveśāyāṃ hi bhūmau durbalo rāja-bījī niviṣṭaḥ sagandhābhiḥ prakṛtibhiḥ saha kṣaya-vyayenāvasīdati || 07.11.27 ||

बलवानराज-बीजी क्षय-व्यय-भयादसगन्धाभिः प्रकृतिभिस्त्यज्यते ।। ०७.११.२८ ।।
balavānarāja-bījī kṣaya-vyaya-bhayādasagandhābhiḥ prakṛtibhistyajyate || 07.11.28 ||

निरुत्साहस्तु दण्डवानपि दण्डस्याप्रणेता सदण्डः क्षय-व्ययेनावभज्यते ।। ०७.११.२९ ।।
nirutsāhastu daṇḍavānapi daṇḍasyāpraṇetā sadaṇḍaḥ kṣaya-vyayenāvabhajyate || 07.11.29 ||

कोशवानप्यपक्षः क्षय-व्यय-अनुग्रह-हीनत्वान्न कुतश्चित्प्राप्नोति ।। ०७.११.३० ।।
kośavānapyapakṣaḥ kṣaya-vyaya-anugraha-hīnatvānna kutaścitprāpnoti || 07.11.30 ||

अन्याय-वृत्तिर्निविष्टं अप्युत्थापयेत् ।। ०७.११.३१ ।।
anyāya-vṛttirniviṣṭaṃ apyutthāpayet || 07.11.31 ||

स कथं अनिविष्टं निवेशयेत् ।। ०७.११.३२ ।।
sa kathaṃ aniviṣṭaṃ niveśayet || 07.11.32 ||

तेन व्यसनी व्याख्यातः ।। ०७.११.३३ ।।
tena vyasanī vyākhyātaḥ || 07.11.33 ||

दैव-प्रमाणो मानुष-हीनो निरारम्भो विपन्न-कर्म-आरम्भो वाअवसीदति ।। ०७.११.३४ ।।
daiva-pramāṇo mānuṣa-hīno nirārambho vipanna-karma-ārambho vāavasīdati || 07.11.34 ||

यत्-किंचन-कारी न किंचिदासादयति ।। ०७.११.३५ ।।
yat-kiṃcana-kārī na kiṃcidāsādayati || 07.11.35 ||

स चएषां पापिष्ठतमो भवति ।। ०७.११.३६ ।।
sa caeṣāṃ pāpiṣṭhatamo bhavati || 07.11.36 ||

यत्-किंचिद्-आरभमाणो हि विजिगीषोः कदाचिच्छिद्रं आसादयेद् इत्याचार्याः ।। ०७.११.३७ ।।
yat-kiṃcid-ārabhamāṇo hi vijigīṣoḥ kadācicchidraṃ āsādayed ityācāryāḥ || 07.11.37 ||

यथा छिद्रं तथा विनाशं अप्यासादयेदिति कौटिल्यः ।। ०७.११.३८ ।।
yathā chidraṃ tathā vināśaṃ apyāsādayediti kauṭilyaḥ || 07.11.38 ||

तेषां अलाभे यथा पार्ष्णि-ग्राह-उपग्रहे वक्ष्यामस्तथा भूमिं अवस्थापयेत् ।। ०७.११.३९ ।।
teṣāṃ alābhe yathā pārṣṇi-grāha-upagrahe vakṣyāmastathā bhūmiṃ avasthāpayet || 07.11.39 ||

इत्यभिहित-संधिः ।। ०७.११.४० ।।
ityabhihita-saṃdhiḥ || 07.11.40 ||

गुणवतीं आदेयां वा भूमिं बलवता क्रयेण याचितः संधिं अवस्थाप्य दद्यात् ।। ०७.११.४१ ।।
guṇavatīṃ ādeyāṃ vā bhūmiṃ balavatā krayeṇa yācitaḥ saṃdhiṃ avasthāpya dadyāt || 07.11.41 ||

इत्यनिभृत-संधिः ।। ०७.११.४२ ।।
ityanibhṛta-saṃdhiḥ || 07.11.42 ||

समेन वा याचितः कारणं अवेक्ष्य दद्यात्"प्रत्यादेया मे भूमिर्वश्या वा । अनया प्रतिबद्धः परो मे वश्यो भविष्यति भूमि-विक्रयाद्वा मित्र-हिरण्य-लाभः कार्य-सामर्थ्य-करो मे भविष्यति" इति ।। ०७.११.४३ ।।
samena vā yācitaḥ kāraṇaṃ avekṣya dadyāt"pratyādeyā me bhūmirvaśyā vā | anayā pratibaddhaḥ paro me vaśyo bhaviṣyati bhūmi-vikrayādvā mitra-hiraṇya-lābhaḥ kārya-sāmarthya-karo me bhaviṣyati" iti || 07.11.43 ||

तेन हीनः क्रेता व्याख्यातः ।। ०७.११.४४ ।।
tena hīnaḥ kretā vyākhyātaḥ || 07.11.44 ||

एवं मित्रं हिरण्यं च सजनां अजनां च गां । ।। ०७.११.४५अ ब ।।
evaṃ mitraṃ hiraṇyaṃ ca sajanāṃ ajanāṃ ca gāṃ | || 07.11.45a ba ||

लभमानोअतिसंधत्ते शास्त्रवित्सामवायिकान् ।। ०७.११.४५च्द् ।।
labhamānoatisaṃdhatte śāstravitsāmavāyikān || 07.11.45cd ||

त्वं चाहं च दुर्गं कारयावहे इति कर्म-संधिः ।। ०७.१२.०१ ।।
tvaṃ cāhaṃ ca durgaṃ kārayāvahe iti karma-saṃdhiḥ || 07.12.01 ||

तयोर्यो दैव-कृतं अविषह्यं अल्प-व्यय-आरम्भं दुर्गं कारयति सोअतिसंधत्ते ।। ०७.१२.०२ ।।
tayoryo daiva-kṛtaṃ aviṣahyaṃ alpa-vyaya-ārambhaṃ durgaṃ kārayati soatisaṃdhatte || 07.12.02 ||

तत्रापि स्थल-नदी-पर्वत-दुर्गाणां उत्तर-उत्तरं श्रेयः ।। ०७.१२.०३ ।।
tatrāpi sthala-nadī-parvata-durgāṇāṃ uttara-uttaraṃ śreyaḥ || 07.12.03 ||

सेतु-बन्धयोरप्याहार्य-उदकात्सह-उदकः श्रेयान् ।। ०७.१२.०४ ।।
setu-bandhayorapyāhārya-udakātsaha-udakaḥ śreyān || 07.12.04 ||

सह-उदकयोरपि प्रभूत-वाप-स्थानः श्रेयान् ।। ०७.१२.०५ ।।
saha-udakayorapi prabhūta-vāpa-sthānaḥ śreyān || 07.12.05 ||

द्रव्य-वनयोरपि यो महत्-सारवद्-द्रव्य-अटवीकं विषय-अन्ते नदी-मातृकं द्रव्य-वनं छेदयति सोअतिसंधत्ते ।। ०७.१२.०६ ।।
dravya-vanayorapi yo mahat-sāravad-dravya-aṭavīkaṃ viṣaya-ante nadī-mātṛkaṃ dravya-vanaṃ chedayati soatisaṃdhatte || 07.12.06 ||

नदी-मातृकं हि स्व्-आजीवं अपाश्रयश्चऽपदि भवति ।। ०७.१२.०७ ।।
nadī-mātṛkaṃ hi sv-ājīvaṃ apāśrayaśca'padi bhavati || 07.12.07 ||

हस्ति-वनयोरपि यो बहु-शूर-मृगं दुर्बल-प्रतिवेशं-अनन्त-अवक्लेशि विषय-अन्ते हस्ति-वनं बध्नाति सोअतिसंधत्ते ।। ०७.१२.०८ ।।
hasti-vanayorapi yo bahu-śūra-mṛgaṃ durbala-prativeśaṃ-ananta-avakleśi viṣaya-ante hasti-vanaṃ badhnāti soatisaṃdhatte || 07.12.08 ||

तत्रापि "बहु-कुण्ठ-अल्प-शूरयोः अल्प-शूरं श्रेयः । शूरेषु हि युद्धम् । अल्पाः शूरा बहूनशूरान्भञ्जन्ति । ते भग्नाः स्व-सैन्य-अवघातिनो भवन्ति" इत्याचार्याः ।। ०७.१२.०९ ।।
tatrāpi "bahu-kuṇṭha-alpa-śūrayoḥ alpa-śūraṃ śreyaḥ | śūreṣu hi yuddham | alpāḥ śūrā bahūnaśūrānbhañjanti | te bhagnāḥ sva-sainya-avaghātino bhavanti" ityācāryāḥ || 07.12.09 ||

नैति कौटिल्यः ।। ०७.१२.१० ।।
naiti kauṭilyaḥ || 07.12.10 ||

कुण्ठा बहवः श्रेयांसः । स्कन्ध-विनियोगादनेकं कर्म कुर्वाणाः स्वेषां अपाश्रयो युद्धे । परेषां दुर्धर्षा विभीषणाश्च ।। ०७.१२.११ ।।
kuṇṭhā bahavaḥ śreyāṃsaḥ | skandha-viniyogādanekaṃ karma kurvāṇāḥ sveṣāṃ apāśrayo yuddhe | pareṣāṃ durdharṣā vibhīṣaṇāśca || 07.12.11 ||

बहुषु हि कुण्ठेषु विनय-कर्मणा शक्यं शौर्यं आधातुम् । न त्वेवाल्पेषु शूरेषु बहुत्वं इति ।। ०७.१२.१२ ।।
bahuṣu hi kuṇṭheṣu vinaya-karmaṇā śakyaṃ śauryaṃ ādhātum | na tvevālpeṣu śūreṣu bahutvaṃ iti || 07.12.12 ||

खन्योरपि यः प्रभूत-सारां अदुर्ग-मार्गां अल्प-व्यय-आरम्भां खनिं खानयति । सोअतिसंधत्ते ।। ०७.१२.१३ ।।
khanyorapi yaḥ prabhūta-sārāṃ adurga-mārgāṃ alpa-vyaya-ārambhāṃ khaniṃ khānayati | soatisaṃdhatte || 07.12.13 ||

तत्रापि महा-सारं अल्पं अल्प-सारं वा प्रभूतं इति "महा-सारं अल्पं श्रेयः । वज्र-मणि-मुक्ता-प्रवाल-हेम-रूप्य-धातुर्हि प्रभूतं अल्प-सारं अत्यर्घेण ग्रसते" इत्याचार्याः ।। ०७.१२.१४ ।।
tatrāpi mahā-sāraṃ alpaṃ alpa-sāraṃ vā prabhūtaṃ iti "mahā-sāraṃ alpaṃ śreyaḥ | vajra-maṇi-muktā-pravāla-hema-rūpya-dhāturhi prabhūtaṃ alpa-sāraṃ atyargheṇa grasate" ityācāryāḥ || 07.12.14 ||

नैति कौटिल्यः ।। ०७.१२.१५ ।।
naiti kauṭilyaḥ || 07.12.15 ||

चिरादल्पो महा-सारस्य क्रेता विद्यते । प्रभूतः सातत्यादल्प-सारस्य ।। ०७.१२.१६ ।।
cirādalpo mahā-sārasya kretā vidyate | prabhūtaḥ sātatyādalpa-sārasya || 07.12.16 ||

एतेन वणिक्-पथो व्याख्यातः ।। ०७.१२.१७ ।।
etena vaṇik-patho vyākhyātaḥ || 07.12.17 ||

तत्रापि "वारि-स्थल-पथयोर्वारि-पथः श्रेयान् । अल्प-व्यय-व्यायामः प्रभूत-पण्य-उदयश्च" इत्याचार्याः ।। ०७.१२.१८ ।।
tatrāpi "vāri-sthala-pathayorvāri-pathaḥ śreyān | alpa-vyaya-vyāyāmaḥ prabhūta-paṇya-udayaśca" ityācāryāḥ || 07.12.18 ||

नैति कौटिल्यः ।। ०७.१२.१९ ।।
naiti kauṭilyaḥ || 07.12.19 ||

सम्रुद्ध-गतिरसार्वकालिकः प्रकृष्ट-भय-योनिर्निष्प्रतीकारश्च वारि-पथः । विपरीतः स्थल-पथः ।। ०७.१२.२० ।।
samruddha-gatirasārvakālikaḥ prakṛṣṭa-bhaya-yonirniṣpratīkāraśca vāri-pathaḥ | viparītaḥ sthala-pathaḥ || 07.12.20 ||

वारि-पथे तु कूल-सम्यान-पथयोः कूल-पथः पण्य-पत्तन-बाहुल्यात्श्रेयान् । नदी-पथो वा । सातत्याद्विषह्य-आबाधत्वाच्च ।। ०७.१२.२१ ।।
vāri-pathe tu kūla-samyāna-pathayoḥ kūla-pathaḥ paṇya-pattana-bāhulyātśreyān | nadī-patho vā | sātatyādviṣahya-ābādhatvācca || 07.12.21 ||

स्थल-पथेअपि "हैमवतो दक्षिणा-पथात्श्रेयान् । हस्त्य्-अश्व-गन्ध-दन्त-अजिन-रूप्य-सुवर्ण-पण्याः सारवत्तराः" इत्याचार्याः" ।। ०७.१२.२२ ।।
sthala-patheapi "haimavato dakṣiṇā-pathātśreyān | hasty-aśva-gandha-danta-ajina-rūpya-suvarṇa-paṇyāḥ sāravattarāḥ" ityācāryāḥ" || 07.12.22 ||

नैति कौटिल्यः ।। ०७.१२.२३ ।।
naiti kauṭilyaḥ || 07.12.23 ||

कम्बल-अजिन-अश्व-पण्य-वर्जाः शङ्ख-वज्र-मणि-मुक्ता-सुवर्ण-पण्याश्च प्रभूततरा दक्षिणा-पथे ।। ०७.१२.२४ ।।
kambala-ajina-aśva-paṇya-varjāḥ śaṅkha-vajra-maṇi-muktā-suvarṇa-paṇyāśca prabhūtatarā dakṣiṇā-pathe || 07.12.24 ||

दक्षिणा-पथेअपि बहु-खनिः सार-पण्यः प्रसिद्ध-गतिरल्प-व्यय-व्यायामो वा वणिक्-पथः श्रेयान् । प्रभूत-विषयो वा फल्गु-पुण्यः ।। ०७.१२.२५ ।।
dakṣiṇā-patheapi bahu-khaniḥ sāra-paṇyaḥ prasiddha-gatiralpa-vyaya-vyāyāmo vā vaṇik-pathaḥ śreyān | prabhūta-viṣayo vā phalgu-puṇyaḥ || 07.12.25 ||

तेन पूर्वः पश्चिमश्च वणिक्-पथो व्याख्यातः ।। ०७.१२.२६ ।।
tena pūrvaḥ paścimaśca vaṇik-patho vyākhyātaḥ || 07.12.26 ||

तत्रापि चक्र-पाद-पथयोश्चक्र-पथो विपुल-आरम्भत्वात्श्रेयान् । देश-काल-सम्भावनो वा खर-उष्ट्र-पथः ।। ०७.१२.२७ ।।
tatrāpi cakra-pāda-pathayoścakra-patho vipula-ārambhatvātśreyān | deśa-kāla-sambhāvano vā khara-uṣṭra-pathaḥ || 07.12.27 ||

आभ्यां अंस-पथो व्याख्यातः ।। ०७.१२.२८ ।।
ābhyāṃ aṃsa-patho vyākhyātaḥ || 07.12.28 ||

पर-कर्म-उदयो नेतुः क्षयो वृद्धिर्विपर्यये ।। ०७.१२.२९ ।।
para-karma-udayo netuḥ kṣayo vṛddhirviparyaye || 07.12.29 ||

तुल्ये कर्म-पथे स्थानं ज्ञेयं स्वं विजिगीषुणा ।। ०७.१२.३० ।।
tulye karma-pathe sthānaṃ jñeyaṃ svaṃ vijigīṣuṇā || 07.12.30 ||

अल्प-आगम-अतिव्ययता क्षयो वृद्धिर्विपर्यये ।। ०७.१२.३१ ।।
alpa-āgama-ativyayatā kṣayo vṛddhirviparyaye || 07.12.31 ||

समाय-व्ययता स्थानं कर्मसु ज्ञेयं आत्मनः ।। ०७.१२.३२ ।।
samāya-vyayatā sthānaṃ karmasu jñeyaṃ ātmanaḥ || 07.12.32 ||

तस्मादल्प-व्यय-आरम्भं दुर्ग-आदिषु महा-उदयं ।। ०७.१२.३३ ।।
tasmādalpa-vyaya-ārambhaṃ durga-ādiṣu mahā-udayaṃ || 07.12.33 ||

कर्म लब्ध्वा विशिष्टः स्यादित्युक्ताः कर्म-संधयः ।। ०७.१२.३४ ।।
karma labdhvā viśiṣṭaḥ syādityuktāḥ karma-saṃdhayaḥ || 07.12.34 ||

संहत्यारि-विजिगीष्वोरमित्रयोः पर-अभियोगिनोः पार्ष्णिं गृह्णतोर्यः शक्ति-सम्पन्नस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.०१ ।।
saṃhatyāri-vijigīṣvoramitrayoḥ para-abhiyoginoḥ pārṣṇiṃ gṛhṇatoryaḥ śakti-sampannasya pārṣṇiṃ gṛhṇāti soatisaṃdhatte || 07.13.01 ||

शक्ति-सम्पन्नो ह्यमित्रं उच्छिद्य पार्ष्णि-ग्राहं उच्छिन्द्यात् । न हीन-शक्तिरलब्ध-लाभः ।। ०७.१३.०२ ।।
śakti-sampanno hyamitraṃ ucchidya pārṣṇi-grāhaṃ ucchindyāt | na hīna-śaktiralabdha-lābhaḥ || 07.13.02 ||

शक्ति-साम्ये यो विपुल-आरम्भस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.०३ ।।
śakti-sāmye yo vipula-ārambhasya pārṣṇiṃ gṛhṇāti soatisaṃdhatte || 07.13.03 ||

विपुल-आरम्भो ह्यमित्रं उच्छिद्य पार्ष्णि-ग्राहं उच्छिन्द्यात् । नाल्प-आरम्भः सक्त-चक्रः ।। ०७.१३.०४ ।।
vipula-ārambho hyamitraṃ ucchidya pārṣṇi-grāhaṃ ucchindyāt | nālpa-ārambhaḥ sakta-cakraḥ || 07.13.04 ||

आरम्भ-साम्ये यः सर्व-संदोहेन प्रयातस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.०५ ।।
ārambha-sāmye yaḥ sarva-saṃdohena prayātasya pārṣṇiṃ gṛhṇāti soatisaṃdhatte || 07.13.05 ||

शून्य-मूलो ह्यस्य सुकरो भवति । नैक-देश-बल-प्रयातः कृत-पार्ष्णि-प्रतिविधानः ।। ०७.१३.०६ ।।
śūnya-mūlo hyasya sukaro bhavati | naika-deśa-bala-prayātaḥ kṛta-pārṣṇi-pratividhānaḥ || 07.13.06 ||

बल-उपादान-साम्ये यश्चल-अमित्रं प्रयातस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.०७ ।।
bala-upādāna-sāmye yaścala-amitraṃ prayātasya pārṣṇiṃ gṛhṇāti soatisaṃdhatte || 07.13.07 ||

चल-अमित्रं प्रयातो हि सुखेनावाप्त-सिद्धिः पार्ष्णि-ग्राहं उच्छिन्द्यात् । न स्थित-अमित्रं प्रयातः ।। ०७.१३.०८ ।।
cala-amitraṃ prayāto hi sukhenāvāpta-siddhiḥ pārṣṇi-grāhaṃ ucchindyāt | na sthita-amitraṃ prayātaḥ || 07.13.08 ||

असौ हि दुर्ग-प्रतिहतः पार्ष्णि-ग्राहे च प्रतिनिवृत्तः स्थितेनामित्रेणावगृह्यते ।। ०७.१३.०९ ।।
asau hi durga-pratihataḥ pārṣṇi-grāhe ca pratinivṛttaḥ sthitenāmitreṇāvagṛhyate || 07.13.09 ||

तेन पूर्वे व्याख्याताः ।। ०७.१३.१० ।।
tena pūrve vyākhyātāḥ || 07.13.10 ||

शत्रु-साम्ये यो धार्मिक-अभियोगिनः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.११ ।।
śatru-sāmye yo dhārmika-abhiyoginaḥ pārṣṇiṃ gṛhṇāti soatisaṃdhatte || 07.13.11 ||

धार्मिक-अभियोगी हि स्वेषां परेषां च द्वेष्यो भवति । अधार्मिक-अभियोगी सम्प्रियः ।। ०७.१३.१२ ।।
dhārmika-abhiyogī hi sveṣāṃ pareṣāṃ ca dveṣyo bhavati | adhārmika-abhiyogī sampriyaḥ || 07.13.12 ||

तेन मूल-हर-तादात्विक-कदर्य-अभियोगिनां पार्ष्णि-ग्रहणं व्याख्यातं ।। ०७.१३.१३ ।।
tena mūla-hara-tādātvika-kadarya-abhiyogināṃ pārṣṇi-grahaṇaṃ vyākhyātaṃ || 07.13.13 ||

मित्र-अभियोगिनोः पार्ष्णि-ग्रहणे त एव हेतवः ।। ०७.१३.१४ ।।
mitra-abhiyoginoḥ pārṣṇi-grahaṇe ta eva hetavaḥ || 07.13.14 ||

मित्रं अमित्रं चाभियुञ्जानयोर्यो मित्र-अभियोगिनः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.१५ ।।
mitraṃ amitraṃ cābhiyuñjānayoryo mitra-abhiyoginaḥ pārṣṇiṃ gṛhṇāti soatisaṃdhatte || 07.13.15 ||

मित्र-अभियोगी हि सुखेनावाप्त-सिद्धिः पार्ष्णि-ग्राहं उच्छिन्द्यात् ।। ०७.१३.१६ ।।
mitra-abhiyogī hi sukhenāvāpta-siddhiḥ pārṣṇi-grāhaṃ ucchindyāt || 07.13.16 ||

सुकरो हि मित्रेण संधिर्नामित्रेण ।। ०७.१३.१७ ।।
sukaro hi mitreṇa saṃdhirnāmitreṇa || 07.13.17 ||

मित्रं अमित्रं चौद्धरतोर्योअमित्र-उद्धारिणः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.१८ ।।
mitraṃ amitraṃ cauddharatoryoamitra-uddhāriṇaḥ pārṣṇiṃ gṛhṇāti soatisaṃdhatte || 07.13.18 ||

वृद्ध-मित्रो ह्यमित्र-उद्धारी पार्ष्णि-ग्राहं उच्छिन्द्यात् । नैतरः स्व-पक्ष-उपघाती ।। ०७.१३.१९ ।।
vṛddha-mitro hyamitra-uddhārī pārṣṇi-grāhaṃ ucchindyāt | naitaraḥ sva-pakṣa-upaghātī || 07.13.19 ||

तयोरलब्ध-लाभ-अपगमने यस्य-अमित्रो महतो लाभाद्वियुक्तः क्षय-व्यय-अधिको वा स पार्ष्णि-ग्राहोअतिसंधत्ते ।। ०७.१३.२० ।।
tayoralabdha-lābha-apagamane yasya-amitro mahato lābhādviyuktaḥ kṣaya-vyaya-adhiko vā sa pārṣṇi-grāhoatisaṃdhatte || 07.13.20 ||

लब्ध-लाभ-अपगमने यस्यामित्रो लाभेन शक्त्या हीनः स पार्ष्णि-ग्राहोअतिसंधत्ते । यस्य वा यातव्यः शत्रोर्विग्रह-अपकार-समर्थः स्यात् ।। ०७.१३.२१ ।।
labdha-lābha-apagamane yasyāmitro lābhena śaktyā hīnaḥ sa pārṣṇi-grāhoatisaṃdhatte | yasya vā yātavyaḥ śatrorvigraha-apakāra-samarthaḥ syāt || 07.13.21 ||

पार्ष्णि-ग्राहयोरपि यः शक्य-आरम्भ-बल-उपादान-अधिकः स्थित-शत्रुः पार्श्व-स्थायी वा सोअतिसंधत्ते ।। ०७.१३.२२ ।।
pārṣṇi-grāhayorapi yaḥ śakya-ārambha-bala-upādāna-adhikaḥ sthita-śatruḥ pārśva-sthāyī vā soatisaṃdhatte || 07.13.22 ||

पार्श्व-स्थायी हि यातव्य-अभिसारो मूल-आबाधकश्च भवति । मूल-आबाधक एव पश्चात्-स्थायी ।। ०७.१३.२३ ।।
pārśva-sthāyī hi yātavya-abhisāro mūla-ābādhakaśca bhavati | mūla-ābādhaka eva paścāt-sthāyī || 07.13.23 ||

पार्ष्णि-ग्राहास्त्रयो ज्ञेयाः शत्रोश्चेष्टा-निरोधकाः । ।। ०७.१३.२४अ ब ।।
pārṣṇi-grāhāstrayo jñeyāḥ śatrośceṣṭā-nirodhakāḥ | || 07.13.24a ba ||

सामन्तः पृष्ठतो वर्गः प्रतिवेशौ च पार्श्वयोः ।। ०७.१३.२४च्द् ।।
sāmantaḥ pṛṣṭhato vargaḥ prativeśau ca pārśvayoḥ || 07.13.24cd ||

अरेर्नेतुश्च मध्यस्थो दुर्बलोअन्तर्धिरुच्यते । ।। ०७.१३.२५अ ब ।।
arernetuśca madhyastho durbaloantardhirucyate | || 07.13.25a ba ||

प्रतिघातो बलवतो दुर्ग-अटव्य्-अपसारवान् ।। ०७.१३.२५च्द् ।।
pratighāto balavato durga-aṭavy-apasāravān || 07.13.25cd ||

मध्यमं त्वरि-विजिगीष्वोर्लिप्समानयोर्मध्यमस्य पार्ष्णिं गृह्णतोर्लब्ध-लाभ-अपगमने यो मध्यमं मित्राद्वियोजयत्यमित्रं च मित्रं आप्नोति सोअतिसंधत्ते ।। ०७.१३.२६ ।।
madhyamaṃ tvari-vijigīṣvorlipsamānayormadhyamasya pārṣṇiṃ gṛhṇatorlabdha-lābha-apagamane yo madhyamaṃ mitrādviyojayatyamitraṃ ca mitraṃ āpnoti soatisaṃdhatte || 07.13.26 ||

संधेयश्च शत्रुरुपकुर्वाणो । न मित्रं मित्र-भावादुत्क्रान्तं ।। ०७.१३.२७ ।।
saṃdheyaśca śatrurupakurvāṇo | na mitraṃ mitra-bhāvādutkrāntaṃ || 07.13.27 ||

तेनौदासीन-लिप्सा व्याख्याता ।। ०७.१३.२८ ।।
tenaudāsīna-lipsā vyākhyātā || 07.13.28 ||

पार्ष्णि-ग्रहण-अभियानयोस्तु मन्त्र-युद्धादभ्युच्चयः ।। ०७.१३.२९ ।।
pārṣṇi-grahaṇa-abhiyānayostu mantra-yuddhādabhyuccayaḥ || 07.13.29 ||

व्यायाम-युद्धे हि क्षय-व्ययाभ्यां उभयोरवृद्धिः ।। कश्०७.१३.३० ।।
vyāyāma-yuddhe hi kṣaya-vyayābhyāṃ ubhayoravṛddhiḥ || kaś07.13.30 ||

जित्वाअपि हि क्षिण-दण्ड-कोशः पराजितो भवति इत्याचार्याः ।। ०७.१३.३१ ।।
jitvāapi hi kṣiṇa-daṇḍa-kośaḥ parājito bhavati ityācāryāḥ || 07.13.31 ||

नैति कौटिल्यः ।। ०७.१३.३२ ।।
naiti kauṭilyaḥ || 07.13.32 ||

सुमहताअपि क्षय-व्ययेन शत्रु-विनाशोअभ्युपगन्तव्यः ।। ०७.१३.३३ ।।
sumahatāapi kṣaya-vyayena śatru-vināśoabhyupagantavyaḥ || 07.13.33 ||

तुल्ये क्षय-व्यये यः पुरस्ताद्दूष्य-बलं घातयित्वा निह्शल्यः पश्चाद्वश्य-बलो युध्येत सोअतिसंधत्ते ।। ०७.१३.३४ ।।
tulye kṣaya-vyaye yaḥ purastāddūṣya-balaṃ ghātayitvā nihśalyaḥ paścādvaśya-balo yudhyeta soatisaṃdhatte || 07.13.34 ||

द्वयोरपि पुरस्ताद्दूष्य-बल-घातिनोर्यो बहुलतरं शक्तिमत्तरं अत्यन्त-दूष्यं च घातयेत्सोअतिसंधत्ते ।। ०७.१३.३५ ।।
dvayorapi purastāddūṣya-bala-ghātinoryo bahulataraṃ śaktimattaraṃ atyanta-dūṣyaṃ ca ghātayetsoatisaṃdhatte || 07.13.35 ||

तेनामित्र-अटवी-बल-घातो व्याख्यातः ।। ०७.१३.३६ ।।
tenāmitra-aṭavī-bala-ghāto vyākhyātaḥ || 07.13.36 ||

पार्ष्णि-ग्राहोअभियोक्ता वा यातव्यो वा यदा भवेत् । ।। ०७.१३.३७अ ब ।।
pārṣṇi-grāhoabhiyoktā vā yātavyo vā yadā bhavet | || 07.13.37a ba ||

विजिगीषुस्तदा तत्र नेत्रं एतत्समाचरेत् ।। ०७.१३.३७च्द् ।।
vijigīṣustadā tatra netraṃ etatsamācaret || 07.13.37cd ||

पार्ष्णि-ग्राहो भवेन्नेता शत्रोर्मित्र-अभियोगिनः । ।। ०७.१३.३८अ ब ।।
pārṣṇi-grāho bhavennetā śatrormitra-abhiyoginaḥ | || 07.13.38a ba ||

विग्राह्य पूर्वं आक्रन्दं पार्ष्णि-ग्राह-अभिसारिणा ।। ०७.१३.३८च्द् ।।
vigrāhya pūrvaṃ ākrandaṃ pārṣṇi-grāha-abhisāriṇā || 07.13.38cd ||

आक्रन्देनाभियुञ्जानः पार्ष्णि-ग्राहं निवारयेत् । ।। ०७.१३.३९अ ब ।।
ākrandenābhiyuñjānaḥ pārṣṇi-grāhaṃ nivārayet | || 07.13.39a ba ||

तथाआक्रन्द-अभिसारेण पार्ष्णि-ग्राह-अभिसारिणं ।। ०७.१३.३९च्द् ।।
tathāākranda-abhisāreṇa pārṣṇi-grāha-abhisāriṇaṃ || 07.13.39cd ||

अरि-मित्रेण मित्रं च पुरस्तादवघट्टयेत् । ।। ०७.१३.४०अ ब ।।
ari-mitreṇa mitraṃ ca purastādavaghaṭṭayet | || 07.13.40a ba ||

मित्र-मित्रं अरेश्चापि मित्र-मित्रेण वारयेत् ।। ०७.१३.४०च्द् ।।
mitra-mitraṃ areścāpi mitra-mitreṇa vārayet || 07.13.40cd ||

मित्रेण ग्राहयेत्पार्ष्णिं अभियुक्तोअभियोगिनः । ।। ०७.१३.४१अ ब ।।
mitreṇa grāhayetpārṣṇiṃ abhiyuktoabhiyoginaḥ | || 07.13.41a ba ||

मित्र-मित्रेण चऽक्रन्दं पार्ष्णि-ग्राहान्निवारयेत् ।। ०७.१३.४१च्द् ।।
mitra-mitreṇa ca'krandaṃ pārṣṇi-grāhānnivārayet || 07.13.41cd ||

एवं मण्डलं आत्म-अर्थं विजिगीषुर्निवेशयेत् । ।। ०७.१३.४२अ ब ।।
evaṃ maṇḍalaṃ ātma-arthaṃ vijigīṣurniveśayet | || 07.13.42a ba ||

पृष्ठतश्च पुरस्ताच्च मित्र-प्रकृति-सम्पदा ।। ०७.१३.४२च्द् ।।
pṛṣṭhataśca purastācca mitra-prakṛti-sampadā || 07.13.42cd ||

कृत्स्ने च मण्डले नित्यं दूतान्गूढांश्च वासयेत् । ।। ०७.१३.४३अ ब ।।
kṛtsne ca maṇḍale nityaṃ dūtāngūḍhāṃśca vāsayet | || 07.13.43a ba ||

मित्र-भूतः सपत्नानां हत्वा हत्वा च संवृतः ।। ०७.१३.४३च्द् ।।
mitra-bhūtaḥ sapatnānāṃ hatvā hatvā ca saṃvṛtaḥ || 07.13.43cd ||

असंवृतस्य कार्याणि प्राप्तान्यपि विशेषतः । ।। ०७.१३.४४अ ब ।।
asaṃvṛtasya kāryāṇi prāptānyapi viśeṣataḥ | || 07.13.44a ba ||

निह्संशयं विपद्यन्ते भिन्न-प्लव इवौदधौ ।। ०७.१३.४४च्द् ।।
nihsaṃśayaṃ vipadyante bhinna-plava ivaudadhau || 07.13.44cd ||

सामवायिकैरेवं अभियुक्तो विजिगीषुर्यस्तेषां प्रधानस्तं ब्रूयात्"त्वया मे संधिः । इदं हिरण्यम् । अहं च मित्रम् । द्वि-गुणा ते वृद्धिः । नार्हस्यात्म-क्षयेण मित्र-मुखानमित्रान्वर्धयितुम् । एते हि वृद्धास्त्वां एव परिभविष्यन्ति" इति ।। ०७.१४.०१ ।।
sāmavāyikairevaṃ abhiyukto vijigīṣuryasteṣāṃ pradhānastaṃ brūyāt"tvayā me saṃdhiḥ | idaṃ hiraṇyam | ahaṃ ca mitram | dvi-guṇā te vṛddhiḥ | nārhasyātma-kṣayeṇa mitra-mukhānamitrānvardhayitum | ete hi vṛddhāstvāṃ eva paribhaviṣyanti" iti || 07.14.01 ||

भेदं वा ब्रूयात्"अनपकारो यथाअहं एतैः सम्भूयाभियुक्तस्तथा त्वां अप्येते संहित-बलाः स्वस्था व्यसने वाअभियोक्ष्यन्ते । बलं हि चित्तं विकरोति । तदेषां विघातय" इति ।। ०७.१४.०२ ।।
bhedaṃ vā brūyāt"anapakāro yathāahaṃ etaiḥ sambhūyābhiyuktastathā tvāṃ apyete saṃhita-balāḥ svasthā vyasane vāabhiyokṣyante | balaṃ hi cittaṃ vikaroti | tadeṣāṃ vighātaya" iti || 07.14.02 ||

भिन्नेषु प्रधानं उपगृह्य हीनेषु विक्रमयेत् । हीनाननुग्राह्य वा प्रधाने । यथा वा श्रेयोअभिमन्येत तथा ।। ०७.१४.०३ ।।
bhinneṣu pradhānaṃ upagṛhya hīneṣu vikramayet | hīnānanugrāhya vā pradhāne | yathā vā śreyoabhimanyeta tathā || 07.14.03 ||

वैरं वा परैर्ग्राहयित्वा विसंवादयेत् ।। ०७.१४.०४ ।।
vairaṃ vā parairgrāhayitvā visaṃvādayet || 07.14.04 ||

फल-भूयस्त्वेन वा प्रधानं उपजाप्य संधिं कारयेत् ।। ०७.१४.०५ ।।
phala-bhūyastvena vā pradhānaṃ upajāpya saṃdhiṃ kārayet || 07.14.05 ||

अथौभय-वेतनाः फल-भूयस्त्वं दर्शयन्तः सामवायिकान्"अतिसंहिताः स्थ" इत्युद्द्दूषयेयुः ।। ०७.१४.०६ ।।
athaubhaya-vetanāḥ phala-bhūyastvaṃ darśayantaḥ sāmavāyikān"atisaṃhitāḥ stha" ityudddūṣayeyuḥ || 07.14.06 ||

दुष्टेषु संधिं दूषयेत् ।। ०७.१४.०७ ।।
duṣṭeṣu saṃdhiṃ dūṣayet || 07.14.07 ||

अथौभय-वेतना भूयो भेदं एषां कुर्युः "एवं तद्यदस्माभिर्दर्शितम्" इति ।। ०७.१४.०८ ।।
athaubhaya-vetanā bhūyo bhedaṃ eṣāṃ kuryuḥ "evaṃ tadyadasmābhirdarśitam" iti || 07.14.08 ||

भिन्नेष्वन्यतम-उपग्रहेण चेष्टेत ।। ०७.१४.०९ ।।
bhinneṣvanyatama-upagraheṇa ceṣṭeta || 07.14.09 ||

प्रधान-अभावे सामवायिकानां उत्साहयितारं स्थिर-कर्माणं अनुरक्त-प्रकृक्तिं लोभाद्भयाद्वा संघातं उपागतं विजिगीषोर्भीतं राज्य-प्रतिसम्बद्धं मित्रं चल-अमित्रं वा पूर्वानुत्तर-अभावे साधयेत् उत्साहयितारं आत्म-निसर्गेण । स्थिर-कर्माणं सान्त्व-प्रणिपातेन । अनुरक्त-प्रकृतिं कन्या-दान-यापनाभ्याम् । लुब्धं अंश-द्वैगुण्येन । भीतं एभ्यः कोश-दण्ड-अनुग्रहेण । स्वतो भीतं विश्वास्य प्रतिभू-प्रदानेन । राज्य-प्रतिसम्बद्धं एकी-भाव-उपगमनेन । मित्रं उभयतः प्रिय-हिताभ्याम् । उपकार-त्यागेन वा । चल-अमित्रं अवधृतं अनपकार-उपकाराभ्याम् ।। ०७.१४.१० ।।
pradhāna-abhāve sāmavāyikānāṃ utsāhayitāraṃ sthira-karmāṇaṃ anurakta-prakṛktiṃ lobhādbhayādvā saṃghātaṃ upāgataṃ vijigīṣorbhītaṃ rājya-pratisambaddhaṃ mitraṃ cala-amitraṃ vā pūrvānuttara-abhāve sādhayet utsāhayitāraṃ ātma-nisargeṇa | sthira-karmāṇaṃ sāntva-praṇipātena | anurakta-prakṛtiṃ kanyā-dāna-yāpanābhyām | lubdhaṃ aṃśa-dvaiguṇyena | bhītaṃ ebhyaḥ kośa-daṇḍa-anugraheṇa | svato bhītaṃ viśvāsya pratibhū-pradānena | rājya-pratisambaddhaṃ ekī-bhāva-upagamanena | mitraṃ ubhayataḥ priya-hitābhyām | upakāra-tyāgena vā | cala-amitraṃ avadhṛtaṃ anapakāra-upakārābhyām || 07.14.10 ||

यो वा यथाअयोगं भजेत तं तथा साधयेत् । साम-दान-भेद-दण्डैर्वा यथाआपत्सु व्याख्यास्यामः ।। ०७.१४.११ ।।
yo vā yathāayogaṃ bhajeta taṃ tathā sādhayet | sāma-dāna-bheda-daṇḍairvā yathāāpatsu vyākhyāsyāmaḥ || 07.14.11 ||

व्यसन-उपघात-त्वरितो वा कोश-दण्डाभ्यां देशे काले कार्ये वाअवधृतं संधिं उपेयात् ।। ०७.१४.१२ ।।
vyasana-upaghāta-tvarito vā kośa-daṇḍābhyāṃ deśe kāle kārye vāavadhṛtaṃ saṃdhiṃ upeyāt || 07.14.12 ||

कृत-संधिर्हीनं आत्मानं प्रतिकुर्वीत ।। ०७.१४.१३ ।।
kṛta-saṃdhirhīnaṃ ātmānaṃ pratikurvīta || 07.14.13 ||

पक्षे हीनो बन्धु-मित्र-पक्षं कुर्वीत । दुर्गं अविषह्यं वा ।। ०७.१४.१४ ।।
pakṣe hīno bandhu-mitra-pakṣaṃ kurvīta | durgaṃ aviṣahyaṃ vā || 07.14.14 ||

दुर्ग-मित्र-प्रतिष्टब्धो हि स्वेषां परेषां च पूज्यो भवति ।। ०७.१४.१५ ।।
durga-mitra-pratiṣṭabdho hi sveṣāṃ pareṣāṃ ca pūjyo bhavati || 07.14.15 ||

मन्त्र-शक्ति-हीनः प्राज्ञ-पुरुष-उपचयं विद्या-वृद्ध-सम्योगं वा कुर्वीत ।। ०७.१४.१६ ।।
mantra-śakti-hīnaḥ prājña-puruṣa-upacayaṃ vidyā-vṛddha-samyogaṃ vā kurvīta || 07.14.16 ||

तथा हि सद्यः श्रेयः प्राप्नोति ।। ०७.१४.१७ ।।
tathā hi sadyaḥ śreyaḥ prāpnoti || 07.14.17 ||

प्रभाव-हीनः प्रकृति-योग-क्षेम-सिद्धौ यतेत ।। ०७.१४.१८ ।।
prabhāva-hīnaḥ prakṛti-yoga-kṣema-siddhau yateta || 07.14.18 ||

जन-पदः सर्व-कर्मणां योनिः । ततः प्रभावः ।। ०७.१४.१९ ।।
jana-padaḥ sarva-karmaṇāṃ yoniḥ | tataḥ prabhāvaḥ || 07.14.19 ||

तस्य स्थानं आत्मनश्चऽपदि दुर्गं ।। ०७.१४.२० ।।
tasya sthānaṃ ātmanaśca'padi durgaṃ || 07.14.20 ||

सेतु-बन्धः सस्यानां योनिः ।। ०७.१४.२१ ।।
setu-bandhaḥ sasyānāṃ yoniḥ || 07.14.21 ||

नित्य-अनुषक्तो हि वर्ष-गुण-लाभः सेतु-वापेषु ।। ०७.१४.२२ ।।
nitya-anuṣakto hi varṣa-guṇa-lābhaḥ setu-vāpeṣu || 07.14.22 ||

वणिक्-पथः पर-अतिसंधानस्य योनिः ।। ०७.१४.२३ ।।
vaṇik-pathaḥ para-atisaṃdhānasya yoniḥ || 07.14.23 ||

वणिक्-पथेन हि दण्ड-गूढ-पुरुष-अतिनयनं शस्त्र-आवरण-यान-वाहन-क्रयश्च क्रियते । प्रवेशो निर्णयनं च ।। ०७.१४.२४ ।।
vaṇik-pathena hi daṇḍa-gūḍha-puruṣa-atinayanaṃ śastra-āvaraṇa-yāna-vāhana-krayaśca kriyate | praveśo nirṇayanaṃ ca || 07.14.24 ||

खनिः संग्राम-उपकरणानां योनिः । द्रव्य-वनं दुर्ग-कर्मणां यान-रथयोश्च । हस्ति-वनं हस्तिनाम् । गव-अश्व-खर-उष्ट्राणां च व्रजः ।। ०७.१४.२५ ।।
khaniḥ saṃgrāma-upakaraṇānāṃ yoniḥ | dravya-vanaṃ durga-karmaṇāṃ yāna-rathayośca | hasti-vanaṃ hastinām | gava-aśva-khara-uṣṭrāṇāṃ ca vrajaḥ || 07.14.25 ||

तेषां अलाभे बन्धु-मित्र-कुलेभ्यः समार्जनं ।। ०७.१४.२६ ।।
teṣāṃ alābhe bandhu-mitra-kulebhyaḥ samārjanaṃ || 07.14.26 ||

उत्साह-हीनः श्रेणी-प्रवीर-पुरुषाणां चोर-गण-आटविक-म्लेच्छ-जातीनां पर-अपकारिणां गूढ-पुरुषाणां च यथा-लाब्भं उपचयं कुर्वीत ।। ०७.१४.२७ ।।
utsāha-hīnaḥ śreṇī-pravīra-puruṣāṇāṃ cora-gaṇa-āṭavika-mleccha-jātīnāṃ para-apakāriṇāṃ gūḍha-puruṣāṇāṃ ca yathā-lābbhaṃ upacayaṃ kurvīta || 07.14.27 ||

पर-मिश्र-अप्रतीकारं आबलीयसं वा परेषु प्रयुञ्जीत ।। ०७.१४.२८ ।।
para-miśra-apratīkāraṃ ābalīyasaṃ vā pareṣu prayuñjīta || 07.14.28 ||

एवं पक्षेण मन्त्रेण द्रव्येण च बलेन च । ।। ०७.१४.२९अ ब ।।
evaṃ pakṣeṇa mantreṇa dravyeṇa ca balena ca | || 07.14.29a ba ||

सम्पन्नः प्रतिनिर्गच्छेत्पर-अवग्रहं आत्मनः ।। ०७.१४.२९च्द् ।।
sampannaḥ pratinirgacchetpara-avagrahaṃ ātmanaḥ || 07.14.29cd ||

दुर्बलो राजा बलवताअभियुक्तस्तद्-विशिष्ट-बलं आश्रयेत यं इतरो मन्त्र-शक्त्या नातिसंदध्यात् ।। ०७.१५.०१ ।।
durbalo rājā balavatāabhiyuktastad-viśiṣṭa-balaṃ āśrayeta yaṃ itaro mantra-śaktyā nātisaṃdadhyāt || 07.15.01 ||

तुल्य-मन्त्र-शक्तीनां आयत्त-सम्पदो वृद्ध-सम्योगाद्वा विशेषः ।। ०७.१५.०२ ।।
tulya-mantra-śaktīnāṃ āyatta-sampado vṛddha-samyogādvā viśeṣaḥ || 07.15.02 ||

विशिष्ट-बल-अभावे सम-बलैस्तुल्य-बल-संघैर्वा बलवतः सम्भूय तिष्ठेद्यान्न मन्त्र-प्रभाव-शक्तिभ्यां अतिसंदध्यात् ।। ०७.१५.०३ ।।
viśiṣṭa-bala-abhāve sama-balaistulya-bala-saṃghairvā balavataḥ sambhūya tiṣṭhedyānna mantra-prabhāva-śaktibhyāṃ atisaṃdadhyāt || 07.15.03 ||

तुल्य-मन्त्र-प्रभाव-शक्तीनां विपुल-आरम्भतो विशेषः ।। ०७.१५.०४ ।।
tulya-mantra-prabhāva-śaktīnāṃ vipula-ārambhato viśeṣaḥ || 07.15.04 ||

सम-बल-अभावे हीन-बलैः शुचिभिरुत्साहिभिः प्रत्यनीक-भूतैर्बलवतः सम्भूय तिष्ठेद्यान्न मन्त्र-प्रभाव-उत्साह-शक्तिभिरतिसंदध्यात् ।। ०७.१५.०५ ।।
sama-bala-abhāve hīna-balaiḥ śucibhirutsāhibhiḥ pratyanīka-bhūtairbalavataḥ sambhūya tiṣṭhedyānna mantra-prabhāva-utsāha-śaktibhiratisaṃdadhyāt || 07.15.05 ||

तुल्य-उत्साह-शक्तीनां स्व-युद्ध-भूमि-लाभाद्विशेषः ।। ०७.१५.०६ ।।
tulya-utsāha-śaktīnāṃ sva-yuddha-bhūmi-lābhādviśeṣaḥ || 07.15.06 ||

तुल्य-भूमीनां स्व-युद्ध-काल-लाभाद्विशेषः ।। ०७.१५.०७ ।।
tulya-bhūmīnāṃ sva-yuddha-kāla-lābhādviśeṣaḥ || 07.15.07 ||

तुल्य-देश-कालानां युग्य-शस्त्र-आवरणतो विशेषः ।। ०७.१५.०८ ।।
tulya-deśa-kālānāṃ yugya-śastra-āvaraṇato viśeṣaḥ || 07.15.08 ||

सहाय-अभावे दुर्गं आश्रयेत यत्रामित्रः प्रभूत-सैन्योअपि भक्त-यवस-इन्धन-उदक-उपरोधं न कुर्यात्स्वयं च क्षय-व्ययाभ्यां युज्येत ।। ०७.१५.०९ ।।
sahāya-abhāve durgaṃ āśrayeta yatrāmitraḥ prabhūta-sainyoapi bhakta-yavasa-indhana-udaka-uparodhaṃ na kuryātsvayaṃ ca kṣaya-vyayābhyāṃ yujyeta || 07.15.09 ||

तुल्य-दुर्गाणां निचय-अपसारतो विशेषः ।। ०७.१५.१० ।।
tulya-durgāṇāṃ nicaya-apasārato viśeṣaḥ || 07.15.10 ||

निचय-अपसार-सम्पन्नं हि मनुष्य-दुर्गं इच्छेदिति कौटिल्यः ०७.१५.१२अ ।तदेभिः कार्णैराश्रयेत "पार्ष्णि-ग्राहं आसारं मध्यमं उदासीनं वा प्रतिपादयिष्यामि । सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां अन्यतमेनास्य राज्यं हारयिष्यामि घातयिष्यामि वा ।। ०७.१५.११ ।।
nicaya-apasāra-sampannaṃ hi manuṣya-durgaṃ icchediti kauṭilyaḥ 07.15.12a |tadebhiḥ kārṇairāśrayeta "pārṣṇi-grāhaṃ āsāraṃ madhyamaṃ udāsīnaṃ vā pratipādayiṣyāmi | sāmanta-āṭavika-tat-kulīna-aparuddhānāṃ anyatamenāsya rājyaṃ hārayiṣyāmi ghātayiṣyāmi vā || 07.15.11 ||

कृत्य-पक्ष-उपग्रहेण वाअस्य दुर्गे राष्ट्रे स्कन्ध-आवारे वा कोपं समुत्थापयिष्यामि । शस्त्र-अग्नि-रस-प्रणिधानैरौपनिषदिकैर्वा यथा-इष्टं आसन्नं हनिष्यामि ।। ०७.१५.१२ब ।।
kṛtya-pakṣa-upagraheṇa vāasya durge rāṣṭre skandha-āvāre vā kopaṃ samutthāpayiṣyāmi | śastra-agni-rasa-praṇidhānairaupaniṣadikairvā yathā-iṣṭaṃ āsannaṃ haniṣyāmi || 07.15.12ba ||

स्वयं-अधिष्ठितेन वा योग-प्रणिधानेन क्षय-व्ययं एनं उपनेष्यामि । क्षय-व्यय-प्रवास-उपतप्ते वाअस्य मित्र-वर्गे सैन्ये वा क्रमेणौपजापं प्राप्स्यामि ।। ०७.१५.१२क ।।
svayaṃ-adhiṣṭhitena vā yoga-praṇidhānena kṣaya-vyayaṃ enaṃ upaneṣyāmi | kṣaya-vyaya-pravāsa-upatapte vāasya mitra-varge sainye vā krameṇaupajāpaṃ prāpsyāmi || 07.15.12ka ||

वीवध-आसार-प्रसार-वधेन वाअस्य स्कन्ध-आवार-अवग्रहं करिष्यामि । दण्ड-उपनयेन वाअस्य रन्ध्रं उत्थाप्य सर्व-संदोहेन प्रहरिष्यामि । प्रतिहत-उत्साहेन वा यथा-इष्टं संधिं अवाप्स्यामि । मयि प्रतिबद्धस्य वा सर्वतः कोपाः समुत्थास्यन्ति ।। ०७.१५.१२ड ।।
vīvadha-āsāra-prasāra-vadhena vāasya skandha-āvāra-avagrahaṃ kariṣyāmi | daṇḍa-upanayena vāasya randhraṃ utthāpya sarva-saṃdohena prahariṣyāmi | pratihata-utsāhena vā yathā-iṣṭaṃ saṃdhiṃ avāpsyāmi | mayi pratibaddhasya vā sarvataḥ kopāḥ samutthāsyanti || 07.15.12ḍa ||

निरासारं वाअस्य मूलं मित्र-अटवी-दण्डैरुद्धातयिष्यामि । महतो वा देशस्य योग-क्षेमं इहस्थः पालयिष्यामि । स्व-विक्षिप्तं मित्र-विक्षिप्तं वा मे सैन्यं इहस्थस्यएकस्थं अविषह्यं भविष्यति । निम्न-खात-रात्रि-युद्ध-विशारदं वा मे सैन्यं पथ्य-आबाध-मुक्तं आसन्ने कर्म करिष्यति ।। ०७.१५.१२ए ।।
nirāsāraṃ vāasya mūlaṃ mitra-aṭavī-daṇḍairuddhātayiṣyāmi | mahato vā deśasya yoga-kṣemaṃ ihasthaḥ pālayiṣyāmi | sva-vikṣiptaṃ mitra-vikṣiptaṃ vā me sainyaṃ ihasthasyaekasthaṃ aviṣahyaṃ bhaviṣyati | nimna-khāta-rātri-yuddha-viśāradaṃ vā me sainyaṃ pathya-ābādha-muktaṃ āsanne karma kariṣyati || 07.15.12e ||

विरुद्ध-देश-कालं इह-आगतो वा स्वयं एव क्षय-व्ययाभ्यां न भविष्यति । महा-क्षय-व्यय-अभिगम्योअयं देशो दुर्ग-अटव्य्-अपसार-बाहुल्यात् ।। ०७.१५.१२फ़् ।।
viruddha-deśa-kālaṃ iha-āgato vā svayaṃ eva kṣaya-vyayābhyāṃ na bhaviṣyati | mahā-kṣaya-vyaya-abhigamyoayaṃ deśo durga-aṭavy-apasāra-bāhulyāt || 07.15.12pha़् ||

परेषां व्याधि-प्रायः सैन्य-व्यायामानां अलब्ध-भौमश्च । तं आपद्-गतः प्रवेक्ष्यति । प्रविष्टो वा न निर्गमिष्यति" इति ।। ०७.१५.१२ग् ।।
pareṣāṃ vyādhi-prāyaḥ sainya-vyāyāmānāṃ alabdha-bhaumaśca | taṃ āpad-gataḥ pravekṣyati | praviṣṭo vā na nirgamiṣyati" iti || 07.15.12g ||

कारण-अभावे बल-समुच्छ्रये वा परस्य दुर्गं उन्मुच्यापगच्छेत् ।। ०७.१५.१३ ।।
kāraṇa-abhāve bala-samucchraye vā parasya durgaṃ unmucyāpagacchet || 07.15.13 ||

अग्नि-पतङ्गवदमित्रे वा प्रविशेत् ।। ०७.१५.१४ ।।
agni-pataṅgavadamitre vā praviśet || 07.15.14 ||

अन्यतर-सिद्धिर्हि त्यक्त-आत्मनो भवति इत्याचार्याः ।। ०७.१५.१५ ।।
anyatara-siddhirhi tyakta-ātmano bhavati ityācāryāḥ || 07.15.15 ||

नैति कौटिल्यः ।। ०७.१५.१६ ।।
naiti kauṭilyaḥ || 07.15.16 ||

संधेयतां आत्मनः परस्य चौपलभ्य संदधीत ।। ०७.१५.१७ ।।
saṃdheyatāṃ ātmanaḥ parasya caupalabhya saṃdadhīta || 07.15.17 ||

विपर्यये विक्रमेण संधिं अपसारं वा लिप्सेत ।। ०७.१५.१८ ।।
viparyaye vikrameṇa saṃdhiṃ apasāraṃ vā lipseta || 07.15.18 ||

संधेयस्य वा दूतं प्रेषयेत् ।। ०७.१५.१९ ।।
saṃdheyasya vā dūtaṃ preṣayet || 07.15.19 ||

तेन वा प्रेषितं अर्थ-मानाभ्यां सत्कृत्य ब्रूयात्"इदं राज्ञः पण्य-अगारम् । इदं देवी-कुमाराणाम् । देवी-कुमार-वचनात् । इदं राज्यं अहं च त्वद्-अर्पणः" इति ।। ०७.१५.२० ।।
tena vā preṣitaṃ artha-mānābhyāṃ satkṛtya brūyāt"idaṃ rājñaḥ paṇya-agāram | idaṃ devī-kumārāṇām | devī-kumāra-vacanāt | idaṃ rājyaṃ ahaṃ ca tvad-arpaṇaḥ" iti || 07.15.20 ||

लब्ध-संश्रयः समय-आचारिकवद्भर्तरि वर्तेत ।। ०७.१५.२१ ।।
labdha-saṃśrayaḥ samaya-ācārikavadbhartari varteta || 07.15.21 ||

दुर्ग-आदीनि च कर्माणि आवाह-विवाह-पुत्र-अभिषेक-अश्व-पण्य-हस्ति-ग्रहण-सत्त्र-यात्रा-विहार-गमनानि चानुज्ञातः कुर्वीत ।। ०७.१५.२२ ।।
durga-ādīni ca karmāṇi āvāha-vivāha-putra-abhiṣeka-aśva-paṇya-hasti-grahaṇa-sattra-yātrā-vihāra-gamanāni cānujñātaḥ kurvīta || 07.15.22 ||

स्व-भूम्य्-अवस्थित-प्रकृति-संधिं उपघातं अपसृतेषु वा सर्वं अनुज्ञातः कुर्वीत ।। ०७.१५.२३ ।।
sva-bhūmy-avasthita-prakṛti-saṃdhiṃ upaghātaṃ apasṛteṣu vā sarvaṃ anujñātaḥ kurvīta || 07.15.23 ||

दुष्ट-पौर-जानपदो वा न्याय-वृत्तिरन्यां भूमिं याचेत ।। ०७.१५.२४ ।।
duṣṭa-paura-jānapado vā nyāya-vṛttiranyāṃ bhūmiṃ yāceta || 07.15.24 ||

दुष्यवदुपांशु-दण्डेन वा प्रतिकुर्वीत ।। ०७.१५.२५ ।।
duṣyavadupāṃśu-daṇḍena vā pratikurvīta || 07.15.25 ||

उचितां वा मित्राद्भूमिं दीयमानां न प्रतिगृह्णीयात् ।। ०७.१५.२६ ।।
ucitāṃ vā mitrādbhūmiṃ dīyamānāṃ na pratigṛhṇīyāt || 07.15.26 ||

मन्त्रि-पुरोहित-सेना-पति-युव-राजानां अन्यतमं अदृश्यमाने भर्तरि पश्येत् । यथा-शक्ति चौपकुर्यात् ।। ०७.१५.२७ ।।
mantri-purohita-senā-pati-yuva-rājānāṃ anyatamaṃ adṛśyamāne bhartari paśyet | yathā-śakti caupakuryāt || 07.15.27 ||

दैवत-स्वस्ति-वाचनेषु तत्-परा आशिषो वाचयेत् ।। ०७.१५.२८ ।।
daivata-svasti-vācaneṣu tat-parā āśiṣo vācayet || 07.15.28 ||

सर्वत्रऽत्म-निसर्गं गुणं ब्रूयात् ।। ०७.१५.२९ ।।
sarvatra'tma-nisargaṃ guṇaṃ brūyāt || 07.15.29 ||

सम्युक्त-बलवत्-सेवी विरुद्धः शङ्कित-आदिभिः । ।। ०७.१५.३०अ ब ।।
samyukta-balavat-sevī viruddhaḥ śaṅkita-ādibhiḥ | || 07.15.30a ba ||

वर्तेत दण्ड-उपनतो भर्तर्येवं अवस्थितः ।। ०७.१५.३०च्द् ।।
varteta daṇḍa-upanato bhartaryevaṃ avasthitaḥ || 07.15.30cd ||

अनुज्ञात-संधि-पण-उद्वेग-करं बलवान्विजिगीषमाणो यतः स्व-भूमिः स्व-ऋतु-वृत्तिश्च स्व-सैन्यानाम् । अदुर्ग-अपसारः शत्रुर्-अपार्ष्णिरनासारश्च । ततो यायात् ।। ०७.१६.०१ ।।
anujñāta-saṃdhi-paṇa-udvega-karaṃ balavānvijigīṣamāṇo yataḥ sva-bhūmiḥ sva-ṛtu-vṛttiśca sva-sainyānām | adurga-apasāraḥ śatrur-apārṣṇiranāsāraśca | tato yāyāt || 07.16.01 ||

विपर्यये कृत-प्रतीकारो यायात् ।। ०७.१६.०२ ।।
viparyaye kṛta-pratīkāro yāyāt || 07.16.02 ||

साम-दानाभ्यां दुर्बलानुपनमयेत् । भेद-दण्डाभ्यां बलवतः ।। ०७.१६.०३ ।।
sāma-dānābhyāṃ durbalānupanamayet | bheda-daṇḍābhyāṃ balavataḥ || 07.16.03 ||

नियोग-विकल्प-समुच्चयैश्चौपायानां अनन्तर-एक-अन्तराः प्रकृतीः साधयेत् ।। ०७.१६.०४ ।।
niyoga-vikalpa-samuccayaiścaupāyānāṃ anantara-eka-antarāḥ prakṛtīḥ sādhayet || 07.16.04 ||

ग्राम-अरण्य-उपजीवि-व्रज-वणिक्-पथ-अनुपालनं उज्झित-अपसृत-अपकारिणां चार्पणं इति सान्त्वं आचरेत् ।। ०७.१६.०५ ।।
grāma-araṇya-upajīvi-vraja-vaṇik-patha-anupālanaṃ ujjhita-apasṛta-apakāriṇāṃ cārpaṇaṃ iti sāntvaṃ ācaret || 07.16.05 ||

भूमि-द्रव्य-कन्या-दानं अभयस्य चैति दानं आचरेत् ।। ०७.१६.०६ ।।
bhūmi-dravya-kanyā-dānaṃ abhayasya caiti dānaṃ ācaret || 07.16.06 ||

सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां अन्यतम-उपग्रहेण कोश-दण्ड-भूमि-दाय-याचनं इति भेदं आचरेत् ।। ०७.१६.०७ ।।
sāmanta-āṭavika-tat-kulīna-aparuddhānāṃ anyatama-upagraheṇa kośa-daṇḍa-bhūmi-dāya-yācanaṃ iti bhedaṃ ācaret || 07.16.07 ||

प्रकाश-कूट-तूष्णीं-युद्ध-दुर्ग-लम्भ-उपायैरमित्र-प्रग्रहणं इति दण्डं आचरेत् ।। ०७.१६.०८ ।।
prakāśa-kūṭa-tūṣṇīṃ-yuddha-durga-lambha-upāyairamitra-pragrahaṇaṃ iti daṇḍaṃ ācaret || 07.16.08 ||

एवं उत्साहवतो दण्ड-उपकारिणः स्थापयेत् । स्व-प्रभाववतः कोश-उपकारिणः । प्रज्ञावतो भूम्य्-उपकारिणः ।। ०७.१६.०९ ।।
evaṃ utsāhavato daṇḍa-upakāriṇaḥ sthāpayet | sva-prabhāvavataḥ kośa-upakāriṇaḥ | prajñāvato bhūmy-upakāriṇaḥ || 07.16.09 ||

तेषां पण्य-पत्तन-ग्राम-खनि-संजातेन रत्न-सार-फल्गु-कुप्येन द्रव्य-हस्ति-वन-व्रज-समुत्थेन यान-वाहनेन वा यद्बहुश उपकरोति तच्चित्र-भोगं ।। ०७.१६.१० ।।
teṣāṃ paṇya-pattana-grāma-khani-saṃjātena ratna-sāra-phalgu-kupyena dravya-hasti-vana-vraja-samutthena yāna-vāhanena vā yadbahuśa upakaroti taccitra-bhogaṃ || 07.16.10 ||

यद्दण्डेन कोशेन वा महदुपकरोति तन्महा-भोगं ।। ०७.१६.११ ।।
yaddaṇḍena kośena vā mahadupakaroti tanmahā-bhogaṃ || 07.16.11 ||

यद्दण्ड-कोश-भूमीभिरुपकरोति तत्सर्व-भोगं ।। ०७.१६.१२ ।।
yaddaṇḍa-kośa-bhūmībhirupakaroti tatsarva-bhogaṃ || 07.16.12 ||

यदमित्रं एकतः प्रतिकरोति तदेकतो-भोगि ।। ०७.१६.१३ ।।
yadamitraṃ ekataḥ pratikaroti tadekato-bhogi || 07.16.13 ||

यदमित्रं आसारं चौभयतः प्रतिकरोति तदुभयतो-भोगि ।। ०७.१६.१४ ।।
yadamitraṃ āsāraṃ caubhayataḥ pratikaroti tadubhayato-bhogi || 07.16.14 ||

यदमित्र-आसार-प्रतिवेश-आटविकान्सर्वतः प्रतिकरोति तत्सर्वतो-भोगि ।। ०७.१६.१५ ।।
yadamitra-āsāra-prativeśa-āṭavikānsarvataḥ pratikaroti tatsarvato-bhogi || 07.16.15 ||

पार्ष्णि-ग्राहश्चऽटविकः शत्रु-मुख्यः शत्रुर्वा भूमि-दान-साध्यः कश्चिदासाद्येत । निर्गुणया भूम्याएनं उपग्राहयेत् । अप्रतिसम्बद्धया दुर्गस्थम् । निरुपजीव्ययाआटविकं ।। ०७.१६.१६अ ।।
pārṣṇi-grāhaśca'ṭavikaḥ śatru-mukhyaḥ śatrurvā bhūmi-dāna-sādhyaḥ kaścidāsādyeta | nirguṇayā bhūmyāenaṃ upagrāhayet | apratisambaddhayā durgastham | nirupajīvyayāāṭavikaṃ || 07.16.16a ||

प्रत्यादेयया तत्-कुलीनं शत्रोः । अपच्छिन्नया शत्रोरपरुद्धं नित्य-अमित्रया श्रेणी-बलम् । बलवत्-सामन्तया संहत-बलम् । उभाभ्यां युद्धे प्रतिलोमम् । ।। ०७.१६.१६ब ।।
pratyādeyayā tat-kulīnaṃ śatroḥ | apacchinnayā śatroraparuddhaṃ nitya-amitrayā śreṇī-balam | balavat-sāmantayā saṃhata-balam | ubhābhyāṃ yuddhe pratilomam | || 07.16.16ba ||

अलब्ध-व्यायामयाउत्साहिनम् । शूययाअरि-पक्षीयम् । कर्शितयाअपवाहितम् । महा-क्षय-व्यय-निवेशया गत-प्रत्यागतम् । अनपाश्रयया प्रत्यपसृतम् । परेणानधिवास्यया स्वयं एव भर्तारं उपग्राहयेत् ।। ०७.१६.१६क ।।
alabdha-vyāyāmayāutsāhinam | śūyayāari-pakṣīyam | karśitayāapavāhitam | mahā-kṣaya-vyaya-niveśayā gata-pratyāgatam | anapāśrayayā pratyapasṛtam | pareṇānadhivāsyayā svayaṃ eva bhartāraṃ upagrāhayet || 07.16.16ka ||

तेषां महा-उपकारं निर्विकारं चानुवर्तयेत् ।। ०७.१६.१७ ।।
teṣāṃ mahā-upakāraṃ nirvikāraṃ cānuvartayet || 07.16.17 ||

प्रतिलोमं उपांशुना साधयेत् ।। ०७.१६.१८ ।।
pratilomaṃ upāṃśunā sādhayet || 07.16.18 ||

उपकारिणं उपकार-शक्त्या तोषयेत् ।। ०७.१६.१९ ।।
upakāriṇaṃ upakāra-śaktyā toṣayet || 07.16.19 ||

प्रयासतश्चार्थ-मानौ कुर्याद् । व्यसनेषु चानुग्रहं ।। ०७.१६.२० ।।
prayāsataścārtha-mānau kuryād | vyasaneṣu cānugrahaṃ || 07.16.20 ||

स्वयं-आगतानां यथा-इष्ट-दर्शनं प्रतिविधानं च कुर्यात् ।। ०७.१६.२१ ।।
svayaṃ-āgatānāṃ yathā-iṣṭa-darśanaṃ pratividhānaṃ ca kuryāt || 07.16.21 ||

परिभव-उपघात-कुत्स-अतिवादांश्चएषु न प्रयुञ्जीत ।। ०७.१६.२२ ।।
paribhava-upaghāta-kutsa-ativādāṃścaeṣu na prayuñjīta || 07.16.22 ||

दत्त्वा चाभयं पिताइवानुगृह्णीयात् ।। ०७.१६.२३ ।।
dattvā cābhayaṃ pitāivānugṛhṇīyāt || 07.16.23 ||

यश्चास्यापकुर्यात्तद्दोषं अभिविख्याप्य प्रकाशं एनं घातयेत् ।। ०७.१६.२४ ।।
yaścāsyāpakuryāttaddoṣaṃ abhivikhyāpya prakāśaṃ enaṃ ghātayet || 07.16.24 ||

पर-उद्वेग-कारणाद्वा दाण्डकर्मिकवच्चेष्टेत ।। ०७.१६.२५ ।।
para-udvega-kāraṇādvā dāṇḍakarmikavacceṣṭeta || 07.16.25 ||

न च हतस्य भूमि-द्रव्य-पुत्र-दारानभिमन्येत ।। ०७.१६.२६ ।।
na ca hatasya bhūmi-dravya-putra-dārānabhimanyeta || 07.16.26 ||

कुल्यानप्यस्य स्वेषु पात्रेषु स्थापयेत् ।। ०७.१६.२७ ।।
kulyānapyasya sveṣu pātreṣu sthāpayet || 07.16.27 ||

कर्मणि मृतस्य पुत्रं राज्ये स्थापयेत् ।। ०७.१६.२८ ।।
karmaṇi mṛtasya putraṃ rājye sthāpayet || 07.16.28 ||

एवं अस्य दण्ड-उपनताः पुत्र-पौत्राननुवर्तन्ते ।। ०७.१६.२९ ।।
evaṃ asya daṇḍa-upanatāḥ putra-pautrānanuvartante || 07.16.29 ||

यस्तुउपनतान्हत्वा बद्ध्वा वा भूमि-द्रव्य-पुत्र-दारानभिमन्येत तस्यौद्विग्नं मण्डलं अभावायौत्तिष्ठते ।। ०७.१६.३० ।।
yastuupanatānhatvā baddhvā vā bhūmi-dravya-putra-dārānabhimanyeta tasyaudvignaṃ maṇḍalaṃ abhāvāyauttiṣṭhate || 07.16.30 ||

ये चास्यामात्याः स्व-भूमिष्वायत्तास्ते चास्यौद्विग्ना मण्डलं आश्रयन्ते ।। ०७.१६.३१ ।।
ye cāsyāmātyāḥ sva-bhūmiṣvāyattāste cāsyaudvignā maṇḍalaṃ āśrayante || 07.16.31 ||

स्वयं वा राज्यं प्राणान्वाअस्याभिमन्यन्ते ।। ०७.१६.३२ ।।
svayaṃ vā rājyaṃ prāṇānvāasyābhimanyante || 07.16.32 ||

स्व-भूमिषु च राजानस्तस्मात्साम्नाअनुपालिताः । ।। ०७.१६.३३अ ब ।।
sva-bhūmiṣu ca rājānastasmātsāmnāanupālitāḥ | || 07.16.33a ba ||

भवन्त्यनुगुणा राज्ञः पुत्र-पौत्र-अनुवर्तिनः ।। ०७.१६.३३च्द् ।।
bhavantyanuguṇā rājñaḥ putra-pautra-anuvartinaḥ || 07.16.33cd ||

शमः संधिः समाधिरित्येकोअर्थः ।। ०७.१७.०१ ।।
śamaḥ saṃdhiḥ samādhirityekoarthaḥ || 07.17.01 ||

राज्ञां विश्वास-उपगमः शमः संधिः समाधिरिति ।। ०७.१७.०२ ।।
rājñāṃ viśvāsa-upagamaḥ śamaḥ saṃdhiḥ samādhiriti || 07.17.02 ||

सत्यं शपथो वा चलः संधिः । प्रतिभूः प्रतिग्रहो वा स्थावरः इत्याचार्याः ।। ०७.१७.०३ ।।
satyaṃ śapatho vā calaḥ saṃdhiḥ | pratibhūḥ pratigraho vā sthāvaraḥ ityācāryāḥ || 07.17.03 ||

नैति कौटिल्यः ।। ०७.१७.०४ ।।
naiti kauṭilyaḥ || 07.17.04 ||

सत्यं शपथो वा परत्रैह च स्थावरः संधिः । इह-अर्थ एव प्रतिभूः प्रतिग्रहो वा बल-अपेक्षः ।। ०७.१७.०५ ।।
satyaṃ śapatho vā paratraiha ca sthāvaraḥ saṃdhiḥ | iha-artha eva pratibhūḥ pratigraho vā bala-apekṣaḥ || 07.17.05 ||

संहिताः स्मः इति सत्य-संधाः पूर्वे राजानः सत्येन संदधिरे ।। ०७.१७.०६ ।।
saṃhitāḥ smaḥ iti satya-saṃdhāḥ pūrve rājānaḥ satyena saṃdadhire || 07.17.06 ||

तस्यातिक्रमे शपथेन अग्न्य्-उदक-सीता-प्राकार-लोष्ट-हस्ति-स्कन्ध-अश्व-पृष्ट-रथ-उपस्थ-शस्त्र-रत्न-बीज-गन्ध-रस-सुवर्ण-हिरण्यान्यालेभिरे "हन्युरेतानि त्यजेयुश्चएनं यः शपथं अतिक्रामेत्" इति ।। ०७.१७.०७ ।।
tasyātikrame śapathena agny-udaka-sītā-prākāra-loṣṭa-hasti-skandha-aśva-pṛṣṭa-ratha-upastha-śastra-ratna-bīja-gandha-rasa-suvarṇa-hiraṇyānyālebhire "hanyuretāni tyajeyuścaenaṃ yaḥ śapathaṃ atikrāmet" iti || 07.17.07 ||

शपथ-अतिक्रमे महतां तपस्विनां मुख्यानां वा प्रातिभाव्य-बन्धः प्रतिभूः ।। ०७.१७.०८ ।।
śapatha-atikrame mahatāṃ tapasvināṃ mukhyānāṃ vā prātibhāvya-bandhaḥ pratibhūḥ || 07.17.08 ||

तस्मिन्यः पर-अवग्रह-समर्थान्प्रतिभुवो गृह्णाति । सोअतिसंधत्ते ।। ०७.१७.०९ ।।
tasminyaḥ para-avagraha-samarthānpratibhuvo gṛhṇāti | soatisaṃdhatte || 07.17.09 ||

विपरीतोअतिसंधीयते ।। ०७.१७.१० ।।
viparītoatisaṃdhīyate || 07.17.10 ||

बन्धु-मुख्य-प्रग्रहः प्रतिग्रहः ।। ०७.१७.११ ।।
bandhu-mukhya-pragrahaḥ pratigrahaḥ || 07.17.11 ||

तस्मिन्यो दूष्य-अमात्यं दूष्य-अपत्यं वा ददाति । सोअतिसंधत्ते ।। ०७.१७.१२ ।।
tasminyo dūṣya-amātyaṃ dūṣya-apatyaṃ vā dadāti | soatisaṃdhatte || 07.17.12 ||

विपरीतोअतिसंधीयते ।। ०७.१७.१३ ।।
viparītoatisaṃdhīyate || 07.17.13 ||

प्रतिग्रह-ग्रहण-विश्वस्तस्य हि परश्छिद्रेषु निरपेक्षः प्रहरति ।। ०७.१७.१४ ।।
pratigraha-grahaṇa-viśvastasya hi paraśchidreṣu nirapekṣaḥ praharati || 07.17.14 ||

अपत्य-समाधौ तु कन्या-पुत्र-दाने ददत्तु कन्यां अतिसंधत्ते ।। ०७.१७.१५ ।।
apatya-samādhau tu kanyā-putra-dāne dadattu kanyāṃ atisaṃdhatte || 07.17.15 ||

कन्या ह्यदायादा परेषां एवार्थायऽक्लेश्या(?) च ।। ०७.१७.१६ ।।
kanyā hyadāyādā pareṣāṃ evārthāya'kleśyā(?) ca || 07.17.16 ||

विपरीतः पुत्रः ।। ०७.१७.१७ ।।
viparītaḥ putraḥ || 07.17.17 ||

पुत्रयोरपि यो जात्यं प्राज्ञं शूरं कृत-अस्त्रं एक-पुत्रं वा ददाति सोअतिसंधीयते ।। ०७.१७.१८ ।।
putrayorapi yo jātyaṃ prājñaṃ śūraṃ kṛta-astraṃ eka-putraṃ vā dadāti soatisaṃdhīyate || 07.17.18 ||

विपरीतोअतिसंधत्ते ।। ०७.१७.१९ ।।
viparītoatisaṃdhatte || 07.17.19 ||

जात्यादजात्यो हि लुप्त-दायाद-संतानत्वादाधातुं श्रेयान् । प्राज्ञादप्राज्ञो मन्त्र-शक्ति-लोपात् । शूरादशूर उत्साह-शक्ति-लोपात् । कृत-अस्त्रादकृत-अस्त्रः प्रहर्तव्य-सम्पल्-लोपात् । एक-पुत्रादनेक-पुत्रो निरपेक्षत्वात् ।। ०७.१७.२० ।।
jātyādajātyo hi lupta-dāyāda-saṃtānatvādādhātuṃ śreyān | prājñādaprājño mantra-śakti-lopāt | śūrādaśūra utsāha-śakti-lopāt | kṛta-astrādakṛta-astraḥ prahartavya-sampal-lopāt | eka-putrādaneka-putro nirapekṣatvāt || 07.17.20 ||

जात्य-प्राज्ञयोर्जात्यं अप्राज्ञं ऐश्वर्य-प्रकृतिरनुवर्तते । प्राज्ञं अजात्यं मन्त्र-अधिकारः ।। ०७.१७.२१ ।।
jātya-prājñayorjātyaṃ aprājñaṃ aiśvarya-prakṛtiranuvartate | prājñaṃ ajātyaṃ mantra-adhikāraḥ || 07.17.21 ||

मन्त्र-अधिकारेअपि वृद्ध-सम्योगाज्जात्यः प्राज्ञं अतिसंधत्ते ।। ०७.१७.२२ ।।
mantra-adhikāreapi vṛddha-samyogājjātyaḥ prājñaṃ atisaṃdhatte || 07.17.22 ||

प्राज्ञ-शूरयोः प्राज्ञं अशूरं मति-कर्मणां योगोअनुवर्तते । शूरं अप्राज्ञं विक्रम-अधिकारः ।। ०७.१७.२३ ।।
prājña-śūrayoḥ prājñaṃ aśūraṃ mati-karmaṇāṃ yogoanuvartate | śūraṃ aprājñaṃ vikrama-adhikāraḥ || 07.17.23 ||

विक्रम-अधिकारेअपि हस्तिनं इव लुब्धकः प्राज्ञः शूरं अतिसंधत्तेश् ।। ०७.१७.२४ ।।
vikrama-adhikāreapi hastinaṃ iva lubdhakaḥ prājñaḥ śūraṃ atisaṃdhatteś || 07.17.24 ||

शूर-कृत-अस्त्रयोः शूरं अकृत-अस्त्रं विक्रम-व्यवसायोअनुवर्तते । कृत-अस्त्रं अशूरं लक्ष्य-लम्भ-अधिकारः ।। ०७.१७.२५ ।।
śūra-kṛta-astrayoḥ śūraṃ akṛta-astraṃ vikrama-vyavasāyoanuvartate | kṛta-astraṃ aśūraṃ lakṣya-lambha-adhikāraḥ || 07.17.25 ||

लक्ष्य-लम्भ-अधिकारेअपि स्थैर्य-प्रतिपत्त्य्-असम्मोषैः शूरः कृत-अस्त्रं अतिसंधत्ते ।। ०७.१७.२६ ।।
lakṣya-lambha-adhikāreapi sthairya-pratipatty-asammoṣaiḥ śūraḥ kṛta-astraṃ atisaṃdhatte || 07.17.26 ||

बह्व्-एक-पुत्रयोर्बहु-पुत्र एकं दत्त्वा शेष-प्रतिष्टब्धः संधिं अतिक्रामति । नैतरः ।। ०७.१७.२७ ।।
bahv-eka-putrayorbahu-putra ekaṃ dattvā śeṣa-pratiṣṭabdhaḥ saṃdhiṃ atikrāmati | naitaraḥ || 07.17.27 ||

पुत्र-सर्व-स्व-दाने संधिश्चेत्पुत्र-फलतो विशेषः ।। ०७.१७.२८ ।।
putra-sarva-sva-dāne saṃdhiścetputra-phalato viśeṣaḥ || 07.17.28 ||

सम-फलयोः शक्त-प्रजननतो विशेषः ।। ०७.१७.२९ ।।
sama-phalayoḥ śakta-prajananato viśeṣaḥ || 07.17.29 ||

शक्त-प्रजननयोरप्युपस्थित-प्रजननतो विशेषः ।। ०७.१७.३० ।।
śakta-prajananayorapyupasthita-prajananato viśeṣaḥ || 07.17.30 ||

शक्तिमत्येक-पुत्रे तु लुप्त-पुत्र-उत्पत्तिरात्मानं आदध्यात् । न चएक-पुत्रं इति ।। ०७.१७.३१ ।।
śaktimatyeka-putre tu lupta-putra-utpattirātmānaṃ ādadhyāt | na caeka-putraṃ iti || 07.17.31 ||

अभ्युच्चीयमानः समाधि-मोक्षं कारयेत् ।। ०७.१७.३२ ।।
abhyuccīyamānaḥ samādhi-mokṣaṃ kārayet || 07.17.32 ||

कुमार-आसन्नाः सत्त्रिणः कारु-शिल्पि-व्यञ्जनाः कर्माणि कुर्वाणाः सुरुङ्गया रात्रावुपखानयित्वा कुमारं अपहरेयुः ।। ०७.१७.३३ ।।
kumāra-āsannāḥ sattriṇaḥ kāru-śilpi-vyañjanāḥ karmāṇi kurvāṇāḥ suruṅgayā rātrāvupakhānayitvā kumāraṃ apahareyuḥ || 07.17.33 ||

नटनर्तक-गायन-वादक-वाग्-जीवन-कुशीलव-प्लवक-सौभिका वा पूर्व-प्रणिहिताः परं उपतिष्ठेरन् ।। ०७.१७.३४ ।।
naṭanartaka-gāyana-vādaka-vāg-jīvana-kuśīlava-plavaka-saubhikā vā pūrva-praṇihitāḥ paraṃ upatiṣṭheran || 07.17.34 ||

ते कुमारं परं-परयाउपतिष्ठेरन् ।। ०७.१७.३५ ।।
te kumāraṃ paraṃ-parayāupatiṣṭheran || 07.17.35 ||

तेषां अनियत-काल-प्रवेश-स्थान-निर्गमनानि स्थापयेत् ।। ०७.१७.३६ ।।
teṣāṃ aniyata-kāla-praveśa-sthāna-nirgamanāni sthāpayet || 07.17.36 ||

ततस्तद्-व्यञ्जनो वा रात्रौ प्रतिष्ठेत ।। ०७.१७.३७ ।।
tatastad-vyañjano vā rātrau pratiṣṭheta || 07.17.37 ||

तेन रूप-आजीवा भार्या-व्यञ्जनाश्च व्याख्याताः ।। ०७.१७.३८ ।।
tena rūpa-ājīvā bhāryā-vyañjanāśca vyākhyātāḥ || 07.17.38 ||

तेषां वा तूर्य-भाण्ड-फेलां गृहीत्वा निर्गच्छेत् ।। ०७.१७.३९ ।।
teṣāṃ vā tūrya-bhāṇḍa-phelāṃ gṛhītvā nirgacchet || 07.17.39 ||

सूद-आरालिक-स्नापक-संवाहक-आस्तरक-कल्पक-प्रसाधक-उदक-परिचारकैर्वा द्रव्य-वस्त्र-भाण्ड-फेला-शयन-आसन-सम्भोगैर्निर्ह्रियेत ।। ०७.१७.४० ।।
sūda-ārālika-snāpaka-saṃvāhaka-āstaraka-kalpaka-prasādhaka-udaka-paricārakairvā dravya-vastra-bhāṇḍa-phelā-śayana-āsana-sambhogairnirhriyeta || 07.17.40 ||

परिचारकच्-छद्मना वा किंचिदरूप-वेलायां आदाय निर्गच्छेत् । सुरुङ्गा-मुखेन वा निशा-उपहारेण ।। ०७.१७.४१ ।।
paricārakac-chadmanā vā kiṃcidarūpa-velāyāṃ ādāya nirgacchet | suruṅgā-mukhena vā niśā-upahāreṇa || 07.17.41 ||

तोय-आशये वा वारुणं योगं आतिष्ठेत् ।। ०७.१७.४२ ।।
toya-āśaye vā vāruṇaṃ yogaṃ ātiṣṭhet || 07.17.42 ||

वैदेहक-व्यञ्जना वा पक्व-अन्न-फल-व्यवहारेणऽरक्षिषु रसं उपचारयेयुः ।। ०७.१७.४३ ।।
vaidehaka-vyañjanā vā pakva-anna-phala-vyavahāreṇa'rakṣiṣu rasaṃ upacārayeyuḥ || 07.17.43 ||

दैवत-उपहार-श्राद्ध-प्रहवण-निमित्तं आरक्षिषु मदन-योग-युक्तं अन्न-पानं रसं वा प्रयुज्यापगच्छेत् । आरक्षक-प्रोत्साहनेन वा ।। ०७.१७.४४ ।।
daivata-upahāra-śrāddha-prahavaṇa-nimittaṃ ārakṣiṣu madana-yoga-yuktaṃ anna-pānaṃ rasaṃ vā prayujyāpagacchet | ārakṣaka-protsāhanena vā || 07.17.44 ||

नागरक-कुशीलव-चिकित्सक-आपूपिक-व्यञ्जना वा रात्रौ समृद्ध-गृहाण्यादीपयेयुः आरक्षिणां वा ।। ०७.१७.४५ ।।
nāgaraka-kuśīlava-cikitsaka-āpūpika-vyañjanā vā rātrau samṛddha-gṛhāṇyādīpayeyuḥ ārakṣiṇāṃ vā || 07.17.45 ||

वैदेहक-व्यञ्जना वा पण्य-संस्थां आदीपयेयुः ।। ०७.१७.४६ ।।
vaidehaka-vyañjanā vā paṇya-saṃsthāṃ ādīpayeyuḥ || 07.17.46 ||

अन्यद्वा शरीरं निक्षिप्य स्व-गृहं आदीपयेदनुपात-भयात् ।। ०७.१७.४७ ।।
anyadvā śarīraṃ nikṣipya sva-gṛhaṃ ādīpayedanupāta-bhayāt || 07.17.47 ||

ततः संधिच्-छेद-खात-सुरुङ्गाभिरपगच्छेत् ।। ०७.१७.४८ ।।
tataḥ saṃdhic-cheda-khāta-suruṅgābhirapagacchet || 07.17.48 ||

काच-कुम्भ-भाण्ड-भार-व्यञ्जनो वा रात्रौ प्रतिष्ठेत ।। ०७.१७.४९ ।।
kāca-kumbha-bhāṇḍa-bhāra-vyañjano vā rātrau pratiṣṭheta || 07.17.49 ||

मुण्ड-जटिलानां प्रवासनान्यनुप्रविष्टो वा रात्रौ तद्-व्यञ्जनः प्रतिष्ठेत । विरूप-व्याधि-करण-अरण्य-चरच्-छद्मनां अन्यतमेन वा ।। ०७.१७.५० ।।
muṇḍa-jaṭilānāṃ pravāsanānyanupraviṣṭo vā rātrau tad-vyañjanaḥ pratiṣṭheta | virūpa-vyādhi-karaṇa-araṇya-carac-chadmanāṃ anyatamena vā || 07.17.50 ||

प्रेत-व्यञ्जनो वा गूढैर्निर्ह्रियेत ।। ०७.१७.५१ ।।
preta-vyañjano vā gūḍhairnirhriyeta || 07.17.51 ||

प्रेतं वा स्त्री-वेषेणानुगच्छेत् ।। ०७.१७.५२ ।।
pretaṃ vā strī-veṣeṇānugacchet || 07.17.52 ||

वन-चर-व्यञ्जनाश्चएनं अन्यतो यान्तं अन्यतोअपदिशेयुः ।। ०७.१७.५३ ।।
vana-cara-vyañjanāścaenaṃ anyato yāntaṃ anyatoapadiśeyuḥ || 07.17.53 ||

ततोअन्यतो गच्छेत् ।। ०७.१७.५४ ।।
tatoanyato gacchet || 07.17.54 ||

चक्र-चराणां वा शकट-वाटैरपगच्छेत् ।। ०७.१७.५५ ।।
cakra-carāṇāṃ vā śakaṭa-vāṭairapagacchet || 07.17.55 ||

आसन्ने चानुपाते सत्त्रं वा गृह्णीयात् ।। ०७.१७.५६ ।।
āsanne cānupāte sattraṃ vā gṛhṇīyāt || 07.17.56 ||

सत्त्र-अभावे हिरण्यं रस-विद्धं वा भक्ष्य-जातं उभयतः-पन्थानं उत्सृजेत् ।। ०७.१७.५७ ।।
sattra-abhāve hiraṇyaṃ rasa-viddhaṃ vā bhakṣya-jātaṃ ubhayataḥ-panthānaṃ utsṛjet || 07.17.57 ||

ततोअन्यतोअपगच्छेत् ।। ०७.१७.५८ ।।
tatoanyatoapagacchet || 07.17.58 ||

गृहीतो वा साम-आदिभिरनुपातं अतिसंदध्यात् । रस-विद्धेन वा पथ्य्-अदनेन ।। ०७.१७.५९ ।।
gṛhīto vā sāma-ādibhiranupātaṃ atisaṃdadhyāt | rasa-viddhena vā pathy-adanena || 07.17.59 ||

वारुण-योग-अग्नि-दाहेषु वा शरीरं अन्यदाधाय शत्रुं अभियुञ्जीत "पुत्रो मे त्वया हतः" इति ।। ०७.१७.६० ।।
vāruṇa-yoga-agni-dāheṣu vā śarīraṃ anyadādhāya śatruṃ abhiyuñjīta "putro me tvayā hataḥ" iti || 07.17.60 ||

उपात्तच्-छन्न-शस्त्रो वा रात्रौ विक्रम्य रक्षिषु ।। ०७.१७.६१अ ।।
upāttac-channa-śastro vā rātrau vikramya rakṣiṣu || 07.17.61a ||

शीघ्र-पातैरपसरेद्गूढ-प्रणिहितैः सह ।। ०७.१७.६१ब ।।
śīghra-pātairapasaredgūḍha-praṇihitaiḥ saha || 07.17.61ba ||

मध्यमस्यऽत्मा तृतीया पञ्चमी च प्रकृती प्रकृतयः ।। ०७.१८.०१ ।।
madhyamasya'tmā tṛtīyā pañcamī ca prakṛtī prakṛtayaḥ || 07.18.01 ||

द्वितीया चतुर्थी षष्ठी च विकृतयः ।। ०७.१८.०२ ।।
dvitīyā caturthī ṣaṣṭhī ca vikṛtayaḥ || 07.18.02 ||

तच्चेदुभयं मध्यमोअनुगृह्णीयात् । विजिगीषुर्मध्यम-अनुलोमः स्यात् ।। ०७.१८.०३ ।।
taccedubhayaṃ madhyamoanugṛhṇīyāt | vijigīṣurmadhyama-anulomaḥ syāt || 07.18.03 ||

न चेदनुगृह्णीयात् । प्रकृत्य्-अनुलोमः स्यात् ।। ०७.१८.०४ ।।
na cedanugṛhṇīyāt | prakṛty-anulomaḥ syāt || 07.18.04 ||

मद्यमश्चेद्विजिगीषोर्मित्रं मित्र-भावि लिप्सेत । मित्रस्यऽत्मनश्च मित्राण्युत्थाप्य मध्यमाच्च मित्राणि भेदयित्वा मित्रं त्रायेत ।। ०७.१८.०५ ।।
madyamaścedvijigīṣormitraṃ mitra-bhāvi lipseta | mitrasya'tmanaśca mitrāṇyutthāpya madhyamācca mitrāṇi bhedayitvā mitraṃ trāyeta || 07.18.05 ||

मण्डलं वा प्रोत्साहयेत्"अतिप्रवृद्धोअयं मध्यमः सर्वेषां नो विनाशायाभ्युत्थितः । सम्भूयास्य यात्रां विहनाम" इति ।। ०७.१८.०६ ।।
maṇḍalaṃ vā protsāhayet"atipravṛddhoayaṃ madhyamaḥ sarveṣāṃ no vināśāyābhyutthitaḥ | sambhūyāsya yātrāṃ vihanāma" iti || 07.18.06 ||

तच्चेन्मण्डलं अनुगृह्णीयात् । मध्यम-अवग्रहेणऽत्मानं उपबृंहयेत् ।। ०७.१८.०७ ।।
taccenmaṇḍalaṃ anugṛhṇīyāt | madhyama-avagraheṇa'tmānaṃ upabṛṃhayet || 07.18.07 ||

न चेदनुगृह्णीयात् । कोश-दण्डाभ्यां मित्रं अनुगृह्य ये मध्यम-द्वेषिणो राजानः परस्पर-अनुगृहीता वा बहवस्तिष्ठेयुः । एक-सिद्धौ वा बहवः सिध्येयुः । परस्पराद्वा शङ्किता नौत्तिष्ठेरन् । तेषां प्रधानं एकं आसन्नं वा साम-दानाभ्यां लभेत ।। ०७.१८.०८ ।।
na cedanugṛhṇīyāt | kośa-daṇḍābhyāṃ mitraṃ anugṛhya ye madhyama-dveṣiṇo rājānaḥ paraspara-anugṛhītā vā bahavastiṣṭheyuḥ | eka-siddhau vā bahavaḥ sidhyeyuḥ | parasparādvā śaṅkitā nauttiṣṭheran | teṣāṃ pradhānaṃ ekaṃ āsannaṃ vā sāma-dānābhyāṃ labheta || 07.18.08 ||

द्वि-गुणो द्वितीयं त्रि-गुनस्तृतीयं ।। ०७.१८.०९ ।।
dvi-guṇo dvitīyaṃ tri-gunastṛtīyaṃ || 07.18.09 ||

एवं अभ्युच्चितो मध्यमं अवगृह्णीयात् ।। ०७.१८.१० ।।
evaṃ abhyuccito madhyamaṃ avagṛhṇīyāt || 07.18.10 ||

देश-काल-अतिपत्तौ वा संधाय मध्यमेन मित्रस्य साचिव्यं कुर्यात् । दूष्येषु वा कर्म-संधिं ।। ०७.१८.११ ।।
deśa-kāla-atipattau vā saṃdhāya madhyamena mitrasya sācivyaṃ kuryāt | dūṣyeṣu vā karma-saṃdhiṃ || 07.18.11 ||

कर्शनीयं वाअस्य मित्रं मध्यमो लिप्सेत । प्रतिस्तम्भयेदेनं "अहं त्वा त्रायेय" इति आ कर्शनात् ।। ०७.१८.१२ ।।
karśanīyaṃ vāasya mitraṃ madhyamo lipseta | pratistambhayedenaṃ "ahaṃ tvā trāyeya" iti ā karśanāt || 07.18.12 ||

कर्शितं एनं त्रायेत ।। ०७.१८.१३ ।।
karśitaṃ enaṃ trāyeta || 07.18.13 ||

उच्छेदनीयं वाअस्य मित्रं मध्यमो लिप्सेत । कर्शितं एनं त्रायेत मध्यम-वृद्धि-भयात् ।। ०७.१८.१४ ।।
ucchedanīyaṃ vāasya mitraṃ madhyamo lipseta | karśitaṃ enaṃ trāyeta madhyama-vṛddhi-bhayāt || 07.18.14 ||

उच्छिन्नं वा भूम्य्-अनुग्रहेण हस्ते कुर्यादन्यत्रापसार-भयात् ।। ०७.१८.१५ ।।
ucchinnaṃ vā bhūmy-anugraheṇa haste kuryādanyatrāpasāra-bhayāt || 07.18.15 ||

कर्शनीय-उच्छेदनीययोश्चेन्मित्राणि मध्यमस्य साचिव्य-कराणि स्युः । पुरुष-अन्तरेण संधीयेत ।। ०७.१८.१६ ।।
karśanīya-ucchedanīyayoścenmitrāṇi madhyamasya sācivya-karāṇi syuḥ | puruṣa-antareṇa saṃdhīyeta || 07.18.16 ||

विजिगीषोर्वा तयोर्मित्राण्यवग्रह-समर्थानि स्युः । संधिं उपेयात् ।। ०७.१८.१७ ।।
vijigīṣorvā tayormitrāṇyavagraha-samarthāni syuḥ | saṃdhiṃ upeyāt || 07.18.17 ||

अमित्रं वाअस्य मध्यमो लिप्सेत । संधिं उपेयात् ।। ०७.१८.१८ ।।
amitraṃ vāasya madhyamo lipseta | saṃdhiṃ upeyāt || 07.18.18 ||

एवं स्व-अर्थश्च कृतो भवति मध्यमस्य प्रियं च ।। ०७.१८.१९ ।।
evaṃ sva-arthaśca kṛto bhavati madhyamasya priyaṃ ca || 07.18.19 ||

मध्यमश्चेत्स्व-मित्रं मित्र-भावि लिप्सेत । पुरुष-अन्तरेण संदध्यात् ।। ०७.१८.२० ।।
madhyamaścetsva-mitraṃ mitra-bhāvi lipseta | puruṣa-antareṇa saṃdadhyāt || 07.18.20 ||

स-अपेक्षं वा "नार्हसि मित्रं उच्छेत्तुम्" इति वारयेत् ।। ०७.१८.२१ ।।
sa-apekṣaṃ vā "nārhasi mitraṃ ucchettum" iti vārayet || 07.18.21 ||

उपेक्षेत वा "मण्डलं अस्य कुप्यतु स्व-पक्ष-वधात्" इति ।। ०७.१८.२२ ।।
upekṣeta vā "maṇḍalaṃ asya kupyatu sva-pakṣa-vadhāt" iti || 07.18.22 ||

अमित्रं आत्मनो वा मध्यमो लिप्सेत । कोश-दण्डाभ्यां एनं अदृश्यमानोअनुगृह्णीयात् ।। ०७.१८.२३ ।।
amitraṃ ātmano vā madhyamo lipseta | kośa-daṇḍābhyāṃ enaṃ adṛśyamānoanugṛhṇīyāt || 07.18.23 ||

उदासीनं वा मध्यमो लिप्सेत । अस्मै साहाय्यं दद्याद्"उदासीनाद्भिद्यताम्" इति ।। ०७.१८.२४ ।।
udāsīnaṃ vā madhyamo lipseta | asmai sāhāyyaṃ dadyād"udāsīnādbhidyatām" iti || 07.18.24 ||

मध्यम-उदासीनयोर्यो मण्डलस्याभिप्रेतस्तं आश्रयेत ।। ०७.१८.२५ ।।
madhyama-udāsīnayoryo maṇḍalasyābhipretastaṃ āśrayeta || 07.18.25 ||

मध्यम-चरितेनौदासीन-चरितं व्याख्यातं ।। ०७.१८.२६ ।।
madhyama-caritenaudāsīna-caritaṃ vyākhyātaṃ || 07.18.26 ||

उदासीनश्चेन्मध्यमं लिप्सेत । यतः शत्रुं अतिसंदध्यान्मित्रस्यौपकारं कुर्यादुदासीनं वा दण्ड-उपकारिणं लभेत ततः परिणमेत ।। ०७.१८.२७ ।।
udāsīnaścenmadhyamaṃ lipseta | yataḥ śatruṃ atisaṃdadhyānmitrasyaupakāraṃ kuryādudāsīnaṃ vā daṇḍa-upakāriṇaṃ labheta tataḥ pariṇameta || 07.18.27 ||

एवं उपबृह्यऽत्मानं अरि-प्रकृतिं कर्शयेन्मित्र-प्रकृतिं चौपगृह्णीयात् ।। ०७.१८.२८ ।।
evaṃ upabṛhya'tmānaṃ ari-prakṛtiṃ karśayenmitra-prakṛtiṃ caupagṛhṇīyāt || 07.18.28 ||

सत्यप्यमित्र-भावे तस्यानात्मवान्नित्य-अपकारी शत्रुः शत्रु-संहितः पार्ष्णि-ग्राहो वा व्यसनी यातव्यो व्यसने वा नेतुरभियोक्ता इत्यरि-भाविनः । एक-अर्थ-अभिप्रयातः पृथग्-अर्थ-अभिप्रयातः सम्भूय-यात्रिकः संहित-प्रयाणिकः स्व-अर्थ-अभिप्रयातः सामुत्थायिकः कोश-दण्डयोरन्यतरस्य क्रेता विक्रेता वा द्वैधी-भाविक इति मित्र-भाविनः । ।। ०७.१८.२९अ ।।
satyapyamitra-bhāve tasyānātmavānnitya-apakārī śatruḥ śatru-saṃhitaḥ pārṣṇi-grāho vā vyasanī yātavyo vyasane vā neturabhiyoktā ityari-bhāvinaḥ | eka-artha-abhiprayātaḥ pṛthag-artha-abhiprayātaḥ sambhūya-yātrikaḥ saṃhita-prayāṇikaḥ sva-artha-abhiprayātaḥ sāmutthāyikaḥ kośa-daṇḍayoranyatarasya kretā vikretā vā dvaidhī-bhāvika iti mitra-bhāvinaḥ | || 07.18.29a ||

सामन्तो बलवतः प्रतिघातोअन्तर्धिः प्रतिवेशो वा बलवतः पार्ष्णि-ग्राहो वा स्वयं उपनतः प्रताप-उपनतो वा दण्ड-उपनत इति भृत्य-भाविनः सामन्ताः ।। ०७.१८.२९ब ।।
sāmanto balavataḥ pratighātoantardhiḥ prativeśo vā balavataḥ pārṣṇi-grāho vā svayaṃ upanataḥ pratāpa-upanato vā daṇḍa-upanata iti bhṛtya-bhāvinaḥ sāmantāḥ || 07.18.29ba ||

तैर्भूम्य्-एक-अन्तरा व्याख्याताः ।। ०७.१८.३० ।।
tairbhūmy-eka-antarā vyākhyātāḥ || 07.18.30 ||

तेषां शत्रु-विरोधे यन्मित्रं एक-अर्थतां व्रजेत् । ।। ०७.१८.३१अ ब ।।
teṣāṃ śatru-virodhe yanmitraṃ eka-arthatāṃ vrajet | || 07.18.31a ba ||

शक्त्या तद्-अनुगृह्णीयाद्विषहेत यया परं ।। ०७.१८.३१च्द् ।।
śaktyā tad-anugṛhṇīyādviṣaheta yayā paraṃ || 07.18.31cd ||

प्रसाध्य शत्रुं यन्मित्रं वृद्धं गच्छेदवश्यतां । ।। ०७.१८.३२अ ब ।।
prasādhya śatruṃ yanmitraṃ vṛddhaṃ gacchedavaśyatāṃ | || 07.18.32a ba ||

सामन्त-एक-अन्तराभ्यां तत्-प्रकृतिभ्यां विरोधयेत् ।। ०७.१८.३२च्द् ।।
sāmanta-eka-antarābhyāṃ tat-prakṛtibhyāṃ virodhayet || 07.18.32cd ||

तत्-कुलीन-अपरुद्धाभ्यां भूमिं वा तस्य हारयेत् । ।। ०७.१८.३३अ ब ।।
tat-kulīna-aparuddhābhyāṃ bhūmiṃ vā tasya hārayet | || 07.18.33a ba ||

यथा वाअनुग्रह-अपेक्षं वश्यं तिष्ठेत्तथा चरेत् ।। ०७.१८.३३च्द् ।।
yathā vāanugraha-apekṣaṃ vaśyaṃ tiṣṭhettathā caret || 07.18.33cd ||

नौपकुर्यादमित्रं वा गच्छेद्यदतिकर्शितं । ।। ०७.१८.३४अ ब ।।
naupakuryādamitraṃ vā gacchedyadatikarśitaṃ | || 07.18.34a ba ||

तदहीनं अवृद्धं च स्थापयेन्मित्रं अर्थवित् ।। ०७.१८.३४च्द् ।।
tadahīnaṃ avṛddhaṃ ca sthāpayenmitraṃ arthavit || 07.18.34cd ||

अर्थ-युक्त्या चलं मित्रं संधिं यदुपगच्छति । ।। ०७.१८.३५अ ब ।।
artha-yuktyā calaṃ mitraṃ saṃdhiṃ yadupagacchati | || 07.18.35a ba ||

तस्यापगमने हेतुं विहन्यान्न चलेद्यथा ।। ०७.१८.३५च्द् ।।
tasyāpagamane hetuṃ vihanyānna caledyathā || 07.18.35cd ||

अरि-साधारणं यद्वा तिष्ठेत्तदरितः शठं । ।। ०७.१८.३६अ ब ।।
ari-sādhāraṇaṃ yadvā tiṣṭhettadaritaḥ śaṭhaṃ | || 07.18.36a ba ||

भेदयेद्भिन्नं उच्छिन्द्यात्ततः शत्रुं अनन्तरं ।। ०७.१८.३६च्द् ।।
bhedayedbhinnaṃ ucchindyāttataḥ śatruṃ anantaraṃ || 07.18.36cd ||

उदासीनं च यत्तिष्ठेत्सामन्तैस्तद्विरोधयेत् । ।। ०७.१८.३७अ ब ।।
udāsīnaṃ ca yattiṣṭhetsāmantaistadvirodhayet | || 07.18.37a ba ||

ततो विग्रह-संतप्तं उपकारे निवेशयेत् ।। ०७.१८.३७च्द् ।।
tato vigraha-saṃtaptaṃ upakāre niveśayet || 07.18.37cd ||

अमित्रं विजिगीषुं च यत्संचरति दुर्बलं । ।। ०७.१८.३८अ ब ।।
amitraṃ vijigīṣuṃ ca yatsaṃcarati durbalaṃ | || 07.18.38a ba ||

तद्बलेनानुगृह्णीयाद्यथा स्यान्न परान्-मुखं ।। ०७.१८.३८च्द् ।।
tadbalenānugṛhṇīyādyathā syānna parān-mukhaṃ || 07.18.38cd ||

अपनीय ततोअन्यस्यां भूमौ वा सम्निवेशयेत् । ।। ०७.१८.३९अ ब ।।
apanīya tatoanyasyāṃ bhūmau vā samniveśayet | || 07.18.39a ba ||

निवेश्य पूर्वं तत्रान्यद्दण्ड-अनुग्रह-हेतुना ।। ०७.१८.३९च्द् ।।
niveśya pūrvaṃ tatrānyaddaṇḍa-anugraha-hetunā || 07.18.39cd ||

अपकुर्यात्समर्थं वा नौपकुर्याद्यदापदि । ।। ०७.१८.४०अ ब ।।
apakuryātsamarthaṃ vā naupakuryādyadāpadi | || 07.18.40a ba ||

उच्छिन्द्यादेव तन्-मित्रं विश्वस्याङ्कं उपस्थितं ।। ०७.१८.४०च्द् ।।
ucchindyādeva tan-mitraṃ viśvasyāṅkaṃ upasthitaṃ || 07.18.40cd ||

मित्र-व्यसनतो वाअरिरुत्तिष्ठेद्योअनवग्रहः । ।। ०७.१८.४१अ ब ।।
mitra-vyasanato vāariruttiṣṭhedyoanavagrahaḥ | || 07.18.41a ba ||

मित्रेणएव भवेत्साध्यश्छादित-व्यसनेन सः ।। ०७.१८.४१च्द् ।।
mitreṇaeva bhavetsādhyaśchādita-vyasanena saḥ || 07.18.41cd ||

अमित्र-व्यसनान्मित्रं उत्थितं यद्विरज्यति । ।। ०७.१८.४१अ ब ।।
amitra-vyasanānmitraṃ utthitaṃ yadvirajyati | || 07.18.41a ba ||

अरि-व्यसन-सिद्ध्या तत्-शत्रुणाएव प्रसिध्यति ।। ०७.१८.४१च्द् ।।
ari-vyasana-siddhyā tat-śatruṇāeva prasidhyati || 07.18.41cd ||

वृद्धिं क्षयं च स्थानं च कर्शन-उच्छेदनं तथा ।। ०७.१८.४२अ ब ।।
vṛddhiṃ kṣayaṃ ca sthānaṃ ca karśana-ucchedanaṃ tathā || 07.18.42a ba ||

सर्व-उपायान्समादध्यादेतान्यश्चार्थ-शास्त्रवित् । ।। ०७.१८.४२च्द् ।।
sarva-upāyānsamādadhyādetānyaścārtha-śāstravit | || 07.18.42cd ||

एवं अन्योन्य-संचारं षाड्गुण्यं योअनुपश्यति ।। ०७.१८.४३अ ब ।।
evaṃ anyonya-saṃcāraṃ ṣāḍguṇyaṃ yoanupaśyati || 07.18.43a ba ||

स बुद्धि-निगलैर्बद्धैरिष्टं क्रीडति पार्थिवैः ।। ०७.१८.४३च्द् ।।
sa buddhi-nigalairbaddhairiṣṭaṃ krīḍati pārthivaiḥ || 07.18.43cd ||

Astamo-Adhikarana

Collapse

व्यसन-यौगपद्ये सौकर्यतो यातव्यं रक्षितव्यं वाइति व्यसन-चिन्ता ।। ०८.१.०१ ।।
vyasana-yaugapadye saukaryato yātavyaṃ rakṣitavyaṃ vāiti vyasana-cintā || 08.1.01 ||

दैवं मानुषं वा प्रकृति-व्यसनं अनय-अपनयाभ्यां सम्भवति ।। ०८.१.०२ ।।
daivaṃ mānuṣaṃ vā prakṛti-vyasanaṃ anaya-apanayābhyāṃ sambhavati || 08.1.02 ||

गुण-प्रातिलोम्यं अभावः प्रदोषः प्रसङ्गः पीडा वा व्यसनं ।। ०८.१.०३ ।।
guṇa-prātilomyaṃ abhāvaḥ pradoṣaḥ prasaṅgaḥ pīḍā vā vyasanaṃ || 08.1.03 ||

व्यस्यत्येनं श्रेयस इति व्यसनं ।। ०८.१.०४ ।।
vyasyatyenaṃ śreyasa iti vyasanaṃ || 08.1.04 ||

स्वाम्य्-अमात्य-जन-पद-दुर्ग-कोश-दण्ड-मित्र-व्यसनानां पूर्वं पूर्वं गरीयः इत्याचार्याः ।। ०८.१.०५ ।।
svāmy-amātya-jana-pada-durga-kośa-daṇḍa-mitra-vyasanānāṃ pūrvaṃ pūrvaṃ garīyaḥ ityācāryāḥ || 08.1.05 ||

नैति भरद्वाजः ।। ०८.१.०६ ।।
naiti bharadvājaḥ || 08.1.06 ||

स्वाम्य्-अमात्य-व्यसनयोरमात्य-व्यसनं गरीयः ।। ०८.१.०७ ।।
svāmy-amātya-vyasanayoramātya-vyasanaṃ garīyaḥ || 08.1.07 ||

मन्त्रो मन्त्र-फल-अवाप्तिः कर्म-अनुष्ठानं आय-व्यय-कर्म दण्ड-प्रणयनं अमित्र-अटवी-प्रतिषेधो राज्य-रक्षणं व्यसन-प्रतीकारः कुमार-रक्षणं अभिषेकश्च कुमाराणां आयत्तं अमात्येषु ।। ०८.१.०८ ।।
mantro mantra-phala-avāptiḥ karma-anuṣṭhānaṃ āya-vyaya-karma daṇḍa-praṇayanaṃ amitra-aṭavī-pratiṣedho rājya-rakṣaṇaṃ vyasana-pratīkāraḥ kumāra-rakṣaṇaṃ abhiṣekaśca kumārāṇāṃ āyattaṃ amātyeṣu || 08.1.08 ||

तेषां अभावे तद्-अभावः । छिन्न-पक्षस्यैव राज्ञश्चेष्टा-नाशश्च ।। ०८.१.०९ ।।
teṣāṃ abhāve tad-abhāvaḥ | chinna-pakṣasyaiva rājñaśceṣṭā-nāśaśca || 08.1.09 ||

व्यसनेषु चऽसन्नः पर-उपजापः ।। ०८.१.१० ।।
vyasaneṣu ca'sannaḥ para-upajāpaḥ || 08.1.10 ||

वैगुण्ये च प्राण-आबाधः प्राण-अन्तिक-चरत्वाद्राज्ञः इति ।। ०८.१.११ ।।
vaiguṇye ca prāṇa-ābādhaḥ prāṇa-antika-caratvādrājñaḥ iti || 08.1.11 ||

नैति कौटिल्यः ।। ०८.१.१२ ।।
naiti kauṭilyaḥ || 08.1.12 ||

मन्त्रि-पुरोहित-आदि-भृत्य-वर्गं अध्यक्ष-प्रचारं पुरुष-द्रव्य-प्रकृति-व्यसन-प्रतीकारं एधनं च राजाएव करोति ।। ०८.१.१३ ।।
mantri-purohita-ādi-bhṛtya-vargaṃ adhyakṣa-pracāraṃ puruṣa-dravya-prakṛti-vyasana-pratīkāraṃ edhanaṃ ca rājāeva karoti || 08.1.13 ||

व्यसनिषु वाअमात्येष्वन्यानव्यसनिनः करोति ।। ०८.१.१४ ।।
vyasaniṣu vāamātyeṣvanyānavyasaninaḥ karoti || 08.1.14 ||

पूज्य-पूजने दूष्य-अवग्रहे च नित्य-युक्तस्तिष्ठति ।। ०८.१.१५ ।।
pūjya-pūjane dūṣya-avagrahe ca nitya-yuktastiṣṭhati || 08.1.15 ||

स्वामी च सम्पन्नः स्व-सम्पद्भिः प्रकृतीः सम्पादयति ।। ०८.१.१६ ।।
svāmī ca sampannaḥ sva-sampadbhiḥ prakṛtīḥ sampādayati || 08.1.16 ||

स यत्-शीलस्तत्-शीलाः प्रकृतयो भवन्ति । उत्थाने प्रमादे च तद्-आयत्तत्वात् ।। ०८.१.१७ ।।
sa yat-śīlastat-śīlāḥ prakṛtayo bhavanti | utthāne pramāde ca tad-āyattatvāt || 08.1.17 ||

तत्-कूट-स्थानीयो हि स्वामीइति ।। ०८.१.१८ ।।
tat-kūṭa-sthānīyo hi svāmīiti || 08.1.18 ||

अमात्य-जन-पद-व्यसनयोर्जन-पद-व्यसनं गरीयः इति विशाल-अक्षः ।। ०८.१.१९ ।।
amātya-jana-pada-vyasanayorjana-pada-vyasanaṃ garīyaḥ iti viśāla-akṣaḥ || 08.1.19 ||

कोशो दण्डः कुप्यं विष्टिर्वाहनं निचयाश्च जन-पदादुत्तिष्ठन्ते ।। ०८.१.२० ।।
kośo daṇḍaḥ kupyaṃ viṣṭirvāhanaṃ nicayāśca jana-padāduttiṣṭhante || 08.1.20 ||

तेषां अभावो जन-पद-अभावे । स्वाम्य्-अमात्ययोश्चानन्तरः इति ।। ०८.१.२१ ।।
teṣāṃ abhāvo jana-pada-abhāve | svāmy-amātyayoścānantaraḥ iti || 08.1.21 ||

नैति कौटिल्यः ।। ०८.१.२२ ।।
naiti kauṭilyaḥ || 08.1.22 ||

अमात्य-मूलाः सर्व-आरम्भाः जन-पदस्य कर्म-सिद्धयः स्वतः परतश्च योग-क्षेम-साधनं व्यसन-प्रतीकारः शून्य-निवेश-उपचयौ दण्ड-कर-अनुग्रहश्चैति ।। ०८.१.२३ ।।
amātya-mūlāḥ sarva-ārambhāḥ jana-padasya karma-siddhayaḥ svataḥ parataśca yoga-kṣema-sādhanaṃ vyasana-pratīkāraḥ śūnya-niveśa-upacayau daṇḍa-kara-anugrahaścaiti || 08.1.23 ||

जन-पद-दुर्ग-व्यसनयोर्दुर्ग-व्यसनम् इति पाराशराः ।। ०८.१.२४ ।।
jana-pada-durga-vyasanayordurga-vyasanam iti pārāśarāḥ || 08.1.24 ||

दुर्गे हि कोश-दण्ड-उत्पत्तिरापदि स्थानं च जन-पदस्य ।। ०८.१.२५ ।।
durge hi kośa-daṇḍa-utpattirāpadi sthānaṃ ca jana-padasya || 08.1.25 ||

शक्तिमत्तराश्च पौरा जानपदेभ्यो नित्याश्चऽपदि सहाया राज्ञः ।। ०८.१.२६ ।।
śaktimattarāśca paurā jānapadebhyo nityāśca'padi sahāyā rājñaḥ || 08.1.26 ||

जानपदास्त्वमित्र-साधारणाः इति ।। ०८.१.२७ ।।
jānapadāstvamitra-sādhāraṇāḥ iti || 08.1.27 ||

नैति कौटिल्यः ।। ०८.१.२८ ।।
naiti kauṭilyaḥ || 08.1.28 ||

जन-पद-मूला दुर्ग-कोश-दण्ड-सेतु-वार्त्ता-आरम्भाः ।। ०८.१.२९ ।।
jana-pada-mūlā durga-kośa-daṇḍa-setu-vārttā-ārambhāḥ || 08.1.29 ||

शौर्यं स्थैर्यं दाक्ष्यं बाहुल्यं च जानपदेषु ।। ०८.१.३० ।।
śauryaṃ sthairyaṃ dākṣyaṃ bāhulyaṃ ca jānapadeṣu || 08.1.30 ||

पर्वत-अन्तर्-द्वीपाश्च दुर्गा नाध्युष्यन्ते जन-पद-अभावात् ।। ०८.१.३१ ।।
parvata-antar-dvīpāśca durgā nādhyuṣyante jana-pada-abhāvāt || 08.1.31 ||

कर्षक-प्राये तु दुर्ग-व्यसनम् । आयुधीय-प्राये तु जन-पदे जन-पद-व्यसनं इति ।। ०८.१.३२ ।।
karṣaka-prāye tu durga-vyasanam | āyudhīya-prāye tu jana-pade jana-pada-vyasanaṃ iti || 08.1.32 ||

दुर्ग-कोश-व्यसनयोः कोश-व्यसनम् इति पिशुनः ।। ०८.१.३३ ।।
durga-kośa-vyasanayoḥ kośa-vyasanam iti piśunaḥ || 08.1.33 ||

कोश-मूलो हि दुर्ग-संस्कारो दुर्ग-रक्षणं जन-पद-मित्र-अमित्र-निग्रहो देश-अन्तरितानां उत्साहनं दण्ड-बल-व्यवहारश्च ।। ०८.१.३४ ।।
kośa-mūlo hi durga-saṃskāro durga-rakṣaṇaṃ jana-pada-mitra-amitra-nigraho deśa-antaritānāṃ utsāhanaṃ daṇḍa-bala-vyavahāraśca || 08.1.34 ||

दुर्गः कोशादुपजाप्यः परेषां ।। ०८.१.३५ ।।
durgaḥ kośādupajāpyaḥ pareṣāṃ || 08.1.35 ||

कोशं आदाय च व्यसने शक्यं अपयातुम् । न दुर्गम् इति ।। ०८.१.३६ ।।
kośaṃ ādāya ca vyasane śakyaṃ apayātum | na durgam iti || 08.1.36 ||

नैति कौटिल्यः ।। ०८.१.३७ ।।
naiti kauṭilyaḥ || 08.1.37 ||

दुर्ग-अर्पणः कोशो दण्डस्तूष्णीं-युद्धं स्व-पक्ष-निग्रहो दण्ड-बल-व्यवहार आसार-प्रतिग्रहः पर-चक्र-अटवी-प्रतिषेधश्च ।। ०८.१.३८ ।।
durga-arpaṇaḥ kośo daṇḍastūṣṇīṃ-yuddhaṃ sva-pakṣa-nigraho daṇḍa-bala-vyavahāra āsāra-pratigrahaḥ para-cakra-aṭavī-pratiṣedhaśca || 08.1.38 ||

दुर्ग-अभावे च कोशः परेषां ।। ०८.१.३९ ।।
durga-abhāve ca kośaḥ pareṣāṃ || 08.1.39 ||

दृश्यते हि दुर्गवतां अनुच्छित्तिरिति ।। ०८.१.४० ।।
dṛśyate hi durgavatāṃ anucchittiriti || 08.1.40 ||

कोश-दण्डव्यसनयोर्दण्ड-व्यसनम् इति कौणपदन्तः ।। ०८.१.४१ ।।
kośa-daṇḍavyasanayordaṇḍa-vyasanam iti kauṇapadantaḥ || 08.1.41 ||

दण्ड-मूलो हि मित्र-अमित्र-निग्रहः पर-दण्ड-उत्साहनं स्व-दण्ड-प्रतिग्रहश्च ।। ०८.१.४२ ।।
daṇḍa-mūlo hi mitra-amitra-nigrahaḥ para-daṇḍa-utsāhanaṃ sva-daṇḍa-pratigrahaśca || 08.1.42 ||

दण्ड-अभावे च ध्रुवः कोश-विनाशः ।। ०८.१.४३ ।।
daṇḍa-abhāve ca dhruvaḥ kośa-vināśaḥ || 08.1.43 ||

कोश-अभावे च शक्यः कुप्येन भूम्या पर-भूमि-स्वयं-ग्राहेण वा दण्डः पिण्डयितुम् । दण्डवता च कोशः ।। ०८.१.४४ ।।
kośa-abhāve ca śakyaḥ kupyena bhūmyā para-bhūmi-svayaṃ-grāheṇa vā daṇḍaḥ piṇḍayitum | daṇḍavatā ca kośaḥ || 08.1.44 ||

स्वामिनश्चऽसन्न-वृत्तित्वादमात्य-सधर्मा दण्डः इति ।। ०८.१.४५ ।।
svāminaśca'sanna-vṛttitvādamātya-sadharmā daṇḍaḥ iti || 08.1.45 ||

नैति कौटिल्यः ।। ०८.१.४६ ।।
naiti kauṭilyaḥ || 08.1.46 ||

कोश-मूलो हि दण्डः ।। ०८.१.४७ ।।
kośa-mūlo hi daṇḍaḥ || 08.1.47 ||

कोश-अभावे दण्डः परं गच्छति । स्वामिनं वा हन्ति ।। ०८.१.४८ ।।
kośa-abhāve daṇḍaḥ paraṃ gacchati | svāminaṃ vā hanti || 08.1.48 ||

सर्व-अभियोग-करश्च कोशो धर्म-काम-हेतुः ।। ०८.१.४९ ।।
sarva-abhiyoga-karaśca kośo dharma-kāma-hetuḥ || 08.1.49 ||

देश-काल-कार्य-वशेन तु कोश-दण्डयोरन्यतरः प्रमाणी-भवति ।। ०८.१.५० ।।
deśa-kāla-kārya-vaśena tu kośa-daṇḍayoranyataraḥ pramāṇī-bhavati || 08.1.50 ||

लम्भ-पालनो हि दण्डः कोशस्य । कोशः कोशस्य दण्डस्य च भवति ।। ०८.१.५१ ।।
lambha-pālano hi daṇḍaḥ kośasya | kośaḥ kośasya daṇḍasya ca bhavati || 08.1.51 ||

सर्व-द्रव्य-प्रयोजकत्वात्कोश-व्यसनं गरीय इति ।। ०८.१.५२ ।।
sarva-dravya-prayojakatvātkośa-vyasanaṃ garīya iti || 08.1.52 ||

दण्ड-मित्र-व्यसनयोर्मित्र-व्यसनम् इति वातव्याधिः ।। ०८.१.५३ ।।
daṇḍa-mitra-vyasanayormitra-vyasanam iti vātavyādhiḥ || 08.1.53 ||

मित्रं अभृतं व्यवहितं च कर्म करोति । पार्ष्णि-ग्राहं आसारं अमित्रं आटविकं च प्रतिकरोति । कोश-दण्ड-भूमिभिश्चौपकरोति व्यसन-अवस्था-योगम् इति ।। ०८.१.५४ ।।
mitraṃ abhṛtaṃ vyavahitaṃ ca karma karoti | pārṣṇi-grāhaṃ āsāraṃ amitraṃ āṭavikaṃ ca pratikaroti | kośa-daṇḍa-bhūmibhiścaupakaroti vyasana-avasthā-yogam iti || 08.1.54 ||

नैति कौटिल्यः ।। ०८.१.५५ ।।
naiti kauṭilyaḥ || 08.1.55 ||

दण्डवतो मित्रं मित्र-भावे तिष्ठति । अमित्रो वा मित्र-भावे ।। ०८.१.५६ ।।
daṇḍavato mitraṃ mitra-bhāve tiṣṭhati | amitro vā mitra-bhāve || 08.1.56 ||

दण्ड-मित्रयोस्तु साधारणे कार्ये सारतः स्व-युद्ध-देश-काल-लाभाद्विशेषः ।। ०८.१.५७ ।।
daṇḍa-mitrayostu sādhāraṇe kārye sārataḥ sva-yuddha-deśa-kāla-lābhādviśeṣaḥ || 08.1.57 ||

शीघ्र-अभियाने त्वमित्र-आटविक-अनभ्यन्तर-कोपे च न मित्रं विद्यते ।। ०८.१.५८ ।।
śīghra-abhiyāne tvamitra-āṭavika-anabhyantara-kope ca na mitraṃ vidyate || 08.1.58 ||

व्यसन-यौगपद्ये पर-वृद्धौ च मित्रं अर्थ-युक्तौ तिष्ठति ।। ०८.१.५९ ।।
vyasana-yaugapadye para-vṛddhau ca mitraṃ artha-yuktau tiṣṭhati || 08.1.59 ||

इति प्रकृति-व्यसन-सम्प्रधारणं उक्तं ।। ०८.१.६० ।।
iti prakṛti-vyasana-sampradhāraṇaṃ uktaṃ || 08.1.60 ||

प्रकृत्य्-अवयवानां तु व्यसनस्य विशेषतः । ।। ०८.१.६१अ ब ।।
prakṛty-avayavānāṃ tu vyasanasya viśeṣataḥ | || 08.1.61a ba ||

बहु-भावोअनुरागो वा सारो वा कार्य-साधकः ।। ०८.१.६१च्द् ।।
bahu-bhāvoanurāgo vā sāro vā kārya-sādhakaḥ || 08.1.61cd ||

द्वयोस्तु व्यसने तुल्ये विशेषो गुणतः क्षयात् । ।। ०८.१.६२अ ब ।।
dvayostu vyasane tulye viśeṣo guṇataḥ kṣayāt | || 08.1.62a ba ||

शेष-प्रकृति-साद्गुण्यं यदि स्यान्नाविधेयकं ।। ०८.१.६२च्द् ।।
śeṣa-prakṛti-sādguṇyaṃ yadi syānnāvidheyakaṃ || 08.1.62cd ||

शेष-प्रकृति-नाशस्तु यत्रएक-व्यसनाद्भवेत् । ।। ०८.१.६३अ ब ।।
śeṣa-prakṛti-nāśastu yatraeka-vyasanādbhavet | || 08.1.63a ba ||

व्यसनं तद्गरीयः स्यात्प्रधानस्यैतरस्य वा ।। ०८.१.६३च्द् ।।
vyasanaṃ tadgarīyaḥ syātpradhānasyaitarasya vā || 08.1.63cd ||

राजा राज्यं इति प्रकृति-संक्षेपः ।। ०८.२.०१ ।।
rājā rājyaṃ iti prakṛti-saṃkṣepaḥ || 08.2.01 ||

राज्ञोअभ्यन्तरो बाह्यो वा कोप इति ।। ०८.२.०२ ।।
rājñoabhyantaro bāhyo vā kopa iti || 08.2.02 ||

अहि-भयादभ्यन्तरः कोपो बाह्य-कोपात्पापीयान् । अन्तर्-अमात्य-कोपश्चान्तः-कोपात् ।। ०८.२.०३ ।।
ahi-bhayādabhyantaraḥ kopo bāhya-kopātpāpīyān | antar-amātya-kopaścāntaḥ-kopāt || 08.2.03 ||

तस्मात्कोश-दण्ड-शक्तिं आत्म-संस्थां कुर्वीत ।। ०८.२.०४ ।।
tasmātkośa-daṇḍa-śaktiṃ ātma-saṃsthāṃ kurvīta || 08.2.04 ||

द्वैराज्य-वैराज्ययोर्द्वैराज्यं अन्योन्य-पक्ष-द्वेष-अनुरागाभ्यां परस्पर-संघर्षेण वा विनश्यति । वैराज्यं तु प्रकृति-चित्त-ग्रहण-अपेक्षि यथा-स्थितं अन्यैर्भुज्यते इत्याचार्याः ।। ०८.२.०५ ।।
dvairājya-vairājyayordvairājyaṃ anyonya-pakṣa-dveṣa-anurāgābhyāṃ paraspara-saṃgharṣeṇa vā vinaśyati | vairājyaṃ tu prakṛti-citta-grahaṇa-apekṣi yathā-sthitaṃ anyairbhujyate ityācāryāḥ || 08.2.05 ||

नैति कौटिल्यः ।। ०८.२.०६ ।।
naiti kauṭilyaḥ || 08.2.06 ||

पिता-पुत्रयोर्भ्रात्रोर्वा द्वैराज्यं तुल्य-योग-क्षेमं अमात्य-अवग्रहं वर्तयति ।। ०८.२.०७ ।।
pitā-putrayorbhrātrorvā dvairājyaṃ tulya-yoga-kṣemaṃ amātya-avagrahaṃ vartayati || 08.2.07 ||

वैराज्यं तु जीवतः परस्यऽच्छिद्य "नएतन्मम" इति मन्यमानः कर्शयति । अपवाहयति । पण्यं वा करोति । विरक्तं वा परित्यज्यापगच्छतिइति ।। ०८.२.०८ ।।
vairājyaṃ tu jīvataḥ parasya'cchidya "naetanmama" iti manyamānaḥ karśayati | apavāhayati | paṇyaṃ vā karoti | viraktaṃ vā parityajyāpagacchatiiti || 08.2.08 ||

अन्धश्चलित-शास्त्रो वा राजाइति "अशास्त्र-चक्षुरन्धो यत्-किंचन-कारी दृढ-अभिनिवेशी पर-प्रणेयो वा राज्यं अन्यायेनौपहन्ति । चलित-शास्त्रस्तु यत्र शास्त्राच्चलित-मतिर्भवति शक्य-अनुनयो भवति" इत्याचार्याः ।। ०८.२.०९ ।।
andhaścalita-śāstro vā rājāiti "aśāstra-cakṣurandho yat-kiṃcana-kārī dṛḍha-abhiniveśī para-praṇeyo vā rājyaṃ anyāyenaupahanti | calita-śāstrastu yatra śāstrāccalita-matirbhavati śakya-anunayo bhavati" ityācāryāḥ || 08.2.09 ||

नैति कौटिल्यः ।। ०८.२.१० ।।
naiti kauṭilyaḥ || 08.2.10 ||

अन्धो राजा शक्यते सहाय-सम्पदा यत्र तत्र वा पर्यवस्थापयितुं ।। ०८.२.११ ।।
andho rājā śakyate sahāya-sampadā yatra tatra vā paryavasthāpayituṃ || 08.2.11 ||

चलित-शास्त्रस्तु शास्त्रादन्यथा-अभिनिविष्ट-बुद्धिरन्यायेन राज्यं आत्मानं चौपहन्तिइति ।। ०८.२.१२ ।।
calita-śāstrastu śāstrādanyathā-abhiniviṣṭa-buddhiranyāyena rājyaṃ ātmānaṃ caupahantiiti || 08.2.12 ||

व्याधितो नवो वा राजाइति "व्याधितो राजा राज्य-उपघातं अमात्य-मूलं प्राण-आबाधं वा राज्य-मूलं अवाप्नोति । नवस्तु राजा स्व-धर्म-अनुग्रह-परिहार-दान-मान-कर्मभिः प्रकृति-रञ्जन-उपकारैश्चरति" इत्याचार्याः ।। ०८.२.१३ ।।
vyādhito navo vā rājāiti "vyādhito rājā rājya-upaghātaṃ amātya-mūlaṃ prāṇa-ābādhaṃ vā rājya-mūlaṃ avāpnoti | navastu rājā sva-dharma-anugraha-parihāra-dāna-māna-karmabhiḥ prakṛti-rañjana-upakāraiścarati" ityācāryāḥ || 08.2.13 ||

नैति कौटिल्यः ।। ०८.२.१४ ।।
naiti kauṭilyaḥ || 08.2.14 ||

व्याधितो राजा यथा-प्रवृत्तं राज-प्रणिधिं अनुवर्तयति ।। ०८.२.१५ ।।
vyādhito rājā yathā-pravṛttaṃ rāja-praṇidhiṃ anuvartayati || 08.2.15 ||

नवस्तु राजा बल-आवर्जितं "ममैदं राज्यम्" इति यथा-इष्टं अनवग्रहश्चरति ।। ०८.२.१६ ।।
navastu rājā bala-āvarjitaṃ "mamaidaṃ rājyam" iti yathā-iṣṭaṃ anavagrahaścarati || 08.2.16 ||

सामुत्थायिकैरवगृहीतो वा राज्य-उपघातं मर्षयति ।। ०८.२.१७ ।।
sāmutthāyikairavagṛhīto vā rājya-upaghātaṃ marṣayati || 08.2.17 ||

प्रकृतिष्वरूढः सुखं उच्छेत्तुं भवतिइति ।। ०८.२.१८ ।।
prakṛtiṣvarūḍhaḥ sukhaṃ ucchettuṃ bhavatiiti || 08.2.18 ||

व्याधिते विशेषः पाप-रोग्य-पाप-रोगी च ।। ०८.२.१९ ।।
vyādhite viśeṣaḥ pāpa-rogya-pāpa-rogī ca || 08.2.19 ||

नवेअप्यभिजातोअनभिजात इति ।। ०८.२.२० ।।
naveapyabhijātoanabhijāta iti || 08.2.20 ||

दुर्बलोअभिजातो बलवाननभिजातो राजाइति "दुर्बलस्याभिजातस्यौपजापं दौर्बल्य-अपेक्षाः प्रकृतयः कृच्छ्रेणौपगच्छन्ति । बलवतश्चानभिजातस्य बल-अपेक्षाः सुखेन" इत्याचार्याः ।। ०८.२.२१ ।।
durbaloabhijāto balavānanabhijāto rājāiti "durbalasyābhijātasyaupajāpaṃ daurbalya-apekṣāḥ prakṛtayaḥ kṛcchreṇaupagacchanti | balavataścānabhijātasya bala-apekṣāḥ sukhena" ityācāryāḥ || 08.2.21 ||

नैति कौटिल्यः ।। ०८.२.२२ ।।
naiti kauṭilyaḥ || 08.2.22 ||

दुर्बलं अभिजातं प्रकृतयः स्वयं उपनमन्ति । जात्यं ऐश्वर्य-प्रकृतिरनुवर्तत इति ।। ०८.२.२३ ।।
durbalaṃ abhijātaṃ prakṛtayaḥ svayaṃ upanamanti | jātyaṃ aiśvarya-prakṛtiranuvartata iti || 08.2.23 ||

बलवतश्चानभिजातस्यौपजापं विसंवादयन्ति । अनुरागे सार्वगुण्यं इति ।। ०८.२.२४ ।।
balavataścānabhijātasyaupajāpaṃ visaṃvādayanti | anurāge sārvaguṇyaṃ iti || 08.2.24 ||

प्रयास-वधात्सस्य-वधो मुष्टि-वधात्पापीयान् । निराजीवत्वादवृष्टिरतिवृष्टितः ।। ०८.२.२५ ।।
prayāsa-vadhātsasya-vadho muṣṭi-vadhātpāpīyān | nirājīvatvādavṛṣṭirativṛṣṭitaḥ || 08.2.25 ||

द्वयोर्द्वयोर्व्यसनयोः प्रकृतीनां बल-अबलं । ।। ०८.२.२६अ ब ।।
dvayordvayorvyasanayoḥ prakṛtīnāṃ bala-abalaṃ | || 08.2.26a ba ||

पारम्पर्य-क्रमेणौक्तं याने स्थाने च कारणं ।। ०८.२.२६च्द् ।।
pāramparya-krameṇauktaṃ yāne sthāne ca kāraṇaṃ || 08.2.26cd ||

अविद्या-विनयः पुरुष-व्यसन-हेतुः ।। ०८.३.०१ ।।
avidyā-vinayaḥ puruṣa-vyasana-hetuḥ || 08.3.01 ||

अविनीतो हि व्यसन-दोषान्न पश्यति ।। ०८.३.०२ ।।
avinīto hi vyasana-doṣānna paśyati || 08.3.02 ||

तानुपदेक्ष्यामः ।। ०८.३.०३ ।।
tānupadekṣyāmaḥ || 08.3.03 ||

कोपजस्त्रि-वर्गः । कामजश्चतुर्-वर्गः ।। ०८.३.०४ ।।
kopajastri-vargaḥ | kāmajaścatur-vargaḥ || 08.3.04 ||

तयोः कोपो गरीयान् ।। ०८.३.०५ ।।
tayoḥ kopo garīyān || 08.3.05 ||

सर्वत्र हि कोपश्चरति ।। ०८.३.०६ ।।
sarvatra hi kopaścarati || 08.3.06 ||

प्रायशश्च कोप-वशा राजानः प्रकृति-कोपैर्हताः श्रूयन्ते । काम-वशाः क्षय-निमित्तं अरि-व्याधिभिरिति ।। ०८.३.०७ ।।
prāyaśaśca kopa-vaśā rājānaḥ prakṛti-kopairhatāḥ śrūyante | kāma-vaśāḥ kṣaya-nimittaṃ ari-vyādhibhiriti || 08.3.07 ||

नैति भारद्वाजः ।। ०८.३.०८ ।।
naiti bhāradvājaḥ || 08.3.08 ||

सत्-पुरुष-आचारः कोपो वैर-यातनं अवज्ञा-वधो भीत-मनुष्यता च ।। ०८.३.०९ ।।
sat-puruṣa-ācāraḥ kopo vaira-yātanaṃ avajñā-vadho bhīta-manuṣyatā ca || 08.3.09 ||

नित्यश्च कोपेन सम्बन्धः पाप-प्रतिषेध-अर्थः ।। ०८.३.१० ।।
nityaśca kopena sambandhaḥ pāpa-pratiṣedha-arthaḥ || 08.3.10 ||

कामः सिद्धि-लाभः सान्त्वं त्याग-शीलता सम्प्रिय-भावश्च ।। ०८.३.११ ।।
kāmaḥ siddhi-lābhaḥ sāntvaṃ tyāga-śīlatā sampriya-bhāvaśca || 08.3.11 ||

नित्यश्च कामेन सम्बन्धः कृत-कर्मणः फल-उपभोग-अर्थः इति ।। ०८.३.१२ ।।
nityaśca kāmena sambandhaḥ kṛta-karmaṇaḥ phala-upabhoga-arthaḥ iti || 08.3.12 ||

नैति कौटिल्यः ।। ०८.३.१३ ।।
naiti kauṭilyaḥ || 08.3.13 ||

द्वेष्यता शत्रु-वेदनं दुःख-आसङ्गश्च कोपः ।। ०८.३.१४ ।।
dveṣyatā śatru-vedanaṃ duḥkha-āsaṅgaśca kopaḥ || 08.3.14 ||

परिभवो द्रव्य-नाशः पाटच्चर-द्यूतकार-लुब्धक-गायन-वादकैश्चानर्थ्यैः सम्योगः कामः ।। ०८.३.१५ ।।
paribhavo dravya-nāśaḥ pāṭaccara-dyūtakāra-lubdhaka-gāyana-vādakaiścānarthyaiḥ samyogaḥ kāmaḥ || 08.3.15 ||

तयोः परिभवाद्द्वेष्यता गरीयसी ।। ०८.३.१६ ।।
tayoḥ paribhavāddveṣyatā garīyasī || 08.3.16 ||

परिभूतः स्वैः परैश्चावगृह्यते । द्वेष्यः समुच्छिद्यत इति ।। ०८.३.१७ ।।
paribhūtaḥ svaiḥ paraiścāvagṛhyate | dveṣyaḥ samucchidyata iti || 08.3.17 ||

द्रव्य-नाशात्शत्रु-वेदनं गरीयः ।। ०८.३.१८ ।।
dravya-nāśātśatru-vedanaṃ garīyaḥ || 08.3.18 ||

द्रव्य-नाशः कोश-आबाधकः । शत्रु-वेदनं प्राण-आबाधकं इति ।। ०८.३.१९ ।।
dravya-nāśaḥ kośa-ābādhakaḥ | śatru-vedanaṃ prāṇa-ābādhakaṃ iti || 08.3.19 ||

अनर्थ्य-सम्योगाद्दुःख-सम्योगो गरीयान् ।। ०८.३.२० ।।
anarthya-samyogādduḥkha-samyogo garīyān || 08.3.20 ||

अनर्थ्य-सम्योगो मुहूर्त-प्रतीकारो । दीर्घ-क्लेश-करो दुःखानां आसङ्ग इति ।। ०८.३.२१ ।।
anarthya-samyogo muhūrta-pratīkāro | dīrgha-kleśa-karo duḥkhānāṃ āsaṅga iti || 08.3.21 ||

तस्मात्कोपो गरीयान् ।। ०८.३.२२ ।।
tasmātkopo garīyān || 08.3.22 ||

वाक्-पारुष्यं अर्थ-दूषणं दण्ड-पारुष्यं इति ।। ०८.३.२३ ।।
vāk-pāruṣyaṃ artha-dūṣaṇaṃ daṇḍa-pāruṣyaṃ iti || 08.3.23 ||

वाक्-पारुष्य-अर्थ-दूषणयोर्वाक्-पारुष्यं गरीयः इति विशाल-अक्षः ।। ०८.३.२४ ।।
vāk-pāruṣya-artha-dūṣaṇayorvāk-pāruṣyaṃ garīyaḥ iti viśāla-akṣaḥ || 08.3.24 ||

परुष-मुक्तो हि तेजस्वी तेजसा प्रत्यारोहति ।। ०८.३.२५ ।।
paruṣa-mukto hi tejasvī tejasā pratyārohati || 08.3.25 ||

दुरुक्त-शल्यं हृदि निखातं तेजः-संदीपनं इन्द्रिय-उपतापि च इति ।। ०८.३.२६ ।।
durukta-śalyaṃ hṛdi nikhātaṃ tejaḥ-saṃdīpanaṃ indriya-upatāpi ca iti || 08.3.26 ||

नैति कौटिल्यः ।। ०८.३.२७ ।।
naiti kauṭilyaḥ || 08.3.27 ||

अर्थ-पूजा वाक्-शल्यं अपहन्ति । वृत्ति-विलोपस्त्वर्थ-दूषणं ।। ०८.३.२८ ।।
artha-pūjā vāk-śalyaṃ apahanti | vṛtti-vilopastvartha-dūṣaṇaṃ || 08.3.28 ||

अदानं आदानं विनाशः परित्यागो वाअर्थस्यैत्यर्थ-दूषणं ।। ०८.३.२९ ।।
adānaṃ ādānaṃ vināśaḥ parityāgo vāarthasyaityartha-dūṣaṇaṃ || 08.3.29 ||

अर्थ-दूषण-दण्ड-पारुष्ययोरर्थ-दूषणं गरीयः इति पाराशराः ।। ०८.३.३० ।।
artha-dūṣaṇa-daṇḍa-pāruṣyayorartha-dūṣaṇaṃ garīyaḥ iti pārāśarāḥ || 08.3.30 ||

अर्थ-मूलौ धर्म-कामौ ।। ०८.३.३१ ।।
artha-mūlau dharma-kāmau || 08.3.31 ||

अर्थ-प्रतिबद्धश्च लोको वर्तते ।। ०८.३.३२ ।।
artha-pratibaddhaśca loko vartate || 08.3.32 ||

तस्य-उपघातो गरीयान् इति ।। ०८.३.३३ ।।
tasya-upaghāto garīyān iti || 08.3.33 ||

नैति कौटिल्यः ।। ०८.३.३४ ।।
naiti kauṭilyaḥ || 08.3.34 ||

सुमहताअप्यर्थेन न कश्चन शरीर-विनाशं इच्छेत् ।। ०८.३.३५ ।।
sumahatāapyarthena na kaścana śarīra-vināśaṃ icchet || 08.3.35 ||

दण्ड-पारुष्याच्च तं एव दोषं अन्येभ्यः प्राप्नोति ।। ०८.३.३६ ।।
daṇḍa-pāruṣyācca taṃ eva doṣaṃ anyebhyaḥ prāpnoti || 08.3.36 ||

इति कोपजस्त्रि-वर्गः ।। ०८.३.३७ ।।
iti kopajastri-vargaḥ || 08.3.37 ||

कामजस्तु मृगया द्यूतं स्त्रियः पानं इति चतुर्-वर्गः ।। ०८.३.३८ ।।
kāmajastu mṛgayā dyūtaṃ striyaḥ pānaṃ iti catur-vargaḥ || 08.3.38 ||

तस्य "मृगया-द्यूतयोर्मृगया गरीयसी" इति पिशुनः ।। ०८.३.३९ ।।
tasya "mṛgayā-dyūtayormṛgayā garīyasī" iti piśunaḥ || 08.3.39 ||

स्तेन-अमित्र-व्याल-दाव-प्रस्खलन-भय-दिन्-मोहाः क्षुत्-पिपासे च प्राण-आबाधस्तस्यां ।। ०८.३.४० ।।
stena-amitra-vyāla-dāva-praskhalana-bhaya-din-mohāḥ kṣut-pipāse ca prāṇa-ābādhastasyāṃ || 08.3.40 ||

द्यूते तु जितं एवाक्ष-विदुषा यथा जयत्-सेन-दुर्योधनाभ्याम् इति ।। ०८.३.४१ ।।
dyūte tu jitaṃ evākṣa-viduṣā yathā jayat-sena-duryodhanābhyām iti || 08.3.41 ||

नैत्य्कौटिल्यः ।। ०८.३.४२ ।।
naitykauṭilyaḥ || 08.3.42 ||

तयोरप्यन्यतर-पराजयोअस्तिइति नल-युधिष्ठिराभ्यां व्याख्यातं ।। ०८.३.४३ ।।
tayorapyanyatara-parājayoastiiti nala-yudhiṣṭhirābhyāṃ vyākhyātaṃ || 08.3.43 ||

तदेव विजित-द्रव्यं आमिषं वैर-अनुबन्धश्च ।। ०८.३.४४ ।।
tadeva vijita-dravyaṃ āmiṣaṃ vaira-anubandhaśca || 08.3.44 ||

सतोअर्थस्य विप्रतिपत्तिरसतश्चार्जनं अप्रतिभुक्त-नाशो मूत्र-पुरीष-धारण-बुभुक्षा-आदिभिश्च व्याधि-लाभ इति द्यूत-दोषाः ।। ०८.३.४५ ।।
satoarthasya vipratipattirasataścārjanaṃ apratibhukta-nāśo mūtra-purīṣa-dhāraṇa-bubhukṣā-ādibhiśca vyādhi-lābha iti dyūta-doṣāḥ || 08.3.45 ||

मृगयायां तु व्यायामः श्लेष्म-पित्त-मेदः-स्वेद-नाशश्चले स्थिते च काये लक्ष-परिचयः कोप-भय-स्थानेषु च मृगाणां चित्त-ज्ञानं अनित्य-यानं चैति ।। ०८.३.४६ ।।
mṛgayāyāṃ tu vyāyāmaḥ śleṣma-pitta-medaḥ-sveda-nāśaścale sthite ca kāye lakṣa-paricayaḥ kopa-bhaya-sthāneṣu ca mṛgāṇāṃ citta-jñānaṃ anitya-yānaṃ caiti || 08.3.46 ||

द्यूत-स्त्री-व्यसनयोः कैतव-व्यसनम् इति कौणपदन्तः ।। ०८.३.४७ ।।
dyūta-strī-vyasanayoḥ kaitava-vyasanam iti kauṇapadantaḥ || 08.3.47 ||

सातत्येन हि निशि प्रदीपे मातरि च मृतायां दीव्यत्येव कितवः ।। ०८.३.४८ ।।
sātatyena hi niśi pradīpe mātari ca mṛtāyāṃ dīvyatyeva kitavaḥ || 08.3.48 ||

कृच्छ्रे च प्रतिपृष्टः कुप्यति ।। ०८.३.४९ ।।
kṛcchre ca pratipṛṣṭaḥ kupyati || 08.3.49 ||

स्त्री-व्यसने तु स्नान-प्रतिकर्म-भोजन-भूमिषु भवत्येव धर्म-अर्थ-परिप्रश्नः ।। ०८.३.५० ।।
strī-vyasane tu snāna-pratikarma-bhojana-bhūmiṣu bhavatyeva dharma-artha-paripraśnaḥ || 08.3.50 ||

शक्या च स्त्री राजहिते-नियोक्तुम् । उपांशु-दण्डेन व्याधिना वा व्यावर्तयितुं अवस्रावयितुं वा इति ।। ०८.३.५१ ।।
śakyā ca strī rājahite-niyoktum | upāṃśu-daṇḍena vyādhinā vā vyāvartayituṃ avasrāvayituṃ vā iti || 08.3.51 ||

नैति कौटिल्यः ।। ०८.३.५२ ।।
naiti kauṭilyaḥ || 08.3.52 ||

सप्रत्यादेयं द्यूतं निष्प्रत्यादेयं स्त्री-व्यसनं ।। ०८.३.५३ ।।
sapratyādeyaṃ dyūtaṃ niṣpratyādeyaṃ strī-vyasanaṃ || 08.3.53 ||

अदर्शनं कार्य-निर्वेदः काल-अतिपातनादनर्थो धर्म-लोपश्च तन्त्र-दौर्बल्यं पान-अनुबन्धश्चैति ।। ०८.३.५४ ।।
adarśanaṃ kārya-nirvedaḥ kāla-atipātanādanartho dharma-lopaśca tantra-daurbalyaṃ pāna-anubandhaścaiti || 08.3.54 ||

स्त्री-पान-व्यसनयोः स्त्री-व्यसनम् इति वातव्याधिः ।। ०८.३.५५ ।।
strī-pāna-vyasanayoḥ strī-vyasanam iti vātavyādhiḥ || 08.3.55 ||

स्त्रीषु हि बालिश्यं अनेक-विधं निशान्त-प्रणिधौ व्याख्यातं ।। ०८.३.५६ ।।
strīṣu hi bāliśyaṃ aneka-vidhaṃ niśānta-praṇidhau vyākhyātaṃ || 08.3.56 ||

पाने तु शब्द-आदीनां इन्द्रिय-अर्थानां उपभोगः प्रीति-दानं परिजन-पूजनं कर्म-श्रम-वधश्च इति ।। ०८.३.५७ ।।
pāne tu śabda-ādīnāṃ indriya-arthānāṃ upabhogaḥ prīti-dānaṃ parijana-pūjanaṃ karma-śrama-vadhaśca iti || 08.3.57 ||

नैति कौटिल्यः ।। ०८.३.५८ ।।
naiti kauṭilyaḥ || 08.3.58 ||

स्त्री-व्यसने भवत्यपत्य-उत्पत्तिरात्म-रक्षणं चान्तर्-दारेषु । विपर्ययो वा बाह्येषु । अगम्येषु सर्व-उच्छित्तिः ।। ०८.३.५९ ।।
strī-vyasane bhavatyapatya-utpattirātma-rakṣaṇaṃ cāntar-dāreṣu | viparyayo vā bāhyeṣu | agamyeṣu sarva-ucchittiḥ || 08.3.59 ||

तदुभयं पान-व्यसने ।। ०८.३.६० ।।
tadubhayaṃ pāna-vyasane || 08.3.60 ||

पान-सम्पत् संज्ञा-नाशोअनुन्मत्तस्यौन्मत्तत्वं अप्रेतस्य प्रेतत्वं कौपीन-दर्शनं श्रुत-प्रज्ञा-प्राण-वित्त-मित्र-हानिः सद्भिर्वियोगोअनर्थ्य-सम्योगस्तन्त्री-गीत-नैपुण्येषु चार्थघ्नेषु प्रसङ्ग इति ।। ०८.३.६१ ।।
pāna-sampat saṃjñā-nāśoanunmattasyaunmattatvaṃ apretasya pretatvaṃ kaupīna-darśanaṃ śruta-prajñā-prāṇa-vitta-mitra-hāniḥ sadbhirviyogoanarthya-samyogastantrī-gīta-naipuṇyeṣu cārthaghneṣu prasaṅga iti || 08.3.61 ||

द्यूत-मद्ययोर्द्यूतं ।। ०८.३.६२ ।।
dyūta-madyayordyūtaṃ || 08.3.62 ||

एकेषां पण-निमित्तो जयः पराजयो वा प्राणिषु निश्चेतनेषु वा पक्ष-द्वैधेन प्रकृति-कोपं करोति ।। ०८.३.६३ ।।
ekeṣāṃ paṇa-nimitto jayaḥ parājayo vā prāṇiṣu niścetaneṣu vā pakṣa-dvaidhena prakṛti-kopaṃ karoti || 08.3.63 ||

विशेषतश्च संघानां संघ-धर्मिणां च राज-कुलानां द्यूत-निमित्तो भेदस्तन्-निमित्तो विनाश इत्यसत्-प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्र-दौर्बल्यादिति ।। ०८.३.६४ ।।
viśeṣataśca saṃghānāṃ saṃgha-dharmiṇāṃ ca rāja-kulānāṃ dyūta-nimitto bhedastan-nimitto vināśa ityasat-pragrahaḥ pāpiṣṭhatamo vyasanānāṃ tantra-daurbalyāditi || 08.3.64 ||

असतां प्रग्रहः कामः कोपश्चावग्रहः सतां । ।। ०८.३.६५अ ब ।।
asatāṃ pragrahaḥ kāmaḥ kopaścāvagrahaḥ satāṃ | || 08.3.65a ba ||

व्यसनं दोष-बाहुल्यादत्यन्तं उभयं मतं ।। ०८.३.६५च्द् ।।
vyasanaṃ doṣa-bāhulyādatyantaṃ ubhayaṃ mataṃ || 08.3.65cd ||

तस्मात्कोपं च कामं च व्यसन-आरम्भं आत्मवान् । ।। ०८.३.६६अ ब ।।
tasmātkopaṃ ca kāmaṃ ca vyasana-ārambhaṃ ātmavān | || 08.3.66a ba ||

परित्यजेन्मूल-हरं वृद्ध-सेवी जित-इन्द्रियः ।। ०८.३.६६च्द् ।।
parityajenmūla-haraṃ vṛddha-sevī jita-indriyaḥ || 08.3.66cd ||

दैव-पीडनं अग्निरुदकं व्याधिर्दुर्भिक्षं मरक इति ।। ०८.४.०१ ।।
daiva-pīḍanaṃ agnirudakaṃ vyādhirdurbhikṣaṃ maraka iti || 08.4.01 ||

अग्न्य्-उदकयोरग्नि-पीडनं अप्रतिकार्यं सर्व-दाहि च । शक्य-अपगमनं तार्य-आबाधं उदक-पीडनम् इत्याचार्याः ।। ०८.४.०२ ।।
agny-udakayoragni-pīḍanaṃ apratikāryaṃ sarva-dāhi ca | śakya-apagamanaṃ tārya-ābādhaṃ udaka-pīḍanam ityācāryāḥ || 08.4.02 ||

नैत्कौटिल्यः ।। ०८.४.०३ ।।
naitkauṭilyaḥ || 08.4.03 ||

अग्निर्ग्रामं अर्ध-ग्रामं वा दहति । उदक-वेगस्तु ग्राम-शत-प्रवाहीइति ।। ०८.४.०४ ।।
agnirgrāmaṃ ardha-grāmaṃ vā dahati | udaka-vegastu grāma-śata-pravāhīiti || 08.4.04 ||

व्याधि-दुर्भिक्षयोर्व्याधिः प्रेत-व्याधित-उपसृष्ट-परिचारक-व्यायाम-उपरोधेन कर्माण्युपहन्ति । दुर्भिक्षं पुनरकर्म-उपघाति हिरण्य-पशु-कर-दायि च इत्याचार्याः ।। ०८.४.०५ ।।
vyādhi-durbhikṣayorvyādhiḥ preta-vyādhita-upasṛṣṭa-paricāraka-vyāyāma-uparodhena karmāṇyupahanti | durbhikṣaṃ punarakarma-upaghāti hiraṇya-paśu-kara-dāyi ca ityācāryāḥ || 08.4.05 ||

नैति कौटिल्यः ।। ०८.४.०६ ।।
naiti kauṭilyaḥ || 08.4.06 ||

एक-देश-पीडनो व्याधिः शक्य-प्रतीकारश्च । सर्व-देश-पीडनं दुर्भिक्षं प्राणिनां अजीवनायैति ।। ०८.४.०७ ।।
eka-deśa-pīḍano vyādhiḥ śakya-pratīkāraśca | sarva-deśa-pīḍanaṃ durbhikṣaṃ prāṇināṃ ajīvanāyaiti || 08.4.07 ||

तेन मरको व्याख्यातः ।। ०८.४.०८ ।।
tena marako vyākhyātaḥ || 08.4.08 ||

क्षुद्रक-मुख्य-क्षययोः क्षुद्रक-क्षयः कर्मणां अयोग-क्षेमं करोति । मुख्य-क्षयः कर्म-अनुष्ठान-उपरोध-धर्मा इत्याचार्याः ।। ०८.४.०९ ।।
kṣudraka-mukhya-kṣayayoḥ kṣudraka-kṣayaḥ karmaṇāṃ ayoga-kṣemaṃ karoti | mukhya-kṣayaḥ karma-anuṣṭhāna-uparodha-dharmā ityācāryāḥ || 08.4.09 ||

नैति कौटिल्यः ।। ०८.४.१० ।।
naiti kauṭilyaḥ || 08.4.10 ||

शक्यः क्षुद्रक-क्षयः प्रतिसंधातुं बाहुल्यात्क्षुद्रकाणाम् । न मुख्य-क्षयः ।। ०८.४.११ ।।
śakyaḥ kṣudraka-kṣayaḥ pratisaṃdhātuṃ bāhulyātkṣudrakāṇām | na mukhya-kṣayaḥ || 08.4.11 ||

सहस्रेषु हि मुख्यो भवत्येको न वा सत्त्व-प्रज्ञा-आधिक्यात्तद्-आश्रयत्वात्क्षुद्रकाणां इति ।। ०८.४.१२ ।।
sahasreṣu hi mukhyo bhavatyeko na vā sattva-prajñā-ādhikyāttad-āśrayatvātkṣudrakāṇāṃ iti || 08.4.12 ||

स्व-चक्र-पर-चक्रयोः स्व-चक्रं अतिमात्राभ्यां दण्ड-कराभ्यां पीडयत्यशक्यं च वारयितुम् । पर-चक्रं तु शक्यं प्रैयोद्धुं उपसारेण संधिना वा मोक्षयितुम् इत्याचार्याः ।। ०८.४.१३ ।।
sva-cakra-para-cakrayoḥ sva-cakraṃ atimātrābhyāṃ daṇḍa-karābhyāṃ pīḍayatyaśakyaṃ ca vārayitum | para-cakraṃ tu śakyaṃ praiyoddhuṃ upasāreṇa saṃdhinā vā mokṣayitum ityācāryāḥ || 08.4.13 ||

नैति कौटिल्यः ।। ०८.४.१४ ।।
naiti kauṭilyaḥ || 08.4.14 ||

स्व-चक्र-पीडनं प्रकृति-पुरुष-मुख्य-उपग्रह-विघाताभ्यां शक्यते वारयितुं एक-देशं वा पीडयति । सर्व-देश-पीडनं तु पर-चक्रं विलोप-घात-दाह-विध्वंसन-अपवाहनैः पीडयतिइति ।। ०८.४.१५ ।।
sva-cakra-pīḍanaṃ prakṛti-puruṣa-mukhya-upagraha-vighātābhyāṃ śakyate vārayituṃ eka-deśaṃ vā pīḍayati | sarva-deśa-pīḍanaṃ tu para-cakraṃ vilopa-ghāta-dāha-vidhvaṃsana-apavāhanaiḥ pīḍayatiiti || 08.4.15 ||

प्रकृति-राज-विवादयोः प्रकृइति-विवादः प्रकृतीनां भेदकः पर-अभियोगानावहति । राज-विवादस्तु प्रकृतीनां द्वि-गुण-भक्त-वेतन-परिहार-करो भवति इत्याचार्याः ।। ०८.४.१६ ।।
prakṛti-rāja-vivādayoḥ prakṛiti-vivādaḥ prakṛtīnāṃ bhedakaḥ para-abhiyogānāvahati | rāja-vivādastu prakṛtīnāṃ dvi-guṇa-bhakta-vetana-parihāra-karo bhavati ityācāryāḥ || 08.4.16 ||

नैति कौटिल्यः ।। ०८.४.१७ ।।
naiti kauṭilyaḥ || 08.4.17 ||

शक्यः प्रकृति-विवादः प्रकृति-मुख्य-उपग्रहेण कलह-स्थान-अपनयनेन वा वारयितुं ।। ०८.४.१८ ।।
śakyaḥ prakṛti-vivādaḥ prakṛti-mukhya-upagraheṇa kalaha-sthāna-apanayanena vā vārayituṃ || 08.4.18 ||

विवदमानास्तु प्रकृतयः परस्पर-संघर्षेणौपकुर्वन्ति ।। ०८.४.१९ ।।
vivadamānāstu prakṛtayaḥ paraspara-saṃgharṣeṇaupakurvanti || 08.4.19 ||

राज-विवादस्तु पीडन-उच्छेदनाय प्रकृतीनां द्वि-गुण-व्यायाम-साध्य इति ।। ०८.४.२० ।।
rāja-vivādastu pīḍana-ucchedanāya prakṛtīnāṃ dvi-guṇa-vyāyāma-sādhya iti || 08.4.20 ||

देश-राज-विहारयोर्देश-विहारस्त्रैकाल्येन कर्म-फल-उपघातं करोति । राज-विहारस्तु कारु-शिल्पि-कुशीलव-वाग्-जीवन-रूप-आजीवा-वैदेहक-उपकारं करोति इत्याचार्याः ।। ०८.४.२१ ।।
deśa-rāja-vihārayordeśa-vihārastraikālyena karma-phala-upaghātaṃ karoti | rāja-vihārastu kāru-śilpi-kuśīlava-vāg-jīvana-rūpa-ājīvā-vaidehaka-upakāraṃ karoti ityācāryāḥ || 08.4.21 ||

नैति कौटिल्यः ।। ०८.४.२२ ।।
naiti kauṭilyaḥ || 08.4.22 ||

देश-विहारः कर्म-श्रमं अवधा-अर्थं अल्पं भक्षयति भक्षयित्वा च भूयः कर्मसु योगं गच्छति । राज-विहारस्तु स्वयं वल्लभैश्च स्वयं-ग्राह-प्रणय-पण्य-अगार-कार्य-उपग्रहैः पीडयतिइति ।। ०८.४.२३ ।।
deśa-vihāraḥ karma-śramaṃ avadhā-arthaṃ alpaṃ bhakṣayati bhakṣayitvā ca bhūyaḥ karmasu yogaṃ gacchati | rāja-vihārastu svayaṃ vallabhaiśca svayaṃ-grāha-praṇaya-paṇya-agāra-kārya-upagrahaiḥ pīḍayatiiti || 08.4.23 ||

सुभगा-कुमारयोः कुमारः स्वयं वल्लभैश्च स्वयं-ग्राह-प्रणय-पण्य-अगार-कार्य-उपग्रहैः पीडयति । सुभगा विलास-उपभोगेन इत्याचार्याः ।। ०८.४.२४ ।।
subhagā-kumārayoḥ kumāraḥ svayaṃ vallabhaiśca svayaṃ-grāha-praṇaya-paṇya-agāra-kārya-upagrahaiḥ pīḍayati | subhagā vilāsa-upabhogena ityācāryāḥ || 08.4.24 ||

नैति कौटिल्यः ।। ०८.४.२५ ।।
naiti kauṭilyaḥ || 08.4.25 ||

शक्यः कुमारो मन्त्रि-पुरोहिताभ्यां वारयितुम् । न सुभगा बालिश्यादनर्थ्य-जन-सम्योगाच्चैति ।। ०८.४.२६ ।।
śakyaḥ kumāro mantri-purohitābhyāṃ vārayitum | na subhagā bāliśyādanarthya-jana-samyogāccaiti || 08.4.26 ||

श्रेणी-मुख्ययोः श्रेणी बाहुल्यादनवग्रहा स्तेय-साहसाभ्यां पीडयति । मुख्यः कार्य-अनुग्रह-विघाताभ्याम् इत्याचार्याः ।। ०८.४.२७ ।।
śreṇī-mukhyayoḥ śreṇī bāhulyādanavagrahā steya-sāhasābhyāṃ pīḍayati | mukhyaḥ kārya-anugraha-vighātābhyām ityācāryāḥ || 08.4.27 ||

नैति कौटिल्यः ।। ०८.४.२८ ।।
naiti kauṭilyaḥ || 08.4.28 ||

सुव्यावर्त्या श्रेणी समान-शील-व्यसनत्वात् । श्रेणी-मुख्य-एक-देश-उपग्रहेण वा ।। ०८.४.२९ ।।
suvyāvartyā śreṇī samāna-śīla-vyasanatvāt | śreṇī-mukhya-eka-deśa-upagraheṇa vā || 08.4.29 ||

स्तम्भ-युक्तो मुख्यः पर-प्राण-द्रव्य-उपघाताभ्यां पीडयतिइति ।। ०८.४.३० ।।
stambha-yukto mukhyaḥ para-prāṇa-dravya-upaghātābhyāṃ pīḍayatiiti || 08.4.30 ||

सम्निधातृ-समाहर्त्रोः सम्निधाता कृत-विदूषण-अत्ययाभ्यां पीडयति । समाहर्ता करण-अधिष्ठितः प्रदिष्ट-फल-उपभोगी भवति इत्याचार्याः ।। ०८.४.३१ ।।
samnidhātṛ-samāhartroḥ samnidhātā kṛta-vidūṣaṇa-atyayābhyāṃ pīḍayati | samāhartā karaṇa-adhiṣṭhitaḥ pradiṣṭa-phala-upabhogī bhavati ityācāryāḥ || 08.4.31 ||

नैति कौटिल्यः ।। ०८.४.३२ ।।
naiti kauṭilyaḥ || 08.4.32 ||

सम्निधाता कृत-अवस्थं अन्यैः कोश-प्रवेश्यं प्रतिगृह्णाति । समाहर्ता तु पूर्वं अर्थं आत्मनः कृत्वा पश्चाद्राज-अर्थं करोति प्रणाशयति वा । पर-स्व-आदाने च स्व-प्रत्ययश्चरतिइति ।। ०८.४.३३ ।।
samnidhātā kṛta-avasthaṃ anyaiḥ kośa-praveśyaṃ pratigṛhṇāti | samāhartā tu pūrvaṃ arthaṃ ātmanaḥ kṛtvā paścādrāja-arthaṃ karoti praṇāśayati vā | para-sva-ādāne ca sva-pratyayaścaratiiti || 08.4.33 ||

अन्त-पाल-वैदेहकयोरन्त-पालश्चोर-प्रसर्ग-देय-अत्यादानाभ्यां वणिक्-पथं पीडयति । वैदेहकास्तु पण्य--प्रतिपण्य-अनुग्रहैः प्रसाधयन्ति इत्याचार्याः ।। ०८.४.३४ ।।
anta-pāla-vaidehakayoranta-pālaścora-prasarga-deya-atyādānābhyāṃ vaṇik-pathaṃ pīḍayati | vaidehakāstu paṇya--pratipaṇya-anugrahaiḥ prasādhayanti ityācāryāḥ || 08.4.34 ||

नैति कौटिल्यः ।। ०८.४.३५ ।।
naiti kauṭilyaḥ || 08.4.35 ||

अन्त-पालः पण्य-सम्पात-अनुग्रहेण वर्तयति । वैदेहकास्तु सम्भूय पण्यानां उत्कर्ष-अपकर्षं कुर्वाणाः पणे पण-शतं कुम्भे कुम्भ-शतं इत्याजीवन्ति ।। ०८.४.३६ ।।
anta-pālaḥ paṇya-sampāta-anugraheṇa vartayati | vaidehakāstu sambhūya paṇyānāṃ utkarṣa-apakarṣaṃ kurvāṇāḥ paṇe paṇa-śataṃ kumbhe kumbha-śataṃ ityājīvanti || 08.4.36 ||

अभिजात-उपरुद्धा भूमिः पशु-व्रज-उपरुद्धा वाइति "अभिजात-उपरुद्धा भूमिः महा-फलाअप्यायुधीय-उपकारिणी न क्षमा मोक्षयितुं व्यसन-आबाध-भयात् । पशु-व्रज-उपरुद्धा तु कृषि-योग्या क्षमा मोक्षयितुं ।। ०८.४.३७ ।।
abhijāta-uparuddhā bhūmiḥ paśu-vraja-uparuddhā vāiti "abhijāta-uparuddhā bhūmiḥ mahā-phalāapyāyudhīya-upakāriṇī na kṣamā mokṣayituṃ vyasana-ābādha-bhayāt | paśu-vraja-uparuddhā tu kṛṣi-yogyā kṣamā mokṣayituṃ || 08.4.37 ||

विवीतं हि क्षेत्रेण बाध्यते" इत्याचार्याः ।। ०८.४.३८ ।।
vivītaṃ hi kṣetreṇa bādhyate" ityācāryāḥ || 08.4.38 ||

Navamo-Adhikarana

Collapse

विजिगीषुरात्मनः परस्य च बल-अबलं शक्ति-देश-काल-यात्रा-काल-बल-समुद्दान-काल-पश्चात्-कोप-क्षय-व्यय-लाभ-आपदां ज्ञात्वा विशिष्ट-बलो यायात् । अन्यथाआसीत ।। ०९.१.०१ ।।
vijigīṣurātmanaḥ parasya ca bala-abalaṃ śakti-deśa-kāla-yātrā-kāla-bala-samuddāna-kāla-paścāt-kopa-kṣaya-vyaya-lābha-āpadāṃ jñātvā viśiṣṭa-balo yāyāt | anyathāāsīta || 09.1.01 ||

उत्साह-प्रभावयोरुत्साहः श्रेयान् ।। ०९.१.०२ ।।
utsāha-prabhāvayorutsāhaḥ śreyān || 09.1.02 ||

स्वयं हि राजा शूरो बलवानरोगः कृत-अस्त्रो दण्ड-द्वितीयोअपि शक्तः प्रभाववन्तं राजानं जेतुं ।। ०९.१.०३ ।।
svayaṃ hi rājā śūro balavānarogaḥ kṛta-astro daṇḍa-dvitīyoapi śaktaḥ prabhāvavantaṃ rājānaṃ jetuṃ || 09.1.03 ||

अल्पोअपि चास्य दण्डस्तेजसा कृत्य-करो भवति ।। ०९.१.०४ ।।
alpoapi cāsya daṇḍastejasā kṛtya-karo bhavati || 09.1.04 ||

निरुत्साहस्तु प्रभाववान्राजा विक्रम-अभिपन्नो नश्यति इत्याचार्याः ।। ०९.१.०५ ।।
nirutsāhastu prabhāvavānrājā vikrama-abhipanno naśyati ityācāryāḥ || 09.1.05 ||

नैति कौटिल्यः ।। ०९.१.०६ ।।
naiti kauṭilyaḥ || 09.1.06 ||

प्रभाववानुत्साहवन्तं राजानं प्रभावेनातिसंधत्ते तद्-विशिष्टं अन्यं राजानं आवाह्य भृत्वा क्रीत्वा प्रवीर-पुरुषान् ।। ०९.१.०७ ।।
prabhāvavānutsāhavantaṃ rājānaṃ prabhāvenātisaṃdhatte tad-viśiṣṭaṃ anyaṃ rājānaṃ āvāhya bhṛtvā krītvā pravīra-puruṣān || 09.1.07 ||

प्रभूत-प्रभाव-हय-हस्ति-रथ-उपकरण-सम्पन्नश्चास्य दण्डः सर्वत्राप्रतिहतश्चरति ।। ०९.१.०८ ।।
prabhūta-prabhāva-haya-hasti-ratha-upakaraṇa-sampannaścāsya daṇḍaḥ sarvatrāpratihataścarati || 09.1.08 ||

उत्साहवतश्च प्रभाववन्तो जित्वा क्रीत्वा च स्त्रियो बालाः पङ्गवोअन्धाश्च पृथिवीं जिग्युरिति ।। ०९.१.०९ ।।
utsāhavataśca prabhāvavanto jitvā krītvā ca striyo bālāḥ paṅgavoandhāśca pṛthivīṃ jigyuriti || 09.1.09 ||

प्रभाव-मन्त्रयोः प्रभावः श्रेयान् ।। ०९.१.१० ।।
prabhāva-mantrayoḥ prabhāvaḥ śreyān || 09.1.10 ||

मन्त्र-शक्ति-सम्पन्नो हि वन्ध्य-बुद्धिरप्रभावो भवति ।। ०९.१.११ ।।
mantra-śakti-sampanno hi vandhya-buddhiraprabhāvo bhavati || 09.1.11 ||

मन्त्र-कर्म चास्य निश्चितं अप्रभावो गर्भ-धान्यं अवृष्टिरिवौपहन्ति इत्याचार्याः ।। ०९.१.१२ ।।
mantra-karma cāsya niścitaṃ aprabhāvo garbha-dhānyaṃ avṛṣṭirivaupahanti ityācāryāḥ || 09.1.12 ||

नैति कौटिल्यः ।। ०९.१.१३ ।।
naiti kauṭilyaḥ || 09.1.13 ||

मन्त्र-शक्तिः श्रेयसी ।। ०९.१.१४ ।।
mantra-śaktiḥ śreyasī || 09.1.14 ||

प्रज्ञा-शास्त्र-चक्षुर्हि राजाअल्पेनापि प्रयत्नेन मन्त्रं आधातुं शक्तः परानुत्साह-प्रभाववतश्च साम-आदिभिर्योग-उपनिषद्भ्यां चातिसंधातुं ।। ०९.१.१५ ।।
prajñā-śāstra-cakṣurhi rājāalpenāpi prayatnena mantraṃ ādhātuṃ śaktaḥ parānutsāha-prabhāvavataśca sāma-ādibhiryoga-upaniṣadbhyāṃ cātisaṃdhātuṃ || 09.1.15 ||

एवं उत्साह-प्रभाव-मन्त्र-शक्तीनां उत्तर-उत्तर-अधिकोअतिसंधत्ते ।। ०९.१.१६ ।।
evaṃ utsāha-prabhāva-mantra-śaktīnāṃ uttara-uttara-adhikoatisaṃdhatte || 09.1.16 ||

देशः पृथिवी ।। ०९.१.१७ ।।
deśaḥ pṛthivī || 09.1.17 ||

तस्यां हिमवत्-समुद्र-अन्तरं उदीचीनं योजन-सहस्र-परिमाणं तिर्यक्चक्र-वर्ति-क्षेत्रं ।। ०९.१.१८ ।।
tasyāṃ himavat-samudra-antaraṃ udīcīnaṃ yojana-sahasra-parimāṇaṃ tiryakcakra-varti-kṣetraṃ || 09.1.18 ||

तत्रारण्यो ग्राम्यः पर्वत औदको भौमः समो विषम इति विशेषाः ।। ०९.१.१९ ।।
tatrāraṇyo grāmyaḥ parvata audako bhaumaḥ samo viṣama iti viśeṣāḥ || 09.1.19 ||

तेषु यथा-स्व-बल-वृद्धि-करं कर्म प्रयुञ्जीत ।। ०९.१.२० ।।
teṣu yathā-sva-bala-vṛddhi-karaṃ karma prayuñjīta || 09.1.20 ||

यत्र-आत्मनः सैन्य-व्यायामानां भूमिः । अभूमिः परस्य । स उत्तमो देशः । विपरीतोअधमः । साधारणो मध्यमः ।। ०९.१.२१ ।।
yatra-ātmanaḥ sainya-vyāyāmānāṃ bhūmiḥ | abhūmiḥ parasya | sa uttamo deśaḥ | viparītoadhamaḥ | sādhāraṇo madhyamaḥ || 09.1.21 ||

कालः शीत-उष्ण-वर्ष-आत्मा ।। ०९.१.२२ ।।
kālaḥ śīta-uṣṇa-varṣa-ātmā || 09.1.22 ||

तस्य रात्रिरहः पक्षो मास ऋतुरयनं संवत्सरो युगं इति विशेषाः ।। ०९.१.२३ ।।
tasya rātrirahaḥ pakṣo māsa ṛturayanaṃ saṃvatsaro yugaṃ iti viśeṣāḥ || 09.1.23 ||

तेषु यथा-स्व-बल-वृद्धि-करं कर्म-प्रयुञ्जीत ।। ०९.१.२४ ।।
teṣu yathā-sva-bala-vṛddhi-karaṃ karma-prayuñjīta || 09.1.24 ||

यत्र-आत्मनः सैन्य-व्यायामानां ऋतुः अनृतुः परस्य । स उत्तमः कालः । विपरीतोअधमः । साधारणो मध्यमः ।। ०९.१.२५ ।।
yatra-ātmanaḥ sainya-vyāyāmānāṃ ṛtuḥ anṛtuḥ parasya | sa uttamaḥ kālaḥ | viparītoadhamaḥ | sādhāraṇo madhyamaḥ || 09.1.25 ||

शक्ति-देश-कालानां तु शक्तिः श्रेयसी इत्याचार्याः ।। ०९.१.२६ ।।
śakti-deśa-kālānāṃ tu śaktiḥ śreyasī ityācāryāḥ || 09.1.26 ||

शक्तिमान्हि निम्न-स्थलवतो देशस्य शीत-उष्ण-वर्षवतश्च कालस्य शक्तः प्रतीकारे भवति ।। ०९.१.२७ ।।
śaktimānhi nimna-sthalavato deśasya śīta-uṣṇa-varṣavataśca kālasya śaktaḥ pratīkāre bhavati || 09.1.27 ||

देशः श्रेयान् इत्येके ।। ०९.१.२८ ।।
deśaḥ śreyān ityeke || 09.1.28 ||

स्थल-गतो हि श्वा नक्रं विकर्षति । निम्न-गतो नक्रः श्वानम् इति ।। ०९.१.२९ ।।
sthala-gato hi śvā nakraṃ vikarṣati | nimna-gato nakraḥ śvānam iti || 09.1.29 ||

कालः श्रेयान् इत्येके ।। ०९.१.३० ।।
kālaḥ śreyān ityeke || 09.1.30 ||

दिवा काकः कौशिकं हन्ति । रात्रौ कौशिकः काकम् इति ।। ०९.१.३१ ।।
divā kākaḥ kauśikaṃ hanti | rātrau kauśikaḥ kākam iti || 09.1.31 ||

नैति कौटिल्यः ।। ०९.१.३२ ।।
naiti kauṭilyaḥ || 09.1.32 ||

परस्पर-साधका हि शक्ति-देश-कालाः ।। ०९.१.३३ ।।
paraspara-sādhakā hi śakti-deśa-kālāḥ || 09.1.33 ||

तैरभ्युच्चितस्तृतीयं चतुर्थं वा दण्डस्यांशं मूले पार्ष्ण्यां प्रत्यन्त-अटवीषु च रक्षा विधाय कार्य-साधन-सहं कोश-दण्डं चऽदाय क्षीण-पुराण-भक्तं अगृहीत-नव-भक्तं असंस्कृत-दुर्गम-मित्रं वार्षिकं चास्य सस्यं हैमनं च मुष्टिं उपहन्तुं मार्गशीर्षीं यात्रां यायात् ।। ०९.१.३४ ।।
tairabhyuccitastṛtīyaṃ caturthaṃ vā daṇḍasyāṃśaṃ mūle pārṣṇyāṃ pratyanta-aṭavīṣu ca rakṣā vidhāya kārya-sādhana-sahaṃ kośa-daṇḍaṃ ca'dāya kṣīṇa-purāṇa-bhaktaṃ agṛhīta-nava-bhaktaṃ asaṃskṛta-durgama-mitraṃ vārṣikaṃ cāsya sasyaṃ haimanaṃ ca muṣṭiṃ upahantuṃ mārgaśīrṣīṃ yātrāṃ yāyāt || 09.1.34 ||

हैमानं चास्य सस्यं वासन्तिकं च मुष्टिं उपहन्तुं चैत्रीं यात्रां यायात् ।। ०९.१.३५ ।।
haimānaṃ cāsya sasyaṃ vāsantikaṃ ca muṣṭiṃ upahantuṃ caitrīṃ yātrāṃ yāyāt || 09.1.35 ||

क्षीण-कृण-काष्ठ-उदकं असंस्कृत-दुर्गम-मित्रं वासन्तिकं चास्य सस्यं वार्षिकीं च मुष्टिं उपहन्तुं ज्येष्ठामूलीयां यात्रां यायात् ।। ०९.१.३६ ।।
kṣīṇa-kṛṇa-kāṣṭha-udakaṃ asaṃskṛta-durgama-mitraṃ vāsantikaṃ cāsya sasyaṃ vārṣikīṃ ca muṣṭiṃ upahantuṃ jyeṣṭhāmūlīyāṃ yātrāṃ yāyāt || 09.1.36 ||

अत्युष्णं अल्प-यवस-इन्धन-उदकं वा देशं हेमन्ते यायात् ।। ०९.१.३७ ।।
atyuṣṇaṃ alpa-yavasa-indhana-udakaṃ vā deśaṃ hemante yāyāt || 09.1.37 ||

तुषार-दुर्दिनं अगाध-निम्न-प्रायं गहन-तृण-वृक्षं वा देशं ग्रीष्मे यायात् ।। ०९.१.३८ ।।
tuṣāra-durdinaṃ agādha-nimna-prāyaṃ gahana-tṛṇa-vṛkṣaṃ vā deśaṃ grīṣme yāyāt || 09.1.38 ||

स्व-सैन्य-व्यायाम-योग्यं परस्यायोग्यं वर्षति यायात् ।। ०९.१.३९ ।।
sva-sainya-vyāyāma-yogyaṃ parasyāyogyaṃ varṣati yāyāt || 09.1.39 ||

मार्गशीर्षीं तैषीं चान्तरेण दीर्घ-कालां यात्रां यायात् । चैत्रीं वैशाखीं चान्तरेण मध्यम-कालाम् । ज्येष्ठामूलीयां आषाढीं चान्तरेण ह्रस्व-कालाम् । उपोषिष्यन्व्यसने चतुर्थीं ।। ०९.१.४० ।।
mārgaśīrṣīṃ taiṣīṃ cāntareṇa dīrgha-kālāṃ yātrāṃ yāyāt | caitrīṃ vaiśākhīṃ cāntareṇa madhyama-kālām | jyeṣṭhāmūlīyāṃ āṣāḍhīṃ cāntareṇa hrasva-kālām | upoṣiṣyanvyasane caturthīṃ || 09.1.40 ||

व्यसन-अभियानं विगृह्य-याने व्याख्यातं ।। ०९.१.४१ ।।
vyasana-abhiyānaṃ vigṛhya-yāne vyākhyātaṃ || 09.1.41 ||

प्रायशश्चऽचार्याः "पर-व्यसने यातव्यम्" इत्युपदिशन्ति ।। ०९.१.४२ ।।
prāyaśaśca'cāryāḥ "para-vyasane yātavyam" ityupadiśanti || 09.1.42 ||

शक्त्य्-उदये यातव्यं अनैकान्न्तिकत्वाद्व्यसनानां इति कौटिल्यः ।। ०९.१.४३ ।।
śakty-udaye yātavyaṃ anaikānntikatvādvyasanānāṃ iti kauṭilyaḥ || 09.1.43 ||

यदा वा प्रयातः कर्शयितुं उच्छेतुं वा शक्नुयादमित्रं तदा यायात् ।। ०९.१.४४ ।।
yadā vā prayātaḥ karśayituṃ ucchetuṃ vā śaknuyādamitraṃ tadā yāyāt || 09.1.44 ||

अत्युष्ण-उपक्षीणे काले हस्ति-बल-प्रायो यायात् ।। ०९.१.४५ ।।
atyuṣṇa-upakṣīṇe kāle hasti-bala-prāyo yāyāt || 09.1.45 ||

हस्तिनो ह्यन्तः-स्वेदाः कुष्ठिनो भवन्ति ।। ०९.१.४६ ।।
hastino hyantaḥ-svedāḥ kuṣṭhino bhavanti || 09.1.46 ||

अनवगाहमानास्तोयं अपिबन्तश्चान्तर्-अवक्षाराच्चान्धी-भवन्ति ।। ०९.१.४७ ।।
anavagāhamānāstoyaṃ apibantaścāntar-avakṣārāccāndhī-bhavanti || 09.1.47 ||

तस्मात्प्रभूत-उदके देशे वर्षति च हस्ति-बल-प्रायो यायात् ।। ०९.१.४८ ।।
tasmātprabhūta-udake deśe varṣati ca hasti-bala-prāyo yāyāt || 09.1.48 ||

विपर्यये खर-उष्ट्र-अश्व-बल-प्रायो देशं अल्प-वर्ष-पङ्कं ।। ०९.१.४९ ।।
viparyaye khara-uṣṭra-aśva-bala-prāyo deśaṃ alpa-varṣa-paṅkaṃ || 09.1.49 ||

वर्षति मरु-प्रायं चतुर्-अङ्ग-बलो यायात् ।। ०९.१.५० ।।
varṣati maru-prāyaṃ catur-aṅga-balo yāyāt || 09.1.50 ||

सम-विषम-निम्न-स्थल-ह्रस्व-दीर्घ-वशेन वाअध्वनो यात्रां विभजेत् ।। ०९.१.५१ ।।
sama-viṣama-nimna-sthala-hrasva-dīrgha-vaśena vāadhvano yātrāṃ vibhajet || 09.1.51 ||

सर्वा वा ह्रस्व-कालाः स्युर्यातव्याः कार्य-लाघवात् । ।। ०९.१.५२अ ब ।।
sarvā vā hrasva-kālāḥ syuryātavyāḥ kārya-lāghavāt | || 09.1.52a ba ||

दीर्घाः कार्य-गुरुत्वाद्वा वर्षा-वासः परत्र च ।। ०९.१.५२च्द् ।।
dīrghāḥ kārya-gurutvādvā varṣā-vāsaḥ paratra ca || 09.1.52cd ||

मौल-भृतक-श्रेणी-मित्र-अमित्र-अटवी-बलानां समुद्दान-कालाः ।। ०९.२.०१ ।।
maula-bhṛtaka-śreṇī-mitra-amitra-aṭavī-balānāṃ samuddāna-kālāḥ || 09.2.01 ||

मूल-रक्षणादतिरिक्तं मौल-बलम् । अत्यावाप-युक्ता वा मौला मूले विकुर्वीरन् । बहुल-अनुरक्त-मौल-बलः सार-बलो वा प्रतियोद्धा । व्यायामेन योद्धव्यम् । प्रकृष्टेअध्वनि काले वा क्षय-व्यय-सहत्वान्मौलानाम् । बहुल-अनुरक्त-सम्पाते च यातव्यस्यौपजाप-भयादन्य-सैन्यानां भृत-आदीनां अविश्वासे । बल-क्षये वा सर्व-सैन्यानां इति मौल-बल-कालः ।। ०९.२.०२ ।।
mūla-rakṣaṇādatiriktaṃ maula-balam | atyāvāpa-yuktā vā maulā mūle vikurvīran | bahula-anurakta-maula-balaḥ sāra-balo vā pratiyoddhā | vyāyāmena yoddhavyam | prakṛṣṭeadhvani kāle vā kṣaya-vyaya-sahatvānmaulānām | bahula-anurakta-sampāte ca yātavyasyaupajāpa-bhayādanya-sainyānāṃ bhṛta-ādīnāṃ aviśvāse | bala-kṣaye vā sarva-sainyānāṃ iti maula-bala-kālaḥ || 09.2.02 ||

प्रभूतं मे भृत-बलं अल्पं च मौल-बलम्ण् "परस्याल्पं विरक्तं वा मौल-बलम् । फल्गु-प्रायं असारं वा भृत-सैन्यम्ण्" "मन्त्रेण योद्धव्यं अल्प-व्यायामेनण्" "ह्रस्वो देशः कालो वा तनु-क्षय-व्ययह्ण्" "अल्प-आवापं शान्त-उपजापं विश्वस्तं वा मे सैन्यम्ण्" "परस्याल्पः प्रसारो हन्तव्यह्ण्" इति भृत-बल-कालः ।। ०९.२.०३ ।।
prabhūtaṃ me bhṛta-balaṃ alpaṃ ca maula-balamṇ "parasyālpaṃ viraktaṃ vā maula-balam | phalgu-prāyaṃ asāraṃ vā bhṛta-sainyamṇ" "mantreṇa yoddhavyaṃ alpa-vyāyāmenaṇ" "hrasvo deśaḥ kālo vā tanu-kṣaya-vyayahṇ" "alpa-āvāpaṃ śānta-upajāpaṃ viśvastaṃ vā me sainyamṇ" "parasyālpaḥ prasāro hantavyahṇ" iti bhṛta-bala-kālaḥ || 09.2.03 ||

प्रभूतं मे श्रेणी-बलम् । शक्यं मूले यात्रायां चऽधातुम्ण् ह्रस्वः प्रवासः । श्रेणी-बल-प्रायः प्रतियोद्धा मन्त्र-व्यायामाभ्यां प्रतियोद्धु-कामः । दण्ड-बल-व्यवहारः इति श्रेणी-बल-कालः ।। ०९.२.०४ ।।
prabhūtaṃ me śreṇī-balam | śakyaṃ mūle yātrāyāṃ ca'dhātumṇ hrasvaḥ pravāsaḥ | śreṇī-bala-prāyaḥ pratiyoddhā mantra-vyāyāmābhyāṃ pratiyoddhu-kāmaḥ | daṇḍa-bala-vyavahāraḥ iti śreṇī-bala-kālaḥ || 09.2.04 ||

प्रभूतं मे मित्र-बलं शक्यं मूले यात्रायां चऽधातुम्ण् "अल्पः प्रवासो मन्त्र-युद्धाच्च भूयो व्यायाम-युद्धम्ण्" "मित्र-बलेन वा पूर्वं अटवीं नगर-स्थानं आसारं वा योधयित्वा पश्चात्स्व-बलेन योद्धयिष्यामिण्" "मित्र-साधारणं वा मे कार्यम्ण्" "मित्र-आयत्ता वा मे कार्य-सिद्धिह्ण्" "आसन्नं अनुग्राह्यं वा मे मित्रम्ण्" "अत्यावापं वाअस्य सादयिष्यामि" इति मित्र-बल-कालः ।। ०९.२.०५ ।।
prabhūtaṃ me mitra-balaṃ śakyaṃ mūle yātrāyāṃ ca'dhātumṇ "alpaḥ pravāso mantra-yuddhācca bhūyo vyāyāma-yuddhamṇ" "mitra-balena vā pūrvaṃ aṭavīṃ nagara-sthānaṃ āsāraṃ vā yodhayitvā paścātsva-balena yoddhayiṣyāmiṇ" "mitra-sādhāraṇaṃ vā me kāryamṇ" "mitra-āyattā vā me kārya-siddhihṇ" "āsannaṃ anugrāhyaṃ vā me mitramṇ" "atyāvāpaṃ vāasya sādayiṣyāmi" iti mitra-bala-kālaḥ || 09.2.05 ||

प्रभूतं मे शत्रु-बलम् । शत्रु-बलेन योधयिष्यामि नगर-स्थानं अटवीं वा । तत्र मे श्व-वराहयोः कलहे चण्डालस्यैवान्यतर-सिद्धिर्भविष्यतिण् "आसाराणां अटवीनां वा कण्टक-मर्दनं एतत्करिष्यामिण्" अत्युपचितं वा कोप-भयान्नित्यं आसन्नं अरि-बलं वासयेद् । अन्यत्र-अभ्यन्तर-कोप-शङ्कायाः शत्रु-युद्ध-अवर-युद्ध-कालश्च इत्यमित्र-बल-कालः ।। ०९.२.०६ ।।
prabhūtaṃ me śatru-balam | śatru-balena yodhayiṣyāmi nagara-sthānaṃ aṭavīṃ vā | tatra me śva-varāhayoḥ kalahe caṇḍālasyaivānyatara-siddhirbhaviṣyatiṇ "āsārāṇāṃ aṭavīnāṃ vā kaṇṭaka-mardanaṃ etatkariṣyāmiṇ" atyupacitaṃ vā kopa-bhayānnityaṃ āsannaṃ ari-balaṃ vāsayed | anyatra-abhyantara-kopa-śaṅkāyāḥ śatru-yuddha-avara-yuddha-kālaśca ityamitra-bala-kālaḥ || 09.2.06 ||

तेनाटवी-बल-कालो व्याख्यातः ।। ०९.२.०७ ।।
tenāṭavī-bala-kālo vyākhyātaḥ || 09.2.07 ||

मार्ग-आदेशिकम् । पर-भूमि-योग्यम् । अरि-युद्ध-प्रतिलोमम् । अटवी-बल-प्रायः शत्रुर्वा । "बिल्वं बिल्वेन हन्यताम्ण्" अल्पः प्रसारो हन्तव्यः इत्यटवी-बल-कालः ।। ०९.२.०८ ।।
mārga-ādeśikam | para-bhūmi-yogyam | ari-yuddha-pratilomam | aṭavī-bala-prāyaḥ śatrurvā | "bilvaṃ bilvena hanyatāmṇ" alpaḥ prasāro hantavyaḥ ityaṭavī-bala-kālaḥ || 09.2.08 ||

सैन्यं अनेकं अनेकस्थं उक्तं अनुक्तं वा विलोप-अर्थं यदुत्तिष्ठति तदौत्साहिकं अभक्त-वेतनं विलोप-विष्टि-प्रताप-करं भेद्यं परेषाम् । अभेद्यं तुल्य-देश-जाति-शिल्प-प्रायं संहतं महत् [इति बल-उपादान-कालाह्] ।। ०९.२.०९ ।।
sainyaṃ anekaṃ anekasthaṃ uktaṃ anuktaṃ vā vilopa-arthaṃ yaduttiṣṭhati tadautsāhikaṃ abhakta-vetanaṃ vilopa-viṣṭi-pratāpa-karaṃ bhedyaṃ pareṣām | abhedyaṃ tulya-deśa-jāti-śilpa-prāyaṃ saṃhataṃ mahat [iti bala-upādāna-kālāh] || 09.2.09 ||

तेषां कुप्य-भृतं अमित्र-अटवी-बलं विलोप-भृतं वा कुर्यात् ।। ०९.२.१० ।।
teṣāṃ kupya-bhṛtaṃ amitra-aṭavī-balaṃ vilopa-bhṛtaṃ vā kuryāt || 09.2.10 ||

अमित्रस्य वा बल-काले प्रत्युत्पन्ने शत्रु-बलं अवगृह्णीयात् । अन्यत्र वा प्रेषयेत् । अफलं वा कुर्यात् । विक्षिप्तं वा वासयेत् । काले वाअतिक्रान्ते विसृजेत् ।। ०९.२.११ ।।
amitrasya vā bala-kāle pratyutpanne śatru-balaṃ avagṛhṇīyāt | anyatra vā preṣayet | aphalaṃ vā kuryāt | vikṣiptaṃ vā vāsayet | kāle vāatikrānte visṛjet || 09.2.11 ||

परस्य चएतद्बल-समुद्दानं विघातयेत् । आत्मनः सम्पादयेत् ।। ०९.२.१२ ।।
parasya caetadbala-samuddānaṃ vighātayet | ātmanaḥ sampādayet || 09.2.12 ||

पूर्वं पूर्वं चएषां श्रेयः सम्नाहयितुं ।। ०९.२.१३ ।।
pūrvaṃ pūrvaṃ caeṣāṃ śreyaḥ samnāhayituṃ || 09.2.13 ||

तद्-भाव-भावित्वान्नित्य-सत्कार-अनुगमाच्च मौल-बलं भृत-बलात्श्रेयः ।। ०९.२.१४ ।।
tad-bhāva-bhāvitvānnitya-satkāra-anugamācca maula-balaṃ bhṛta-balātśreyaḥ || 09.2.14 ||

नित्य-अनन्तरं क्षिप्र-उत्थायि वश्यं व भृत-बलं श्रेणी-बलात्श्रेयः ।। ०९.२.१५ ।।
nitya-anantaraṃ kṣipra-utthāyi vaśyaṃ va bhṛta-balaṃ śreṇī-balātśreyaḥ || 09.2.15 ||

जानपदं एक-अर्थ-उपगतं तुल्य-संघर्ष-अमर्ष-सिद्धि-लाभं च श्रेणी-बलं मित्र-बलात्श्रेयः ।। ०९.२.१६ ।।
jānapadaṃ eka-artha-upagataṃ tulya-saṃgharṣa-amarṣa-siddhi-lābhaṃ ca śreṇī-balaṃ mitra-balātśreyaḥ || 09.2.16 ||

अपरिमित-देश-कालं एक-अर्थ-उपगमाच्च मित्र-बलं अमित्र-बलात्श्रेयः ।। ०९.२.१७ ।।
aparimita-deśa-kālaṃ eka-artha-upagamācca mitra-balaṃ amitra-balātśreyaḥ || 09.2.17 ||

आर्य-अधिष्ठितं अमित्र-बलं अटवी-बलात्श्रेयः ।। ०९.२.१८ ।।
ārya-adhiṣṭhitaṃ amitra-balaṃ aṭavī-balātśreyaḥ || 09.2.18 ||

तदुभयं विलोप-अर्थं ।। ०९.२.१९ ।।
tadubhayaṃ vilopa-arthaṃ || 09.2.19 ||

अविलोपे व्यसने च ताभ्यां अहि-भयं स्यात् ।। ०९.२.२० ।।
avilope vyasane ca tābhyāṃ ahi-bhayaṃ syāt || 09.2.20 ||

ब्राह्मण-क्षत्रिय-वैश्य-शूद्र-सैन्यानां तेजः-प्राधान्यात्पूर्वं पूर्वं श्रेयः सम्नाहयितुम् इत्याचार्याः ।। ०९.२.२१ ।।
brāhmaṇa-kṣatriya-vaiśya-śūdra-sainyānāṃ tejaḥ-prādhānyātpūrvaṃ pūrvaṃ śreyaḥ samnāhayitum ityācāryāḥ || 09.2.21 ||

नैति कौटिल्यः ।। ०९.२.२२ ।।
naiti kauṭilyaḥ || 09.2.22 ||

प्रणिपातेन ब्राह्मण-बलं परोअभिहारयेत् ।। ०९.२.२३ ।।
praṇipātena brāhmaṇa-balaṃ paroabhihārayet || 09.2.23 ||

प्रहरण-विद्या-विनीतं तु क्षत्रिय-बलं श्रेयः । बहुल-सारं वा वैश्य-शूद्र-बलं इति ।। ०९.२.२४ ।।
praharaṇa-vidyā-vinītaṃ tu kṣatriya-balaṃ śreyaḥ | bahula-sāraṃ vā vaiśya-śūdra-balaṃ iti || 09.2.24 ||

तस्मादेवं-बलः परः । तस्यएतत्प्रतिबलं इति बल-समुद्दानं कुर्यात् ।। ०९.२.२५ ।।
tasmādevaṃ-balaḥ paraḥ | tasyaetatpratibalaṃ iti bala-samuddānaṃ kuryāt || 09.2.25 ||

हस्ति-यन्त्र-शकट-गर्भ-कुन्त-प्रास-हाटक-वेणु-शल्यवद्हस्ति-बलस्य प्रतिबलं ।। ०९.२.२६ ।।
hasti-yantra-śakaṭa-garbha-kunta-prāsa-hāṭaka-veṇu-śalyavadhasti-balasya pratibalaṃ || 09.2.26 ||

तदेव पाषाण-लगुड-आवरण-अङ्कुश-कच-ग्रहणी-प्रायं रथ-बलस्य प्रतिबलं ।। ०९.२.२७ ।।
tadeva pāṣāṇa-laguḍa-āvaraṇa-aṅkuśa-kaca-grahaṇī-prāyaṃ ratha-balasya pratibalaṃ || 09.2.27 ||

तदेवाश्वानां प्रतिबलम् । वर्मिणो वा हस्तिनोअश्वा वा वर्मिणः ।। ०९.२.२८ ।।
tadevāśvānāṃ pratibalam | varmiṇo vā hastinoaśvā vā varmiṇaḥ || 09.2.28 ||

कवचिनो रथा आवरणिनः पत्तयश्च चतुर्-अङ्ग-बलस्य प्रतिबलं ।। ०९.२.२९ ।।
kavacino rathā āvaraṇinaḥ pattayaśca catur-aṅga-balasya pratibalaṃ || 09.2.29 ||

एवं बल-समुद्दानं पर-सैन्य-निवारणं । ।। ०९.२.३०अ ब ।।
evaṃ bala-samuddānaṃ para-sainya-nivāraṇaṃ | || 09.2.30a ba ||

विभवेन स्व-सैन्यानां कुर्यादङ्ग-विकल्पशः ।। ०९.२.३०च्द् ।।
vibhavena sva-sainyānāṃ kuryādaṅga-vikalpaśaḥ || 09.2.30cd ||

अल्पः पश्चात्-कोपो महान्पुरस्ताल्-लाभ इति अल्पः पश्चात्-कोपो गरीयान् ।। ०९.३.०१ ।।
alpaḥ paścāt-kopo mahānpurastāl-lābha iti alpaḥ paścāt-kopo garīyān || 09.3.01 ||

अल्पं पश्चात्-कोपं प्रयातस्स्य दूष्य-अमित्र-आटविका हि सर्वतः समेधयन्ति । प्रकृति-कोपो वा ।। ०९.३.०२ ।।
alpaṃ paścāt-kopaṃ prayātassya dūṣya-amitra-āṭavikā hi sarvataḥ samedhayanti | prakṛti-kopo vā || 09.3.02 ||

लब्धं अपि च महान्तं पुरस्ताल्-लाहं एवं-भूते भृत्य-मित्र-क्षय-व्यया ग्रसन्ते ।। ०९.३.०३ ।।
labdhaṃ api ca mahāntaṃ purastāl-lāhaṃ evaṃ-bhūte bhṛtya-mitra-kṣaya-vyayā grasante || 09.3.03 ||

तस्मात्सहस्र-एकीयः पुरस्ताल्-लाभस्यायोगः शत-एकीयो वा पश्चात्-कोप इति न यायात् ।। ०९.३.०४ ।।
tasmātsahasra-ekīyaḥ purastāl-lābhasyāyogaḥ śata-ekīyo vā paścāt-kopa iti na yāyāt || 09.3.04 ||

सूची-मुखा ह्यनर्था इति लोक-प्रवादः ।। ०९.३.०५ ।।
sūcī-mukhā hyanarthā iti loka-pravādaḥ || 09.3.05 ||

पश्चात्-कोपे साम-दान-भेद-दण्डान्प्रयुञ्जीत ।। ०९.३.०६ ।।
paścāt-kope sāma-dāna-bheda-daṇḍānprayuñjīta || 09.3.06 ||

पुरस्ताल्-लाभे सेना-पतिं कुमारं वा दण्ड-चारिणं कुर्वीत ।। ०९.३.०७ ।।
purastāl-lābhe senā-patiṃ kumāraṃ vā daṇḍa-cāriṇaṃ kurvīta || 09.3.07 ||

बलवान्वा राजा पश्चात्-कोप-अवग्रह-समर्थः पुरस्ताल्-लाभं आदातुं यायात् ।। ०९.३.०८ ।।
balavānvā rājā paścāt-kopa-avagraha-samarthaḥ purastāl-lābhaṃ ādātuṃ yāyāt || 09.3.08 ||

अभ्यन्तर-कोप-शङ्कायां शङ्कितानादाय यायात् । बाह्य-कोप-शङ्कायां वा पुत्र-दारं एषां ।। ०९.३.०९ ।।
abhyantara-kopa-śaṅkāyāṃ śaṅkitānādāya yāyāt | bāhya-kopa-śaṅkāyāṃ vā putra-dāraṃ eṣāṃ || 09.3.09 ||

अभ्यन्तर-अवग्रहं कृत्वा शून्य-पालं अनेक-बल-वर्गं अनेक-मुख्यं च स्थापयित्वा यायात् । न वा यायात् ।। ०९.३.१० ।।
abhyantara-avagrahaṃ kṛtvā śūnya-pālaṃ aneka-bala-vargaṃ aneka-mukhyaṃ ca sthāpayitvā yāyāt | na vā yāyāt || 09.3.10 ||

अभ्यन्तर-कोपो बाह्य-कोपात्पापीयानित्युक्तं पुरस्तात् ।। ०९.३.११ ।।
abhyantara-kopo bāhya-kopātpāpīyānityuktaṃ purastāt || 09.3.11 ||

मन्त्र-पुरोहित-सेना-पति-युव-राजानां अन्यतम-कोपोअभ्यन्तर-कोपः ।। ०९.३.१२ ।।
mantra-purohita-senā-pati-yuva-rājānāṃ anyatama-kopoabhyantara-kopaḥ || 09.3.12 ||

तं आत्म-दोष-त्यागेन पर-शक्त्य्-अपराध-वशेन वा साधयेत् ।। ०९.३.१३ ।।
taṃ ātma-doṣa-tyāgena para-śakty-aparādha-vaśena vā sādhayet || 09.3.13 ||

महा-अपराधेअपि पुरोहिते सम्रोधनं अवस्रावणं वा सिद्धिः । युव-राजे सम्रोधनं निग्रहो वा गुणवत्यन्यस्मिन्सति पुत्रे ।। ०९.३.१४ ।।
mahā-aparādheapi purohite samrodhanaṃ avasrāvaṇaṃ vā siddhiḥ | yuva-rāje samrodhanaṃ nigraho vā guṇavatyanyasminsati putre || 09.3.14 ||

पुत्रं भ्रातरं अन्यं वा कुल्यं राज-ग्राहिणं उत्साहेन साधयेत् । उत्साह-अब्भावे गृहीत-अनुवर्तन-संधि-कर्मभ्यां अरि-संधान-भयात् ।। ०९.३.१५ ।।
putraṃ bhrātaraṃ anyaṃ vā kulyaṃ rāja-grāhiṇaṃ utsāhena sādhayet | utsāha-abbhāve gṛhīta-anuvartana-saṃdhi-karmabhyāṃ ari-saṃdhāna-bhayāt || 09.3.15 ||

अन्येभ्यस्तद्-विधेभ्यो वा भूमि-दानैर्विश्वासयेदेनं ।। ०९.३.१६ ।।
anyebhyastad-vidhebhyo vā bhūmi-dānairviśvāsayedenaṃ || 09.3.16 ||

तद्-विशिष्टं स्वयं-ग्राहं दण्डं वा प्रेषयेत् । सामन्त-आटविकान्वा । तैर्विगृहीतं अतिसंदध्यात् ।। ०९.३.१७ ।।
tad-viśiṣṭaṃ svayaṃ-grāhaṃ daṇḍaṃ vā preṣayet | sāmanta-āṭavikānvā | tairvigṛhītaṃ atisaṃdadhyāt || 09.3.17 ||

अपरुद्ध-आदानं पारग्रामिकं वा योगं आतिष्ठेत् ।। ०९.३.१८ ।।
aparuddha-ādānaṃ pāragrāmikaṃ vā yogaṃ ātiṣṭhet || 09.3.18 ||

एतेन मन्त्र-सेना-पती व्याख्यातौ ।। ०९.३.१९ ।।
etena mantra-senā-patī vyākhyātau || 09.3.19 ||

मन्त्र्य्-आदि-वर्जानां अन्तर्-अमात्यानां अन्यतम-कोपोअन्तर्-अमात्य-कोपः ।। ०९.३.२० ।।
mantry-ādi-varjānāṃ antar-amātyānāṃ anyatama-kopoantar-amātya-kopaḥ || 09.3.20 ||

तत्रापि यथा-अर्हं उपायान्प्रयुञ्जीत ।। ०९.३.२१ ।।
tatrāpi yathā-arhaṃ upāyānprayuñjīta || 09.3.21 ||

राष्ट्र-मुख्य-अन्त-पाल-आटविक-दण्ड-उपनतानां अन्यतम-कोपो बाह्य-कोपः ।। ०९.३.२२ ।।
rāṣṭra-mukhya-anta-pāla-āṭavika-daṇḍa-upanatānāṃ anyatama-kopo bāhya-kopaḥ || 09.3.22 ||

तं अन्योन्येनावग्राहयेत् ।। ०९.३.२३ ।।
taṃ anyonyenāvagrāhayet || 09.3.23 ||

अतिदुर्ग-प्रतिष्टब्धं वा सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां अन्यतमेनावग्राहयेत् ।। ०९.३.२४ ।।
atidurga-pratiṣṭabdhaṃ vā sāmanta-āṭavika-tat-kulīna-aparuddhānāṃ anyatamenāvagrāhayet || 09.3.24 ||

मित्रेणौपग्राहयेद्वा यथा नामित्रं गच्छेत् ।। ०९.३.२५ ।।
mitreṇaupagrāhayedvā yathā nāmitraṃ gacchet || 09.3.25 ||

अमित्राद्वा सत्त्री भेदयेदेनं "अयं त्वा योग-पुरुषं मन्यमानो भर्तर्येव विक्रमयिष्यति । अवाप्त-अर्थो दण्ड-चारिणं अमित्र-आटविकेषु कृच्छ्रे वा प्रयासे योक्ष्यति । विपुत्र-दारं अन्ते वा वासयिष्यति ।। ०९.३.२६ ।।
amitrādvā sattrī bhedayedenaṃ "ayaṃ tvā yoga-puruṣaṃ manyamāno bhartaryeva vikramayiṣyati | avāpta-artho daṇḍa-cāriṇaṃ amitra-āṭavikeṣu kṛcchre vā prayāse yokṣyati | viputra-dāraṃ ante vā vāsayiṣyati || 09.3.26 ||

प्रतिहत-विक्रमं त्वां भर्तर्य्पण्यं करिष्यति । त्वया वा संधिं कृत्वा भर्तारं एव प्रसादयिष्यति ।। ०९.३.२७ ।।
pratihata-vikramaṃ tvāṃ bhartarypaṇyaṃ kariṣyati | tvayā vā saṃdhiṃ kṛtvā bhartāraṃ eva prasādayiṣyati || 09.3.27 ||

मित्रं उपकृष्टं वाअस्य गच्छ" इति ।। ०९.३.२८ ।।
mitraṃ upakṛṣṭaṃ vāasya gaccha" iti || 09.3.28 ||

प्रतिपन्नं इष्ट-अभिप्रायैः पूजयेत् ।। ०९.३.२९ ।।
pratipannaṃ iṣṭa-abhiprāyaiḥ pūjayet || 09.3.29 ||

अप्रतिपन्नस्य संश्रयं भेदयेद्"असौ ते योग-पुरुषः प्रणिहितः" इति ।। ०९.३.३० ।।
apratipannasya saṃśrayaṃ bhedayed"asau te yoga-puruṣaḥ praṇihitaḥ" iti || 09.3.30 ||

सत्त्री चएनं अभित्यक्त-शासनैर्घातयेत् । गूढ-पुरुषैर्वा ।। ०९.३.३१ ।।
sattrī caenaṃ abhityakta-śāsanairghātayet | gūḍha-puruṣairvā || 09.3.31 ||

सह-प्रस्थायिनो वाअस्य प्रवीर-पुरुषान्यथा-अभिप्राय-करणेनऽवाहयेत् ।। ०९.३.३२ ।।
saha-prasthāyino vāasya pravīra-puruṣānyathā-abhiprāya-karaṇena'vāhayet || 09.3.32 ||

तेन प्रणिहितान्सत्त्री ब्रूयात् ।। ०९.३.३३ ।।
tena praṇihitānsattrī brūyāt || 09.3.33 ||

इति सिद्धिः ।। ०९.३.३४ ।।
iti siddhiḥ || 09.3.34 ||

परस्य चएनान्कोपानुत्थापयेत् । आत्मनश्च शमयेत् ।। ०९.३.३५ ।।
parasya caenānkopānutthāpayet | ātmanaśca śamayet || 09.3.35 ||

यः कोपं कर्तुं शमयितुं वा शक्तस्तत्रौपजापः कार्यः ।। ०९.३.३६ ।।
yaḥ kopaṃ kartuṃ śamayituṃ vā śaktastatraupajāpaḥ kāryaḥ || 09.3.36 ||

यः सत्य-संधः शक्तः कर्मणि फल-अवाप्तौ चानुग्रहीतुं विनिपाते च त्रातुं तत्र प्रतिजापः कार्यः । तर्कयितव्यश्च कल्याण-बुद्धिरुताहो शठ इति ।। ०९.३.३७ ।।
yaḥ satya-saṃdhaḥ śaktaḥ karmaṇi phala-avāptau cānugrahītuṃ vinipāte ca trātuṃ tatra pratijāpaḥ kāryaḥ | tarkayitavyaśca kalyāṇa-buddhirutāho śaṭha iti || 09.3.37 ||

शठो हि बाह्योअभ्यन्तरं एवं उपजपति "भर्तारं चेद्द्हत्वा मां प्रतिपादयिष्यति शत्रु-वधो भूमि-लाभश्च मे द्विविधो लाभो भविष्यति । अथ वा शत्रुरेनं आहनिष्यतिइति हत-बन्धु-पक्षस्तुल्य-दोष-दण्डेनौद्विग्नश्च मे भूयानकृत्य-पक्षो भविष्यति । तद्-विधे वाअन्यस्मिन्नपि शङ्कितो भविष्यति । अन्यं अन्यं चास्य मुख्यम् अभित्यक्त-शासनेन घातयिष्यामि" इति ।। ०९.३.३८ ।।
śaṭho hi bāhyoabhyantaraṃ evaṃ upajapati "bhartāraṃ ceddhatvā māṃ pratipādayiṣyati śatru-vadho bhūmi-lābhaśca me dvividho lābho bhaviṣyati | atha vā śatrurenaṃ āhaniṣyatiiti hata-bandhu-pakṣastulya-doṣa-daṇḍenaudvignaśca me bhūyānakṛtya-pakṣo bhaviṣyati | tad-vidhe vāanyasminnapi śaṅkito bhaviṣyati | anyaṃ anyaṃ cāsya mukhyam abhityakta-śāsanena ghātayiṣyāmi" iti || 09.3.38 ||

अभ्यन्तरो वा शठो बाह्यं एवं उपजपति "कोशं अस्य हरिष्यामि । दण्डं वाअस्य हनिष्यामि । दुष्टं वा भर्तारं अनेन घातयिष्यामि । प्रतिपन्नं बाह्यं अमित्र-आटविकेषु विक्रमयिष्यामि "चक्रं अस्य सज्यताम् । वैरं अस्य प्रसज्यताम् । ततः स्व-अधीनो मे भविष्यति । ततो भर्तारं एव प्रसादयिष्यामि । स्वयं वा राज्यं ग्रहीष्यामिण्" बद्ध्वा वा बाह्य-भूमिं भर्तृ-भूमिं चौभयं अवाप्स्यामि । विरुद्धं वाआवाहयित्वा बाह्यं विश्वस्तं घातयिष्यामि । शून्यं वाअस्य मूलं हरिष्यामि" इति ।। ०९.३.३९ ।।
abhyantaro vā śaṭho bāhyaṃ evaṃ upajapati "kośaṃ asya hariṣyāmi | daṇḍaṃ vāasya haniṣyāmi | duṣṭaṃ vā bhartāraṃ anena ghātayiṣyāmi | pratipannaṃ bāhyaṃ amitra-āṭavikeṣu vikramayiṣyāmi "cakraṃ asya sajyatām | vairaṃ asya prasajyatām | tataḥ sva-adhīno me bhaviṣyati | tato bhartāraṃ eva prasādayiṣyāmi | svayaṃ vā rājyaṃ grahīṣyāmiṇ" baddhvā vā bāhya-bhūmiṃ bhartṛ-bhūmiṃ caubhayaṃ avāpsyāmi | viruddhaṃ vāāvāhayitvā bāhyaṃ viśvastaṃ ghātayiṣyāmi | śūnyaṃ vāasya mūlaṃ hariṣyāmi" iti || 09.3.39 ||

कल्याण-बुद्धिस्तु सह-जीव्यर्थं उपजपति ।। ०९.३.४० ।।
kalyāṇa-buddhistu saha-jīvyarthaṃ upajapati || 09.3.40 ||

कल्याण-बुद्धिना संदधीत । शठं "तथा" इति प्रतिगृह्यातिसंदध्यात् इति ।। ०९.३.४१ ।।
kalyāṇa-buddhinā saṃdadhīta | śaṭhaṃ "tathā" iti pratigṛhyātisaṃdadhyāt iti || 09.3.41 ||

एवं उपलभ्य परे परेभ्यः स्वे स्वेभ्यः स्वे परेभ्यः स्वतः परे । ।। ०९.३.४२अ ब ।।
evaṃ upalabhya pare parebhyaḥ sve svebhyaḥ sve parebhyaḥ svataḥ pare | || 09.3.42a ba ||

रक्ष्याः स्वेभ्यः परेभ्यश्च नित्यं आत्मा विपश्चिता ।। ०९.३.४२च्द् ।।
rakṣyāḥ svebhyaḥ parebhyaśca nityaṃ ātmā vipaścitā || 09.3.42cd ||

युग्य-पुरुष-अपचयः क्षयः ।। ०९.४.०१ ।।
yugya-puruṣa-apacayaḥ kṣayaḥ || 09.4.01 ||

हिरण्य-धान्य-अपचयो व्ययः ।। ०९.४.०२ ।।
hiraṇya-dhānya-apacayo vyayaḥ || 09.4.02 ||

ताभ्यां बहु-गुण-विशिष्टे लाभे यायात् ।। ०९.४.०३ ।।
tābhyāṃ bahu-guṇa-viśiṣṭe lābhe yāyāt || 09.4.03 ||

आदेयः प्रत्यादेयः प्रसादकः प्रकोपको ह्रस्व-कालस्तनु-क्षयोअल्प-व्ययो महान्वृद्ध्य्-उदयः कल्यो धर्म्यः पुरोगश्चैति लाभ-सम्पत् ।। ०९.४.०४ ।।
ādeyaḥ pratyādeyaḥ prasādakaḥ prakopako hrasva-kālastanu-kṣayoalpa-vyayo mahānvṛddhy-udayaḥ kalyo dharmyaḥ purogaścaiti lābha-sampat || 09.4.04 ||

सुप्राप्य-अनुपाल्यः परेषां अप्रत्यादेय इत्यादेयः ।। ०९.४.०५ ।।
suprāpya-anupālyaḥ pareṣāṃ apratyādeya ityādeyaḥ || 09.4.05 ||

विपर्यये प्रत्यादेयः ।। ०९.४.०६ ।।
viparyaye pratyādeyaḥ || 09.4.06 ||

तं आददानस्तत्रस्थो वा विनाशं प्राप्नोति ।। ०९.४.०७ ।।
taṃ ādadānastatrastho vā vināśaṃ prāpnoti || 09.4.07 ||

यदि वा पश्येत्"प्रत्यादेयं आदाय कोश-दण्ड-निचय-रक्षा-विधानान्यवस्रावयिष्यामि । खनि-द्रव्य-हस्ति-वन-सेतु-बन्ध-वणिक्-पथानुद्धृत-सारान्करिष्यामि । प्रकृतीरस्य कर्शयिष्यामि । अपवाहयिष्यामि । आयोगेनऽराधयिष्यामि वा । ताः परं प्रतियोगेन कोपयिष्यति । प्रतिपक्षे वाअस्य पण्यं एनं करिष्यामि । मित्रं अपरुद्धं वाअस्य प्रतिपादयिष्यामि । मित्रस्य स्वस्य वा देशस्य पीडां अत्रस्थस्तस्करेभ्यः परेभ्यश्च प्रतिकरिष्यामि । मित्रं आश्रयं वाअस्य वैगुण्यं ग्राहयिष्यामि । तदमित्र-विरक्तं तत्-कुलीनं प्रतिपत्स्यते । सत्कृत्य वाअस्मै भूमिं दास्यामि इति संहित-समुत्थितं मित्रं मे चिराय भविष्यति" इति प्रत्यादेयं अपि लाभं आददीत ।। ०९.४.०८ ।।
yadi vā paśyet"pratyādeyaṃ ādāya kośa-daṇḍa-nicaya-rakṣā-vidhānānyavasrāvayiṣyāmi | khani-dravya-hasti-vana-setu-bandha-vaṇik-pathānuddhṛta-sārānkariṣyāmi | prakṛtīrasya karśayiṣyāmi | apavāhayiṣyāmi | āyogena'rādhayiṣyāmi vā | tāḥ paraṃ pratiyogena kopayiṣyati | pratipakṣe vāasya paṇyaṃ enaṃ kariṣyāmi | mitraṃ aparuddhaṃ vāasya pratipādayiṣyāmi | mitrasya svasya vā deśasya pīḍāṃ atrasthastaskarebhyaḥ parebhyaśca pratikariṣyāmi | mitraṃ āśrayaṃ vāasya vaiguṇyaṃ grāhayiṣyāmi | tadamitra-viraktaṃ tat-kulīnaṃ pratipatsyate | satkṛtya vāasmai bhūmiṃ dāsyāmi iti saṃhita-samutthitaṃ mitraṃ me cirāya bhaviṣyati" iti pratyādeyaṃ api lābhaṃ ādadīta || 09.4.08 ||

इत्यादेय-प्रत्यादेयौ व्याख्यातौ ।। ०९.४.०९ ।।
ityādeya-pratyādeyau vyākhyātau || 09.4.09 ||

अधार्मिकाद्धार्मिकस्य लाभो लभ्यमानः स्वेषां परेषां च प्रसादको भवति ।। ०९.४.१० ।।
adhārmikāddhārmikasya lābho labhyamānaḥ sveṣāṃ pareṣāṃ ca prasādako bhavati || 09.4.10 ||

विपरीतः प्रकोपक इति ।। ०९.४.११ ।।
viparītaḥ prakopaka iti || 09.4.11 ||

मन्त्रिणां उपदेशाल्लाभोअलभ्यमानः कोपको भवति "अयं अस्माभिः क्षय-व्ययौ ग्राहितः" इति ।। ०९.४.१२ ।।
mantriṇāṃ upadeśāllābhoalabhyamānaḥ kopako bhavati "ayaṃ asmābhiḥ kṣaya-vyayau grāhitaḥ" iti || 09.4.12 ||

दूष्य-मन्त्रिणां अनादराल्लाभो लभ्यमानः कोपको भवति "सिद्ध-अर्थोअयं अस्मान्विनाशयिष्यति" इति ।। ०९.४.१३ ।।
dūṣya-mantriṇāṃ anādarāllābho labhyamānaḥ kopako bhavati "siddha-arthoayaṃ asmānvināśayiṣyati" iti || 09.4.13 ||

विपरीतः प्रसादकः ।। ०९.४.१४ ।।
viparītaḥ prasādakaḥ || 09.4.14 ||

इति प्रसादक-कोपकौ व्याख्यातौ ।। ०९.४.१५ ।।
iti prasādaka-kopakau vyākhyātau || 09.4.15 ||

गमन-मात्र-साध्यत्वाद्ह्रस्व-कालह् ।। ०९.४.१६ ।।
gamana-mātra-sādhyatvādhrasva-kālah || 09.4.16 ||

मन्त्र-साध्यत्वात्तनु-क्षयः ।। ०९.४.१७ ।।
mantra-sādhyatvāttanu-kṣayaḥ || 09.4.17 ||

भक्त-मात्र-व्ययत्वादल्प-व्ययह् ।। ०९.४.१८ ।।
bhakta-mātra-vyayatvādalpa-vyayah || 09.4.18 ||

तदात्व-वैपुल्यान्महान् ।। ०९.४.१९ ।।
tadātva-vaipulyānmahān || 09.4.19 ||

अर्थ-अनुबन्धकत्वाद्वृद्ध्य्-उदयः ।। ०९.४.२० ।।
artha-anubandhakatvādvṛddhy-udayaḥ || 09.4.20 ||

निराबाधकत्वात्कल्यः ।। ०९.४.२१ ।।
nirābādhakatvātkalyaḥ || 09.4.21 ||

प्रशस्त-उपादानाद्धर्म्यः ।। ०९.४.२२ ।।
praśasta-upādānāddharmyaḥ || 09.4.22 ||

सामवायिकानां अनिर्बन्ध-गामित्वात्पुरोगः इति ।। ०९.४.२३ ।।
sāmavāyikānāṃ anirbandha-gāmitvātpurogaḥ iti || 09.4.23 ||

तुल्ये लाभे देश-कालौ शक्त्य्-उपायौ प्रिय-अप्रियौ जव-अजवौ सामीप्य-विप्रकर्षौ तदात्व-अनुबन्धौ सारत्व-सातत्ये बाहुल्य-बाहु-गुण्ये च विमृश्य बहु-गुण-युक्तं लाभं आददीत ।। ०९.४.२४ ।।
tulye lābhe deśa-kālau śakty-upāyau priya-apriyau java-ajavau sāmīpya-viprakarṣau tadātva-anubandhau sāratva-sātatye bāhulya-bāhu-guṇye ca vimṛśya bahu-guṇa-yuktaṃ lābhaṃ ādadīta || 09.4.24 ||

लाभ-विघ्नाः कामः कोपः साध्वसं कारुण्यं ह्रीरनार्य-भावो मानः सानुक्रोशता पर-लोक-अपेक्षा धार्मिकत्वं अत्यागित्वं दैन्यं असूया हस्त-गत-अवमानो दौरात्म्यं अविश्वासो भयं अप्रतीकारः शीत-उष्ण-वर्षाणां आक्षम्यं मङ्गल-तिथि-नक्षत्र-इष्टित्वं इति ।। ०९.४.२५ ।।
lābha-vighnāḥ kāmaḥ kopaḥ sādhvasaṃ kāruṇyaṃ hrīranārya-bhāvo mānaḥ sānukrośatā para-loka-apekṣā dhārmikatvaṃ atyāgitvaṃ dainyaṃ asūyā hasta-gata-avamāno daurātmyaṃ aviśvāso bhayaṃ apratīkāraḥ śīta-uṣṇa-varṣāṇāṃ ākṣamyaṃ maṅgala-tithi-nakṣatra-iṣṭitvaṃ iti || 09.4.25 ||

नक्षत्रं अति पृच्छन्तं बालं अर्थोअतिवर्तते । ।। ०९.४.२६अ ब ।।
nakṣatraṃ ati pṛcchantaṃ bālaṃ arthoativartate | || 09.4.26a ba ||

अर्थो ह्यर्थस्य नक्षत्रं किं करिष्यन्ति तारकाः ।। ०९.४.२६च्द् ।।
artho hyarthasya nakṣatraṃ kiṃ kariṣyanti tārakāḥ || 09.4.26cd ||

नाधनाः प्राप्नुवन्त्यर्थान्नरा यत्न-शतैरपि । ।। ०९.४.२७अ ब ।।
nādhanāḥ prāpnuvantyarthānnarā yatna-śatairapi | || 09.4.27a ba ||

अर्थैरर्था प्रबध्यन्ते गजाः प्रजिगजैरिव ।। ०९.४.२७च्द् ।।
arthairarthā prabadhyante gajāḥ prajigajairiva || 09.4.27cd ||

संध्य्-आदीनां अयथा-उद्देश-अवस्थापनं अपनयः ।। ०९.५.०१ ।।
saṃdhy-ādīnāṃ ayathā-uddeśa-avasthāpanaṃ apanayaḥ || 09.5.01 ||

तस्मादापदः सम्भवन्ति ।। ०९.५.०२ ।।
tasmādāpadaḥ sambhavanti || 09.5.02 ||

बाह्य-उत्पत्तिरभ्यन्तर-प्रतिजापा । अभ्यन्तर-उत्पत्तिर्बाह्य-प्रतिजापा । बाह्य-उत्पत्तिर्बाह्य-प्रतिजापा । अभ्यन्तर-उत्पत्तिरभ्यन्तर-प्रतिजापा इत्यापदः ।। ०९.५.०३ ।।
bāhya-utpattirabhyantara-pratijāpā | abhyantara-utpattirbāhya-pratijāpā | bāhya-utpattirbāhya-pratijāpā | abhyantara-utpattirabhyantara-pratijāpā ityāpadaḥ || 09.5.03 ||

यत्र बाह्या अभ्यन्तर-अनुपजपन्ति । अभ्यन्तरा वा बाह्यान् । तत्र-उभय-योगे प्रतिजपतः सिद्धिर्विशेषवती ।। ०९.५.०४ ।।
yatra bāhyā abhyantara-anupajapanti | abhyantarā vā bāhyān | tatra-ubhaya-yoge pratijapataḥ siddhirviśeṣavatī || 09.5.04 ||

सुव्याजा हि प्रतिजपितारो भवन्ति । नौपजपितारः ।। ०९.५.०५ ।।
suvyājā hi pratijapitāro bhavanti | naupajapitāraḥ || 09.5.05 ||

तेषु प्रशान्तेषु नान्यान्शक्नुयुरुपजपितुं उपजपितारः ।। ०९.५.०६ ।।
teṣu praśānteṣu nānyānśaknuyurupajapituṃ upajapitāraḥ || 09.5.06 ||

कृच्छ्र-उपजापा हि बाह्यानां अभ्यन्तरास्तेषां इतरे वा ।। ०९.५.०७ ।।
kṛcchra-upajāpā hi bāhyānāṃ abhyantarāsteṣāṃ itare vā || 09.5.07 ||

महतश्च प्रयत्नस्य वधः परेषाम् । अर्थ-अनुबन्धश्चऽत्मन इति ।। ०९.५.०८ ।।
mahataśca prayatnasya vadhaḥ pareṣām | artha-anubandhaśca'tmana iti || 09.5.08 ||

अभ्यन्तरेषु प्रतिजपत्सु साम-दाने प्रयुञ्जीत ।। ०९.५.०९ ।।
abhyantareṣu pratijapatsu sāma-dāne prayuñjīta || 09.5.09 ||

स्थान-मान-कर्म सान्त्वं ।। ०९.५.१० ।।
sthāna-māna-karma sāntvaṃ || 09.5.10 ||

अनुग्रह-परिहारौ कर्मस्वायोगो वा दानं ।। ०९.५.११ ।।
anugraha-parihārau karmasvāyogo vā dānaṃ || 09.5.11 ||

बाह्येषु प्रतिजपत्सु भेद-दण्डौ प्रयुञ्जीत ।। ०९.५.१२ ।।
bāhyeṣu pratijapatsu bheda-daṇḍau prayuñjīta || 09.5.12 ||

सत्त्रिणो मित्र-व्यञ्जना वा बाह्यानां चारं एषां ब्रूयुः "अयं वो राजा दूष्य-व्यञ्जनैरतिसंधातु-कामः । बुध्यध्वम्" इति ।। ०९.५.१३ ।।
sattriṇo mitra-vyañjanā vā bāhyānāṃ cāraṃ eṣāṃ brūyuḥ "ayaṃ vo rājā dūṣya-vyañjanairatisaṃdhātu-kāmaḥ | budhyadhvam" iti || 09.5.13 ||

दूष्येषु वा दूष्य-व्यञ्जनाः प्रणिहिता दूष्यान्बाह्यैर्भेदयेयुः । बाह्यान्वा दूष्यैः ।। ०९.५.१४ ।।
dūṣyeṣu vā dūṣya-vyañjanāḥ praṇihitā dūṣyānbāhyairbhedayeyuḥ | bāhyānvā dūṣyaiḥ || 09.5.14 ||

दूष्याननुप्रविष्टा वा तीक्ष्णाः शस्त्र-रसाभ्यां हन्युः ।। ०९.५.१५ ।।
dūṣyānanupraviṣṭā vā tīkṣṇāḥ śastra-rasābhyāṃ hanyuḥ || 09.5.15 ||

आहूय वा बाह्यान्घातयेयुः ।। ०९.५.१६ ।।
āhūya vā bāhyānghātayeyuḥ || 09.5.16 ||

यत्र बाह्या बाह्यानुपजपन्ति । अभ्यन्तरानभ्यन्तरा वा । तत्रएकान्त-योग उपजपितुः सिद्धिर्विशेषवती ।। ०९.५.१७ ।।
yatra bāhyā bāhyānupajapanti | abhyantarānabhyantarā vā | tatraekānta-yoga upajapituḥ siddhirviśeṣavatī || 09.5.17 ||

दोष-शुद्धौ हि दूष्या न विद्यन्ते ।। ०९.५.१८ ।।
doṣa-śuddhau hi dūṣyā na vidyante || 09.5.18 ||

दूष्य-शुद्धौ हि दोषः पुनरन्यान्दूषयति ।। ०९.५.१९ ।।
dūṣya-śuddhau hi doṣaḥ punaranyāndūṣayati || 09.5.19 ||

तस्माद्बाह्येषुउपजपत्सु भेद-दण्डौ प्रयुञ्जीत ।। ०९.५.२० ।।
tasmādbāhyeṣuupajapatsu bheda-daṇḍau prayuñjīta || 09.5.20 ||

सत्त्रिणो मित्र-व्यञ्जना वा ब्रूयुः "अयं वो राजा स्वयं आदातु-कामः । विगृहीताः स्थानेन राज्ञा । बुध्यध्वम्" इति ।। ०९.५.२१ ।।
sattriṇo mitra-vyañjanā vā brūyuḥ "ayaṃ vo rājā svayaṃ ādātu-kāmaḥ | vigṛhītāḥ sthānena rājñā | budhyadhvam" iti || 09.5.21 ||

प्रतिजपितुर्वा दूत-दण्डाननुप्रविष्टास्तीक्ष्णाः शस्त्र-रस-आदिभिरेषां छिद्रेषु प्रहरेयुः ।। ०९.५.२२ ।।
pratijapiturvā dūta-daṇḍānanupraviṣṭāstīkṣṇāḥ śastra-rasa-ādibhireṣāṃ chidreṣu prahareyuḥ || 09.5.22 ||

ततः सत्त्रिणः प्रतिजपितारं अभिशंसेयुः ।। ०९.५.२३ ।।
tataḥ sattriṇaḥ pratijapitāraṃ abhiśaṃseyuḥ || 09.5.23 ||

अभ्यन्तरानभ्यन्तरेषुउपजपत्सु यथा-अर्हं उपायं प्रयुञ्जीत ।। ०९.५.२४ ।।
abhyantarānabhyantareṣuupajapatsu yathā-arhaṃ upāyaṃ prayuñjīta || 09.5.24 ||

तुष्ट-लिङ्गं अतुष्टं विपरीतं वा साम प्रयुञ्जीत ।। ०९.५.२५ ।।
tuṣṭa-liṅgaṃ atuṣṭaṃ viparītaṃ vā sāma prayuñjīta || 09.5.25 ||

शौच-सामर्थ्य-अपदेशेन व्यसन-अभ्युदय-अवेक्षणेन वा प्रतिपूजनं इति दानं ।। ०९.५.२६ ।।
śauca-sāmarthya-apadeśena vyasana-abhyudaya-avekṣaṇena vā pratipūjanaṃ iti dānaṃ || 09.5.26 ||

मित्र-व्यञ्जनो वा ब्रूयादेतान्"चित्त-ज्ञान-अर्थं उपधास्यति वो राजा । तदस्यऽख्यातव्यं इति ।। ०९.५.२७ ।।
mitra-vyañjano vā brūyādetān"citta-jñāna-arthaṃ upadhāsyati vo rājā | tadasya'khyātavyaṃ iti || 09.5.27 ||

परस्पराद्वा भेदयेदेनान्"असौ चासौ च वो राजन्येवं उपजपति" इति भेदः ।। ०९.५.२८ ।।
parasparādvā bhedayedenān"asau cāsau ca vo rājanyevaṃ upajapati" iti bhedaḥ || 09.5.28 ||

दाण्डकर्मिकवच्च दण्डः ।। ०९.५.२९ ।।
dāṇḍakarmikavacca daṇḍaḥ || 09.5.29 ||

एतासां चतसृणां आपदां अभ्यन्तरां एव पूर्वं साधयेत् ।। ०९.५.३० ।।
etāsāṃ catasṛṇāṃ āpadāṃ abhyantarāṃ eva pūrvaṃ sādhayet || 09.5.30 ||

अहि-भयादभ्यन्तर-कोपो बाह्य-कोपात्पापीयानित्युक्तं पुरस्ताड ।। ०९.५.३१ ।।
ahi-bhayādabhyantara-kopo bāhya-kopātpāpīyānityuktaṃ purastāḍa || 09.5.31 ||

पूर्वां पूर्वां विजानीयाल्लघ्वीं आपदं आपदां । ।। ०९.५.३२अ ब ।।
pūrvāṃ pūrvāṃ vijānīyāllaghvīṃ āpadaṃ āpadāṃ | || 09.5.32a ba ||

उत्थितां बलवद्भ्यो वा गुर्वीं लघ्वीं विपर्यये ।। ०९.५.३२च्द् ।।
utthitāṃ balavadbhyo vā gurvīṃ laghvīṃ viparyaye || 09.5.32cd ||

दूष्येभ्यः शत्रुभ्यश्च द्विविधा शुद्धा ।। ०९.६.०१ ।।
dūṣyebhyaḥ śatrubhyaśca dvividhā śuddhā || 09.6.01 ||

दूष्य-शुद्धायां पौरेषु जानपदेषु वा दण्ड-वर्जानुपायान्प्रयुञ्जीत ।। ०९.६.०२ ।।
dūṣya-śuddhāyāṃ paureṣu jānapadeṣu vā daṇḍa-varjānupāyānprayuñjīta || 09.6.02 ||

दण्डो हि महा-जने क्षेप्तुं अशक्यः ।। ०९.६.०३ ।।
daṇḍo hi mahā-jane kṣeptuṃ aśakyaḥ || 09.6.03 ||

क्षिप्तो वा तं चार्थं न कुर्यात् । अन्यं चानर्थं उत्पादयेत् ।। ०९.६.०४ ।।
kṣipto vā taṃ cārthaṃ na kuryāt | anyaṃ cānarthaṃ utpādayet || 09.6.04 ||

मुख्येषु त्वेषां दाण्ड-कर्मिकवच्चेष्टेत ।। ०९.६.०५ ।।
mukhyeṣu tveṣāṃ dāṇḍa-karmikavacceṣṭeta || 09.6.05 ||

शत्रु-शुद्धायां यतः शत्रुः प्रधानः कार्यो वा ततः साम-आदिभिः सिद्धिं लिप्सेत ।। ०९.६.०६ ।।
śatru-śuddhāyāṃ yataḥ śatruḥ pradhānaḥ kāryo vā tataḥ sāma-ādibhiḥ siddhiṃ lipseta || 09.6.06 ||

स्वामिन्यायत्ता प्रधान-सिद्धिः । मन्त्रिष्वायत्ताआयत्त-सिद्धिः । उभय-आयत्ता प्रधान-आयत्त-सिद्धिः ।। ०९.६.०७ ।।
svāminyāyattā pradhāna-siddhiḥ | mantriṣvāyattāāyatta-siddhiḥ | ubhaya-āyattā pradhāna-āyatta-siddhiḥ || 09.6.07 ||

दूष्य-अदूष्याणां आमिश्रितत्वादामिश्रा ।। ०९.६.०८ ।।
dūṣya-adūṣyāṇāṃ āmiśritatvādāmiśrā || 09.6.08 ||

आमिश्रायां अदूष्यतः सिद्धिः ।। ०९.६.०९ ।।
āmiśrāyāṃ adūṣyataḥ siddhiḥ || 09.6.09 ||

आलम्बन-अभावे ह्यालम्बिता न विद्यन्ते ।। ०९.६.१० ।।
ālambana-abhāve hyālambitā na vidyante || 09.6.10 ||

मित्र-अमित्राणां एकी-भावात्पर-मिश्रा ।। ०९.६.११ ।।
mitra-amitrāṇāṃ ekī-bhāvātpara-miśrā || 09.6.11 ||

पर-मिश्रायां मित्रतः सिद्धिः ।। ०९.६.१२ ।।
para-miśrāyāṃ mitrataḥ siddhiḥ || 09.6.12 ||

सुकरो हि मित्रेण संधिः । नामित्रेणैति ।। ०९.६.१३ ।।
sukaro hi mitreṇa saṃdhiḥ | nāmitreṇaiti || 09.6.13 ||

मित्रं चेन्न संधिं इच्छेदभीक्ष्णं उपजपेत् ।। ०९.६.१४ ।।
mitraṃ cenna saṃdhiṃ icchedabhīkṣṇaṃ upajapet || 09.6.14 ||

ततः सत्त्रिभिरमित्राद्भेदयित्वा मित्रं लभेत ।। ०९.६.१५ ।।
tataḥ sattribhiramitrādbhedayitvā mitraṃ labheta || 09.6.15 ||

मित्र-संघस्य वा योअन्त-स्थायी तं लभेत ।। ०९.६.१६ ।।
mitra-saṃghasya vā yoanta-sthāyī taṃ labheta || 09.6.16 ||

अन्त-स्थायिनि लब्धे मध्य-स्थायिनो भिद्यन्ते ।। ०९.६.१७ ।।
anta-sthāyini labdhe madhya-sthāyino bhidyante || 09.6.17 ||

मध्य-स्थायिनं वा लभेत ।। ०९.६.१८ ।।
madhya-sthāyinaṃ vā labheta || 09.6.18 ||

मध्य-स्थायिनि लब्धे नान्त-स्थायिनः संहन्यन्ते ।। ०९.६.१९ ।।
madhya-sthāyini labdhe nānta-sthāyinaḥ saṃhanyante || 09.6.19 ||

यथा चएषां आश्रय-भेदस्तानुपायान्प्रयुञ्जीत ।। ०९.६.२० ।।
yathā caeṣāṃ āśraya-bhedastānupāyānprayuñjīta || 09.6.20 ||

धार्मिकं जाति-कुल-श्रुत-वृत्त-स्तवेन सम्बन्धेन पूर्वेषां त्रैकाल्य-उपकारानपकाराभ्यां वा सान्त्वयेत् ।। ०९.६.२१ ।।
dhārmikaṃ jāti-kula-śruta-vṛtta-stavena sambandhena pūrveṣāṃ traikālya-upakārānapakārābhyāṃ vā sāntvayet || 09.6.21 ||

निवृत्त-उत्साहं विग्रह-श्रान्तं प्रतिहत-उपायं क्षय-व्ययाभ्यां प्रवासेन चौपतप्तं शौचेनान्यं लिप्समानं अन्यस्माद्वा शङ्कमानं मैत्री-प्रधानं वा कल्याण-बुद्धिं साम्ना साधयेत् ।। ०९.६.२२ ।।
nivṛtta-utsāhaṃ vigraha-śrāntaṃ pratihata-upāyaṃ kṣaya-vyayābhyāṃ pravāsena caupataptaṃ śaucenānyaṃ lipsamānaṃ anyasmādvā śaṅkamānaṃ maitrī-pradhānaṃ vā kalyāṇa-buddhiṃ sāmnā sādhayet || 09.6.22 ||

लुब्धं क्षीणं वा तपस्वि-मुख्य-अवस्थापना-पूर्वं दानेन साधयेत् ।। ०९.६.२३ ।।
lubdhaṃ kṣīṇaṃ vā tapasvi-mukhya-avasthāpanā-pūrvaṃ dānena sādhayet || 09.6.23 ||

तत्पञ्च-विधं देय-विसर्गो गृहीत-अनुवर्तनं आत्त-प्रतिदानं स्व-द्रव्य-दानं अपूर्वं पर-स्वेषु स्वयं-ग्राह-दानं च ।। ०९.६.२४ ।।
tatpañca-vidhaṃ deya-visargo gṛhīta-anuvartanaṃ ātta-pratidānaṃ sva-dravya-dānaṃ apūrvaṃ para-sveṣu svayaṃ-grāha-dānaṃ ca || 09.6.24 ||

इति दान-कर्म ।। ०९.६.२५ ।।
iti dāna-karma || 09.6.25 ||

परस्पर-द्वेष-वैर-भूमि-हरण-शङ्कितं अतोअन्यतमेन भेदयेत् ।। ०९.६.२६ ।।
paraspara-dveṣa-vaira-bhūmi-haraṇa-śaṅkitaṃ atoanyatamena bhedayet || 09.6.26 ||

भीरुं वा प्रतिघातेन "कृत-संधिरेष त्वयि कर्म-करिष्यति । मित्रं अस्य निसृष्टम् । संधौ वा नाभ्यन्तरः" इति ।। ०९.६.२७ ।।
bhīruṃ vā pratighātena "kṛta-saṃdhireṣa tvayi karma-kariṣyati | mitraṃ asya nisṛṣṭam | saṃdhau vā nābhyantaraḥ" iti || 09.6.27 ||

यस्य वा स्व-देशादन्य-देशाद्वा पण्यानि पण्य-अगारतयाआगच्छेयुः तानि अस्य "यातव्याल्लब्धानि" इति सत्त्रिणश्चारयेयुः ।। ०९.६.२८ ।।
yasya vā sva-deśādanya-deśādvā paṇyāni paṇya-agāratayāāgaccheyuḥ tāni asya "yātavyāllabdhāni" iti sattriṇaścārayeyuḥ || 09.6.28 ||

बहुली-भूते शासनं अभित्यक्तेन प्रेषयेत्"एतत्ते पण्यं पण्य-अगारं वा मया ते प्रेषितम् । सामवायिकेषु विक्रमस्व । अपगच्छ वा । ततः पण-शेषं अवाप्स्यसि" इति ।। ०९.६.२९ ।।
bahulī-bhūte śāsanaṃ abhityaktena preṣayet"etatte paṇyaṃ paṇya-agāraṃ vā mayā te preṣitam | sāmavāyikeṣu vikramasva | apagaccha vā | tataḥ paṇa-śeṣaṃ avāpsyasi" iti || 09.6.29 ||

ततः सत्त्रिणः परेषु ग्राहयेयुः "एतदरि-प्रदत्तम्" इति ।। ०९.६.३० ।।
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etadari-pradattam" iti || 09.6.30 ||

शत्रु-प्रख्यातं वा पण्यं अविज्ञातं विजिगीषुं गच्छेत् ।। ०९.६.३१ ।।
śatru-prakhyātaṃ vā paṇyaṃ avijñātaṃ vijigīṣuṃ gacchet || 09.6.31 ||

तदस्य वैदेहक-व्यञ्जनाः शत्रु-मुख्येषु विक्रीणीरन् ।। ०९.६.३२ ।।
tadasya vaidehaka-vyañjanāḥ śatru-mukhyeṣu vikrīṇīran || 09.6.32 ||

ततः सत्त्रिणः परेषु ग्राहयेयुः "एतत्पण्यं अरि-प्रदत्तम्" इति ।। ०९.६.३३ ।।
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etatpaṇyaṃ ari-pradattam" iti || 09.6.33 ||

महा-अपराधानर्थ-मानाभ्यां उपगृह्य वा शस्त्र-रस-अग्निभिरमित्रे प्रणिदध्यात् ।। ०९.६.३४ ।।
mahā-aparādhānartha-mānābhyāṃ upagṛhya vā śastra-rasa-agnibhiramitre praṇidadhyāt || 09.6.34 ||

अथएकं अमात्यं निष्पातयेत् ।। ०९.६.३५ ।।
athaekaṃ amātyaṃ niṣpātayet || 09.6.35 ||

तस्य पुत्र-दारं उपगृह्य रात्रौ हतं इति ख्यापयेत् ।। ०९.६.३६ ।।
tasya putra-dāraṃ upagṛhya rātrau hataṃ iti khyāpayet || 09.6.36 ||

अथामात्यः शत्रोस्तानेक-एकशः प्ररूपयेत् ।। ०९.६.३७ ।।
athāmātyaḥ śatrostāneka-ekaśaḥ prarūpayet || 09.6.37 ||

ते चेद्यथा-उक्तं कुर्युर्न चएनान्ग्राहयेत् ।। ०९.६.३८ ।।
te cedyathā-uktaṃ kuryurna caenāngrāhayet || 09.6.38 ||

अशक्तिमतो वा ग्राहयेत् ।। ०९.६.३९ ।।
aśaktimato vā grāhayet || 09.6.39 ||

आप्त-भाव-उपगतो मुख्यादस्यऽत्मानं रक्षणीयं कथयेत् ।। ०९.६.४० ।।
āpta-bhāva-upagato mukhyādasya'tmānaṃ rakṣaṇīyaṃ kathayet || 09.6.40 ||

अथामित्र-शासनं मुख्य-उपघाताय प्रेषितं उभय-वेतनो ग्राहयेत् ।। ०९.६.४१ ।।
athāmitra-śāsanaṃ mukhya-upaghātāya preṣitaṃ ubhaya-vetano grāhayet || 09.6.41 ||

उत्साह-शक्तिमतो वा प्रेषयेत्"अमुष्य राज्यं गृहाण । यथा-अस्थितो नः संधिः" इति ।। ०९.६.४२ ।।
utsāha-śaktimato vā preṣayet"amuṣya rājyaṃ gṛhāṇa | yathā-asthito naḥ saṃdhiḥ" iti || 09.6.42 ||

ततः सत्त्रिणः परेषु ग्राहयेयुः ।। ०९.६.४३ ।।
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ || 09.6.43 ||

एकस्य स्कन्ध-आवारं वीवधं आसारं वा घातयेयुः ।। ०९.६.४४ ।।
ekasya skandha-āvāraṃ vīvadhaṃ āsāraṃ vā ghātayeyuḥ || 09.6.44 ||

इतरेषु मैत्रीं ब्रुवाणाः "त्वं एतेषां घातयितव्यः" इत्युपजपेयुः ।। ०९.६.४५ ।।
itareṣu maitrīṃ bruvāṇāḥ "tvaṃ eteṣāṃ ghātayitavyaḥ" ityupajapeyuḥ || 09.6.45 ||

यस्य वा प्रवीर-पुरुषो हस्ती हयो वा म्रियेत गूढ-पुरुषैर्हन्येत ह्रियेत वा सत्त्रिणः परस्पर-उपहतं ब्रूयुः ।। ०९.६.४६ ।।
yasya vā pravīra-puruṣo hastī hayo vā mriyeta gūḍha-puruṣairhanyeta hriyeta vā sattriṇaḥ paraspara-upahataṃ brūyuḥ || 09.6.46 ||

ततः शासनं अभिशस्तस्य प्रेषयेत्"भूयः कुरु ततः पण-शीषं अवाप्स्यसि" इति ।। ०९.६.४७ ।।
tataḥ śāsanaṃ abhiśastasya preṣayet"bhūyaḥ kuru tataḥ paṇa-śīṣaṃ avāpsyasi" iti || 09.6.47 ||

तदुभय-वेतना ग्राहयेयुः ।। ०९.६.४८ ।।
tadubhaya-vetanā grāhayeyuḥ || 09.6.48 ||

भिन्नेष्वन्यतमं लभेत ।। ०९.६.४९ ।।
bhinneṣvanyatamaṃ labheta || 09.6.49 ||

तेन सेना-पति-कुमार-दण्ड-चारिणो व्याख्याताः ।। ०९.६.५० ।।
tena senā-pati-kumāra-daṇḍa-cāriṇo vyākhyātāḥ || 09.6.50 ||

सांधिकं च भेदं प्रयुञ्जीत ।। ०९.६.५१ ।।
sāṃdhikaṃ ca bhedaṃ prayuñjīta || 09.6.51 ||

इति भेद-कर्म ।। ०९.६.५२ ।।
iti bheda-karma || 09.6.52 ||

तीक्ष्णं उत्साहिनं व्यसनिनं स्थित-शत्रुं वा गूढ-पुरुषाः शस्त्र-अग्नि-रस-आदिभिः साधयेयुः । सौकर्यतो वा तेषां अन्यतमः ।। ०९.६.५३ ।।
tīkṣṇaṃ utsāhinaṃ vyasaninaṃ sthita-śatruṃ vā gūḍha-puruṣāḥ śastra-agni-rasa-ādibhiḥ sādhayeyuḥ | saukaryato vā teṣāṃ anyatamaḥ || 09.6.53 ||

तीक्ष्णो ह्येकः शस्त्र-रस-अग्निभिः साधयेत् ।। ०९.६.५४ ।।
tīkṣṇo hyekaḥ śastra-rasa-agnibhiḥ sādhayet || 09.6.54 ||

अयं सर्व-संदोह-कर्म विशिष्टं वा करोति ।। ०९.६.५५ ।।
ayaṃ sarva-saṃdoha-karma viśiṣṭaṃ vā karoti || 09.6.55 ||

इत्युपाय-चतुर्-वर्गः ।। ०९.६.५६ ।।
ityupāya-catur-vargaḥ || 09.6.56 ||

पूर्वः पूर्वश्चास्य लघिष्ठः ।। ०९.६.५७ ।।
pūrvaḥ pūrvaścāsya laghiṣṭhaḥ || 09.6.57 ||

सान्त्वं एक-गुणं ।। ०९.६.५८ ।।
sāntvaṃ eka-guṇaṃ || 09.6.58 ||

दानं द्वि-गुणं सान्त्व-पूर्वं ।। ०९.६.५९ ।।
dānaṃ dvi-guṇaṃ sāntva-pūrvaṃ || 09.6.59 ||

भेदस्त्रि-गुणः सान्त्व-दान-पूर्वः ।। ०९.६.६० ।।
bhedastri-guṇaḥ sāntva-dāna-pūrvaḥ || 09.6.60 ||

दण्डश्चतुर्-गुणः सान्त्व-दान-भेद-पूर्वः ।। ०९.६.६१ ।।
daṇḍaścatur-guṇaḥ sāntva-dāna-bheda-pūrvaḥ || 09.6.61 ||

इत्यभियुञ्जानेषुउक्तं ।। ०९.६.६२ ।।
ityabhiyuñjāneṣuuktaṃ || 09.6.62 ||

स्व-भूमिष्ठेषु तु त एवौपायाः ।। ०९.६.६३ ।।
sva-bhūmiṣṭheṣu tu ta evaupāyāḥ || 09.6.63 ||

विशेषस्तु ।। ०९.६.६४ ।।
viśeṣastu || 09.6.64 ||

स्व-भूमिष्ठानां अन्यतमस्य पण्य-अगारैरभिज्ञातान्दूत-मुख्यानभीक्ष्णं प्रेषयेत् ।। ०९.६.६५ ।।
sva-bhūmiṣṭhānāṃ anyatamasya paṇya-agārairabhijñātāndūta-mukhyānabhīkṣṇaṃ preṣayet || 09.6.65 ||

त एनं संधौ पर-हिंसायां वा योजयेयुः ।। ०९.६.६६ ।।
ta enaṃ saṃdhau para-hiṃsāyāṃ vā yojayeyuḥ || 09.6.66 ||

अप्रतिपद्यमानं "कृतो नः संधिः" इत्यावेदयेयुः ।। ०९.६.६७ ।।
apratipadyamānaṃ "kṛto naḥ saṃdhiḥ" ityāvedayeyuḥ || 09.6.67 ||

तं इतरेषां उभय-वेतनाः संक्रामयेयुः "अयं वो राजा दुष्टः" इति ।। ०९.६.६८ ।।
taṃ itareṣāṃ ubhaya-vetanāḥ saṃkrāmayeyuḥ "ayaṃ vo rājā duṣṭaḥ" iti || 09.6.68 ||

यस्य वा यस्माद्भयं वैरं द्वेषो वा तं तस्माद्भेदयेयुः "अयं ते शत्रुणा संधत्ते । पुरा त्वां अतिसंधत्ते । क्षिप्रतरं संधीयस्व । निग्रहे चास्य प्रयतस्व" इति ।। ०९.६.६९ ।।
yasya vā yasmādbhayaṃ vairaṃ dveṣo vā taṃ tasmādbhedayeyuḥ "ayaṃ te śatruṇā saṃdhatte | purā tvāṃ atisaṃdhatte | kṣiprataraṃ saṃdhīyasva | nigrahe cāsya prayatasva" iti || 09.6.69 ||

आवाह-विवाहाभ्यां वा कृत्वा सम्योगं असम्युक्तान्भेदयेत् ।। ०९.६.७० ।।
āvāha-vivāhābhyāṃ vā kṛtvā samyogaṃ asamyuktānbhedayet || 09.6.70 ||

सामन्त-आटविक-तत्-कुलीन-अपरुद्धैश्चएषां राज्यानि घातयेत् । सार्थ-व्रज-अटवीर्वा । दण्डं वाअभिसृतं ।। ०९.६.७१ ।।
sāmanta-āṭavika-tat-kulīna-aparuddhaiścaeṣāṃ rājyāni ghātayet | sārtha-vraja-aṭavīrvā | daṇḍaṃ vāabhisṛtaṃ || 09.6.71 ||

परस्पर-अपाश्रयाश्चएषां जाति-संघाश्छिद्रेषु प्रहरेयुः । गूढाश्चाग्नि-रस-शस्त्रेण ।। ०९.६.७२ ।।
paraspara-apāśrayāścaeṣāṃ jāti-saṃghāśchidreṣu prahareyuḥ | gūḍhāścāgni-rasa-śastreṇa || 09.6.72 ||

वीतंस-गिलवच्चारीन्योगैराचरितैः शठः । ।। ०९.६.७३अ ब ।।
vītaṃsa-gilavaccārīnyogairācaritaiḥ śaṭhaḥ | || 09.6.73a ba ||

घातयेत्पर-मिश्रायां विश्वासेनऽमिषेण च ।। ०९.६.७३च्द् ।।
ghātayetpara-miśrāyāṃ viśvāsena'miṣeṇa ca || 09.6.73cd ||

काम-आदिरुत्सेकः स्वाः प्रकृतीः कोपयति । अपनयो बाह्याः ।। ०९.७.०१ ।।
kāma-ādirutsekaḥ svāḥ prakṛtīḥ kopayati | apanayo bāhyāḥ || 09.7.01 ||

तदुभयं आसुरी वृत्तिः ।। ०९.७.०२ ।।
tadubhayaṃ āsurī vṛttiḥ || 09.7.02 ||

स्व-जन-विकारः कोपः ।। ०९.७.०३ ।।
sva-jana-vikāraḥ kopaḥ || 09.7.03 ||

पर-वृद्धि-हेतुषु आपद्-अर्थोअनर्थः संशय इति ।। ०९.७.०४ ।।
para-vṛddhi-hetuṣu āpad-arthoanarthaḥ saṃśaya iti || 09.7.04 ||

योअर्थः शत्रु-वृद्धिं अप्राप्तः करोति । प्राप्तः प्रत्यादेयः परेषां भवति । प्राप्यमाणो वा क्षय-व्यय-उदयो भवति । स भवत्यापद्-अर्थः ।। ०९.७.०५ ।।
yoarthaḥ śatru-vṛddhiṃ aprāptaḥ karoti | prāptaḥ pratyādeyaḥ pareṣāṃ bhavati | prāpyamāṇo vā kṣaya-vyaya-udayo bhavati | sa bhavatyāpad-arthaḥ || 09.7.05 ||

यथा सामन्तानां आमिष-भूतः सामन्त-व्यसनजो लाभः । शत्रु-प्रार्थितो वा स्व-भाव-अधिगम्यो लाभः । पश्चात्कोपेन पार्ष्णि-ग्राहेण वा विगृहीतः पुरस्ताल्-लाभः । मित्र-उच्छेदेन संधि-व्यतिक्रमेण वा मण्डल-विरुद्धो लाभः इत्यापद्-अर्थः ।। ०९.७.०६ ।।
yathā sāmantānāṃ āmiṣa-bhūtaḥ sāmanta-vyasanajo lābhaḥ | śatru-prārthito vā sva-bhāva-adhigamyo lābhaḥ | paścātkopena pārṣṇi-grāheṇa vā vigṛhītaḥ purastāl-lābhaḥ | mitra-ucchedena saṃdhi-vyatikrameṇa vā maṇḍala-viruddho lābhaḥ ityāpad-arthaḥ || 09.7.06 ||

स्वतः परतो वा भय-उत्पत्तिरित्यनर्थः ।। ०९.७.०७ ।।
svataḥ parato vā bhaya-utpattirityanarthaḥ || 09.7.07 ||

तयोः अर्थो न वाइति । अनर्थो न वाइति । अर्थोअनर्थ इति । अनर्थोअर्थ इति संशयः ।। ०९.७.०८ ।।
tayoḥ artho na vāiti | anartho na vāiti | arthoanartha iti | anarthoartha iti saṃśayaḥ || 09.7.08 ||

शत्रु-मित्रं उत्साहयितुं अर्थो न वाइति संशयः ।। ०९.७.०९ ।।
śatru-mitraṃ utsāhayituṃ artho na vāiti saṃśayaḥ || 09.7.09 ||

शत्रु-बलं अर्थ-मानाभ्यां आवाहयितुं अनर्थो न वाइति संशयः ।। ०९.७.१० ।।
śatru-balaṃ artha-mānābhyāṃ āvāhayituṃ anartho na vāiti saṃśayaḥ || 09.7.10 ||

बलवत्-सामन्तां भूमिं आदातुं अर्थोअनर्थ इति संशयः ।। ०९.७.११ ।।
balavat-sāmantāṃ bhūmiṃ ādātuṃ arthoanartha iti saṃśayaḥ || 09.7.11 ||

जायसा सम्भूययानं अनर्थोअर्थ इति संशयः ।। ०९.७.१२ ।।
jāyasā sambhūyayānaṃ anarthoartha iti saṃśayaḥ || 09.7.12 ||

तेषां अर्थ-संशयं उपगच्छेत् ।। ०९.७.१३ ।।
teṣāṃ artha-saṃśayaṃ upagacchet || 09.7.13 ||

अर्थोअर्थ-अनुबन्धः । अर्थो निरनुबन्धः । अर्थोअनर्थ-अनुबन्धः । अनर्थोअर्थ-अनुबन्धः । अनर्थो निरनुबन्धः । अनर्थोअनर्थ-अनुबन्धः इत्यनुबन्ध-षड्-वर्गः ।। ०९.७.१४ ।।
arthoartha-anubandhaḥ | artho niranubandhaḥ | arthoanartha-anubandhaḥ | anarthoartha-anubandhaḥ | anartho niranubandhaḥ | anarthoanartha-anubandhaḥ ityanubandha-ṣaḍ-vargaḥ || 09.7.14 ||

शत्रुं उत्पाट्य पार्ष्णि-ग्राह-आदानं अर्थोअनर्थ-अनुबन्धः ।। ०९.७.१५ ।।
śatruṃ utpāṭya pārṣṇi-grāha-ādānaṃ arthoanartha-anubandhaḥ || 09.7.15 ||

उदासीनस्य दण्ड-अनुग्रहः फलेन अर्थो निरनुबन्धः ।। ०९.७.१६ ।।
udāsīnasya daṇḍa-anugrahaḥ phalena artho niranubandhaḥ || 09.7.16 ||

परस्यान्तर्-उच्छेदनं अर्थोअनर्थ-अनुबन्धः ।। ०९.७.१७ ।।
parasyāntar-ucchedanaṃ arthoanartha-anubandhaḥ || 09.7.17 ||

शत्रु-प्रतिवेशस्यानुग्रहः कोश-दण्डाभ्यां अनर्थोअनर्थ-अनुबन्धः ।। ०९.७.१८ ।।
śatru-prativeśasyānugrahaḥ kośa-daṇḍābhyāṃ anarthoanartha-anubandhaḥ || 09.7.18 ||

हीन-शक्तिं उत्साह्य निवृत्तिरनर्थो निरनुबन्धः ।। ०९.७.१९ ।।
hīna-śaktiṃ utsāhya nivṛttiranartho niranubandhaḥ || 09.7.19 ||

ज्यायांसं उत्थाप्य निवृत्तिरनर्थोअनर्थ-अनुबन्धः ।। ०९.७.२० ।।
jyāyāṃsaṃ utthāpya nivṛttiranarthoanartha-anubandhaḥ || 09.7.20 ||

तेषां पूर्वः पूर्वः श्रेयानुपसम्प्राप्तुं ।। ०९.७.२१ ।।
teṣāṃ pūrvaḥ pūrvaḥ śreyānupasamprāptuṃ || 09.7.21 ||

इति कार्य-अवस्थापनं ।। ०९.७.२२ ।।
iti kārya-avasthāpanaṃ || 09.7.22 ||

समन्ततो युगपद्-अर्थ-उत्पत्तिः समन्ततोअर्थ-आपद्भवति ।। ०९.७.२३ ।।
samantato yugapad-artha-utpattiḥ samantatoartha-āpadbhavati || 09.7.23 ||

साएव पार्ष्णि-ग्राह-विगृहीता समन्ततोअर्थ-संशय-आपद्भवति ।। ०९.७.२४ ।।
sāeva pārṣṇi-grāha-vigṛhītā samantatoartha-saṃśaya-āpadbhavati || 09.7.24 ||

तयोर्मित्र-आक्रन्द-उपग्रहात्सिद्धिः ।। ०९.७.२५ ।।
tayormitra-ākranda-upagrahātsiddhiḥ || 09.7.25 ||

समन्ततः शत्रुभ्यो भय-उत्पत्तिः समन्त्तोअनर्थ-आपद्भवति ।। ०९.७.२६ ।।
samantataḥ śatrubhyo bhaya-utpattiḥ samanttoanartha-āpadbhavati || 09.7.26 ||

साएव मित्र-विगृहीता समन्ततोअनर्थ-संशय-आपद्भवति ।। ०९.७.२७ ।।
sāeva mitra-vigṛhītā samantatoanartha-saṃśaya-āpadbhavati || 09.7.27 ||

तयोश्चल-अमित्र-आक्रन्द-उपग्रहात्सिद्धिः । पर-मिश्र-अप्रतीकारो वा ।। ०९.७.२८ ।।
tayoścala-amitra-ākranda-upagrahātsiddhiḥ | para-miśra-apratīkāro vā || 09.7.28 ||

इतो लाभ इतरतो लाभ इत्युभयतोअर्थ-आपद्भवति ।। ०९.७.२९ ।।
ito lābha itarato lābha ityubhayatoartha-āpadbhavati || 09.7.29 ||

तस्यां समन्ततोअर्थायां च लाभ-गुण-युक्तं अर्थं आदातुं यायात् ।। ०९.७.३० ।।
tasyāṃ samantatoarthāyāṃ ca lābha-guṇa-yuktaṃ arthaṃ ādātuṃ yāyāt || 09.7.30 ||

तुल्ये लाभ-गुणे प्रधानं आसन्नं अनतिपातिनं ऊनो वा येन भवेत्तं आदातुं यायात् ।। ०९.७.३१ ।।
tulye lābha-guṇe pradhānaṃ āsannaṃ anatipātinaṃ ūno vā yena bhavettaṃ ādātuṃ yāyāt || 09.7.31 ||

इतोअनर्थ इतरतोअनर्थ इत्युभयतोअनर्थ-आपत् ।। ०९.७.३२ ।।
itoanartha itaratoanartha ityubhayatoanartha-āpat || 09.7.32 ||

तस्यां समन्ततोअनर्थायां च मित्रेभ्यः सिद्धिं लिप्सेत ।। ०९.७.३३ ।।
tasyāṃ samantatoanarthāyāṃ ca mitrebhyaḥ siddhiṃ lipseta || 09.7.33 ||

मित्र-अभावे प्रकृतीनां लघीयस्यएकतोअनर्थां साधयेत् । उभयतोअनर्थां ज्यायस्या । समन्ततोअनर्थां मूलेन प्रतिकुर्यात् ।। ०९.७.३४ ।।
mitra-abhāve prakṛtīnāṃ laghīyasyaekatoanarthāṃ sādhayet | ubhayatoanarthāṃ jyāyasyā | samantatoanarthāṃ mūlena pratikuryāt || 09.7.34 ||

अशक्ये सर्वं उत्सृज्यापगच्छेत् ।। ०९.७.३५ ।।
aśakye sarvaṃ utsṛjyāpagacchet || 09.7.35 ||

दृष्टा हि जीवतः पुनर्-आवृत्तिर्यथा सुयात्रा-उदयनाभ्यां ।। ०९.७.३६ ।।
dṛṣṭā hi jīvataḥ punar-āvṛttiryathā suyātrā-udayanābhyāṃ || 09.7.36 ||

इतो लाभ इतरतो राज्य-अभिमर्श इत्युभयतोअर्थ-अनर्थ-आपद्भवति ।। ०९.७.३७ ।।
ito lābha itarato rājya-abhimarśa ityubhayatoartha-anartha-āpadbhavati || 09.7.37 ||

तस्यां अनर्थ-साधको योअर्थस्तं आदातुं यायात् ।। ०९.७.३८ ।।
tasyāṃ anartha-sādhako yoarthastaṃ ādātuṃ yāyāt || 09.7.38 ||

अन्यथा हि राज्य-अभिमर्शं वारयेत् ।। ०९.७.३९ ।।
anyathā hi rājya-abhimarśaṃ vārayet || 09.7.39 ||

एतया समन्ततोअर्थ-अनर्थ-आपद्व्याख्याता ।। ०९.७.४० ।।
etayā samantatoartha-anartha-āpadvyākhyātā || 09.7.40 ||

इतोअनर्थ इतरतोअर्थ-संशय इत्युभयतोअनर्थ-अर्थ-संशया ।। ०९.७.४१ ।।
itoanartha itaratoartha-saṃśaya ityubhayatoanartha-artha-saṃśayā || 09.7.41 ||

तस्यां पूर्वं अनर्थं साधयेत् । तत्-सिद्धावर्थ-संशयं ।। ०९.७.४२ ।।
tasyāṃ pūrvaṃ anarthaṃ sādhayet | tat-siddhāvartha-saṃśayaṃ || 09.7.42 ||

एतया समन्ततोअनर्थ-अर्थ-संशया व्याख्याता ।। ०९.७.४३ ।।
etayā samantatoanartha-artha-saṃśayā vyākhyātā || 09.7.43 ||

इतोअर्थ इतरतोअनर्थ-संशय इत्युभयतोअर्थ-अनर्थ-संशय-आपड ।। ०९.७.४४ ।।
itoartha itaratoanartha-saṃśaya ityubhayatoartha-anartha-saṃśaya-āpaḍa || 09.7.44 ||

एतया समन्ततोअर्थ-अनर्थ-संशया व्याख्याता ।। ०९.७.४५ ।।
etayā samantatoartha-anartha-saṃśayā vyākhyātā || 09.7.45 ||

तस्यां पूर्वां पूर्वां प्रकृतीनां अनर्थ-संशयान्मोक्षयितुं यतेत ।। ०९.७.४६ ।।
tasyāṃ pūrvāṃ pūrvāṃ prakṛtīnāṃ anartha-saṃśayānmokṣayituṃ yateta || 09.7.46 ||

श्रेयो हि मित्रं अनर्थ-संशये तिष्ठन्न दण्डः । दण्डो वा न कोश इति ।। ०९.७.४७ ।।
śreyo hi mitraṃ anartha-saṃśaye tiṣṭhanna daṇḍaḥ | daṇḍo vā na kośa iti || 09.7.47 ||

समग्र-मोक्षण-अभावे प्रकृतीनां अवयवान्मोक्षयितुं यतेत ।। ०९.७.४८ ।।
samagra-mokṣaṇa-abhāve prakṛtīnāṃ avayavānmokṣayituṃ yateta || 09.7.48 ||

तत्र पुरुष-प्रकृतीनां बहुलं अनुरक्तं वा तीक्ष्ण-लुब्ध-वर्जम् । द्रव्य-प्रकृतीनां सारं महा-उपकारं वा ।। ०९.७.४९ ।।
tatra puruṣa-prakṛtīnāṃ bahulaṃ anuraktaṃ vā tīkṣṇa-lubdha-varjam | dravya-prakṛtīnāṃ sāraṃ mahā-upakāraṃ vā || 09.7.49 ||

संधिनाआसनेन द्वैधी-भावेन वा लघूनि । विपर्ययैर्गुरूणि ।। ०९.७.५० ।।
saṃdhināāsanena dvaidhī-bhāvena vā laghūni | viparyayairgurūṇi || 09.7.50 ||

क्षय-स्थान-वृद्धीनां चौत्तर-उत्तरं लिप्सेत ।। ०९.७.५१ ।।
kṣaya-sthāna-vṛddhīnāṃ cauttara-uttaraṃ lipseta || 09.7.51 ||

प्रातिलोम्येन वा क्षय-आदीनां आयत्यां विशेषं पश्येत् ।। ०९.७.५२ ।।
prātilomyena vā kṣaya-ādīnāṃ āyatyāṃ viśeṣaṃ paśyet || 09.7.52 ||

इति देश-अवस्थापनं ।। ०९.७.५३ ।।
iti deśa-avasthāpanaṃ || 09.7.53 ||

एतेन यात्रा-आदि-मध्य-अन्तेष्वर्थ-अनर्थ-संशयानां उपसम्प्राप्तिर्व्याख्याता ।। ०९.७.५४ ।।
etena yātrā-ādi-madhya-anteṣvartha-anartha-saṃśayānāṃ upasamprāptirvyākhyātā || 09.7.54 ||

निरन्तर-योगित्वाच्चार्थ-अनर्थ-संशयानां यात्रा-आदावर्थः श्रेयानुपसम्प्राप्तुं पार्ष्णि-ग्राह-आसार-प्रतिघाते क्षय-व्यय-प्रवास-प्रत्यादेये मूल-रक्षणेषु च भवति ।। ०९.७.५५ ।।
nirantara-yogitvāccārtha-anartha-saṃśayānāṃ yātrā-ādāvarthaḥ śreyānupasamprāptuṃ pārṣṇi-grāha-āsāra-pratighāte kṣaya-vyaya-pravāsa-pratyādeye mūla-rakṣaṇeṣu ca bhavati || 09.7.55 ||

तथाअनर्थः संशयो वा स्व-भूमिष्ठस्य विषह्यो भवति ।। ०९.७.५६ ।।
tathāanarthaḥ saṃśayo vā sva-bhūmiṣṭhasya viṣahyo bhavati || 09.7.56 ||

एतेन यात्रा-मध्येअर्थ-अनर्थ-संशयानां उपसम्प्राप्तिर्व्याख्याता ।। ०९.७.५७ ।।
etena yātrā-madhyeartha-anartha-saṃśayānāṃ upasamprāptirvyākhyātā || 09.7.57 ||

यात्रा-अन्ते तु कर्शनीयं उच्छेदनीयं वा कर्शयित्वाउच्छिद्य वाअर्थः श्रेयानुपसम्प्राप्तुं नानर्थः संशयो वा पर-आबाध-भयात् ।। ०९.७.५८ ।।
yātrā-ante tu karśanīyaṃ ucchedanīyaṃ vā karśayitvāucchidya vāarthaḥ śreyānupasamprāptuṃ nānarthaḥ saṃśayo vā para-ābādha-bhayāt || 09.7.58 ||

सामवायिकानां अपुरोगस्य तु यात्रा-मध्य-अन्तगोअनर्थः संशयो वा श्रेयानुपसम्प्राप्तुं अनिर्बन्ध-गामित्वात् ।। ०९.७.५९ ।।
sāmavāyikānāṃ apurogasya tu yātrā-madhya-antagoanarthaḥ saṃśayo vā śreyānupasamprāptuṃ anirbandha-gāmitvāt || 09.7.59 ||

अर्थो धर्मः काम इत्यर्थ-त्रि-वर्गः ।। ०९.७.६० ।।
artho dharmaḥ kāma ityartha-tri-vargaḥ || 09.7.60 ||

तस्य पूर्वः पूर्वः श्रेयानुपसम्प्राप्तुं ।। ०९.७.६१ ।।
tasya pūrvaḥ pūrvaḥ śreyānupasamprāptuṃ || 09.7.61 ||

अनर्थोअधर्मः शोक इत्यनर्थ-त्रि-वर्गः ।। ०९.७.६२ ।।
anarthoadharmaḥ śoka ityanartha-tri-vargaḥ || 09.7.62 ||

तस्य पूर्वः पूर्वः श्रेयान्प्रतिकर्तुं ।। ०९.७.६३ ।।
tasya pūrvaḥ pūrvaḥ śreyānpratikartuṃ || 09.7.63 ||

अर्थोअनर्थ इति । धर्मोअधर्म इति । कामः शोक इति संशय-त्रि-वर्गः ।। ०९.७.६४ ।।
arthoanartha iti | dharmoadharma iti | kāmaḥ śoka iti saṃśaya-tri-vargaḥ || 09.7.64 ||

तस्यौत्तर-पक्ष-सिद्धौ पूर्व-पक्षः श्रेयानुपसम्प्राप्तुं ।। ०९.७.६५ ।।
tasyauttara-pakṣa-siddhau pūrva-pakṣaḥ śreyānupasamprāptuṃ || 09.7.65 ||

इति काल-अवस्थापनं ।। ०९.७.६६ ।।
iti kāla-avasthāpanaṃ || 09.7.66 ||

इत्यापदः तासां सिद्धिः ।। ०९.७.६७ ।।
ityāpadaḥ tāsāṃ siddhiḥ || 09.7.67 ||

पुत्र-भ्रातृ-बन्धुषु साम-दानाभ्यां सिद्धिरनुरूपा । पौर-जानपद-दण्ड-मुख्येषु दान-भेदाभ्याम् । सामन्त-आटविकेषु भेद-दण्डाभ्यां ।। ०९.७.६८ ।।
putra-bhrātṛ-bandhuṣu sāma-dānābhyāṃ siddhiranurūpā | paura-jānapada-daṇḍa-mukhyeṣu dāna-bhedābhyām | sāmanta-āṭavikeṣu bheda-daṇḍābhyāṃ || 09.7.68 ||

एषाअनुलोमा । विपर्यये प्रतिलोमा ।। ०९.७.६९ ।।
eṣāanulomā | viparyaye pratilomā || 09.7.69 ||

मित्र-अमित्रेषु व्यामिश्रा सिद्धिः ।। ०९.७.७० ।।
mitra-amitreṣu vyāmiśrā siddhiḥ || 09.7.70 ||

परस्पर-साधका ह्युपायाः ।। ०९.७.७१ ।।
paraspara-sādhakā hyupāyāḥ || 09.7.71 ||

शत्रोः शङ्कित-अमात्येषु सान्त्वं प्रयुक्तं शेष-प्रयोगं निवर्तयति । दूष्य-अमात्येषु दानम् । संघातेषु भेदः । शक्तिमत्सु दण्ड इति ।। ०९.७.७२ ।।
śatroḥ śaṅkita-amātyeṣu sāntvaṃ prayuktaṃ śeṣa-prayogaṃ nivartayati | dūṣya-amātyeṣu dānam | saṃghāteṣu bhedaḥ | śaktimatsu daṇḍa iti || 09.7.72 ||

गुरु-लाघव-योगाच्चऽपदां नियोग-विकल्प-समुच्चया भवन्ति ।। ०९.७.७३ ।।
guru-lāghava-yogācca'padāṃ niyoga-vikalpa-samuccayā bhavanti || 09.7.73 ||

अनेनएवौपायेन नान्येन इति नियोगः ।। ०९.७.७४ ।।
anenaevaupāyena nānyena iti niyogaḥ || 09.7.74 ||

अनेन वाअन्येन वा इति विकल्पः ।। ०९.७.७५ ।।
anena vāanyena vā iti vikalpaḥ || 09.7.75 ||

अनेनान्येन च इति समुच्चयः ।। ०९.७.७६ ।।
anenānyena ca iti samuccayaḥ || 09.7.76 ||

तेषां एक-योगाश्चत्वारस्त्रि-योगाश्च । द्वि-योगाः षट् । एकश्चतुर्-योगः ।। ०९.७.७७ ।।
teṣāṃ eka-yogāścatvārastri-yogāśca | dvi-yogāḥ ṣaṭ | ekaścatur-yogaḥ || 09.7.77 ||

इति पञ्च-दश-उपायाः ।। ०९.७.७८ ।।
iti pañca-daśa-upāyāḥ || 09.7.78 ||

तावन्तः प्रतिलोमाः ।। ०९.७.७९ ।।
tāvantaḥ pratilomāḥ || 09.7.79 ||

तेषां एकेनौपायेन सिद्धिरेक-सिद्धिः । द्वाभ्यां द्वि-सिद्धिः । त्रिभिस्त्रि-सिद्धिः । चतुर्भिश्चतुः-सिद्धिरिति ।। ०९.७.८० ।।
teṣāṃ ekenaupāyena siddhireka-siddhiḥ | dvābhyāṃ dvi-siddhiḥ | tribhistri-siddhiḥ | caturbhiścatuḥ-siddhiriti || 09.7.80 ||

धर्म-मूलत्वात्काम-फलत्वाच्चार्थस्य धर्म-अर्थ-काम-अनुबन्धा याअर्थस्य सिद्धिः सा सर्व-अर्थ-सिद्धिः <इति सिद्धयह्> ।। ०९.७.८१ ।।
dharma-mūlatvātkāma-phalatvāccārthasya dharma-artha-kāma-anubandhā yāarthasya siddhiḥ sā sarva-artha-siddhiḥ <iti siddhayah> || 09.7.81 ||

दैवादग्निरुदकं व्याधिः प्रमारो विद्रवो दुर्भिक्षं आसुरी सृष्टिरित्यापदः ।। ०९.७.८२ ।।
daivādagnirudakaṃ vyādhiḥ pramāro vidravo durbhikṣaṃ āsurī sṛṣṭirityāpadaḥ || 09.7.82 ||

तासां दैवत-ब्राह्मण-र्पणिपाततः सिद्धिः ।। ०९.७.८३ ।।
tāsāṃ daivata-brāhmaṇa-rpaṇipātataḥ siddhiḥ || 09.7.83 ||

अतिवृष्टिरवृष्टिर्वा सृष्टिर्वा याआसुरी भवेत् । ।। ०९.७.८४अ ब ।।
ativṛṣṭiravṛṣṭirvā sṛṣṭirvā yāāsurī bhavet | || 09.7.84a ba ||

तस्यां आथर्वणं कर्म सिद्ध-आरम्भाश्च सिद्धयः ।। ०९.७.८४च्द् ।।
tasyāṃ ātharvaṇaṃ karma siddha-ārambhāśca siddhayaḥ || 09.7.84cd ||

Dashamo-Adhikarana

Collapse

वास्तुक-प्रशस्ते वास्तुनि नायक-वर्धकि मौहूर्तिकाः स्कन्ध-आवारम् । वृत्तं दीर्घं चतुर्-अश्रं वा भूमि-वशेन वा । चतुर्-द्वारं षट्-पथं नव-संस्थानं मापयेयुः खात-वप्र-साल-द्वार-अट्टालक-सम्पन्नं भये स्थाने च ।। १०.१.०१ ।।
vāstuka-praśaste vāstuni nāyaka-vardhaki mauhūrtikāḥ skandha-āvāram | vṛttaṃ dīrghaṃ catur-aśraṃ vā bhūmi-vaśena vā | catur-dvāraṃ ṣaṭ-pathaṃ nava-saṃsthānaṃ māpayeyuḥ khāta-vapra-sāla-dvāra-aṭṭālaka-sampannaṃ bhaye sthāne ca || 10.1.01 ||

मध्यमस्यौत्तरे नव-भागे राज-वास्तुकं धनुः-शत-आयामं अर्ध-विस्तारम् । पश्चिम-अर्धे तस्यान्तः-पुरं ।। १०.१.०२ ।।
madhyamasyauttare nava-bhāge rāja-vāstukaṃ dhanuḥ-śata-āyāmaṃ ardha-vistāram | paścima-ardhe tasyāntaḥ-puraṃ || 10.1.02 ||

अन्तर्-वंशिक-सैन्यं चान्ते निविशेत ।। १०.१.०३ ।।
antar-vaṃśika-sainyaṃ cānte niviśeta || 10.1.03 ||

पुरस्तादुपस्थानम् । दक्षिणतः कोश-शासन-कार्य-करणानि । वामतो राज-औपवाह्यानां हस्त्य्-अश्व-रथानां स्थानं ।। १०.१.०४ ।।
purastādupasthānam | dakṣiṇataḥ kośa-śāsana-kārya-karaṇāni | vāmato rāja-aupavāhyānāṃ hasty-aśva-rathānāṃ sthānaṃ || 10.1.04 ||

अतो धनुः-शत-अन्तराश्चत्वारः शकट-मेथी-प्रतति-स्तम्भ-साल-परिक्षेपाः ।। १०.१.०५ ।।
ato dhanuḥ-śata-antarāścatvāraḥ śakaṭa-methī-pratati-stambha-sāla-parikṣepāḥ || 10.1.05 ||

प्रथमे पुरस्तान्मन्त्रि-पुरोहितौ । दण्षिणतः कोष्ठ-अगारं महानसं च । वामतः कुप्य-आयुध-अगारं ।। १०.१.०६ ।।
prathame purastānmantri-purohitau | daṇṣiṇataḥ koṣṭha-agāraṃ mahānasaṃ ca | vāmataḥ kupya-āyudha-agāraṃ || 10.1.06 ||

द्वितीये मौल-भृतानां स्थानं अश्व-रथानां सेना-पतेश्च ।। १०.१.०७ ।।
dvitīye maula-bhṛtānāṃ sthānaṃ aśva-rathānāṃ senā-pateśca || 10.1.07 ||

तृतीये हस्तिनः श्रेण्यः प्रशास्ता च ।। १०.१.०८ ।।
tṛtīye hastinaḥ śreṇyaḥ praśāstā ca || 10.1.08 ||

चतुर्थे विष्टिर्नायको मित्र-अमित्र-अटवी-बलं स्व-पुरुष-अधिष्ठितं ।। १०.१.०९ ।।
caturthe viṣṭirnāyako mitra-amitra-aṭavī-balaṃ sva-puruṣa-adhiṣṭhitaṃ || 10.1.09 ||

वणिजो रूप-आजीवाश्चानु-महा-पथं ।। १०.१.१० ।।
vaṇijo rūpa-ājīvāścānu-mahā-pathaṃ || 10.1.10 ||

बाह्यतो लुब्धक-श्व-गणिनः सतूर्य-अग्नयः । गूढाश्चऽरक्षाः ।। १०.१.११ ।।
bāhyato lubdhaka-śva-gaṇinaḥ satūrya-agnayaḥ | gūḍhāśca'rakṣāḥ || 10.1.11 ||

शत्रूणां आपाते कूप-कूट-अवपात-कण्टकिनीश्च स्थापयेत् ।। १०.१.१२ ।।
śatrūṇāṃ āpāte kūpa-kūṭa-avapāta-kaṇṭakinīśca sthāpayet || 10.1.12 ||

अष्टादश-वर्गाणां आरक्ष-विपर्यासं कारयेत् ।। १०.१.१३ ।।
aṣṭādaśa-vargāṇāṃ ārakṣa-viparyāsaṃ kārayet || 10.1.13 ||

दिव-आयामं च कारयेदपसर्प-ज्ञान-अर्थं ।। १०.१.१४ ।।
diva-āyāmaṃ ca kārayedapasarpa-jñāna-arthaṃ || 10.1.14 ||

विवाद-सौरिक-समाज-द्यूत-वारणं च कारयेत् । मुद्रा-रक्षणं च ।। १०.१.१५ ।।
vivāda-saurika-samāja-dyūta-vāraṇaṃ ca kārayet | mudrā-rakṣaṇaṃ ca || 10.1.15 ||

सेना-निवृत्तं आयुधीयं अशासनं शून्य-पालो बध्नीयात् ।। १०.१.१६ ।।
senā-nivṛttaṃ āyudhīyaṃ aśāsanaṃ śūnya-pālo badhnīyāt || 10.1.16 ||

पुरस्तादध्वनः सम्यक्-प्रशास्ता रक्षणानि च । ।। १०.१.१७अ ब ।।
purastādadhvanaḥ samyak-praśāstā rakṣaṇāni ca | || 10.1.17a ba ||

यायाद्वर्धकि-विष्टिभ्यां उदकानि च कारयेत् ।। १०.१.१७च्द् ।।
yāyādvardhaki-viṣṭibhyāṃ udakāni ca kārayet || 10.1.17cd ||

ग्राम-अरण्यानां अध्वनि निवेशान्यवस-इन्धन-उदक-वशेन परिसंख्याय स्थान-आसन-गमन-कालं च यात्रां यायात् ।। १०.२.०१ ।।
grāma-araṇyānāṃ adhvani niveśānyavasa-indhana-udaka-vaśena parisaṃkhyāya sthāna-āsana-gamana-kālaṃ ca yātrāṃ yāyāt || 10.2.01 ||

तत्-प्रतीकार-द्वि-गुणं भक्त-उपकरणं वाहयेत् ।। १०.२.०२ ।।
tat-pratīkāra-dvi-guṇaṃ bhakta-upakaraṇaṃ vāhayet || 10.2.02 ||

अशक्तो वा सैन्येष्वायोजयेत् । अन्तरेषु वा निचिनुयात् ।। १०.२.०३ ।।
aśakto vā sainyeṣvāyojayet | antareṣu vā nicinuyāt || 10.2.03 ||

पुरस्तान्नायकः । मध्ये कलत्रं स्वामी च । पार्श्वयोरश्वा बाहु-उत्सारः । चक्र-अन्तेषु हस्तिनः प्रसार-वृद्धिर्वा । पश्चात्सेना-पतिर्यायात्निविशेत ।। १०.२.०४ ।।
purastānnāyakaḥ | madhye kalatraṃ svāmī ca | pārśvayoraśvā bāhu-utsāraḥ | cakra-anteṣu hastinaḥ prasāra-vṛddhirvā | paścātsenā-patiryāyātniviśeta || 10.2.04 ||

सर्वतो वन-आजीवः प्रसारः ।। १०.२.०५ ।।
sarvato vana-ājīvaḥ prasāraḥ || 10.2.05 ||

स्व-देशादन्वायतिर्वीवधः ।। १०.२.०६ ।।
sva-deśādanvāyatirvīvadhaḥ || 10.2.06 ||

मित्र-बलं आसारः ।। १०.२.०७ ।।
mitra-balaṃ āsāraḥ || 10.2.07 ||

कलत्र-स्थानं अपसारः ।। १०.२.०८ ।।
kalatra-sthānaṃ apasāraḥ || 10.2.08 ||

पुरस्तादध्याघाते मकरेण यायात् । पश्चात्शकटेन । पार्श्वयोर्वज्रेण । समन्ततः सर्वतो-भद्रेण । एक-अयने सूच्या ।। १०.२.०९ ।।
purastādadhyāghāte makareṇa yāyāt | paścātśakaṭena | pārśvayorvajreṇa | samantataḥ sarvato-bhadreṇa | eka-ayane sūcyā || 10.2.09 ||

पथि-द्वैधी-भावे स्वभूमितो यायात् ।। १०.२.१० ।।
pathi-dvaidhī-bhāve svabhūmito yāyāt || 10.2.10 ||

अभूमिष्ठानां हि स्व-भूमिष्ठा युद्धे प्रतिलोमा भवन्ति ।। १०.२.११ ।।
abhūmiṣṭhānāṃ hi sva-bhūmiṣṭhā yuddhe pratilomā bhavanti || 10.2.11 ||

योजनं अधमा । अध्यर्धं मध्यमा । द्वि-योजनं उत्तमा । सम्भाव्या वा गतिः ।। १०.२.१२ ।।
yojanaṃ adhamā | adhyardhaṃ madhyamā | dvi-yojanaṃ uttamā | sambhāvyā vā gatiḥ || 10.2.12 ||

आश्रय-कारी सम्पन्न-घाती पार्ष्णिरासारो मध्यम उदासीनो वा प्रतिकर्तव्यः । संकटो मार्गः शोधयितव्यः । कोशो दण्डो मित्र-अमित्र-अटवी-बलं विष्टि-ऋतुर्वा प्रतीक्ष्याः । कृत-दुर्ग-कर्म-निचय-रक्षा-क्षयः क्रीत-बल-निर्वेदो मित्र-बल-निर्वेदश्चऽगमिष्यति । उपजपितारो वा नातित्वरयन्ति । शत्रुरभिप्रायं वा पूरयिष्यति । इति शनैर्यायात् । विपर्यये शीघ्रं ।। १०.२.१३ ।।
āśraya-kārī sampanna-ghātī pārṣṇirāsāro madhyama udāsīno vā pratikartavyaḥ | saṃkaṭo mārgaḥ śodhayitavyaḥ | kośo daṇḍo mitra-amitra-aṭavī-balaṃ viṣṭi-ṛturvā pratīkṣyāḥ | kṛta-durga-karma-nicaya-rakṣā-kṣayaḥ krīta-bala-nirvedo mitra-bala-nirvedaśca'gamiṣyati | upajapitāro vā nātitvarayanti | śatrurabhiprāyaṃ vā pūrayiṣyati | iti śanairyāyāt | viparyaye śīghraṃ || 10.2.13 ||

हस्ति-स्तम्भ-संक्रम-सेतु-बन्ध-नौ-काष्ठ-वेणु-संघातैरलाबु-चर्म-करण्ड-दृति-प्लव-गण्डिका-वेणिकाभिश्चौदकानि तारयेत् ।। १०.२.१४ ।।
hasti-stambha-saṃkrama-setu-bandha-nau-kāṣṭha-veṇu-saṃghātairalābu-carma-karaṇḍa-dṛti-plava-gaṇḍikā-veṇikābhiścaudakāni tārayet || 10.2.14 ||

तीर्थ-अभिग्रहे हस्त्य्-अश्वैरन्यतो रात्रावुत्तार्य सत्त्रं गृह्णीयात् ।। १०.२.१५ ।।
tīrtha-abhigrahe hasty-aśvairanyato rātrāvuttārya sattraṃ gṛhṇīyāt || 10.2.15 ||

अनुदके चक्रि-चतुष्पदं चाध्व-प्रमाणेन शक्त्याउदकं वाहयेत् ।। १०.२.१६ ।।
anudake cakri-catuṣpadaṃ cādhva-pramāṇena śaktyāudakaṃ vāhayet || 10.2.16 ||

दीर्घ-कान्तारं अनुदकं यवस-इन्धन-उदक-हीनं वा कृच्छ्र-अध्वानं अभियोग-प्रस्कन्नं क्षुत्-पिपासा-अध्व-क्लान्तं पङ्क-तोय-गम्भीराणां वा नदी-दरी-शैलानां उद्यान-अपयाने व्यासक्तं एक-अयन-मार्गे शैल-विषमे संकटे वा बहुली-भूतं निवेशे प्रस्थिते विसम्नाहं भोजन-व्यासक्तं आयत-गत-परिश्रान्तं अवसुप्तं व्याधि-मरक-दुर्भिक्ष-पीडितं व्याधित-पत्त्य्-अश्व-द्विपं अभूमिष्ठं वा बल-व्यसनेषु वा स्व-सैन्यं रक्षेत् । पर-सैन्यं चाभिहन्यात् ।। १०.२.१७ ।।
dīrgha-kāntāraṃ anudakaṃ yavasa-indhana-udaka-hīnaṃ vā kṛcchra-adhvānaṃ abhiyoga-praskannaṃ kṣut-pipāsā-adhva-klāntaṃ paṅka-toya-gambhīrāṇāṃ vā nadī-darī-śailānāṃ udyāna-apayāne vyāsaktaṃ eka-ayana-mārge śaila-viṣame saṃkaṭe vā bahulī-bhūtaṃ niveśe prasthite visamnāhaṃ bhojana-vyāsaktaṃ āyata-gata-pariśrāntaṃ avasuptaṃ vyādhi-maraka-durbhikṣa-pīḍitaṃ vyādhita-patty-aśva-dvipaṃ abhūmiṣṭhaṃ vā bala-vyasaneṣu vā sva-sainyaṃ rakṣet | para-sainyaṃ cābhihanyāt || 10.2.17 ||

एक-अयन-मार्ग-प्रयातस्य सेना-निश्चार-ग्रास-आहार-शय्या-प्रस्तार-अग्नि-निधान-ध्वज-आयुध-संख्यानेन पर-बल-ज्ञानं ।। १०.२.१८ ।।
eka-ayana-mārga-prayātasya senā-niścāra-grāsa-āhāra-śayyā-prastāra-agni-nidhāna-dhvaja-āyudha-saṃkhyānena para-bala-jñānaṃ || 10.2.18 ||

तदाआत्मानो गूहयेत् ।। १०.२.१९ ।।
tadāātmāno gūhayet || 10.2.19 ||

पार्वतं वन-दुर्गं वा सापसार-प्रतिग्रहं । ।। १०.२.२०अ ब ।।
pārvataṃ vana-durgaṃ vā sāpasāra-pratigrahaṃ | || 10.2.20a ba ||

स्व-भुमौ पृष्ठतः कृत्वा युध्येत निविशेत च ।। १०.२.२०च्द् ।।
sva-bhumau pṛṣṭhataḥ kṛtvā yudhyeta niviśeta ca || 10.2.20cd ||

बल-विशिष्टः कृत-उपजापः प्रतिविहित-ऋतुः स्व-भूम्यां प्रकाश-युद्धं उपेयात् ।। १०.३.०१ ।।
bala-viśiṣṭaḥ kṛta-upajāpaḥ prativihita-ṛtuḥ sva-bhūmyāṃ prakāśa-yuddhaṃ upeyāt || 10.3.01 ||

विपर्यये कूट-युद्धं ।। १०.३.०२ ।।
viparyaye kūṭa-yuddhaṃ || 10.3.02 ||

बल-व्यसन-अवस्कन्द-कालेषु परं अभिहन्यात् । अभूमिष्ठं वा स्व-भूमिष्ठः । प्रकृति-प्रग्रहो वा स्व-भूमिष्ठं ।। १०.३.०३ ।।
bala-vyasana-avaskanda-kāleṣu paraṃ abhihanyāt | abhūmiṣṭhaṃ vā sva-bhūmiṣṭhaḥ | prakṛti-pragraho vā sva-bhūmiṣṭhaṃ || 10.3.03 ||

दूष्य-अमित्र-अटवी-बलैर्वा भङ्गं दत्त्वा विभूमि-प्राप्तं हन्यात् ।। १०.३.०४ ।।
dūṣya-amitra-aṭavī-balairvā bhaṅgaṃ dattvā vibhūmi-prāptaṃ hanyāt || 10.3.04 ||

संहत-अनीकं हस्तिभिर्भेदयेत् ।। १०.३.०५ ।।
saṃhata-anīkaṃ hastibhirbhedayet || 10.3.05 ||

पूर्वं भङ्ग-प्रदानेनानुप्रलीनं भिन्नं अभिन्नः प्रतिनिवृत्य हन्यात् ।। १०.३.०६ ।।
pūrvaṃ bhaṅga-pradānenānupralīnaṃ bhinnaṃ abhinnaḥ pratinivṛtya hanyāt || 10.3.06 ||

पुरस्तादभिहत्य प्रचलं विमुखं वा पृष्ठतो हस्त्य्-अश्वेनाभिहन्यात् ।। १०.३.०७ ।।
purastādabhihatya pracalaṃ vimukhaṃ vā pṛṣṭhato hasty-aśvenābhihanyāt || 10.3.07 ||

पृष्ठतोअभिहत्या प्रचलं विमुखं वा पुरस्तात्सार-बलेनाभिहन्यात् ।। १०.३.०८ ।।
pṛṣṭhatoabhihatyā pracalaṃ vimukhaṃ vā purastātsāra-balenābhihanyāt || 10.3.08 ||

ताभ्यां पार्श्व-अभिगातौ व्याख्यातौ ।। १०.३.०९ ।।
tābhyāṃ pārśva-abhigātau vyākhyātau || 10.3.09 ||

यतो वा दूष्य-फल्गु-बलं ततोअभिहन्यात् ।। १०.३.१० ।।
yato vā dūṣya-phalgu-balaṃ tatoabhihanyāt || 10.3.10 ||

पुरस्ताद्विषमायां पृष्ठतोअभिहन्यात् ।। १०.३.११ ।।
purastādviṣamāyāṃ pṛṣṭhatoabhihanyāt || 10.3.11 ||

पृष्ठतो विषमायां पुरस्तादभिहन्यात् ।। १०.३.१२ ।।
pṛṣṭhato viṣamāyāṃ purastādabhihanyāt || 10.3.12 ||

पार्श्वतो विषमायां इतरतोअभिहन्यात् ।। १०.३.१३ ।।
pārśvato viṣamāyāṃ itaratoabhihanyāt || 10.3.13 ||

दूष्य-अमित्र-अटवी-बलैर्वा पूर्वं योधयित्वा श्रान्तं अश्रान्तः परं अभिहन्यात् ।। १०.३.१४ ।।
dūṣya-amitra-aṭavī-balairvā pūrvaṃ yodhayitvā śrāntaṃ aśrāntaḥ paraṃ abhihanyāt || 10.3.14 ||

दूष्य-बलेन वा स्वयं भङ्गं दत्त्वा "जितम्" इति विश्वस्तं अविश्वस्तः सत्त्र-अपाश्रयोअभिहन्यात् ।। १०.३.१५ ।।
dūṣya-balena vā svayaṃ bhaṅgaṃ dattvā "jitam" iti viśvastaṃ aviśvastaḥ sattra-apāśrayoabhihanyāt || 10.3.15 ||

सार्थ-व्रज-स्कन्ध-आवार-संवाह-विलोप-प्रमत्तं अप्रमत्तोअभिहन्यात् ।। १०.३.१६ ।।
sārtha-vraja-skandha-āvāra-saṃvāha-vilopa-pramattaṃ apramattoabhihanyāt || 10.3.16 ||

फल्गु-बल-अवच्छन्न-सार-बलो वा पर-वीराननुप्रविश्य हन्यात् ।। १०.३.१७ ।।
phalgu-bala-avacchanna-sāra-balo vā para-vīrānanupraviśya hanyāt || 10.3.17 ||

गो-ग्रहणेन श्वा-पद-वधेन वा पर-वीरानाकृष्य सत्त्रच्-छन्नोअभिहन्यात् ।। १०.३.१८ ।।
go-grahaṇena śvā-pada-vadhena vā para-vīrānākṛṣya sattrac-channoabhihanyāt || 10.3.18 ||

रात्राववस्कन्देन जागरयित्वा निद्रा-क्लान्तानवसुप्तान्वा दिवा हन्यात् ।। १०.३.१९ ।।
rātrāvavaskandena jāgarayitvā nidrā-klāntānavasuptānvā divā hanyāt || 10.3.19 ||

सपाद-चर्म-कोशैर्वा हस्तिभिः सौप्तिकं दद्यात् ।। १०.३.२० ।।
sapāda-carma-kośairvā hastibhiḥ sauptikaṃ dadyāt || 10.3.20 ||

अहः-सम्नाह-परिश्रान्तानपर-अह्नेअभिहन्यात् ।। १०.३.२१ ।।
ahaḥ-samnāha-pariśrāntānapara-ahneabhihanyāt || 10.3.21 ||

शुष्क-चर्म-वृत्त-शर्कर-आकोशकैर्गो-महिष-उष्ट्र-यूथैर्वा त्रस्नुभिरकृत-हस्त्य्-अश्वं भिन्नं अभिन्नः प्रतिनिवृत्तं हन्यात् ।। १०.३.२२ ।।
śuṣka-carma-vṛtta-śarkara-ākośakairgo-mahiṣa-uṣṭra-yūthairvā trasnubhirakṛta-hasty-aśvaṃ bhinnaṃ abhinnaḥ pratinivṛttaṃ hanyāt || 10.3.22 ||

प्रतिसूर्य-वातं वा सर्वं अभिहन्यात् ।। १०.३.२३ ।।
pratisūrya-vātaṃ vā sarvaṃ abhihanyāt || 10.3.23 ||

धान्वन-वन-संकट-पङ्क-शैल-निम्न-विषम-नावो गावः शकटव्यूहो नीहारो रात्रिरिति सत्त्राणि ।। १०.३.२४ ।।
dhānvana-vana-saṃkaṭa-paṅka-śaila-nimna-viṣama-nāvo gāvaḥ śakaṭavyūho nīhāro rātririti sattrāṇi || 10.3.24 ||

पूर्वे च प्रहरण-कालाः कूट-युद्ध-हेतवः ।। १०.३.२५ ।।
pūrve ca praharaṇa-kālāḥ kūṭa-yuddha-hetavaḥ || 10.3.25 ||

संग्रामस्तु निर्दिष्ट-देश-कालो धर्मिष्ठः ।। १०.३.२६ ।।
saṃgrāmastu nirdiṣṭa-deśa-kālo dharmiṣṭhaḥ || 10.3.26 ||

संहत्य दण्डं ब्रूयात्"तुल्य-वेतनोअस्मि । भवद्भिः सह भोग्यं इदं राज्यम् । मयाअभिहितैः परोअभिहन्तव्यः" इति ।। १०.३.२७ ।।
saṃhatya daṇḍaṃ brūyāt"tulya-vetanoasmi | bhavadbhiḥ saha bhogyaṃ idaṃ rājyam | mayāabhihitaiḥ paroabhihantavyaḥ" iti || 10.3.27 ||

वेदेष्वप्यनुश्रूयते समाप्त-दक्षिणानां यज्ञानां अवभृथेषु "सा ते गतिर्या शूराणाम्" इति ।। १०.३.२८ ।।
vedeṣvapyanuśrūyate samāpta-dakṣiṇānāṃ yajñānāṃ avabhṛtheṣu "sā te gatiryā śūrāṇām" iti || 10.3.28 ||

अपिइह श्लोकौ भवतः ।। १०.३.२९ ।।
apiiha ślokau bhavataḥ || 10.3.29 ||

यान्यज्ञ-संघैस्तपसा च विप्राः स्वर्ग-एषिणः पात्र-चयैश्च यान्ति । ।। १०.३.३०अ ब ।।
yānyajña-saṃghaistapasā ca viprāḥ svarga-eṣiṇaḥ pātra-cayaiśca yānti | || 10.3.30a ba ||

क्षणेन तानप्यतियान्ति शूराः प्राणान्सुयुद्धेषु परित्यजन्तः ।। १०.३.३०च्द् ।।
kṣaṇena tānapyatiyānti śūrāḥ prāṇānsuyuddheṣu parityajantaḥ || 10.3.30cd ||

नवं शरावं सलिलस्य पूर्णं सुसंस्कृतं दर्भ-कृत-उत्तरीयं । ।। १०.३.३१अ ब ।।
navaṃ śarāvaṃ salilasya pūrṇaṃ susaṃskṛtaṃ darbha-kṛta-uttarīyaṃ | || 10.3.31a ba ||

तत्तस्य मा भून्नरकं च गच्छेद्यो भर्तृ-पिण्डस्य कृते न युध्येत् इति ।। १०.३.३१च्द् ।।
tattasya mā bhūnnarakaṃ ca gacchedyo bhartṛ-piṇḍasya kṛte na yudhyet iti || 10.3.31cd ||

मन्त्रि-पुरोहिताभ्यां उत्साहयेद्योधान्व्यूह-सम्पदा ।। १०.३.३२ ।।
mantri-purohitābhyāṃ utsāhayedyodhānvyūha-sampadā || 10.3.32 ||

कार्तान्तिक-आदिश्चास्य वर्गः सर्वज्ञ-दैवत-सम्योग-ख्यापनाभ्यां स्व-पक्षं उद्धर्षयेत् । पर-पक्षं चौद्वेजयेत् ।। १०.३.३३ ।।
kārtāntika-ādiścāsya vargaḥ sarvajña-daivata-samyoga-khyāpanābhyāṃ sva-pakṣaṃ uddharṣayet | para-pakṣaṃ caudvejayet || 10.3.33 ||

श्वो युद्धम् इति कृत-उपवासः शस्त्र-वाहनं चानुशयीत ।। १०.३.३४ ।।
śvo yuddham iti kṛta-upavāsaḥ śastra-vāhanaṃ cānuśayīta || 10.3.34 ||

अथर्वभिश्च जुहुयात् ।। १०.३.३५ ।।
atharvabhiśca juhuyāt || 10.3.35 ||

विजय-युक्ताः स्वर्गीयाश्चऽशिषो वाचयेत् ।। १०.३.३६ ।।
vijaya-yuktāḥ svargīyāśca'śiṣo vācayet || 10.3.36 ||

ब्राह्मणेभ्यश्चऽत्मानं अतिसृजेत् ।। १०.३.३७ ।।
brāhmaṇebhyaśca'tmānaṃ atisṛjet || 10.3.37 ||

शौर्य-शिल्प-अभिजन-अनुराग-युक्तं अर्थ-मानाभ्यां अविसंवादितं अनीक-गर्भं कुर्वीत ।। १०.३.३८ ।।
śaurya-śilpa-abhijana-anurāga-yuktaṃ artha-mānābhyāṃ avisaṃvāditaṃ anīka-garbhaṃ kurvīta || 10.3.38 ||

पितृ-पुत्र-भ्रातृकाणां आयुधीयानां अध्वजं मुण्ड-अनीकं राज-स्थानं ।। १०.३.३९ ।।
pitṛ-putra-bhrātṛkāṇāṃ āyudhīyānāṃ adhvajaṃ muṇḍa-anīkaṃ rāja-sthānaṃ || 10.3.39 ||

हस्ती रथो वा राज-वाहनं अश्व-अनुबन्धः ।। १०.३.४० ।।
hastī ratho vā rāja-vāhanaṃ aśva-anubandhaḥ || 10.3.40 ||

यत्प्राय-सैन्यो यत्र वा विनीतः स्यात्त्(अद्) अधिरोहयेत् ।। १०.३.४१ ।।
yatprāya-sainyo yatra vā vinītaḥ syātt(ad) adhirohayet || 10.3.41 ||

राज-व्यञ्जनो व्यूह-अधिष्ठानं आयोज्यः ।। १०.३.४२ ।।
rāja-vyañjano vyūha-adhiṣṭhānaṃ āyojyaḥ || 10.3.42 ||

सूत-मागधाः शूराणां स्वर्गं अस्वर्गं भीरूणां जाति-संघ-कुल-कर्म-वृत्त-स्तवं च योधानां वर्णयेयुः ।। १०.३.४३ ।।
sūta-māgadhāḥ śūrāṇāṃ svargaṃ asvargaṃ bhīrūṇāṃ jāti-saṃgha-kula-karma-vṛtta-stavaṃ ca yodhānāṃ varṇayeyuḥ || 10.3.43 ||

पुरोहित-पुरुषाः कृत्य-अभिचारं ब्रूयुः । यन्त्रिक-वर्धकि-मौहूर्तिकाः स्व-कर्म-सिद्धिं असिद्धिं परेषां ।। १०.३.४४ ।।
purohita-puruṣāḥ kṛtya-abhicāraṃ brūyuḥ | yantrika-vardhaki-mauhūrtikāḥ sva-karma-siddhiṃ asiddhiṃ pareṣāṃ || 10.3.44 ||

सेना-पतिरर्थ-मानाभ्यां अभिसंस्कृतं अनीकं आभाषेत "शत-साहस्रो राज-वधः । पञ्चाशत्-साहस्रः सेना-पति-कुमार-वधः । दश-साहस्रः प्रवीर-मुख्य-वधः । पञ्च-साहस्रो हस्ति-रथ-वधः । साहस्रोअश्व-वधः । शत्यः पत्ति-मुख्य-वधः । शिरो विंशतिकं भोग-द्वैगुण्यं स्वयं-ग्राहश्च" इति ।। १०.३.४५ ।।
senā-patirartha-mānābhyāṃ abhisaṃskṛtaṃ anīkaṃ ābhāṣeta "śata-sāhasro rāja-vadhaḥ | pañcāśat-sāhasraḥ senā-pati-kumāra-vadhaḥ | daśa-sāhasraḥ pravīra-mukhya-vadhaḥ | pañca-sāhasro hasti-ratha-vadhaḥ | sāhasroaśva-vadhaḥ | śatyaḥ patti-mukhya-vadhaḥ | śiro viṃśatikaṃ bhoga-dvaiguṇyaṃ svayaṃ-grāhaśca" iti || 10.3.45 ||

तदेषां दश-वर्ग-अधिपतयो विद्युः ।। १०.३.४६ ।।
tadeṣāṃ daśa-varga-adhipatayo vidyuḥ || 10.3.46 ||

चिकित्सकाः शस्त्र-यन्त्र-अगद-स्नेह-वस्त्र-हस्ताः स्त्रियश्चान्न-पान-रक्षिण्यः पुरुषाणां उद्धर्षणीयाः पृष्ठतस्तिष्ठेयुः ।। १०.३.४७ ।।
cikitsakāḥ śastra-yantra-agada-sneha-vastra-hastāḥ striyaścānna-pāna-rakṣiṇyaḥ puruṣāṇāṃ uddharṣaṇīyāḥ pṛṣṭhatastiṣṭheyuḥ || 10.3.47 ||

अदक्षिणा-मुखं पृष्ठतः-सूर्यं अनुलोम-वातं अनीकं स्व-भूमौ व्यूहेत ।। १०.३.४८ ।।
adakṣiṇā-mukhaṃ pṛṣṭhataḥ-sūryaṃ anuloma-vātaṃ anīkaṃ sva-bhūmau vyūheta || 10.3.48 ||

पर-भूमि-व्यूहे चाश्वांश्चारयेयुः ।। १०.३.४९ ।।
para-bhūmi-vyūhe cāśvāṃścārayeyuḥ || 10.3.49 ||

यत्र स्थानं प्रजवश्चाभूमिर्व्यूहस्य तत्र स्थितः प्रजवितश्चौभयथा जीयेत विपर्यये जयति । उभयथा स्थाने प्रजवे च ।। १०.३.५० ।।
yatra sthānaṃ prajavaścābhūmirvyūhasya tatra sthitaḥ prajavitaścaubhayathā jīyeta viparyaye jayati | ubhayathā sthāne prajave ca || 10.3.50 ||

समा विषमा व्यामिश्रा वा भूमिरिति पुरस्तात्पार्श्वाभ्यां पश्चाच्च ज्ञेया ।। १०.३.५२ ।।
samā viṣamā vyāmiśrā vā bhūmiriti purastātpārśvābhyāṃ paścācca jñeyā || 10.3.52 ||

समायां दण्ड-मण्डल-व्यूहाः । विषमायां भोग-असंहत-व्यूहाः । व्यामिश्रायां विषम-व्यूहाः ।। १०.३.५३ ।।
samāyāṃ daṇḍa-maṇḍala-vyūhāḥ | viṣamāyāṃ bhoga-asaṃhata-vyūhāḥ | vyāmiśrāyāṃ viṣama-vyūhāḥ || 10.3.53 ||

विशिष्ट-बलं भङ्क्त्वा संधिं याचेत ।। १०.३.५४ ।।
viśiṣṭa-balaṃ bhaṅktvā saṃdhiṃ yāceta || 10.3.54 ||

सम-बलेन याचितः संदधीत ।। १०.३.५५ ।।
sama-balena yācitaḥ saṃdadhīta || 10.3.55 ||

हीनं अनुहन्यात् । न त्वेव स्व-भूमि-प्राप्तं त्यक्त-आत्मानं वा ।। १०.३.५६ ।।
hīnaṃ anuhanyāt | na tveva sva-bhūmi-prāptaṃ tyakta-ātmānaṃ vā || 10.3.56 ||

पुनर्-आवर्तमानस्य निराशस्य च जीविते । ।। १०.३.५७अ ब ।।
punar-āvartamānasya nirāśasya ca jīvite | || 10.3.57a ba ||

अधार्यो जायते वेगस्तस्माद्भग्नं न पीडयेत् ।। १०.३.५७च्द् ।।
adhāryo jāyate vegastasmādbhagnaṃ na pīḍayet || 10.3.57cd ||

स्व-भूमिः पत्त्य्-अश्व-रथ-द्विपानां इष्टा युद्धे निवेशे च ।। १०.४.०१ ।।
sva-bhūmiḥ patty-aśva-ratha-dvipānāṃ iṣṭā yuddhe niveśe ca || 10.4.01 ||

धान्वन-वन-निम्न-स्थल-योधिनां खनक-आकाश-दिवा-रात्रि-योधिनां च पुरुषाणां नादेय-पार्वत-आनूप-सारसानां च हस्तिनां अश्वानां च यथा-स्वं इष्टा युद्ध-भूमयः कालाश्च ।। १०.४.०२ ।।
dhānvana-vana-nimna-sthala-yodhināṃ khanaka-ākāśa-divā-rātri-yodhināṃ ca puruṣāṇāṃ nādeya-pārvata-ānūpa-sārasānāṃ ca hastināṃ aśvānāṃ ca yathā-svaṃ iṣṭā yuddha-bhūmayaḥ kālāśca || 10.4.02 ||

समा स्थिराअभिकाशा निरुत्खातिन्य-चक्र-खुराअनक्ष-ग्राहिण्य-वृक्ष-गुल्म-व्रतती-स्तम्भ-केदार-श्वभ्र-वल्मीक-सिकता-पङ्क-भङ्गुरा दरण-हीना च रथ-भूमिः । हस्त्य्-अश्वयोर्मनुष्याणां च समे विषमे हिता युद्धे निवेशे च ।। १०.४.०३ ।।
samā sthirāabhikāśā nirutkhātinya-cakra-khurāanakṣa-grāhiṇya-vṛkṣa-gulma-vratatī-stambha-kedāra-śvabhra-valmīka-sikatā-paṅka-bhaṅgurā daraṇa-hīnā ca ratha-bhūmiḥ | hasty-aśvayormanuṣyāṇāṃ ca same viṣame hitā yuddhe niveśe ca || 10.4.03 ||

अण्व्-अश्म-वृक्षा ह्रस्व-लङ्घनीय-श्वभ्रा मन्द-दरण-दोषा चाश्व-भूमिः ।। १०.४.०४ ।।
aṇv-aśma-vṛkṣā hrasva-laṅghanīya-śvabhrā manda-daraṇa-doṣā cāśva-bhūmiḥ || 10.4.04 ||

स्थूल-स्थाण्वश्म-वृक्ष-व्रतती-वल्मीक-गुल्मा पदाति-भूमिः ।। १०.४.०५ ।।
sthūla-sthāṇvaśma-vṛkṣa-vratatī-valmīka-gulmā padāti-bhūmiḥ || 10.4.05 ||

गम्य-शैल-निम्न-विषमा मर्दनीय-वृक्षा छेदनीय-व्रतती पङ्क-भङ्गुरा दरण-हीना च हस्ति-भूमिः ।। १०.४.०६ ।।
gamya-śaila-nimna-viṣamā mardanīya-vṛkṣā chedanīya-vratatī paṅka-bhaṅgurā daraṇa-hīnā ca hasti-bhūmiḥ || 10.4.06 ||

अकण्टकिन्यबहु-विषमा प्रत्यासारवतीइति पदातीनां अतिशयः ।। १०.४.०७ ।।
akaṇṭakinyabahu-viṣamā pratyāsāravatīiti padātīnāṃ atiśayaḥ || 10.4.07 ||

द्वि-गुण-प्रत्यासारा कर्दम-उदक-खञ्जन-हीना निह्शर्कराइति वाजिनां अतिशयः ।। १०.४.०८ ।।
dvi-guṇa-pratyāsārā kardama-udaka-khañjana-hīnā nihśarkarāiti vājināṃ atiśayaḥ || 10.4.08 ||

पांसु-कर्दम-उदक-नल-शर-आधानवती श्व-दण्ष्ट्र-हीना महा-वृक्ष-शाखा-घात-वियुक्ताइति हस्तिनां अतिशयः ।। १०.४.०९ ।।
pāṃsu-kardama-udaka-nala-śara-ādhānavatī śva-daṇṣṭra-hīnā mahā-vṛkṣa-śākhā-ghāta-viyuktāiti hastināṃ atiśayaḥ || 10.4.09 ||

तोय-आशय-अपाश्रयवती निरुत्खातिनी केदार-हीना व्यावर्तन-समर्थाइति रथानां अतिशयः ।। १०.४.१० ।।
toya-āśaya-apāśrayavatī nirutkhātinī kedāra-hīnā vyāvartana-samarthāiti rathānāṃ atiśayaḥ || 10.4.10 ||

उक्ता सर्वेषां भूमिः ।। १०.४.११ ।।
uktā sarveṣāṃ bhūmiḥ || 10.4.11 ||

एतया सर्व-बल-निवेशा युद्धानि च व्याख्यातानि भवन्ति ।। १०.४.१२ ।।
etayā sarva-bala-niveśā yuddhāni ca vyākhyātāni bhavanti || 10.4.12 ||

भूमि-वास-वन-विचयोअविषम-तोय-तीर्थ-वात-रश्मि-ग्रहणं वीवध-आसारयोर्घातो रक्षा वा विशुद्धिः स्थापना च बलस्य प्रसार-वृद्धिर्बाहु-उत्सारः पूर्व-प्रहारो व्यावेशनं व्यावेधनं आश्वासो ग्रहणं मोक्षणं मार्ग-अनुसार-विनिमयः कोश-कुमार-अभिहरणं जघन-कोट्य्-अभिघातो हीन-अनुसारणं अनुयानं समाज-कर्मैत्यश्व-कर्माणि ।। १०.४.१३ ।।
bhūmi-vāsa-vana-vicayoaviṣama-toya-tīrtha-vāta-raśmi-grahaṇaṃ vīvadha-āsārayorghāto rakṣā vā viśuddhiḥ sthāpanā ca balasya prasāra-vṛddhirbāhu-utsāraḥ pūrva-prahāro vyāveśanaṃ vyāvedhanaṃ āśvāso grahaṇaṃ mokṣaṇaṃ mārga-anusāra-vinimayaḥ kośa-kumāra-abhiharaṇaṃ jaghana-koṭy-abhighāto hīna-anusāraṇaṃ anuyānaṃ samāja-karmaityaśva-karmāṇi || 10.4.13 ||

पुरो-यानं अकृत-मार्ग-वास-तीर्थ-कर्म बाहु-उत्सारस्तोय-तरण-अवतरणे स्थान-गमन-अवतरणं विषम-सम्बाध-प्रवेशोअग्नि-दान-शमनं एक-अङ्ग-विजयो भिन्न-संधानं अभिन्न-भेदनं व्यसने त्राणं अभिघातो विभीषिका त्रासनं-औदार्यं ग्रहणं मोक्षणं साल-द्वार-अट्टालक-भञ्जनं कोश-वाहन-अपवाहनं इति हस्ति-कर्माणि ।। १०.४.१४ ।।
puro-yānaṃ akṛta-mārga-vāsa-tīrtha-karma bāhu-utsārastoya-taraṇa-avataraṇe sthāna-gamana-avataraṇaṃ viṣama-sambādha-praveśoagni-dāna-śamanaṃ eka-aṅga-vijayo bhinna-saṃdhānaṃ abhinna-bhedanaṃ vyasane trāṇaṃ abhighāto vibhīṣikā trāsanaṃ-audāryaṃ grahaṇaṃ mokṣaṇaṃ sāla-dvāra-aṭṭālaka-bhañjanaṃ kośa-vāhana-apavāhanaṃ iti hasti-karmāṇi || 10.4.14 ||

स्व-बल-रक्षा चतुर्-अङ्ग-बल-प्रतिषेधः संग्रामे ग्रहणं मोक्षणं भिन्न-संधानं अभिन्न-भेदनं त्रासनं औदार्यं भीम-घोषश्चैति रथ-कर्माणि ।। १०.४.१५ ।।
sva-bala-rakṣā catur-aṅga-bala-pratiṣedhaḥ saṃgrāme grahaṇaṃ mokṣaṇaṃ bhinna-saṃdhānaṃ abhinna-bhedanaṃ trāsanaṃ audāryaṃ bhīma-ghoṣaścaiti ratha-karmāṇi || 10.4.15 ||

सर्व-देश-काल-शस्त्र-वहनं व्यायामश्चैति पदाति-कर्माणि ।। १०.४.१६ ।।
sarva-deśa-kāla-śastra-vahanaṃ vyāyāmaścaiti padāti-karmāṇi || 10.4.16 ||

शिबिर-मार्ग-सेतु-कूप-तीर्थ-शोधन-कर्म यन्त्र-आयुध-आवरण-उपकरण-ग्रास-वहनं आयोधनाच्च प्रहरण-आवरण-प्रतिविद्ध-अपनयनं इति विष्टि-कर्माणि ।। १०.४.१७ ।।
śibira-mārga-setu-kūpa-tīrtha-śodhana-karma yantra-āyudha-āvaraṇa-upakaraṇa-grāsa-vahanaṃ āyodhanācca praharaṇa-āvaraṇa-pratividdha-apanayanaṃ iti viṣṭi-karmāṇi || 10.4.17 ||

कुर्याद्गव-अश्व-व्यायोगं रथेष्वल्प-हयो नृपः । ।। १०.४.१८अ ब ।।
kuryādgava-aśva-vyāyogaṃ ratheṣvalpa-hayo nṛpaḥ | || 10.4.18a ba ||

खर-उष्ट्र-शकटानां वा गर्भं अल्प-गजस्तथा ।। १०.४.१८च्द् ।।
khara-uṣṭra-śakaṭānāṃ vā garbhaṃ alpa-gajastathā || 10.4.18cd ||

पञ्च-धनुः-शत-अपकृष्टं दुर्गं अवस्थाप्य युद्धं उपेयात् । भूमि-वशेन वा ।। १०.५.०१ ।।
pañca-dhanuḥ-śata-apakṛṣṭaṃ durgaṃ avasthāpya yuddhaṃ upeyāt | bhūmi-vaśena vā || 10.5.01 ||

विभक्त-मुख्यां अचक्षुर्-विषये मोक्षयित्वा सेनां सेना-पति-नायकौ व्यूहेयातां ।। १०.५.०२ ।।
vibhakta-mukhyāṃ acakṣur-viṣaye mokṣayitvā senāṃ senā-pati-nāyakau vyūheyātāṃ || 10.5.02 ||

शम-अन्तरं पत्तिं स्थापयेत् । त्रि-शम-अन्तरं अश्वम् । पञ्च-शम-अन्तरं रथं हस्तिनं वा ।। १०.५.०३ ।।
śama-antaraṃ pattiṃ sthāpayet | tri-śama-antaraṃ aśvam | pañca-śama-antaraṃ rathaṃ hastinaṃ vā || 10.5.03 ||

द्वि-गुण-अन्तरं त्रि-गुण-अन्तरं वा व्यूहेत ।। १०.५.०४ ।।
dvi-guṇa-antaraṃ tri-guṇa-antaraṃ vā vyūheta || 10.5.04 ||

एवं यथा-सुखं असम्बाधं युध्येत ।। १०.५.०५ ।।
evaṃ yathā-sukhaṃ asambādhaṃ yudhyeta || 10.5.05 ||

पञ्च-अरत्नि धनुः ।। १०.५.०६ ।।
pañca-aratni dhanuḥ || 10.5.06 ||

तस्मिन्धन्विनं स्थापयेत् । त्रि-धनुष्यश्वम् । पञ्च-धनुषि रथं हस्तिनं वा ।। १०.५.०७ ।।
tasmindhanvinaṃ sthāpayet | tri-dhanuṣyaśvam | pañca-dhanuṣi rathaṃ hastinaṃ vā || 10.5.07 ||

पञ्च-धनुरनीक-संधिः पक्ष-कक्ष-उरस्यानां ।। १०.५.०८ ।।
pañca-dhanuranīka-saṃdhiḥ pakṣa-kakṣa-urasyānāṃ || 10.5.08 ||

अश्वस्य त्रयः पुरुषाः प्रतियोद्धारः ।। १०.५.०९ ।।
aśvasya trayaḥ puruṣāḥ pratiyoddhāraḥ || 10.5.09 ||

पञ्च-दश रथस्य हस्तिनो वा । पञ्च चाश्वाः ।। १०.५.१० ।।
pañca-daśa rathasya hastino vā | pañca cāśvāḥ || 10.5.10 ||

तावन्तः पाद-गोपा वाजि-रथ-द्विपानां विधेयाः ।। १०.५.११ ।।
tāvantaḥ pāda-gopā vāji-ratha-dvipānāṃ vidheyāḥ || 10.5.11 ||

त्रीणि त्रिकाण्यनीकं रथानां उरस्यं स्थापयेत् । तावत्कक्षं पक्षं चौभयतः ।। १०.५.१२ ।।
trīṇi trikāṇyanīkaṃ rathānāṃ urasyaṃ sthāpayet | tāvatkakṣaṃ pakṣaṃ caubhayataḥ || 10.5.12 ||

पञ्च-चत्वारिंशदेवं रथा रथ-व्यूहे भवन्ति । द्वे शते पञ्च-विंशतिश्चाश्वाः । षट्-शतानि पञ्च-सप्ततिश्च पुरुषाः प्रतियोधारः । तावन्तः पाद-गोपाः ।। १०.५.१३ ।।
pañca-catvāriṃśadevaṃ rathā ratha-vyūhe bhavanti | dve śate pañca-viṃśatiścāśvāḥ | ṣaṭ-śatāni pañca-saptatiśca puruṣāḥ pratiyodhāraḥ | tāvantaḥ pāda-gopāḥ || 10.5.13 ||

एष सम-व्यूहः ।। १०.५.१४ ।।
eṣa sama-vyūhaḥ || 10.5.14 ||

तस्य द्वि-रथ-उत्तरा वृद्धिरा-एक-विंशति-रथादिति ।। १०.५.१५ ।।
tasya dvi-ratha-uttarā vṛddhirā-eka-viṃśati-rathāditi || 10.5.15 ||

एवं ओजा दश सम-व्यूह-प्रकृतयो भवन्ति ।। १०.५.१६ ।।
evaṃ ojā daśa sama-vyūha-prakṛtayo bhavanti || 10.5.16 ||

पक्ष-कक्ष-उरस्यानां मिथो विषम-संख्याने विषम-व्यूहः ।। १०.५.१७ ।।
pakṣa-kakṣa-urasyānāṃ mitho viṣama-saṃkhyāne viṣama-vyūhaḥ || 10.5.17 ||

तस्यापि द्वि-रथौत्तरा वृद्धिरा-एक-विंशति-रथादिति ।। १०.५.१८ ।।
tasyāpi dvi-rathauttarā vṛddhirā-eka-viṃśati-rathāditi || 10.5.18 ||

एवं ओजा दश विषम-व्यूह-प्रकृतयो भवन्ति ।। १०.५.१९ ।।
evaṃ ojā daśa viṣama-vyūha-prakṛtayo bhavanti || 10.5.19 ||

अतः सैन्यानां व्यूह-शेषं आवापः कार्यः ।। १०.५.२० ।।
ataḥ sainyānāṃ vyūha-śeṣaṃ āvāpaḥ kāryaḥ || 10.5.20 ||

रथानां द्वौ त्रि-भागावङ्गेष्वावापयेत् । शेषं उरस्यं स्थापयेत् ।। १०.५.२१ ।।
rathānāṃ dvau tri-bhāgāvaṅgeṣvāvāpayet | śeṣaṃ urasyaṃ sthāpayet || 10.5.21 ||

एवं त्रि-भाग-ऊनो रथानां आवापः कार्यः ।। १०.५.२२ ।।
evaṃ tri-bhāga-ūno rathānāṃ āvāpaḥ kāryaḥ || 10.5.22 ||

तेन हस्तिनां अश्वानां आवापो व्याख्यातः ।। १०.५.२३ ।।
tena hastināṃ aśvānāṃ āvāpo vyākhyātaḥ || 10.5.23 ||

यावद्-अश्व-रथ-द्विपानां युद्ध-सम्बाधनं न कुर्यात्तावदावापः कार्यः ।। १०.५.२४ ।।
yāvad-aśva-ratha-dvipānāṃ yuddha-sambādhanaṃ na kuryāttāvadāvāpaḥ kāryaḥ || 10.5.24 ||

दण्ड-बाहुल्यं आवापः ।। १०.५.२५ ।।
daṇḍa-bāhulyaṃ āvāpaḥ || 10.5.25 ||

पत्ति-बाहुल्यं प्रत्यापावः ।। १०.५.२६ ।।
patti-bāhulyaṃ pratyāpāvaḥ || 10.5.26 ||

एक-अङ्ग-बाहुल्यं अन्वावापः ।। १०.५.२७ ।।
eka-aṅga-bāhulyaṃ anvāvāpaḥ || 10.5.27 ||

दूष्य-बाहुल्यं अत्यावापः ।। १०.५.२८ ।।
dūṣya-bāhulyaṃ atyāvāpaḥ || 10.5.28 ||

पर-आवापात्प्रत्यावापाच्च चतुर्-गुणादा-अष्ट-गुणादिति वा विभवतः सैन्यानां आवापः ।। १०.५.२९ ।।
para-āvāpātpratyāvāpācca catur-guṇādā-aṣṭa-guṇāditi vā vibhavataḥ sainyānāṃ āvāpaḥ || 10.5.29 ||

रथ-व्यूहेन हस्ति-व्यूहो व्याख्यातः ।। १०.५.३० ।।
ratha-vyūhena hasti-vyūho vyākhyātaḥ || 10.5.30 ||

व्यामिश्रो वा हस्ति-रथ-अश्वानां चक्र-अन्तेषु हस्तिनः पार्श्वयोरश्वा रथा उरस्ये ।। १०.५.३१ ।।
vyāmiśro vā hasti-ratha-aśvānāṃ cakra-anteṣu hastinaḥ pārśvayoraśvā rathā urasye || 10.5.31 ||

हस्तिनां उरस्यं रथानां कक्षावश्वानां पक्षाविति मध्य-भेदी ।। १०.५.३२ ।।
hastināṃ urasyaṃ rathānāṃ kakṣāvaśvānāṃ pakṣāviti madhya-bhedī || 10.5.32 ||

विपरीतोअन्त-भेदी ।। १०.५.३३ ।।
viparītoanta-bhedī || 10.5.33 ||

हस्तिनां एव तु शुद्धः साम्नाह्यानां उरस्यं औपवाह्यानां जघनं व्यालानां कोट्याविति ।। १०.५.३४ ।।
hastināṃ eva tu śuddhaḥ sāmnāhyānāṃ urasyaṃ aupavāhyānāṃ jaghanaṃ vyālānāṃ koṭyāviti || 10.5.34 ||

अश्व-व्यूहो वर्मिणां उरस्यं शुद्धानां कक्ष-पक्षाविति ।। १०.५.३५ ।।
aśva-vyūho varmiṇāṃ urasyaṃ śuddhānāṃ kakṣa-pakṣāviti || 10.5.35 ||

पत्ति-व्यूहः पुरस्तादावरणिनः पृष्ठतो धन्विनः ।। १०.५.३६ ।।
patti-vyūhaḥ purastādāvaraṇinaḥ pṛṣṭhato dhanvinaḥ || 10.5.36 ||

इति शुद्धाः ।। १०.५.३७ ।।
iti śuddhāḥ || 10.5.37 ||

पत्तयः पक्षयोरश्वाः पार्श्वयोः हस्तिनः पृष्ठतो रथाः पुरस्तात् । पर-व्यूह-वशेन वा विपर्यासः ।। १०.५.३८ ।।
pattayaḥ pakṣayoraśvāḥ pārśvayoḥ hastinaḥ pṛṣṭhato rathāḥ purastāt | para-vyūha-vaśena vā viparyāsaḥ || 10.5.38 ||

इति द्व्य्-अङ्ग-बल-विभागः ।। १०.५.३९ ।।
iti dvy-aṅga-bala-vibhāgaḥ || 10.5.39 ||

तेन त्र्-अङ्ग-बल-विभागो व्याख्यातः ।। १०.५.४० ।।
tena tr-aṅga-bala-vibhāgo vyākhyātaḥ || 10.5.40 ||

दण्ड-सम्पत्सार-बलं पुंसां ।। १०.५.४१ ।।
daṇḍa-sampatsāra-balaṃ puṃsāṃ || 10.5.41 ||

हस्त्य्-अश्वयोर्विशेषः कुलं जातिः सत्त्वं वयः-स्थता प्राणो वर्ष्म जवस्तेजः शिल्पं स्तैर्यं उदग्रता विधेयत्वं सुव्यञ्जन-आचारताइति ।। १०.५.४२ ।।
hasty-aśvayorviśeṣaḥ kulaṃ jātiḥ sattvaṃ vayaḥ-sthatā prāṇo varṣma javastejaḥ śilpaṃ stairyaṃ udagratā vidheyatvaṃ suvyañjana-ācāratāiti || 10.5.42 ||

पत्त्य्-अश्व-रथ-द्विपानां सार-त्रि-भागं उरस्यं स्थापयेत् । द्वौ त्रि-भागौ कक्षं पक्षं चौभयतः । अनुलोमं अनुसारम् । प्रतिलोमं तृतीय-सारम् । फल्गु प्रतिलोमं ।। १०.५.४३ ।।
patty-aśva-ratha-dvipānāṃ sāra-tri-bhāgaṃ urasyaṃ sthāpayet | dvau tri-bhāgau kakṣaṃ pakṣaṃ caubhayataḥ | anulomaṃ anusāram | pratilomaṃ tṛtīya-sāram | phalgu pratilomaṃ || 10.5.43 ||

एवं सर्वं उपयोगं गमयेत् ।। १०.५.४४ ।।
evaṃ sarvaṃ upayogaṃ gamayet || 10.5.44 ||

फल्गु-बलं अन्तेष्ववधाय वेग-अभिहूलिको भवति ।। १०.५.४५ ।।
phalgu-balaṃ anteṣvavadhāya vega-abhihūliko bhavati || 10.5.45 ||

सार-बलं अग्रतः कृत्वा कोटीष्वनुसारं कुर्यात् । जघने तृतियिय-सारम् । मध्ये फल्गु-बलं ।। १०.५.४६ ।।
sāra-balaṃ agrataḥ kṛtvā koṭīṣvanusāraṃ kuryāt | jaghane tṛtiyiya-sāram | madhye phalgu-balaṃ || 10.5.46 ||

एवं एतत्सहिष्णु भवति ।। १०.५.४७ ।।
evaṃ etatsahiṣṇu bhavati || 10.5.47 ||

व्यूहं तु स्थापयित्वा पक्ष-कक्ष-उरस्यानां एकेन द्वाभ्यां वा प्रहरेत् । शेषैः प्रतिगृह्णीयात् ।। १०.५.४८ ।।
vyūhaṃ tu sthāpayitvā pakṣa-kakṣa-urasyānāṃ ekena dvābhyāṃ vā praharet | śeṣaiḥ pratigṛhṇīyāt || 10.5.48 ||

यत्परस्य दुर्बलं वीत-हस्त्य्-अश्वं दूष्य-अमात्यं कृत-उपजापं वा तत्-प्रभूत-सारेणाभिहन्यात् ।। १०.५.४९ ।।
yatparasya durbalaṃ vīta-hasty-aśvaṃ dūṣya-amātyaṃ kṛta-upajāpaṃ vā tat-prabhūta-sāreṇābhihanyāt || 10.5.49 ||

यद्वा परस्य सारिष्ठं तद्-द्वि-गुण-सारेणाभिहन्यात् ।। १०.५.५० ।।
yadvā parasya sāriṣṭhaṃ tad-dvi-guṇa-sāreṇābhihanyāt || 10.5.50 ||

यदङ्गं अल्प-सारं आत्मनस्तद्बहुनाउपचिनुयात् ।। १०.५.५१ ।।
yadaṅgaṃ alpa-sāraṃ ātmanastadbahunāupacinuyāt || 10.5.51 ||

यतः परस्यापचयस्ततोअभ्याशे व्यूहेत । यतोत्वा भयं स्यात् ।। १०.५.५२ ।।
yataḥ parasyāpacayastatoabhyāśe vyūheta | yatotvā bhayaṃ syāt || 10.5.52 ||

अभिसृतं परिसृतं अतिसृतं अपसृतं उन्मथ्य-अवधानं वलयो गो-मूत्रिका मण्डलं प्रकीर्णिका व्यावृत्त-पृष्ठं अनुवंशं अग्रतः पार्श्वाभ्यां पृष्ठतो भग्न-रक्षा भग्न-अनुपात इत्यश्व-युद्धानि ।। १०.५.५३ ।।
abhisṛtaṃ parisṛtaṃ atisṛtaṃ apasṛtaṃ unmathya-avadhānaṃ valayo go-mūtrikā maṇḍalaṃ prakīrṇikā vyāvṛtta-pṛṣṭhaṃ anuvaṃśaṃ agrataḥ pārśvābhyāṃ pṛṣṭhato bhagna-rakṣā bhagna-anupāta ityaśva-yuddhāni || 10.5.53 ||

प्रकीर्णिक-आवर्जान्येतान्येव चतुर्णां अङ्गानां व्यस्त-समस्तानां वा घातः । पक्ष-कक्ष-उरस्यानां च प्रभञ्जनं अवस्कन्दः सौप्तिकं चैति हसित्-युद्धानि ।। १०.५.५४ ।।
prakīrṇika-āvarjānyetānyeva caturṇāṃ aṅgānāṃ vyasta-samastānāṃ vā ghātaḥ | pakṣa-kakṣa-urasyānāṃ ca prabhañjanaṃ avaskandaḥ sauptikaṃ caiti hasit-yuddhāni || 10.5.54 ||

उन्मथ्य-अवधान-वर्जान्येतान्येव स्व-भूमावभियान-अपयान-स्थित-युद्धानिइति रथ-युद्धानि ।। १०.५.५५ ।।
unmathya-avadhāna-varjānyetānyeva sva-bhūmāvabhiyāna-apayāna-sthita-yuddhāniiti ratha-yuddhāni || 10.5.55 ||

सर्व-देश-काल-प्रहरणं उपांशु-दण्डश्चैति पत्ति-युद्धानि ।। १०.५.५६ ।।
sarva-deśa-kāla-praharaṇaṃ upāṃśu-daṇḍaścaiti patti-yuddhāni || 10.5.56 ||

एतेन विधिना व्यूहानोजान्युग्मांश्च कारयेत् । ।। १०.५.५७अ ब ।।
etena vidhinā vyūhānojānyugmāṃśca kārayet | || 10.5.57a ba ||

विभवो यावदङ्गानां चतुर्णां सदृशो भवेत् ।। १०.५.५७च्द् ।।
vibhavo yāvadaṅgānāṃ caturṇāṃ sadṛśo bhavet || 10.5.57cd ||

द्वे शते धनुषां गत्वा राजा तिष्ठेत्प्रतिग्रहे । ।। १०.५.५८अ ब ।।
dve śate dhanuṣāṃ gatvā rājā tiṣṭhetpratigrahe | || 10.5.58a ba ||

भिन्न-संघातनं तस्मान्न युध्येताप्रतिग्रहः ।। १०.५.५८च्द् ।।
bhinna-saṃghātanaṃ tasmānna yudhyetāpratigrahaḥ || 10.5.58cd ||

पक्षावुरस्यं प्रतिग्रह इत्यौशनसो व्यूह-विभागः ।। १०.६.०१ ।।
pakṣāvurasyaṃ pratigraha ityauśanaso vyūha-vibhāgaḥ || 10.6.01 ||

पक्षौ कक्षावुरस्यं प्रतिग्रह इति बार्हस्प्त्यः ।। १०.६.०२ ।।
pakṣau kakṣāvurasyaṃ pratigraha iti bārhasptyaḥ || 10.6.02 ||

प्रपक्ष-कक्ष-उरस्या उभयोः दण्ड-भोग-मण्डल-असंहताः प्रकृति-व्यूहाः ।। १०.६.०३ ।।
prapakṣa-kakṣa-urasyā ubhayoḥ daṇḍa-bhoga-maṇḍala-asaṃhatāḥ prakṛti-vyūhāḥ || 10.6.03 ||

तत्र तिर्यग्-वृत्तिर्दण्डः ।। १०.६.०४ ।।
tatra tiryag-vṛttirdaṇḍaḥ || 10.6.04 ||

समस्तानां अन्वावृत्तिर्भोगः ।। १०.६.०५ ।।
samastānāṃ anvāvṛttirbhogaḥ || 10.6.05 ||

सरतां सर्वतो-वृत्तिर्मण्डलः ।। १०.६.०६ ।।
saratāṃ sarvato-vṛttirmaṇḍalaḥ || 10.6.06 ||

स्थितानां पृथग्-अनीक-वृत्तिरसंहतः ।। १०.६.०७ ।।
sthitānāṃ pṛthag-anīka-vṛttirasaṃhataḥ || 10.6.07 ||

पक्ष-कक्ष-उरस्यैः समं वर्तमानो दण्डः ।। १०.६.०८ ।।
pakṣa-kakṣa-urasyaiḥ samaṃ vartamāno daṇḍaḥ || 10.6.08 ||

स कक्ष-अतिक्रान्तः प्रदरः ।। १०.६.०९ ।।
sa kakṣa-atikrāntaḥ pradaraḥ || 10.6.09 ||

स एव पक्ष-कक्षाभ्यां प्रतिक्रान्तो दृढकः ।। १०.६.१० ।।
sa eva pakṣa-kakṣābhyāṃ pratikrānto dṛḍhakaḥ || 10.6.10 ||

स एवातिक्रान्तः पक्षाभ्यां असह्यः ।। १०.६.११ ।।
sa evātikrāntaḥ pakṣābhyāṃ asahyaḥ || 10.6.11 ||

पक्षाववस्थाप्यौरस्य-अतिक्रान्तः श्येनः ।। १०.६.१२ ।।
pakṣāvavasthāpyaurasya-atikrāntaḥ śyenaḥ || 10.6.12 ||

विपर्यये चापं चाप-कुकुषिः प्रतिष्ठः सुप्रतिष्ठश्च ।। १०.६.१३ ।।
viparyaye cāpaṃ cāpa-kukuṣiḥ pratiṣṭhaḥ supratiṣṭhaśca || 10.6.13 ||

चाप-पक्षः संजयः ।। १०.६.१४ ।।
cāpa-pakṣaḥ saṃjayaḥ || 10.6.14 ||

स एवौरस्य-अतिक्रान्तो विजयः ।। १०.६.१५ ।।
sa evaurasya-atikrānto vijayaḥ || 10.6.15 ||

स्थूल-कर्ण-पक्षः स्थूण-अकर्णः ।। १०.६.१६ ।।
sthūla-karṇa-pakṣaḥ sthūṇa-akarṇaḥ || 10.6.16 ||

द्वि-गुण-पक्ष-स्थूणो विशाल-विजयः ।। १०.६.१७ ।।
dvi-guṇa-pakṣa-sthūṇo viśāla-vijayaḥ || 10.6.17 ||

त्र्य्-अभिक्रान्त-पक्षश्चमू-मुखः ।। १०.६.१८ ।।
try-abhikrānta-pakṣaścamū-mukhaḥ || 10.6.18 ||

विपर्यये झष-आस्यः ।। १०.६.१९ ।।
viparyaye jhaṣa-āsyaḥ || 10.6.19 ||

ऊर्ध्व-राजिर्दण्डः सूची ।। १०.६.२० ।।
ūrdhva-rājirdaṇḍaḥ sūcī || 10.6.20 ||

द्वौ दण्डौ वलयः ।। १०.६.२१ ।।
dvau daṇḍau valayaḥ || 10.6.21 ||

चत्वारो दुर्जयः ।। १०.६.२२ ।।
catvāro durjayaḥ || 10.6.22 ||

इति दण्ड-व्यूहाः ।। १०.६.२३ ।।
iti daṇḍa-vyūhāḥ || 10.6.23 ||

पक्ष-कक्ष-उरस्यैर्विषमं वर्तमानो भोगः ।। १०.६.२४ ।।
pakṣa-kakṣa-urasyairviṣamaṃ vartamāno bhogaḥ || 10.6.24 ||

स सर्प-सारी गो-मूत्रिका वा ।। १०.६.२५ ।।
sa sarpa-sārī go-mūtrikā vā || 10.6.25 ||

स युग्म-उरस्यो दण्ड-पक्षः शकटः ।। १०.६.२६ ।।
sa yugma-urasyo daṇḍa-pakṣaḥ śakaṭaḥ || 10.6.26 ||

विपर्यये मकरः ।। १०.६.२७ ।।
viparyaye makaraḥ || 10.6.27 ||

हस्त्य्-अश्व-रथैर्व्यतिकीर्णः शकटः पारिपतन्तकः ।। १०.६.२८ ।।
hasty-aśva-rathairvyatikīrṇaḥ śakaṭaḥ pāripatantakaḥ || 10.6.28 ||

इति भोग-व्यूहाः ।। १०.६.२९ ।।
iti bhoga-vyūhāḥ || 10.6.29 ||

पक्ष-कक्ष-उरस्यानां एकी-भावे मण्डलः ।। १०.६.३० ।।
pakṣa-kakṣa-urasyānāṃ ekī-bhāve maṇḍalaḥ || 10.6.30 ||

स सर्वतो-मुखः सर्वतो-भद्रः ।। १०.६.३१ ।।
sa sarvato-mukhaḥ sarvato-bhadraḥ || 10.6.31 ||

अष्ट-अनीको दुर्जयः ।। १०.६.३२ ।।
aṣṭa-anīko durjayaḥ || 10.6.32 ||

इति मण्डल-व्यूहाः ।। १०.६.३३ ।।
iti maṇḍala-vyūhāḥ || 10.6.33 ||

पक्ष-कक्ष-उरस्यानां असंहतादसंहतः ।। १०.६.३४ ।।
pakṣa-kakṣa-urasyānāṃ asaṃhatādasaṃhataḥ || 10.6.34 ||

स पञ्च-अनीकानां आकृति-स्थापनाद्वज्रो गोधा वा ।। १०.६.३५ ।।
sa pañca-anīkānāṃ ākṛti-sthāpanādvajro godhā vā || 10.6.35 ||

चतुर्णां उद्धानकः काकपदी वा ।। १०.६.३६ ।।
caturṇāṃ uddhānakaḥ kākapadī vā || 10.6.36 ||

त्रयाणां अर्ध-चन्द्रकः कर्कटक-शृङ्गी वा ।। १०.६.३७ ।।
trayāṇāṃ ardha-candrakaḥ karkaṭaka-śṛṅgī vā || 10.6.37 ||

इत्यसंहत-व्यूहाः ।। १०.६.३८ ।।
ityasaṃhata-vyūhāḥ || 10.6.38 ||

रथ-उरस्यो हस्ति-कक्षोअश्व-पृष्ठोअरिष्टः ।। १०.६.३९ ।।
ratha-urasyo hasti-kakṣoaśva-pṛṣṭhoariṣṭaḥ || 10.6.39 ||

पत्तयोअश्वा रथा हस्तिनश्चानुपृष्ठं अचलः ।। १०.६.४० ।।
pattayoaśvā rathā hastinaścānupṛṣṭhaṃ acalaḥ || 10.6.40 ||

हस्तिनोअश्वा रथाः पत्तयश्चानुपृष्ठं अप्रतिहतः ।। १०.६.४१ ।।
hastinoaśvā rathāḥ pattayaścānupṛṣṭhaṃ apratihataḥ || 10.6.41 ||

तेषां प्रदरं दृढकेन घातयेत् । दृढकं असह्येन । श्येनं चापेन । प्रतिष्ठं सुप्रतिष्ठेन । संजयं विजयेन । स्थूण-आकर्णं विशाल-विजयेन । पारिपतन्तकं सर्वतो-भद्रेण ।। १०.६.४२ ।।
teṣāṃ pradaraṃ dṛḍhakena ghātayet | dṛḍhakaṃ asahyena | śyenaṃ cāpena | pratiṣṭhaṃ supratiṣṭhena | saṃjayaṃ vijayena | sthūṇa-ākarṇaṃ viśāla-vijayena | pāripatantakaṃ sarvato-bhadreṇa || 10.6.42 ||

दुर्जयेन सर्वान्प्रतिव्यूहेत ।। १०.६.४३ ।।
durjayena sarvānprativyūheta || 10.6.43 ||

पत्त्य्-अश्व-रथ-द्विपानां पूर्वं पूर्वं उत्तरेण घातयेत् । हीन-अङ्गं अधिक-अङ्गेन चैति ।। १०.६.४४ ।।
patty-aśva-ratha-dvipānāṃ pūrvaṃ pūrvaṃ uttareṇa ghātayet | hīna-aṅgaṃ adhika-aṅgena caiti || 10.6.44 ||

अङ्ग-दशकस्यएकः पतिः पतिकः । पतिक-दशकस्यएकः सेना-पतिः । तद्-दशकस्यएको नायक इति ।। १०.६.४५ ।।
aṅga-daśakasyaekaḥ patiḥ patikaḥ | patika-daśakasyaekaḥ senā-patiḥ | tad-daśakasyaeko nāyaka iti || 10.6.45 ||

स तूर्य-घोष-ध्वज-पताकाभिर्व्यूह-अङ्गानां संज्ञाः स्थापयेदङ्ग-विभागे संघाते स्थाने गमने व्यावर्तने प्रहरणे च ।। १०.६.४६ ।।
sa tūrya-ghoṣa-dhvaja-patākābhirvyūha-aṅgānāṃ saṃjñāḥ sthāpayedaṅga-vibhāge saṃghāte sthāne gamane vyāvartane praharaṇe ca || 10.6.46 ||

समे व्यूहे देश-काल-सार-योगात्सिद्धिः ।। १०.६.४७ ।।
same vyūhe deśa-kāla-sāra-yogātsiddhiḥ || 10.6.47 ||

यन्त्रैरुपनिषद्-योगैस्तीक्ष्णैर्व्यासक्त-घातिभिः । ।। १०.६.४८अ ब ।।
yantrairupaniṣad-yogaistīkṣṇairvyāsakta-ghātibhiḥ | || 10.6.48a ba ||

मायाभिर्देव-सम्योगैः शकटैर्हस्ति-भीषणैः ।। १०.६.४८च्द् ।।
māyābhirdeva-samyogaiḥ śakaṭairhasti-bhīṣaṇaiḥ || 10.6.48cd ||

दूष्य-प्रकोपैर्गो-यूथैः स्कन्ध-आवार-प्रदीपनैः । ।। १०.६.४९अ ब ।।
dūṣya-prakopairgo-yūthaiḥ skandha-āvāra-pradīpanaiḥ | || 10.6.49a ba ||

कोटी-जघन-घातैर्वा दूत-व्यञ्जन-भेदनैः ।। १०.६.४९च्द् ।।
koṭī-jaghana-ghātairvā dūta-vyañjana-bhedanaiḥ || 10.6.49cd ||

दुर्गं दग्धं हृतं वा ते कोपः कुल्यः समुत्थितः । ।। १०.६.५०अ ब ।।
durgaṃ dagdhaṃ hṛtaṃ vā te kopaḥ kulyaḥ samutthitaḥ | || 10.6.50a ba ||

शत्रुराटविको वा इति परस्यौद्वेगं आचरेत् ।। १०.६.५०च्द् ।।
śatrurāṭaviko vā iti parasyaudvegaṃ ācaret || 10.6.50cd ||

एकं हन्यान्न वा हन्यादिषुः क्षिप्तो धनुष्मता । ।। १०.६.५१अ ब ।।
ekaṃ hanyānna vā hanyādiṣuḥ kṣipto dhanuṣmatā | || 10.6.51a ba ||

प्रज्ञानेन तु मतिः क्षिप्ता हन्याद्गर्भ-गतानपि ।। १०.६.५१च्द् ।।
prajñānena tu matiḥ kṣiptā hanyādgarbha-gatānapi || 10.6.51cd ||

Ekadasho-Adhikarana

Collapse

संघ-लाभो दण्ड-मित्र-लाभानां उत्तमः ।। ११.१.०१ ।।
saṃgha-lābho daṇḍa-mitra-lābhānāṃ uttamaḥ || 11.1.01 ||

संघा हि संहतत्वादधृष्याः परेषां ।। ११.१.०२ ।।
saṃghā hi saṃhatatvādadhṛṣyāḥ pareṣāṃ || 11.1.02 ||

ताननुगुणान्भुञ्जीत साम-दानाभ्याम् । विगुणान्भेद-दण्डाभ्यां ।। ११.१.०३ ।।
tānanuguṇānbhuñjīta sāma-dānābhyām | viguṇānbheda-daṇḍābhyāṃ || 11.1.03 ||

काम्बोज-सुराष्ट्र-क्षत्रिय-श्रेण्य्-आदयो वार्त्त-शस्त्र-उपजीविनः ।। ११.१.०४ ।।
kāmboja-surāṣṭra-kṣatriya-śreṇy-ādayo vārtta-śastra-upajīvinaḥ || 11.1.04 ||

लिच्छिविक-वृजिक-मल्लक-मद्रक-कुकुर-कुरु-पाञ्चाल-आदयो राज-शब्द-उपजीविनः ।। ११.१.०५ ।।
licchivika-vṛjika-mallaka-madraka-kukura-kuru-pāñcāla-ādayo rāja-śabda-upajīvinaḥ || 11.1.05 ||

सर्वेषां आसन्नाः सत्त्रिणः संघानां परस्पर-न्यङ्ग-द्वेष-वैर-कलह-स्थानान्युपलभ्य क्रम-अभिनीतं भेदं उपचारयेयुः "असौ त्वा विजल्पति" इति ।। ११.१.०६ ।।
sarveṣāṃ āsannāḥ sattriṇaḥ saṃghānāṃ paraspara-nyaṅga-dveṣa-vaira-kalaha-sthānānyupalabhya krama-abhinītaṃ bhedaṃ upacārayeyuḥ "asau tvā vijalpati" iti || 11.1.06 ||

एवं उभयतो-बद्ध-रोषाणां विद्या-शिल्प-द्यूत-वैहारिकेष्वाचार्य-व्यञ्जना बाल-कलहानुत्पादयेयुः ।। ११.१.०७ ।।
evaṃ ubhayato-baddha-roṣāṇāṃ vidyā-śilpa-dyūta-vaihārikeṣvācārya-vyañjanā bāla-kalahānutpādayeyuḥ || 11.1.07 ||

वेश-शौण्डिकेषु वा प्रतिलोम-प्रशंसाभिः संघ-मुख्य-मनुष्याणां तीक्ष्णाः कलहानुत्पादयेयुः । कृत्य-पक्ष-उपग्रहेण वा ।। ११.१.०८ ।।
veśa-śauṇḍikeṣu vā pratiloma-praśaṃsābhiḥ saṃgha-mukhya-manuṣyāṇāṃ tīkṣṇāḥ kalahānutpādayeyuḥ | kṛtya-pakṣa-upagraheṇa vā || 11.1.08 ||

कुमारकान्विशिष्टच्-छिन्दिकया हीनच्-छिन्दिकानुत्साहयेयुः ।। ११.१.०९ ।।
kumārakānviśiṣṭac-chindikayā hīnac-chindikānutsāhayeyuḥ || 11.1.09 ||

विशिष्टानां चएक-पात्रं विवाहं वा हीनेभ्यो वारयेयुः ।। ११.१.१० ।।
viśiṣṭānāṃ caeka-pātraṃ vivāhaṃ vā hīnebhyo vārayeyuḥ || 11.1.10 ||

हीनान्वा विशिष्टैरेक-पात्रे विवाहे वा योजयेयुः ।। ११.१.११ ।।
hīnānvā viśiṣṭaireka-pātre vivāhe vā yojayeyuḥ || 11.1.11 ||

अवहीनान्वा तुल्य-भाव-उपगमने कुलतः पौरुषतः स्थान-विपर्यासतो वा ।। ११.१.१२ ।।
avahīnānvā tulya-bhāva-upagamane kulataḥ pauruṣataḥ sthāna-viparyāsato vā || 11.1.12 ||

व्यवहारं अवस्थितं वा प्रतिलोम-स्थापनेन निशामयेयुः ।। ११.१.१३ ।।
vyavahāraṃ avasthitaṃ vā pratiloma-sthāpanena niśāmayeyuḥ || 11.1.13 ||

विवाद-पदेषु वा द्रव्य-पशु-मनुष्य-अभिघातेन रात्रौ तीक्ष्णाः कलहानुत्पादयेयुः ।। ११.१.१४ ।।
vivāda-padeṣu vā dravya-paśu-manuṣya-abhighātena rātrau tīkṣṇāḥ kalahānutpādayeyuḥ || 11.1.14 ||

सर्वेषु च कलह-स्थानेषु हीन-पक्षं राजा कोश-दण्डाभ्यां उपगृह्य प्रतिपक्ष-वधे योजयेत् ।। ११.१.१५ ।।
sarveṣu ca kalaha-sthāneṣu hīna-pakṣaṃ rājā kośa-daṇḍābhyāṃ upagṛhya pratipakṣa-vadhe yojayet || 11.1.15 ||

भिन्नानपवाहयेद्वा ।। ११.१.१६ ।।
bhinnānapavāhayedvā || 11.1.16 ||

भूमौ चएषां पञ्च-कुलीं दश-कुलीं वा कृष्यायां निवेशयेत् ।। ११.१.१७ ।।
bhūmau caeṣāṃ pañca-kulīṃ daśa-kulīṃ vā kṛṣyāyāṃ niveśayet || 11.1.17 ||

एकस्था हि शस्त्र-ग्रहण-समर्थाः स्युः ।। ११.१.१८ ।।
ekasthā hi śastra-grahaṇa-samarthāḥ syuḥ || 11.1.18 ||

समवाये चएषां अत्ययं स्थापयेत् ।। ११.१.१९ ।।
samavāye caeṣāṃ atyayaṃ sthāpayet || 11.1.19 ||

राज-शब्दिभिरवरुद्धं अवक्षिप्तं वा कुल्यं अभिजातं राज-पुत्रत्वे स्थापयेत् ।। ११.१.२० ।।
rāja-śabdibhiravaruddhaṃ avakṣiptaṃ vā kulyaṃ abhijātaṃ rāja-putratve sthāpayet || 11.1.20 ||

कार्तान्तिक-आदिश्चास्य वर्गो राज-लक्षण्यतां संघेषु प्रकाशयेत् ।। ११.१.२१ ।।
kārtāntika-ādiścāsya vargo rāja-lakṣaṇyatāṃ saṃgheṣu prakāśayet || 11.1.21 ||

संघ-मुख्यांश्च धर्मिष्ठानुपजपेत्"स्व-धर्मं अमुष्य राज्ञः पुत्रे भ्रातरि वा प्रतिपद्यध्वम्" इति ।। ११.१.२२ ।।
saṃgha-mukhyāṃśca dharmiṣṭhānupajapet"sva-dharmaṃ amuṣya rājñaḥ putre bhrātari vā pratipadyadhvam" iti || 11.1.22 ||

प्रतिपन्नेषु कृत्य-पक्ष-उपग्रह-अर्थं अर्थं दण्डं च प्रेषयेत् ।। ११.१.२३ ।।
pratipanneṣu kṛtya-pakṣa-upagraha-arthaṃ arthaṃ daṇḍaṃ ca preṣayet || 11.1.23 ||

विक्रम-काले शौण्डिक-व्यञ्जनाः पुत्र-दार-प्रेत-अपदेशेन "नैषेचनिकम्" इति मदन-रस-युक्तान्मद्य-कुम्भान्शतशः प्रयच्छेयुः ।। ११.१.२४ ।।
vikrama-kāle śauṇḍika-vyañjanāḥ putra-dāra-preta-apadeśena "naiṣecanikam" iti madana-rasa-yuktānmadya-kumbhānśataśaḥ prayaccheyuḥ || 11.1.24 ||

चैत्य-दैवत-द्वार-रक्षा-स्थानेषु च सत्त्रिणः समय-कर्म-निक्षेपं सहिरण्य-अभिज्ञान-मुद्राणि हिरण्य-भाजनानि च प्ररूपयेयुः ।। ११.१.२५ ।।
caitya-daivata-dvāra-rakṣā-sthāneṣu ca sattriṇaḥ samaya-karma-nikṣepaṃ sahiraṇya-abhijñāna-mudrāṇi hiraṇya-bhājanāni ca prarūpayeyuḥ || 11.1.25 ||

दृश्यमानेषु च संघेषु "राजकीयाः" इत्यावेदयेयुः ।। ११.१.२६ ।।
dṛśyamāneṣu ca saṃgheṣu "rājakīyāḥ" ityāvedayeyuḥ || 11.1.26 ||

अथावस्कन्दं दद्यात् ।। ११.१.२७ ।।
athāvaskandaṃ dadyāt || 11.1.27 ||

संघानां वा वाहन-हिरण्ये कालिके गृहीत्वा संघ-मुख्याय प्रख्यातं द्रव्यं प्रयच्छेत् ।। ११.१.२८ ।।
saṃghānāṃ vā vāhana-hiraṇye kālike gṛhītvā saṃgha-mukhyāya prakhyātaṃ dravyaṃ prayacchet || 11.1.28 ||

तदेषां याचिते "दत्तं अमुष्मै मुख्याय" इति ब्रूयात् ।। ११.१.२९ ।।
tadeṣāṃ yācite "dattaṃ amuṣmai mukhyāya" iti brūyāt || 11.1.29 ||

एतेन स्कन्ध-आवार-अटवी-भेदो व्याख्यातः ।। ११.१.३० ।।
etena skandha-āvāra-aṭavī-bhedo vyākhyātaḥ || 11.1.30 ||

संघ-मुख्य-पुत्रं आत्म-सम्भावितं वा सत्त्री ग्राहयेत्"अमुष्य राज्ञः पुत्रस्त्वम् । शत्रु-भयादिह न्यस्तोअसि" इति ।। ११.१.३१ ।।
saṃgha-mukhya-putraṃ ātma-sambhāvitaṃ vā sattrī grāhayet"amuṣya rājñaḥ putrastvam | śatru-bhayādiha nyastoasi" iti || 11.1.31 ||

प्रतिपन्नं राजा कोश-दण्डाभ्यां उपगृह्य संघेषु विक्रमयेत् ।। ११.१.३२ ।।
pratipannaṃ rājā kośa-daṇḍābhyāṃ upagṛhya saṃgheṣu vikramayet || 11.1.32 ||

अवाप्त-अर्थस्तं अपि प्रवासयेत् ।। ११.१.३३ ।।
avāpta-arthastaṃ api pravāsayet || 11.1.33 ||

बन्धकी-पोषकाः प्लवक-नट-नर्तक-सौभिका वा प्रणिहिताः स्त्रीभिः परम-रूप-यौवनाभिः संघ-मुख्यानुन्मादयेयुः ।। ११.१.३४ ।।
bandhakī-poṣakāḥ plavaka-naṭa-nartaka-saubhikā vā praṇihitāḥ strībhiḥ parama-rūpa-yauvanābhiḥ saṃgha-mukhyānunmādayeyuḥ || 11.1.34 ||

जात-कामानां अन्यतमस्य प्रत्ययं कृत्वाअन्यत्र गमनेन प्रसभ-हरणेन वा कलहानुत्पादयेयुः ।। ११.१.३५ ।।
jāta-kāmānāṃ anyatamasya pratyayaṃ kṛtvāanyatra gamanena prasabha-haraṇena vā kalahānutpādayeyuḥ || 11.1.35 ||

कलहे तीक्ष्णाः कर्म कुर्युः "हतोअयं इत्थं कामुकः" इति ।। ११.१.३६ ।।
kalahe tīkṣṇāḥ karma kuryuḥ "hatoayaṃ itthaṃ kāmukaḥ" iti || 11.1.36 ||

विसंवादितं वा मर्षयमाणं अभिसृत्य स्त्री ब्रूयात्"असौ मां मुख्यस्त्वयि जात-कामां बाधते । तस्मिन्जीवति नैह स्थास्यामि" इति घातं अस्य प्रयोजयेत् ।। ११.१.३७ ।।
visaṃvāditaṃ vā marṣayamāṇaṃ abhisṛtya strī brūyāt"asau māṃ mukhyastvayi jāta-kāmāṃ bādhate | tasminjīvati naiha sthāsyāmi" iti ghātaṃ asya prayojayet || 11.1.37 ||

प्रसह्य-अपहृता वा वन-अन्ते क्रिडा-गृहे वाअपहर्तारं रात्रौ तीक्ष्णेन घातयेत् । स्वयं वा रसेन ।। ११.१.३८ ।।
prasahya-apahṛtā vā vana-ante kriḍā-gṛhe vāapahartāraṃ rātrau tīkṣṇena ghātayet | svayaṃ vā rasena || 11.1.38 ||

ततः प्रकाशयेत्"अमुना मे प्रियो हतः" इति ।। ११.१.३९ ।।
tataḥ prakāśayet"amunā me priyo hataḥ" iti || 11.1.39 ||

जात-कामं वा सिद्ध-व्यञ्जनः सांवदनिकीभिरौषधीभिः संवास्य रसेनातिसंधायापगच्छेत् ।। ११.१.४० ।।
jāta-kāmaṃ vā siddha-vyañjanaḥ sāṃvadanikībhirauṣadhībhiḥ saṃvāsya rasenātisaṃdhāyāpagacchet || 11.1.40 ||

तस्मिन्नपक्रान्ते सत्त्रिणः पर-प्रयोगं अभिशंसेयुः ।। ११.१.४१ ।।
tasminnapakrānte sattriṇaḥ para-prayogaṃ abhiśaṃseyuḥ || 11.1.41 ||

आढ्य-विधवा गूढ-आजीवा योग-स्त्रियो वा दाय-निक्षेप-अर्थं विवदमानाः संघ-मुख्यानुन्मादयेयुः । अदिति-कौशिक-स्त्रियो नर्तकी-गायना वा ।। ११.१.४२ ।।
āḍhya-vidhavā gūḍha-ājīvā yoga-striyo vā dāya-nikṣepa-arthaṃ vivadamānāḥ saṃgha-mukhyānunmādayeyuḥ | aditi-kauśika-striyo nartakī-gāyanā vā || 11.1.42 ||

प्रतिपन्नान्गूढ-वेश्मसु रात्रि-समागम-प्रविष्टांस्तीक्ष्णा हन्युर्बद्ध्वा हरेयुर्वा ।। ११.१.४३ ।।
pratipannāngūḍha-veśmasu rātri-samāgama-praviṣṭāṃstīkṣṇā hanyurbaddhvā hareyurvā || 11.1.43 ||

सत्त्री वा स्त्री-लोलुपं संघ-मुख्यं प्ररूपयेत्"अमुष्मिन्ग्रामे दरिद्र-कुल्लं अपसृतम् । तस्य स्त्री राज-अर्हा । गृहाणएनाम्" इति ।। ११.१.४४ ।।
sattrī vā strī-lolupaṃ saṃgha-mukhyaṃ prarūpayet"amuṣmingrāme daridra-kullaṃ apasṛtam | tasya strī rāja-arhā | gṛhāṇaenām" iti || 11.1.44 ||

गृहीतायां अर्ध-मास-अनन्तरं सिद्ध-व्यञ्जनो दूष्य-संघ-मुख्य-मध्ये प्रक्रोशेत्"असौ मे मुख्यो भार्यां स्नुषां भगिनीं दुहितरं वाअधिचरति" इति ।। ११.१.४५ ।।
gṛhītāyāṃ ardha-māsa-anantaraṃ siddha-vyañjano dūṣya-saṃgha-mukhya-madhye prakrośet"asau me mukhyo bhāryāṃ snuṣāṃ bhaginīṃ duhitaraṃ vāadhicarati" iti || 11.1.45 ||

तं चेत्संघो निगृह्णीयात् । राजाएनं उपगृह्य विगुणेषु विक्रमयेत् ।। ११.१.४६ ।।
taṃ cetsaṃgho nigṛhṇīyāt | rājāenaṃ upagṛhya viguṇeṣu vikramayet || 11.1.46 ||

अनिगृहीते सिद्ध-व्यञ्जनं रात्रौ तीक्ष्णाः प्रवासयेयुः ।। ११.१.४७ ।।
anigṛhīte siddha-vyañjanaṃ rātrau tīkṣṇāḥ pravāsayeyuḥ || 11.1.47 ||

ततस्तद्-व्यञ्जनाः प्रक्रोशेयुः "असौ ब्रह्महा ब्राह्मणी-जारश्च" इति ।। ११.१.४८ ।।
tatastad-vyañjanāḥ prakrośeyuḥ "asau brahmahā brāhmaṇī-jāraśca" iti || 11.1.48 ||

कार्तान्तिक-व्यञ्जनो वा कन्यां अन्येन वृतां अन्यस्य प्ररूपयेत्"अमुष्य कन्या राज-पत्नी राज-प्रसविनी च भविष्यति । सर्व-स्वेन प्रसह्य वाएनां लभस्व" इति ।। ११.१.४९ ।।
kārtāntika-vyañjano vā kanyāṃ anyena vṛtāṃ anyasya prarūpayet"amuṣya kanyā rāja-patnī rāja-prasavinī ca bhaviṣyati | sarva-svena prasahya vāenāṃ labhasva" iti || 11.1.49 ||

अलभ्यमानायां पर-पक्षं उद्धर्षयेत् ।। ११.१.५० ।।
alabhyamānāyāṃ para-pakṣaṃ uddharṣayet || 11.1.50 ||

लब्धायां सिद्धः कलहः ।। ११.१.५१ ।।
labdhāyāṃ siddhaḥ kalahaḥ || 11.1.51 ||

भिक्षुकी वा प्रिय-भार्यं मुख्यं ब्रूयात्"असौ ते मुख्यो यौवन-उत्सिक्तो भार्यायां मां प्राहिणोत् । तस्याहं भयाल्लेख्यं आभरणं गृहीत्वाआगताअस्मि । निर्दोषा ते भार्या । गूढं अस्मिन्प्रतिकर्तव्यम् । अहं अपि तावत्प्रतिपत्स्यामि" इति ।। ११.१.५२ ।।
bhikṣukī vā priya-bhāryaṃ mukhyaṃ brūyāt"asau te mukhyo yauvana-utsikto bhāryāyāṃ māṃ prāhiṇot | tasyāhaṃ bhayāllekhyaṃ ābharaṇaṃ gṛhītvāāgatāasmi | nirdoṣā te bhāryā | gūḍhaṃ asminpratikartavyam | ahaṃ api tāvatpratipatsyāmi" iti || 11.1.52 ||

एवं-आदिषु कलह-स्थानेषु स्वयं उत्पन्ने वा कलहे तीक्ष्णैरुत्पादिते वा हीन-पक्षं राजा कोश-दण्डाभ्यां उपगृह्य विगुणेषु विक्रमयेदपवाहयेद्वा ।। ११.१.५३ ।।
evaṃ-ādiṣu kalaha-sthāneṣu svayaṃ utpanne vā kalahe tīkṣṇairutpādite vā hīna-pakṣaṃ rājā kośa-daṇḍābhyāṃ upagṛhya viguṇeṣu vikramayedapavāhayedvā || 11.1.53 ||

संघेष्वेवं एक-राजो वर्तेत ।। ११.१.५४ ।।
saṃgheṣvevaṃ eka-rājo varteta || 11.1.54 ||

संघाश्चाप्येवं एक-राजादेतेभ्योअतिसंघानेभ्यो रक्षयेयुः ।। ११.१.५५ ।।
saṃghāścāpyevaṃ eka-rājādetebhyoatisaṃghānebhyo rakṣayeyuḥ || 11.1.55 ||

संघ-मुख्यश्च संघेषु न्याय-वृत्तिर्हितः प्रियः । ।। ११.१.५६अ ब ।।
saṃgha-mukhyaśca saṃgheṣu nyāya-vṛttirhitaḥ priyaḥ | || 11.1.56a ba ||

दान्तो युक्त-जनस्तिष्ठेत्सर्व-चित्त-अनुवर्तकः ।। ११.१.५६च्द् ।।
dānto yukta-janastiṣṭhetsarva-citta-anuvartakaḥ || 11.1.56cd ||

Dwadasho-Adhikarana

Collapse

बलीयसाअभियुक्तो दुर्बलः सर्वत्रानुप्रणतो वेतस-धर्मा तिष्ठेत् ।। १२.१.०१ ।।
balīyasāabhiyukto durbalaḥ sarvatrānupraṇato vetasa-dharmā tiṣṭhet || 12.1.01 ||

इन्द्रस्य हि स प्रणमति यो बलीयसो नमति इति भारद्वाजः ।। १२.१.०२ ।।
indrasya hi sa praṇamati yo balīyaso namati iti bhāradvājaḥ || 12.1.02 ||

सर्व-संदोहेन बलानां युध्येत ।। १२.१.०३ ।।
sarva-saṃdohena balānāṃ yudhyeta || 12.1.03 ||

पराक्रमो हि व्यसनं अपहन्ति ।। १२.१.०४ ।।
parākramo hi vyasanaṃ apahanti || 12.1.04 ||

स्व-धर्मश्चएष क्षत्रियस्य । युद्धे जयः पराजयो वा इति विशाल-अक्षः ।। १२.१.०५ ।।
sva-dharmaścaeṣa kṣatriyasya | yuddhe jayaḥ parājayo vā iti viśāla-akṣaḥ || 12.1.05 ||

नैति कौटिल्यः ।। १२.१.०६ ।।
naiti kauṭilyaḥ || 12.1.06 ||

सर्वत्रानुप्रणतः कुलैडक इव निराशो जीविते वसति ।। १२.१.०७ ।।
sarvatrānupraṇataḥ kulaiḍaka iva nirāśo jīvite vasati || 12.1.07 ||

युध्यमानश्चाल्प-सैन्यः समुद्रं इवाप्लवोअवगाहमानः सीदति ।। १२.१.०८ ।।
yudhyamānaścālpa-sainyaḥ samudraṃ ivāplavoavagāhamānaḥ sīdati || 12.1.08 ||

तद्-विशिष्टं तु राजानं आश्रितो दुर्गं अविषह्यं वा चेष्टेत ।। १२.१.०९ ।।
tad-viśiṣṭaṃ tu rājānaṃ āśrito durgaṃ aviṣahyaṃ vā ceṣṭeta || 12.1.09 ||

त्रयोअभियोक्तारो धर्म-लोभ-असुर-विजयिन इति ।। १२.१.१० ।।
trayoabhiyoktāro dharma-lobha-asura-vijayina iti || 12.1.10 ||

तेषां अभ्यवपत्त्या धर्म-विजयी तुष्यति ।। १२.१.११ ।।
teṣāṃ abhyavapattyā dharma-vijayī tuṣyati || 12.1.11 ||

तं अभ्यवपद्येत । परेषां अपि भयात् ।। १२.१.१२ ।।
taṃ abhyavapadyeta | pareṣāṃ api bhayāt || 12.1.12 ||

भूमि-द्रव्य-हरणेन लोभ-विजयी तुष्यति ।। १२.१.१३ ।।
bhūmi-dravya-haraṇena lobha-vijayī tuṣyati || 12.1.13 ||

तं अर्थेनाभ्यवपद्येत ।। १२.१.१४ ।।
taṃ arthenābhyavapadyeta || 12.1.14 ||

भूमि-द्रव्य-पुत्र-दार-प्राण-हरणेनासुर-विजयी ।। १२.१.१५ ।।
bhūmi-dravya-putra-dāra-prāṇa-haraṇenāsura-vijayī || 12.1.15 ||

तं भूमि-द्रव्याभ्यां उपगृह्याग्राह्यः प्रतिकुर्वीत ।। १२.१.१६ ।।
taṃ bhūmi-dravyābhyāṃ upagṛhyāgrāhyaḥ pratikurvīta || 12.1.16 ||

तेषां अन्यतमं उत्तिष्ठमानं संधिना मन्त्र-युद्धेन कूट-युद्धेन वा प्रतिव्यूहेत ।। १२.१.१७ ।।
teṣāṃ anyatamaṃ uttiṣṭhamānaṃ saṃdhinā mantra-yuddhena kūṭa-yuddhena vā prativyūheta || 12.1.17 ||

शत्रु-पक्षं अस्य साम-दानाभ्याम् । स्व-पक्षं भेद-दण्डाभ्यां ।। १२.१.१८ ।।
śatru-pakṣaṃ asya sāma-dānābhyām | sva-pakṣaṃ bheda-daṇḍābhyāṃ || 12.1.18 ||

दुर्गं राष्ट्रं स्कन्ध-आवारं वाअस्य गूढाः शस्त्र-रस-अग्निभिः साधयेयुः ।। १२.१.१९ ।।
durgaṃ rāṣṭraṃ skandha-āvāraṃ vāasya gūḍhāḥ śastra-rasa-agnibhiḥ sādhayeyuḥ || 12.1.19 ||

सर्वतः पार्ष्णिं अस्य ग्राहयेत् ।। १२.१.२० ।।
sarvataḥ pārṣṇiṃ asya grāhayet || 12.1.20 ||

अटवीभिर्वा राज्यं घातयेत् । तत्-कुलीन-अपरुद्धाभ्यां वा हारयेत् ।। १२.१.२१ ।।
aṭavībhirvā rājyaṃ ghātayet | tat-kulīna-aparuddhābhyāṃ vā hārayet || 12.1.21 ||

अपकार-अन्तेषु चास्य दूटं प्रेषयेत् ।। १२.१.२२ ।।
apakāra-anteṣu cāsya dūṭaṃ preṣayet || 12.1.22 ||

अनपकृत्य वा संधानं ।। १२.१.२३ ।।
anapakṛtya vā saṃdhānaṃ || 12.1.23 ||

तथाअप्यभिप्रयान्तं कोश-दण्डयोः पाद-उत्तरं अहो-रात्र-उत्तरं वा संधिं याचेत ।। १२.१.२४ ।।
tathāapyabhiprayāntaṃ kośa-daṇḍayoḥ pāda-uttaraṃ aho-rātra-uttaraṃ vā saṃdhiṃ yāceta || 12.1.24 ||

स चेद्दण्ड-संधिं याचेत । कुण्ठं अस्मै हस्त्य्-अश्वं दद्याद् । उत्साहितं वा गर-युक्तं ।। १२.१.२५ ।।
sa ceddaṇḍa-saṃdhiṃ yāceta | kuṇṭhaṃ asmai hasty-aśvaṃ dadyād | utsāhitaṃ vā gara-yuktaṃ || 12.1.25 ||

पुरुष-संधिं याचेत । दूष्य-अमित्र-अटवी-बलं अस्मै दद्याद्योग-पुरुष-अधिष्ठितं ।। १२.१.२६ ।।
puruṣa-saṃdhiṃ yāceta | dūṣya-amitra-aṭavī-balaṃ asmai dadyādyoga-puruṣa-adhiṣṭhitaṃ || 12.1.26 ||

तथा कुर्याद्यथाउभय-विनाशः स्यात् ।। १२.१.२७ ।।
tathā kuryādyathāubhaya-vināśaḥ syāt || 12.1.27 ||

तीक्ष्ण-बलं वाअस्मै दद्याद्यदवमानितं विकुर्वीत । मौलं अनुरक्तं वा यदस्य व्यसनेअपकुर्यात् ।। १२.१.२८ ।।
tīkṣṇa-balaṃ vāasmai dadyādyadavamānitaṃ vikurvīta | maulaṃ anuraktaṃ vā yadasya vyasaneapakuryāt || 12.1.28 ||

कोश-संधिं याचेत । सारं अस्मै दद्याद्यस्य क्रेतारं नाधिगच्छेत् । कुप्यं अयुद्ध-योग्यं वा ।। १२.१.२९ ।।
kośa-saṃdhiṃ yāceta | sāraṃ asmai dadyādyasya kretāraṃ nādhigacchet | kupyaṃ ayuddha-yogyaṃ vā || 12.1.29 ||

भूमि-संधिं याचेत । प्रत्यादेयां नित्य-अमित्रां अनपाश्रयां महा-क्षय-व्यय-निवेशां वाअस्मै भूमिं दद्यात् ।। १२.१.३० ।।
bhūmi-saṃdhiṃ yāceta | pratyādeyāṃ nitya-amitrāṃ anapāśrayāṃ mahā-kṣaya-vyaya-niveśāṃ vāasmai bhūmiṃ dadyāt || 12.1.30 ||

सर्व-स्वेन वा राज-धानी-वर्जेन संधिं याचेत बलीयसः ।। १२.१.३१ ।।
sarva-svena vā rāja-dhānī-varjena saṃdhiṃ yāceta balīyasaḥ || 12.1.31 ||

यत्प्रसह्य हरेदन्यस्तत्प्रयच्चेदुपायतः । ।। १२.१.३२अ ब ।।
yatprasahya haredanyastatprayaccedupāyataḥ | || 12.1.32a ba ||

रक्षेत्स्व-देहं न धनं का ह्यनित्ये धने दया ।। १२.१.३२च्द् ।।
rakṣetsva-dehaṃ na dhanaṃ kā hyanitye dhane dayā || 12.1.32cd ||

स चेत्संधौ नावतिष्ठेत । ब्रूयादेनं "इमे शत्रु-षड्-वर्ग-वशगा राजानो विनष्टाः । तेषां अनात्मवतां नार्हसि मार्गं अनुगन्तुं ।। १२.२.०१ ।।
sa cetsaṃdhau nāvatiṣṭheta | brūyādenaṃ "ime śatru-ṣaḍ-varga-vaśagā rājāno vinaṣṭāḥ | teṣāṃ anātmavatāṃ nārhasi mārgaṃ anugantuṃ || 12.2.01 ||

धर्मं अर्थं चावेक्षस्व ।। १२.२.०२ ।।
dharmaṃ arthaṃ cāvekṣasva || 12.2.02 ||

मित्र-मुखा ह्यमित्रास्ते ये त्वा साहसं अधर्मं अर्थ-अतिक्रमं च ग्राहयन्ति ।। १२.२.०३ ।।
mitra-mukhā hyamitrāste ye tvā sāhasaṃ adharmaṃ artha-atikramaṃ ca grāhayanti || 12.2.03 ||

शूरैस्त्यक्त-आत्मभिः सह योद्धुं साहसम् । जन-क्षयं उभयतः कर्तुं अधर्मः । दृष्टं अर्थं मित्रं अदुष्टं च त्यक्तुं अर्थ-अतिक्रमः ।। १२.२.०४ ।।
śūraistyakta-ātmabhiḥ saha yoddhuṃ sāhasam | jana-kṣayaṃ ubhayataḥ kartuṃ adharmaḥ | dṛṣṭaṃ arthaṃ mitraṃ aduṣṭaṃ ca tyaktuṃ artha-atikramaḥ || 12.2.04 ||

मित्रवांश्च स राजा । भूयश्चएतेनार्थेन मित्राण्युद्योजयिष्यति यानि त्वा सर्वतोअभियास्यन्ति ।। १२.२.०५ ।।
mitravāṃśca sa rājā | bhūyaścaetenārthena mitrāṇyudyojayiṣyati yāni tvā sarvatoabhiyāsyanti || 12.2.05 ||

न च मध्यम-उदासीनयोर्मण्डलस्य वा परित्यक्तः । भवांस्तु परित्यक्तः यत्त्वा समुद्युक्तं उपप्रेक्षन्ते "भूयः क्षय-व्ययाभ्यां युज्यताम् । मित्राच्च भिद्यताम् । अथएनं परित्यक्त-मूलं सुखेनौच्छेत्स्यामः" इति ।। १२.२.०६ ।।
na ca madhyama-udāsīnayormaṇḍalasya vā parityaktaḥ | bhavāṃstu parityaktaḥ yattvā samudyuktaṃ upaprekṣante "bhūyaḥ kṣaya-vyayābhyāṃ yujyatām | mitrācca bhidyatām | athaenaṃ parityakta-mūlaṃ sukhenaucchetsyāmaḥ" iti || 12.2.06 ||

स भवान्नार्हति मित्र-मुखानां अमित्राणां श्रोतुम् । मित्राण्युद्वेजयितुं अमित्रांश्च श्रेयसा योक्तुम् । प्राण-संशयं अनर्थं चौपगन्तुम्" इति यच्छेत् ।। १२.२.०७ ।।
sa bhavānnārhati mitra-mukhānāṃ amitrāṇāṃ śrotum | mitrāṇyudvejayituṃ amitrāṃśca śreyasā yoktum | prāṇa-saṃśayaṃ anarthaṃ caupagantum" iti yacchet || 12.2.07 ||

तथाअपि प्रतिष्ठमानस्य प्रकृति-कोपं अस्य कारयेद्यथा संघ-वृत्ते व्याख्यातं योग-वामने च ।। १२.२.०८ ।।
tathāapi pratiṣṭhamānasya prakṛti-kopaṃ asya kārayedyathā saṃgha-vṛtte vyākhyātaṃ yoga-vāmane ca || 12.2.08 ||

तीक्ष्ण-रसद-प्रयोगं च ।। १२.२.०९ ।।
tīkṣṇa-rasada-prayogaṃ ca || 12.2.09 ||

यदुक्तं आत्म-रक्षितके रक्ष्यं तत्र तीक्ष्णान्रसदांश्च प्रयुञ्जीत ।। १२.२.१० ।।
yaduktaṃ ātma-rakṣitake rakṣyaṃ tatra tīkṣṇānrasadāṃśca prayuñjīta || 12.2.10 ||

बन्धकी-पोषकाः परम-रूप-यौवनाभिः स्त्रीभिः सेना-मुख्यानुन्मादयेयुः ।। १२.२.११ ।।
bandhakī-poṣakāḥ parama-rūpa-yauvanābhiḥ strībhiḥ senā-mukhyānunmādayeyuḥ || 12.2.11 ||

बहूनां एकस्यां द्वयोर्वा मुख्ययोः कामे जाते तीक्ष्णाः कलहानुत्पादयेयुः ।। १२.२.१२ ।।
bahūnāṃ ekasyāṃ dvayorvā mukhyayoḥ kāme jāte tīkṣṇāḥ kalahānutpādayeyuḥ || 12.2.12 ||

कलहे पराजित-पक्षं परत्र-अपगमने यात्रा-साहाय्य-दाने वा भर्तुर्योजयेयुः ।। १२.२.१३ ।।
kalahe parājita-pakṣaṃ paratra-apagamane yātrā-sāhāyya-dāne vā bharturyojayeyuḥ || 12.2.13 ||

काम-वशान्वा सिद्ध-व्यञ्जनाः सांवदनिकीभिरोषधीभिरतिसंधानाय मुख्येषु रसं दापयेयुः ।। १२.२.१४ ।।
kāma-vaśānvā siddha-vyañjanāḥ sāṃvadanikībhiroṣadhībhiratisaṃdhānāya mukhyeṣu rasaṃ dāpayeyuḥ || 12.2.14 ||

वैदेहक-व्यञ्जने वा राज-महिष्याः सुभगायाः प्रेष्यां आसन्नां काम-निमित्तं अर्थेनाभिवृष्य परित्यजेत् ।। १२.२.१५ ।।
vaidehaka-vyañjane vā rāja-mahiṣyāḥ subhagāyāḥ preṣyāṃ āsannāṃ kāma-nimittaṃ arthenābhivṛṣya parityajet || 12.2.15 ||

तस्यएव परिचारक-व्यञ्जन-उपदिष्टः सिद्ध-व्यञ्जनः सांवदनिकीं ओषधीं दद्यात्"वैदेहक-शरीरेअवघातव्या" इति ।। १२.२.१६ ।।
tasyaeva paricāraka-vyañjana-upadiṣṭaḥ siddha-vyañjanaḥ sāṃvadanikīṃ oṣadhīṃ dadyāt"vaidehaka-śarīreavaghātavyā" iti || 12.2.16 ||

सिद्धे सुभगाया अप्येनं योगं उपदिशेत्"राज-शरीरेअवधातव्या" इति ।। १२.२.१७ ।।
siddhe subhagāyā apyenaṃ yogaṃ upadiśet"rāja-śarīreavadhātavyā" iti || 12.2.17 ||

ततो रसेनातिसंदध्यात् ।। १२.२.१८ ।।
tato rasenātisaṃdadhyāt || 12.2.18 ||

कार्तान्तिक-व्यञ्जनो वा महा-मात्रं "राज-लक्षण-सम्पन्नम्" क्रम-अभिनीतं ब्रूयात् ।। १२.२.१९ ।।
kārtāntika-vyañjano vā mahā-mātraṃ "rāja-lakṣaṇa-sampannam" krama-abhinītaṃ brūyāt || 12.2.19 ||

भार्यां अस्य भिक्षुकी "राज-पत्नी राज-प्रसविनी वा भविष्यसि" इति ।। १२.२.२० ।।
bhāryāṃ asya bhikṣukī "rāja-patnī rāja-prasavinī vā bhaviṣyasi" iti || 12.2.20 ||

भार्या-व्यञ्जना वा महा-मात्रं ब्रूयात्"राजा किल मां अवरोधयिष्यति । तवान्तिकाय पत्त्र-लेख्यं आभरणं चैदं परिव्राजिकयाआहृतम्" इति ।। १२.२.२१ ।।
bhāryā-vyañjanā vā mahā-mātraṃ brūyāt"rājā kila māṃ avarodhayiṣyati | tavāntikāya pattra-lekhyaṃ ābharaṇaṃ caidaṃ parivrājikayāāhṛtam" iti || 12.2.21 ||

सूद-आरालिक-व्यञ्जनो वा रस-प्रयोग-अर्थं राज-वचनं अर्थं चास्य लोभनीयं अभिनयेत् ।। १२.२.२२ ।।
sūda-ārālika-vyañjano vā rasa-prayoga-arthaṃ rāja-vacanaṃ arthaṃ cāsya lobhanīyaṃ abhinayet || 12.2.22 ||

तदस्य वैदेहक-व्यञ्जनः प्रतिसंदध्यात् । कार्य-सिद्धिं च ब्रूयात् ।। १२.२.२३ ।।
tadasya vaidehaka-vyañjanaḥ pratisaṃdadhyāt | kārya-siddhiṃ ca brūyāt || 12.2.23 ||

एवं एकेन द्वाभ्यां त्रिभिरित्युपायैरेक-एकं अस्य महा-मात्रं विक्रमायापगमनाय वा योजयेत् इति ।। १२.२.२४ ।।
evaṃ ekena dvābhyāṃ tribhirityupāyaireka-ekaṃ asya mahā-mātraṃ vikramāyāpagamanāya vā yojayet iti || 12.2.24 ||

दुर्गेषु चास्य शून्य-पाल-आसन्नाः सत्त्रिणः पौर-जानपदेषु मैत्री-निमित्तं आवेदयेयुः "शून्य-पालेनौक्ता योधाश्चाधिकरणस्थाश्च "कृच्छ्र-गतो राजा जीवन्नागमिष्यति । न वा । प्रसह्य वित्तं आर्जयध्वम् । अमित्रांश्च हत" इति ।। १२.२.२५ ।।
durgeṣu cāsya śūnya-pāla-āsannāḥ sattriṇaḥ paura-jānapadeṣu maitrī-nimittaṃ āvedayeyuḥ "śūnya-pālenauktā yodhāścādhikaraṇasthāśca "kṛcchra-gato rājā jīvannāgamiṣyati | na vā | prasahya vittaṃ ārjayadhvam | amitrāṃśca hata" iti || 12.2.25 ||

बहुली-भूते तीक्ष्णाः पौरान्निशास्वाहारयेयुः । मुख्यांश्चाभिहन्युः "एवं क्रियन्ते ये शून्य-पालस्य न शुश्रूषन्ते" इति ।। १२.२.२६ ।।
bahulī-bhūte tīkṣṇāḥ paurānniśāsvāhārayeyuḥ | mukhyāṃścābhihanyuḥ "evaṃ kriyante ye śūnya-pālasya na śuśrūṣante" iti || 12.2.26 ||

शून्य-पाल-स्थानेषु च सशोणितानि शस्त्र-वित्त-बन्धनान्युत्सृजेयुः ।। १२.२.२७ ।।
śūnya-pāla-sthāneṣu ca saśoṇitāni śastra-vitta-bandhanānyutsṛjeyuḥ || 12.2.27 ||

ततः सत्त्रिणः "शून्य-पालो घातयति विलोपयति च" इत्यावेदयेयुः ।। १२.२.२८ ।।
tataḥ sattriṇaḥ "śūnya-pālo ghātayati vilopayati ca" ityāvedayeyuḥ || 12.2.28 ||

एवं जानपदान्समाहर्तुर्भेदयेयुः ।। १२.२.२९ ।।
evaṃ jānapadānsamāharturbhedayeyuḥ || 12.2.29 ||

समाहर्तृ-पुरुषांस्तु ग्राम-मध्येषु रात्रौ तीक्ष्णा हत्वा ब्रूयुः "एवं क्रियन्ते ये जन-पदं अधर्मेण बाधन्ते" इति ।। १२.२.३० ।।
samāhartṛ-puruṣāṃstu grāma-madhyeṣu rātrau tīkṣṇā hatvā brūyuḥ "evaṃ kriyante ye jana-padaṃ adharmeṇa bādhante" iti || 12.2.30 ||

समुत्पन्ने दोषे शून्य-पालं समाहर्तारं वा प्रकृति-कोपेन घातयेयुः ।। १२.२.३१ ।।
samutpanne doṣe śūnya-pālaṃ samāhartāraṃ vā prakṛti-kopena ghātayeyuḥ || 12.2.31 ||

तत्-कुलीनं अपरुद्धं वा प्रतिपादयेयुः ।। १२.२.३२ ।।
tat-kulīnaṃ aparuddhaṃ vā pratipādayeyuḥ || 12.2.32 ||

अन्तः-पुर-पुर-द्वारं द्रव्य-धान्य-परिग्रहान् । ।। १२.२.३३अ ब ।।
antaḥ-pura-pura-dvāraṃ dravya-dhānya-parigrahān | || 12.2.33a ba ||

दहेयुस्तांश्च हन्युर्वा ब्रूयुरस्यऽर्त-वादिनः ।। १२.२.३३च्द् ।।
daheyustāṃśca hanyurvā brūyurasya'rta-vādinaḥ || 12.2.33cd ||

राज्ञो राज-वल्लभानां चऽसन्नाः सत्त्रिणः पत्त्य्-अश्व-रथ-द्विप-मुख्यानां "राजा क्रुद्धः" इति सुहृद्-विश्वासेन मित्र-स्थानीयेषु कथयेयुः ।। १२.३.०१ ।।
rājño rāja-vallabhānāṃ ca'sannāḥ sattriṇaḥ patty-aśva-ratha-dvipa-mukhyānāṃ "rājā kruddhaḥ" iti suhṛd-viśvāsena mitra-sthānīyeṣu kathayeyuḥ || 12.3.01 ||

बहुली-भूते तीक्ष्णाः कृत-रात्रि-चार-प्रतीकारा गृहेषु "स्वामि-वचनेनऽगम्यताम्" इति ब्रूयुः ।। १२.३.०२ ।।
bahulī-bhūte tīkṣṇāḥ kṛta-rātri-cāra-pratīkārā gṛheṣu "svāmi-vacanena'gamyatām" iti brūyuḥ || 12.3.02 ||

तान्निर्गच्छत एवाभिहन्युः । "स्वामि-संदेशः" इति चऽसन्नान्ब्रूयुः ।। १२.३.०३ ।।
tānnirgacchata evābhihanyuḥ | "svāmi-saṃdeśaḥ" iti ca'sannānbrūyuḥ || 12.3.03 ||

ये चाप्रवासितास्तान्सत्त्रिणो ब्रूयुः "एतत्तद्यदस्माभिः कथितम् । जीवितु-कामेनापक्रान्तव्यम्" इति ।। १२.३.०४ ।।
ye cāpravāsitāstānsattriṇo brūyuḥ "etattadyadasmābhiḥ kathitam | jīvitu-kāmenāpakrāntavyam" iti || 12.3.04 ||

येभ्यश्च राजा याचितो न ददाति तान्सत्त्रिणो ब्रूयुः "उक्तः शून्य-पालो राज्ञा "अयाच्यं अर्थं असौ चासौ च मा याचते । मया प्रत्याख्याताः शत्रु-संहिताः । तेषां उद्धरणे प्रयतस्व" इति ।। १२.३.०५ ।।
yebhyaśca rājā yācito na dadāti tānsattriṇo brūyuḥ "uktaḥ śūnya-pālo rājñā "ayācyaṃ arthaṃ asau cāsau ca mā yācate | mayā pratyākhyātāḥ śatru-saṃhitāḥ | teṣāṃ uddharaṇe prayatasva" iti || 12.3.05 ||

ततः पूर्ववदाचरेत् ।। १२.३.०६ ।।
tataḥ pūrvavadācaret || 12.3.06 ||

येभ्यश्च राजा याचितो ददाति तान्सत्त्रिणो ब्रूयुः "उक्तः शून्य-पालो राज्ञा "अयाच्यं अर्थं असौ चासौ च मा याचते । तेभ्यो मया सोअर्थो विश्वास-अर्थं दत्तः । शत्रु-संहिताः । तेषां उद्धरणे प्रयतस्व" इति ।। १२.३.०७ ।।
yebhyaśca rājā yācito dadāti tānsattriṇo brūyuḥ "uktaḥ śūnya-pālo rājñā "ayācyaṃ arthaṃ asau cāsau ca mā yācate | tebhyo mayā soartho viśvāsa-arthaṃ dattaḥ | śatru-saṃhitāḥ | teṣāṃ uddharaṇe prayatasva" iti || 12.3.07 ||

ततः पूर्ववदाचरेत् ।। १२.३.०८ ।।
tataḥ pūrvavadācaret || 12.3.08 ||

ये चएनं याच्यं अर्थं न याचन्ते तान्सत्त्रिणो ब्रूयुः "उक्तः शून्य-पालो राज्ञा "याच्यं अर्थं असौ चासौ च मा न याचते । किं अन्यत्स्व-दोष-शङ्कितत्वात् । तेषां उद्धरणे प्रयतस्व" इति ।। १२.३.०९ ।।
ye caenaṃ yācyaṃ arthaṃ na yācante tānsattriṇo brūyuḥ "uktaḥ śūnya-pālo rājñā "yācyaṃ arthaṃ asau cāsau ca mā na yācate | kiṃ anyatsva-doṣa-śaṅkitatvāt | teṣāṃ uddharaṇe prayatasva" iti || 12.3.09 ||

ततः पूर्ववदाचरेत् ।। १२.३.१० ।।
tataḥ pūrvavadācaret || 12.3.10 ||

एतेन सर्वः कृत्य-पक्षो व्याख्यातः ।। १२.३.११ ।।
etena sarvaḥ kṛtya-pakṣo vyākhyātaḥ || 12.3.11 ||

प्रत्यासन्नो वा राजानं सत्त्री ग्राहयेत्"असौ चासौ च ते महा-मात्रः शत्रु-पुरुषैः सम्भाषते" इति ।। १२.३.१२ ।।
pratyāsanno vā rājānaṃ sattrī grāhayet"asau cāsau ca te mahā-mātraḥ śatru-puruṣaiḥ sambhāṣate" iti || 12.3.12 ||

प्रतिपन्ने दूष्यानस्य शासन-हरान्दर्शयेत्"एतत्तत्" इति ।। १२.३.१३ ।।
pratipanne dūṣyānasya śāsana-harāndarśayet"etattat" iti || 12.3.13 ||

सेना-मुख्य-प्रकृति-पुरुषान्वा भूम्या हिरण्येन वा लोभयित्वा स्वेषु विक्रमयेदपवाहयेद्वा ।। १२.३.१४ ।।
senā-mukhya-prakṛti-puruṣānvā bhūmyā hiraṇyena vā lobhayitvā sveṣu vikramayedapavāhayedvā || 12.3.14 ||

योअस्य पुत्रः समीपे दुर्गे वा प्रतिवसति तं सत्त्रिणाउपजापयेत्"आत्म-सम्पन्नतरस्त्वं पुत्रः । तथाअप्यन्तर्-हितः । तत्-किं उपेक्षसे विक्रम्य गृहाण । पुरा त्वा युव-राजो विनाशयति" इति ।। १२.३.१५ ।।
yoasya putraḥ samīpe durge vā prativasati taṃ sattriṇāupajāpayet"ātma-sampannatarastvaṃ putraḥ | tathāapyantar-hitaḥ | tat-kiṃ upekṣase vikramya gṛhāṇa | purā tvā yuva-rājo vināśayati" iti || 12.3.15 ||

तत्-कुलीनं अपरुद्धं वा हिरण्येन प्रतिलोभ्य ब्रूयात्"अन्तर्-बलं प्रत्यन्त-स्कन्धं अन्तं वाअस्य प्रमृद्नीहि" इति ।। १२.३.१६ ।।
tat-kulīnaṃ aparuddhaṃ vā hiraṇyena pratilobhya brūyāt"antar-balaṃ pratyanta-skandhaṃ antaṃ vāasya pramṛdnīhi" iti || 12.3.16 ||

आटविकानर्थ-मानाभ्यां उपगृह्य राज्यं अस्य घातयेत् ।। १२.३.१७ ।।
āṭavikānartha-mānābhyāṃ upagṛhya rājyaṃ asya ghātayet || 12.3.17 ||

पार्ष्णि-ग्राहं वाअस्य ब्रूयात्"एष खलु राजा मां उच्छिद्य त्वां उच्छेत्स्यति । पार्ष्णिं अस्य गृहाण । त्वयि निवृत्तस्याहं पार्ष्णिं ग्रहीष्यामि" इति ।। १२.३.१८ ।।
pārṣṇi-grāhaṃ vāasya brūyāt"eṣa khalu rājā māṃ ucchidya tvāṃ ucchetsyati | pārṣṇiṃ asya gṛhāṇa | tvayi nivṛttasyāhaṃ pārṣṇiṃ grahīṣyāmi" iti || 12.3.18 ||

मित्राणि वाअस्य ब्रूयात्"अहं वः सेतुः । मयि विभिन्ने सर्वानेष वो राजा प्लावयिष्यति । सम्भूय वाअस्य यात्रां विहनाम" इति ।। १२.३.१९ ।।
mitrāṇi vāasya brūyāt"ahaṃ vaḥ setuḥ | mayi vibhinne sarvāneṣa vo rājā plāvayiṣyati | sambhūya vāasya yātrāṃ vihanāma" iti || 12.3.19 ||

तत्-संहतानां असंहतानां च प्रेषयेत्"एष खलु राजा मां उत्पाट्य भवत्सु कर्म करिष्यति । बुध्यध्वम् । अहं वः श्रेयानभ्युपपत्तुम्" इति ।। १२.३.२० ।।
tat-saṃhatānāṃ asaṃhatānāṃ ca preṣayet"eṣa khalu rājā māṃ utpāṭya bhavatsu karma kariṣyati | budhyadhvam | ahaṃ vaḥ śreyānabhyupapattum" iti || 12.3.20 ||

मध्यमस्य प्रहिणुयादुदासीनस्य वा पुनः । ।। १२.३.२१अ ब ।।
madhyamasya prahiṇuyādudāsīnasya vā punaḥ | || 12.3.21a ba ||

यथाआसन्नस्य मोक्ष-अर्थं सर्व-स्वेन तद्-अर्पणं ।। १२.३.२१च्द् ।।
yathāāsannasya mokṣa-arthaṃ sarva-svena tad-arpaṇaṃ || 12.3.21cd ||

ये चास्य दुर्गेषु वैदेहकव्यञ्जनाः । ग्रामेसु गृहपतिक-व्यञ्जनाः । जन-पद-संधिषु गो-रक्षक-तापस-व्यञ्जनाः । ते सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां पण्य-आगार-पूर्वं प्रेषयेयुः "अयं देशो हार्यः" इति ।। १२.४.०१ ।।
ye cāsya durgeṣu vaidehakavyañjanāḥ | grāmesu gṛhapatika-vyañjanāḥ | jana-pada-saṃdhiṣu go-rakṣaka-tāpasa-vyañjanāḥ | te sāmanta-āṭavika-tat-kulīna-aparuddhānāṃ paṇya-āgāra-pūrvaṃ preṣayeyuḥ "ayaṃ deśo hāryaḥ" iti || 12.4.01 ||

आगतांश्चएषां दुर्गे गूढ-पुरुषानर्थ-मानाभ्यां अभिसत्कृत्य प्रकृतिच्-छिद्राणि प्रदर्शयेयुः ।। १२.४.०२ ।।
āgatāṃścaeṣāṃ durge gūḍha-puruṣānartha-mānābhyāṃ abhisatkṛtya prakṛtic-chidrāṇi pradarśayeyuḥ || 12.4.02 ||

तेषु तैः सह प्रहरेयुः ।। १२.४.०३ ।।
teṣu taiḥ saha prahareyuḥ || 12.4.03 ||

स्कन्ध-आवारे वाअस्य शौण्डिक-व्यञ्जनः पुत्रं अभित्यक्तं स्थापयित्वाअवस्कन्द-काले रसेन प्रवासयित्वा "नैषेचनिकम्" इति मदन-रस-युक्तान्मद्यकुम्भान्शतशः प्रयच्छेत् ।। १२.४.०४ ।।
skandha-āvāre vāasya śauṇḍika-vyañjanaḥ putraṃ abhityaktaṃ sthāpayitvāavaskanda-kāle rasena pravāsayitvā "naiṣecanikam" iti madana-rasa-yuktānmadyakumbhānśataśaḥ prayacchet || 12.4.04 ||

शुद्धं वा मद्यं पाद्यं वा मद्यं दद्यादेकं अहः । उत्तरं रस्-सिद्धं प्रयच्छेत् ।। १२.४.०५ ।।
śuddhaṃ vā madyaṃ pādyaṃ vā madyaṃ dadyādekaṃ ahaḥ | uttaraṃ ras-siddhaṃ prayacchet || 12.4.05 ||

शुद्धं वा मद्यं दण्ड-मुख्येभ्यः प्रदाय मद-काले रस-सिद्धं प्रयच्छेत् ।। १२.४.०६ ।।
śuddhaṃ vā madyaṃ daṇḍa-mukhyebhyaḥ pradāya mada-kāle rasa-siddhaṃ prayacchet || 12.4.06 ||

दण्ड-मुख्य-व्यञ्जनो वा पुत्रं अभित्यक्तं इति समानं ।। १२.४.०७ ।।
daṇḍa-mukhya-vyañjano vā putraṃ abhityaktaṃ iti samānaṃ || 12.4.07 ||

पाक्व-मांसिक-औदनिक-औण्डिक-आपूपिक-व्यञ्जना वा पण्य-विशेषं अवघोषयित्वा परस्पर-संघर्षेण कालिकं समर्घतरं इति वा परानाहूय रसेन स्व-पण्यान्यपचारयेयुः ।। १२.४.०८ ।।
pākva-māṃsika-audanika-auṇḍika-āpūpika-vyañjanā vā paṇya-viśeṣaṃ avaghoṣayitvā paraspara-saṃgharṣeṇa kālikaṃ samarghataraṃ iti vā parānāhūya rasena sva-paṇyānyapacārayeyuḥ || 12.4.08 ||

सुरा-क्षीर-दधि-सर्पिस्-तैलानि वा तद्-व्यवहर्तृ-हस्तेषु गृहीता स्त्रियो बालाश्च रस-युक्तेषु स्व-भाजनेषु परिकिरेयुः ।। १२.४.०९ ।।
surā-kṣīra-dadhi-sarpis-tailāni vā tad-vyavahartṛ-hasteṣu gṛhītā striyo bālāśca rasa-yukteṣu sva-bhājaneṣu parikireyuḥ || 12.4.09 ||

अनेनार्घेण । विशिष्टं वा भूयो दीयताम् इति तत्रएवावाकिरेयुः ।। १२.४.१० ।।
anenārgheṇa | viśiṣṭaṃ vā bhūyo dīyatām iti tatraevāvākireyuḥ || 12.4.10 ||

एतान्येव वैदेहक-व्यञ्जनाः । पण्य-विरेयेणऽहर्तारो वा ।। १२.४.११ ।।
etānyeva vaidehaka-vyañjanāḥ | paṇya-vireyeṇa'hartāro vā || 12.4.11 ||

हस्त्य्-अश्वानां विधा-यवसेषु रसं आसन्ना दद्युः ।। १२.४.१२ ।।
hasty-aśvānāṃ vidhā-yavaseṣu rasaṃ āsannā dadyuḥ || 12.4.12 ||

कर्म-कर-व्यञ्जना वा रस-अक्तं यवसं उदकं वा विक्रीणीरन् ।। १२.४.१३ ।।
karma-kara-vyañjanā vā rasa-aktaṃ yavasaṃ udakaṃ vā vikrīṇīran || 12.4.13 ||

चिर-संसृष्टा वा गो-वाणिजका गवां अज-अवीनां वा यूथान्यवस्कन्द-कालेषु परेषां मोह-स्थानेषु प्रमुञ्चेयुः । अश्व-खर-उष्ट्रमहिष-आदीनां दुष्टांश्च ।। १२.४.१४ ।।
cira-saṃsṛṣṭā vā go-vāṇijakā gavāṃ aja-avīnāṃ vā yūthānyavaskanda-kāleṣu pareṣāṃ moha-sthāneṣu pramuñceyuḥ | aśva-khara-uṣṭramahiṣa-ādīnāṃ duṣṭāṃśca || 12.4.14 ||

तद्-व्यञ्जना वा चुच्छुन्दरी-शोणित-अक्त-अक्षान् ।। १२.४.१५ ।।
tad-vyañjanā vā cucchundarī-śoṇita-akta-akṣān || 12.4.15 ||

लुब्धक-व्यञ्जना वा व्याल-मृगान्पञ्जरेभ्यः प्रमुञ्चेयुः । सर्प-ग्राहा वा सर्पानुग्र-विषान् । हस्ति-जीविनो वा हस्तिनः ।। १२.४.१६ ।।
lubdhaka-vyañjanā vā vyāla-mṛgānpañjarebhyaḥ pramuñceyuḥ | sarpa-grāhā vā sarpānugra-viṣān | hasti-jīvino vā hastinaḥ || 12.4.16 ||

अग्नि-जीविनो वाअग्निं अवसृजेयुः ।। १२.४.१७ ।।
agni-jīvino vāagniṃ avasṛjeyuḥ || 12.4.17 ||

गूढ-पुरुषा वा विमुखान्पत्त्य्-अश्व-रथ-द्विप-मुख्यानभिहन्युः । आदीपयेयुर्वा मुख्य-आवासान् ।। १२.४.१८ ।।
gūḍha-puruṣā vā vimukhānpatty-aśva-ratha-dvipa-mukhyānabhihanyuḥ | ādīpayeyurvā mukhya-āvāsān || 12.4.18 ||

दूष्य-अमित्र-आटविक-व्यञ्जनाः प्रणिहिताः पृष्ठ-अभिघातं अवस्कन्द-प्रतिग्रहं वा कुर्युः ।। १२.४.१९ ।।
dūṣya-amitra-āṭavika-vyañjanāḥ praṇihitāḥ pṛṣṭha-abhighātaṃ avaskanda-pratigrahaṃ vā kuryuḥ || 12.4.19 ||

वन-गूढा वा प्रत्यन्त-स्कन्धं उपनिष्कृष्याभिहन्युः । एक-अयने वीवध-आसार-प्रसारान्वा ।। १२.४.२० ।।
vana-gūḍhā vā pratyanta-skandhaṃ upaniṣkṛṣyābhihanyuḥ | eka-ayane vīvadha-āsāra-prasārānvā || 12.4.20 ||

ससंकेतं वा रात्रि-युद्धे भूरि-तूर्यं आहत्य ब्रूयुः "अनुप्रविष्टाः स्मो । लब्धं राज्यम्" इति ।। १२.४.२१ ।।
sasaṃketaṃ vā rātri-yuddhe bhūri-tūryaṃ āhatya brūyuḥ "anupraviṣṭāḥ smo | labdhaṃ rājyam" iti || 12.4.21 ||

राज-आवासं अनुप्रविष्टा वा संकुलेषु राजानं हन्युः ।। १२.४.२२ ।।
rāja-āvāsaṃ anupraviṣṭā vā saṃkuleṣu rājānaṃ hanyuḥ || 12.4.22 ||

सर्वतो वा प्रयातं एन(?एव?) म्लेच्छ-आटविक-दण्ट-चारिणः सत्त्र-अपाश्रयाः स्तम्भ-वाट-अपाश्रया वा हन्युः ।। १२.४.२३ ।।
sarvato vā prayātaṃ ena(?eva?) mleccha-āṭavika-daṇṭa-cāriṇaḥ sattra-apāśrayāḥ stambha-vāṭa-apāśrayā vā hanyuḥ || 12.4.23 ||

लुब्धक-व्यञ्जना वाअवस्कन्द-संकुलेषु गूढ-युद्ध-हेतुभिरभिहन्युः ।। १२.४.२४ ।।
lubdhaka-vyañjanā vāavaskanda-saṃkuleṣu gūḍha-yuddha-hetubhirabhihanyuḥ || 12.4.24 ||

एक-अयने वा शैल-स्तम्भ-वाट-खञ्जन-अन्तर्-उदके वा स्व-भूमि-बलेनाभिहन्युः ।। १२.४.२५ ।।
eka-ayane vā śaila-stambha-vāṭa-khañjana-antar-udake vā sva-bhūmi-balenābhihanyuḥ || 12.4.25 ||

नदी-सरस्-तटाक-सेतु-बन्ध-भेद-वेगेन वा प्लावयेयुः ।। १२.४.२६ ।।
nadī-saras-taṭāka-setu-bandha-bheda-vegena vā plāvayeyuḥ || 12.4.26 ||

धान्वन-वन-दुर्ग-निम्न-दुर्गस्थं वा योग-अग्नि-धूमाभ्यां नाशयेयुः ।। १२.४.२७ ।।
dhānvana-vana-durga-nimna-durgasthaṃ vā yoga-agni-dhūmābhyāṃ nāśayeyuḥ || 12.4.27 ||

संकट-गतं अग्निना । धान्वन-गतं धूमेन । निधान-गतं रसेन । तोय-अवगाढं दुष्ट-ग्राहैरुदक-चरणैर्वा तीक्ष्णाः साधयेयुः । आदीप्त-आवासान्निष्पतन्तं वा ।। १२.४.२८ ।।
saṃkaṭa-gataṃ agninā | dhānvana-gataṃ dhūmena | nidhāna-gataṃ rasena | toya-avagāḍhaṃ duṣṭa-grāhairudaka-caraṇairvā tīkṣṇāḥ sādhayeyuḥ | ādīpta-āvāsānniṣpatantaṃ vā || 12.4.28 ||

योग-वामन-योगाभ्यां योगेनान्यतमेन वा । ।। १२.४.२९अ ब ।।
yoga-vāmana-yogābhyāṃ yogenānyatamena vā | || 12.4.29a ba ||

अमित्रं अतिसंदध्यात्सक्तं उक्तासु भूमिषु ।। १२.४.२९च्द् ।।
amitraṃ atisaṃdadhyātsaktaṃ uktāsu bhūmiṣu || 12.4.29cd ||

दैव-तेज्यायाम्(देवता-इज्यायाम्?) यात्रायां अमित्रस्य बहूनि पूजा-आगम-स्थानानि भक्तितः ।। १२.५.०१ ।।
daiva-tejyāyām(devatā-ijyāyām?) yātrāyāṃ amitrasya bahūni pūjā-āgama-sthānāni bhaktitaḥ || 12.5.01 ||

तत्रास्य योगं उब्जयेत् ।। १२.५.०२ ।।
tatrāsya yogaṃ ubjayet || 12.5.02 ||

देवता-गृह-प्रविष्टस्यौपरि यन्त्र-मोक्षणेन गूढ-भित्तिं शिलां वा पातयेत् ।। १२.५.०३ ।।
devatā-gṛha-praviṣṭasyaupari yantra-mokṣaṇena gūḍha-bhittiṃ śilāṃ vā pātayet || 12.5.03 ||

शिला-शस्त्र-वर्षं उत्तम-आगारात् । कपाटं अवपातितं वा । भित्ति-प्रणिहितं एक-देश-बद्धं वा परिघं मोक्षयेत् ।। १२.५.०४ ।।
śilā-śastra-varṣaṃ uttama-āgārāt | kapāṭaṃ avapātitaṃ vā | bhitti-praṇihitaṃ eka-deśa-baddhaṃ vā parighaṃ mokṣayet || 12.5.04 ||

देवता-देह-ध्वज-प्रहरणानि वाअस्यौपरिष्टात्पातयेत् ।। १२.५.०५ ।।
devatā-deha-dhvaja-praharaṇāni vāasyaupariṣṭātpātayet || 12.5.05 ||

स्थान-आसन-गमन-भूमिषु वाअस्य गो-मय-प्रदेहेन गन्ध-उदक-प्रसेकेन वा रसं अतिचारयेत् । पुष्प-चूर्ण-उपहारेण वा ।। १२.५.०६ ।।
sthāna-āsana-gamana-bhūmiṣu vāasya go-maya-pradehena gandha-udaka-prasekena vā rasaṃ aticārayet | puṣpa-cūrṇa-upahāreṇa vā || 12.5.06 ||

गन्ध-प्रतिच्छन्नं वाअस्य तीक्ष्णं धूमं अतिनयेत् ।। १२.५.०७ ।।
gandha-praticchannaṃ vāasya tīkṣṇaṃ dhūmaṃ atinayet || 12.5.07 ||

शूलकूपं अवपातनं वा शयन-आसनस्याधस्ताद्यन्त्र-बद्ध-तलं एनं कील-मोक्षणेन प्रवेशयेत् ।। १२.५.०८ ।।
śūlakūpaṃ avapātanaṃ vā śayana-āsanasyādhastādyantra-baddha-talaṃ enaṃ kīla-mokṣaṇena praveśayet || 12.5.08 ||

प्रत्यासन्ने वाअमित्रे जन-पदाज्जनं अवरोध-क्षमं अतिनयेत् ।। १२.५.०९ ।।
pratyāsanne vāamitre jana-padājjanaṃ avarodha-kṣamaṃ atinayet || 12.5.09 ||

दुर्गाच्चानवरोध-क्षमं अपनयेत् । प्रत्यादेयं अरि-विषयं वा प्रेषयेत् ।। १२.५.१० ।।
durgāccānavarodha-kṣamaṃ apanayet | pratyādeyaṃ ari-viṣayaṃ vā preṣayet || 12.5.10 ||

जन-पदं चएकस्थं शैल-वन-नदी-दुर्गेष्वटवी-व्यवहितेषु वा पुत्र-भ्रातृ-परिगृहीतं स्थापयेत् ।। १२.५.११ ।।
jana-padaṃ caekasthaṃ śaila-vana-nadī-durgeṣvaṭavī-vyavahiteṣu vā putra-bhrātṛ-parigṛhītaṃ sthāpayet || 12.5.11 ||

उपरोध-हेतवो दण्ड-उपनत-वृत्ते व्याख्याताः ।। १२.५.१२ ।।
uparodha-hetavo daṇḍa-upanata-vṛtte vyākhyātāḥ || 12.5.12 ||

तृण-काष्ठं आ-योजनाद्दाहयेत् ।। १२.५.१३ ।।
tṛṇa-kāṣṭhaṃ ā-yojanāddāhayet || 12.5.13 ||

उदकानि च दूषयेत् । अवस्रावयेच्च ।। १२.५.१४ ।।
udakāni ca dūṣayet | avasrāvayecca || 12.5.14 ||

कूप-कूट-अवपात-कण्टकिनीश्च बहिरुब्जयेत् ।। १२.५.१५ ।।
kūpa-kūṭa-avapāta-kaṇṭakinīśca bahirubjayet || 12.5.15 ||

सुरुङ्गां अमित्र-स्थाने बहु-मुखीं कृत्वा निचय-मुख्यानभिहारयेत् । अमित्रं वा ।। १२.५.१६ ।।
suruṅgāṃ amitra-sthāne bahu-mukhīṃ kṛtvā nicaya-mukhyānabhihārayet | amitraṃ vā || 12.5.16 ||

पर-प्रयुक्तायां वा सुरुङ्गायां परिखां उदक-अन्तिकीं खानयेत् । कूप-शालां अनुसालं वा ।। १२.५.१७ ।।
para-prayuktāyāṃ vā suruṅgāyāṃ parikhāṃ udaka-antikīṃ khānayet | kūpa-śālāṃ anusālaṃ vā || 12.5.17 ||

तोय-कुम्भान्कांस्य-भाण्डानि वा शङ्का-स्थानेषु स्थापयेत्खात-अभिज्ञान-अर्थं ।। १२.५.१८ ।।
toya-kumbhānkāṃsya-bhāṇḍāni vā śaṅkā-sthāneṣu sthāpayetkhāta-abhijñāna-arthaṃ || 12.5.18 ||

ज्ञाते सुरुङ्गा-पथे प्रतिसुरुङ्गां कारयेत् ।। १२.५.१९ ।।
jñāte suruṅgā-pathe pratisuruṅgāṃ kārayet || 12.5.19 ||

मध्ये भित्त्वा धूमं उदकं वा प्रयच्छेत् ।। १२.५.२० ।।
madhye bhittvā dhūmaṃ udakaṃ vā prayacchet || 12.5.20 ||

प्रतिविहित-दुर्गो वा मूले दायाद्<अम्> कृत्वा प्रतिलोमां अस्य दिशं गच्छेत् । यतो वा मित्रैर्बन्धुभिराटविकैर्वा संसृज्येत परस्यामित्रैर्दूष्यैर्वा महद्भिः । यतो वा गतोअस्य मित्रैर्वियोगं कुर्यात्पार्ष्णिं वा गृह्णीयात्राज्यं वाअस्य हारयेत्वीवध-आसार-प्रसारान्वा वारयेत् । यतो वा शक्नुयादाक्षिकवदपक्षेपेणास्य प्रहर्तुम् । यतो वा स्वं राज्यं त्रायेत मूलस्यौपचयं वा कुर्यात् ।। १२.५.२१ ।।
prativihita-durgo vā mūle dāyād<am> kṛtvā pratilomāṃ asya diśaṃ gacchet | yato vā mitrairbandhubhirāṭavikairvā saṃsṛjyeta parasyāmitrairdūṣyairvā mahadbhiḥ | yato vā gatoasya mitrairviyogaṃ kuryātpārṣṇiṃ vā gṛhṇīyātrājyaṃ vāasya hārayetvīvadha-āsāra-prasārānvā vārayet | yato vā śaknuyādākṣikavadapakṣepeṇāsya prahartum | yato vā svaṃ rājyaṃ trāyeta mūlasyaupacayaṃ vā kuryāt || 12.5.21 ||

यतः संधिं अभिप्रेतं लभेत ततो वा गच्छेत् ।। १२.५.२२ ।।
yataḥ saṃdhiṃ abhipretaṃ labheta tato vā gacchet || 12.5.22 ||

सह-प्रस्थायिनो वाअस्य प्रेषयेयुः "अयं ते शत्रुरस्माकं हस्त-गतः । पण्यं विप्रकारं वाअपदिश्य हिरण्यं अन्तः-सार-बलं च प्रेषय यस्यएनं अर्पयेम बद्धं प्रवासितं वा" इति ।। १२.५.२३ ।।
saha-prasthāyino vāasya preṣayeyuḥ "ayaṃ te śatrurasmākaṃ hasta-gataḥ | paṇyaṃ viprakāraṃ vāapadiśya hiraṇyaṃ antaḥ-sāra-balaṃ ca preṣaya yasyaenaṃ arpayema baddhaṃ pravāsitaṃ vā" iti || 12.5.23 ||

प्रतिपन्ने हिरण्यं सार-बलं चऽददीत ।। १२.५.२४ ।।
pratipanne hiraṇyaṃ sāra-balaṃ ca'dadīta || 12.5.24 ||

अन्त-पालो वा दुर्ग-सम्प्रदाने बल-एक-देशं अतिनीय विश्वस्तं घातयेत् ।। १२.५.२५ ।।
anta-pālo vā durga-sampradāne bala-eka-deśaṃ atinīya viśvastaṃ ghātayet || 12.5.25 ||

जन-पदं एकस्थं वा घातयितुं अमित्र-अनीकं आवाहयेत् ।। १२.५.२६ ।।
jana-padaṃ ekasthaṃ vā ghātayituṃ amitra-anīkaṃ āvāhayet || 12.5.26 ||

तदवरुद्ध-देशं अतिनीय विश्वस्तं घातयेत् ।। १२.५.२७ ।।
tadavaruddha-deśaṃ atinīya viśvastaṃ ghātayet || 12.5.27 ||

मित्र-व्यञ्जनो वा बाह्यस्य प्रेषयेत्"क्षीणं अस्मिन्दुर्गे धान्यं स्नेहाः क्षारो लवणं वा । तदमुष्मिन्देशे काले च प्रवेक्ष्यति । तदुपगृहाण" इति ।। १२.५.२८ ।।
mitra-vyañjano vā bāhyasya preṣayet"kṣīṇaṃ asmindurge dhānyaṃ snehāḥ kṣāro lavaṇaṃ vā | tadamuṣmindeśe kāle ca pravekṣyati | tadupagṛhāṇa" iti || 12.5.28 ||

ततो रस-विद्धं धान्यं स्नेहं क्षारं लवणं वा दूष्य-अमित्र-आटविकाः प्रवेशयेयुः । अन्ये वाअभित्यक्ताः ।। १२.५.२९ ।।
tato rasa-viddhaṃ dhānyaṃ snehaṃ kṣāraṃ lavaṇaṃ vā dūṣya-amitra-āṭavikāḥ praveśayeyuḥ | anye vāabhityaktāḥ || 12.5.29 ||

तेन सर्व-भाण्ड-वीवध-ग्रहणं व्याख्यातं ।। १२.५.३० ।।
tena sarva-bhāṇḍa-vīvadha-grahaṇaṃ vyākhyātaṃ || 12.5.30 ||

संधिं वा कृत्वा हिरण्य-एक-देशं अस्मै दद्यात् । विलम्बमानः शेषं ।। १२.५.३१ ।।
saṃdhiṃ vā kṛtvā hiraṇya-eka-deśaṃ asmai dadyāt | vilambamānaḥ śeṣaṃ || 12.5.31 ||

ततो रक्षा-विधानान्यवस्रावयेत् ।। १२.५.३२ ।।
tato rakṣā-vidhānānyavasrāvayet || 12.5.32 ||

अग्नि-रस-शस्त्रैर्वा प्रहरेत् ।। १२.५.३३ ।।
agni-rasa-śastrairvā praharet || 12.5.33 ||

हिरण्य-प्रतिग्राहिणो वाअस्य वल्लभाननुगृह्णीयात् ।। १२.५.३४ ।।
hiraṇya-pratigrāhiṇo vāasya vallabhānanugṛhṇīyāt || 12.5.34 ||

परिक्षीणो वाअस्मै दुर्गं दत्त्वा निर्गच्छेत् ।। १२.५.३५ ।।
parikṣīṇo vāasmai durgaṃ dattvā nirgacchet || 12.5.35 ||

सुरुङ्गया कुक्षि-प्रदरेण वा प्राकार-भेदेन निर्गच्छेत् ।। १२.५.३६ ।।
suruṅgayā kukṣi-pradareṇa vā prākāra-bhedena nirgacchet || 12.5.36 ||

रात्राववस्कन्दं दत्त्वा सिद्धस्तिष्ठेत् । असिद्धः पार्श्वेनापगच्छेत् ।। १२.५.३७ ।।
rātrāvavaskandaṃ dattvā siddhastiṣṭhet | asiddhaḥ pārśvenāpagacchet || 12.5.37 ||

पाषण्डच्-छद्मना मन्द-परिवारो निर्गच्छेत् ।। १२.५.३८ ।।
pāṣaṇḍac-chadmanā manda-parivāro nirgacchet || 12.5.38 ||

प्रेत-व्यञ्जनो वा गूढैर्निह्रियेत ।। १२.५.३९ ।।
preta-vyañjano vā gūḍhairnihriyeta || 12.5.39 ||

स्त्री-वेष-धारी वा प्रेतं अनुगच्छेत् ।। १२.५.४० ।।
strī-veṣa-dhārī vā pretaṃ anugacchet || 12.5.40 ||

दैवत-उपहार-श्राद्ध-प्रहवणेषु वा रस-विद्धं अन्न-पानं अवसृज्य ।। १२.५.४१ ।।
daivata-upahāra-śrāddha-prahavaṇeṣu vā rasa-viddhaṃ anna-pānaṃ avasṛjya || 12.5.41 ||

कृत-उपजापो दूष्य-व्यञ्जनैर्निष्पत्य गूढ-सैन्योअभिहन्यात् ।। १२.५.४२ ।।
kṛta-upajāpo dūṣya-vyañjanairniṣpatya gūḍha-sainyoabhihanyāt || 12.5.42 ||

एवं गृहीत-दुर्गो वा प्राश्य-प्राशं चैत्यं उपस्थाप्य दैवत-प्रतिमाच्-छिद्रं प्रविश्यऽसीत । गूढ-भित्तिं वा । दैवत-प्रतिमा-युक्तं वा भूमि-गृहं ।। १२.५.४३ ।।
evaṃ gṛhīta-durgo vā prāśya-prāśaṃ caityaṃ upasthāpya daivata-pratimāc-chidraṃ praviśya'sīta | gūḍha-bhittiṃ vā | daivata-pratimā-yuktaṃ vā bhūmi-gṛhaṃ || 12.5.43 ||

विस्मृते सुरुङ्गया रात्रौ राज-आवासं अनुप्रविश्य सुप्तं अमित्रं हन्यात् ।। १२.५.४४ ।।
vismṛte suruṅgayā rātrau rāja-āvāsaṃ anupraviśya suptaṃ amitraṃ hanyāt || 12.5.44 ||

यन्त्र-विश्लेषणं वा विश्लेष्याधस्तादवपातयेत् ।। १२.५.४५ ।।
yantra-viśleṣaṇaṃ vā viśleṣyādhastādavapātayet || 12.5.45 ||

रस-अग्नि-योगेनावलिप्तं गृहं जतु-गृहं वाअधिशयानं अमित्रं आदीपयेत् ।। १२.५.४६ ।।
rasa-agni-yogenāvaliptaṃ gṛhaṃ jatu-gṛhaṃ vāadhiśayānaṃ amitraṃ ādīpayet || 12.5.46 ||

प्रमद-वन-विहाराणां अन्यतमे वा विहार-स्थाने प्रमत्तं भूमि-गृह-सुरुङ्गा-गूढ-भित्ति-प्रविष्टास्तीक्ष्णा हन्युः । गूढ-प्रणिहिता वा रसेन ।। १२.५.४७ ।।
pramada-vana-vihārāṇāṃ anyatame vā vihāra-sthāne pramattaṃ bhūmi-gṛha-suruṅgā-gūḍha-bhitti-praviṣṭāstīkṣṇā hanyuḥ | gūḍha-praṇihitā vā rasena || 12.5.47 ||

स्वपतो वा निरुद्धे देशे गूढाः स्त्रियः सर्प-रस-अग्नि-धूमानुपरि मुञ्चेयुः ।। १२.५.४८ ।।
svapato vā niruddhe deśe gūḍhāḥ striyaḥ sarpa-rasa-agni-dhūmānupari muñceyuḥ || 12.5.48 ||

प्रत्युत्पन्ने वा कारणे यद्यदुपपद्येत तत्तदमित्रेअन्तः-पुर-गते गूढ-संचारः प्रयुञ्जीत ।। १२.५.४९ ।।
pratyutpanne vā kāraṇe yadyadupapadyeta tattadamitreantaḥ-pura-gate gūḍha-saṃcāraḥ prayuñjīta || 12.5.49 ||

ततो गूढं एवापगच्छेत् । स्वजन-संज्ञां च प्ररूपयेत् ।। १२.५.५० ।।
tato gūḍhaṃ evāpagacchet | svajana-saṃjñāṃ ca prarūpayet || 12.5.50 ||

द्वाह्स्थान्वर्षधरांश्चान्यान्निगूढ-उपहितान्परे । ।। १२.४.५१अ ब ।।
dvāhsthānvarṣadharāṃścānyānnigūḍha-upahitānpare | || 12.4.51a ba ||

तूर्य-संज्ञाभिराहूय द्विषत्-शेषाणि घातयेत् ।। १२.४.५१च्द् ।।
tūrya-saṃjñābhirāhūya dviṣat-śeṣāṇi ghātayet || 12.4.51cd ||

Trayodasho-Adhikarana

Collapse

विजिगीषुः पर-ग्रामं अवाप्तु-कामः सर्वज्ञ-दैवत-सम्योग-ख्यापनाभ्यां स्व-पक्षं उद्धर्षयेत् । पर-पक्षं चौद्वेजयेत् ।। १३.१.०१ ।।
vijigīṣuḥ para-grāmaṃ avāptu-kāmaḥ sarvajña-daivata-samyoga-khyāpanābhyāṃ sva-pakṣaṃ uddharṣayet | para-pakṣaṃ caudvejayet || 13.1.01 ||

सर्वज्ञ-ख्यापनं तु गृह-गुह्य-प्रवृत्ति-ज्ञानेन प्रत्यादेशो मुख्यानाम् । कण्टक-शोधन-अपसर्प-अवगमेन प्रकाशनं राज-द्विष्ट-कारिणाम् । विज्ञाप्य-उपायन-ख्यापनं अदृष्ट-संसर्ग-विद्या-संज्ञा-आदिभिः । विदेश-प्रवृत्ति-ज्ञानं तदहरेव गृह-कपोतेन मुद्रा-सम्युक्तेन ।। १३.१.०२ ।।
sarvajña-khyāpanaṃ tu gṛha-guhya-pravṛtti-jñānena pratyādeśo mukhyānām | kaṇṭaka-śodhana-apasarpa-avagamena prakāśanaṃ rāja-dviṣṭa-kāriṇām | vijñāpya-upāyana-khyāpanaṃ adṛṣṭa-saṃsarga-vidyā-saṃjñā-ādibhiḥ | videśa-pravṛtti-jñānaṃ tadahareva gṛha-kapotena mudrā-samyuktena || 13.1.02 ||

दैवत-सम्योग-ख्यापनं तु सुरुङ्गा-मुखेनाग्नि-चैत्य-दैवत-प्रतिमाच्-छिद्राननुप्रविष्टैरग्नि-चैत्य-दैवत-व्यञ्जनैः सम्भाषणं पूजनं च । उदकादुत्थितैर्वा नाग-वरुण-व्यञ्जनैः सम्भाषणं पूजनं च । रात्रावन्तर्-उदके समुद्र-वालुका-कोशं प्रणिधायाग्नि-माला-दर्शनम् । शिला-शिक्य-अवगृहीते प्लवके स्थानम् । उदक-बस्तिना जरायुणा वा शिरोअवगूढ-नासः पृषत-अन्त्र-कुलीर-नक्र-शिंशुमार-उद्रवसाभिर्वा शत-पाक्यं तैलं नस्तः प्रयोगः ।। १३.१.०३ ।।
daivata-samyoga-khyāpanaṃ tu suruṅgā-mukhenāgni-caitya-daivata-pratimāc-chidrānanupraviṣṭairagni-caitya-daivata-vyañjanaiḥ sambhāṣaṇaṃ pūjanaṃ ca | udakādutthitairvā nāga-varuṇa-vyañjanaiḥ sambhāṣaṇaṃ pūjanaṃ ca | rātrāvantar-udake samudra-vālukā-kośaṃ praṇidhāyāgni-mālā-darśanam | śilā-śikya-avagṛhīte plavake sthānam | udaka-bastinā jarāyuṇā vā śiroavagūḍha-nāsaḥ pṛṣata-antra-kulīra-nakra-śiṃśumāra-udravasābhirvā śata-pākyaṃ tailaṃ nastaḥ prayogaḥ || 13.1.03 ||

तेन रात्रि-गणश्चरति ।। १३.१.०४ ।।
tena rātri-gaṇaścarati || 13.1.04 ||

इत्युदक-चरणानि ।। १३.१.०५ ।।
ityudaka-caraṇāni || 13.1.05 ||

तैर्वरुण-नाग-कन्या-वाक्य-क्रिया सम्भाषणं च । कोप-स्थानेषु मुखादग्नि-धूम-उत्सर्गः ।। १३.१.०६ ।।
tairvaruṇa-nāga-kanyā-vākya-kriyā sambhāṣaṇaṃ ca | kopa-sthāneṣu mukhādagni-dhūma-utsargaḥ || 13.1.06 ||

तदस्य स्व-विषये कार्तान्तिक-नैमित्तिक-मौहूर्तिक-पौराणिक-इक्षणिक-गूढ-पुरुषाः साचिव्य-करास्तद्-दर्शिनश्च प्रकाशयेयुः ।। १३.१.०७ ।।
tadasya sva-viṣaye kārtāntika-naimittika-mauhūrtika-paurāṇika-ikṣaṇika-gūḍha-puruṣāḥ sācivya-karāstad-darśinaśca prakāśayeyuḥ || 13.1.07 ||

परस्य विषये दैवत-दर्शनं दिव्य-कोश-दण्ड-उत्पत्तिं चास्य ब्रूयुः ।। १३.१.०८ ।।
parasya viṣaye daivata-darśanaṃ divya-kośa-daṇḍa-utpattiṃ cāsya brūyuḥ || 13.1.08 ||

दैवत-प्रश्न-निमित्त-वायस-अङ्ग-विद्या-स्वप्न-मृग-पक्षि-व्याहारेषु चास्य विजयं ब्रूयुः । विपरीतं अमित्रस्य ।। १३.१.०९ ।।
daivata-praśna-nimitta-vāyasa-aṅga-vidyā-svapna-mṛga-pakṣi-vyāhāreṣu cāsya vijayaṃ brūyuḥ | viparītaṃ amitrasya || 13.1.09 ||

सदुन्दुभिं उल्कां च परस्य नक्षत्रे दर्शयेयुः ।। १३.१.१० ।।
sadundubhiṃ ulkāṃ ca parasya nakṣatre darśayeyuḥ || 13.1.10 ||

परस्य मुख्यान्मित्रत्वेनौपदिशन्तो दूत-व्यञ्जनाः स्वामि-सत्कारं ब्रूयुः । स्व-पक्ष-बल-आधानं पर-पक्ष-प्रतिघातं च ।। १३.१.११ ।।
parasya mukhyānmitratvenaupadiśanto dūta-vyañjanāḥ svāmi-satkāraṃ brūyuḥ | sva-pakṣa-bala-ādhānaṃ para-pakṣa-pratighātaṃ ca || 13.1.11 ||

तुल्य-योग-क्षेमं अमात्यानां आयुधीयानां च कथयेयुः ।। १३.१.१२ ।।
tulya-yoga-kṣemaṃ amātyānāṃ āyudhīyānāṃ ca kathayeyuḥ || 13.1.12 ||

तेषु व्यसन-अभ्युदय-अवेक्षणं अपत्य-पूजनं च प्रयुञ्जीत ।। १३.१.१३ ।।
teṣu vyasana-abhyudaya-avekṣaṇaṃ apatya-pūjanaṃ ca prayuñjīta || 13.1.13 ||

तेन पर-पक्षं उत्साहयेद्यथा-उक्तं पुरस्तात् ।। १३.१.१४ ।।
tena para-pakṣaṃ utsāhayedyathā-uktaṃ purastāt || 13.1.14 ||

भूयश्च वक्ष्यामः ।। १३.१.१५ ।।
bhūyaśca vakṣyāmaḥ || 13.1.15 ||

साधारण-गर्दभेन दक्षान् । लकुट-शाखा-हननाभ्यां दण्ड-चारिणः । कुल-एडकेन चौद्विग्नान् । अशनि-वर्षेण विमानितान् । विदुलेनावकेशिना वायस-पिण्डेन कैतवज-मेघेनैति विहत-आशान्दुर्भग-अलंकारेण द्वेषिणाइति पूजा-फलान् । व्याघ्र-चर्मणा मृत्यु-कूटेन चौपहितान् । पीलु-विखादनेन करक-योष्ट्रया गर्दभी-क्षीरा-अभिमन्थनेनैति ध्रुव-उपकारिण इति ।। १३.१.१६ ।।
sādhāraṇa-gardabhena dakṣān | lakuṭa-śākhā-hananābhyāṃ daṇḍa-cāriṇaḥ | kula-eḍakena caudvignān | aśani-varṣeṇa vimānitān | vidulenāvakeśinā vāyasa-piṇḍena kaitavaja-meghenaiti vihata-āśāndurbhaga-alaṃkāreṇa dveṣiṇāiti pūjā-phalān | vyāghra-carmaṇā mṛtyu-kūṭena caupahitān | pīlu-vikhādanena karaka-yoṣṭrayā gardabhī-kṣīrā-abhimanthanenaiti dhruva-upakāriṇa iti || 13.1.16 ||

प्रतिपन्नानर्थ-मानाभ्यां योजयेत् ।। १३.१.१७ ।।
pratipannānartha-mānābhyāṃ yojayet || 13.1.17 ||

द्रव्य-भक्तच्-छिद्रेषु चएनान्द्रव्य-भक्त-दानैरनुगृह्णीयात् ।। १३.१.१८ ।।
dravya-bhaktac-chidreṣu caenāndravya-bhakta-dānairanugṛhṇīyāt || 13.1.18 ||

अप्रतिगृह्णतां स्त्री-कुमार-अलंकारानभिहरेयुः ।। १३.१.१९ ।।
apratigṛhṇatāṃ strī-kumāra-alaṃkārānabhihareyuḥ || 13.1.19 ||

दुर्भिक्ष-स्तेन-अटव्य्-उपघातेषु च पौर-जानपदानुत्साहयन्तः सत्त्रिणो ब्रूयुः "राजानं अनुग्रहं याचामहे निरनुग्रहाः परत्र गच्छामः" इति ।। १३.१.२० ।।
durbhikṣa-stena-aṭavy-upaghāteṣu ca paura-jānapadānutsāhayantaḥ sattriṇo brūyuḥ "rājānaṃ anugrahaṃ yācāmahe niranugrahāḥ paratra gacchāmaḥ" iti || 13.1.20 ||

तथाइति प्रतिपन्नेषु द्रव्य-धान्यान्यपरिग्रहैः । ।। १३.१.२१अ ब ।।
tathāiti pratipanneṣu dravya-dhānyānyaparigrahaiḥ | || 13.1.21a ba ||

साचिव्यं कार्यं इत्येतदुपजापाद्भूतं महत् ।। १३.१.२१च्द् ।।
sācivyaṃ kāryaṃ ityetadupajāpādbhūtaṃ mahat || 13.1.21cd ||

मुण्डो जटिलो वा पर्वत-गुह-आवासी चतुर्-वर्ष-शत-आयुर्ब्रुवाणः प्रभूत-जटिल-अन्ते-वासी नगर-अभ्याशे तिष्ठेत् ।। १३.२.०१ ।।
muṇḍo jaṭilo vā parvata-guha-āvāsī catur-varṣa-śata-āyurbruvāṇaḥ prabhūta-jaṭila-ante-vāsī nagara-abhyāśe tiṣṭhet || 13.2.01 ||

शिष्याश्चास्य मूल-फल-उपगमनैरमात्यान्राजानं च भगवद्-दर्शनाय योजयेयुः ।। १३.२.०२ ।।
śiṣyāścāsya mūla-phala-upagamanairamātyānrājānaṃ ca bhagavad-darśanāya yojayeyuḥ || 13.2.02 ||

समागताश्च राज्ञा पूर्व-राज-देश-अभिज्ञानानि कथयेत् । "शते शते च वर्षाणां पूर्णेअहं अग्निं प्रविश्य पुनर्बालो भवामि । तदिह भवत्समीपे चतुर्थं अग्निं प्रवेक्ष्यामि । अवश्यं मे भवान्मानयितव्यः । त्रीन्वरान्वृणीष्ण(वृषीष्व)" इति ।। १३.२.०३ ।।
samāgatāśca rājñā pūrva-rāja-deśa-abhijñānāni kathayet | "śate śate ca varṣāṇāṃ pūrṇeahaṃ agniṃ praviśya punarbālo bhavāmi | tadiha bhavatsamīpe caturthaṃ agniṃ pravekṣyāmi | avaśyaṃ me bhavānmānayitavyaḥ | trīnvarānvṛṇīṣṇa(vṛṣīṣva)" iti || 13.2.03 ||

प्रतिपन्नं ब्रूयात्"सप्त-रात्रं इह सपुत्र-दारेण प्रेक्षा-प्रहवण-पूर्वं वस्तव्यम्" इति ।। १३.२.०४ ।।
pratipannaṃ brūyāt"sapta-rātraṃ iha saputra-dāreṇa prekṣā-prahavaṇa-pūrvaṃ vastavyam" iti || 13.2.04 ||

वसन्तं अवस्कन्देत ।। १३.२.०५ ।।
vasantaṃ avaskandeta || 13.2.05 ||

मुण्डो वा जटिलो वा स्थानिक-व्यञ्जनः प्रभूत-जटिल-अन्ते-वासी वस्त-शोणित-दिग्धां वेणु-शलाकां सुवर्ण-चूर्णेनावलिप्य वल्मीके निदध्यादुपजिह्विक-अनुसरण-अर्थम् । स्वर्ण-नालिकां वा ।। १३.२.०६ ।।
muṇḍo vā jaṭilo vā sthānika-vyañjanaḥ prabhūta-jaṭila-ante-vāsī vasta-śoṇita-digdhāṃ veṇu-śalākāṃ suvarṇa-cūrṇenāvalipya valmīke nidadhyādupajihvika-anusaraṇa-artham | svarṇa-nālikāṃ vā || 13.2.06 ||

ततः सत्त्री राज्ञः कथयेत्"असौ सिद्धः पुष्पितं निधिं जानाति" इति ।। १३.२.०७ ।।
tataḥ sattrī rājñaḥ kathayet"asau siddhaḥ puṣpitaṃ nidhiṃ jānāti" iti || 13.2.07 ||

स राज्ञा पृष्ठः "तथा" इति ब्रूयात् । तच्चाभिज्ञानं दर्शयेत् । भूयो वा हिरण्यं अन्तर्-आधाय ।। १३.२.०८ ।।
sa rājñā pṛṣṭhaḥ "tathā" iti brūyāt | taccābhijñānaṃ darśayet | bhūyo vā hiraṇyaṃ antar-ādhāya || 13.2.08 ||

ब्रूयाच्चएनं "नाग-रक्षितोअयं निधिः प्रणिपात-साध्यः" इति ।। १३.२.०९ ।।
brūyāccaenaṃ "nāga-rakṣitoayaṃ nidhiḥ praṇipāta-sādhyaḥ" iti || 13.2.09 ||

प्रतिपन्नं ब्रूयात्"सप्त-रात्रम्" इति समानं ।। १३.२.१० ।।
pratipannaṃ brūyāt"sapta-rātram" iti samānaṃ || 13.2.10 ||

स्थानिक-व्यञ्जनं वा रात्रौ तेजन-अग्नि-युक्तं एकान्ते तिष्ठन्तं सत्त्रिणः क्रम-अभीनीतं राज्ञः कथयेयुः "असौ सिद्धः सामेधिकः" इति ।। १३.२.११ ।।
sthānika-vyañjanaṃ vā rātrau tejana-agni-yuktaṃ ekānte tiṣṭhantaṃ sattriṇaḥ krama-abhīnītaṃ rājñaḥ kathayeyuḥ "asau siddhaḥ sāmedhikaḥ" iti || 13.2.11 ||

तं राजा यं अर्थं याचेत तं अस्य करिष्यमाणः "सप्त-रात्रम्" इति समानं ।। १३.२.१२ ।।
taṃ rājā yaṃ arthaṃ yāceta taṃ asya kariṣyamāṇaḥ "sapta-rātram" iti samānaṃ || 13.2.12 ||

सिद्ध-व्यञ्जनो वा राजानं जम्भक-विद्याभिः प्रलोभयेत् ।। १३.२.१३ ।।
siddha-vyañjano vā rājānaṃ jambhaka-vidyābhiḥ pralobhayet || 13.2.13 ||

तं राजाइति समानं ।। १३.२.१४ ।।
taṃ rājāiti samānaṃ || 13.2.14 ||

सिद्ध-व्यञ्जनो वा देश-देवतां अभ्यर्हितां आश्रित्य प्रहवणैरभीक्ष्णं प्रकृति-मुख्यानभिसंवास्य क्रमेण राजानं अतिसंदध्यात् ।। १३.२.१५ ।।
siddha-vyañjano vā deśa-devatāṃ abhyarhitāṃ āśritya prahavaṇairabhīkṣṇaṃ prakṛti-mukhyānabhisaṃvāsya krameṇa rājānaṃ atisaṃdadhyāt || 13.2.15 ||

जटिल-व्यञ्जनं अन्तर्-उदक-वासिनं वा सर्व-श्वेतं तट-सुरुङ्गा-भूमि-गृह-अपसरणं वरुणं नाग-राजं वा सत्त्रिणः क्रम-अभिनीतं राज्ञः कथयेयुः ।। १३.२.१६ ।।
jaṭila-vyañjanaṃ antar-udaka-vāsinaṃ vā sarva-śvetaṃ taṭa-suruṅgā-bhūmi-gṛha-apasaraṇaṃ varuṇaṃ nāga-rājaṃ vā sattriṇaḥ krama-abhinītaṃ rājñaḥ kathayeyuḥ || 13.2.16 ||

तं राजाइति समानं ।। १३.२.१७ ।।
taṃ rājāiti samānaṃ || 13.2.17 ||

जन-पद-अन्ते-वासी सिद्ध-व्यञ्जनो वा राजानं शत्रु-दर्शनाय योजयेत् ।। १३.२.१८ ।।
jana-pada-ante-vāsī siddha-vyañjano vā rājānaṃ śatru-darśanāya yojayet || 13.2.18 ||

प्रतिपन्नं बिम्बं कृत्वा शत्रुं आवाहयित्वा निरुद्धे देशे घातयेत् ।। १३.२.१९ ।।
pratipannaṃ bimbaṃ kṛtvā śatruṃ āvāhayitvā niruddhe deśe ghātayet || 13.2.19 ||

अश्व-पण्य-उपयाता वैदेहक-व्यञ्जनाः पण्य-उपायन-निमित्तं आहूय राजानं पण्य-परीक्षायां आसक्तं अश्व-व्यतिकीर्णं वा हन्युः । अश्वैश्च प्रहरेयुः ।। १३.२.२० ।।
aśva-paṇya-upayātā vaidehaka-vyañjanāḥ paṇya-upāyana-nimittaṃ āhūya rājānaṃ paṇya-parīkṣāyāṃ āsaktaṃ aśva-vyatikīrṇaṃ vā hanyuḥ | aśvaiśca prahareyuḥ || 13.2.20 ||

नगर-अभ्याशे वा चैत्यं आरुह्य रात्रौ तीक्ष्णाः कुम्भेषु नालीन्वा विदुलानि धमन्तः "स्वामिनो मुख्यानां वा मांसानि भक्षयिष्यामः । पूजा नो वर्तताम्" इत्यव्यक्तं ब्रूयुः ।। १३.२.२१ ।।
nagara-abhyāśe vā caityaṃ āruhya rātrau tīkṣṇāḥ kumbheṣu nālīnvā vidulāni dhamantaḥ "svāmino mukhyānāṃ vā māṃsāni bhakṣayiṣyāmaḥ | pūjā no vartatām" ityavyaktaṃ brūyuḥ || 13.2.21 ||

तदेषां नैमित्तिक-मौहूर्तिक-व्यञ्जनाः ख्यापयेयुः ।। १३.२.२२ ।।
tadeṣāṃ naimittika-mauhūrtika-vyañjanāḥ khyāpayeyuḥ || 13.2.22 ||

मङ्गल्ये वा ह्रदे तटाक-मध्ये वा रात्रौ तेजन-तैल-अभ्यक्ता नाग-रूपिणः शक्ति-मुसलान्ययोमयानि निष्पेषयन्तस्तथैव ब्रूयुः ।। १३.२.२३ ।।
maṅgalye vā hrade taṭāka-madhye vā rātrau tejana-taila-abhyaktā nāga-rūpiṇaḥ śakti-musalānyayomayāni niṣpeṣayantastathaiva brūyuḥ || 13.2.23 ||

ऋक्ष-चर्म-कञ्चुकिनो वाअग्नि-धूम-उत्सर्ग-युक्ता रक्षो-रूपं वहन्तस्त्रिरपसव्यं नगरं कुर्वाणाः श्व-सृगाल-वाशित-अन्तरेषु तथैव ब्रूयुः ।। १३.२.२४ ।।
ṛkṣa-carma-kañcukino vāagni-dhūma-utsarga-yuktā rakṣo-rūpaṃ vahantastrirapasavyaṃ nagaraṃ kurvāṇāḥ śva-sṛgāla-vāśita-antareṣu tathaiva brūyuḥ || 13.2.24 ||

चैत्य-दैवत-प्रतिमां वा तेजन-तैलेनाभ्र-पटलच्-छन्नेनाग्निना वा रात्रौ प्रज्वाल्य तथैव ब्रूयुः ।। १३.२.२५ ।।
caitya-daivata-pratimāṃ vā tejana-tailenābhra-paṭalac-channenāgninā vā rātrau prajvālya tathaiva brūyuḥ || 13.2.25 ||

तदन्ये ख्यापयेयुः ।। १३.२.२६ ।।
tadanye khyāpayeyuḥ || 13.2.26 ||

दैवत-प्रतिमानां अभ्यर्हितानां वा शोणितेन प्रस्रावं अतिमात्रं कुर्युः ।। १३.२.२७ ।।
daivata-pratimānāṃ abhyarhitānāṃ vā śoṇitena prasrāvaṃ atimātraṃ kuryuḥ || 13.2.27 ||

तदन्ये देव-रुधिर-संस्रावे संग्रामे पराजयं ब्रूयुः ।। १३.२.२८ ।।
tadanye deva-rudhira-saṃsrāve saṃgrāme parājayaṃ brūyuḥ || 13.2.28 ||

संधि-रात्रिषु श्मशान-प्रमुखे वा चैत्यं ऊर्ध्व-भक्षितैर्मनुष्यैः प्ररूपयेयुः ।। १३.२.२९ ।।
saṃdhi-rātriṣu śmaśāna-pramukhe vā caityaṃ ūrdhva-bhakṣitairmanuṣyaiḥ prarūpayeyuḥ || 13.2.29 ||

ततो रक्षो-रूपी मनुष्यकं याचेत ।। १३.२.३० ।।
tato rakṣo-rūpī manuṣyakaṃ yāceta || 13.2.30 ||

यश्चात्र शूर-वादिकोअन्यतमो वा द्रष्टुं आगच्छेत्तं अन्ये लोह-मुसलैर्हन्युः । यथा रक्षोभिर्हत इति ज्ञायेत ।। १३.२.३१ ।।
yaścātra śūra-vādikoanyatamo vā draṣṭuṃ āgacchettaṃ anye loha-musalairhanyuḥ | yathā rakṣobhirhata iti jñāyeta || 13.2.31 ||

तदद्भुतं राज्ञस्तद्-दर्शिनः सत्त्रिणश्च कथयेयुः ।। १३.२.३२ ।।
tadadbhutaṃ rājñastad-darśinaḥ sattriṇaśca kathayeyuḥ || 13.2.32 ||

ततो नैमितित्क-मौहूर्तिक-व्यञ्जनाः शान्तिं प्रायश्-चित्तं ब्रूयुः "अन्यथा महदकुशलं राज्ञो देशस्य च" इति ।। १३.२.३३ ।।
tato naimititka-mauhūrtika-vyañjanāḥ śāntiṃ prāyaś-cittaṃ brūyuḥ "anyathā mahadakuśalaṃ rājño deśasya ca" iti || 13.2.33 ||

प्रतिपन्नं "एतेषु सप्त-रात्रं एक-एक-मन्त्र-बलि-होमं स्वयं राज्ञा कर्तव्यम्" इति ब्रूयुः ।। १३.२.३४ ।।
pratipannaṃ "eteṣu sapta-rātraṃ eka-eka-mantra-bali-homaṃ svayaṃ rājñā kartavyam" iti brūyuḥ || 13.2.34 ||

ततः समानं ।। १३.२.३५ ।।
tataḥ samānaṃ || 13.2.35 ||

एतान्वा योगानात्मनि दर्शयित्वा प्रतिकुर्वीत परेषां उपदेश-अर्थं ।। १३.२.३६ ।।
etānvā yogānātmani darśayitvā pratikurvīta pareṣāṃ upadeśa-arthaṃ || 13.2.36 ||

ततः प्रयोजयेद्योगान् ।। १३.२.३७ ।।
tataḥ prayojayedyogān || 13.2.37 ||

योग-दर्शन-प्रतीकारेण वा कोश-अभिसंहरणं कुर्यात् ।। १३.२.३८ ।।
yoga-darśana-pratīkāreṇa vā kośa-abhisaṃharaṇaṃ kuryāt || 13.2.38 ||

हस्ति-कामं वा नाग-वन-पाला हस्तिना लक्षण्येन प्रलोभयेयुः ।। १३.२.३९ ।।
hasti-kāmaṃ vā nāga-vana-pālā hastinā lakṣaṇyena pralobhayeyuḥ || 13.2.39 ||

प्रतिपन्नं गहनं एक-अयनं वाअतिनीय घातयेयुः । बद्ध्वा वाअपहरेयुः ।। १३.२.४० ।।
pratipannaṃ gahanaṃ eka-ayanaṃ vāatinīya ghātayeyuḥ | baddhvā vāapahareyuḥ || 13.2.40 ||

तेन मृगया-कामो व्याख्यातः ।। १३.२.४१ ।।
tena mṛgayā-kāmo vyākhyātaḥ || 13.2.41 ||

द्रव्य-स्त्री-लोलुपं आढ्य-विधवाभिर्वा परम-रूप-यौवनाभिः स्त्रीभिर्दाय-निक्षेप-अर्थं उपनीताभिः सत्त्रिणः प्रलोभयेयुः ।। १३.२.४२ ।।
dravya-strī-lolupaṃ āḍhya-vidhavābhirvā parama-rūpa-yauvanābhiḥ strībhirdāya-nikṣepa-arthaṃ upanītābhiḥ sattriṇaḥ pralobhayeyuḥ || 13.2.42 ||

प्रतिपन्नं रात्रौ सत्त्रच्-छन्नाः समागमे शस्त्र-रसाभ्यां घातयेयुः ।। १३.२.४३ ।।
pratipannaṃ rātrau sattrac-channāḥ samāgame śastra-rasābhyāṃ ghātayeyuḥ || 13.2.43 ||

सिद्ध-प्रव्रजित-चैत्य-स्तूप-दैवत-प्रतिमानां अभीक्ष्ण-अभिगमनेषु वा भूमि-गृह-सुरुङ्ग-आरूढ-भित्ति-प्रविष्टास्तीक्ष्णाः परं अभिहन्युः ।। १३.२.४४ ।।
siddha-pravrajita-caitya-stūpa-daivata-pratimānāṃ abhīkṣṇa-abhigamaneṣu vā bhūmi-gṛha-suruṅga-ārūḍha-bhitti-praviṣṭāstīkṣṇāḥ paraṃ abhihanyuḥ || 13.2.44 ||

येषु देशेषु याः प्रेक्षाः प्रेक्षते पार्थिवः स्वयं । ।। १३.२.४५अ ब ।।
yeṣu deśeṣu yāḥ prekṣāḥ prekṣate pārthivaḥ svayaṃ | || 13.2.45a ba ||

यात्रा-विहारे रमते यत्र क्रीडति वाअम्भसि ।। काक्१३.२.४५च्द् ।।
yātrā-vihāre ramate yatra krīḍati vāambhasi || kāk13.2.45cd ||

धिग्-उक्त्य्-आदिषु सर्वेषु यज्ञ-प्रहवणेषु वा । ।। १३.२.४६अ ब ।।
dhig-ukty-ādiṣu sarveṣu yajña-prahavaṇeṣu vā | || 13.2.46a ba ||

सूतिका-प्रेत-रोगेषु प्रीति-शोक-भयेषु वा । ।। १३.२.४६च्द् ।।
sūtikā-preta-rogeṣu prīti-śoka-bhayeṣu vā | || 13.2.46cd ||

प्रमादं याति यस्मिन्वा विश्वासात्स्व-जन-उत्सवे ।। १३.२.४७अ ब ।।
pramādaṃ yāti yasminvā viśvāsātsva-jana-utsave || 13.2.47a ba ||

यत्रास्यऽरक्षि-संचारो दुर्दिने संकुलेषु वा । ।। १३.२.४७च्द् ।।
yatrāsya'rakṣi-saṃcāro durdine saṃkuleṣu vā | || 13.2.47cd ||

विप्र-स्थाने प्रदीप्ते वा प्रविष्टे निर्जनेअपि वा । ।। १३.२.४८अ ब ।।
vipra-sthāne pradīpte vā praviṣṭe nirjaneapi vā | || 13.2.48a ba ||

वस्त्र-आभरण-माल्यानां फेलाभिः शयन-आसनैः ।। १३.२.४८च्द् ।।
vastra-ābharaṇa-mālyānāṃ phelābhiḥ śayana-āsanaiḥ || 13.2.48cd ||

मद्य-भोजन-फेलाभिस्तूर्यैर्वाअभिगताः सह । ।। १३.२.४९अ ब ।।
madya-bhojana-phelābhistūryairvāabhigatāḥ saha | || 13.2.49a ba ||

प्रहरेयुररिं तीक्ष्णाः पूर्व-प्रणिहितैः सह ।। १३.२.४९च्द् ।।
prahareyurariṃ tīkṣṇāḥ pūrva-praṇihitaiḥ saha || 13.2.49cd ||

यथैव प्रविशेयुश्च द्विषतः सत्त्र-हेतुभिः । ।। १३.२.५०अ ब ।।
yathaiva praviśeyuśca dviṣataḥ sattra-hetubhiḥ | || 13.2.50a ba ||

तथैव चापगच्छेयुरित्युक्तं योग-वामनं ।। १३.२.५०च्द् ।।
tathaiva cāpagaccheyurityuktaṃ yoga-vāmanaṃ || 13.2.50cd ||

श्रेणी-मुख्यं आप्तं निष्पातयेत् ।। १३.३.०१ ।।
śreṇī-mukhyaṃ āptaṃ niṣpātayet || 13.3.01 ||

स परं आश्र्त्य पक्ष-अपदेशेन स्व-विषयात्साचिव्य-कर-सहाय-उपादानं कुर्वीत ।। १३.३.०२ ।।
sa paraṃ āśrtya pakṣa-apadeśena sva-viṣayātsācivya-kara-sahāya-upādānaṃ kurvīta || 13.3.02 ||

कृत-अपसर्प-उपचयो वा परं अनुमान्य स्वामिनो दूष्य-ग्रामं वीत-हस्त्य्-अश्वं दूष्य-अमात्यं दण्डं आक्रन्दं वा हत्वा परस्य प्रेषयेत् ।। १३.३.०३ ।।
kṛta-apasarpa-upacayo vā paraṃ anumānya svāmino dūṣya-grāmaṃ vīta-hasty-aśvaṃ dūṣya-amātyaṃ daṇḍaṃ ākrandaṃ vā hatvā parasya preṣayet || 13.3.03 ||

जन-पद-एक-देशं श्रेणीं अटवीं वा सहाय-उपादान-अर्थं संश्रयेत ।। १३.३.०४ ।।
jana-pada-eka-deśaṃ śreṇīṃ aṭavīṃ vā sahāya-upādāna-arthaṃ saṃśrayeta || 13.3.04 ||

विश्वासं उपगतः स्वामिनः प्रेषयेत् ।। १३.३.०५ ।।
viśvāsaṃ upagataḥ svāminaḥ preṣayet || 13.3.05 ||

ततः स्वामी हस्ति-बन्धनं अटवी-घातं वाअपदिश्य गूढं एव प्रहरेत् ।। १३.३.०६ ।।
tataḥ svāmī hasti-bandhanaṃ aṭavī-ghātaṃ vāapadiśya gūḍhaṃ eva praharet || 13.3.06 ||

एतेनामात्य-अटविका व्याख्याताः ।। १३.३.०७ ।।
etenāmātya-aṭavikā vyākhyātāḥ || 13.3.07 ||

शत्रुणा मैत्रीं कृत्वाअमात्यानवक्षिपेत् ।। १३.३.०८ ।।
śatruṇā maitrīṃ kṛtvāamātyānavakṣipet || 13.3.08 ||

ते तत्-शत्रोः प्रेषयेयुः "भर्तारं नः प्रसादय" इति ।। १३.३.०९ ।।
te tat-śatroḥ preṣayeyuḥ "bhartāraṃ naḥ prasādaya" iti || 13.3.09 ||

स यं दूतं प्रेषयेत् । तं उपालभेत "भर्ता ते मां अमात्यैर्भेदयति । न च पुनरिहऽगन्तव्यम्" इति ।। १३.३.१० ।।
sa yaṃ dūtaṃ preṣayet | taṃ upālabheta "bhartā te māṃ amātyairbhedayati | na ca punariha'gantavyam" iti || 13.3.10 ||

अथएकं अमात्यं निष्पातयेत् ।। १३.३.११ ।।
athaekaṃ amātyaṃ niṣpātayet || 13.3.11 ||

स परं आश्रित्य योग-अपसर्प-अपरक्त-दूष्यानशक्तिमतः स्तेनऽटविकानुभय-उपघातकान्वा परस्यौपहरेत् ।। १३.३.१२ ।।
sa paraṃ āśritya yoga-apasarpa-aparakta-dūṣyānaśaktimataḥ stena'ṭavikānubhaya-upaghātakānvā parasyaupaharet || 13.3.12 ||

आप्त-भाव-उपगतः प्रवीर-पुरुष-उपघातं अस्यौपहरेदन्त-पालं आटविकं दण्ड-चारिणं वा "दृढं असौ चासौ च ते शत्रुणा संधत्ते" इति ।। १३.३.१३ ।।
āpta-bhāva-upagataḥ pravīra-puruṣa-upaghātaṃ asyaupaharedanta-pālaṃ āṭavikaṃ daṇḍa-cāriṇaṃ vā "dṛḍhaṃ asau cāsau ca te śatruṇā saṃdhatte" iti || 13.3.13 ||

अथ पश्चादभित्यक्त-शासनैरेनान्घातयेत् ।। १३.३.१४ ।।
atha paścādabhityakta-śāsanairenānghātayet || 13.3.14 ||

दण्ड-बल-व्यवहारेण वा शत्रुं उद्योज्य घातयेत् ।। १३.३.१५ ।।
daṇḍa-bala-vyavahāreṇa vā śatruṃ udyojya ghātayet || 13.3.15 ||

कृत्य-पक्ष-उपग्रहेण वा परस्य-अमित्रं राजानं आत्मन्यपकारयित्वाअभियुञ्जीत ।। १३.३.१६ ।।
kṛtya-pakṣa-upagraheṇa vā parasya-amitraṃ rājānaṃ ātmanyapakārayitvāabhiyuñjīta || 13.3.16 ||

ततः परस्य प्रेषयेत्"असौ ते वैरी ममापकरोति । तं एहि सम्भूय हनिष्यावः । भूमौ हिरण्ये वा ते परिग्रहः" इति ।। १३.३.१७ ।।
tataḥ parasya preṣayet"asau te vairī mamāpakaroti | taṃ ehi sambhūya haniṣyāvaḥ | bhūmau hiraṇye vā te parigrahaḥ" iti || 13.3.17 ||

प्रतिपन्नं अभिसत्कृत्यऽगतं अवस्कन्देन प्रकाशयुद्धेन वा शत्रुणा घातयेत् ।। १३.३.१८ ।।
pratipannaṃ abhisatkṛtya'gataṃ avaskandena prakāśayuddhena vā śatruṇā ghātayet || 13.3.18 ||

अभिविश्वासन-अर्थं भूमि-दान-पुत्र-अभिषेक-रक्षा-अपदेशेन वा ग्राहयेत् ।। १३.३.१९ ।।
abhiviśvāsana-arthaṃ bhūmi-dāna-putra-abhiṣeka-rakṣā-apadeśena vā grāhayet || 13.3.19 ||

अविषह्यं उपांशु-दण्डेन वा घातयेत् ।। १३.३.२० ।।
aviṣahyaṃ upāṃśu-daṇḍena vā ghātayet || 13.3.20 ||

स चेद्दण्डं दद्यान्न स्वयं आगच्छेत्तं अस्य वैरिणा घातयेत् ।। १३.३.२१ ।।
sa ceddaṇḍaṃ dadyānna svayaṃ āgacchettaṃ asya vairiṇā ghātayet || 13.3.21 ||

दण्डेन वा प्रयातुं इच्छेन्न विजिगीषुणा तथाअप्येनं उभयतः-सम्पीडनेन घातयेत् ।। १३.३.२२ ।।
daṇḍena vā prayātuṃ icchenna vijigīṣuṇā tathāapyenaṃ ubhayataḥ-sampīḍanena ghātayet || 13.3.22 ||

अविश्वस्तो वा प्रत्येकशो यातुं इच्छेद्राज्य-एक-देशं वा यातव्यस्यऽदातु-कामः । तथाअप्येनं वैरिणा सर्व-संदोहेन वा घातयेत् ।। १३.३.२३ ।।
aviśvasto vā pratyekaśo yātuṃ icchedrājya-eka-deśaṃ vā yātavyasya'dātu-kāmaḥ | tathāapyenaṃ vairiṇā sarva-saṃdohena vā ghātayet || 13.3.23 ||

वैरिणा वा सक्तस्य दण्ड-उपनयेन मूलं अन्यतो हारयेत् ।। १३.३.२४ ।।
vairiṇā vā saktasya daṇḍa-upanayena mūlaṃ anyato hārayet || 13.3.24 ||

शत्रु-भूम्या वा मित्रं पणेत । मित्र-भूम्या वा शत्रुं ।। १३.३.२५ ।।
śatru-bhūmyā vā mitraṃ paṇeta | mitra-bhūmyā vā śatruṃ || 13.3.25 ||

ततः शत्रु-भूमि-लिप्सायां मित्रेणऽत्मन्यपकारयित्वाअभियुञ्जीत इति समानाः पूर्वेण सर्व एव योगाः ।। १३.३.२६ ।।
tataḥ śatru-bhūmi-lipsāyāṃ mitreṇa'tmanyapakārayitvāabhiyuñjīta iti samānāḥ pūrveṇa sarva eva yogāḥ || 13.3.26 ||

शत्रुं वा मित्र-भूमि-लिप्सायां प्रतिपन्नं दण्डेनानुगृह्णीयात् ।। १३.३.२७ ।।
śatruṃ vā mitra-bhūmi-lipsāyāṃ pratipannaṃ daṇḍenānugṛhṇīyāt || 13.3.27 ||

ततो मित्र-गतं अतिसंदध्यात् ।। १३.३.२८ ।।
tato mitra-gataṃ atisaṃdadhyāt || 13.3.28 ||

कृत-प्रतिविधानो वा व्यसनं आत्मनो दर्शयित्वा मित्रेणामित्रं उत्साहयित्वाआत्मानं अभियोजयेत् ।। १३.३.२९ ।।
kṛta-pratividhāno vā vyasanaṃ ātmano darśayitvā mitreṇāmitraṃ utsāhayitvāātmānaṃ abhiyojayet || 13.3.29 ||

ततः सम्पीडनेन घातयेत् । जीव-ग्राहेण वा राज्य-विनिमयं कारयेत् ।। १३.३.३० ।।
tataḥ sampīḍanena ghātayet | jīva-grāheṇa vā rājya-vinimayaṃ kārayet || 13.3.30 ||

मित्रेणऽश्रितश्चेत्शत्रुरग्राह्ये स्थातुं इच्छेत्सामन्त-आदिभिर्मूलं अस्य हारयेत् ।। १३.३.३१ ।।
mitreṇa'śritaścetśatruragrāhye sthātuṃ icchetsāmanta-ādibhirmūlaṃ asya hārayet || 13.3.31 ||

दण्डेन वा त्रातुं इछेत्तं अस्य घातयेत् ।। १३.३.३२ ।।
daṇḍena vā trātuṃ ichettaṃ asya ghātayet || 13.3.32 ||

तौ चेन्न भिद्येयातां प्रकाशं एवान्योन्य-भूम्या पणेत ।। १३.३.३३ ।।
tau cenna bhidyeyātāṃ prakāśaṃ evānyonya-bhūmyā paṇeta || 13.3.33 ||

ततः परस्परं मित्र-व्यञ्जना वा उभय-वेतना वा दूतान्प्रेषयेयुः "अयं ते राजा भूमिं लिप्सते शत्रु-संहितः" इति ।। १३.३.३४ ।।
tataḥ parasparaṃ mitra-vyañjanā vā ubhaya-vetanā vā dūtānpreṣayeyuḥ "ayaṃ te rājā bhūmiṃ lipsate śatru-saṃhitaḥ" iti || 13.3.34 ||

तयोरन्यतरो जात-आशङ्क-आरोषः । पूर्ववच्चेष्तेत ।। १३.३.३५ ।।
tayoranyataro jāta-āśaṅka-āroṣaḥ | pūrvavacceṣteta || 13.3.35 ||

दुर्ग-राष्ट्र-दण्ड-मुख्यान्वा कृत्य-पक्ष-हेतुभिरभिविख्याप्य प्रव्राजयेत् ।। १३.३.३६ ।।
durga-rāṣṭra-daṇḍa-mukhyānvā kṛtya-pakṣa-hetubhirabhivikhyāpya pravrājayet || 13.3.36 ||

ते युद्ध-अवस्कन्द-अवरोध-व्यसनेषु शत्रुं अतिसंदध्युः ।। १३.३.३७ ।।
te yuddha-avaskanda-avarodha-vyasaneṣu śatruṃ atisaṃdadhyuḥ || 13.3.37 ||

भेदं वाअस्य स्व-वर्गेभ्यः कुर्युः ।। १३.३.३८ ।।
bhedaṃ vāasya sva-vargebhyaḥ kuryuḥ || 13.3.38 ||

अभित्यक्त-शासनैः प्रतिसमानयेयुः ।। १३.३.३९ ।।
abhityakta-śāsanaiḥ pratisamānayeyuḥ || 13.3.39 ||

लुब्धक-व्यञ्जना वा मांस-विक्रयेण द्वाह्स्था दौवारिक-अपाश्रयाश्चोर-अभ्यागमं परस्य द्विस्त्रिरिति निवेद्य लब्ध-प्रत्यया भर्तुरनीकं द्विधा निवेश्य ग्राम-वधेअवस्कन्दे च द्विषतो ब्रूयुः "आसन्नश्चोर-गणः । महांश्चऽक्रन्दः । प्रभूतं सैन्यं आगच्छतु" इति ।। १३.३.४० ।।
lubdhaka-vyañjanā vā māṃsa-vikrayeṇa dvāhsthā dauvārika-apāśrayāścora-abhyāgamaṃ parasya dvistririti nivedya labdha-pratyayā bharturanīkaṃ dvidhā niveśya grāma-vadheavaskande ca dviṣato brūyuḥ "āsannaścora-gaṇaḥ | mahāṃśca'krandaḥ | prabhūtaṃ sainyaṃ āgacchatu" iti || 13.3.40 ||

तदर्पयित्वा ग्राम-घात-दण्डस्य सैन्यं इतरदादाय रात्रौ दुर्ग-द्वारेषु ब्रूयुः "हतश्चोर-गणः । सिद्ध-यात्रं इदं सैन्यं आगतम् । द्वारं अपाव्रियताम्" इति ।। १३.३.४१ ।।
tadarpayitvā grāma-ghāta-daṇḍasya sainyaṃ itaradādāya rātrau durga-dvāreṣu brūyuḥ "hataścora-gaṇaḥ | siddha-yātraṃ idaṃ sainyaṃ āgatam | dvāraṃ apāvriyatām" iti || 13.3.41 ||

पूर्व-प्रणिहिता वा द्वाराणि दद्युः ।। १३.३.४२ ।।
pūrva-praṇihitā vā dvārāṇi dadyuḥ || 13.3.42 ||

तैः सह प्रहरेयुः ।। १३.३.४३ ।।
taiḥ saha prahareyuḥ || 13.3.43 ||

कारु-शिल्पि-पाषण्ड-कुशीलव-वैदेहक-व्यञ्जनानायुधीयान्व्वा पर-दुर्गे प्रणिदध्यात् ।। १३.३.४४ ।।
kāru-śilpi-pāṣaṇḍa-kuśīlava-vaidehaka-vyañjanānāyudhīyānvvā para-durge praṇidadhyāt || 13.3.44 ||

तेषां गृह-पतिक-व्यञ्जनाः काष्ठ-तृण-धान्य-पण्य-शकटैः प्रहरण-आवरणान्यभिहरेयुः । देव-ध्वज-प्रतिमाभिर्वा ।। १३.३.४५ ।।
teṣāṃ gṛha-patika-vyañjanāḥ kāṣṭha-tṛṇa-dhānya-paṇya-śakaṭaiḥ praharaṇa-āvaraṇānyabhihareyuḥ | deva-dhvaja-pratimābhirvā || 13.3.45 ||

ततस्तद्-व्यञ्जनाः प्रमत्त-वधं अवस्कन्द-प्रतिग्रहं अभिप्रहरणं पृष्ठतः शङ्ख-दुन्दुभि-शब्देन वा "प्रविष्टम्" इत्यावेदयेयुः ।। १३.३.४६ ।।
tatastad-vyañjanāḥ pramatta-vadhaṃ avaskanda-pratigrahaṃ abhipraharaṇaṃ pṛṣṭhataḥ śaṅkha-dundubhi-śabdena vā "praviṣṭam" ityāvedayeyuḥ || 13.3.46 ||

प्राकार-द्वार-अट्टालक-दानं अनीक-भेदं घातं वा कुर्युः ।। १३.३.४७ ।।
prākāra-dvāra-aṭṭālaka-dānaṃ anīka-bhedaṃ ghātaṃ vā kuryuḥ || 13.3.47 ||

सार्थ-गण-वासिभिरातिवाहिकैः कन्या-वाहिकैरश्व-पण्य-व्यवहारिभिरुपकरण-हारकैर्धान्य-क्रेतृ-विक्रेतृभिर्वा प्रव्रजित-लिङ्गिभिर्दूतैश्च दणड्-अतिनयनम् । संधि-कर्म-विश्वासन-अर्थं ।। १३.३.४८ ।।
sārtha-gaṇa-vāsibhirātivāhikaiḥ kanyā-vāhikairaśva-paṇya-vyavahāribhirupakaraṇa-hārakairdhānya-kretṛ-vikretṛbhirvā pravrajita-liṅgibhirdūtaiśca daṇaḍ-atinayanam | saṃdhi-karma-viśvāsana-arthaṃ || 13.3.48 ||

इति राज-अपसर्पाः ।। १३.३.४९ ।।
iti rāja-apasarpāḥ || 13.3.49 ||

एत एवाटवीनां अपसर्पाः कण्टक-शोधन-उक्ताश्च ।। १३.३.५० ।।
eta evāṭavīnāṃ apasarpāḥ kaṇṭaka-śodhana-uktāśca || 13.3.50 ||

व्रजं अटव्य्-आसन्नं अपसर्पाः सार्थं वा चोरैर्घातयेयुः ।। १३.३.५१ ।।
vrajaṃ aṭavy-āsannaṃ apasarpāḥ sārthaṃ vā corairghātayeyuḥ || 13.3.51 ||

कृत-संकेतं अन्न-पानं चात्र मदन-रस-विद्धं वा कृत्वाअपगच्छेयुः ।। १३.३.५२ ।।
kṛta-saṃketaṃ anna-pānaṃ cātra madana-rasa-viddhaṃ vā kṛtvāapagaccheyuḥ || 13.3.52 ||

गो-पालक-वैदेहकाश्च ततश्चोरान्गृहीत-लोप्त्र-भारान्मदन-रस-विकार-कालेअवस्कन्दयेयुः ।। १३.३.५३ ।।
go-pālaka-vaidehakāśca tataścorāngṛhīta-loptra-bhārānmadana-rasa-vikāra-kāleavaskandayeyuḥ || 13.3.53 ||

संकर्षण-दैवतीयो वा मुण्ड-जटिल-व्यञ्जनः प्रहवण-कर्मणा मदन-रस-योगेनातिसंदध्यात् ।। १३.३.५४ ।।
saṃkarṣaṇa-daivatīyo vā muṇḍa-jaṭila-vyañjanaḥ prahavaṇa-karmaṇā madana-rasa-yogenātisaṃdadhyāt || 13.3.54 ||

अथावस्कन्दं दद्यात् ।। १३.३.५५ ।।
athāvaskandaṃ dadyāt || 13.3.55 ||

शौण्डिक-व्यञ्जनो वा दैवत-प्रेत-कार्य-उत्सव-समाजेष्वाटविकान्सुरा-विक्रय-उपायन-निमित्तं मदन-रस-योगेनातिसंदध्यात् ।। १३.३.५६ ।।
śauṇḍika-vyañjano vā daivata-preta-kārya-utsava-samājeṣvāṭavikānsurā-vikraya-upāyana-nimittaṃ madana-rasa-yogenātisaṃdadhyāt || 13.3.56 ||

अथावस्कन्दं दद्यात् ।। १३.३.५७ ।।
athāvaskandaṃ dadyāt || 13.3.57 ||

ग्राम-घात-प्रविष्टां वा विक्षिप्य बहुधाअटवीं । ।। १३.३.५८अ ब ।।
grāma-ghāta-praviṣṭāṃ vā vikṣipya bahudhāaṭavīṃ | || 13.3.58a ba ||

घातयेदिति चोराणां अपसर्पाः प्रकीर्तिताः ।। १३.३.५८च्द् ।।
ghātayediti corāṇāṃ apasarpāḥ prakīrtitāḥ || 13.3.58cd ||

कर्शन-पूर्वं पर्युपासन-कर्म ।। १३.४.०१ ।।
karśana-pūrvaṃ paryupāsana-karma || 13.4.01 ||

जन-पदं यथा-निविष्टं अभये स्थापयेत् ।। १३.४.०२ ।।
jana-padaṃ yathā-niviṣṭaṃ abhaye sthāpayet || 13.4.02 ||

उत्थितं अनुग्रह-परिहाराभ्यां निवेषयेत् । अन्यत्रापसरतः ।। १३.४.०३ ।।
utthitaṃ anugraha-parihārābhyāṃ niveṣayet | anyatrāpasarataḥ || 13.4.03 ||

संग्रामादन्यस्यां भूमौ निवेशयेत् । एकस्यां वा वासयेत् ।। १३.४.०४ ।।
saṃgrāmādanyasyāṃ bhūmau niveśayet | ekasyāṃ vā vāsayet || 13.4.04 ||

न ह्यजनो जन-पदो राज्यं अजन-पदं वा भवतिइति कौटिल्यः ।। १३.४.०५ ।।
na hyajano jana-pado rājyaṃ ajana-padaṃ vā bhavatiiti kauṭilyaḥ || 13.4.05 ||

विषमस्थस्य मुष्टिं सस्यं वा हन्याद् । वीवध-प्रसारौ च ।। १३.४.०६ ।।
viṣamasthasya muṣṭiṃ sasyaṃ vā hanyād | vīvadha-prasārau ca || 13.4.06 ||

प्रसार-वीवधच्-छेदान्मुष्टि-सस्य-वधादपि । ।। १३.४.०७अ ब ।।
prasāra-vīvadhac-chedānmuṣṭi-sasya-vadhādapi | || 13.4.07a ba ||

वमनाद्गूढ-घाताच्च जायते प्रकृति-क्षयः ।। १३.४.०७च्द् ।।
vamanādgūḍha-ghātācca jāyate prakṛti-kṣayaḥ || 13.4.07cd ||

प्रभूत-गुण-बद्ध(वद्ध)-अन्य-कुप्य-यन्त्र-शस्त्र-आवरण-विष्टिरश्मि-समग्रं मे सैन्यम् । ऋतुश्च पुरस्तात् । अपर्तुः परस्य । व्याधि-दुर्भिक्ष-निचय-रक्षा-क्षयः क्रीत-बल-निर्वेदो मित्र-बल-निर्वेदश्च इति पर्युपासीत ।। १३.४.०८ ।।
prabhūta-guṇa-baddha(vaddha)-anya-kupya-yantra-śastra-āvaraṇa-viṣṭiraśmi-samagraṃ me sainyam | ṛtuśca purastāt | apartuḥ parasya | vyādhi-durbhikṣa-nicaya-rakṣā-kṣayaḥ krīta-bala-nirvedo mitra-bala-nirvedaśca iti paryupāsīta || 13.4.08 ||

कृत्वा स्कन्ध-आवारस्य रक्षां वीवध-आसारयोः पथश्च । परिक्षिप्य दुर्गं खात-सालाभ्याम् । दूषयित्वाउदकम् । अवस्राव्य परिखाः सम्पूरयित्वा वा । सुरुङ्गा-बल-कुटिकाभ्यां वप्र-प्राकारौ हारयेत् । दारं च गुडेन ।। १३.४.०९ ।।
kṛtvā skandha-āvārasya rakṣāṃ vīvadha-āsārayoḥ pathaśca | parikṣipya durgaṃ khāta-sālābhyām | dūṣayitvāudakam | avasrāvya parikhāḥ sampūrayitvā vā | suruṅgā-bala-kuṭikābhyāṃ vapra-prākārau hārayet | dāraṃ ca guḍena || 13.4.09 ||

निम्नं वा पांसु-मालयाआच्छादयेत् ।। १३.४.१० ।।
nimnaṃ vā pāṃsu-mālayāācchādayet || 13.4.10 ||

बहुल-आरक्षं यन्त्रैर्घातयेत् ।। १३.४.११ ।।
bahula-ārakṣaṃ yantrairghātayet || 13.4.11 ||

निष्किरादुपनिष्कृष्याश्वैश्च प्रहरेयुः ।। १३.४.१२ ।।
niṣkirādupaniṣkṛṣyāśvaiśca prahareyuḥ || 13.4.12 ||

विक्रम-अन्तरेषु च नियोग-विकल्प-समुच्चयैश्चौपायानां सिद्धिं लिप्सेत ।। १३.४.१३ ।।
vikrama-antareṣu ca niyoga-vikalpa-samuccayaiścaupāyānāṃ siddhiṃ lipseta || 13.4.13 ||

दुर्ग-वासिनः श्येन-काक-नप्तृ-भास-शुक-सारिक-उलूक-कपोतान्ग्राहयित्वा पुच्छेष्वग्नि-योग-युक्तान्पर-दुर्गे विसृजेत् ।। १३.४.१४ ।।
durga-vāsinaḥ śyena-kāka-naptṛ-bhāsa-śuka-sārika-ulūka-kapotāngrāhayitvā puccheṣvagni-yoga-yuktānpara-durge visṛjet || 13.4.14 ||

अपकृष्ट-स्कन्ध-आवारादुच्छ्रित-ध्वज-धन्व-आरक्षो वा मानुषेणाग्निना पर-दुर्गं आदीपयेत् ।। १३.४.१५ ।।
apakṛṣṭa-skandha-āvārāducchrita-dhvaja-dhanva-ārakṣo vā mānuṣeṇāgninā para-durgaṃ ādīpayet || 13.4.15 ||

गूढ-पुर्षाश्चान्तर्-दुर्ग-पालका नकुल-वानर-बिडाल-शुनां पुच्छेष्वग्नि-योगं आधाय काण्ड-निचय-रक्षा-विधान-वेश्मसु विसृजेयुः ।। १३.४.१६ ।।
gūḍha-purṣāścāntar-durga-pālakā nakula-vānara-biḍāla-śunāṃ puccheṣvagni-yogaṃ ādhāya kāṇḍa-nicaya-rakṣā-vidhāna-veśmasu visṛjeyuḥ || 13.4.16 ||

शुष्क-मत्स्यानां उदरेष्वग्निं आधाय वल्लूरे वा वायस-उपहारेण वयोभिर्हारयेयुः ।। १३.४.१७ ।।
śuṣka-matsyānāṃ udareṣvagniṃ ādhāya vallūre vā vāyasa-upahāreṇa vayobhirhārayeyuḥ || 13.4.17 ||

सरल-देव-दारु-पूति-तृण-गुग्गुलु-श्री-वेष्टकसर्जरसलाक्षागुलिकाः खर-उष्ट्र-अजावीनां लेण्डं चाग्नि-धारणं ।। १३.४.१८ ।।
sarala-deva-dāru-pūti-tṛṇa-guggulu-śrī-veṣṭakasarjarasalākṣāgulikāḥ khara-uṣṭra-ajāvīnāṃ leṇḍaṃ cāgni-dhāraṇaṃ || 13.4.18 ||

प्रियाल-चूर्णं अवल्गु-जमषी-मधु-उच्छिष्टं अश्व-खर-उष्ट्र-गो-लेण्डं इत्येष क्षेप्योअग्नि-योगः ।। १३.४.१९ ।।
priyāla-cūrṇaṃ avalgu-jamaṣī-madhu-ucchiṣṭaṃ aśva-khara-uṣṭra-go-leṇḍaṃ ityeṣa kṣepyoagni-yogaḥ || 13.4.19 ||

सर्व-लोह-चूर्णं अग्नि-वर्णं वा कुम्भी-सीस-त्रपु-चूर्णं वा पारिभद्रक-पलाश-पुष्प-केश-मषी-तैल-मधु-उच्छिष्टक-श्री-वेष्टक-युक्तोअग्नि-योगो विश्वास-घाती वा ।। १३.४.२० ।।
sarva-loha-cūrṇaṃ agni-varṇaṃ vā kumbhī-sīsa-trapu-cūrṇaṃ vā pāribhadraka-palāśa-puṣpa-keśa-maṣī-taila-madhu-ucchiṣṭaka-śrī-veṣṭaka-yuktoagni-yogo viśvāsa-ghātī vā || 13.4.20 ||

तेनावलिप्तः शण-त्रपुस-वल्क-वेष्टितो बाण इत्यग्नि-योगः ।। १३.४.२१ ।।
tenāvaliptaḥ śaṇa-trapusa-valka-veṣṭito bāṇa ityagni-yogaḥ || 13.4.21 ||

न त्वेव विद्यमाने पराक्रमेअग्निं अवसृजेत् ।। १३.४.२२ ।।
na tveva vidyamāne parākrameagniṃ avasṛjet || 13.4.22 ||

अविश्वास्यो ह्यग्निर्दैव-पीडनं च । अप्रतिसंख्यात-प्राणि-धान्य-पशु-हिरण्य-कुप्य-द्रव्य-क्षय-करः ।। १३.४.२३ ।।
aviśvāsyo hyagnirdaiva-pīḍanaṃ ca | apratisaṃkhyāta-prāṇi-dhānya-paśu-hiraṇya-kupya-dravya-kṣaya-karaḥ || 13.4.23 ||

क्षीण-निचयं चावाप्तं अपि राज्यं क्षयायएव भवति (इति पर्युपासन-कर्म) ।। १३.४.२४ ।।
kṣīṇa-nicayaṃ cāvāptaṃ api rājyaṃ kṣayāyaeva bhavati (iti paryupāsana-karma) || 13.4.24 ||

सर्व-आरम्भ-उपकरण-विष्टि-सम्पन्नोअस्मि । व्याधितः पर उपधा-विरुद्ध-प्रकृतिरकृत-दुर्ग-कर्म-निचयो वा । निरासारः सासारो वा पुरा मित्रैः संधत्ते इत्यवमर्द-कालः ।। १३.४.२५ ।।
sarva-ārambha-upakaraṇa-viṣṭi-sampannoasmi | vyādhitaḥ para upadhā-viruddha-prakṛtirakṛta-durga-karma-nicayo vā | nirāsāraḥ sāsāro vā purā mitraiḥ saṃdhatte ityavamarda-kālaḥ || 13.4.25 ||

स्वयं अग्नौ जाते समुत्थापिते वा प्रहवणे प्रेक्षा-अनीक-दर्शन-सङ्ग-सौरिक-कलहेषु नित्य-युद्ध-श्रान्त-बले बहुल-युद्ध-प्रतिविद्ध-प्रेत-पुरुषे जागरण-क्लान्त-सुप्त-जने दुर्दिने नदी-वेगे वा नीहार-सम्प्लवे वाअवमृद्नीयात् ।। १३.४.२६ ।।
svayaṃ agnau jāte samutthāpite vā prahavaṇe prekṣā-anīka-darśana-saṅga-saurika-kalaheṣu nitya-yuddha-śrānta-bale bahula-yuddha-pratividdha-preta-puruṣe jāgaraṇa-klānta-supta-jane durdine nadī-vege vā nīhāra-samplave vāavamṛdnīyāt || 13.4.26 ||

स्कन्ध-आवारं उत्सृज्य वा वन-गूढः शत्रुं निष्क्रान्तं घातयेत् ।। १३.४.२७ ।।
skandha-āvāraṃ utsṛjya vā vana-gūḍhaḥ śatruṃ niṣkrāntaṃ ghātayet || 13.4.27 ||

मित्र-आसार-मुख्य-व्यञ्जनो वा सम्रुद्धेन मैत्रीं कृत्वा दूतं अभित्यक्तं प्रेषयेत् "इदं ते छिद्रम् । इमे दूष्याः" "सम्रोद्धुर्वा छिद्रम् । अयं ते कृत्य-पक्षः" इति ।। १३.४.२८ ।।
mitra-āsāra-mukhya-vyañjano vā samruddhena maitrīṃ kṛtvā dūtaṃ abhityaktaṃ preṣayet "idaṃ te chidram | ime dūṣyāḥ" "samroddhurvā chidram | ayaṃ te kṛtya-pakṣaḥ" iti || 13.4.28 ||

तं प्रतिदूतं आदाय निर्गच्छन्तं विजिगीषुर्गृहीत्वा दोषं अभिविख्याप्य प्रवास्य अपगच्छेत् ।। १३.४.२९ ।।
taṃ pratidūtaṃ ādāya nirgacchantaṃ vijigīṣurgṛhītvā doṣaṃ abhivikhyāpya pravāsya apagacchet || 13.4.29 ||

ततो मित्र-आसार-व्यञ्जनो वा सम्रुद्धं ब्रूयात्"मां त्रातुं उपनिर्गच्छ । मया वा सह सम्रोद्धारं जहि" इति ।। १३.४.३० ।।
tato mitra-āsāra-vyañjano vā samruddhaṃ brūyāt"māṃ trātuṃ upanirgaccha | mayā vā saha samroddhāraṃ jahi" iti || 13.4.30 ||

प्रतिपन्नं उभयतः-सम्पीडनेन घातयेत् । जीव-ग्राहेण वा राज्य-विनिमयं कारयेत् ।। १३.४.३१ ।।
pratipannaṃ ubhayataḥ-sampīḍanena ghātayet | jīva-grāheṇa vā rājya-vinimayaṃ kārayet || 13.4.31 ||

नगरं वाअस्य प्रमृद्नीयात् ।। १३.४.३२ ।।
nagaraṃ vāasya pramṛdnīyāt || 13.4.32 ||

सार-बलं वाअस्य वमयित्वाअभिहन्यात् ।। १३.४.३३ ।।
sāra-balaṃ vāasya vamayitvāabhihanyāt || 13.4.33 ||

तेन दण्ड-उपनत-आटविका व्याख्याताः ।। १३.४.३४ ।।
tena daṇḍa-upanata-āṭavikā vyākhyātāḥ || 13.4.34 ||

दण्ड-उपनत-आटविकयोरन्यतरो वा सम्रुद्धस्य प्रेषयेत् "अयं सम्रोद्धा व्याधितः । पार्ष्णि-ग्राहेणाभियुक्तः । छिद्रं अन्यदुत्थितम् । अन्यस्यां भूमावपयातु-कामः" इति ।। १३.४.३५ ।।
daṇḍa-upanata-āṭavikayoranyataro vā samruddhasya preṣayet "ayaṃ samroddhā vyādhitaḥ | pārṣṇi-grāheṇābhiyuktaḥ | chidraṃ anyadutthitam | anyasyāṃ bhūmāvapayātu-kāmaḥ" iti || 13.4.35 ||

प्रतिपन्ने सम्रोद्धा स्कन्ध-आवारं आदीप्यापयायात् ।। १३.४.३६ ।।
pratipanne samroddhā skandha-āvāraṃ ādīpyāpayāyāt || 13.4.36 ||

ततः पूर्ववदाचरेत् ।। १३.४.३७ ।।
tataḥ pūrvavadācaret || 13.4.37 ||

पण्य-सम्पातं वा कृत्वा पण्येनएनं रस-विद्धेनातिसंदध्यात् ।। १३.४.३८ ।।
paṇya-sampātaṃ vā kṛtvā paṇyenaenaṃ rasa-viddhenātisaṃdadhyāt || 13.4.38 ||

आसार-व्यञ्जनो वा सम्रुद्धस्य दूतं प्रेषयेत् "मया बाह्यं अभिहतं उपनिर्गच्छाभिहन्तुम्" इति ।। १३.४.३९ ।।
āsāra-vyañjano vā samruddhasya dūtaṃ preṣayet "mayā bāhyaṃ abhihataṃ upanirgacchābhihantum" iti || 13.4.39 ||

प्रतिपन्नं पूर्ववदाचरेत् ।। १३.४.४० ।।
pratipannaṃ pūrvavadācaret || 13.4.40 ||

मित्रं बन्धुं वाअपदिश्य योग-पुरुषाः शासन-मुद्रा-हस्ताः प्रविश्य दुर्गं ग्राहयेयुः ।। १३.४.४१ ।।
mitraṃ bandhuṃ vāapadiśya yoga-puruṣāḥ śāsana-mudrā-hastāḥ praviśya durgaṃ grāhayeyuḥ || 13.4.41 ||

आसार-व्यञ्ज्ञनो वा सम्रुद्धस्य प्रेषयेत् "अमुष्मिन्देशे काले च स्कन्ध-आवारं अभिहनिष्यामि । युष्माभिरपि योद्धव्यम्" इति ।। १३.४.४२ ।।
āsāra-vyañjñano vā samruddhasya preṣayet "amuṣmindeśe kāle ca skandha-āvāraṃ abhihaniṣyāmi | yuṣmābhirapi yoddhavyam" iti || 13.4.42 ||

प्रतिपन्नं यथा-उक्तं अभ्याघात-संकुलं दर्शयित्वा रात्रौ दुर्गान्निष्क्रान्तं घातयेत् ।। १३.४.४३ ।।
pratipannaṃ yathā-uktaṃ abhyāghāta-saṃkulaṃ darśayitvā rātrau durgānniṣkrāntaṃ ghātayet || 13.4.43 ||

यद्वा मित्रं आवाहयेदाटव्विकं वा । तं उत्साहयेत्"विक्रम्य सम्रुद्धे भूमिं अस्य प्रतिपद्यस्व" इति ।। १३.४.४४ ।।
yadvā mitraṃ āvāhayedāṭavvikaṃ vā | taṃ utsāhayet"vikramya samruddhe bhūmiṃ asya pratipadyasva" iti || 13.4.44 ||

विक्रान्तं प्रकृतिभिर्दूष्य-मुख्य-उपग्रहेण वा घातयेत् । स्वयं वा रसेन "मित्र-घातकोअयम्" इत्यवाप्त-अर्थः ।। १३.४.४५ ।।
vikrāntaṃ prakṛtibhirdūṣya-mukhya-upagraheṇa vā ghātayet | svayaṃ vā rasena "mitra-ghātakoayam" ityavāpta-arthaḥ || 13.4.45 ||

विक्रमितु-कामं वा मित्र-व्यञ्जनः परस्याभिशंसेत् ।। १३.४.४६ ।।
vikramitu-kāmaṃ vā mitra-vyañjanaḥ parasyābhiśaṃset || 13.4.46 ||

आप्त-भाव-उपगतः प्रवीर-पुरुषानस्यौपघातयेत् ।। १३.४.४७ ।।
āpta-bhāva-upagataḥ pravīra-puruṣānasyaupaghātayet || 13.4.47 ||

संधिं वा कृत्वा जन-पदं एनं निवेशयेत् ।। १३.४.४८ ।।
saṃdhiṃ vā kṛtvā jana-padaṃ enaṃ niveśayet || 13.4.48 ||

निविष्टं अस्य जन-पदं अविज्ञातो हन्यात् ।। १३.४.४९ ।।
niviṣṭaṃ asya jana-padaṃ avijñāto hanyāt || 13.4.49 ||

अपकारयित्वा दूष्य-आटविकेषु वा बल-एक-देशं अतिनीय दुर्गं अवस्कन्देन हारयेत् ।। १३.४.५० ।।
apakārayitvā dūṣya-āṭavikeṣu vā bala-eka-deśaṃ atinīya durgaṃ avaskandena hārayet || 13.4.50 ||

दूष्य-अमित्र-आटविक-द्वेष्य-प्रत्यपसृताश्च कृत-अर्थ-मान-संज्ञा-चिह्नाः पर-दुर्गं अवस्कन्देयुः ।। १३.४.५१ ।।
dūṣya-amitra-āṭavika-dveṣya-pratyapasṛtāśca kṛta-artha-māna-saṃjñā-cihnāḥ para-durgaṃ avaskandeyuḥ || 13.4.51 ||

पर-दुर्गं अवस्कन्द्य स्कन्ध-आवारं वा पतित-परान्-मुख-अभिपन्नं उक्त-केश-शस्त्र-भय-विरूपेभ्यश्चाभयं अयुध्यमानेभ्यश्च दद्युः ।। १३.४.५२ ।।
para-durgaṃ avaskandya skandha-āvāraṃ vā patita-parān-mukha-abhipannaṃ ukta-keśa-śastra-bhaya-virūpebhyaścābhayaṃ ayudhyamānebhyaśca dadyuḥ || 13.4.52 ||

पर-दुर्गं अवाप्य विशुद्ध-शत्रु-पक्षं कृत-उपांशु-दण्ड-प्रतीकारं अन्तर्-बहिश्च प्रविशेत् ।। १३.४.५३ ।।
para-durgaṃ avāpya viśuddha-śatru-pakṣaṃ kṛta-upāṃśu-daṇḍa-pratīkāraṃ antar-bahiśca praviśet || 13.4.53 ||

एवं विजिगीषुरमित्र-भूमिं लब्ध्वा मध्यमं लिप्सेत । तत्-सिद्धावुदासीनं ।। १३.४.५४ ।।
evaṃ vijigīṣuramitra-bhūmiṃ labdhvā madhyamaṃ lipseta | tat-siddhāvudāsīnaṃ || 13.4.54 ||

एष प्रथमो मार्गः पृथिवीं जेतुं ।। १३.४.५५ ।।
eṣa prathamo mārgaḥ pṛthivīṃ jetuṃ || 13.4.55 ||

मध्यम-उदासीनयोरभावे गुण-अतिशयेनारि-प्रकृतीः साधयेत् । तत उत्तराः प्रकृतीः ।। १३.४.५६ ।।
madhyama-udāsīnayorabhāve guṇa-atiśayenāri-prakṛtīḥ sādhayet | tata uttarāḥ prakṛtīḥ || 13.4.56 ||

एष द्वितीयो मार्गः ।। १३.४.५७ ।।
eṣa dvitīyo mārgaḥ || 13.4.57 ||

मण्डलस्याभावे शत्रुणा मित्रं मित्रेण वा शत्रुं उभयतः-सम्पीडनेन साधयेत् ।। १३.४.५८ ।।
maṇḍalasyābhāve śatruṇā mitraṃ mitreṇa vā śatruṃ ubhayataḥ-sampīḍanena sādhayet || 13.4.58 ||

एष-तृतीयो मार्गः ।। १३.४.५९ ।।
eṣa-tṛtīyo mārgaḥ || 13.4.59 ||

शक्यं एकं वा सामन्तं साधयेत् । तेन द्वि-गुणो द्वितीयम् । त्रि-गुणस्तृतीयं ।। १३.४.६० ।।
śakyaṃ ekaṃ vā sāmantaṃ sādhayet | tena dvi-guṇo dvitīyam | tri-guṇastṛtīyaṃ || 13.4.60 ||

एष चतुर्थो मार्गः पृथिवीं जेतुं ।। १३.४.६१ ।।
eṣa caturtho mārgaḥ pṛthivīṃ jetuṃ || 13.4.61 ||

जित्वा च पृथिवीं विभक्त-वर्ण-आश्रमां स्व-धर्मेण भुञ्जीत ।। १३.४.६२ ।।
jitvā ca pṛthivīṃ vibhakta-varṇa-āśramāṃ sva-dharmeṇa bhuñjīta || 13.4.62 ||

उपजापोअपसर्पश्च वामनं पर्युपासनं । ।। १३.४.६३अ ब ।।
upajāpoapasarpaśca vāmanaṃ paryupāsanaṃ | || 13.4.63a ba ||

अवमर्दश्च पञ्चएते दुर्ग-लम्भस्य हेतवः ।। १३.४.६३च्द् ।।
avamardaśca pañcaete durga-lambhasya hetavaḥ || 13.4.63cd ||

द्विविधं विजिगीषोः समुत्थानं अटव्य्-आदिकं एक-ग्राम-आदिकं च ।। १३.५.०१ ।।
dvividhaṃ vijigīṣoḥ samutthānaṃ aṭavy-ādikaṃ eka-grāma-ādikaṃ ca || 13.5.01 ||

त्रिविधश्चास्य लम्भः नवो । भूत-पूर्वः । पित्र्य इति ।। १३.५.०२ ।।
trividhaścāsya lambhaḥ navo | bhūta-pūrvaḥ | pitrya iti || 13.5.02 ||

नवं अवाप्य लाभं पर-दोषान्स्व-गुणैश्छादयेत् । गुणान्गुण-द्वैगुण्येन ।। १३.५.०३ ।।
navaṃ avāpya lābhaṃ para-doṣānsva-guṇaiśchādayet | guṇānguṇa-dvaiguṇyena || 13.5.03 ||

स्व-धर्म-कर्म-अनुग्रह-परिहार-दान-मान-कर्मभिश्च प्रकृति-प्रिय-हितान्यनुवर्तेत ।। १३.५.०४ ।।
sva-dharma-karma-anugraha-parihāra-dāna-māna-karmabhiśca prakṛti-priya-hitānyanuvarteta || 13.5.04 ||

यथा-सम्भाषितं च कृत्य-पक्षं उपग्राहयेत् । भूयश्च कृत-प्रयासं ।। १३.५.०५ ।।
yathā-sambhāṣitaṃ ca kṛtya-pakṣaṃ upagrāhayet | bhūyaśca kṛta-prayāsaṃ || 13.5.05 ||

अविश्वासो हि विसंवादकः स्वेषां परेषां च भवति । प्रकृति-विरुद्ध-आचारश्च ।। १३.५.०६ ।।
aviśvāso hi visaṃvādakaḥ sveṣāṃ pareṣāṃ ca bhavati | prakṛti-viruddha-ācāraśca || 13.5.06 ||

तस्मात्समान-शील-वेष-भाषा-आचारतां उपगछेत् ।। १३.५.०७ ।।
tasmātsamāna-śīla-veṣa-bhāṣā-ācāratāṃ upagachet || 13.5.07 ||

देश-दैवत-स्माज-उत्सव-विहारेषु च भक्तिं अनुवर्तेत ।। १३.५.०८ ।।
deśa-daivata-smāja-utsava-vihāreṣu ca bhaktiṃ anuvarteta || 13.5.08 ||

देश-ग्राम-जाति-संघ-मुख्येषु चाभीक्ष्णं सत्त्रिणः परस्यापचारं दर्शयेयुः । माहाभाग्यं भक्तिं च तेषु स्वामिनः । स्वामि-सत्कारं च विद्यमानं ।। १३.५.०९ ।।
deśa-grāma-jāti-saṃgha-mukhyeṣu cābhīkṣṇaṃ sattriṇaḥ parasyāpacāraṃ darśayeyuḥ | māhābhāgyaṃ bhaktiṃ ca teṣu svāminaḥ | svāmi-satkāraṃ ca vidyamānaṃ || 13.5.09 ||

उचितैश्चएनान्भोग-परिहार-रक्षा-अवेक्षणैर्भुञ्जीत ।। १३.५.१० ।।
ucitaiścaenānbhoga-parihāra-rakṣā-avekṣaṇairbhuñjīta || 13.5.10 ||

सर्व-देवता-आश्रम-पूजनं च विद्या-वाक्य-धर्म-शूर-पुरुषाणां च भूमि-द्रव्य-दान-परिहारान्कारयेत् । सर्व-बन्धन-मोक्षणं अनुग्रहं दीन-अनाथ-व्याधितानां च ।। १३.५.११ ।।
sarva-devatā-āśrama-pūjanaṃ ca vidyā-vākya-dharma-śūra-puruṣāṇāṃ ca bhūmi-dravya-dāna-parihārānkārayet | sarva-bandhana-mokṣaṇaṃ anugrahaṃ dīna-anātha-vyādhitānāṃ ca || 13.5.11 ||

चातुर्मास्येष्वर्ध-मासिकं अघातम् । पौर्णमासीषु च चातूरात्रिकं राज-देश-नक्षत्रेष्वैकरात्रिकं ।। १३.५.१२ ।।
cāturmāsyeṣvardha-māsikaṃ aghātam | paurṇamāsīṣu ca cātūrātrikaṃ rāja-deśa-nakṣatreṣvaikarātrikaṃ || 13.5.12 ||

योनि-बाल-वधं पुंस्त्व-उपघातं च प्रतिषेधयेत् ।। १३.५.१३ ।।
yoni-bāla-vadhaṃ puṃstva-upaghātaṃ ca pratiṣedhayet || 13.5.13 ||

यच्च कोश-दण्ड-उपघातकं अधर्मिष्ठं वा चरित्रं मन्येत तदपनीय धर्म्य-व्यवहारं स्थापयेत् ।। १३.५.१४ ।।
yacca kośa-daṇḍa-upaghātakaṃ adharmiṣṭhaṃ vā caritraṃ manyeta tadapanīya dharmya-vyavahāraṃ sthāpayet || 13.5.14 ||

चोर-प्रकृतीनां म्लेच्छ-जातीनां च स्थान-विपर्यासं अनेकस्थं कारयेत् । दुर्ग-राष्ट्र-दण्ड-मुख्यानां च ।। १३.५.१५ ।।
cora-prakṛtīnāṃ mleccha-jātīnāṃ ca sthāna-viparyāsaṃ anekasthaṃ kārayet | durga-rāṣṭra-daṇḍa-mukhyānāṃ ca || 13.5.15 ||

परा-उपगृहीतानां च मन्त्रि-पुरोहितानां परस्य प्रत्यन्तेष्वनेकस्थं वासं कारयेत् ।। १३.५.१६ ।।
parā-upagṛhītānāṃ ca mantri-purohitānāṃ parasya pratyanteṣvanekasthaṃ vāsaṃ kārayet || 13.5.16 ||

अपकार-समर्थाननुक्षियतो वा भर्तृ-विनाशं उपांशु-दण्डेन प्रशमयेत् ।। १३.५.१७ ।।
apakāra-samarthānanukṣiyato vā bhartṛ-vināśaṃ upāṃśu-daṇḍena praśamayet || 13.5.17 ||

स्व-देशीयान्वा परेण वाअपरुद्धानपवाहित-स्थानेषु स्थापयेत् ।। १३.५.१८ ।।
sva-deśīyānvā pareṇa vāaparuddhānapavāhita-sthāneṣu sthāpayet || 13.5.18 ||

यश्च तत्-कुलीनः प्रत्यादेयं आदातुं शक्तः । प्रत्यन्त-अटवीस्थो वा प्रबाधितुं अभिजातः । तस्मै विगुणां भूमिं प्रयच्छेत् । गुणवत्याश्चतुर्-भागं वा कोश-दण्ड-दानं अवस्थाप्य । यदुपकुर्वाणः पौर-जानपदान्कोपयेत् ।। १३.५.१९ ।।
yaśca tat-kulīnaḥ pratyādeyaṃ ādātuṃ śaktaḥ | pratyanta-aṭavīstho vā prabādhituṃ abhijātaḥ | tasmai viguṇāṃ bhūmiṃ prayacchet | guṇavatyāścatur-bhāgaṃ vā kośa-daṇḍa-dānaṃ avasthāpya | yadupakurvāṇaḥ paura-jānapadānkopayet || 13.5.19 ||

कुपितैस्तैरेनं घातयेत् ।। १३.५.२० ।।
kupitaistairenaṃ ghātayet || 13.5.20 ||

प्रकृतिभिरुपक्रुष्टं अपनयेत् । औपघातिके वा देशे निवेशयेत् इति ।। १३.५.२१ ।।
prakṛtibhirupakruṣṭaṃ apanayet | aupaghātike vā deśe niveśayet iti || 13.5.21 ||

भूत-पूर्वे येन दोषेणापवृत्तस्तं प्रकृति-दोषं छादयेत् । येन च गुणेनौपावृत्तस्तं तीव्री-कुर्यात् इति ।। १३.५.२२ ।।
bhūta-pūrve yena doṣeṇāpavṛttastaṃ prakṛti-doṣaṃ chādayet | yena ca guṇenaupāvṛttastaṃ tīvrī-kuryāt iti || 13.5.22 ||

पित्र्ये पितुर्दोषांश्छादयेत् । गुणांश्च प्रकाशयेत् इति ।। १३.५.२३ ।।
pitrye piturdoṣāṃśchādayet | guṇāṃśca prakāśayet iti || 13.5.23 ||

चरित्रं अकृतं धर्म्यं कृतं चान्यैः प्रवर्तयेत् । ।। १३.५.२४अ ब ।।
caritraṃ akṛtaṃ dharmyaṃ kṛtaṃ cānyaiḥ pravartayet | || 13.5.24a ba ||

प्रवर्तयेन्न चाधर्म्यं कृतं चान्यैर्निवर्तयेत् ।। १३.५.२४च्द् ।।
pravartayenna cādharmyaṃ kṛtaṃ cānyairnivartayet || 13.5.24cd ||

Chaturdasho-Adhikarana

Collapse

चातुर्वर्ण्य-रक्षा-अर्थं औपनिषदिकं अधर्मिष्ठेषु प्रयुञ्जीत ।। १४.१.०१ ।।
cāturvarṇya-rakṣā-arthaṃ aupaniṣadikaṃ adharmiṣṭheṣu prayuñjīta || 14.1.01 ||

काल-कूट-आदिर्विष-वर्गः श्रद्धेय-देश-वेष-शिल्प-भाषा-अभिजन-अपदेशैः कुब्ज-वामन-किरात-मूक-बधिर-जड-अन्धच्-छद्मभिर्म्लेच्छ-जातीयैरभिप्रेतैः स्त्रीभिः पुम्भिश्च पर-शरीर-उपभोगेष्ववधातव्यः ।। १४.१.०२ ।।
kāla-kūṭa-ādirviṣa-vargaḥ śraddheya-deśa-veṣa-śilpa-bhāṣā-abhijana-apadeśaiḥ kubja-vāmana-kirāta-mūka-badhira-jaḍa-andhac-chadmabhirmleccha-jātīyairabhipretaiḥ strībhiḥ pumbhiśca para-śarīra-upabhogeṣvavadhātavyaḥ || 14.1.02 ||

राज-क्रीडा-भाण्ड-निधान-द्रव्य-उपब्भोगेषु गूढाः शस्त्र-निधानं कुर्युः । सत्त्र-आजीविनश्च रात्रि-चारिणोअग्नि-जीविनश्चाग्नि-निधानं ।। १४.१.०३ ।।
rāja-krīḍā-bhāṇḍa-nidhāna-dravya-upabbhogeṣu gūḍhāḥ śastra-nidhānaṃ kuryuḥ | sattra-ājīvinaśca rātri-cāriṇoagni-jīvinaścāgni-nidhānaṃ || 14.1.03 ||

चित्र-भेक-कौण्डिन्यक-कृकण-पञ्च-कुष्ठ-शत-पदी-चूर्णं उच्चि-दिण्ग-कम्बली-शत-कन्द(कर्दम?)-इध्म-कृकलास-चूर्णं गृह-गोलिक-अन्ध-अहि-कक्र-कण्टक-पूति-कीट-गोमारिका-चूर्णं भल्लातक-अवल्गु-जर-सम्युक्तं सद्यः-प्राण-हरम् । एतेषां वा धूमः ।। १४.१.०४ ।।
citra-bheka-kauṇḍinyaka-kṛkaṇa-pañca-kuṣṭha-śata-padī-cūrṇaṃ ucci-diṇga-kambalī-śata-kanda(kardama?)-idhma-kṛkalāsa-cūrṇaṃ gṛha-golika-andha-ahi-kakra-kaṇṭaka-pūti-kīṭa-gomārikā-cūrṇaṃ bhallātaka-avalgu-jara-samyuktaṃ sadyaḥ-prāṇa-haram | eteṣāṃ vā dhūmaḥ || 14.1.04 ||

कीटो वाअन्यतमस्तप्तः कृष्ण-सर्प-प्रियङ्गुभिः । ।। १४.१.०५अ ब ।।
kīṭo vāanyatamastaptaḥ kṛṣṇa-sarpa-priyaṅgubhiḥ | || 14.1.05a ba ||

शोषयेदेष सम्योगः सद्यः-प्राण-हरो मतः ।। १४.१.०५च्द् ।।
śoṣayedeṣa samyogaḥ sadyaḥ-prāṇa-haro mataḥ || 14.1.05cd ||

धाम-अर्गव-यातु-धान-मूलं भल्लातक-पुष्प-चूर्ण-युक्तं आर्धमासिकः ।। १४.१.०६ ।।
dhāma-argava-yātu-dhāna-mūlaṃ bhallātaka-puṣpa-cūrṇa-yuktaṃ ārdhamāsikaḥ || 14.1.06 ||

व्याघातक-मूलं भल्लातक-पुष्प-चूर्ण-युक्तं कीट-योगो मासिकः ।। १४.१.०७ ।।
vyāghātaka-mūlaṃ bhallātaka-puṣpa-cūrṇa-yuktaṃ kīṭa-yogo māsikaḥ || 14.1.07 ||

कला-मात्रं पुरुषाणाम् । द्वि-गुणं खर-अश्वानाम् । चतुर्-गुणं हस्त्य्-उष्ट्राणां ।। १४.१.०८ ।।
kalā-mātraṃ puruṣāṇām | dvi-guṇaṃ khara-aśvānām | catur-guṇaṃ hasty-uṣṭrāṇāṃ || 14.1.08 ||

शत-कर्दम-उच्चिदिङ्ग-कर-वीर-कटु-तुम्बी-मत्स्य-धूमो मदन-कोद्रव-पलालेन हस्ति-कर्ण-पलाश-पलालेन वा प्रवात-अनुवाते प्रणीतो यावच्चरति तावन्मारयति ।। १४.१.०९ ।।
śata-kardama-uccidiṅga-kara-vīra-kaṭu-tumbī-matsya-dhūmo madana-kodrava-palālena hasti-karṇa-palāśa-palālena vā pravāta-anuvāte praṇīto yāvaccarati tāvanmārayati || 14.1.09 ||

पूकि-कीट-मस्त्य-कटु-तुम्बी-शत-कर्दम-इध्म-इन्द्र-गोप-चूर्णं पूति-कीट-क्षुद्र-आराला-हेम-विदारी-चूर्णं वा बस्त-शृङ्ग-खुर-चूर्ण-युक्तं अन्धी-करो धूमः ।। १४.१.१० ।।
pūki-kīṭa-mastya-kaṭu-tumbī-śata-kardama-idhma-indra-gopa-cūrṇaṃ pūti-kīṭa-kṣudra-ārālā-hema-vidārī-cūrṇaṃ vā basta-śṛṅga-khura-cūrṇa-yuktaṃ andhī-karo dhūmaḥ || 14.1.10 ||

पूति-करञ्ज-पत्त्र-हरि-ताल-मनः-शिला-गुञ्ज-आरक्त-कार्पास-पलाल-अन्य-आस्फोट-काच-गो-शकृद्-रस-पिष्टं अन्धी-करो धूमः ।। १४.१.११ ।।
pūti-karañja-pattra-hari-tāla-manaḥ-śilā-guñja-ārakta-kārpāsa-palāla-anya-āsphoṭa-kāca-go-śakṛd-rasa-piṣṭaṃ andhī-karo dhūmaḥ || 14.1.11 ||

सर्प-निर्मोकं गो-अश्व-पुरीषं अन्ध-अहिक-शिरश्चान्धी-करो धूमः ।। १४.१.१२ ।।
sarpa-nirmokaṃ go-aśva-purīṣaṃ andha-ahika-śiraścāndhī-karo dhūmaḥ || 14.1.12 ||

पारावत-प्लवक-क्रव्य-अदानां हस्ति-नर-वराहाणां च मूत्र-पुरीषं कासीस-हिङ्गु-यव-तुष-कण-तण्डुलाः कार्पास-कुटज-कोश-अतकीनां च बीजानि गो-मूत्रिका-भाण्डी-मूलं निम्ब-शिग्रु-फणिर्ज-काक्षीव-पीलुक-भङ्गः सर्प-शफरी-चर्म हस्ति-नख-शृङ्ग-चूर्णं इत्येष धूमो मदन-कोद्रव-पलालेन हस्ति-कर्ण-पलाश-पलालेन वा प्रणीतः प्रत्येकशो ।। १४.१.१३ ।।
pārāvata-plavaka-kravya-adānāṃ hasti-nara-varāhāṇāṃ ca mūtra-purīṣaṃ kāsīsa-hiṅgu-yava-tuṣa-kaṇa-taṇḍulāḥ kārpāsa-kuṭaja-kośa-atakīnāṃ ca bījāni go-mūtrikā-bhāṇḍī-mūlaṃ nimba-śigru-phaṇirja-kākṣīva-pīluka-bhaṅgaḥ sarpa-śapharī-carma hasti-nakha-śṛṅga-cūrṇaṃ ityeṣa dhūmo madana-kodrava-palālena hasti-karṇa-palāśa-palālena vā praṇītaḥ pratyekaśo || 14.1.13 ||

।। यावच्चरति तावन्मारयति ।।
|| yāvaccarati tāvanmārayati ||

काली-कुष्ठ-नड-शतावली-मूलं सर्प-प्रचलाक-कृकण-पञ्च-कुष्ठ-चूर्णं वा धूमः पूर्व-कल्पेनऽर्द्र-शुष्क-पलालेन वा प्रणीतः संग्राम-अवतरण-अवस्कन्दन-संकुलेषु कृत-नेजन-उदक-अक्षि-प्रतीकारैः प्रणीतः सर्व-प्राणिनां नेत्रघ्नः ।। १४.१.१४ ।।
kālī-kuṣṭha-naḍa-śatāvalī-mūlaṃ sarpa-pracalāka-kṛkaṇa-pañca-kuṣṭha-cūrṇaṃ vā dhūmaḥ pūrva-kalpena'rdra-śuṣka-palālena vā praṇītaḥ saṃgrāma-avataraṇa-avaskandana-saṃkuleṣu kṛta-nejana-udaka-akṣi-pratīkāraiḥ praṇītaḥ sarva-prāṇināṃ netraghnaḥ || 14.1.14 ||

शारिका-कपोत-बक-बलाका-लेण्डं अर्क-अक्षि-पीलुक-स्नुहि-क्षीर-पिष्टं अन्धी-करणं अञ्जनं उदक-दूषणं च ।। १४.१.१५ ।।
śārikā-kapota-baka-balākā-leṇḍaṃ arka-akṣi-pīluka-snuhi-kṣīra-piṣṭaṃ andhī-karaṇaṃ añjanaṃ udaka-dūṣaṇaṃ ca || 14.1.15 ||

यवक-शालि-मूल-मदन-फल-जाती-पत्त्र-नर-मूत्र-योगः प्लक्ष-विदारी-मूल-युक्तो मूक-उदुम्बर-मदन-कोद्रव-क्वाथ-युक्तो हस्ति-कर्ण-पलाश-क्वाथ-युक्तो वा मदन-योगः ।। १४.१.१६ ।।
yavaka-śāli-mūla-madana-phala-jātī-pattra-nara-mūtra-yogaḥ plakṣa-vidārī-mūla-yukto mūka-udumbara-madana-kodrava-kvātha-yukto hasti-karṇa-palāśa-kvātha-yukto vā madana-yogaḥ || 14.1.16 ||

शृङ्गि-गौतम-वृक-कण्टक-अर-मयूर-पदी-योगो गुञ्जा-लाङ्गली-विष-मूलिक-इङ्गुदी-योगः कर-वीर-अक्षि-पीलुक-अर्क-मृग-मारणी-योगो मद्न-कोद्रव-क्वाथ-युक्तो हस्ति-कर्ण-पलाश-क्वाथ-युक्तो वा मदन-योगः ।। १४.१.१७ ।।
śṛṅgi-gautama-vṛka-kaṇṭaka-ara-mayūra-padī-yogo guñjā-lāṅgalī-viṣa-mūlika-iṅgudī-yogaḥ kara-vīra-akṣi-pīluka-arka-mṛga-māraṇī-yogo madna-kodrava-kvātha-yukto hasti-karṇa-palāśa-kvātha-yukto vā madana-yogaḥ || 14.1.17 ||

समस्ता वा यवस-इन्धन-उदक-दूषणाः ।। १४.१.१८ ।।
samastā vā yavasa-indhana-udaka-dūṣaṇāḥ || 14.1.18 ||

कृत-कण्डल-कृकलास-गृह-गोलिक-अन्ध-अहिक-धूमो नेत्र-वधं उन्मादं च करोति ।। १४.१.१९ ।।
kṛta-kaṇḍala-kṛkalāsa-gṛha-golika-andha-ahika-dhūmo netra-vadhaṃ unmādaṃ ca karoti || 14.1.19 ||

कृकलास-गृह-गोलिका-योगः कुष्ठ-करः ।। १४.१.२० ।।
kṛkalāsa-gṛha-golikā-yogaḥ kuṣṭha-karaḥ || 14.1.20 ||

स एव चित्रं एक-अन्त्र-मधु-युक्तः प्रमेहं आपादयति । मनुष्य-लोहित-युक्तः शोषं ।। १४.१.२१ ।।
sa eva citraṃ eka-antra-madhu-yuktaḥ pramehaṃ āpādayati | manuṣya-lohita-yuktaḥ śoṣaṃ || 14.1.21 ||

दूषी-विषं मदन-कोद्रव-चूर्णं अपजिह्विका-योगः ।। १४.१.२२ ।।
dūṣī-viṣaṃ madana-kodrava-cūrṇaṃ apajihvikā-yogaḥ || 14.1.22 ||

मातृ-वाहक-अञ्जलि-कार-प्रचलाक-भेक-अक्षि-पीलुक-योगो विषूचिका-करः ।। १४.१.२३ ।।
mātṛ-vāhaka-añjali-kāra-pracalāka-bheka-akṣi-pīluka-yogo viṣūcikā-karaḥ || 14.1.23 ||

पञ्च-कुष्ठक-कौण्डिन्य-कराज-वृक्ष-पुष्प-मधु-योगो ज्वर-करः ।। १४.१.२४ ।।
pañca-kuṣṭhaka-kauṇḍinya-karāja-vṛkṣa-puṣpa-madhu-yogo jvara-karaḥ || 14.1.24 ||

भासन-कुल-जिह्वा-ग्रन्थिका-योगः खरी-क्षीर-पिष्टो मूक-बधिर--करो मास-अर्ध-मासिकः ।। १४.१.२५ ।।
bhāsana-kula-jihvā-granthikā-yogaḥ kharī-kṣīra-piṣṭo mūka-badhira--karo māsa-ardha-māsikaḥ || 14.1.25 ||

कला-मात्रं पुरुषाणां इत्समानं पूर्वेण ।। १४.१.२६ ।।
kalā-mātraṃ puruṣāṇāṃ itsamānaṃ pūrveṇa || 14.1.26 ||

भङ्ग-क्वाथ-उपनयनं औषधानाम् । चूर्णं प्राण-भृताम् । सर्वेषां वा क्वाथ-उपनयनम् । एवं वीर्यवत्तरं भव्ति ।। १४.१.२७ ।।
bhaṅga-kvātha-upanayanaṃ auṣadhānām | cūrṇaṃ prāṇa-bhṛtām | sarveṣāṃ vā kvātha-upanayanam | evaṃ vīryavattaraṃ bhavti || 14.1.27 ||

इति योग-सम्पत् ।। १४.१.२८ ।।
iti yoga-sampat || 14.1.28 ||

शाल्मली विदारी-धान्य-सिद्धो मूल-वत्स-नाभ-सम्युक्तश्चुच्छुन्दरी-शोणित-प्रलेपेन दिग्धो बाणो यं विध्यति स विद्धोअन्यान्दश-पुरुषान्दशति । ते दष्टा दशान्यान्दशन्ति पुरुषान् ।। १४.१.२९ ।।
śālmalī vidārī-dhānya-siddho mūla-vatsa-nābha-samyuktaścucchundarī-śoṇita-pralepena digdho bāṇo yaṃ vidhyati sa viddhoanyāndaśa-puruṣāndaśati | te daṣṭā daśānyāndaśanti puruṣān || 14.1.29 ||

बल्लातक-यातु-धानाव-अनुधा-मार्गव-बाणानां पुष्पैरेलक-अक्षि-गुग्गुलु-हालाहलानां च कषायं बस्त-नर-शोणित-युक्तं दंश-योगः ।। १४.१.३० ।।
ballātaka-yātu-dhānāva-anudhā-mārgava-bāṇānāṃ puṣpairelaka-akṣi-guggulu-hālāhalānāṃ ca kaṣāyaṃ basta-nara-śoṇita-yuktaṃ daṃśa-yogaḥ || 14.1.30 ||

ततोअर्ध-धरणिको योगः सक्तु-पिण्याकाभ्यां उदके प्रणीतो धनुः-शत-आयामं उदक-आशयं दूषयति ।। १४.१.३१ ।।
tatoardha-dharaṇiko yogaḥ saktu-piṇyākābhyāṃ udake praṇīto dhanuḥ-śata-āyāmaṃ udaka-āśayaṃ dūṣayati || 14.1.31 ||

मत्स्य-परम्परा ह्येतेन दष्टाअभिमृष्टा वा विषी-भवति । यश्चएतदुदकं पिबति स्पृशति वा ।। १४.१.३२ ।।
matsya-paramparā hyetena daṣṭāabhimṛṣṭā vā viṣī-bhavati | yaścaetadudakaṃ pibati spṛśati vā || 14.1.32 ||

रक्त-श्वेत-सर्षपैर्गोधा त्रि-पक्षं उष्ट्रिकायां भूमौ निखातायां निहिता वध्येनौद्धृता यावत्पश्यति तावन्मारयति । कृष्ण-सर्पो वा ।। १४.१.३३ ।।
rakta-śveta-sarṣapairgodhā tri-pakṣaṃ uṣṭrikāyāṃ bhūmau nikhātāyāṃ nihitā vadhyenauddhṛtā yāvatpaśyati tāvanmārayati | kṛṣṇa-sarpo vā || 14.1.33 ||

विद्युत्-प्रदग्धोअङ्गारो ज्वालो वा विद्युत्-प्रदग्धैः काष्ठैर्गृहीतश्चानुवासितः कृत्तिकासु भरणीषु वा रौद्रेण कर्मणाअभिहुतोअग्निः प्रणीतश्च निस्प्रतीकारो दहति ।। १४.१.३४ ।।
vidyut-pradagdhoaṅgāro jvālo vā vidyut-pradagdhaiḥ kāṣṭhairgṛhītaścānuvāsitaḥ kṛttikāsu bharaṇīṣu vā raudreṇa karmaṇāabhihutoagniḥ praṇītaśca nispratīkāro dahati || 14.1.34 ||

कर्मारादग्निं आहृत्य क्षौद्रेण जुहुयात्पृथक् । ।। १४.१.३५अ ब ।।
karmārādagniṃ āhṛtya kṣaudreṇa juhuyātpṛthak | || 14.1.35a ba ||

सुरया शौण्डिकादग्निं मार्गतोअग्निं घृतेन च ।। १४.१.३५च्द् ।।
surayā śauṇḍikādagniṃ mārgatoagniṃ ghṛtena ca || 14.1.35cd ||

माल्येन चएक-पत्न्य्-अग्निं पुंश्चल्य्-अग्निं च सर्षपैः । ।। १४.१.३६अ ब ।।
mālyena caeka-patny-agniṃ puṃścaly-agniṃ ca sarṣapaiḥ | || 14.1.36a ba ||

दध्ना च सूतिकास्वग्निं आहित-अग्निं च तण्डुलैः ।। १४.१.३६च्द् ।।
dadhnā ca sūtikāsvagniṃ āhita-agniṃ ca taṇḍulaiḥ || 14.1.36cd ||

चण्डाल-अग्निं च मांसेन चित-अग्निं मानुषेण च ।। १४.१.३७अ ब ।।
caṇḍāla-agniṃ ca māṃsena cita-agniṃ mānuṣeṇa ca || 14.1.37a ba ||

समस्तान्बस्त-वसया मानुषेण ध्रुवेण च ।। १४.१.३७च्द् ।।
samastānbasta-vasayā mānuṣeṇa dhruveṇa ca || 14.1.37cd ||

जुहुयादग्नि-मन्त्रेण राज-वृक्षस्य दारुभिः । ।। १४.१.३८अ ब ।।
juhuyādagni-mantreṇa rāja-vṛkṣasya dārubhiḥ | || 14.1.38a ba ||

एष निष्प्रतिकारोअग्निर्द्विषतां नेत्र-मोहनः ।। १४.१.३८च्द् ।।
eṣa niṣpratikāroagnirdviṣatāṃ netra-mohanaḥ || 14.1.38cd ||

अदिते नमस्ते । अनुमते नमस्ते । सरस्वति नमस्ते । देव सवितर्नमास्ते ।। १४.१.३९ ।।
adite namaste | anumate namaste | sarasvati namaste | deva savitarnamāste || 14.1.39 ||

अग्नये स्वाहा । सोमाय स्वाहा । भूः स्वाहा भुवः स्वाहा ।। १४.१.४० ।।
agnaye svāhā | somāya svāhā | bhūḥ svāhā bhuvaḥ svāhā || 14.1.40 ||

शिरीष-उदुम्बर-शमी-चूर्णं सर्पिषा संहृत्यार्ध-मासिकः क्षुद्-योगः ।। १४.२.०१ ।।
śirīṣa-udumbara-śamī-cūrṇaṃ sarpiṣā saṃhṛtyārdha-māsikaḥ kṣud-yogaḥ || 14.2.01 ||

कशेरुक-उत्पल-कन्देक्षु-मूल-बिस-दूर्वा-क्षीर-घृत-मण्ड-सिद्धो मासिकः ।। १४.२.०२ ।।
kaśeruka-utpala-kandekṣu-mūla-bisa-dūrvā-kṣīra-ghṛta-maṇḍa-siddho māsikaḥ || 14.2.02 ||

माष-यव-कुलत्थ-दर्भ-मूल-चूर्णं वा क्षीर-घृताभ्याम् । वल्ली-क्षीर-घृतं वा सम-सिद्धम् । साल-पृश्नि-पर्णी-मूल-कल्कं पयसा पीत्वा । पयो वा तत्-सिद्धं मधु-घृताभ्यां अशित्वा मासं उपवसति ।। १४.२.०३ ।।
māṣa-yava-kulattha-darbha-mūla-cūrṇaṃ vā kṣīra-ghṛtābhyām | vallī-kṣīra-ghṛtaṃ vā sama-siddham | sāla-pṛśni-parṇī-mūla-kalkaṃ payasā pītvā | payo vā tat-siddhaṃ madhu-ghṛtābhyāṃ aśitvā māsaṃ upavasati || 14.2.03 ||

श्वेत-बस्त-मूत्रे सप्त-रात्र-उषितैः सिद्ध-अर्थकैः सिद्धं तैलं कटुक-आलाबौ मास-अर्ध-मास-स्थितं चतुष्-पद-द्वि-पदानां विरूप-करणं ।। १४.२.०४ ।।
śveta-basta-mūtre sapta-rātra-uṣitaiḥ siddha-arthakaiḥ siddhaṃ tailaṃ kaṭuka-ālābau māsa-ardha-māsa-sthitaṃ catuṣ-pada-dvi-padānāṃ virūpa-karaṇaṃ || 14.2.04 ||

तक्र-यव-भक्षस्य सप्त-रात्रादूर्ध्वं श्वेत-गर्दभस्य लेण्ड-यवैः सिद्धं गौर-सर्षप-तैलं विरूप-करणं ।। १४.२.०५ ।।
takra-yava-bhakṣasya sapta-rātrādūrdhvaṃ śveta-gardabhasya leṇḍa-yavaiḥ siddhaṃ gaura-sarṣapa-tailaṃ virūpa-karaṇaṃ || 14.2.05 ||

एतयोरन्यतरस्य मूत्र-लेण्द-रस-सिद्धं सिद्ध-अर्थक-तैलं अर्क-तूल-पतङ्ग-चूर्ण-प्रतीवापं श्वेती-करणं ।। १४.२.०६ ।।
etayoranyatarasya mūtra-leṇda-rasa-siddhaṃ siddha-arthaka-tailaṃ arka-tūla-pataṅga-cūrṇa-pratīvāpaṃ śvetī-karaṇaṃ || 14.2.06 ||

श्वेत-कुक्कुट-अजगर-लेण्ड-योगः श्वेती-करणं ।। १४.२.०७ ।।
śveta-kukkuṭa-ajagara-leṇḍa-yogaḥ śvetī-karaṇaṃ || 14.2.07 ||

श्वेत-बस्त-मूत्रे श्वेत-सर्षपाः सप्त-रात्र-उषित-अस्तक्र(?)-मर्क--क्षीर-लवणं धान्यं च पक्ष-स्थितो योगः श्वेती-करणं ।। १४.२.०८ ।।
śveta-basta-mūtre śveta-sarṣapāḥ sapta-rātra-uṣita-astakra(?)-marka--kṣīra-lavaṇaṃ dhānyaṃ ca pakṣa-sthito yogaḥ śvetī-karaṇaṃ || 14.2.08 ||

कटुक-अलाबौ वली-गते गतं-अर्ध-मास-स्थितं गौर-सर्षप-पिष्टं रोम्णां श्वेती-करणं ।। १४.२.०९ ।।
kaṭuka-alābau valī-gate gataṃ-ardha-māsa-sthitaṃ gaura-sarṣapa-piṣṭaṃ romṇāṃ śvetī-karaṇaṃ || 14.2.09 ||

अलोजुनेति यः कीटः श्वेता च गृह-गोलिका । ।। १४.२.१०अ ब ।।
alojuneti yaḥ kīṭaḥ śvetā ca gṛha-golikā | || 14.2.10a ba ||

एतेन पिष्तेनाभ्यक्ताः केशाः स्युः शङ्ख-पाण्डराः ।। १४.२.१०च्द् ।।
etena piṣtenābhyaktāḥ keśāḥ syuḥ śaṅkha-pāṇḍarāḥ || 14.2.10cd ||

गोमयेन तिन्दुक-अरिष्ट-कल्केन वा मर्दित-अङ्गस्य भल्लातक-रस-अनुलिप्तस्य मासिकः कुष्ठ-योगः ।। १४.२.११ ।।
gomayena tinduka-ariṣṭa-kalkena vā mardita-aṅgasya bhallātaka-rasa-anuliptasya māsikaḥ kuṣṭha-yogaḥ || 14.2.11 ||

कृष्ण-सर्प-मुखे गृह-गोलिका-मुखे वा सप्त-रात्र-उषिता गुज्जाः कुष्ठ-योगः ।। १४.२.१२ ।।
kṛṣṇa-sarpa-mukhe gṛha-golikā-mukhe vā sapta-rātra-uṣitā gujjāḥ kuṣṭha-yogaḥ || 14.2.12 ||

शुक-पित्त-अण्ड-रस-अभ्यङ्गः कुष्ठ-योगः ।। १४.२.१३ ।।
śuka-pitta-aṇḍa-rasa-abhyaṅgaḥ kuṣṭha-yogaḥ || 14.2.13 ||

कुष्ठस्य-प्रियाल-कल्क-कषायः प्रतीकारः ।। १४.२.१४ ।।
kuṣṭhasya-priyāla-kalka-kaṣāyaḥ pratīkāraḥ || 14.2.14 ||

कुक्कुट-कोश-अतकी(?)-शतावरी-मूल-युक्तं आहारयमाणो मासेन गौरो भवति ।। १४.२.१५ ।।
kukkuṭa-kośa-atakī(?)-śatāvarī-mūla-yuktaṃ āhārayamāṇo māsena gauro bhavati || 14.2.15 ||

वट-कषाय-स्नातः सह-चर-कल्क-दिग्धः कृष्णो भवति ।। १४.२.१६ ।।
vaṭa-kaṣāya-snātaḥ saha-cara-kalka-digdhaḥ kṛṣṇo bhavati || 14.2.16 ||

शकुन-कण्गु-तैल-युक्ता हरि-ताल-मनः-शिलाः श्यामी-करणं ।। १४.२.१७ ।।
śakuna-kaṇgu-taila-yuktā hari-tāla-manaḥ-śilāḥ śyāmī-karaṇaṃ || 14.2.17 ||

ख-द्योत-चूर्णं सर्षप-तैल-युक्तं रात्रौ ज्वलति ।। १४.२.१८ ।।
kha-dyota-cūrṇaṃ sarṣapa-taila-yuktaṃ rātrau jvalati || 14.2.18 ||

ख-द्योत-गण्डू-पद-चूर्णं समुद्र-जन्तूनां भृङ्ग-कपालानां खदिर-कर्णिकाराणां पुष्प-चूर्णं वा शकुन-कङ्गु-तैल-युक्तं तेजन-चूर्णं ।। १४.२.१९ ।।
kha-dyota-gaṇḍū-pada-cūrṇaṃ samudra-jantūnāṃ bhṛṅga-kapālānāṃ khadira-karṇikārāṇāṃ puṣpa-cūrṇaṃ vā śakuna-kaṅgu-taila-yuktaṃ tejana-cūrṇaṃ || 14.2.19 ||

पारिभद्रक-त्वन्-मषी मण्डूक-वसया युक्ता गात्र-प्रज्वालनं अग्निना ।। १४.२.२० ।।
pāribhadraka-tvan-maṣī maṇḍūka-vasayā yuktā gātra-prajvālanaṃ agninā || 14.2.20 ||

परिभद्रक-त्वक्-तिल-कल्क-प्रदिग्धं शरीरं अग्निना ज्वलति ।। १४.२.२१ ।।
paribhadraka-tvak-tila-kalka-pradigdhaṃ śarīraṃ agninā jvalati || 14.2.21 ||

पीलु-त्वन्-मषीमयः पिण्डो हस्ते ज्वलति ।। १४.२.२२ ।।
pīlu-tvan-maṣīmayaḥ piṇḍo haste jvalati || 14.2.22 ||

मण्डूक-वसा-दिग्धोअग्निना ज्वलति ।। १४.२.२३ ।।
maṇḍūka-vasā-digdhoagninā jvalati || 14.2.23 ||

तेन प्रदिग्धं अङ्गं कुश-आम्र-फल-तैल-सिक्तं समुद्र-मण्डूकी-फेनक-सर्ज-रस-चूर्ण-युक्तं वा ज्वलति ।। १४.२.२४ ।।
tena pradigdhaṃ aṅgaṃ kuśa-āmra-phala-taila-siktaṃ samudra-maṇḍūkī-phenaka-sarja-rasa-cūrṇa-yuktaṃ vā jvalati || 14.2.24 ||

मण्डूक-कुलीर-आदीनां वसया सम-भागं तैलं सिद्धं अभ्यङ्गं गात्राणां अग्नि-प्रज्वालनं ।। १४.२.२५ ।।
maṇḍūka-kulīra-ādīnāṃ vasayā sama-bhāgaṃ tailaṃ siddhaṃ abhyaṅgaṃ gātrāṇāṃ agni-prajvālanaṃ || 14.2.25 ||

वेणु-मूल-शैवल-लिप्तं अङ्गं मण्डूक-वसा-दिग्धं अग्निना ज्वलति ।। १४.२.२६ ।।
veṇu-mūla-śaivala-liptaṃ aṅgaṃ maṇḍūka-vasā-digdhaṃ agninā jvalati || 14.2.26 ||

पारिभद्रक-प्पतिबला-वञ्जुल-वज्र-कदली-मूल-कल्केन मण्डूक-वसा-सिद्धेन तैलेनाभ्यक्त-पादोअङ्गारेषु गच्छति ।। १४.२.२७ ।।
pāribhadraka-ppatibalā-vañjula-vajra-kadalī-mūla-kalkena maṇḍūka-vasā-siddhena tailenābhyakta-pādoaṅgāreṣu gacchati || 14.2.27 ||

उप-उदका प्रतिबला वञ्जुलः पारिभद्रकः । ।। १४.२.२८अ ब ।।
upa-udakā pratibalā vañjulaḥ pāribhadrakaḥ | || 14.2.28a ba ||

एतेषां मूल-कल्केन मण्डूक-वसया सह ।। १४.२.२८च्द् ।।
eteṣāṃ mūla-kalkena maṇḍūka-vasayā saha || 14.2.28cd ||

साधयेत्तैलं एतेन पादावभ्यज्य निर्मलौ । ।। १४.२.२९अ ब ।।
sādhayettailaṃ etena pādāvabhyajya nirmalau | || 14.2.29a ba ||

अङ्गार-राशौ विचरेद्यथा कुसुम-संचये ।। १४.२.२९च्द् ।।
aṅgāra-rāśau vicaredyathā kusuma-saṃcaye || 14.2.29cd ||

हंस-क्रौञ्च-मयूराणां अन्येषां वा महा-शकुनीनां उदक-प्लवानां पुच्छेषु बद्धा नल-दीपिका रात्रावुल्का-दर्शनं ।। १४.२.३० ।।
haṃsa-krauñca-mayūrāṇāṃ anyeṣāṃ vā mahā-śakunīnāṃ udaka-plavānāṃ puccheṣu baddhā nala-dīpikā rātrāvulkā-darśanaṃ || 14.2.30 ||

वैद्युतं भस्म-अङ्गि-शमनं ।। १४.२.३१ ।।
vaidyutaṃ bhasma-aṅgi-śamanaṃ || 14.2.31 ||

स्त्री-पुष्प-पायिता माषा व्रजकुली-मूलं मण्डूक-वसा-मिश्रं चुल्लुयां दीप्तायां अपाचनं ।। १४.२.३२ ।।
strī-puṣpa-pāyitā māṣā vrajakulī-mūlaṃ maṇḍūka-vasā-miśraṃ culluyāṃ dīptāyāṃ apācanaṃ || 14.2.32 ||

चुल्ली-शोधनं प्रतीकारः ।। १४.२.३३ ।।
cullī-śodhanaṃ pratīkāraḥ || 14.2.33 ||

पीलुमयो मणिरग्नि-गर्भः सुवर्चला-मूल-ग्रन्थिः सूत्र-ग्रन्थिर्वा पिचु-परिवेष्टितो मुख्यादग्नि-धूम-उत्सर्गः ।। १४.२.३४ ।।
pīlumayo maṇiragni-garbhaḥ suvarcalā-mūla-granthiḥ sūtra-granthirvā picu-pariveṣṭito mukhyādagni-dhūma-utsargaḥ || 14.2.34 ||

कुश-आम्र-फल-तैल-सिक्तोअग्निर्वर्ष-प्रवातेषु ज्वलति ।। १४.२.३५ ।।
kuśa-āmra-phala-taila-siktoagnirvarṣa-pravāteṣu jvalati || 14.2.35 ||

समुद्र-फेनकस्तैल-युक्तोअम्भसि प्लवमानो ज्वलति ।। १४.२.३६ ।।
samudra-phenakastaila-yuktoambhasi plavamāno jvalati || 14.2.36 ||

प्लवमानानां अस्थिषु कल्माष-वेणुना निर्मथितोअग्निर्नौदकेन शाम्यति । उदकेन ज्वलति ।। १४.२.३७ ।।
plavamānānāṃ asthiṣu kalmāṣa-veṇunā nirmathitoagnirnaudakena śāmyati | udakena jvalati || 14.2.37 ||

शस्त्र-हतस्य शूल-प्रोतस्य वा पुरुषस्य वाम-पार्श्व-पर्शुक-अस्थिषु कल्माष-वेणुना निर्मथितोअग्निः स्त्रियाः पुरुषस्य वाअस्थिषु मनुष्य-पर्शुकया निर्मथितोअग्निर्यत्र त्रिरपसव्यं गच्छति न चात्रान्योअग्निर्ज्वलति ।। १४.२.३८ ।।
śastra-hatasya śūla-protasya vā puruṣasya vāma-pārśva-parśuka-asthiṣu kalmāṣa-veṇunā nirmathitoagniḥ striyāḥ puruṣasya vāasthiṣu manuṣya-parśukayā nirmathitoagniryatra trirapasavyaṃ gacchati na cātrānyoagnirjvalati || 14.2.38 ||

चुच्चुन्दरी खञ्जरीटः खार-कीटश्च पिष्यते । ।। १४.२.३९अ ब ।।
cuccundarī khañjarīṭaḥ khāra-kīṭaśca piṣyate | || 14.2.39a ba ||

अश्व-मूत्रेण संसृष्टा निगलानां तु भञ्जनं ।। १४.२.३९च्द् ।।
aśva-mūtreṇa saṃsṛṣṭā nigalānāṃ tu bhañjanaṃ || 14.2.39cd ||

अयस्-कान्तो वा पाषाणः कुलीर-दर्दुर-खार-कीट-वसा-प्रदेहेन द्वि-गुणः ।। १४.२.४० ।।
ayas-kānto vā pāṣāṇaḥ kulīra-dardura-khāra-kīṭa-vasā-pradehena dvi-guṇaḥ || 14.2.40 ||

नारक-गर्भः कङ्क-भास-पार्श्व-उत्पल-उदक-पिष्टश्चतुष्-पद-द्वि-पदानां पाद-लेपः ।। १४.२.४१ ।।
nāraka-garbhaḥ kaṅka-bhāsa-pārśva-utpala-udaka-piṣṭaścatuṣ-pada-dvi-padānāṃ pāda-lepaḥ || 14.2.41 ||

उलूक-गृध्र-वसाभ्यां उष्ट्र-चर्म-उपानहावभ्यज्य वटपत्त्रैः प्रतिच्छाद्य पञ्चाशद्-योजनान्यश्रान्तो गच्छति ।। १४.२.४२ ।।
ulūka-gṛdhra-vasābhyāṃ uṣṭra-carma-upānahāvabhyajya vaṭapattraiḥ praticchādya pañcāśad-yojanānyaśrānto gacchati || 14.2.42 ||

श्येन-कङ्क-काक-गृध्र-हंस-क्रौञ्च-वीची-रल्लानां मज्जानो रेतांसि वा योजन-शताय । सिंह-व्याघ्र-द्वीप-काक-उलूकानां मज्जानो रेतांसि वा ।। १४.२.४३ ।।
śyena-kaṅka-kāka-gṛdhra-haṃsa-krauñca-vīcī-rallānāṃ majjāno retāṃsi vā yojana-śatāya | siṃha-vyāghra-dvīpa-kāka-ulūkānāṃ majjāno retāṃsi vā || 14.2.43 ||

सार्ववर्णिकानि गर्भ-पतनान्युष्ट्रिकायां अभिषूय श्मशाने प्रेत-शिशून्वा तत्-समुत्थितं मेदो योजन-शताय ।। १४.२.४४ ।।
sārvavarṇikāni garbha-patanānyuṣṭrikāyāṃ abhiṣūya śmaśāne preta-śiśūnvā tat-samutthitaṃ medo yojana-śatāya || 14.2.44 ||

अनिष्टैरद्भुत-उत्पातैः परस्यौद्वेगं आचरेत् । ।। १४.२.४५अ ।।
aniṣṭairadbhuta-utpātaiḥ parasyaudvegaṃ ācaret | || 14.2.45a ||

आराज्यायैति निर्वादः समानः कोप उच्यते ।। १४.२.४५ब ।।
ārājyāyaiti nirvādaḥ samānaḥ kopa ucyate || 14.2.45ba ||

मार्जार-उष्ट्र-वृक-वराह-श्व-अवि-द्वागुली-नप्तृ-काक-उलूकानां अन्येषां वा निशा-चराणां सत्त्वानां एकस्य द्वयोर्बहूनां वा दक्षिणानि वामानि चाक्षीणि गृहीत्वा द्विधा चूर्णं कारयेत् ।। १४.३.०१ ।।
mārjāra-uṣṭra-vṛka-varāha-śva-avi-dvāgulī-naptṛ-kāka-ulūkānāṃ anyeṣāṃ vā niśā-carāṇāṃ sattvānāṃ ekasya dvayorbahūnāṃ vā dakṣiṇāni vāmāni cākṣīṇi gṛhītvā dvidhā cūrṇaṃ kārayet || 14.3.01 ||

ततो दक्षिणं वामेन वामं दक्षिणेन समभ्यज्य रात्रौ तमसि च पश्यति ।। १४.३.०२ ।।
tato dakṣiṇaṃ vāmena vāmaṃ dakṣiṇena samabhyajya rātrau tamasi ca paśyati || 14.3.02 ||

एक-आम्लकं वराह-अक्षि ख-द्योतः काल-शारिवा । ।। १४.३.०३अ ब ।।
eka-āmlakaṃ varāha-akṣi kha-dyotaḥ kāla-śārivā | || 14.3.03a ba ||

एतेनाभ्यक्त-नयनो रात्रौ रूपाणि पश्यति ।। १४.३.०३च्द् ।।
etenābhyakta-nayano rātrau rūpāṇi paśyati || 14.3.03cd ||

त्रि-रात्र-उपोषितः पुष्येण शस्त्र-हतस्य शूल-प्रोतस्य वा पुंसः शिरः-कपाले मृत्तिकायां यवानावास्याविक्षीरेण सेचयेत् ।। १४.३.०४ ।।
tri-rātra-upoṣitaḥ puṣyeṇa śastra-hatasya śūla-protasya vā puṃsaḥ śiraḥ-kapāle mṛttikāyāṃ yavānāvāsyāvikṣīreṇa secayet || 14.3.04 ||

ततो यव-विरूढ-मालां आबध्य नष्टच्-छाया-रूपश्चरति ।। १४.३.०५ ।।
tato yava-virūḍha-mālāṃ ābadhya naṣṭac-chāyā-rūpaścarati || 14.3.05 ||

त्रि-रत्र-उपोषितः पुष्येण श्व-मार्जार-उलूक-वागुलीनां दक्षिणानि वामानि चाक्षीणि द्विधा चूर्णं कारयेत् ।। १४.३.०६ ।।
tri-ratra-upoṣitaḥ puṣyeṇa śva-mārjāra-ulūka-vāgulīnāṃ dakṣiṇāni vāmāni cākṣīṇi dvidhā cūrṇaṃ kārayet || 14.3.06 ||

ततो यथा-स्वं अभ्यक्त-अक्षो नष्टच्-छाया-रूपश्चरति ।। १४.३.०७ ।।
tato yathā-svaṃ abhyakta-akṣo naṣṭac-chāyā-rūpaścarati || 14.3.07 ||

त्रि-रात्र-उपोषितः पुष्येण पुरुष-घातिनः काण्डकस्य शलाकां अञ्जनीं च कारयेत् ।। १४.३.०८ ।।
tri-rātra-upoṣitaḥ puṣyeṇa puruṣa-ghātinaḥ kāṇḍakasya śalākāṃ añjanīṃ ca kārayet || 14.3.08 ||

ततो अन्यतमेनाक्षि-चूर्णेनाभ्यक्त-अक्षो नष्टच्-छाया-रूपश्चरति ।। १४.३.०९ ।।
tato anyatamenākṣi-cūrṇenābhyakta-akṣo naṣṭac-chāyā-rūpaścarati || 14.3.09 ||

त्रि-रात्र-उपोषितः पुष्येण कालायसीं अञ्जनीं शलाकां च कारयेत् ।। १४.३.१० ।।
tri-rātra-upoṣitaḥ puṣyeṇa kālāyasīṃ añjanīṃ śalākāṃ ca kārayet || 14.3.10 ||

ततो निशा-चराणां सत्त्वानां अन्यतमस्य शिरः-कपालं अञ्जनेन पूरयित्वा मृतायाः स्त्रिया योनौ प्रवेश्य दाहयेत् ।। १४.३.११ ।।
tato niśā-carāṇāṃ sattvānāṃ anyatamasya śiraḥ-kapālaṃ añjanena pūrayitvā mṛtāyāḥ striyā yonau praveśya dāhayet || 14.3.11 ||

तदञ्जनं पुष्येणौद्धृत्य तस्यां अञ्जन्यां निदध्यात् ।। १४.३.१२ ।।
tadañjanaṃ puṣyeṇauddhṛtya tasyāṃ añjanyāṃ nidadhyāt || 14.3.12 ||

तेनाभ्यक्त-अक्षो नष्ट-छाया-रूपश्चरति ।। १४.३.१३ ।।
tenābhyakta-akṣo naṣṭa-chāyā-rūpaścarati || 14.3.13 ||

यत्र ब्राह्मणं आहित-अग्निं दग्धं दह्यमानं वा पश्येत्तत्र त्रि-रात्र-उपोषितः पुष्येण स्वयं-मृतस्य वाससा प्रसेवं कृत्वा चिता-भस्मना पूरयित्वा तं आबध्य नष्टच्-छाया-रूपश्चरति ।। १४.३.१४ ।।
yatra brāhmaṇaṃ āhita-agniṃ dagdhaṃ dahyamānaṃ vā paśyettatra tri-rātra-upoṣitaḥ puṣyeṇa svayaṃ-mṛtasya vāsasā prasevaṃ kṛtvā citā-bhasmanā pūrayitvā taṃ ābadhya naṣṭac-chāyā-rūpaścarati || 14.3.14 ||

ब्राह्मणस्य प्रेत-कार्ये यो गौर्मार्यते तस्यास्थि-मज्ज-चूर्ण-पूर्णाअहि-भस्त्रा पशूनां अन्तर्-धानं ।। १४.३.१५ ।।
brāhmaṇasya preta-kārye yo gaurmāryate tasyāsthi-majja-cūrṇa-pūrṇāahi-bhastrā paśūnāṃ antar-dhānaṃ || 14.3.15 ||

सर्प-दष्टस्य भस्मना पूर्णा प्रचलाक-भस्त्रा मृगाणां अन्तर्-धानं ।। १४.३.१६ ।।
sarpa-daṣṭasya bhasmanā pūrṇā pracalāka-bhastrā mṛgāṇāṃ antar-dhānaṃ || 14.3.16 ||

उलूक-वागुली-पुच्छ-पुरीष-जान्व्-अस्थि-चूर्ण-पूर्णाअहि-भस्त्रा पक्षिणां अन्तर्-धानं ।। १४.३.१७ ।।
ulūka-vāgulī-puccha-purīṣa-jānv-asthi-cūrṇa-pūrṇāahi-bhastrā pakṣiṇāṃ antar-dhānaṃ || 14.3.17 ||

इत्यष्टावन्तर्-धान-योगः ।। १४.३.१८ ।।
ityaṣṭāvantar-dhāna-yogaḥ || 14.3.18 ||

बलिं वैरोचनं वन्दे शत-मायं च शम्बरं । ।। १४.३.१९अ ब ।।
baliṃ vairocanaṃ vande śata-māyaṃ ca śambaraṃ | || 14.3.19a ba ||

भण्डीर-पाकं नरकं निकुम्भं कुम्भं एव च ।। १४.३.१९च्द् ।।
bhaṇḍīra-pākaṃ narakaṃ nikumbhaṃ kumbhaṃ eva ca || 14.3.19cd ||

देवलं नारदं वन्दे वन्दे सावर्णि-गालवं । ।। १४.३.२०अ ब ।।
devalaṃ nāradaṃ vande vande sāvarṇi-gālavaṃ | || 14.3.20a ba ||

एतेषां अनुयोगेन कृतं ते स्वापनं महत् ।। १४.३.२०च्द् ।।
eteṣāṃ anuyogena kṛtaṃ te svāpanaṃ mahat || 14.3.20cd ||

यथा स्वपन्त्यजगराः स्वपन्त्यपि चमू-खलाः । ।। १४.३.२१अ ब ।।
yathā svapantyajagarāḥ svapantyapi camū-khalāḥ | || 14.3.21a ba ||

तथा स्वपन्तु पुरुषा ये च ग्रामे कुतूहलाः ।। १४.३.२१च्द् ।।
tathā svapantu puruṣā ye ca grāme kutūhalāḥ || 14.3.21cd ||

भण्डकानां सहस्रेण रथ-नेमि-शतेन च । ।। १४.३.२२अ ब ।।
bhaṇḍakānāṃ sahasreṇa ratha-nemi-śatena ca | || 14.3.22a ba ||

इमं गृहं प्रवेक्ष्यामि तूष्णीं आसन्तु भाण्डकाः ।। १४.३.२२च्द् ।।
imaṃ gṛhaṃ pravekṣyāmi tūṣṇīṃ āsantu bhāṇḍakāḥ || 14.3.22cd ||

नमस्-कृत्वा च मनवे बद्ध्वा शुनक-फेलकाः । ।। १४.३.२३अ ब ।।
namas-kṛtvā ca manave baddhvā śunaka-phelakāḥ | || 14.3.23a ba ||

ये देवा देव-लोकेषु मानुषेषु च ब्राह्मणाः ।। १४.३.२३च्द् ।।
ye devā deva-lokeṣu mānuṣeṣu ca brāhmaṇāḥ || 14.3.23cd ||

अध्ययन-पारगाः सिद्धा ये च कौलास तापसाः । ।। १४.३.२४अ ब ।।
adhyayana-pāragāḥ siddhā ye ca kaulāsa tāpasāḥ | || 14.3.24a ba ||

एतेभ्यः सर्व-सिद्धेभ्यः कृतं ते स्वापनं महत् ।। १४.३.२४च्द् ।।
etebhyaḥ sarva-siddhebhyaḥ kṛtaṃ te svāpanaṃ mahat || 14.3.24cd ||

अतिगच्छन्ति च मय्यपगच्छन्तु संहताः ।। १४.३.२५ ।।
atigacchanti ca mayyapagacchantu saṃhatāḥ || 14.3.25 ||

अलिते । वलिते । मनवे स्वाहा ।। १४.३.२६ ।।
alite | valite | manave svāhā || 14.3.26 ||

एतस्य प्रयोगः ।। १४.३.२७ ।।
etasya prayogaḥ || 14.3.27 ||

त्रि-रात्र-उपोषितः कृष्ण-चतुर्-दश्यां पुष्य-योगिन्यां श्व-पाकी-हस्ताद्विलख-अवलेखनं क्रीणीयात् ।। १४.३.२८ ।।
tri-rātra-upoṣitaḥ kṛṣṇa-catur-daśyāṃ puṣya-yoginyāṃ śva-pākī-hastādvilakha-avalekhanaṃ krīṇīyāt || 14.3.28 ||

तन्-माषैः सह कण्डोलिकायां कृत्वाअसंकीर्ण आदहने निखानयेत् ।। १४.३.२९ ।।
tan-māṣaiḥ saha kaṇḍolikāyāṃ kṛtvāasaṃkīrṇa ādahane nikhānayet || 14.3.29 ||

द्वितीयस्यां चतुर्दश्यां उद्धृत्य कुमार्या पेषयित्वा गुलिकाः कारयेत् ।। १४.३.३० ।।
dvitīyasyāṃ caturdaśyāṃ uddhṛtya kumāryā peṣayitvā gulikāḥ kārayet || 14.3.30 ||

तत एकां गुलिकां अभिमन्त्रयित्वा यत्रएतन मन्त्रेण क्षिपति तत्सर्वं प्रस्वापयति ।। १४.३.३१ ।।
tata ekāṃ gulikāṃ abhimantrayitvā yatraetana mantreṇa kṣipati tatsarvaṃ prasvāpayati || 14.3.31 ||

एतेनएव कल्पेन श्वा-विधः शल्यकं त्रि-कालं त्रिश्वेतं असंकीर्ण आदहने निखानयेत् ।। १४.३.३२ ।।
etenaeva kalpena śvā-vidhaḥ śalyakaṃ tri-kālaṃ triśvetaṃ asaṃkīrṇa ādahane nikhānayet || 14.3.32 ||

द्वितीयस्यां चतुर्दश्यां उद्धृत्यऽदहन-भस्मना सह यत्र-एतेन मन्त्रेण क्षिपति तत्सर्वं प्रस्वापयति ।। १४.३.३३ ।।
dvitīyasyāṃ caturdaśyāṃ uddhṛtya'dahana-bhasmanā saha yatra-etena mantreṇa kṣipati tatsarvaṃ prasvāpayati || 14.3.33 ||

सुवर्ण-पुष्पीं ब्रह्माणीं ब्रह्माणं च कुश-ध्वजं । ।। १४.३.३४अ ब ।।
suvarṇa-puṣpīṃ brahmāṇīṃ brahmāṇaṃ ca kuśa-dhvajaṃ | || 14.3.34a ba ||

सर्वाश्च देवता वन्दे वन्दे सर्वांश्च तापसान् ।। १४.३.३४च्द् ।।
sarvāśca devatā vande vande sarvāṃśca tāpasān || 14.3.34cd ||

वशं मे ब्राह्मणा यान्तु भूमि-पालाश्च क्षत्रियाः । ।। १४.३.३५अ ब ।।
vaśaṃ me brāhmaṇā yāntu bhūmi-pālāśca kṣatriyāḥ | || 14.3.35a ba ||

वशं वैश्याश्च शूद्राश्च वशतां यान्तु मे सदा ।। १४.३.३५च्द् ।।
vaśaṃ vaiśyāśca śūdrāśca vaśatāṃ yāntu me sadā || 14.3.35cd ||

स्वाहा अमिले किमिले वयु-चारे प्रयोगे फक्के वयुह्वे विहाले दन्त-कटके स्वाहा ।। १४.३.३६ ।।
svāhā amile kimile vayu-cāre prayoge phakke vayuhve vihāle danta-kaṭake svāhā || 14.3.36 ||

सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः । ।। १४.३.३७अ ब ।।
sukhaṃ svapantu śunakā ye ca grāme kutūhalāḥ | || 14.3.37a ba ||

श्वा-विधः शल्यकं चएतत्त्रि-श्वेतं ब्रह्म-निर्मितं ।। १४.३.३७च्द् ।।
śvā-vidhaḥ śalyakaṃ caetattri-śvetaṃ brahma-nirmitaṃ || 14.3.37cd ||

प्रसुप्ताः सर्व-सिद्धा हि एतत्ते स्वापनं कृतं । ।। १४.३.३८अ ब ।।
prasuptāḥ sarva-siddhā hi etatte svāpanaṃ kṛtaṃ | || 14.3.38a ba ||

यावद्ग्रामस्य सीमान्तः सूर्यस्यौद्गमनादिति ।। १४.३.३८च्द् ।।
yāvadgrāmasya sīmāntaḥ sūryasyaudgamanāditi || 14.3.38cd ||

स्वाहा" ।। १४.३.३९ ।।
svāhā" || 14.3.39 ||

एतस्य प्रयोगः ।। १४.३.४० ।।
etasya prayogaḥ || 14.3.40 ||

श्वा-विधः शल्यकानि त्रि-श्वेतानि । सप्त-रात्र-उपोषितः कृष्ण-चतुर्दश्यां खादिराभिः समिधामिर्(?) अग्निं एतेन मन्त्रेणाष्ट-शत-सम्पातं कृत्वा मधु-घृताभ्यां अभिजुहुयात् ।। १४.३.४१ ।।
śvā-vidhaḥ śalyakāni tri-śvetāni | sapta-rātra-upoṣitaḥ kṛṣṇa-caturdaśyāṃ khādirābhiḥ samidhāmir(?) agniṃ etena mantreṇāṣṭa-śata-sampātaṃ kṛtvā madhu-ghṛtābhyāṃ abhijuhuyāt || 14.3.41 ||

तत एकं एतेन मन्त्रेण ग्राम-द्वारि गृह-द्वारि वा यत्र निखन्यते तत्सर्वं प्रस्वापयति ।। १४.३.४२ ।।
tata ekaṃ etena mantreṇa grāma-dvāri gṛha-dvāri vā yatra nikhanyate tatsarvaṃ prasvāpayati || 14.3.42 ||

बलिं वैरोचनं वन्दे शतमायं च शम्बरं । ।। १४.३.४३अ ब ।।
baliṃ vairocanaṃ vande śatamāyaṃ ca śambaraṃ | || 14.3.43a ba ||

निकुम्भं नरकं कुम्भं तन्तु-कच्छं महा-असुरं ।। १४.३.४३च्द् ।।
nikumbhaṃ narakaṃ kumbhaṃ tantu-kacchaṃ mahā-asuraṃ || 14.3.43cd ||

अर्मालवं प्रमीलं च मण्ड-उलूकं घट-उबलं । ।। १४.३.४४अ ब ।।
armālavaṃ pramīlaṃ ca maṇḍa-ulūkaṃ ghaṭa-ubalaṃ | || 14.3.44a ba ||

कृष्ण-कंस-उपचारं च पौलोमीं च यशस्विनीं ।। १४.३.४४च्द् ।।
kṛṣṇa-kaṃsa-upacāraṃ ca paulomīṃ ca yaśasvinīṃ || 14.3.44cd ||

अभिमन्त्रयित्वा गृह्णामि सिद्ध्य्-अर्थं शव-शारिकां । ।। १४.३.४५अ ब ।।
abhimantrayitvā gṛhṇāmi siddhy-arthaṃ śava-śārikāṃ | || 14.3.45a ba ||

जयतु जयति च नमः शलक-भूतेभ्यः स्वाहा ।। १४.३.४५च्द् ।।
jayatu jayati ca namaḥ śalaka-bhūtebhyaḥ svāhā || 14.3.45cd ||

सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः । ।। १४.३.४६अ ब ।।
sukhaṃ svapantu śunakā ye ca grāme kutūhalāḥ | || 14.3.46a ba ||

सुखं स्वपन्तु सिद्ध-अर्था यं अर्थं मार्गयामहे । ।। १४.३.४६च्द् ।।
sukhaṃ svapantu siddha-arthā yaṃ arthaṃ mārgayāmahe | || 14.3.46cd ||

यावदस्तं अयादुदयो यावदर्थं फलं मम ।। १४.३.४६एक ।।
yāvadastaṃ ayādudayo yāvadarthaṃ phalaṃ mama || 14.3.46eka ||

इति स्वाहा ।। १४.३.४७ ।।
iti svāhā || 14.3.47 ||

एतस्य प्रयोगः ।। १४.३.४८ ।।
etasya prayogaḥ || 14.3.48 ||

चतुर्-भक्त-उपवासी कृष्ण-चतुर्दश्यां असंकीर्ण आदहने बलिं कृत्वाएतेन मन्त्रेण शव-शारिकां गृहीत्वा पौत्री-पोट्टलिकं बध्नीयात् ।। १४.३.४९ ।।
catur-bhakta-upavāsī kṛṣṇa-caturdaśyāṃ asaṃkīrṇa ādahane baliṃ kṛtvāetena mantreṇa śava-śārikāṃ gṛhītvā pautrī-poṭṭalikaṃ badhnīyāt || 14.3.49 ||

तन्-मध्ये श्वा-विधः शल्यकेन विद्ध्वा यत्रएतेन मन्त्रेण निखन्यते तत्सर्वं प्रस्वापयति ।। १४.३.५० ।।
tan-madhye śvā-vidhaḥ śalyakena viddhvā yatraetena mantreṇa nikhanyate tatsarvaṃ prasvāpayati || 14.3.50 ||

उपैमि शरणं चाग्निं दैवतानि दिशो दश । ।। १४.३.५१अ ब ।।
upaimi śaraṇaṃ cāgniṃ daivatāni diśo daśa | || 14.3.51a ba ||

अपयान्तु च सर्वाणि वशतां यान्तु मे सदा ।। १४.३.५१च्द् ।।
apayāntu ca sarvāṇi vaśatāṃ yāntu me sadā || 14.3.51cd ||

स्वाहा" ।। १४.३.५२ ।।
svāhā" || 14.3.52 ||

एतस्य प्रयोगः ।। १४.३.५३ ।।
etasya prayogaḥ || 14.3.53 ||

त्रि-रात्र-उपोस्षितः पुष्येण शर्करा एक-विंशति-सम्पातं कृत्वा मधु-घृताभ्यां अभिजुहुयात् ।। १४.३.५४ ।।
tri-rātra-uposṣitaḥ puṣyeṇa śarkarā eka-viṃśati-sampātaṃ kṛtvā madhu-ghṛtābhyāṃ abhijuhuyāt || 14.3.54 ||

ततो गन्ध-माल्येन पूजयित्वा निखानयेत् ।। १४.३.५५ ।।
tato gandha-mālyena pūjayitvā nikhānayet || 14.3.55 ||

द्वितीयेन पुष्येणौद्धृत्यएकां शर्करां अभिमन्त्रयित्वा कपाटं आहन्यात् ।। १४.३.५६ ।।
dvitīyena puṣyeṇauddhṛtyaekāṃ śarkarāṃ abhimantrayitvā kapāṭaṃ āhanyāt || 14.3.56 ||

अभ्यन्तरं चतसृणां शर्कराणां द्वारं अपाव्रियते ।। १४.३.५७ ।।
abhyantaraṃ catasṛṇāṃ śarkarāṇāṃ dvāraṃ apāvriyate || 14.3.57 ||

चतुर्-भक्त-उपवासी कृष्ण-चतुर्दश्यां भग्नस्य पुरुषस्यास्थ्ना ऋषभं कारयेत् । अभिमन्त्रयेच्चएतेन ।। १४.३.५८ ।।
catur-bhakta-upavāsī kṛṣṇa-caturdaśyāṃ bhagnasya puruṣasyāsthnā ṛṣabhaṃ kārayet | abhimantrayeccaetena || 14.3.58 ||

द्वि-गो-युक्तं गो-यानं आहृतं भवति ।। १४.३.५९ ।।
dvi-go-yuktaṃ go-yānaṃ āhṛtaṃ bhavati || 14.3.59 ||

ततः परम-आकाशे विरामति ।। १४.३.६० ।।
tataḥ parama-ākāśe virāmati || 14.3.60 ||

रवि-सगन्धः परिघमति सर्वं पृणाति ।। १४.३.६१ ।।
ravi-sagandhaḥ parighamati sarvaṃ pṛṇāti || 14.3.61 ||

चण्डाली-कुम्भी-तुम्ब-कटुक-सार-ओघः सनारी-भगोअसि स्वाहा ।। १४.३.६२ ।।
caṇḍālī-kumbhī-tumba-kaṭuka-sāra-oghaḥ sanārī-bhagoasi svāhā || 14.3.62 ||

ताल-उद्घाटनं प्रस्वापनं च ।। १४.३.६३ ।।
tāla-udghāṭanaṃ prasvāpanaṃ ca || 14.3.63 ||

त्रि-रात्र-उपोषितः पुष्येण शस्त्र-हतस्य शूल-प्रोतस्य वा पुंसः शिरः-कपाले मृत्तिकायां तुवरी-रावास्यौदकेन सेचयेत् (?) ।। १४.३.६४ ।।
tri-rātra-upoṣitaḥ puṣyeṇa śastra-hatasya śūla-protasya vā puṃsaḥ śiraḥ-kapāle mṛttikāyāṃ tuvarī-rāvāsyaudakena secayet (?) || 14.3.64 ||

जातानां पुष्येणएव गृहीत्वा रज्जुकां वर्तयेत् ।। १४.३.६५ ।।
jātānāṃ puṣyeṇaeva gṛhītvā rajjukāṃ vartayet || 14.3.65 ||

ततः सज्यानां धनुषां यन्त्राणां च पुरस्ताच्छेदनं ज्याच्-छेदनं करोति ।। १४.३.६६ ।।
tataḥ sajyānāṃ dhanuṣāṃ yantrāṇāṃ ca purastācchedanaṃ jyāc-chedanaṃ karoti || 14.3.66 ||

उदक-अहि-भस्त्रां उच्छ्वास-मृत्तिकया स्त्रियाः पुरुषस्य वा पूरयेत् । नासिका-बन्धनं मुख-ग्रहश्च ।। १४.३.६७ ।।
udaka-ahi-bhastrāṃ ucchvāsa-mṛttikayā striyāḥ puruṣasya vā pūrayet | nāsikā-bandhanaṃ mukha-grahaśca || 14.3.67 ||

वराह-भस्त्रां उच्छ्वासमृत्तिकया पूरयित्वा मर्कट-स्नायुनाअवबध्नीयात् । आनाह-कारणं ।। १४.३.६८ ।।
varāha-bhastrāṃ ucchvāsamṛttikayā pūrayitvā markaṭa-snāyunāavabadhnīyāt | ānāha-kāraṇaṃ || 14.3.68 ||

कृष्ण-चतुर्दश्यां शस्त्र-हताया गोः कपिलायाः पित्तेन राज-वृक्षमयीं अमित्र-प्रतिमां अञ्ज्यात् । अन्धी-करणं ।। १४.३.६९ ।।
kṛṣṇa-caturdaśyāṃ śastra-hatāyā goḥ kapilāyāḥ pittena rāja-vṛkṣamayīṃ amitra-pratimāṃ añjyāt | andhī-karaṇaṃ || 14.3.69 ||

चतुर्-भक्त-उपवासी कृष्ण-चतुर्दश्यां बलिं कृत्वा शूल-प्रोतस्य पुरुषस्यास्थ्ना कीलकान्कारयेत् ।। १४.३.७० ।।
catur-bhakta-upavāsī kṛṣṇa-caturdaśyāṃ baliṃ kṛtvā śūla-protasya puruṣasyāsthnā kīlakānkārayet || 14.3.70 ||

एतेषां एकः पुरीषे मूत्रे वा निखात आनाहं करोति । पदेअस्यऽसने वा निखातः शोषेण मारयति । आपणे क्षेत्रे गृहे वा वृत्तिच्-छेदं करोति ।। १४.३.७१ ।।
eteṣāṃ ekaḥ purīṣe mūtre vā nikhāta ānāhaṃ karoti | padeasya'sane vā nikhātaḥ śoṣeṇa mārayati | āpaṇe kṣetre gṛhe vā vṛttic-chedaṃ karoti || 14.3.71 ||

एतेनएव कल्पेन विद्युद्-दग्धस्य वृक्षस्य कीलका व्याख्याताः ।। १४.३.७२ ।।
etenaeva kalpena vidyud-dagdhasya vṛkṣasya kīlakā vyākhyātāḥ || 14.3.72 ||

पुनर्नवं अवाचीनं निम्बः काम-मधुश्च यः । ।। १४.३.७३अ ब ।।
punarnavaṃ avācīnaṃ nimbaḥ kāma-madhuśca yaḥ | || 14.3.73a ba ||

कपि-रोम मनुष्य-अस्थि बद्ध्वा मृतक-वाससा ।। १४.३.७३च्द् ।।
kapi-roma manuṣya-asthi baddhvā mṛtaka-vāsasā || 14.3.73cd ||

निखन्यते गृहे यस्य दृष्ट्वा वा यत्पदं नयेत् । ।। १४.३.७४अ ब ।।
nikhanyate gṛhe yasya dṛṣṭvā vā yatpadaṃ nayet | || 14.3.74a ba ||

सपुत्र-दारः सधन-स्त्रीन्पक्षान्नातिवर्तते ।। १४.३.७४च्द् ।।
saputra-dāraḥ sadhana-strīnpakṣānnātivartate || 14.3.74cd ||

पुनर्नवं अवाचीनं निम्बः काम-मधुश्च यः । ।। १४.३.७५अ ब ।।
punarnavaṃ avācīnaṃ nimbaḥ kāma-madhuśca yaḥ | || 14.3.75a ba ||

स्वयं-गुप्ता मनुष्य-अस्थि पदे यस्य निखन्यते ।। १४.३.७५च्द् ।।
svayaṃ-guptā manuṣya-asthi pade yasya nikhanyate || 14.3.75cd ||

द्वारे गृहस्य सेनाया ग्रामस्य नगरस्य वा । ।। १४.३.७६अ ब ।।
dvāre gṛhasya senāyā grāmasya nagarasya vā | || 14.3.76a ba ||

सपुत्र-दारः सधन-स्त्रीन्पक्षान्नातिवर्तते ।। १४.३.७६च्द् ।।
saputra-dāraḥ sadhana-strīnpakṣānnātivartate || 14.3.76cd ||

अज-मर्कट-रोमाणि मार्जार-नकुलस्य च । ।। १४.३.७७अ ब ।।
aja-markaṭa-romāṇi mārjāra-nakulasya ca | || 14.3.77a ba ||

ब्राह्मणानां श्व-पाकानां काक-उलूकस्य चऽहरेत् । ।। १४.३.७७च्द् ।।
brāhmaṇānāṃ śva-pākānāṃ kāka-ulūkasya ca'haret | || 14.3.77cd ||

एतेन विष्ठाअवक्षुण्णा सद्य उत्साद-कारिका ।। १४.३.७७च्द् ।।
etena viṣṭhāavakṣuṇṇā sadya utsāda-kārikā || 14.3.77cd ||

प्रेत-निर्मालिका किण्वं रोमाणि नकुलस्य च । ।। १४.३.७८अ ब ।।
preta-nirmālikā kiṇvaṃ romāṇi nakulasya ca | || 14.3.78a ba ||

वृश्चिक-आल्य्(?)-अहि-कृत्तिश्च पदे यस्य निखन्यते । ।। १४.३.७८च्द् ।।
vṛścika-āly(?)-ahi-kṛttiśca pade yasya nikhanyate | || 14.3.78cd ||

भवत्यपुरुषः सद्यो यावत्तन्नापनीयते ।। १४.३.७८एफ़् ।।
bhavatyapuruṣaḥ sadyo yāvattannāpanīyate || 14.3.78epha़् ||

त्रि-रात्र-उपोषितः पुष्येण शस्त्र-हतस्य शूल-प्रोतस्य वा पुंसः शिरः-कपाले मृत्तिकायां गुञ्जा आवास्यौदकेन सेचयेत् ।। १४.३.७९ ।।
tri-rātra-upoṣitaḥ puṣyeṇa śastra-hatasya śūla-protasya vā puṃsaḥ śiraḥ-kapāle mṛttikāyāṃ guñjā āvāsyaudakena secayet || 14.3.79 ||

जातानां अमावास्यायां पौर्णमास्यां वा पुष्य-योगिन्यां गुञ्ज-वल्लीर्ग्राहयित्वा मण्डलिकानि कारयेत् ।। १४.३.८० ।।
jātānāṃ amāvāsyāyāṃ paurṇamāsyāṃ vā puṣya-yoginyāṃ guñja-vallīrgrāhayitvā maṇḍalikāni kārayet || 14.3.80 ||

तेष्वन्न-पान-भाजनानि न्यस्तानि न क्षीयन्ते ।। १४.३.८१ ।।
teṣvanna-pāna-bhājanāni nyastāni na kṣīyante || 14.3.81 ||

रात्रि-प्रेक्षायां प्रवृत्तायां प्रदीप-अग्निषु मृत-धेनोः स्तनानुत्कृत्य दाहयेत् ।। १४.३.८२ ।।
rātri-prekṣāyāṃ pravṛttāyāṃ pradīpa-agniṣu mṛta-dhenoḥ stanānutkṛtya dāhayet || 14.3.82 ||

दग्धान्वृष-मूत्रेण पेषयित्वा नव-कुम्भं अन्तर्-लेपयेत् ।। १४.३.८३ ।।
dagdhānvṛṣa-mūtreṇa peṣayitvā nava-kumbhaṃ antar-lepayet || 14.3.83 ||

तं ग्रामं अपसव्यं परिणीय यत्तत्र न्यस्तं नव-नीतं एषां तत्सर्वं आगच्छति ।। १४.३.८४ ।।
taṃ grāmaṃ apasavyaṃ pariṇīya yattatra nyastaṃ nava-nītaṃ eṣāṃ tatsarvaṃ āgacchati || 14.3.84 ||

कृष्ण-चतुर्दश्यां पुष्य-योगिन्यां शुनो लग्नकस्य योनौ कालायसीं मुद्रिकां प्रेषयेत् ।। १४.३.८५ ।।
kṛṣṇa-caturdaśyāṃ puṣya-yoginyāṃ śuno lagnakasya yonau kālāyasīṃ mudrikāṃ preṣayet || 14.3.85 ||

तां स्वयं पतितां गृह्णीयात् ।। १४.३.८५ ।।
tāṃ svayaṃ patitāṃ gṛhṇīyāt || 14.3.85 ||

तया वृक्ष-फलान्याकारितान्यागच्छन्ति ।। १४.३.८७ ।।
tayā vṛkṣa-phalānyākāritānyāgacchanti || 14.3.87 ||

मन्त्र-भैषज्य-सम्युक्ता योगा माया-कृताश्च ये । ।। १४.३.८८अ ब ।।
mantra-bhaiṣajya-samyuktā yogā māyā-kṛtāśca ye | || 14.3.88a ba ||

उपहन्यादमित्रांस्तैः स्व-जनं चाभिपालयेत् ।। १४.३.८८च्द् ।।
upahanyādamitrāṃstaiḥ sva-janaṃ cābhipālayet || 14.3.88cd ||

स्व-पक्षे पर-प्रयुक्तानां दूषी-विष-गराणां प्रतीकारः ।। १४.४.०१ ।।
sva-pakṣe para-prayuktānāṃ dūṣī-viṣa-garāṇāṃ pratīkāraḥ || 14.4.01 ||

श्लेष्मातक-कपित्थ-दन्ति-दन्त-शठ-गोजि-शिरीष-पाटली-बलास्योनाग-पुनर्-नवा-श्वेत-वारण-क्वाथ-युक्तम्(?) चन्दन-साला-वृकी-लोहित-युक्तं नेजन-उदकं राज-उपभोग्यानां गुह्य-प्रक्षालनं स्त्रीणाम् । सेनायाश्च विष-प्रतीकारः ।। १४.४.०२ ।।
śleṣmātaka-kapittha-danti-danta-śaṭha-goji-śirīṣa-pāṭalī-balāsyonāga-punar-navā-śveta-vāraṇa-kvātha-yuktam(?) candana-sālā-vṛkī-lohita-yuktaṃ nejana-udakaṃ rāja-upabhogyānāṃ guhya-prakṣālanaṃ strīṇām | senāyāśca viṣa-pratīkāraḥ || 14.4.02 ||

पृषत-नकुल-नील-कण्ठ-गोधा-पित्त-युक्तं मही-राजी-चूर्णं सिन्दु-वारित-वरण-वारुणी-तण्डुलीयक-शत-पर्व-अग्र-पिण्डीतक-योगो मदन-दोष-हरः ।। १४.४.०३ ।।
pṛṣata-nakula-nīla-kaṇṭha-godhā-pitta-yuktaṃ mahī-rājī-cūrṇaṃ sindu-vārita-varaṇa-vāruṇī-taṇḍulīyaka-śata-parva-agra-piṇḍītaka-yogo madana-doṣa-haraḥ || 14.4.03 ||

सृगाल-विन्ना-मदन-सिन्दु-वारित-वरण-वारण-वली-मूल-कषायाणां अन्यतमस्य समस्तानां वा क्षीर-युक्तं पानं मदन-दोष-हरं ।। १४.४.०४ ।।
sṛgāla-vinnā-madana-sindu-vārita-varaṇa-vāraṇa-valī-mūla-kaṣāyāṇāṃ anyatamasya samastānāṃ vā kṣīra-yuktaṃ pānaṃ madana-doṣa-haraṃ || 14.4.04 ||

कैडर्य-पूति-तिल-तैलं उन्माद-हरं नस्तः-कर्म ।। १४.४.०५ ।।
kaiḍarya-pūti-tila-tailaṃ unmāda-haraṃ nastaḥ-karma || 14.4.05 ||

प्रियङ्गु-नक्त-माल-योगः कुष्ठ-हरः ।। १४.४.०६ ।।
priyaṅgu-nakta-māla-yogaḥ kuṣṭha-haraḥ || 14.4.06 ||

कुष्ठ-लोध्र-योगः पाक-शोषघ्नः ।। १४.४.०७ ।।
kuṣṭha-lodhra-yogaḥ pāka-śoṣaghnaḥ || 14.4.07 ||

कट-फल-द्रवन्ती-विलङ्ग-चूर्णं नस्तः-कर्म शिरो-रोग-हरं ।। १४.४.०८ ।।
kaṭa-phala-dravantī-vilaṅga-cūrṇaṃ nastaḥ-karma śiro-roga-haraṃ || 14.4.08 ||

प्रियङ्गु-मञ्जिष्ठा - तगर - लाक्षारस - मधुक-हरिद्रा-क्षौद्र-योगो रज्जु-उदक-विष-प्रहार-पतन-निह्संज्ञानां पुनः-प्रत्यानयनाय ।। १४.४.०९ ।।
priyaṅgu-mañjiṣṭhā - tagara - lākṣārasa - madhuka-haridrā-kṣaudra-yogo rajju-udaka-viṣa-prahāra-patana-nihsaṃjñānāṃ punaḥ-pratyānayanāya || 14.4.09 ||

मनुष्याणां अक्ष-मात्रम् । गव-अश्वानां द्वि-गुणम् । चतुर्-गुणं हस्त्य्-उष्ट्राणां ।। १४.४.१० ।।
manuṣyāṇāṃ akṣa-mātram | gava-aśvānāṃ dvi-guṇam | catur-guṇaṃ hasty-uṣṭrāṇāṃ || 14.4.10 ||

रुक्म-गर्भश्चएषां मणिः सर्व-विष-हरः ।। १४.४.११ ।।
rukma-garbhaścaeṣāṃ maṇiḥ sarva-viṣa-haraḥ || 14.4.11 ||

जीवन्ती-श्वेता-मुष्कक-पुष्प-वन्दाकानां अक्षीवे जातस्याश्वत्थस्य मणिः सर्व-विष-हरः ।। १४.४.१२ ।।
jīvantī-śvetā-muṣkaka-puṣpa-vandākānāṃ akṣīve jātasyāśvatthasya maṇiḥ sarva-viṣa-haraḥ || 14.4.12 ||

तूर्याणां तैः प्रलिप्तानां शब्दो विष-विनाशनः । ।। १४.४.१३अ ब ।।
tūryāṇāṃ taiḥ praliptānāṃ śabdo viṣa-vināśanaḥ | || 14.4.13a ba ||

लिप्त-ध्वजं पताकां वा दृष्ट्वा भवति निर्विषः ।। १४.४.१३च्द् ।।
lipta-dhvajaṃ patākāṃ vā dṛṣṭvā bhavati nirviṣaḥ || 14.4.13cd ||

एतैः कृत्वा प्रतीकारं स्व-सैन्यानां अथऽत्मनः । ।। १४.४.१४अ ब ।।
etaiḥ kṛtvā pratīkāraṃ sva-sainyānāṃ atha'tmanaḥ | || 14.4.14a ba ||

अमित्रेषु प्रयुञ्जीत विष-धूम-अम्बु-दूषणान् ।। १४.४.१४च्द् ।।
amitreṣu prayuñjīta viṣa-dhūma-ambu-dūṣaṇān || 14.4.14cd ||

Panchdasho-Adhikarana

Collapse

मनुष्याणां वृत्तिरर्थः । मनुष्यवती भूमिरित्यर्थः ।। १५.१.०१ ।।
manuṣyāṇāṃ vṛttirarthaḥ | manuṣyavatī bhūmirityarthaḥ || 15.1.01 ||

तस्याः पृथिव्या लाभ-पालन-उपायः शास्त्रं अर्थ-शास्त्रं इति ।। १५.१.०२ ।।
tasyāḥ pṛthivyā lābha-pālana-upāyaḥ śāstraṃ artha-śāstraṃ iti || 15.1.02 ||

तद्-द्वात्रिंशद्युक्ति-युक्तं अधिकरणम् । विधानम् । योगः । पद-अर्थः । हेत्व्-अर्थः । उद्देशः । निर्देशः । उपदेशः । अपदेशः । अतिदेशः । प्रदेशः । उपमानम् । अर्थ-आपत्तिः । संशयः । प्रसङ्गः । विपर्ययः । वाक्य-शेषः । अनुमतम् । व्याख्यानम् । निर्वचनम् । निदर्शनम् । अपवर्गः । स्व-संज्ञा । पूर्व-पक्षः । उत्तर-पक्षः । एक-अन्तः । अनागत-अवेक्षणम् । ।। १५.१.०३ ।।
tad-dvātriṃśadyukti-yuktaṃ adhikaraṇam | vidhānam | yogaḥ | pada-arthaḥ | hetv-arthaḥ | uddeśaḥ | nirdeśaḥ | upadeśaḥ | apadeśaḥ | atideśaḥ | pradeśaḥ | upamānam | artha-āpattiḥ | saṃśayaḥ | prasaṅgaḥ | viparyayaḥ | vākya-śeṣaḥ | anumatam | vyākhyānam | nirvacanam | nidarśanam | apavargaḥ | sva-saṃjñā | pūrva-pakṣaḥ | uttara-pakṣaḥ | eka-antaḥ | anāgata-avekṣaṇam | || 15.1.03 ||

।। अतिक्रान्त-अवेक्षणम् । नियोगः । विकल्पः । समुच्चयः ऊह्यं इति ।।
|| atikrānta-avekṣaṇam | niyogaḥ | vikalpaḥ | samuccayaḥ ūhyaṃ iti ||

यं अर्थं अधिकृत्यौच्यते तदधिकरणं ।। १५.१.०४ ।।
yaṃ arthaṃ adhikṛtyaucyate tadadhikaraṇaṃ || 15.1.04 ||

पृथिव्या लाभे पालने च यावन्त्यर्थ-शास्त्राणि पूर्व-आचार्यैः प्रस्थापितानि प्रायशस्तानि संहृत्यएकं इदं अर्थ-शास्त्रं कृतम् इति ।। १५.१.०५ ।।
pṛthivyā lābhe pālane ca yāvantyartha-śāstrāṇi pūrva-ācāryaiḥ prasthāpitāni prāyaśastāni saṃhṛtyaekaṃ idaṃ artha-śāstraṃ kṛtam iti || 15.1.05 ||

शास्त्रस्य प्रकरण-अनुपूर्वी विधानं ।। १५.१.०६ ।।
śāstrasya prakaraṇa-anupūrvī vidhānaṃ || 15.1.06 ||

विद्या-समुद्देशः । वृद्ध-सम्योगः । इन्द्रिय-जयः । अमात्य-उत्पत्तिः इत्येवं-आदिकं इति ।। १५.१.०७ ।।
vidyā-samuddeśaḥ | vṛddha-samyogaḥ | indriya-jayaḥ | amātya-utpattiḥ ityevaṃ-ādikaṃ iti || 15.1.07 ||

वाक्य-योजना योगः ।। १५.१.०८ ।।
vākya-yojanā yogaḥ || 15.1.08 ||

चतुर्-वर्ण-आश्रमो लोकः इति ।। १५.१.०९ ।।
catur-varṇa-āśramo lokaḥ iti || 15.1.09 ||

पद-अवधिकः पद-अर्थः ।। १५.१.१० ।।
pada-avadhikaḥ pada-arthaḥ || 15.1.10 ||

मूल-हर इति पदं ।। १५.१.११ ।।
mūla-hara iti padaṃ || 15.1.11 ||

यः पितृ-पैतामहं अर्थं अन्यायेन भक्षयति स मूल-हरः इत्यर्थः ।। १५.१.१२ ।।
yaḥ pitṛ-paitāmahaṃ arthaṃ anyāyena bhakṣayati sa mūla-haraḥ ityarthaḥ || 15.1.12 ||

हेतुरर्थ-साधको हेत्व्-अर्थः ।। १५.१.१३ ।।
heturartha-sādhako hetv-arthaḥ || 15.1.13 ||

अर्थ-मूलौ हि धर्म-कामौ इति ।। १५.१.१४ ।।
artha-mūlau hi dharma-kāmau iti || 15.1.14 ||

समास-वाक्यं उद्देशः ।। १५.१.१५ ।।
samāsa-vākyaṃ uddeśaḥ || 15.1.15 ||

विद्या-विनय-हेतुरिन्द्रिय-जयः इति ।। १५.१.१६ ।।
vidyā-vinaya-heturindriya-jayaḥ iti || 15.1.16 ||

व्यास-वाक्यं निर्देशः ।। १५.१.१७ ।।
vyāsa-vākyaṃ nirdeśaḥ || 15.1.17 ||

कर्ण-त्वग्-अक्षि-जिह्वा-घ्राण-इन्द्रियाणां शब्द-स्पर्श-रूप-रस-गन्धेष्वविप्रतिपत्तिरिन्द्रिय-जयःइति ।। १५.१.१८ ।।
karṇa-tvag-akṣi-jihvā-ghrāṇa-indriyāṇāṃ śabda-sparśa-rūpa-rasa-gandheṣvavipratipattirindriya-jayaḥiti || 15.1.18 ||

एवं वर्तितव्यं इत्युपदेशः ।। १५.१.१९ ।।
evaṃ vartitavyaṃ ityupadeśaḥ || 15.1.19 ||

धर्म-अर्थ-विरोधेन कामं सेवेत । न निह्सुखः स्यात् इति ।। १५.१.२० ।।
dharma-artha-virodhena kāmaṃ seveta | na nihsukhaḥ syāt iti || 15.1.20 ||

एवं असावाहैत्यपदेशः ।। १५.१.२१ ।।
evaṃ asāvāhaityapadeśaḥ || 15.1.21 ||

मन्त्रि-परिषदं द्वादश-अमात्यान्कुर्वीतैति मानवाः षोडशैति बार्हस्पत्याः विंशतिं इत्यौशनसाः यथा-सामर्थ्यं इति कौटिल्यः इति ।। १५.१.२२ ।।
mantri-pariṣadaṃ dvādaśa-amātyānkurvītaiti mānavāḥ ṣoḍaśaiti bārhaspatyāḥ viṃśatiṃ ityauśanasāḥ yathā-sāmarthyaṃ iti kauṭilyaḥ iti || 15.1.22 ||

उक्तेन साधनं अतिदेशः ।। १५.१.२३ ।।
uktena sādhanaṃ atideśaḥ || 15.1.23 ||

दत्तस्याप्रदानं ऋण-आदानेन व्याख्यातम् इति ।। १५.१.२४ ।।
dattasyāpradānaṃ ṛṇa-ādānena vyākhyātam iti || 15.1.24 ||

वक्तव्येन साधनं प्रदेशः ।। १५.१.२५ ।।
vaktavyena sādhanaṃ pradeśaḥ || 15.1.25 ||

साम-दान-भेद-दण्डैर्वा । यथाआपत्सु व्याख्यास्यामः इति ।। १५.१.२६ ।।
sāma-dāna-bheda-daṇḍairvā | yathāāpatsu vyākhyāsyāmaḥ iti || 15.1.26 ||

दृष्टेनादृष्टस्य साधनं उपमानं ।। १५.१.२७ ।।
dṛṣṭenādṛṣṭasya sādhanaṃ upamānaṃ || 15.1.27 ||

निवृत्त-परिहारान्पिताइवानुगृह्णीयात् इति ।। १५.१.२८ ।।
nivṛtta-parihārānpitāivānugṛhṇīyāt iti || 15.1.28 ||

यदनुक्तं अर्थादापद्यते साअर्थ-आपत्तिः ।। १५.१.२९ ।।
yadanuktaṃ arthādāpadyate sāartha-āpattiḥ || 15.1.29 ||

लोक-यात्राविद्राजानं आत्म-द्रव्य-प्रकृति-सम्पन्नं प्रिय-हित-द्वारेणऽश्रयेत ।। १५.१.३० ।।
loka-yātrāvidrājānaṃ ātma-dravya-prakṛti-sampannaṃ priya-hita-dvāreṇa'śrayeta || 15.1.30 ||

नाप्रिय-हित-द्वारेणऽश्रयेत इत्यर्थादापन्नं भवतिइति ।। १५.१.३१ ।।
nāpriya-hita-dvāreṇa'śrayeta ityarthādāpannaṃ bhavatiiti || 15.1.31 ||

उभयतो-हेतुमानर्थः संशयः ।। १५.१.३२ ।।
ubhayato-hetumānarthaḥ saṃśayaḥ || 15.1.32 ||

क्षीण-लुब्ध-प्रकृतिं अपचरित-प्रकृतिं वा इति ।। १५.१.३३ ।।
kṣīṇa-lubdha-prakṛtiṃ apacarita-prakṛtiṃ vā iti || 15.1.33 ||

प्रकरण-अन्तरेण समानोअर्थः प्रसङ्गः ।। १५.१.३४ ।।
prakaraṇa-antareṇa samānoarthaḥ prasaṅgaḥ || 15.1.34 ||

कृषि-कर्म-प्रदिष्टायां भूमौ इति समानं पूर्वेण इति ।। १५.१.३५ ।।
kṛṣi-karma-pradiṣṭāyāṃ bhūmau iti samānaṃ pūrveṇa iti || 15.1.35 ||

प्रतिलोमेन साधनं विपर्ययः ।। १५.१.३६ ।।
pratilomena sādhanaṃ viparyayaḥ || 15.1.36 ||

विपरीतं अतुष्टस्य इति ।। १५.१.३७ ।।
viparītaṃ atuṣṭasya iti || 15.1.37 ||

येन वाक्यं समाप्यते स वाक्य-शेषः ।। १५.१.३८ ।।
yena vākyaṃ samāpyate sa vākya-śeṣaḥ || 15.1.38 ||

छिन्न-पक्षस्यैव राज्ञश्चेष्टा-नाशश्च इति ।। १५.१.३९ ।।
chinna-pakṣasyaiva rājñaśceṣṭā-nāśaśca iti || 15.1.39 ||

तत्र "शकुनेः" इति वाक्य-शेषः ।। १५.१.४० ।।
tatra "śakuneḥ" iti vākya-śeṣaḥ || 15.1.40 ||

पर-वाक्यं अप्रतिषिद्धं अनुमतं ।। १५.१.४१ ।।
para-vākyaṃ apratiṣiddhaṃ anumataṃ || 15.1.41 ||

पक्षावुरस्यं प्रतिग्रह इत्यौशनसो व्यूह-विभागः इति ।। १५.१.४२ ।।
pakṣāvurasyaṃ pratigraha ityauśanaso vyūha-vibhāgaḥ iti || 15.1.42 ||

अतिशय-वर्णना व्याख्यानं ।। १५.१.४३ ।।
atiśaya-varṇanā vyākhyānaṃ || 15.1.43 ||

विशेषतश्च संघानां संघ-धर्मिणां च राज-कुलानां द्यूत-निमित्तो भेदस्तन्-निमित्तो विनाश इत्यसत्-प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्र-दौर्बल्यात् इति ।। १५.१.४४ ।।
viśeṣataśca saṃghānāṃ saṃgha-dharmiṇāṃ ca rāja-kulānāṃ dyūta-nimitto bhedastan-nimitto vināśa ityasat-pragrahaḥ pāpiṣṭhatamo vyasanānāṃ tantra-daurbalyāt iti || 15.1.44 ||

गुणतः शब्द-निष्पत्तिर्निर्वचनं ।। १५.१.४५ ।।
guṇataḥ śabda-niṣpattirnirvacanaṃ || 15.1.45 ||

व्यस्यत्येनं श्रेयस इति व्यसनम् इति ।। १५.१.४६ ।।
vyasyatyenaṃ śreyasa iti vyasanam iti || 15.1.46 ||

दृष्ट-अन्तो दृष्ट-अन्त-युक्तो निदर्शनं ।। १५.१.४७ ।।
dṛṣṭa-anto dṛṣṭa-anta-yukto nidarśanaṃ || 15.1.47 ||

विगृहीतो हि ज्यायसा हस्तिना पाद-युद्धं इव-अभ्युपैति इति ।। १५.१.४८ ।।
vigṛhīto hi jyāyasā hastinā pāda-yuddhaṃ iva-abhyupaiti iti || 15.1.48 ||

अभिप्लुत-व्यपकर्षणं अपवर्गः ।। १५.१.४९ ।।
abhipluta-vyapakarṣaṇaṃ apavargaḥ || 15.1.49 ||

नित्यं आसन्नं अरि-बलं वासयेदन्यत्राभ्यन्तर-कोप-शङ्कायाः इति ।। १५.१.५० ।।
nityaṃ āsannaṃ ari-balaṃ vāsayedanyatrābhyantara-kopa-śaṅkāyāḥ iti || 15.1.50 ||

परैरसमितः शब्दः स्व-संज्ञा ।। १५.१.५१ ।।
parairasamitaḥ śabdaḥ sva-saṃjñā || 15.1.51 ||

प्रथमा प्रकृतिः । तस्य भूम्य्-अनन्तरा द्वितीया । भूम्य्-एक-अन्तरा तृतीया इति ।। १५.१.५२ ।।
prathamā prakṛtiḥ | tasya bhūmy-anantarā dvitīyā | bhūmy-eka-antarā tṛtīyā iti || 15.1.52 ||

प्रतिषेद्धव्यं वाक्यं पूर्व-पक्षः ।। १५.१.५३ ।।
pratiṣeddhavyaṃ vākyaṃ pūrva-pakṣaḥ || 15.1.53 ||

स्वाम्य्-अमात्य-व्यसनयोरमात्य-व्यसनं गरीयः इति ।। १५.१.५४ ।।
svāmy-amātya-vyasanayoramātya-vyasanaṃ garīyaḥ iti || 15.1.54 ||

तस्य निर्णयन-वाक्यं उत्तर-पक्षः ।। १५.१.५५ ।।
tasya nirṇayana-vākyaṃ uttara-pakṣaḥ || 15.1.55 ||

तद्-आयत्तत्वात् । तत्-कूट-स्थानीयो हि स्वामी इति ।। १५.१.५६ ।।
tad-āyattatvāt | tat-kūṭa-sthānīyo hi svāmī iti || 15.1.56 ||

सर्वत्र-आयत्तं एक-अन्तः ।। १५.१.५७ ।।
sarvatra-āyattaṃ eka-antaḥ || 15.1.57 ||

तस्मादुत्थानं आत्मनः कुर्वीत इति ।। १५.१.५८ ।।
tasmādutthānaṃ ātmanaḥ kurvīta iti || 15.1.58 ||

पश्चादेवं विहितं इत्यनागत-अवेक्षणं ।। १५.१.५९ ।।
paścādevaṃ vihitaṃ ityanāgata-avekṣaṇaṃ || 15.1.59 ||

तुला-प्रतिमानं पौतव-अध्यक्षे वक्ष्यामः इति ।। १५.१.६० ।।
tulā-pratimānaṃ pautava-adhyakṣe vakṣyāmaḥ iti || 15.1.60 ||

पुरस्तादेवं विहितं इत्यतिक्रान्त-अवेष्कणं ।। १५.१.६१ ।।
purastādevaṃ vihitaṃ ityatikrānta-aveṣkaṇaṃ || 15.1.61 ||

अमात्य-सम्पदुक्ता पुरस्तात् इति ।। १५.१.६२ ।।
amātya-sampaduktā purastāt iti || 15.1.62 ||

एवं नान्यथाइति नियोगः ।। १५.१.६३ ।।
evaṃ nānyathāiti niyogaḥ || 15.1.63 ||

तस्माद्धर्म्यं अर्थ्यं चास्यौपदिशेत् । नाधर्म्यं अनर्थयं च इति ।। १५.१.६४ ।।
tasmāddharmyaṃ arthyaṃ cāsyaupadiśet | nādharmyaṃ anarthayaṃ ca iti || 15.1.64 ||

अनेन वाअनेन वाइति विकल्पः ।। १५.१.६५ ।।
anena vāanena vāiti vikalpaḥ || 15.1.65 ||

दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः इति ।। १५.१.६६ ।।
duhitaro vā dharmiṣṭheṣu vivāheṣu jātāḥ iti || 15.1.66 ||

अनेन चानेन चैति समुच्चयः ।। १५.१.६७ ।।
anena cānena caiti samuccayaḥ || 15.1.67 ||

स्वयंजातः पितुर्बन्धूनां च दायादः इति ।। १५.१.६८ ।।
svayaṃjātaḥ piturbandhūnāṃ ca dāyādaḥ iti || 15.1.68 ||

अनुक्त-करणं ऊह्यं ।। १५.१.६९ ।।
anukta-karaṇaṃ ūhyaṃ || 15.1.69 ||

यथा च दाता प्रतिग्रहीता च नौपहतौ स्यातां तथाअनुशयं कुशलाः कल्पयेयुः इति ।। १५.१.७० ।।
yathā ca dātā pratigrahītā ca naupahatau syātāṃ tathāanuśayaṃ kuśalāḥ kalpayeyuḥ iti || 15.1.70 ||

एवं शास्त्रं इदं युक्तं एताभिस्तन्त्र-युक्तिभिः । ।। १५.१.७१अ ब ।।
evaṃ śāstraṃ idaṃ yuktaṃ etābhistantra-yuktibhiḥ | || 15.1.71a ba ||

अवाप्तौ पालने चौक्तं लोकस्यास्य परस्य च ।। १५.१.७१च्द् ।।
avāptau pālane cauktaṃ lokasyāsya parasya ca || 15.1.71cd ||

धर्मं अर्थं च कामं च प्रवर्तयति पाति च । ।। १५.१.७२अ ब ।।
dharmaṃ arthaṃ ca kāmaṃ ca pravartayati pāti ca | || 15.1.72a ba ||

अधर्म-अनर्थ-विद्वेषानिदं शास्त्रं निहन्ति च ।। १५.१.७२च्द् ।।
adharma-anartha-vidveṣānidaṃ śāstraṃ nihanti ca || 15.1.72cd ||

येन शास्त्रं च शस्त्रं च नन्द-राज-गता च भूः । ।। १५.१.७३अ ब ।।
yena śāstraṃ ca śastraṃ ca nanda-rāja-gatā ca bhūḥ | || 15.1.73a ba ||

अमर्षेणौद्धृतान्याशु तेन शास्त्रं इदं कृतं ।। १५.१.७३च्द् ।।
amarṣeṇauddhṛtānyāśu tena śāstraṃ idaṃ kṛtaṃ || 15.1.73cd ||

Pratham-Adhikarana

Collapse

।। ओं नमः शुक्र-बृहस्पतिभ्याम् ।।
|| oṃ namaḥ śukra-bṛhaspatibhyām ||

पृथिव्या लाभे पालने च यावन्त्यर्थ-शास्त्राणि पूर्व-आचार्यैः प्रस्थापितानि प्रायशस्तानि संहृत्य एकम् इदम् अर्थ-शास्त्रं कृतम् ।। ०१.१.०१ ।।
pṛthivyā lābhe pālane ca yāvantyartha-śāstrāṇi pūrva-ācāryaiḥ prasthāpitāni prāyaśastāni saṃhṛtya ekam idam artha-śāstraṃ kṛtam || 01.1.01 ||

तस्यायं प्रकरण-अधिकरण-समुद्देशः ।। ०१.१.०२ ।।
tasyāyaṃ prakaraṇa-adhikaraṇa-samuddeśaḥ || 01.1.02 ||

विद्या-समुद्देशः। वृद्ध-समुद्देशः। इन्द्रिय-जयः। अमात्य-उत्पत्तिः। मन्त्रि-पुरोहित-उत्पत्तिः। उपधाभिः शौच-अशौच-ज्ञानम् अमात्यानाम्। ।। ०१.१.०३अ ।।
vidyā-samuddeśaḥ| vṛddha-samuddeśaḥ| indriya-jayaḥ| amātya-utpattiḥ| mantri-purohita-utpattiḥ| upadhābhiḥ śauca-aśauca-jñānam amātyānām| || 01.1.03a ||

गूढ-पुरुष-प्रणिधिः। स्व-विषये कृत्य-अकृत्य-पक्ष-रक्षणम्। पर-विषये कृत्य-अकृत्य-पक्ष-उपग्रहः। ।। ०१.१.०३ब ।।
gūḍha-puruṣa-praṇidhiḥ| sva-viṣaye kṛtya-akṛtya-pakṣa-rakṣaṇam| para-viṣaye kṛtya-akṛtya-pakṣa-upagrahaḥ| || 01.1.03ba ||

मन्त्र-अधिकारः। दूत-प्रणिधिः। राज-पुत्र-रक्षणम्। अपरुद्ध-वृत्तम्। अपरुद्धे वृत्तिः। राज-प्रणिधिः। निशान्त-प्रणिधिः। आत्म-रक्षितकम्। । इति विनय-अधिकारिकं प्रथमं अधिकरणं ।। ०१.१.०३क ।।
mantra-adhikāraḥ| dūta-praṇidhiḥ| rāja-putra-rakṣaṇam| aparuddha-vṛttam| aparuddhe vṛttiḥ| rāja-praṇidhiḥ| niśānta-praṇidhiḥ| ātma-rakṣitakam| | iti vinaya-adhikārikaṃ prathamaṃ adhikaraṇaṃ || 01.1.03ka ||

जनपद-निवेशः। भूमिच्-छिद्र-अपिधानम्। दुर्ग-विधानम्। दुर्ग-निवेशः। सम्निधातृ-निचय-कर्म। समाहर्तृ-समुदय-प्रस्थापनम्। अक्ष-पटले गाणनिक्य-अधिकारः। ।। ०१.१.०४अ ।।
janapada-niveśaḥ| bhūmic-chidra-apidhānam| durga-vidhānam| durga-niveśaḥ| samnidhātṛ-nicaya-karma| samāhartṛ-samudaya-prasthāpanam| akṣa-paṭale gāṇanikya-adhikāraḥ| || 01.1.04a ||

समुदयस्य युक्त-अपहृतस्य प्रत्यानयनम्। उपयुक्त-परीक्षा। शासन-अधिकारः। कोश-प्रवेश्य-रत्न-परीक्षा। आकर-कर्म-अन्त-प्रवर्तनम्। अक्ष-शालायां सुवर्ण-अध्यक्षः ।। ०१.१.०४ब ।।
samudayasya yukta-apahṛtasya pratyānayanam| upayukta-parīkṣā| śāsana-adhikāraḥ| kośa-praveśya-ratna-parīkṣā| ākara-karma-anta-pravartanam| akṣa-śālāyāṃ suvarṇa-adhyakṣaḥ || 01.1.04ba ||

विशिखायां सौवर्णिक-प्रचारः। कोष्ठ-आगार-अध्यक्षः। पण्य-अध्यक्षः। कुप्य-अध्यक्षः। आयुध-अध्यक्षः। तुला-मान-पौतवम्। ।। ०१.१.०४क ।।
viśikhāyāṃ sauvarṇika-pracāraḥ| koṣṭha-āgāra-adhyakṣaḥ| paṇya-adhyakṣaḥ| kupya-adhyakṣaḥ| āyudha-adhyakṣaḥ| tulā-māna-pautavam| || 01.1.04ka ||

देश-काल-मानम्। शुल्क-अध्यक्षः। सूत्र-अध्यक्षः। सीत-अध्यक्षः। सुरा-अध्यक्षः। सून-अध्यक्षः। गणिका-अध्यक्षः। ।। ०१.१.०४ड ।।
deśa-kāla-mānam| śulka-adhyakṣaḥ| sūtra-adhyakṣaḥ| sīta-adhyakṣaḥ| surā-adhyakṣaḥ| sūna-adhyakṣaḥ| gaṇikā-adhyakṣaḥ| || 01.1.04ḍa ||

नाव्-अध्यक्षः। गो-अध्यक्षः। अश्व-अध्यक्षः। हस्त्य्-अध्यक्षः। रथ-अध्यक्षः। पत्त्य्-अध्यक्षः। सेना-पति-प्रचारः। मुद्रा-अध्यक्षः। विवीत-अध्यक्षः। समाहर्तृ-प्रचारः। ।। ०१.१.०४ए ।।
nāv-adhyakṣaḥ| go-adhyakṣaḥ| aśva-adhyakṣaḥ| hasty-adhyakṣaḥ| ratha-adhyakṣaḥ| patty-adhyakṣaḥ| senā-pati-pracāraḥ| mudrā-adhyakṣaḥ| vivīta-adhyakṣaḥ| samāhartṛ-pracāraḥ| || 01.1.04e ||

गृह-पतिक-वैदेहक-तापस-व्यञ्जनाः प्रणिधयः। नागरिक-प्रणिधिः इत्यध्यक्ष-प्रचारो द्वितीयं अधिकरणं ।। ०१.१.०४फ़् ।।
gṛha-patika-vaidehaka-tāpasa-vyañjanāḥ praṇidhayaḥ| nāgarika-praṇidhiḥ ityadhyakṣa-pracāro dvitīyaṃ adhikaraṇaṃ || 01.1.04pha़् ||

व्यवहार-स्थापना। विवाद-पद-निबन्धः। विवाह-सम्युक्तम्। दाय-विभागः। वास्तुकम्। समयस्य अनपाकर्म। ऋण-अदानम्। औपनिधिकम्। दास-कर्म-कर-कल्पः। ।। ०१.१.०५अ ।।
vyavahāra-sthāpanā| vivāda-pada-nibandhaḥ| vivāha-samyuktam| dāya-vibhāgaḥ| vāstukam| samayasya anapākarma| ṛṇa-adānam| aupanidhikam| dāsa-karma-kara-kalpaḥ| || 01.1.05a ||

सम्भूय समुत्थानम्। विक्रीत-क्रीत-अनुशयः। दत्तस्य अनपाकर्म। अस्वामि-विक्रयः। स्व-स्वामि-सम्बन्धः। साहसम्। वाक्-पारुष्यम्। दण्ड-पारुष्यम्। द्यूत-समाह्वयम्। प्रकीर्णकं इति। धर्म-स्थीयं तृतीयं अधिकरणं ।। ०१.१.०५ब ।।
sambhūya samutthānam| vikrīta-krīta-anuśayaḥ| dattasya anapākarma| asvāmi-vikrayaḥ| sva-svāmi-sambandhaḥ| sāhasam| vāk-pāruṣyam| daṇḍa-pāruṣyam| dyūta-samāhvayam| prakīrṇakaṃ iti| dharma-sthīyaṃ tṛtīyaṃ adhikaraṇaṃ || 01.1.05ba ||

कारु-कर-क्षणम्। वैदेहक-रक्षणम्। उपनिपात-प्रतीकारः। गूढ-आजीविनां रक्षा। सिद्ध-व्यञ्जनैर्माणव-प्रकाशनम्। शङ्का-रूप-कर्म-अभिग्रहः। ।। ०१.१.०६अ ।।
kāru-kara-kṣaṇam| vaidehaka-rakṣaṇam| upanipāta-pratīkāraḥ| gūḍha-ājīvināṃ rakṣā| siddha-vyañjanairmāṇava-prakāśanam| śaṅkā-rūpa-karma-abhigrahaḥ| || 01.1.06a ||

आशु-मृतक-परीक्षा। वाक्य-कर्म-अनुयोगः। सर्व-अधिकरण-रक्षणं ।। ०१.१.०६ब ।।
āśu-mṛtaka-parīkṣā| vākya-karma-anuyogaḥ| sarva-adhikaraṇa-rakṣaṇaṃ || 01.1.06ba ||

एक-अङ्ग-वध-निष्क्रयः। शुद्धश्चित्रश्च दण्ड कल्पः। कन्या-प्रकर्म। अतिचार-दण्डाः इति कण्टक-शोधनं चतुर्थं अधिकरणं ।। ०१.१.०६क ।।
eka-aṅga-vadha-niṣkrayaḥ| śuddhaścitraśca daṇḍa kalpaḥ| kanyā-prakarma| aticāra-daṇḍāḥ iti kaṇṭaka-śodhanaṃ caturthaṃ adhikaraṇaṃ || 01.1.06ka ||

दाण्डकर्मिकम्। कोश-अभिसंहरणम्। भृत्य-भरणीयम्। अनुजीवि-वृत्तम्। समय-आचारिकम्। राज्य-प्रतिसंधानम्। एक-ऐश्वर्यं इति योग-वृत्तं पञ्चमं अधिकरणं ।। ०१.१.०७ ।।
dāṇḍakarmikam| kośa-abhisaṃharaṇam| bhṛtya-bharaṇīyam| anujīvi-vṛttam| samaya-ācārikam| rājya-pratisaṃdhānam| eka-aiśvaryaṃ iti yoga-vṛttaṃ pañcamaṃ adhikaraṇaṃ || 01.1.07 ||

प्रकृति-सम्पदः। शम-व्यायामिकं इति मण्डल-योनिः षष्ठं अधिकरणं ।। ०१.१.०८ ।।
prakṛti-sampadaḥ| śama-vyāyāmikaṃ iti maṇḍala-yoniḥ ṣaṣṭhaṃ adhikaraṇaṃ || 01.1.08 ||

षाड्गुण्य-समुद्देशः। क्षय-स्थान-वृद्धि-निश्चयः। संश्रय-वृत्तिः। समहीन-ज्यायसां गुण-अभिनिवेशः। हीन-संधयः। विगृह्य आसनम्। संधाय आसनम्। विगृह्य यानम्। संधाय यानम्। ।। ०१.१.०९अ ।।
ṣāḍguṇya-samuddeśaḥ| kṣaya-sthāna-vṛddhi-niścayaḥ| saṃśraya-vṛttiḥ| samahīna-jyāyasāṃ guṇa-abhiniveśaḥ| hīna-saṃdhayaḥ| vigṛhya āsanam| saṃdhāya āsanam| vigṛhya yānam| saṃdhāya yānam| || 01.1.09a ||

सम्भूय प्रयाणम्। यातव्य-अमित्रयोरभिग्रह-चिन्ता। क्षय-लोभ-विराग-हेतवः प्रकृतीनाम्। सामवायिक-विपरिमर्शः। ।। ०१.१.०९ब ।।
sambhūya prayāṇam| yātavya-amitrayorabhigraha-cintā| kṣaya-lobha-virāga-hetavaḥ prakṛtīnām| sāmavāyika-viparimarśaḥ| || 01.1.09ba ||

संहित प्रयाणिकम्। परिपणित-अपरिपणित-अपसृताः संधयः। द्वैधी-भाविकाः संधि-विक्रमाः। यातव्य-वृत्तिः। अनुग्राह्य-मित्र-विशेषाः। ।। ०१.१.०९क ।।
saṃhita prayāṇikam| paripaṇita-aparipaṇita-apasṛtāḥ saṃdhayaḥ| dvaidhī-bhāvikāḥ saṃdhi-vikramāḥ| yātavya-vṛttiḥ| anugrāhya-mitra-viśeṣāḥ| || 01.1.09ka ||

मित्र-हिरण्य-भूमि-कर्म-संधयः। पार्ष्णि-ग्राह-चिन्ता। हीन-शक्ति-पूरणम्। बलवता विगृह्य उपरोध-हेतवः। दण्ड-उपनत-वृत्तम्। ।। ०१.१.०९ड ।।
mitra-hiraṇya-bhūmi-karma-saṃdhayaḥ| pārṣṇi-grāha-cintā| hīna-śakti-pūraṇam| balavatā vigṛhya uparodha-hetavaḥ| daṇḍa-upanata-vṛttam| || 01.1.09ḍa ||

दण्ड-उपनायि-वृत्तम्। संधि-कर्म। समाधि-मोक्षः। मध्यम-चरितम्। उदासीन-चरितम्। मण्डल-चरितं इति षाड्गुण्यं सप्तमं अधिकरणं ।। ०१.१.०९ए ।।
daṇḍa-upanāyi-vṛttam| saṃdhi-karma| samādhi-mokṣaḥ| madhyama-caritam| udāsīna-caritam| maṇḍala-caritaṃ iti ṣāḍguṇyaṃ saptamaṃ adhikaraṇaṃ || 01.1.09e ||

प्रकृति-व्यसन-वर्गः। राज-राज्ययोर्व्यसन-चिन्ता। पुरुष-व्यसन-वर्गः। पीडन-वर्गः। स्तम्भ-वर्गः। कोश-सङ्ग-वर्गः। मित्र-व्यसन-वर्गः इति व्यसन-आधिकारिकं अष्टमं अधिकरणं ।। ०१.१.१० ।।
prakṛti-vyasana-vargaḥ| rāja-rājyayorvyasana-cintā| puruṣa-vyasana-vargaḥ| pīḍana-vargaḥ| stambha-vargaḥ| kośa-saṅga-vargaḥ| mitra-vyasana-vargaḥ iti vyasana-ādhikārikaṃ aṣṭamaṃ adhikaraṇaṃ || 01.1.10 ||

शक्ति-देश-काल-बल-अबल-ज्ञानम्। यात्रा-कालाः। बल-उपादान-कालाः। सम्नाह-गुणाः। प्रतिबल-कर्म। पश्चात्कोप-चिन्ता। बाह्य-आभ्यन्तर-प्रकृति-कोप-प्रतीकाराः ।। ०१.१.११अ ।।
śakti-deśa-kāla-bala-abala-jñānam| yātrā-kālāḥ| bala-upādāna-kālāḥ| samnāha-guṇāḥ| pratibala-karma| paścātkopa-cintā| bāhya-ābhyantara-prakṛti-kopa-pratīkārāḥ || 01.1.11a ||

क्षय-व्यय-लाभ-विपरिमर्शः। बाह्य-आभ्यन्तराश्चऽपदः। दुष्य-शत्रु-सम्युक्ताः। अर्थ-अनर्थ-संशय-युक्ताः। तासां उपाय-विकल्पजाः सिद्धयः इत्यभियास्यत्कर्म नवमं अधिकरणं ।। ०१.१.११ब ।।
kṣaya-vyaya-lābha-viparimarśaḥ| bāhya-ābhyantarāśca'padaḥ| duṣya-śatru-samyuktāḥ| artha-anartha-saṃśaya-yuktāḥ| tāsāṃ upāya-vikalpajāḥ siddhayaḥ ityabhiyāsyatkarma navamaṃ adhikaraṇaṃ || 01.1.11ba ||

स्कन्ध-आवार-निवेशः। स्कन्ध-आवार-प्रयाणम्। बल-व्यसन-अवस्कन्द-काल-रक्षणम्। कूट-युद्ध-विकल्पाः। स्व-सैन्य-उत्साहनम्। स्व-बल-अन्य-बल-व्यायोगः। युद्ध-भूमयः। पत्त्य्-अश्व-रथ-हस्ति-कर्माणि। पक्ष-कक्ष-उरस्यानां बल-अग्रतो व्यूह-विभागः। सार-फल्गु-बल-विभागः। पत्त्य्-अश्व-रथ-हस्ति-युद्धानि। दण्ड-भोग-मण्डल-असंहत-व्यूह-व्यूहनम्। तस्य प्रतिव्यूह-स्थापनं इति सांग्रामिकं दशमं अधिकरणं ।। ०१.१.१२ ।।
skandha-āvāra-niveśaḥ| skandha-āvāra-prayāṇam| bala-vyasana-avaskanda-kāla-rakṣaṇam| kūṭa-yuddha-vikalpāḥ| sva-sainya-utsāhanam| sva-bala-anya-bala-vyāyogaḥ| yuddha-bhūmayaḥ| patty-aśva-ratha-hasti-karmāṇi| pakṣa-kakṣa-urasyānāṃ bala-agrato vyūha-vibhāgaḥ| sāra-phalgu-bala-vibhāgaḥ| patty-aśva-ratha-hasti-yuddhāni| daṇḍa-bhoga-maṇḍala-asaṃhata-vyūha-vyūhanam| tasya prativyūha-sthāpanaṃ iti sāṃgrāmikaṃ daśamaṃ adhikaraṇaṃ || 01.1.12 ||

भेद-उपादानानि। उपांशु-दण्डाः इति संघ-वृत्तं एकादशं अधिकरणं ।। ०१.१.१३ ।।
bheda-upādānāni| upāṃśu-daṇḍāḥ iti saṃgha-vṛttaṃ ekādaśaṃ adhikaraṇaṃ || 01.1.13 ||

दूत-कर्म। मन्त्र-युद्धम्। सेना-मुख्य-वधः। मण्डल-प्रोत्साहनम्। शस्त्र-अग्नि-रस-प्रणिधयः। वीवध-आसार-प्रसार-वधः। योग-अतिसंधानम्। दण्ड-अतिसंधानम्। एक-विजयः इत्याबलीयसं द्वादशं अधिकरणं ।। ०१.१.१४ ।।
dūta-karma| mantra-yuddham| senā-mukhya-vadhaḥ| maṇḍala-protsāhanam| śastra-agni-rasa-praṇidhayaḥ| vīvadha-āsāra-prasāra-vadhaḥ| yoga-atisaṃdhānam| daṇḍa-atisaṃdhānam| eka-vijayaḥ ityābalīyasaṃ dvādaśaṃ adhikaraṇaṃ || 01.1.14 ||

उपजापः। योग-वामनम्। अपसर्प-प्रणिधिः। पर्युपासन-कर्म। अवमर्दः। लब्ध-प्रशमनं इति दुर्ग-लम्भ-उपायस्त्रयोदशं अधिकरणं ।। ०१.१.१५ ।।
upajāpaḥ| yoga-vāmanam| apasarpa-praṇidhiḥ| paryupāsana-karma| avamardaḥ| labdha-praśamanaṃ iti durga-lambha-upāyastrayodaśaṃ adhikaraṇaṃ || 01.1.15 ||

पर-बल-घात-प्रयोगः। प्रलम्भनम्। स्व-बल-उपघात-प्रतीकारः इत्यौपनिषदिकं चतुर्दशं अधिकरणं ।। ०१.१.१६ ।।
para-bala-ghāta-prayogaḥ| pralambhanam| sva-bala-upaghāta-pratīkāraḥ ityaupaniṣadikaṃ caturdaśaṃ adhikaraṇaṃ || 01.1.16 ||

तन्त्र-युक्तयः इति तन्त्र-युक्तिः पञ्चदशं अधिकरणं ।। ०१.१.१७ ।।
tantra-yuktayaḥ iti tantra-yuktiḥ pañcadaśaṃ adhikaraṇaṃ || 01.1.17 ||

शास्त्र-समुद्देशः पञ्चदश-अधिकरणानि साशीति-प्रकरण-शतं सपञ्चाशद्-अध्याय-शतं षट्-श्लोक-सहस्राणिइति ।। ०१.१.१८ ।।
śāstra-samuddeśaḥ pañcadaśa-adhikaraṇāni sāśīti-prakaraṇa-śataṃ sapañcāśad-adhyāya-śataṃ ṣaṭ-śloka-sahasrāṇiiti || 01.1.18 ||

सुख-ग्रहण-विज्ञेयं तत्त्व-अर्थ-पद-निश्चितं ।। ०१.१.१९अ ब ।।
sukha-grahaṇa-vijñeyaṃ tattva-artha-pada-niścitaṃ || 01.1.19a ba ||

कौटिल्येन कृतं शास्त्रं विमुक्त-ग्रन्थ-विस्तरं ।। ०१.१.१९च्द् ।।
kauṭilyena kṛtaṃ śāstraṃ vimukta-grantha-vistaraṃ || 01.1.19cd ||

आन्वीक्षिकी त्रयी वार्त्ता दण्ड-नीतिश्चैति विद्याः ।। ०१.२.०१ ।।
ānvīkṣikī trayī vārttā daṇḍa-nītiścaiti vidyāḥ || 01.2.01 ||

त्रयी वार्त्ता दण्ड नीतिश्चैति मानवाः ।। ०१.२.०२ ।।
trayī vārttā daṇḍa nītiścaiti mānavāḥ || 01.2.02 ||

त्रयी विशेषो ह्यान्वीक्षिकीइति ।। ०१.२.०३ ।।
trayī viśeṣo hyānvīkṣikīiti || 01.2.03 ||

वार्त्ता दण्ड-नीतिश्चैति बार्हस्पत्याः ।। ०१.२.०४ ।।
vārttā daṇḍa-nītiścaiti bārhaspatyāḥ || 01.2.04 ||

संवरण-मात्रं हि त्रयी लोक-यात्रा-विद इति ।। ०१.२.०५ ।।
saṃvaraṇa-mātraṃ hi trayī loka-yātrā-vida iti || 01.2.05 ||

दण्ड-नीतिरेका विद्याइत्यौशनसाः ।। ०१.२.०६ ।।
daṇḍa-nītirekā vidyāityauśanasāḥ || 01.2.06 ||

तस्यां हि सर्व-विद्या-आरम्भाः प्रतिबद्धा इति ।। ०१.२.०७ ।।
tasyāṃ hi sarva-vidyā-ārambhāḥ pratibaddhā iti || 01.2.07 ||

चतस्र एव विद्या इति कौटिल्यः ।। ०१.२.०८ ।।
catasra eva vidyā iti kauṭilyaḥ || 01.2.08 ||

ताभिर्धर्म-अर्थौ यद्विद्यात्तद्विद्यानां विद्यात्वं ।। ०१.२.०९ ।।
tābhirdharma-arthau yadvidyāttadvidyānāṃ vidyātvaṃ || 01.2.09 ||

सांख्यं योगो लोकायतं चैत्यान्वीक्षिकी ।। ०१.२.१० ।।
sāṃkhyaṃ yogo lokāyataṃ caityānvīkṣikī || 01.2.10 ||

धर्म-अधर्मौ त्रय्यां अर्थ-अनर्थौ वार्त्तायां नय-अनयौ दण्ड-नीत्यां बल-अबले च एतासां हेतुभिरन्वीक्षमाणा लोकस्य उपकरोति व्यसनेअभ्युदये च बुद्धिं अवस्थापयति प्रज्ञा-वाक्य-क्रिया-वैशारद्यं च करोति ।। ०१.२.११ ।।
dharma-adharmau trayyāṃ artha-anarthau vārttāyāṃ naya-anayau daṇḍa-nītyāṃ bala-abale ca etāsāṃ hetubhiranvīkṣamāṇā lokasya upakaroti vyasaneabhyudaye ca buddhiṃ avasthāpayati prajñā-vākya-kriyā-vaiśāradyaṃ ca karoti || 01.2.11 ||

प्रदीपः सर्व-विद्यानां उपायः सर्व-कर्मणां ।। ०१.२.१२अ ब ।।
pradīpaḥ sarva-vidyānāṃ upāyaḥ sarva-karmaṇāṃ || 01.2.12a ba ||

आश्रयः सर्व-धर्माणां शश्वदान्वीक्षिकी मता ।। ०१.२.१२च्द् ।।
āśrayaḥ sarva-dharmāṇāṃ śaśvadānvīkṣikī matā || 01.2.12cd ||

साम-ऋग्-यजुर्-वेदास्त्रयस्त्रयी ।। ०१.३.०१ ।।
sāma-ṛg-yajur-vedāstrayastrayī || 01.3.01 ||

अथर्व-वेद-इतिहास-वेदौ च वेदाः ।। ०१.३.०२ ।।
atharva-veda-itihāsa-vedau ca vedāḥ || 01.3.02 ||

शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो-विचितिर्ज्योतिषं इति चाङ्गानि ।। ०१.३.०३ ।।
śikṣā kalpo vyākaraṇaṃ niruktaṃ chando-vicitirjyotiṣaṃ iti cāṅgāni || 01.3.03 ||

एष त्रयी-धर्मश्चतुर्णां वर्णानां आश्रमाणां च स्व-धर्म-स्थापनादौपकारिकः ।। ०१.३.०४ ।।
eṣa trayī-dharmaścaturṇāṃ varṇānāṃ āśramāṇāṃ ca sva-dharma-sthāpanādaupakārikaḥ || 01.3.04 ||

स्वधर्मो ब्राह्मणस्य अध्ययनं अध्यापनं यजनं याजनं दानं प्रतिग्रहश्च ।। ०१.३.०५ ।।
svadharmo brāhmaṇasya adhyayanaṃ adhyāpanaṃ yajanaṃ yājanaṃ dānaṃ pratigrahaśca || 01.3.05 ||

क्षत्रियस्याध्ययनं यजनं दानं शस्त्र-आजीवो भूत-रक्षणं च ।। ०१.३.०६ ।।
kṣatriyasyādhyayanaṃ yajanaṃ dānaṃ śastra-ājīvo bhūta-rakṣaṇaṃ ca || 01.3.06 ||

वैश्यस्याध्ययनं यजनं दानं कृषि-पाशुपाल्ये वणिज्या च ।। ०१.३.०७ ।।
vaiśyasyādhyayanaṃ yajanaṃ dānaṃ kṛṣi-pāśupālye vaṇijyā ca || 01.3.07 ||

शूद्रस्य द्विजाति-शुश्रूषा वार्त्ता कारु-कुशीलव-कर्म च ।। ०१.३.०८ ।।
śūdrasya dvijāti-śuśrūṣā vārttā kāru-kuśīlava-karma ca || 01.3.08 ||

गृहस्थस्य स्वधर्म-आजीवस्तुल्यैरसमान-ऋषिभिर्वैवाह्यं ऋतु-गामित्वं देव-पित्र्-अतिथि-पूजा भृत्येषु त्यागः शेष-भोजनं च ।। ०१.३.०९ ।।
gṛhasthasya svadharma-ājīvastulyairasamāna-ṛṣibhirvaivāhyaṃ ṛtu-gāmitvaṃ deva-pitr-atithi-pūjā bhṛtyeṣu tyāgaḥ śeṣa-bhojanaṃ ca || 01.3.09 ||

ब्रह्म-चारिणः स्वाध्यायो अग्नि-कार्य-अभिषेकौ भैक्ष-व्रतित्वं आचार्ये प्राण-अन्तिकी वृत्तिस्तद्-अभावे गुरु-पुत्रे सब्रह्म-चारिणि वा ।। ०१.३.१० ।।
brahma-cāriṇaḥ svādhyāyo agni-kārya-abhiṣekau bhaikṣa-vratitvaṃ ācārye prāṇa-antikī vṛttistad-abhāve guru-putre sabrahma-cāriṇi vā || 01.3.10 ||

वानप्रस्थस्य ब्रह्मचर्यं भूमौ शय्या जटा-अजिन-धारणं अग्नि-होत्र-अभिषेकौ देवता-पित्र्-अतिथि-पूजा वन्यश्चऽहारः ।। ०१.३.११ ।।
vānaprasthasya brahmacaryaṃ bhūmau śayyā jaṭā-ajina-dhāraṇaṃ agni-hotra-abhiṣekau devatā-pitr-atithi-pūjā vanyaśca'hāraḥ || 01.3.11 ||

परिव्राजकस्य जित-इन्द्रियत्वं अनारम्भो निष्किंचनत्वं सङ्ग-त्यागो भैक्षव्रतं अनेकत्रारण्ये च वासो बाह्य-आभ्यन्तरं च शौचं ।। ०१.३.१२ ।।
parivrājakasya jita-indriyatvaṃ anārambho niṣkiṃcanatvaṃ saṅga-tyāgo bhaikṣavrataṃ anekatrāraṇye ca vāso bāhya-ābhyantaraṃ ca śaucaṃ || 01.3.12 ||

सर्वेषां अहिंसा सत्यं शौचं अनसूय आनृशंस्यं क्षमा च ।। ०१.३.१३ ।।
sarveṣāṃ ahiṃsā satyaṃ śaucaṃ anasūya ānṛśaṃsyaṃ kṣamā ca || 01.3.13 ||

स्वधर्मः स्वर्गायऽनन्त्याय च ।। ०१.३.१४ ।।
svadharmaḥ svargāya'nantyāya ca || 01.3.14 ||

तस्यातिक्रमे लोकः संकरादुच्छिद्येत ।। ०१.३.१५ ।।
tasyātikrame lokaḥ saṃkarāducchidyeta || 01.3.15 ||

तस्मात्स्वधर्मं भूतानां राजा न व्यभिचारयेत् ।। ०१.३.१६अ ब ।।
tasmātsvadharmaṃ bhūtānāṃ rājā na vyabhicārayet || 01.3.16a ba ||

स्वधर्मं संदधानो हि प्रेत्य चैह च नन्दति ।। ०१.३.१६च्द् ।।
svadharmaṃ saṃdadhāno hi pretya caiha ca nandati || 01.3.16cd ||

व्यवस्थित-आर्य-मर्यादः कृत-वर्ण-आश्रम-स्थितिः ।। ०१.३.१७अ ब ।।
vyavasthita-ārya-maryādaḥ kṛta-varṇa-āśrama-sthitiḥ || 01.3.17a ba ||

त्रय्याअभिरक्षितो लोकः प्रसीदति न सीदति ।। ०१.३.१७च्द् ।।
trayyāabhirakṣito lokaḥ prasīdati na sīdati || 01.3.17cd ||

कृषि-पाशुपाल्ये वणिज्या च वार्ता । धान्य-पशु-हिरण्य-कुप्य-विष्टि-प्रदानादौपकारिकी ।। ०१.४.०१ ।।
kṛṣi-pāśupālye vaṇijyā ca vārtā | dhānya-paśu-hiraṇya-kupya-viṣṭi-pradānādaupakārikī || 01.4.01 ||

तया स्व-पक्षं पर-पक्षं च वशी-करोति कोश-दण्डाभ्यां ।। ०१.४.०२ ।।
tayā sva-pakṣaṃ para-pakṣaṃ ca vaśī-karoti kośa-daṇḍābhyāṃ || 01.4.02 ||

आन्वीक्षिकी त्रयी वार्त्तानां योग-क्षेम-साधनो दण्डः । तस्य नीतिर्दण्ड नीतिः । अलब्ध-लाभ-अर्था लब्ध-परिरक्षणी रक्षित-विवर्धनी वृद्धस्य तीर्थे प्रतिपादनी च ।। ०१.४.०३ ।।
ānvīkṣikī trayī vārttānāṃ yoga-kṣema-sādhano daṇḍaḥ | tasya nītirdaṇḍa nītiḥ | alabdha-lābha-arthā labdha-parirakṣaṇī rakṣita-vivardhanī vṛddhasya tīrthe pratipādanī ca || 01.4.03 ||

तस्यां आयत्ता लोक-यात्रा ।। ०१.४.०४ ।।
tasyāṃ āyattā loka-yātrā || 01.4.04 ||

तस्माल्लोक-यात्रा-अर्थी नित्यं उद्यत-दण्डः स्यात् ।। ०१.४.०५ ।।
tasmālloka-yātrā-arthī nityaṃ udyata-daṇḍaḥ syāt || 01.4.05 ||

न ह्येवंविधं वश-उपनयनं अस्ति भूतानां यथा दण्डः इत्याचार्याः ।। ०१.४.०६ ।।
na hyevaṃvidhaṃ vaśa-upanayanaṃ asti bhūtānāṃ yathā daṇḍaḥ ityācāryāḥ || 01.4.06 ||

नैति कौटिल्यः ।। ०१.४.०७ ।।
naiti kauṭilyaḥ || 01.4.07 ||

तीक्ष्ण-दण्डो हि भूतानां उद्वेजनीयो भवति ।। ०१.४.०८ ।।
tīkṣṇa-daṇḍo hi bhūtānāṃ udvejanīyo bhavati || 01.4.08 ||

मृदु-दण्डः परिभूयते ।। ०१.४.०९ ।।
mṛdu-daṇḍaḥ paribhūyate || 01.4.09 ||

यथा-अर्ह-दण्डः पूज्यते ।। ०१.४.१० ।।
yathā-arha-daṇḍaḥ pūjyate || 01.4.10 ||

सुविज्ञात-प्रणीतो हि दण्डः प्रजा धर्म-अर्थ-कामैर्योजयति ।। ०१.४.११ ।।
suvijñāta-praṇīto hi daṇḍaḥ prajā dharma-artha-kāmairyojayati || 01.4.11 ||

दुष्प्रणीतः काम-क्रोधाभ्यां अवज्ञानाद्वा वानप्रस्थ-परिव्राजकानपि कोपयति । किं-अङ्ग पुनर्गृहस्थान् ।। ०१.४.१२ ।।
duṣpraṇītaḥ kāma-krodhābhyāṃ avajñānādvā vānaprastha-parivrājakānapi kopayati | kiṃ-aṅga punargṛhasthān || 01.4.12 ||

अप्रणीतस्तु मात्स्य-न्यायं उद्भावयति ।। ०१.४.१३ ।।
apraṇītastu mātsya-nyāyaṃ udbhāvayati || 01.4.13 ||

बलीयानबलं हि ग्रसते दण्ड-धर-अभावे ।। ०१.४.१४ ।।
balīyānabalaṃ hi grasate daṇḍa-dhara-abhāve || 01.4.14 ||

स तेन गुप्तः प्रभवति इति ।। ०१.४.१५ ।।
sa tena guptaḥ prabhavati iti || 01.4.15 ||

चतुर्-वर्ण-आश्रमो लोको राज्ञा दण्डेन पालितः ।। ०१.४.१६अ ब ।।
catur-varṇa-āśramo loko rājñā daṇḍena pālitaḥ || 01.4.16a ba ||

स्वधर्म-कर्म-अभिरतो वर्तते स्वेषु वर्त्मसु ।। ०१.४.१६च्द् ।।
svadharma-karma-abhirato vartate sveṣu vartmasu || 01.4.16cd ||

तस्माद्दण्ड-मूलास्तिस्रो विद्याः ।। ०१.५.०१ ।।
tasmāddaṇḍa-mūlāstisro vidyāḥ || 01.5.01 ||

विनय-मूलो दण्डः प्राणभृतां योग-क्षेम-आवहः ।। ०१.५.०२ ।।
vinaya-mūlo daṇḍaḥ prāṇabhṛtāṃ yoga-kṣema-āvahaḥ || 01.5.02 ||

कृतकः स्वाभाविकश्च विनयः ।। ०१.५.०३ ।।
kṛtakaḥ svābhāvikaśca vinayaḥ || 01.5.03 ||

क्रिया हि द्रव्यं विनयति नाद्रव्यं ।। ०१.५.०४ ।।
kriyā hi dravyaṃ vinayati nādravyaṃ || 01.5.04 ||

शुश्रूषा श्रवण-ग्रहण-धारण-विज्ञान-ऊह-अपोह-तत्त्व-अभिनिविष्ट-बुद्धिं विद्या विनयति नैतरं ।। ०१.५.०५ ।।
śuśrūṣā śravaṇa-grahaṇa-dhāraṇa-vijñāna-ūha-apoha-tattva-abhiniviṣṭa-buddhiṃ vidyā vinayati naitaraṃ || 01.5.05 ||

विद्यानां तु यथास्वं आचार्य-प्रामाण्याद्विनयो नियमश्च ।। ०१.५.०६ ।।
vidyānāṃ tu yathāsvaṃ ācārya-prāmāṇyādvinayo niyamaśca || 01.5.06 ||

वृत्त-चौल-कर्मा लिपिं संख्यानं चौपयुञ्जीत ।। ०१.५.०७ ।।
vṛtta-caula-karmā lipiṃ saṃkhyānaṃ caupayuñjīta || 01.5.07 ||

वृत्त-उपनयनस्त्रयीं आन्वीक्षिकीं च शिष्टेभ्यो वार्त्तां अध्यक्षेभ्यो दण्ड-नीतिं वक्तृ-प्रयोक्तृभ्यः ।। ०१.५.०८ ।।
vṛtta-upanayanastrayīṃ ānvīkṣikīṃ ca śiṣṭebhyo vārttāṃ adhyakṣebhyo daṇḍa-nītiṃ vaktṛ-prayoktṛbhyaḥ || 01.5.08 ||

ब्रह्मचर्यं च षोडशाद्वर्षात् ।। ०१.५.०९ ।।
brahmacaryaṃ ca ṣoḍaśādvarṣāt || 01.5.09 ||

अतो गो-दानं दार-कर्म चास्य ।। ०१.५.१० ।।
ato go-dānaṃ dāra-karma cāsya || 01.5.10 ||

नित्यश्च विद्या-वृद्ध-सम्योगो विनय-वृद्ध्य्-अर्थम्, तन्-मूलत्वाद्विनयस्य ।। ०१.५.११ ।।
nityaśca vidyā-vṛddha-samyogo vinaya-vṛddhy-artham, tan-mūlatvādvinayasya || 01.5.11 ||

पूर्वं अहर्-भागं हस्त्य्-अश्व-रथ-प्रहरण-विद्यासु विनयं गच्छेत् ।। ०१.५.१२ ।।
pūrvaṃ ahar-bhāgaṃ hasty-aśva-ratha-praharaṇa-vidyāsu vinayaṃ gacchet || 01.5.12 ||

पश्चिमं इतिहास-श्रवणे ।। ०१.५.१३ ।।
paścimaṃ itihāsa-śravaṇe || 01.5.13 ||

पुराणं इतिवृत्तं आख्यायिक-उदाहरणं धर्म-शास्त्रं अर्थ-शास्त्रं चैतिइतिहासः ।। ०१.५.१४ ।।
purāṇaṃ itivṛttaṃ ākhyāyika-udāharaṇaṃ dharma-śāstraṃ artha-śāstraṃ caitiitihāsaḥ || 01.5.14 ||

शेषं अहोरात्र-भागं अपूर्व-ग्रहणं गृहीत-परिचयं च कुर्यात्, अगृहीतानां आभीक्ष्ण्य-श्रवणं च ।। ०१.५.१५ ।।
śeṣaṃ ahorātra-bhāgaṃ apūrva-grahaṇaṃ gṛhīta-paricayaṃ ca kuryāt, agṛhītānāṃ ābhīkṣṇya-śravaṇaṃ ca || 01.5.15 ||

श्रुताद्द्हि प्रज्ञाउपजायते प्रज्ञाया योगो योगादात्मवत्ताइति विद्यानां सामर्थ्यं ।। ०१.५.१६ ।।
śrutāddhi prajñāupajāyate prajñāyā yogo yogādātmavattāiti vidyānāṃ sāmarthyaṃ || 01.5.16 ||

विद्या-विनीतो राजा हि प्रजानां विनये रतः ।। ०१.५.१७अ ब ।।
vidyā-vinīto rājā hi prajānāṃ vinaye rataḥ || 01.5.17a ba ||

अनन्यां पृथिवीं भुङ्क्ते सर्व-भूत-हिते रतः ।। ०१.५.१७च्द् ।।
ananyāṃ pṛthivīṃ bhuṅkte sarva-bhūta-hite rataḥ || 01.5.17cd ||

विद्या विनय-हेतुरिन्द्रिय-जयः काम-क्रोध-लोभ-मान-मद-हर्ष-त्यागात्कार्यः ।। ०१.६.०१ ।।
vidyā vinaya-heturindriya-jayaḥ kāma-krodha-lobha-māna-mada-harṣa-tyāgātkāryaḥ || 01.6.01 ||

कर्ण-त्वग्-अक्षि-जिह्वा-घ्राण-इन्द्रियाणां शब्द-स्पर्श-रूप-रस-गन्धेष्वविप्रतिपत्तिरिन्द्रिय-जयः। शास्त्र-अनुष्ठानं वा ।। ०१.६.०२ ।।
karṇa-tvag-akṣi-jihvā-ghrāṇa-indriyāṇāṃ śabda-sparśa-rūpa-rasa-gandheṣvavipratipattirindriya-jayaḥ| śāstra-anuṣṭhānaṃ vā || 01.6.02 ||

कृत्स्नं हि शास्त्रं इदं इन्द्रिय-जयः ।। ०१.६.०३ ।।
kṛtsnaṃ hi śāstraṃ idaṃ indriya-jayaḥ || 01.6.03 ||

तद्विरुद्ध-वृत्तिरवश्य-इन्द्रियश्चातुरन्तो अपि राजा सद्यो विनश्यति ।। ०१.६.०४ ।।
tadviruddha-vṛttiravaśya-indriyaścāturanto api rājā sadyo vinaśyati || 01.6.04 ||

यथा दाण्डक्यो नाम भोजः कामाद्ब्राह्मण-कन्यां अभिमन्यमानः सबन्धु-राष्ट्रो विननाश। करालश्च वैदेहः ।। ०१.६.०५ ।।
yathā dāṇḍakyo nāma bhojaḥ kāmādbrāhmaṇa-kanyāṃ abhimanyamānaḥ sabandhu-rāṣṭro vinanāśa| karālaśca vaidehaḥ || 01.6.05 ||

कोपाज्जनमेजयो ब्राह्मणेषु विक्रान्तः। ताल-जङ्घश्च भृगुषु ।। ०१.६.०६ ।।
kopājjanamejayo brāhmaṇeṣu vikrāntaḥ| tāla-jaṅghaśca bhṛguṣu || 01.6.06 ||

लोभादैलश्चातुर्वर्ण्यं अत्याहारयमाणः। सौवीरश्चाजबिन्दुः ।। ०१.६.०७ ।।
lobhādailaścāturvarṇyaṃ atyāhārayamāṇaḥ| sauvīraścājabinduḥ || 01.6.07 ||

मानाद्रावणः पर-दारानप्रयच्छन्। दुर्योधनो राज्यादंशं च ।। ०१.६.०८ ।।
mānādrāvaṇaḥ para-dārānaprayacchan| duryodhano rājyādaṃśaṃ ca || 01.6.08 ||

मदाद्दम्भोद्भवो भूत-अवमानी। हैहयश्चार्जुनः ।। ०१.६.०९ ।।
madāddambhodbhavo bhūta-avamānī| haihayaścārjunaḥ || 01.6.09 ||

हर्षाद्वातापिरगस्त्यं अत्यासादयन्। वृष्णि-संघश्च द्वैपायनं इति ।। ०१.६.१० ।।
harṣādvātāpiragastyaṃ atyāsādayan| vṛṣṇi-saṃghaśca dvaipāyanaṃ iti || 01.6.10 ||

एते चान्ये च बहवः शत्रु-षड्-वर्गं आश्रिताः ।। ०१.६.११अ ब ।।
ete cānye ca bahavaḥ śatru-ṣaḍ-vargaṃ āśritāḥ || 01.6.11a ba ||

सबन्धु-राष्ट्रा राजानो विनेशुरजित-इन्द्रियाः ।। ०१.६.११च्द् ।।
sabandhu-rāṣṭrā rājāno vineśurajita-indriyāḥ || 01.6.11cd ||

शत्रु-षड्-वर्गं उत्सृज्य जामदग्न्यो जित-इन्द्रियः ।। ०१.६.१२अ ब ।।
śatru-ṣaḍ-vargaṃ utsṛjya jāmadagnyo jita-indriyaḥ || 01.6.12a ba ||

अम्बरीषश्च नाभागो बुभुजाते चिरं महीं ।। ०१.६.१२च्द् ।।
ambarīṣaśca nābhāgo bubhujāte ciraṃ mahīṃ || 01.6.12cd ||

तस्मादरि-षड्-वर्ग-त्यागेनैन्द्रिय-जयं कुर्वीत। वृद्ध-सम्योगेन प्रज्ञाम्। चारेण चक्षुः। उत्थानेन योग-क्षेम-साधनम्। कार्य-अनुशासनेन स्वधर्म-स्थापनम्। विनयं विद्या-उपदेशेन। लोक-प्रियत्वं अर्थ-सम्योगेन वृत्तिं ।। ०१.७.०१ ।।
tasmādari-ṣaḍ-varga-tyāgenaindriya-jayaṃ kurvīta| vṛddha-samyogena prajñām| cāreṇa cakṣuḥ| utthānena yoga-kṣema-sādhanam| kārya-anuśāsanena svadharma-sthāpanam| vinayaṃ vidyā-upadeśena| loka-priyatvaṃ artha-samyogena vṛttiṃ || 01.7.01 ||

एवं वश्य-इन्द्रियः पर-स्त्री-द्रव्य-हिंसाश्च वर्जयेत्। स्वप्नं लौल्यं अनृतं उद्धत-वेषत्वं अनर्थ्य-सम्योगं अधर्म-सम्युक्तं अनर्थ-सम्युक्तं च व्यवहारं ।। ०१.७.०२ ।।
evaṃ vaśya-indriyaḥ para-strī-dravya-hiṃsāśca varjayet| svapnaṃ laulyaṃ anṛtaṃ uddhata-veṣatvaṃ anarthya-samyogaṃ adharma-samyuktaṃ anartha-samyuktaṃ ca vyavahāraṃ || 01.7.02 ||

धर्म-अर्थ-अविरोधेन कामं सेवेत। न निह्सुखः स्यात् ।। ०१.७.०३ ।।
dharma-artha-avirodhena kāmaṃ seveta| na nihsukhaḥ syāt || 01.7.03 ||

समं वा त्रिवर्गं अन्योन्य-अनुबद्धं ।। ०१.७.०४ ।।
samaṃ vā trivargaṃ anyonya-anubaddhaṃ || 01.7.04 ||

एको ह्यत्यासेवितो धर्म-अर्थ-कामानां आत्मानं इतरौ च पीडयति ।। ०१.७.०५ ।।
eko hyatyāsevito dharma-artha-kāmānāṃ ātmānaṃ itarau ca pīḍayati || 01.7.05 ||

अर्थएव प्रधानैति कौटिल्यः ।। ०१.७.०६ ।।
arthaeva pradhānaiti kauṭilyaḥ || 01.7.06 ||

अर्थ-मूलौ हि धर्म-कामाविति ।। ०१.७.०७ ।।
artha-mūlau hi dharma-kāmāviti || 01.7.07 ||

मर्यादां स्थापयेदाचार्यानमात्यान्वा। यएनं अपाय स्थानेभ्यो वारयेयुः। छाया-नालिका-प्रतोदेन वा रहसि प्रमाद्यन्तं अभितुदेयुः ।। ०१.७.०८ ।।
maryādāṃ sthāpayedācāryānamātyānvā| yaenaṃ apāya sthānebhyo vārayeyuḥ| chāyā-nālikā-pratodena vā rahasi pramādyantaṃ abhitudeyuḥ || 01.7.08 ||

सहाय-साध्यं राजत्वं चक्रं एकं न वर्तते ।। ०१.७.०९अ ब ।।
sahāya-sādhyaṃ rājatvaṃ cakraṃ ekaṃ na vartate || 01.7.09a ba ||

कुर्वीत सचिवांस्तस्मात्तेषां च शृणुयान्मतं ।। ०१.७.०९च्द् ।।
kurvīta sacivāṃstasmātteṣāṃ ca śṛṇuyānmataṃ || 01.7.09cd ||

सह-अध्यायिनो अमात्यान्कुर्वीत। दृष्ट-शौच-सामर्थ्यत्वात्" इति भारद्वाजः ।। ०१.८.०१ ।।
saha-adhyāyino amātyānkurvīta| dṛṣṭa-śauca-sāmarthyatvāt" iti bhāradvājaḥ || 01.8.01 ||

ते ह्यस्य विश्वास्या भवन्ति इति ।। ०१.८.०२ ।।
te hyasya viśvāsyā bhavanti iti || 01.8.02 ||

नैति विशाल-अक्षः ।। ०१.८.०३ ।।
naiti viśāla-akṣaḥ || 01.8.03 ||

सह-क्रीडितत्वात्परिभवन्त्येनं ।। ०१.८.०४ ।। ये ह्यस्य गुह्य-सधर्माणस्तानमात्यान्कुर्वीत। समान-शील-व्यसनत्वात् ।। ०१.८.०५ ।। ते ह्यस्य मर्मज्ञ-भयान्नापराध्यन्ति इति ।। ०१.८.०६ ।।
saha-krīḍitatvātparibhavantyenaṃ || 01.8.04 || ye hyasya guhya-sadharmāṇastānamātyānkurvīta| samāna-śīla-vyasanatvāt || 01.8.05 || te hyasya marmajña-bhayānnāparādhyanti iti || 01.8.06 ||

साधारणएष दोषः इति पाराशराः ।। ०१.८.०७ ।।
sādhāraṇaeṣa doṣaḥ iti pārāśarāḥ || 01.8.07 ||

तेषां अपि मर्मज्ञ-भयात्कृत-अकृतान्यनुवर्तेत ।। ०१.८.०८ ।। यावद्भ्यो गुह्यं आचष्टे जनेभ्यः पुरुष-अधिपः ।। ०१.८.०९अ ब ।। अवशः कर्मणा तेन वश्यो भवति तावतां ।। ०१.८.०९च्द् ।। यएनं आपत्सु प्राण-आबाध-युक्तास्वनुगृह्णीयुस्तानमात्यान्कुर्वीत। दृष्ट-अनुरागत्वात् इति ।। ०१.८.१० ।।
teṣāṃ api marmajña-bhayātkṛta-akṛtānyanuvarteta || 01.8.08 || yāvadbhyo guhyaṃ ācaṣṭe janebhyaḥ puruṣa-adhipaḥ || 01.8.09a ba || avaśaḥ karmaṇā tena vaśyo bhavati tāvatāṃ || 01.8.09cd || yaenaṃ āpatsu prāṇa-ābādha-yuktāsvanugṛhṇīyustānamātyānkurvīta| dṛṣṭa-anurāgatvāt iti || 01.8.10 ||

नैति पिशुनः ।। ०१.८.११ ।।
naiti piśunaḥ || 01.8.11 ||

भक्तिरेषा न बुद्धि-गुणः ।। ०१.८.१२ ।। संख्यात-अर्थेषु कर्मसु नियुक्ता ये यथा-आदिष्टं अर्थं सविशेषं वा कुर्युस्तानमात्यान्कुर्वीत। दृष्ट-गुणत्वात् इति ।। ०१.८.१३ ।।
bhaktireṣā na buddhi-guṇaḥ || 01.8.12 || saṃkhyāta-artheṣu karmasu niyuktā ye yathā-ādiṣṭaṃ arthaṃ saviśeṣaṃ vā kuryustānamātyānkurvīta| dṛṣṭa-guṇatvāt iti || 01.8.13 ||

नैति कौणपदन्तः ।। ०१.८.१४ ।।
naiti kauṇapadantaḥ || 01.8.14 ||

अन्यैरमात्य-गुणैरयुक्ता ह्येते ।। ०१.८.१५ ।। पितृ-पैतामहानमात्यान्कुर्वीत। दृष्ट-अवदानत्वात् ।। ०१.८.१६ ।। ते ह्येनं अपचरन्तं अपि न त्यजन्ति। सगन्धत्वात् ।। ०१.८.१७ ।। अमानुषेष्वपि चएतद्दृश्यते ।। ०१.८.१८ ।। गावो ह्यसगन्धं गो-गणं अतिक्रम्य सगन्धेष्वेवावतिष्ठन्ते इति ।। ०१.८.१९ ।।
anyairamātya-guṇairayuktā hyete || 01.8.15 || pitṛ-paitāmahānamātyānkurvīta| dṛṣṭa-avadānatvāt || 01.8.16 || te hyenaṃ apacarantaṃ api na tyajanti| sagandhatvāt || 01.8.17 || amānuṣeṣvapi caetaddṛśyate || 01.8.18 || gāvo hyasagandhaṃ go-gaṇaṃ atikramya sagandheṣvevāvatiṣṭhante iti || 01.8.19 ||

नैति वातव्याधिः ।। ०१.८.२० ।।
naiti vātavyādhiḥ || 01.8.20 ||

ते ह्यस्य सर्वं अवगृह्य स्वामिवत्प्रचरन्ति ।। ०१.८.२१ ।। तस्मान्नीतिविदो नवानमात्यान्कुर्वीत ।। ०१.८.२२ ।। नवास्तु यम-स्थाने दण्ड-धरं मन्यमाना नापराध्यन्ति इति ।। ०१.८.२३ ।।
te hyasya sarvaṃ avagṛhya svāmivatpracaranti || 01.8.21 || tasmānnītivido navānamātyānkurvīta || 01.8.22 || navāstu yama-sthāne daṇḍa-dharaṃ manyamānā nāparādhyanti iti || 01.8.23 ||

नैति बाहु-दन्ती पुत्रः ।। ०१.८.२४ ।।
naiti bāhu-dantī putraḥ || 01.8.24 ||

शास्त्रविददृष्ट-कर्मा कर्मसु विषादं गच्छेत् ।। ०१.८.२५ ।। तस्मादभिजन-प्रज्ञा-शौच-शौर्य-अनुराग-युक्तानमात्यान्कुर्वीत। गुण-प्राधान्यात् इति ।। ०१.८.२६ ।।
śāstravidadṛṣṭa-karmā karmasu viṣādaṃ gacchet || 01.8.25 || tasmādabhijana-prajñā-śauca-śaurya-anurāga-yuktānamātyānkurvīta| guṇa-prādhānyāt iti || 01.8.26 ||

सर्वं उपपन्नं इति कौटिल्यः ।। ०१.८.२७ ।।
sarvaṃ upapannaṃ iti kauṭilyaḥ || 01.8.27 ||

कार्य-सामर्थ्याद्द्हि पुरुष-सामर्थ्यं कल्प्यते ।। ०१.८.२८ ।।
kārya-sāmarthyāddhi puruṣa-sāmarthyaṃ kalpyate || 01.8.28 ||

सामर्थ्यश्च विभज्यामात्य-विभवं देश-कालौ च कर्म च ।। ०१.८.२९अ ब ।।
sāmarthyaśca vibhajyāmātya-vibhavaṃ deśa-kālau ca karma ca || 01.8.29a ba ||

अमात्याः सर्व एवएते कार्याः स्युर्न तु मन्त्रिणः ।। ०१.८.२९च्द् ।।
amātyāḥ sarva evaete kāryāḥ syurna tu mantriṇaḥ || 01.8.29cd ||

जानपदो अभिजातः स्ववग्रहः कृत-शिल्पश्चक्षुष्मान्प्राज्ञो धारयिष्णुर्दक्षो वाग्मी प्रगल्भः प्रतिपत्तिमानुत्साह-प्रभाव-युक्तः क्लेश-सहः शुचिर्मैत्रो दृढ-भक्तिः शील-बल-आरोग्य-सत्त्व-युक्तः स्तम्भ-चापल-हीनः सम्प्रियो वैराणां अकर्ताइत्यमात्य-सम्पत् ।। ०१.९.०१ ।।
jānapado abhijātaḥ svavagrahaḥ kṛta-śilpaścakṣuṣmānprājño dhārayiṣṇurdakṣo vāgmī pragalbhaḥ pratipattimānutsāha-prabhāva-yuktaḥ kleśa-sahaḥ śucirmaitro dṛḍha-bhaktiḥ śīla-bala-ārogya-sattva-yuktaḥ stambha-cāpala-hīnaḥ sampriyo vairāṇāṃ akartāityamātya-sampat || 01.9.01 ||

अतः पाद-अर्घ-गुण-हीनौ मध्यम-अवरौ ।। ०१.९.०२ ।।
ataḥ pāda-argha-guṇa-hīnau madhyama-avarau || 01.9.02 ||

तेषां जनपद्-अभिजनं अवग्रहं चऽप्ततः परीक्षेत । समान-विद्येभ्यः शिल्पं शास्त्र-चक्षुष्मत्तां च । कर्म-आरम्भेषु प्रज्ञां धारयिष्णुतां दाक्ष्यं च । कथा-योगेषु वाग्मित्वं प्रागल्भ्यं प्रतिभानवत्त्वं च । संवासिभ्यः शील-बल-आरोग्य-सत्त्व-योगं अस्तम्भं अचापलं च । प्रत्यक्षतः सम्प्रियत्वं अवैरत्वं च ।। ०१.९.०३ ।।
teṣāṃ janapad-abhijanaṃ avagrahaṃ ca'ptataḥ parīkṣeta | samāna-vidyebhyaḥ śilpaṃ śāstra-cakṣuṣmattāṃ ca | karma-ārambheṣu prajñāṃ dhārayiṣṇutāṃ dākṣyaṃ ca | kathā-yogeṣu vāgmitvaṃ prāgalbhyaṃ pratibhānavattvaṃ ca | saṃvāsibhyaḥ śīla-bala-ārogya-sattva-yogaṃ astambhaṃ acāpalaṃ ca | pratyakṣataḥ sampriyatvaṃ avairatvaṃ ca || 01.9.03 ||

प्रत्यक्ष-परोक्ष-अनुमेया हि राज-वृत्तिः ।। ०१.९.०४ ।।
pratyakṣa-parokṣa-anumeyā hi rāja-vṛttiḥ || 01.9.04 ||

स्वयं द्र्ष्टं प्रत्यक्षं ।। ०१.९.०५ ।।
svayaṃ drṣṭaṃ pratyakṣaṃ || 01.9.05 ||

पर-उपदिष्टं परोक्षं ।। ०१.९.०६ ।।
para-upadiṣṭaṃ parokṣaṃ || 01.9.06 ||

कर्मसु कृतेनाकृत-अवेक्षणं अनुमेयं ।। ०१.९.०७ ।।
karmasu kṛtenākṛta-avekṣaṇaṃ anumeyaṃ || 01.9.07 ||

यौगपद्यात्तु कर्मणां अनेकत्वादनेकस्थत्वाच्च देश-काल-अत्ययो मा भूदिति परोक्षं अमात्यैः कारयेत् इत्यमात्य-कर्म ।। ०१.९.०८ ।।
yaugapadyāttu karmaṇāṃ anekatvādanekasthatvācca deśa-kāla-atyayo mā bhūditi parokṣaṃ amātyaiḥ kārayet ityamātya-karma || 01.9.08 ||

पुरोहितं उदित-उदित-कुल-शीलं साङ्गे वेदे दैवे निमित्ते दण्ड-नीत्यां चाभिविनीतं आपदां दैव-मानुषीणां अथर्वभिरुपायैश्च प्रतिकर्तारं कुर्वीत ।। ०१.९.०९ ।।
purohitaṃ udita-udita-kula-śīlaṃ sāṅge vede daive nimitte daṇḍa-nītyāṃ cābhivinītaṃ āpadāṃ daiva-mānuṣīṇāṃ atharvabhirupāyaiśca pratikartāraṃ kurvīta || 01.9.09 ||

तं आचार्यं शिष्यः पितरं पुत्रो भृत्यः स्वामिनं इव चानुवर्तेत ।। ०१.९.१० ।।
taṃ ācāryaṃ śiṣyaḥ pitaraṃ putro bhṛtyaḥ svāminaṃ iva cānuvarteta || 01.9.10 ||

ब्राह्मणेनएधितं क्षत्रं मन्त्रि-मन्त्र-अभिमन्त्रितं ।। ०१.९.११अ ब ।।
brāhmaṇenaedhitaṃ kṣatraṃ mantri-mantra-abhimantritaṃ || 01.9.11a ba ||

जयत्यजितं अत्यन्तं शास्त्र-अनुगम-शस्त्रितं ।। ०१.९.११च्द् ।।
jayatyajitaṃ atyantaṃ śāstra-anugama-śastritaṃ || 01.9.11cd ||

मन्त्रि-पुरोहित-सखः सामान्येष्वधिकरणेषु स्थापयित्वाअमात्यानुपधाभिः शोधयेत् ।। ०१.१०.०१ ।।
mantri-purohita-sakhaḥ sāmānyeṣvadhikaraṇeṣu sthāpayitvāamātyānupadhābhiḥ śodhayet || 01.10.01 ||

पुरोहितं अयाज्य-याजन-अध्यापने नियुक्तं अमृष्यमाणं राजाअवक्षिपेत् ।। ०१.१०.०२ ।।
purohitaṃ ayājya-yājana-adhyāpane niyuktaṃ amṛṣyamāṇaṃ rājāavakṣipet || 01.10.02 ||

स सत्त्रिभिः शपथ-पूर्वं एकैकं अमात्यं उपजापयेत् "अधार्मिको अयं राजा । साधु धार्मिकं अन्यं अस्य तत्-कुलीनं अपरुद्धं कुल्यं एक-प्रग्रहं सामन्तं आटविकं औपपादिकं वा प्रतिपादयामः । सर्वेषां एतद्रोचते । कथं वा तव" इति ।। ०१.१०.०३ ।।
sa sattribhiḥ śapatha-pūrvaṃ ekaikaṃ amātyaṃ upajāpayet "adhārmiko ayaṃ rājā | sādhu dhārmikaṃ anyaṃ asya tat-kulīnaṃ aparuddhaṃ kulyaṃ eka-pragrahaṃ sāmantaṃ āṭavikaṃ aupapādikaṃ vā pratipādayāmaḥ | sarveṣāṃ etadrocate | kathaṃ vā tava" iti || 01.10.03 ||

प्रत्याख्याने शुचिः इति धर्म-उपधा ।। ०१.१०.०४ ।।
pratyākhyāne śuciḥ iti dharma-upadhā || 01.10.04 ||

सेना-पतिरसत्-प्रग्रहेणावक्षिप्तः सत्त्रिभिरेकैकं अमात्यं उपजापयेत्लोभनीयेनार्थेन राज-विनाशाय । "सर्वेषां एतद्रोचते । कथं वा तव" इति ।। ०१.१०.०५ ।।
senā-patirasat-pragraheṇāvakṣiptaḥ sattribhirekaikaṃ amātyaṃ upajāpayetlobhanīyenārthena rāja-vināśāya | "sarveṣāṃ etadrocate | kathaṃ vā tava" iti || 01.10.05 ||

प्रत्याख्याने शुचिः इत्यर्थ-उपधा ।। ०१.१०.०६ ।।
pratyākhyāne śuciḥ ityartha-upadhā || 01.10.06 ||

परिव्राजिका लब्ध-विश्वासाअन्तःपुरे कृत-सत्कारा महा-मात्रं एकैकं उपजपेत् "राज-महिषी त्वां कामयते कृत-समागम-उपाया । महानर्थश्च ते भविष्यति" इति ।। ०१.१०.०७ ।।
parivrājikā labdha-viśvāsāantaḥpure kṛta-satkārā mahā-mātraṃ ekaikaṃ upajapet "rāja-mahiṣī tvāṃ kāmayate kṛta-samāgama-upāyā | mahānarthaśca te bhaviṣyati" iti || 01.10.07 ||

प्रत्याख्याने शुचिः इति काम-उपधा ।। ०१.१०.०८ ।।
pratyākhyāne śuciḥ iti kāma-upadhā || 01.10.08 ||

प्रहवण-निमित्तं एको अमात्यः सर्वानमात्यानावाहयेत् ।। ०१.१०.०९ ।।
prahavaṇa-nimittaṃ eko amātyaḥ sarvānamātyānāvāhayet || 01.10.09 ||

तेनौद्वेगेन राजा तानवरुन्ध्यात् ।। ०१.१०.१० ।।
tenaudvegena rājā tānavarundhyāt || 01.10.10 ||

कापटिकश्चात्र पूर्व-अवरुद्धस्तेषां अर्थ-मान-अवक्षिप्तं एकैकं अमात्यं उपजपेत् "असत्प्रवृत्तो अयं राजा । साध्वेनं हत्वाअन्यं प्रतिपादयामः । सर्वेषां एतद्रोचते । कथं वा तव" इति ।। ०१.१०.११ ।।
kāpaṭikaścātra pūrva-avaruddhasteṣāṃ artha-māna-avakṣiptaṃ ekaikaṃ amātyaṃ upajapet "asatpravṛtto ayaṃ rājā | sādhvenaṃ hatvāanyaṃ pratipādayāmaḥ | sarveṣāṃ etadrocate | kathaṃ vā tava" iti || 01.10.11 ||

प्रत्याख्याने शुचिः इति भय-उपधा ।। ०१.१०.१२ ।।
pratyākhyāne śuciḥ iti bhaya-upadhā || 01.10.12 ||

तत्र धर्म-उपधा-शुद्धान्धर्म-स्थीय-कण्टक-शोधनेषु कर्मसु स्थापयेत् । अर्थ-उपधा-शुद्धान्समाहर्तृ-सम्निधातृ-निचय-कर्मसु । काम-उपधा शुद्धान्बाह्य-आभ्यन्तर-विहार-रक्षासु । भय-उपधा-शुद्धानासन्न-कार्येषु राज्ञः ।। ०१.१०.१३ ।।
tatra dharma-upadhā-śuddhāndharma-sthīya-kaṇṭaka-śodhaneṣu karmasu sthāpayet | artha-upadhā-śuddhānsamāhartṛ-samnidhātṛ-nicaya-karmasu | kāma-upadhā śuddhānbāhya-ābhyantara-vihāra-rakṣāsu | bhaya-upadhā-śuddhānāsanna-kāryeṣu rājñaḥ || 01.10.13 ||

सर्व-उपधा-शुद्धान्मन्त्रिणः कुर्यात् ।। ०१.१०.१४ ।।
sarva-upadhā-śuddhānmantriṇaḥ kuryāt || 01.10.14 ||

सर्वत्राशुचीन्खनि-द्रव्य-हस्ति-वन-कर्म-अन्तेषु उपयोजयेत् ।। ०१.१०.१५ ।।
sarvatrāśucīnkhani-dravya-hasti-vana-karma-anteṣu upayojayet || 01.10.15 ||

त्रिवर्ग-भय-संशुद्धानमात्यान्स्वेषु कर्मसु ।। ०१.१०.१६अ ब ।।
trivarga-bhaya-saṃśuddhānamātyānsveṣu karmasu || 01.10.16a ba ||

अधिकुर्याद्यथा शौचं इत्याचार्या व्यवस्थिताः ।। ०१.१०.१६च्द् ।।
adhikuryādyathā śaucaṃ ityācāryā vyavasthitāḥ || 01.10.16cd ||

न त्वेव कुर्यादात्मानं देवीं वा लक्ष्यं ईश्वरः ।। ०१.१०.१७अ ब ।।
na tveva kuryādātmānaṃ devīṃ vā lakṣyaṃ īśvaraḥ || 01.10.17a ba ||

शौच-हेतोरमात्यानां एतत्कौटिल्य-दर्शनं ।। ०१.१०.१७च्द् ।।
śauca-hetoramātyānāṃ etatkauṭilya-darśanaṃ || 01.10.17cd ||

न दूषणं अदुष्टस्य विषेणैवाम्भसश्चरेत् ।। ०१.१०.१८अ ब ।।
na dūṣaṇaṃ aduṣṭasya viṣeṇaivāmbhasaścaret || 01.10.18a ba ||

कदाचिद्द्हि प्रदुष्टस्य नाधिगम्येत भेषजं ।। ०१.१०.१८च्द् ।।
kadāciddhi praduṣṭasya nādhigamyeta bheṣajaṃ || 01.10.18cd ||

कृता च कलुषा-बुद्धिरुपधाभिश्चतुर्विधा ।। ०१.१०.१९अ ब ।।
kṛtā ca kaluṣā-buddhirupadhābhiścaturvidhā || 01.10.19a ba ||

नागत्वाअन्तं निवर्तेत स्थिता सत्त्ववतां धृतौ ।। ०१.१०.१९च्द् ।।
nāgatvāantaṃ nivarteta sthitā sattvavatāṃ dhṛtau || 01.10.19cd ||

तस्माद्बाह्यं अधिष्ठानं कृत्वा कार्ये चतुर्विधे ।। ०१.१०.२०अ ब ।।
tasmādbāhyaṃ adhiṣṭhānaṃ kṛtvā kārye caturvidhe || 01.10.20a ba ||

शौच-अशौचं अमात्यानां राजा मार्गेत सत्त्रिभिः ।। ०१.१०.२०च्द् ।।
śauca-aśaucaṃ amātyānāṃ rājā mārgeta sattribhiḥ || 01.10.20cd ||

उपधाभिः शुद्ध-अमात्य-वर्गो गूढ-पुरुषानुत्पादयेत्कापटिक-उदास्थित-गृह-पतिक-वैदेहक-तापस-व्यञ्जनान्सत्त्रि-तीष्क्ण-रसद-भिक्षुकीश्च ।। ०१.११.०१ ।।
upadhābhiḥ śuddha-amātya-vargo gūḍha-puruṣānutpādayetkāpaṭika-udāsthita-gṛha-patika-vaidehaka-tāpasa-vyañjanānsattri-tīṣkṇa-rasada-bhikṣukīśca || 01.11.01 ||

पर-मर्मज्ञः प्रगल्भश्छात्रः कापटिकः ।। ०१.११.०२ ।।
para-marmajñaḥ pragalbhaśchātraḥ kāpaṭikaḥ || 01.11.02 ||

तं अर्थ-मानाभ्यां प्रोत्साह्य मन्त्री ब्रूयात् "राजानं मां च प्रमाणं कृत्वा यस्य यदकुशलं पश्यसि तत्तदानीं एव प्रत्यादिश" इति ।। ०१.११.०३ ।।
taṃ artha-mānābhyāṃ protsāhya mantrī brūyāt "rājānaṃ māṃ ca pramāṇaṃ kṛtvā yasya yadakuśalaṃ paśyasi tattadānīṃ eva pratyādiśa" iti || 01.11.03 ||

प्रव्रज्या प्रत्यवसितः प्रज्ञा-शौच-युक्त उदास्थितः ।। ०१.११.०४ ।।
pravrajyā pratyavasitaḥ prajñā-śauca-yukta udāsthitaḥ || 01.11.04 ||

स वार्त्ता-कर्म-प्रदिष्टायां भूमौ प्रभूत-हिरण्य-अन्तेवासी कर्म कारयेत् ।। ०१.११.०५ ।।
sa vārttā-karma-pradiṣṭāyāṃ bhūmau prabhūta-hiraṇya-antevāsī karma kārayet || 01.11.05 ||

कर्म-फलाच्च सर्व-प्रव्रजितानां ग्रास-आच्छादन-आवसथान्प्रतिविदध्यात् ।। ०१.११.०६ ।।
karma-phalācca sarva-pravrajitānāṃ grāsa-ācchādana-āvasathānpratividadhyāt || 01.11.06 ||

वृत्ति-कामांश्चौपजपेत् "एतेनएव वेषेण राज-अर्थश्चरितव्यो भक्त-वेतन-काले चौपस्थातव्यम्" इति ।। ०१.११.०७ ।।
vṛtti-kāmāṃścaupajapet "etenaeva veṣeṇa rāja-arthaścaritavyo bhakta-vetana-kāle caupasthātavyam" iti || 01.11.07 ||

सर्व-प्रव्रजिताश्च स्वं स्वं वर्गं एवं उपजपेयुः ।। ०१.११.०८ ।।
sarva-pravrajitāśca svaṃ svaṃ vargaṃ evaṃ upajapeyuḥ || 01.11.08 ||

कर्षको वृत्ति-क्षीणः प्रज्ञा-शौच-युक्तो गृह-पतिक-व्यञ्जनः ।। ०१.११.०९ ।।
karṣako vṛtti-kṣīṇaḥ prajñā-śauca-yukto gṛha-patika-vyañjanaḥ || 01.11.09 ||

स कृषि-कर्म-प्रदिष्टायां भूमौ इति समानं पूर्वेण ।। ०१.११.१० ।।
sa kṛṣi-karma-pradiṣṭāyāṃ bhūmau iti samānaṃ pūrveṇa || 01.11.10 ||

वाणिजको वृत्ति-क्षीणः प्रज्ञा-शौच-युक्तो वैदेहक-व्यञ्जनः ।। ०१.११.११ ।।
vāṇijako vṛtti-kṣīṇaḥ prajñā-śauca-yukto vaidehaka-vyañjanaḥ || 01.11.11 ||

स वणिक्-कर्म-प्रदिष्टायां भूमौ इति समानं पूर्वेण ।। ०१.११.१२ ।।
sa vaṇik-karma-pradiṣṭāyāṃ bhūmau iti samānaṃ pūrveṇa || 01.11.12 ||

मुण्डो जटिलो वा वृत्ति-कामस्तापस-व्यञ्जनः ।। ०१.११.१३ ।।
muṇḍo jaṭilo vā vṛtti-kāmastāpasa-vyañjanaḥ || 01.11.13 ||

स नगर-अभ्याशे प्रभूत-मुण्ड-जटिल-अन्तेवासी शाकं यव-मुष्टिं वा मास-द्विमास-अन्तरं प्रकाशं अश्नीयात् । गूढं इष्टं आहारं ।। ०१.११.१४ ।।
sa nagara-abhyāśe prabhūta-muṇḍa-jaṭila-antevāsī śākaṃ yava-muṣṭiṃ vā māsa-dvimāsa-antaraṃ prakāśaṃ aśnīyāt | gūḍhaṃ iṣṭaṃ āhāraṃ || 01.11.14 ||

वैदेहक-अन्तेवासिनश्चएनं समिद्ध-योगैरर्चयेयुः ।। ०१.११.१५ ।।
vaidehaka-antevāsinaścaenaṃ samiddha-yogairarcayeyuḥ || 01.11.15 ||

शिष्याश्चास्यऽवेदयेयुः "असौ सिद्धः सामेधिकः" इति ।। ०१.११.१६ ।।
śiṣyāścāsya'vedayeyuḥ "asau siddhaḥ sāmedhikaḥ" iti || 01.11.16 ||

समेध-आशास्तिभिश्चाभिगतानां अङ्ग-विद्यया शिष्य-संज्ञाभिश्च कर्माण्यभिजने अवसितान्यादिशेत् अल्प-लाभं अग्नि-दाहं चोर-भयं दूष्य-वधं तुष्टि-दानं विदेश-प्रवृत्ति-ज्ञानम् । "इदं अद्य श्वो वा भविष्यति । इदं वा राजा करिष्यति" इति ।। ०१.११.१७ ।।
samedha-āśāstibhiścābhigatānāṃ aṅga-vidyayā śiṣya-saṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpa-lābhaṃ agni-dāhaṃ cora-bhayaṃ dūṣya-vadhaṃ tuṣṭi-dānaṃ videśa-pravṛtti-jñānam | "idaṃ adya śvo vā bhaviṣyati | idaṃ vā rājā kariṣyati" iti || 01.11.17 ||

तदस्य गूढाः सत्त्रिणश्च सम्पादयेयुः ।। ०१.११.१८ ।।
tadasya gūḍhāḥ sattriṇaśca sampādayeyuḥ || 01.11.18 ||

सत्त्व-प्रज्ञा-वाक्य-शक्ति-सम्पन्नानां राज-भाग्यं अनुव्याहरेत् । मन्त्रि-सम्योगं च ब्रूयात् ।। ०१.११.१९ ।।
sattva-prajñā-vākya-śakti-sampannānāṃ rāja-bhāgyaṃ anuvyāharet | mantri-samyogaṃ ca brūyāt || 01.11.19 ||

मन्त्री चएषां वृत्ति-कर्मभ्यां वियतेत ।। ०१.११.२० ।।
mantrī caeṣāṃ vṛtti-karmabhyāṃ viyateta || 01.11.20 ||

ये च कारणादभिक्रुद्धास्तानर्थ-मानाभ्यां शमयेत् । अकारण-क्रुद्धांस्तूष्णीं दण्डेन । राज-द्विष्ट-कारिणश्च ।। ०१.११.२१ ।।
ye ca kāraṇādabhikruddhāstānartha-mānābhyāṃ śamayet | akāraṇa-kruddhāṃstūṣṇīṃ daṇḍena | rāja-dviṣṭa-kāriṇaśca || 01.11.21 ||

पूजिताश्चार्थ-मानाभ्यां राज्ञा राज-उपजीविनां ।। ०१.११.२२अ ब ।।
pūjitāścārtha-mānābhyāṃ rājñā rāja-upajīvināṃ || 01.11.22a ba ||

जानीयुः शौचं इत्येताः पञ्च-संस्थाः प्रकीर्तिताः ।। ०१.११.२२च्द् ।।
jānīyuḥ śaucaṃ ityetāḥ pañca-saṃsthāḥ prakīrtitāḥ || 01.11.22cd ||

ये चाप्यस्मबन्धिनो अवश्य-भर्तव्यास्ते लक्षणं अङ्ग-विद्यां जम्भक-विद्यां माया-गतं आश्रम-धर्मं निमित्तं अन्तर-चक्रं इत्यधीयानाः सत्त्रिणः । संसर्ग-विद्यां च ।। ०१.१२.०१ ।।
ye cāpyasmabandhino avaśya-bhartavyāste lakṣaṇaṃ aṅga-vidyāṃ jambhaka-vidyāṃ māyā-gataṃ āśrama-dharmaṃ nimittaṃ antara-cakraṃ ityadhīyānāḥ sattriṇaḥ | saṃsarga-vidyāṃ ca || 01.12.01 ||

ये जनपदे शूरास्त्यक्त-आत्मानो हस्तिनं व्यालं वा द्रव्य-हेतोः प्रतियोधयेयुस्ते तीक्ष्णाः ।। ०१.१२.०२ ।।
ye janapade śūrāstyakta-ātmāno hastinaṃ vyālaṃ vā dravya-hetoḥ pratiyodhayeyuste tīkṣṇāḥ || 01.12.02 ||

ये बन्धुषु निह्स्नेहाः क्रूरा अलसाश्च ते रसदाः ।। ०१.१२.०३ ।।
ye bandhuṣu nihsnehāḥ krūrā alasāśca te rasadāḥ || 01.12.03 ||

परिव्राजिका वृत्ति-कामा दरिद्रा विधवा प्रगल्भा ब्राह्मण्यन्तःपुरे कृत-सत्कारा महा-मात्र-कुलान्यभिगच्छेत् ।। ०१.१२.०४ ।।
parivrājikā vṛtti-kāmā daridrā vidhavā pragalbhā brāhmaṇyantaḥpure kṛta-satkārā mahā-mātra-kulānyabhigacchet || 01.12.04 ||

एतया मुण्डा वृषल्यो व्याख्याताः इति संचाराः ।। ०१.१२.०५ ।।
etayā muṇḍā vṛṣalyo vyākhyātāḥ iti saṃcārāḥ || 01.12.05 ||

तान्राजा स्व-विषये मन्त्रि-पुरोहित-सेना-पति-युव-राज-दौवारिक-अन्तर्वंशिक-प्रशास्तृ-समाहर्तृ-सम्निधातृ-प्रदेष्टृ-नायक-पौर-व्यावहारिक-कार्मान्तिक-मन्त्रि-परिषद्-अध्यक्ष-दण्ड-दुर्ग-अन्तपाल-आटविकेषु श्रद्धेय-देश-वेष-शिल्प-भाषा-अभिजन-अपदेशान्भक्तितः सामर्थ्य-योगाच्चापसर्पयेत् ।। ०१.१२.०६ ।।
tānrājā sva-viṣaye mantri-purohita-senā-pati-yuva-rāja-dauvārika-antarvaṃśika-praśāstṛ-samāhartṛ-samnidhātṛ-pradeṣṭṛ-nāyaka-paura-vyāvahārika-kārmāntika-mantri-pariṣad-adhyakṣa-daṇḍa-durga-antapāla-āṭavikeṣu śraddheya-deśa-veṣa-śilpa-bhāṣā-abhijana-apadeśānbhaktitaḥ sāmarthya-yogāccāpasarpayet || 01.12.06 ||

तेषां बाह्यं चारं छत्र-भृङ्गार-व्यजन-पादुक-आसन-यान-वाहन-उपग्राहिणस्तीक्ष्णा विद्युः ।। ०१.१२.०७ ।।
teṣāṃ bāhyaṃ cāraṃ chatra-bhṛṅgāra-vyajana-pāduka-āsana-yāna-vāhana-upagrāhiṇastīkṣṇā vidyuḥ || 01.12.07 ||

तं सत्त्रिणः संस्थास्वर्पयेयुः ।। ०१.१२.०८ ।।
taṃ sattriṇaḥ saṃsthāsvarpayeyuḥ || 01.12.08 ||

सूद-आरालिक-स्नापक-संवाहक-आस्तरक-कल्पक-प्रसाधक-उदक-परिचारका रसदाः कुब्ज-वामन-किरात-मूक-बधिर-जड-अन्धच्-छद्मानो नट-नर्तक-गायन-वादक-वाग्-जीवन-कुशीलवाः स्त्रियश्चऽभ्यन्तरं चारं विद्युः ।। ०१.१२.०९ ।।
sūda-ārālika-snāpaka-saṃvāhaka-āstaraka-kalpaka-prasādhaka-udaka-paricārakā rasadāḥ kubja-vāmana-kirāta-mūka-badhira-jaḍa-andhac-chadmāno naṭa-nartaka-gāyana-vādaka-vāg-jīvana-kuśīlavāḥ striyaśca'bhyantaraṃ cāraṃ vidyuḥ || 01.12.09 ||

तं भिक्ष्क्यः संस्थास्वप्रयेयुः ।। ०१.१२.१० ।।
taṃ bhikṣkyaḥ saṃsthāsvaprayeyuḥ || 01.12.10 ||

संस्थानां अन्तेवासिनः संज्ञा-लिपिभिश्चार-संचारं कुर्युः ।। ०१.१२.११ ।।
saṃsthānāṃ antevāsinaḥ saṃjñā-lipibhiścāra-saṃcāraṃ kuryuḥ || 01.12.11 ||

न चान्योन्यं संस्थास्ते वा विद्युः ।। ०१.१२.१२ ।।
na cānyonyaṃ saṃsthāste vā vidyuḥ || 01.12.12 ||

भिक्षुकी-प्रतिषेधे द्वाह्स्थ-परम्परा माता-पितृ-व्यञ्जनाः शिल्प-कारिकाः कुशीलवा दास्यो वा गीत-पाठ्य-वाद्य-भाण्ड-गूढ-लेख्य-संज्ञाभिर्वा चारं निर्हरेयुः- ।। ०१.१२.१३ ।।
bhikṣukī-pratiṣedhe dvāhstha-paramparā mātā-pitṛ-vyañjanāḥ śilpa-kārikāḥ kuśīlavā dāsyo vā gīta-pāṭhya-vādya-bhāṇḍa-gūḍha-lekhya-saṃjñābhirvā cāraṃ nirhareyuḥ- || 01.12.13 ||

दीर्घ-रोग-उन्माद-अग्नि-रस-विसर्गेण वा गूढ-निर्गमनं ।। ०१.१२.१४ ।।
dīrgha-roga-unmāda-agni-rasa-visargeṇa vā gūḍha-nirgamanaṃ || 01.12.14 ||

त्रयाणां एक-वाक्ये सम्प्रत्ययः ।। ०१.१२.१५ ।।
trayāṇāṃ eka-vākye sampratyayaḥ || 01.12.15 ||

तेषां अभीक्ष्ण-विनिपाते तूष्णीं-दण्डः प्रतिषेधः ।। ०१.१२.१६ ।।
teṣāṃ abhīkṣṇa-vinipāte tūṣṇīṃ-daṇḍaḥ pratiṣedhaḥ || 01.12.16 ||

कण्टक-शोधन-उक्ताश्चापसर्पाः परेषु कृत-वेतना वसेयुरसम्पातिनश्चार-अर्थं ।। ०१.१२.१७ ।।
kaṇṭaka-śodhana-uktāścāpasarpāḥ pareṣu kṛta-vetanā vaseyurasampātinaścāra-arthaṃ || 01.12.17 ||

त उभय-वेतनाः ।। ०१.१२.१८ ।।
ta ubhaya-vetanāḥ || 01.12.18 ||

गृहीत-पुत्र-दारांश्च कुर्यादुभय-वेतनान् ।। ०१.१२.१९अ ब ।।
gṛhīta-putra-dārāṃśca kuryādubhaya-vetanān || 01.12.19a ba ||

तांश्चारि-प्रहितान्विद्यात्तेषां शौचं च तद्विधैः ।। ०१.१२.१९च्द् ।।
tāṃścāri-prahitānvidyātteṣāṃ śaucaṃ ca tadvidhaiḥ || 01.12.19cd ||

एवं शत्रौ च मित्रे च मध्यमे चऽवपेच्चरान् ।। ०१.१२.२०अ ब ।।
evaṃ śatrau ca mitre ca madhyame ca'vapeccarān || 01.12.20a ba ||

उदासीने च तेषां च तीर्थेष्वष्टादशस्वपि ।। ०१.१२.२०च्द् ।।
udāsīne ca teṣāṃ ca tīrtheṣvaṣṭādaśasvapi || 01.12.20cd ||

अन्तर्-गृह-चरास्तेषां कुब्ज-वामन-पण्डकाः ।। ०१.१२.२१अ ब ।।
antar-gṛha-carāsteṣāṃ kubja-vāmana-paṇḍakāḥ || 01.12.21a ba ||

शिल्पवत्यः स्त्रियो मूकाश्चित्राश्च म्लेच्छ-जातयः ।। ०१.१२.२१च्द् ।।
śilpavatyaḥ striyo mūkāścitrāśca mleccha-jātayaḥ || 01.12.21cd ||

दुर्गेषु वणिजः संस्था दुर्ग-अन्ते सिद्ध-तापसाः ।। ०१.१२.२२अ ब ।।
durgeṣu vaṇijaḥ saṃsthā durga-ante siddha-tāpasāḥ || 01.12.22a ba ||

कर्षक-उदास्थिता राष्ट्रे राष्ट्र-अन्ते व्रज-वासिनः ।। ०१.१२.२२च्द् ।।
karṣaka-udāsthitā rāṣṭre rāṣṭra-ante vraja-vāsinaḥ || 01.12.22cd ||

वने वन-चराः कार्याः श्रमण-आटविक-आदयः ।। ०१.१२.२३अ ब ।।
vane vana-carāḥ kāryāḥ śramaṇa-āṭavika-ādayaḥ || 01.12.23a ba ||

पर-प्रवृत्ति-ज्ञान-अर्थाः शीघ्राश्-चार-परम्पराः ।। ०१.१२.२३च्द् ।।
para-pravṛtti-jñāna-arthāḥ śīghrāś-cāra-paramparāḥ || 01.12.23cd ||

परस्य चएते बोद्धव्यास्तादृशैरेव तादृशाः ।। ०१.१२.२४अ ब ।।
parasya caete boddhavyāstādṛśaireva tādṛśāḥ || 01.12.24a ba ||

चार-संचारिणः संस्था गूढाश्चागूढ-संज्ञिताः ।। ०१.१२.२४च्द् ।।
cāra-saṃcāriṇaḥ saṃsthā gūḍhāścāgūḍha-saṃjñitāḥ || 01.12.24cd ||

अकृत्यान्कृत्य-पक्षीयैर्दर्शितान्कार्य-हेतुभिः ।। ०१.१२.२५अ ब ।।
akṛtyānkṛtya-pakṣīyairdarśitānkārya-hetubhiḥ || 01.12.25a ba ||

पर-अपसर्प-ज्ञान-अर्थं मुख्यानन्तेषु वासयेत् ।। ०१.१२.२५च्द् ।।
para-apasarpa-jñāna-arthaṃ mukhyānanteṣu vāsayet || 01.12.25cd ||

कृत-महा-मात्र-अपसर्पः पौर-जानपदानपसर्पयेत् ।। ०१.१३.०१ ।।
kṛta-mahā-mātra-apasarpaḥ paura-jānapadānapasarpayet || 01.13.01 ||

सत्त्रिणो द्वन्द्विनस्तीर्थ-सभा-पूग-जन-समवायेषु विवादं कुर्युः ।। ०१.१३.०२ ।।
sattriṇo dvandvinastīrtha-sabhā-pūga-jana-samavāyeṣu vivādaṃ kuryuḥ || 01.13.02 ||

सर्व-गुण-सम्पन्नश्चायं राजा श्रूयते । न चास्य कश्चिद्गुणो दृश्यते यः पौर-जानपदान्दण्ड-कराभ्यां पीडयति इति ।। ०१.१३.०३ ।।
sarva-guṇa-sampannaścāyaṃ rājā śrūyate | na cāsya kaścidguṇo dṛśyate yaḥ paura-jānapadāndaṇḍa-karābhyāṃ pīḍayati iti || 01.13.03 ||

तत्र येअनुप्रशंसेयुस्तानितरस्तं च प्रतिषेधयेत् ।। ०१.१३.०४ ।।
tatra yeanupraśaṃseyustānitarastaṃ ca pratiṣedhayet || 01.13.04 ||

मात्स्य-न्याय-अभिभूताः प्रजा मनुं वैवस्वतं राजानं चक्रिरे ।। ०१.१३.०५ ।। धान्य-षड्-भागं पण्य-दश-भागं हिरण्यं चास्य भाग-धेयं प्रकल्पयामासुः ।। ०१.१३.०६ ।। तेन भृता राजानः प्रजानां योग-क्षेम-आवहाः ।। ०१.१३.०७ ।। तेषां किल्बिषं अदण्ड-करा हरन्त्ययोग-क्षेम-आवहाश्च प्रजानां ।। ०१.१३.०८ ।। तस्मादुञ्छ-षड्-भागं आरण्यकाअपि निर्वपन्ति तस्यएतद्भाग-धेयं योअस्मान्गोपायति" इति ।। ०१.१३.०९ ।।
mātsya-nyāya-abhibhūtāḥ prajā manuṃ vaivasvataṃ rājānaṃ cakrire || 01.13.05 || dhānya-ṣaḍ-bhāgaṃ paṇya-daśa-bhāgaṃ hiraṇyaṃ cāsya bhāga-dheyaṃ prakalpayāmāsuḥ || 01.13.06 || tena bhṛtā rājānaḥ prajānāṃ yoga-kṣema-āvahāḥ || 01.13.07 || teṣāṃ kilbiṣaṃ adaṇḍa-karā harantyayoga-kṣema-āvahāśca prajānāṃ || 01.13.08 || tasmāduñcha-ṣaḍ-bhāgaṃ āraṇyakāapi nirvapanti tasyaetadbhāga-dheyaṃ yoasmāngopāyati" iti || 01.13.09 ||

इन्द्र-यम-स्थानं एतद्राजानः प्रत्यक्ष-हेड-प्रसादाः ।। ०१.१३.१० ।।
indra-yama-sthānaṃ etadrājānaḥ pratyakṣa-heḍa-prasādāḥ || 01.13.10 ||

तानवमन्यमानान्दैवोअपि दण्डः स्पृशति ।। ०१.१३.११ ।।
tānavamanyamānāndaivoapi daṇḍaḥ spṛśati || 01.13.11 ||

तस्माद्राजानो नावमन्तव्याः ।। ०१.१३.१२ ।।
tasmādrājāno nāvamantavyāḥ || 01.13.12 ||

इत्येवं क्षुद्रकान्प्रतिषेधयेत् ।। ०१.१३.१३ ।।
ityevaṃ kṣudrakānpratiṣedhayet || 01.13.13 ||

किं-वदन्तीं च विद्युः ।। ०१.१३.१४ ।।
kiṃ-vadantīṃ ca vidyuḥ || 01.13.14 ||

ये चास्य धान्य-पशु-हिरण्यान्याजीवन्ति । तैरुपकुर्वन्ति व्यसनेअभ्युदये वा । कुपितं बन्धुं राष्ट्रं वा व्यावर्तयन्ति । अमित्रं आटविकं वा प्रतिषेधयन्ति । तेषां मुण्ड-जटिल-व्यञ्जनास्तुष्ट-अतुष्टत्वं विद्युः ।। ०१.१३.१५ ।।
ye cāsya dhānya-paśu-hiraṇyānyājīvanti | tairupakurvanti vyasaneabhyudaye vā | kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti | amitraṃ āṭavikaṃ vā pratiṣedhayanti | teṣāṃ muṇḍa-jaṭila-vyañjanāstuṣṭa-atuṣṭatvaṃ vidyuḥ || 01.13.15 ||

तुष्टान्भूयोअर्थ-मानाभ्यां पूजयेत् ।। ०१.१३.१६ ।।
tuṣṭānbhūyoartha-mānābhyāṃ pūjayet || 01.13.16 ||

अतुष्टांस्तुष्टि-हेतोस्त्यागेन साम्ना च प्रसादयेत् ।। ०१.१३.१७ ।।
atuṣṭāṃstuṣṭi-hetostyāgena sāmnā ca prasādayet || 01.13.17 ||

परस्पराद्वा भेदयेदेनान् । सामन्त-आटविक-तत्-कुलीन-अपरुद्धेभ्यश्च ।। ०१.१३.१८ ।।
parasparādvā bhedayedenān | sāmanta-āṭavika-tat-kulīna-aparuddhebhyaśca || 01.13.18 ||

तथाअप्यतुष्यतो दण्ड-कर-साधन-अधिकारेण जनपद-विद्वेषं ग्राहयेत् ।। ०१.१३.१९ ।।
tathāapyatuṣyato daṇḍa-kara-sādhana-adhikāreṇa janapada-vidveṣaṃ grāhayet || 01.13.19 ||

विविष्टानुपांशु-दण्डेन जनपद-कोपेन वा साधयेत् ।। ०१.१३.२० ।।
viviṣṭānupāṃśu-daṇḍena janapada-kopena vā sādhayet || 01.13.20 ||

गुप्त-पुत्र-दारानाकर-कर्म-अन्तेषु वा वासयेत्परेषां आस्पद-भयात् ।। ०१.१३.२१ ।।
gupta-putra-dārānākara-karma-anteṣu vā vāsayetpareṣāṃ āspada-bhayāt || 01.13.21 ||

क्रुद्ध-लुब्ध-भीत-मानिनस्तु परेषां कृत्याः ।। ०१.१३.२२ ।।
kruddha-lubdha-bhīta-māninastu pareṣāṃ kṛtyāḥ || 01.13.22 ||

तेषां कार्तान्तिक-नैमित्तिक-मौहूर्तिक-व्यञ्जनाः परस्पर-अभिसम्बन्धं अमित्र-आटविक-सम्बन्धं वा विद्युः ।। ०१.१३.२३ ।।
teṣāṃ kārtāntika-naimittika-mauhūrtika-vyañjanāḥ paraspara-abhisambandhaṃ amitra-āṭavika-sambandhaṃ vā vidyuḥ || 01.13.23 ||

तुष्टानर्थ-मानाभ्यां पूजयेत् ।। ०१.१३.२४ ।।
tuṣṭānartha-mānābhyāṃ pūjayet || 01.13.24 ||

अतुष्टान्साम-दान-भेद-दण्डैः साधयेत् ।। ०१.१३.२५ ।।
atuṣṭānsāma-dāna-bheda-daṇḍaiḥ sādhayet || 01.13.25 ||

एवं स्व-विषये कृत्यानकृत्यांश्च विचक्षणः ।। ०१.१३.२६अ ब ।।
evaṃ sva-viṣaye kṛtyānakṛtyāṃśca vicakṣaṇaḥ || 01.13.26a ba ||

पर-उपजापात्सम्रक्षेत्प्रधानान्क्षुद्रकानपि ।। ०१.१३.२६च्द् ।।
para-upajāpātsamrakṣetpradhānānkṣudrakānapi || 01.13.26cd ||

कृत्य-अकृत्य-पक्ष-उपग्रहः स्व-विषये व्याख्यातः । पर-विषये वाच्यः ।। ०१.१४.०१ ।।
kṛtya-akṛtya-pakṣa-upagrahaḥ sva-viṣaye vyākhyātaḥ | para-viṣaye vācyaḥ || 01.14.01 ||

संश्रुत्यार्थान्विप्रलब्धः । तुल्य-कारिणोः शिल्पे वाउपकारे वा विमानितः । वल्लभ-अवरुद्धः । समाहूय पराजितः । प्रवास-उपतप्तः । कृत्वा व्ययं अलब्ध-कार्यः । स्वधर्माद्दायाद्याद्वाउपरुद्धः । मान-अधिकाराभ्यां भ्रष्टः । कुल्यैरन्तर्हितः । प्रसभ-अभिमृष्ट-स्त्रीकः । कार-अभिन्यस्तः । पर-उक्त-दण्डितः । मिथ्या-आचार-वारितः । सर्व-स्वम् आहारितः । बन्धन-परिक्लिष्टः । प्रवासित-बन्धुः इति क्रुद्ध-वर्गः ।। ०१.१४.०२ ।।
saṃśrutyārthānvipralabdhaḥ | tulya-kāriṇoḥ śilpe vāupakāre vā vimānitaḥ | vallabha-avaruddhaḥ | samāhūya parājitaḥ | pravāsa-upataptaḥ | kṛtvā vyayaṃ alabdha-kāryaḥ | svadharmāddāyādyādvāuparuddhaḥ | māna-adhikārābhyāṃ bhraṣṭaḥ | kulyairantarhitaḥ | prasabha-abhimṛṣṭa-strīkaḥ | kāra-abhinyastaḥ | para-ukta-daṇḍitaḥ | mithyā-ācāra-vāritaḥ | sarva-svam āhāritaḥ | bandhana-parikliṣṭaḥ | pravāsita-bandhuḥ iti kruddha-vargaḥ || 01.14.02 ||

स्वयं उपहतः । विप्रकृतः । पाप-कर्म-अभिख्यातः । तुल्य-दोष-दण्डेनौद्विग्नः । पर्यात्त-भूमिः । दण्डेनौपनतः । सर्व-अधिकरणस्थः । सहसा-उपचित-अर्थः । तत्-कुलीन-उपाशंसुः । प्रद्विष्टो राज्ञा । राज-द्वेषी च इति भीत-वर्गः ।। ०१.१४.०३ ।।
svayaṃ upahataḥ | viprakṛtaḥ | pāpa-karma-abhikhyātaḥ | tulya-doṣa-daṇḍenaudvignaḥ | paryātta-bhūmiḥ | daṇḍenaupanataḥ | sarva-adhikaraṇasthaḥ | sahasā-upacita-arthaḥ | tat-kulīna-upāśaṃsuḥ | pradviṣṭo rājñā | rāja-dveṣī ca iti bhīta-vargaḥ || 01.14.03 ||

परिक्षीणः । अन्य-आत्त-स्वः । कदर्यः । व्यसनी । अत्याहित-व्यवहारश्च इति लुब्ध-वर्गः ।। ०१.१४.०४ ।।
parikṣīṇaḥ | anya-ātta-svaḥ | kadaryaḥ | vyasanī | atyāhita-vyavahāraśca iti lubdha-vargaḥ || 01.14.04 ||

आत्म-सम्भावितः । मान-कामः । शत्रु-पूजा-अमर्षितः । नीचैरुपहितः । तीक्ष्णः । साहसिकः । भोगेनासंतुष्टः इति मानि-वर्गः ।। ०१.१४.०५ ।।
ātma-sambhāvitaḥ | māna-kāmaḥ | śatru-pūjā-amarṣitaḥ | nīcairupahitaḥ | tīkṣṇaḥ | sāhasikaḥ | bhogenāsaṃtuṣṭaḥ iti māni-vargaḥ || 01.14.05 ||

तेषां मुण्ड-जटिल-व्यञ्जनैर्यो यद्-भक्तिः कृत्य-पक्षीयस्तं तेनौपजापयेत् ।। ०१.१४.०६ ।।
teṣāṃ muṇḍa-jaṭila-vyañjanairyo yad-bhaktiḥ kṛtya-pakṣīyastaṃ tenaupajāpayet || 01.14.06 ||

यथा मद-अन्धो हस्ती मत्तेनाधिष्ठितो यद्यदासादयति तत्सर्वं प्रमृद्नाति । एवं अयं अशास्त्र-चक्षुरन्धो राजा पौर-जानपद-वधायाभ्युत्थितः । शक्यं अस्य प्रतिहस्ति-प्रोत्साहनेनापकर्तुम् । अमर्षः क्रियताम् इति क्रुद्ध-वर्गं उपजापयेत् ।। ०१.१४.०७ ।।
yathā mada-andho hastī mattenādhiṣṭhito yadyadāsādayati tatsarvaṃ pramṛdnāti | evaṃ ayaṃ aśāstra-cakṣurandho rājā paura-jānapada-vadhāyābhyutthitaḥ | śakyaṃ asya pratihasti-protsāhanenāpakartum | amarṣaḥ kriyatām iti kruddha-vargaṃ upajāpayet || 01.14.07 ||

यथा लीनः सर्पो यस्माद्भयं पश्यति तत्र विषं उत्सृजति । एवं अयं राजा जात-दोष-आशङ्कस्त्वयि पुरा क्रोध-विषं उत्सृजति । अन्यत्र गम्यताम् इति भीत-वर्गं-उपजापयेत् ।। ०१.१४.०८ ।।
yathā līnaḥ sarpo yasmādbhayaṃ paśyati tatra viṣaṃ utsṛjati | evaṃ ayaṃ rājā jāta-doṣa-āśaṅkastvayi purā krodha-viṣaṃ utsṛjati | anyatra gamyatām iti bhīta-vargaṃ-upajāpayet || 01.14.08 ||

यथा श्व-गणिनां धेनुः श्वभ्यो दुह्यते न ब्राह्मणेभ्यः । एवं अयं राजा सत्त्व-प्रज्ञा-वाक्य-शक्ति-हीनेभ्यो दुह्यते नऽत्म-गुण-सम्पन्नेभ्यः । असौ राजा पुरुष-विशेषज्ञः । तत्र गम्यताम् इति लुब्ध-वर्गं-उपजापयेत् ।। ०१.१४.०९ ।।
yathā śva-gaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ | evaṃ ayaṃ rājā sattva-prajñā-vākya-śakti-hīnebhyo duhyate na'tma-guṇa-sampannebhyaḥ | asau rājā puruṣa-viśeṣajñaḥ | tatra gamyatām iti lubdha-vargaṃ-upajāpayet || 01.14.09 ||

यथा चण्डाल-उद-पानश्चण्डालानां एवौपभोग्यो नान्येषाम् । एवं अयं राजा नीचो नीचानां एवौपभोग्यो न त्वद्विधानां आर्याणाम् । असौ राजा पुरुष-विशेषज्ञः । तत्र गम्यताम् इति मानि-वर्गं उपजापयेत् ।। ०१.१४.१० ।।
yathā caṇḍāla-uda-pānaścaṇḍālānāṃ evaupabhogyo nānyeṣām | evaṃ ayaṃ rājā nīco nīcānāṃ evaupabhogyo na tvadvidhānāṃ āryāṇām | asau rājā puruṣa-viśeṣajñaḥ | tatra gamyatām iti māni-vargaṃ upajāpayet || 01.14.10 ||

तथाइति प्रतिपन्नांस्तान्संहितान्पण-कर्मणा ।। ०१.१४.११अ ब ।।
tathāiti pratipannāṃstānsaṃhitānpaṇa-karmaṇā || 01.14.11a ba ||

योजयेत यथा-शक्ति सापसर्पान्स्व-कर्मसु ।। ०१.१४.११च्द् ।।
yojayeta yathā-śakti sāpasarpānsva-karmasu || 01.14.11cd ||

लभेत साम-दानाभ्यां कृत्यांश्च पर-भूमिषु ।। ०१.१४.१२अ ब ।।
labheta sāma-dānābhyāṃ kṛtyāṃśca para-bhūmiṣu || 01.14.12a ba ||

अकृत्यान्भेद-दण्डाभ्यां पर-दोषांश्च दर्शयन् ।। ०१.१४.१२च्द् ।।
akṛtyānbheda-daṇḍābhyāṃ para-doṣāṃśca darśayan || 01.14.12cd ||

कृत-स्व-पक्ष-पर-पक्ष-उपग्रहः कार्य-आरम्भांश्चिन्तयेत् ।। ०१.१५.०१ ।।
kṛta-sva-pakṣa-para-pakṣa-upagrahaḥ kārya-ārambhāṃścintayet || 01.15.01 ||

मन्त्र-पूर्वाः सर्व-आरम्भाः ।। ०१.१५.०२ ।।
mantra-pūrvāḥ sarva-ārambhāḥ || 01.15.02 ||

तद्-उद्देशः संवृतः कथानां अनिह्श्रावी पक्षिभिरप्यनालोक्यः स्यात् ।। ०१.१५.०३ ।।
tad-uddeśaḥ saṃvṛtaḥ kathānāṃ anihśrāvī pakṣibhirapyanālokyaḥ syāt || 01.15.03 ||

श्रूयते हि शुक-सारिकाभिर्मन्त्रो भिन्नः । श्वभिरप्यन्यैश्च तिर्यग्-योनिभिरिति ।। ०१.१५.०४ ।।
śrūyate hi śuka-sārikābhirmantro bhinnaḥ | śvabhirapyanyaiśca tiryag-yonibhiriti || 01.15.04 ||

तस्मान्मन्त्र-उद्देशं अनायुक्तो नौपगच्छेत् ।। ०१.१५.०५ ।।
tasmānmantra-uddeśaṃ anāyukto naupagacchet || 01.15.05 ||

उच्छिद्येत मन्त्र-भेदी ।। ०१.१५.०६ ।।
ucchidyeta mantra-bhedī || 01.15.06 ||

मन्त्र-भेदो हि दूत-अमात्य-स्वामिनां इङ्गित-आकाराभ्यां ।। ०१.१५.०७ ।।
mantra-bhedo hi dūta-amātya-svāmināṃ iṅgita-ākārābhyāṃ || 01.15.07 ||

इङ्गितं अन्यथा-वृत्तिः ।। ०१.१५.०८ ।।
iṅgitaṃ anyathā-vṛttiḥ || 01.15.08 ||

आकृति-ग्रहणं आकारः ।। ०१.१५.०९ ।।
ākṛti-grahaṇaṃ ākāraḥ || 01.15.09 ||

तस्य संवरणं आयुक्त-पुरुष-रक्षणं आ-कार्य-कालादिति ।। ०१.१५.१० ।।
tasya saṃvaraṇaṃ āyukta-puruṣa-rakṣaṇaṃ ā-kārya-kālāditi || 01.15.10 ||

तेषां हि प्रमाद-मद-सुप्त-प्रलापाः । काम-आदिरुत्सेकः । प्रच्छन्नोअवमतो वा मन्त्रं भिनत्ति ।। ०१.१५.११ ।।
teṣāṃ hi pramāda-mada-supta-pralāpāḥ | kāma-ādirutsekaḥ | pracchannoavamato vā mantraṃ bhinatti || 01.15.11 ||

तस्मादाद्रक्षेन्मन्त्रं ।। ०१.१५.१२ ।।
tasmādādrakṣenmantraṃ || 01.15.12 ||

मन्त्र-भेदो ह्ययोग-क्षेम-करो राज्ञस्तद्-आयुक्त-पुरुषाणां च ।। ०१.१५.१३ ।। तस्माद्गुह्यं एको मन्त्रयेत इति भारद्वाजः ।। ०१.१५.१४ ।।
mantra-bhedo hyayoga-kṣema-karo rājñastad-āyukta-puruṣāṇāṃ ca || 01.15.13 || tasmādguhyaṃ eko mantrayeta iti bhāradvājaḥ || 01.15.14 ||

मन्त्रिणां अपि हि मन्त्रिणो भवन्ति । तेषां अप्यन्ये ।। ०१.१५.१५ ।। साएषा मन्त्रि-परम्परा मन्त्रं भिनत्ति ।। ०१.१५.१६ ।। तस्मान्नास्य परे विद्युः कर्म किंचिच्चिकीर्षितं ।। ०१.१५.१७अ ब ।।
mantriṇāṃ api hi mantriṇo bhavanti | teṣāṃ apyanye || 01.15.15 || sāeṣā mantri-paramparā mantraṃ bhinatti || 01.15.16 || tasmānnāsya pare vidyuḥ karma kiṃciccikīrṣitaṃ || 01.15.17a ba ||

आरब्धारस्तु जानीयुरारब्धं कृतं एव वा ।। ०१.१५.१७च्द् ।।
ārabdhārastu jānīyurārabdhaṃ kṛtaṃ eva vā || 01.15.17cd ||

नएकस्य मन्त्र-सिद्धिरस्ति इति विशाल-अक्षः ।। ०१.१५.१८ ।।
naekasya mantra-siddhirasti iti viśāla-akṣaḥ || 01.15.18 ||

प्रत्यक्ष-परोक्ष-अनुमेया हि राज-वृत्तिः ।। ०१.१५.१९ ।। अनुपलब्धस्य ज्ञानं उपलब्धस्य निश्चित-बल-आधानं अर्थ-द्वैधस्य संशयच्-छेदनं एक-देश-दृष्टस्य शेष-उपलब्धिरिति मन्त्रि-साध्यं एतत् ।। ०१.१५.२० ।। तस्माद्बुद्धि-वृद्धैः सार्धं अध्यासीत मन्त्रं ।। ०१.१५.२१ ।। न कंचिदवमन्येत सर्वस्य शृणुयान्मतं ।। ०१.१५.२२अ ब ।।
pratyakṣa-parokṣa-anumeyā hi rāja-vṛttiḥ || 01.15.19 || anupalabdhasya jñānaṃ upalabdhasya niścita-bala-ādhānaṃ artha-dvaidhasya saṃśayac-chedanaṃ eka-deśa-dṛṣṭasya śeṣa-upalabdhiriti mantri-sādhyaṃ etat || 01.15.20 || tasmādbuddhi-vṛddhaiḥ sārdhaṃ adhyāsīta mantraṃ || 01.15.21 || na kaṃcidavamanyeta sarvasya śṛṇuyānmataṃ || 01.15.22a ba ||

बालस्याप्यर्थवद्-वाक्यं उपयुञ्जीत पण्डितः ।। ०१.१५.२२च्द् ।।
bālasyāpyarthavad-vākyaṃ upayuñjīta paṇḍitaḥ || 01.15.22cd ||

एतन्मन्त्र-ज्ञानम् । नएतन्मन्त्र-रक्षणम् इति पाराशराः ।। ०१.१५.२३ ।।
etanmantra-jñānam | naetanmantra-rakṣaṇam iti pārāśarāḥ || 01.15.23 ||

यदस्य कार्यं अभिप्रेतं तत्-प्रतिरूपकं मन्त्रिणः पृच्छेत् कार्यं इदं एवं आसीत् । एवं वा यदि भवेत् । तत्कथं कर्तव्यम्" इति ।। ०१.१५.२४ ।।
yadasya kāryaṃ abhipretaṃ tat-pratirūpakaṃ mantriṇaḥ pṛcchet kāryaṃ idaṃ evaṃ āsīt | evaṃ vā yadi bhavet | tatkathaṃ kartavyam" iti || 01.15.24 ||

ते यथा ब्रूयुस्तत्कुर्यात् ।। ०१.१५.२५ ।।
te yathā brūyustatkuryāt || 01.15.25 ||

एवं मन्त्र-उपलब्धिः संवृतिश्च भवति" इति ।। ०१.१५.२६ ।।
evaṃ mantra-upalabdhiḥ saṃvṛtiśca bhavati" iti || 01.15.26 ||

नैति पिशुनः ।। ०१.१५.२७ ।।
naiti piśunaḥ || 01.15.27 ||

मन्त्रिणो हि व्यवहितं अर्थं वृत्तं अवृत्तं वा पृष्टा अनादरेण ब्रुवन्ति प्रकाशयन्ति वा ।। ०१.१५.२८ ।। स दोषः ।। ०१.१५.२९ ।। तस्मात्कर्मसु ये येष्वभिप्रेतास्तैः सह मन्त्रयेत ।। ०१.१५.३० ।। तैर्मन्त्रयमाणो हि मन्त्र-सिद्धिं गुप्तिं च लभते इति ।। ०१.१५.३१ ।।
mantriṇo hi vyavahitaṃ arthaṃ vṛttaṃ avṛttaṃ vā pṛṣṭā anādareṇa bruvanti prakāśayanti vā || 01.15.28 || sa doṣaḥ || 01.15.29 || tasmātkarmasu ye yeṣvabhipretāstaiḥ saha mantrayeta || 01.15.30 || tairmantrayamāṇo hi mantra-siddhiṃ guptiṃ ca labhate iti || 01.15.31 ||

नैति कौटिल्यः ।। ०१.१५.३२ ।।
naiti kauṭilyaḥ || 01.15.32 ||

अनवस्था ह्येषा ।। ०१.१५.३३ ।।
anavasthā hyeṣā || 01.15.33 ||

मन्त्रिभिस्त्रिभिश्चतुर्भिर्वा सह मन्त्रयेत ।। ०१.१५.३४ ।।
mantribhistribhiścaturbhirvā saha mantrayeta || 01.15.34 ||

मन्त्रयमाणो ह्येकेनार्थ-कृच्छ्रेषु निश्चयं नाधिगच्छेत् ।। ०१.१५.३५ ।।
mantrayamāṇo hyekenārtha-kṛcchreṣu niścayaṃ nādhigacchet || 01.15.35 ||

एकश्च मन्त्री यथा-इष्टं अनवग्रहश्चरति ।। ०१.१५.३६ ।।
ekaśca mantrī yathā-iṣṭaṃ anavagrahaścarati || 01.15.36 ||

द्वाभ्यां मन्त्रयमाणो द्वाभ्यां संहताभ्यां अवगृह्यते । विगृहीताभ्यां विनाश्यते ।। ०१.१५.३७ ।।
dvābhyāṃ mantrayamāṇo dvābhyāṃ saṃhatābhyāṃ avagṛhyate | vigṛhītābhyāṃ vināśyate || 01.15.37 ||

तत्त्रिषु चतुषु वा कृच्छ्रेणौपपद्यते ।। ०१.१५.३८ ।।
tattriṣu catuṣu vā kṛcchreṇaupapadyate || 01.15.38 ||

महा-दोषं उपपन्नं तु भवति ।। ०१.१५.३९ ।।
mahā-doṣaṃ upapannaṃ tu bhavati || 01.15.39 ||

ततः परेषु कृच्छ्रेणार्थ-निश्चयो गम्यते । मन्त्रो वा रक्ष्यते ।। ०१.१५.४० ।।
tataḥ pareṣu kṛcchreṇārtha-niścayo gamyate | mantro vā rakṣyate || 01.15.40 ||

देश-काल-कार्य-वशेन त्वेकेन सह द्वाभ्यां एको वा यथा-सामर्थ्यं मन्त्रयेत (अल्तेर्णतिवे विएwसप्प्रोवेद्) ।। ०१.१५.४१ ।।
deśa-kāla-kārya-vaśena tvekena saha dvābhyāṃ eko vā yathā-sāmarthyaṃ mantrayeta (alterṇative viewsapproved) || 01.15.41 ||

कर्मणां आरम्भ-उपायः पुरुष-द्रव्य-सम्पद्देश-काल-विभागो विनिपात-प्रतीकारः कार्य-सिद्धिरिति पञ्च-अङ्गो मन्त्रः ।। ०१.१५.४२ ।।
karmaṇāṃ ārambha-upāyaḥ puruṣa-dravya-sampaddeśa-kāla-vibhāgo vinipāta-pratīkāraḥ kārya-siddhiriti pañca-aṅgo mantraḥ || 01.15.42 ||

तानेकैकशः पृच्छेत्समस्तांश्च ।। ०१.१५.४३ ।।
tānekaikaśaḥ pṛcchetsamastāṃśca || 01.15.43 ||

हेतुभिश्चएषां मति-प्रविवेकान्विद्यात् ।। ०१.१५.४४ ।।
hetubhiścaeṣāṃ mati-pravivekānvidyāt || 01.15.44 ||

अवाप्त-अर्थः कालं नातिक्रामयेत् ।। ०१.१५.४५ ।।
avāpta-arthaḥ kālaṃ nātikrāmayet || 01.15.45 ||

न दीर्घ-कालं मन्त्रयेत । न तेषां पक्षीयैर्येषां अपकुर्यात् ।। ०१.१५.४६ ।।
na dīrgha-kālaṃ mantrayeta | na teṣāṃ pakṣīyairyeṣāṃ apakuryāt || 01.15.46 ||

मन्त्रि-परिषदं द्वादश-अमात्यान्कुर्वीत इति मानवाः ।। ०१.१५.४७ ।।
mantri-pariṣadaṃ dvādaśa-amātyānkurvīta iti mānavāḥ || 01.15.47 ||

षोडश इति बार्हस्पत्याः ।। ०१.१५.४८ ।।
ṣoḍaśa iti bārhaspatyāḥ || 01.15.48 ||

विंशतिम् इत्यौशनसाः ।। ०१.१५.४९ ।।
viṃśatim ityauśanasāḥ || 01.15.49 ||

यथा-सामर्थ्यं इति कौटिल्यः ।। ०१.१५.५० ।।
yathā-sāmarthyaṃ iti kauṭilyaḥ || 01.15.50 ||

ते ह्यस्य स्व-पक्षं पर-पक्षं च चिन्तयेयुः ।। ०१.१५.५१ ।।
te hyasya sva-pakṣaṃ para-pakṣaṃ ca cintayeyuḥ || 01.15.51 ||

अकृत-आरम्भं आरब्ध-अनुष्ठानं अनुष्ठित-विशेषं नियोग-सम्पदं च कर्मणां कुर्युः ।। ०१.१५.५२ ।।
akṛta-ārambhaṃ ārabdha-anuṣṭhānaṃ anuṣṭhita-viśeṣaṃ niyoga-sampadaṃ ca karmaṇāṃ kuryuḥ || 01.15.52 ||

आसन्नैः सह कर्माणि पश्येत् ।। ०१.१५.५३ ।।
āsannaiḥ saha karmāṇi paśyet || 01.15.53 ||

अनासन्नैः सह पत्त्र-सम्प्रेषणेन मन्त्रयेत ।। ०१.१५.५४ ।।
anāsannaiḥ saha pattra-sampreṣaṇena mantrayeta || 01.15.54 ||

इन्द्रस्य हि मन्त्रि-परिषद्-ऋषीणां सहस्रं ।। ०१.१५.५५ ।।
indrasya hi mantri-pariṣad-ṛṣīṇāṃ sahasraṃ || 01.15.55 ||

स तच्चक्षुः ।। ०१.१५.५६ ।।
sa taccakṣuḥ || 01.15.56 ||

तस्मादिमं द्व्य्-अक्षं सहस्र-अक्षं आहुः ।। ०१.१५.५७ ।।
tasmādimaṃ dvy-akṣaṃ sahasra-akṣaṃ āhuḥ || 01.15.57 ||

आत्ययिके कार्ये मन्त्रिणो मन्त्रि-परिषदं चऽहूय ब्रूयात् ।। ०१.१५.५८ ।।
ātyayike kārye mantriṇo mantri-pariṣadaṃ ca'hūya brūyāt || 01.15.58 ||

तत्र यद्-भूयिष्ठा ब्रूयुः कार्य-सिद्धि-करं वा तत्कुर्यात् ।। ०१.१५.५९ ।।
tatra yad-bhūyiṣṭhā brūyuḥ kārya-siddhi-karaṃ vā tatkuryāt || 01.15.59 ||

कुर्वतश्च ।। ०१.१५.६० ।।
kurvataśca || 01.15.60 ||

नास्य गुह्यं परे विद्युश्छिद्रं विद्यात्परस्य च ।। ०१.१५.६०अ ब ।।
nāsya guhyaṃ pare vidyuśchidraṃ vidyātparasya ca || 01.15.60a ba ||

गूहेत्कूर्मैवाङ्गानि यत्स्याद्विवृतं आत्मनः ।। ०१.१५.६०च्द् ।।
gūhetkūrmaivāṅgāni yatsyādvivṛtaṃ ātmanaḥ || 01.15.60cd ||

यथा ह्यश्रोत्रियः श्राद्धं न सतां भोक्तुं अर्हति ।। ०१.१५.६१अ ब ।।
yathā hyaśrotriyaḥ śrāddhaṃ na satāṃ bhoktuṃ arhati || 01.15.61a ba ||

एवं अश्रुत-शास्त्र-अर्थो न मन्त्रं श्रोतुं अर्हति ।। ०१.१५.६१च्द् ।।
evaṃ aśruta-śāstra-artho na mantraṃ śrotuṃ arhati || 01.15.61cd ||

उद्वृत्त-मन्त्रो दूत-प्रणिधिः ।। ०१.१६.०१ ।।
udvṛtta-mantro dūta-praṇidhiḥ || 01.16.01 ||

अमात्य-सम्पदाउपेतो निसृष्ट-अर्थः ।। ०१.१६.०२ ।।
amātya-sampadāupeto nisṛṣṭa-arthaḥ || 01.16.02 ||

पाद-गुण-हीनः परिमित-अर्थः ।। ०१.१६.०३ ।।
pāda-guṇa-hīnaḥ parimita-arthaḥ || 01.16.03 ||

अर्ध-गुण-हीनः शासन-हरः ।। ०१.१६.०४ ।।
ardha-guṇa-hīnaḥ śāsana-haraḥ || 01.16.04 ||

सुप्रतिविहित-यान-वाहन-पुरुष-परिवापः प्रतिष्ठेत ।। ०१.१६.०५ ।।
suprativihita-yāna-vāhana-puruṣa-parivāpaḥ pratiṣṭheta || 01.16.05 ||

शासनं एवं वाच्यः परः । स वक्ष्यत्येवम् । तस्यैदं प्रतिवाक्यम् । एवं अतिसंधातव्यम् । इत्यधीयानो गच्छेत् ।। ०१.१६.०६ ।।
śāsanaṃ evaṃ vācyaḥ paraḥ | sa vakṣyatyevam | tasyaidaṃ prativākyam | evaṃ atisaṃdhātavyam | ityadhīyāno gacchet || 01.16.06 ||

अटव्य्-अन्त-पाल-पुर-राष्ट्र-मुख्यैश्च प्रतिसंसर्गं गच्छेत् ।। ०१.१६.०७ ।।
aṭavy-anta-pāla-pura-rāṣṭra-mukhyaiśca pratisaṃsargaṃ gacchet || 01.16.07 ||

अनीक-स्थान-युद्ध-प्रतिग्रह-अपसार-भूमीरात्मनः परस्य चावेक्षेत ।। ०१.१६.०८ ।।
anīka-sthāna-yuddha-pratigraha-apasāra-bhūmīrātmanaḥ parasya cāvekṣeta || 01.16.08 ||

दुर्ग-राष्ट्र-प्रमाणं सार-वृत्ति-गुप्तिच्-छिद्राणि चौपलभेत ।। ०१.१६.०९ ।।
durga-rāṣṭra-pramāṇaṃ sāra-vṛtti-guptic-chidrāṇi caupalabheta || 01.16.09 ||

पर-अधिष्ठानं अनुज्ञातः प्रविशेत् ।। ०१.१६.१० ।।
para-adhiṣṭhānaṃ anujñātaḥ praviśet || 01.16.10 ||

शासनं च यथा-उक्तं ब्रूयात् । प्राण-आबाधेअपि दृष्टे ।। ०१.१६.११ ।।
śāsanaṃ ca yathā-uktaṃ brūyāt | prāṇa-ābādheapi dṛṣṭe || 01.16.11 ||

परस्य वाचि वक्त्रे दृष्ट्यां च प्रसादं वाक्य-पूजनं इष्ट-परिप्रश्नं गुण-कथा-सङ्गं आसन्नं आसनं सत्कारं इष्टेषु स्मरणं विश्वास-गमनं च लक्षयेत्तुष्टस्य । विपरीतं अतुष्टस्य ।। ०१.१६.१२ ।।
parasya vāci vaktre dṛṣṭyāṃ ca prasādaṃ vākya-pūjanaṃ iṣṭa-paripraśnaṃ guṇa-kathā-saṅgaṃ āsannaṃ āsanaṃ satkāraṃ iṣṭeṣu smaraṇaṃ viśvāsa-gamanaṃ ca lakṣayettuṣṭasya | viparītaṃ atuṣṭasya || 01.16.12 ||

तं ब्रूयात् "दूत-मुखा हि राजानः । त्वं चान्ये च ।। ०१.१६.१३ ।।
taṃ brūyāt "dūta-mukhā hi rājānaḥ | tvaṃ cānye ca || 01.16.13 ||

तस्मादुद्यतेष्वपि शस्त्रेषु यथा-उक्तं वक्तारो दूताः ।। ०१.१६.१४ ।।
tasmādudyateṣvapi śastreṣu yathā-uktaṃ vaktāro dūtāḥ || 01.16.14 ||

तेषां अन्त-अवसायिनोअप्यवध्याः । किं अङ्ग पुनर्ब्राह्मणाः ।। ०१.१६.१५ ।।
teṣāṃ anta-avasāyinoapyavadhyāḥ | kiṃ aṅga punarbrāhmaṇāḥ || 01.16.15 ||

परस्यएतद्वाक्यं ।। ०१.१६.१६ ।।
parasyaetadvākyaṃ || 01.16.16 ||

एष दूत-धर्मः" इति ।। ०१.१६.१७ ।।
eṣa dūta-dharmaḥ" iti || 01.16.17 ||

वसेदविसृष्टः पूजया नौत्सिक्तः ।। ०१.१६.१८ ।।
vasedavisṛṣṭaḥ pūjayā nautsiktaḥ || 01.16.18 ||

परेषु बलित्वं न मन्येत ।। ०१.१६.१९ ।।
pareṣu balitvaṃ na manyeta || 01.16.19 ||

वाक्यं अनिष्टं सहेत ।। ०१.१६.२० ।।
vākyaṃ aniṣṭaṃ saheta || 01.16.20 ||

स्त्रियः पानं च वर्जयेत् ।। ०१.१६.२१ ।।
striyaḥ pānaṃ ca varjayet || 01.16.21 ||

एकः शयीत ।। ०१.१६.२२ ।।
ekaḥ śayīta || 01.16.22 ||

सुप्त-मत्तयोर्हि भाव-ज्ञानं दृष्टं ।। ०१.१६.२३ ।।
supta-mattayorhi bhāva-jñānaṃ dṛṣṭaṃ || 01.16.23 ||

कृत्य-पक्ष-उपजापं अकृत्य-पक्षे गूढ-प्रणिधानं राग-अपरागौ भर्तरि रन्ध्रं च प्रकृतीनां तापस-वैदेहक-व्यञ्जनाभ्यां उपलभेत । तयोरन्तेवासिभिश्चिकित्सक-पाषण्ड-व्यञ्जन-उभय-वेतनैर्वा ।। ०१.१६.२४ ।।
kṛtya-pakṣa-upajāpaṃ akṛtya-pakṣe gūḍha-praṇidhānaṃ rāga-aparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasa-vaidehaka-vyañjanābhyāṃ upalabheta | tayorantevāsibhiścikitsaka-pāṣaṇḍa-vyañjana-ubhaya-vetanairvā || 01.16.24 ||

तेषां असम्भाषायां याचक-मत्त-उन्मत्त-सुप्त-प्रलापैः पुण्य-स्थान-देव-गृह-चित्र-लेख्य-संज्ञाभिर्वा चारं उपलभेत ।। ०१.१६.२५ ।।
teṣāṃ asambhāṣāyāṃ yācaka-matta-unmatta-supta-pralāpaiḥ puṇya-sthāna-deva-gṛha-citra-lekhya-saṃjñābhirvā cāraṃ upalabheta || 01.16.25 ||

उपलब्धस्यौपजापं उपेयात् ।। ०१.१६.२६ ।।
upalabdhasyaupajāpaṃ upeyāt || 01.16.26 ||

परेण चौक्तः स्वासां प्रकृतीनां प्रमाणं नऽचक्षीत ।। ०१.१६.२७ ।।
pareṇa cauktaḥ svāsāṃ prakṛtīnāṃ pramāṇaṃ na'cakṣīta || 01.16.27 ||

सर्वं वेद भवान् इति ब्रूयात् । कार्य-सिद्धि-करं वा ।। ०१.१६.२८ ।।
sarvaṃ veda bhavān iti brūyāt | kārya-siddhi-karaṃ vā || 01.16.28 ||

कार्यस्यासिद्धावुपरुध्यमानस्तर्कयेत् "किं भर्तुर्मे व्यसनं आसन्नं पश्यन् । स्वं वा व्यसनं प्रतिकर्तु-कामः । पार्ष्णि-ग्राहं आसारं अन्तः-कोपं आटविकं वा समुत्थापयितु-कामः । मित्रं आक्रन्दं वा व्याघातयितु-कामः । स्वं वा परतो विग्रहं अन्तः-कोपं आटविकं वा प्रतिकर्तु-कामः । संसिद्धं वा मे भर्तुर्यात्रा-कालं अभिहन्तु-कामः । ।। ०१.१६.२९ ।।
kāryasyāsiddhāvuparudhyamānastarkayet "kiṃ bharturme vyasanaṃ āsannaṃ paśyan | svaṃ vā vyasanaṃ pratikartu-kāmaḥ | pārṣṇi-grāhaṃ āsāraṃ antaḥ-kopaṃ āṭavikaṃ vā samutthāpayitu-kāmaḥ | mitraṃ ākrandaṃ vā vyāghātayitu-kāmaḥ | svaṃ vā parato vigrahaṃ antaḥ-kopaṃ āṭavikaṃ vā pratikartu-kāmaḥ | saṃsiddhaṃ vā me bharturyātrā-kālaṃ abhihantu-kāmaḥ | || 01.16.29 ||

।। सस्य-पण्य-कुप्य-संग्रहं दुर्ग-कर्म बल-समुद्दानं वा कर्तु-कामः । स्व-सैन्यानां वा व्यायामस्य देश-कालावाकाङ्क्षमाणः । परिभव-प्रमादाभ्यां वा । संसर्ग-अनुबन्ध-अर्थी वा । मां उपरुणद्धि" इति ।।
|| sasya-paṇya-kupya-saṃgrahaṃ durga-karma bala-samuddānaṃ vā kartu-kāmaḥ | sva-sainyānāṃ vā vyāyāmasya deśa-kālāvākāṅkṣamāṇaḥ | paribhava-pramādābhyāṃ vā | saṃsarga-anubandha-arthī vā | māṃ uparuṇaddhi" iti ||

ज्ञात्वा वसेदपसरेद्वा ।। ०१.१६.३० ।।
jñātvā vasedapasaredvā || 01.16.30 ||

प्रयोजनं इष्टं अवेक्षेत वा ।। ०१.१६.३१ ।।
prayojanaṃ iṣṭaṃ avekṣeta vā || 01.16.31 ||

शासनं अनिष्टं उक्त्वा बन्ध-वध-भयादविसृष्टोअप्यपगच्छेत् । अन्यथा नियम्येत ।। ०१.१६.३२ ।।
śāsanaṃ aniṣṭaṃ uktvā bandha-vadha-bhayādavisṛṣṭoapyapagacchet | anyathā niyamyeta || 01.16.32 ||

प्रेषणं संधि-पालत्वं प्रतापो मित्र-संग्रहः ।। ०१.१६.३३अ ब ।।
preṣaṇaṃ saṃdhi-pālatvaṃ pratāpo mitra-saṃgrahaḥ || 01.16.33a ba ||

उपजापः सुहृद्-भेदो गूढ-दण्ड-अतिसारणं ।। ०१.१६.३३च्द् ।।
upajāpaḥ suhṛd-bhedo gūḍha-daṇḍa-atisāraṇaṃ || 01.16.33cd ||

बन्धु-रत्न-अपहरणं चार-ज्ञानं पराक्रमः ।। ०१.१६.३४अ ब ।।
bandhu-ratna-apaharaṇaṃ cāra-jñānaṃ parākramaḥ || 01.16.34a ba ||

समाधि-मोक्षो दूतस्य कर्म योगस्य चऽश्रयः ।। ०१.१६.३४च्द् ।।
samādhi-mokṣo dūtasya karma yogasya ca'śrayaḥ || 01.16.34cd ||

स्व-दूतैः कारयेदेतत्पर-दूतांश्च रक्षयेत् ।। ०१.१६.३५अ ब ।।
sva-dūtaiḥ kārayedetatpara-dūtāṃśca rakṣayet || 01.16.35a ba ||

प्रतिदूत-अपसर्पाभ्यां दृश्य-अदृश्यैश्च रक्षिभिः ।। ०१.१६.३५च्द् ।।
pratidūta-apasarpābhyāṃ dṛśya-adṛśyaiśca rakṣibhiḥ || 01.16.35cd ||

रक्षितो राजा राज्यं रक्षत्यासन्नेभ्यः परेभ्यश्च । पूर्वं दारेभ्यः पुत्रेभ्यश्च ।। ०१.१७.०१ ।।
rakṣito rājā rājyaṃ rakṣatyāsannebhyaḥ parebhyaśca | pūrvaṃ dārebhyaḥ putrebhyaśca || 01.17.01 ||

दार-रक्षणं निशान्त-प्रणिधौ वक्ष्यामः ।। ०१.१७.०२ ।।
dāra-rakṣaṇaṃ niśānta-praṇidhau vakṣyāmaḥ || 01.17.02 ||

पुत्र-रक्षणं तु ।। ०१.१७.०३ ।। जन्म-प्रभृति राज-पुत्रान्रक्षेत् ।। ०१.१७.०४ ।।
putra-rakṣaṇaṃ tu || 01.17.03 || janma-prabhṛti rāja-putrānrakṣet || 01.17.04 ||

कर्कटक-सधर्माणो हि जनक-भक्षा राज-पुत्राः ।। ०१.१७.०५ ।।
karkaṭaka-sadharmāṇo hi janaka-bhakṣā rāja-putrāḥ || 01.17.05 ||

तेषां अजात-स्नेहे पितर्युपांशु-दण्डः श्रेयान्" इति भारद्वाजः ।। ०१.१७.०६ ।।
teṣāṃ ajāta-snehe pitaryupāṃśu-daṇḍaḥ śreyān" iti bhāradvājaḥ || 01.17.06 ||

नृशंसं अदुष्ट-वधः क्षत्र-बीज-विनाशश्च इति विशाल-अक्षः ।। ०१.१७.०७ ।।
nṛśaṃsaṃ aduṣṭa-vadhaḥ kṣatra-bīja-vināśaśca iti viśāla-akṣaḥ || 01.17.07 ||

तस्मादेक-स्थान-अवरोधः श्रेयान् इति ।। ०१.१७.०८ ।।
tasmādeka-sthāna-avarodhaḥ śreyān iti || 01.17.08 ||

अहि-भयं एतद्" इति पाराशराः ।। ०१.१७.०९ ।।
ahi-bhayaṃ etad" iti pārāśarāḥ || 01.17.09 ||

कुमारो हि विक्रम-भयान्मां पिताअवरुणद्धि" इति ज्ञात्वा तं एवाङ्के कुर्यात् ।। ०१.१७.१० ।।
kumāro hi vikrama-bhayānmāṃ pitāavaruṇaddhi" iti jñātvā taṃ evāṅke kuryāt || 01.17.10 ||

तस्मादन्त-पाल-दुर्गे वासः श्रेयान्" इति ।। ०१.१७.११ ।।
tasmādanta-pāla-durge vāsaḥ śreyān" iti || 01.17.11 ||

औरभ्रं भयं एतद् इति पिशुनः ।। ०१.१७.१२ ।।
aurabhraṃ bhayaṃ etad iti piśunaḥ || 01.17.12 ||

प्रत्यापत्तेर्हि तदेव कारणं ज्ञात्वाअन्त-पाल-सखः स्यात् ।। ०१.१७.१३ ।। तस्मात्स्व-विषयादपकृष्टे सामन्त-दुर्गे वासः श्रेयान् इति ।। ०१.१७.१४ ।।
pratyāpatterhi tadeva kāraṇaṃ jñātvāanta-pāla-sakhaḥ syāt || 01.17.13 || tasmātsva-viṣayādapakṛṣṭe sāmanta-durge vāsaḥ śreyān iti || 01.17.14 ||

वत्स-स्थानं एतद् इति कौणपदन्तः ।। ०१.१७.१५ ।।
vatsa-sthānaṃ etad iti kauṇapadantaḥ || 01.17.15 ||

वत्सेनैव हि धेनुं पितरं अस्य सामन्तो दुह्यात् ।। ०१.१७.१६ ।। तस्मान्मातृ-बन्धुषु वासः श्रेयान् इति ।। ०१.१७.१७ ।।
vatsenaiva hi dhenuṃ pitaraṃ asya sāmanto duhyāt || 01.17.16 || tasmānmātṛ-bandhuṣu vāsaḥ śreyān iti || 01.17.17 ||

ध्वज-स्थानं एतद् इति वात-व्याधिः ।। ०१.१७.१८ ।।
dhvaja-sthānaṃ etad iti vāta-vyādhiḥ || 01.17.18 ||

तेन हि ध्वजेनादिति-कौशिकवदस्य मातृ-बान्धवा भिक्षेरन् ।। ०१.१७.१९ ।। तस्माद्ग्राम्य सुखेष्वेनं अवसृजेत् ।। ०१.१७.२० ।। सुख-उपरुद्धा हि पुत्राः पितरं नाभिद्रुह्यन्ति इति ।। ०१.१७.२१ ।।
tena hi dhvajenāditi-kauśikavadasya mātṛ-bāndhavā bhikṣeran || 01.17.19 || tasmādgrāmya sukheṣvenaṃ avasṛjet || 01.17.20 || sukha-uparuddhā hi putrāḥ pitaraṃ nābhidruhyanti iti || 01.17.21 ||

जीवन्-मरणं एतदिति कौटिल्यः ।। ०१.१७.२२ ।।
jīvan-maraṇaṃ etaditi kauṭilyaḥ || 01.17.22 ||

काष्ठं इव घुण-जग्धं राज-कुलं अविनीत-पुत्रं अभियुक्त-मात्रं भज्येत ।। ०१.१७.२३ ।।
kāṣṭhaṃ iva ghuṇa-jagdhaṃ rāja-kulaṃ avinīta-putraṃ abhiyukta-mātraṃ bhajyeta || 01.17.23 ||

तस्मादृतुमत्यां महिष्यां ऋत्विजश्चरुं ऐन्द्राबार्हस्पत्यं निर्वपेयुः ।। ०१.१७.२४ ।।
tasmādṛtumatyāṃ mahiṣyāṃ ṛtvijaścaruṃ aindrābārhaspatyaṃ nirvapeyuḥ || 01.17.24 ||

आपन्न-सत्त्वायाः कौमार-भृत्यो गर्भ-भर्मणि प्रसवे च वियतेत ।। ०१.१७.२५ ।।
āpanna-sattvāyāḥ kaumāra-bhṛtyo garbha-bharmaṇi prasave ca viyateta || 01.17.25 ||

प्रजातायाः पुत्र-संस्कारं पुरोहितः कुर्यात् ।। ०१.१७.२६ ।।
prajātāyāḥ putra-saṃskāraṃ purohitaḥ kuryāt || 01.17.26 ||

समर्थं तद्विदो विनयेयुः ।। ०१.१७.२७ ।।
samarthaṃ tadvido vinayeyuḥ || 01.17.27 ||

सत्त्रिणां एकश्चएनं मृगया-द्यूत-मद्य-स्त्रीभिः प्रलोभयेत्पितरि विक्रम्य राज्यं गृहाण" इति ।। ०१.१७.२८ ।।
sattriṇāṃ ekaścaenaṃ mṛgayā-dyūta-madya-strībhiḥ pralobhayetpitari vikramya rājyaṃ gṛhāṇa" iti || 01.17.28 ||

तं अन्यः सत्त्री प्रतिषेधयेत्" इत्याम्भीयाः ।। ०१.१७.२९ ।।
taṃ anyaḥ sattrī pratiṣedhayet" ityāmbhīyāḥ || 01.17.29 ||

महा-दोषं अबुद्ध-बोधनं इत्कौटिल्यः ।। ०१.१७.३० ।।
mahā-doṣaṃ abuddha-bodhanaṃ itkauṭilyaḥ || 01.17.30 ||

नवं हि द्रव्यं येन येनार्थ-जातेनौपदिह्यते तत्तदाचूषति ।। ०१.१७.३१ ।।
navaṃ hi dravyaṃ yena yenārtha-jātenaupadihyate tattadācūṣati || 01.17.31 ||

एवं अयं नव-बुद्धिर्यद्यदुच्यते तत्तत्-शास्त्र-उपदेशं इवाभिजानाति ।। ०१.१७.३२ ।।
evaṃ ayaṃ nava-buddhiryadyaducyate tattat-śāstra-upadeśaṃ ivābhijānāti || 01.17.32 ||

तस्माद्धर्म्यं अर्थ्यं चास्यौपदिशेन्नाधर्म्यं अनर्थ्यं च ।। ०१.१७.३३ ।।
tasmāddharmyaṃ arthyaṃ cāsyaupadiśennādharmyaṃ anarthyaṃ ca || 01.17.33 ||

सत्त्रिणस्त्वेनं "तव स्मः" इति वदन्तः पालयेयुः ।। ०१.१७.३४ ।।
sattriṇastvenaṃ "tava smaḥ" iti vadantaḥ pālayeyuḥ || 01.17.34 ||

यौवन-उत्सेकात्पर-स्त्रीषु मनः कुर्वाणं आर्या-व्यञ्जनाभिः स्त्रीभिरमेध्याभिः शून्य-आगारेषु रात्रावुद्वेजयेयुः ।। ०१.१७.३५ ।।
yauvana-utsekātpara-strīṣu manaḥ kurvāṇaṃ āryā-vyañjanābhiḥ strībhiramedhyābhiḥ śūnya-āgāreṣu rātrāvudvejayeyuḥ || 01.17.35 ||

मद्य-कामं योग-पानेनौद्वेजयेयुः ।। ०१.१७.३६ ।।
madya-kāmaṃ yoga-pānenaudvejayeyuḥ || 01.17.36 ||

द्यूत-कामं कापटिकैरुद्वेजयेयुः ।। ०१.१७.३७ ।।
dyūta-kāmaṃ kāpaṭikairudvejayeyuḥ || 01.17.37 ||

मृगया-कामं प्रतिरोधक-व्यञ्जनैस्त्रासयेयुः ।। ०१.१७.३८ ।।
mṛgayā-kāmaṃ pratirodhaka-vyañjanaistrāsayeyuḥ || 01.17.38 ||

पितरि विक्रम-बुद्धिं "तथा" इत्यनुप्रविश्य भेदयेयुः "अप्रार्थनीयो राजा । विपन्ने घातः । सम्पन्ने नरक-पातः । संक्रोशः । प्रजाभिरेक-लोष्ट-वधश्च" इति ।। ०१.१७.३९ ।।
pitari vikrama-buddhiṃ "tathā" ityanupraviśya bhedayeyuḥ "aprārthanīyo rājā | vipanne ghātaḥ | sampanne naraka-pātaḥ | saṃkrośaḥ | prajābhireka-loṣṭa-vadhaśca" iti || 01.17.39 ||

विरागं वेदयेयुः ।। ०१.१७.४० ।।
virāgaṃ vedayeyuḥ || 01.17.40 ||

प्रियं एक-पुत्रं बध्नीयात् ।। ०१.१७.४१ ।।
priyaṃ eka-putraṃ badhnīyāt || 01.17.41 ||

बहु-पुत्रः प्रत्यन्तं अन्य-विषयं वा प्रेषयेद्यत्र गर्भः पण्यं डिम्बो वा न भवेत् ।। ०१.१७.४२ ।।
bahu-putraḥ pratyantaṃ anya-viṣayaṃ vā preṣayedyatra garbhaḥ paṇyaṃ ḍimbo vā na bhavet || 01.17.42 ||

आत्म-सम्पन्नं सैनापत्ये यौवराज्ये वा स्थापयेत् ।। ०१.१७.४३ ।।
ātma-sampannaṃ saināpatye yauvarājye vā sthāpayet || 01.17.43 ||

बुद्धिमान्-आहार्य-बुद्धिर्दुर्बुद्धिरिति पुत्र-विशेषाः ।। ०१.१७.४४ ।।
buddhimān-āhārya-buddhirdurbuddhiriti putra-viśeṣāḥ || 01.17.44 ||

शिष्यमाणो धर्म-अर्थावुपलभते चानुतिष्ठति च बुद्धिमान् ।। ०१.१७.४५ ।।
śiṣyamāṇo dharma-arthāvupalabhate cānutiṣṭhati ca buddhimān || 01.17.45 ||

उपलभमानो नानुतिष्ठत्याहार्य-बुद्धिः ।। ०१.१७.४६ ।।
upalabhamāno nānutiṣṭhatyāhārya-buddhiḥ || 01.17.46 ||

अपाय-नित्यो धर्म-अर्थ-द्वेषी चैति दुर्बुद्धिः ।। ०१.१७.४७ ।।
apāya-nityo dharma-artha-dveṣī caiti durbuddhiḥ || 01.17.47 ||

स यद्येक-पुत्रः पुत्र-उत्पत्तावस्य प्रयतेत ।। ०१.१७.४८ ।।
sa yadyeka-putraḥ putra-utpattāvasya prayateta || 01.17.48 ||

पुत्रिका-पुत्रानुत्पादयेद्वा ।। ०१.१७.४९ ।।
putrikā-putrānutpādayedvā || 01.17.49 ||

वृद्धस्तु व्याधितो वा राजा मातृ-बन्धु-कुल्य-गुणवत्-सामन्तानां अन्यतमेन क्षेत्रे बीजं उत्पादयेत् ।। ०१.१७.५० ।।
vṛddhastu vyādhito vā rājā mātṛ-bandhu-kulya-guṇavat-sāmantānāṃ anyatamena kṣetre bījaṃ utpādayet || 01.17.50 ||

न चएक-पुत्रं अविनीतं राज्ये स्थापयेत् ।। ०१.१७.५१ ।।
na caeka-putraṃ avinītaṃ rājye sthāpayet || 01.17.51 ||

बहूनां एक-सम्रोधः पिता पुत्र-हितो भवेत् ।। ०१.१७.५२अ ब ।।
bahūnāṃ eka-samrodhaḥ pitā putra-hito bhavet || 01.17.52a ba ||

अन्यत्रऽपद ऐश्वर्यं ज्येष्ठ-भागि तु पूज्यते ।। ०१.१७.५२च्द् ।।
anyatra'pada aiśvaryaṃ jyeṣṭha-bhāgi tu pūjyate || 01.17.52cd ||

कुलस्य वा भवेद्राज्यं कुल-संघो हि दुर्जयः ।। ०१.१७.५३अ ब ।।
kulasya vā bhavedrājyaṃ kula-saṃgho hi durjayaḥ || 01.17.53a ba ||

अराज-व्यसन-आबाधः शश्वदावसति क्षितिं ।। ०१.१७.५३च्द् ।।
arāja-vyasana-ābādhaḥ śaśvadāvasati kṣitiṃ || 01.17.53cd ||

विनीतो राज-पुत्रः कृच्छ्र-वृत्तिरसदृशे कर्मणि नियुक्तः पितरं अनुवर्तेत । अन्यत्र प्राण-आबाधक-प्रकृति-कोपक-पातकेभ्यः ।। ०१.१८.०१ ।।
vinīto rāja-putraḥ kṛcchra-vṛttirasadṛśe karmaṇi niyuktaḥ pitaraṃ anuvarteta | anyatra prāṇa-ābādhaka-prakṛti-kopaka-pātakebhyaḥ || 01.18.01 ||

पुण्ये कर्मणि नियुक्तः पुरुषं अधिष्ठातारं याचेत् ।। ०१.१८.०२ ।।
puṇye karmaṇi niyuktaḥ puruṣaṃ adhiṣṭhātāraṃ yācet || 01.18.02 ||

पुरुष-अधिष्ठितश्च सविशेषं आदेशं अनुतिष्ठेत् ।। ०१.१८.०३ ।।
puruṣa-adhiṣṭhitaśca saviśeṣaṃ ādeśaṃ anutiṣṭhet || 01.18.03 ||

अभिरूपं च कर्म-फलं औपायनिकं च लाभं पितुरुपनाययेत् ।। ०१.१८.०४ ।।
abhirūpaṃ ca karma-phalaṃ aupāyanikaṃ ca lābhaṃ piturupanāyayet || 01.18.04 ||

तथाअप्यतुष्यन्तं अन्यस्मिन्पुत्रे दारेषु वा स्निह्यन्तं अरण्यायऽपृच्छेत ।। ०१.१८.०५ ।।
tathāapyatuṣyantaṃ anyasminputre dāreṣu vā snihyantaṃ araṇyāya'pṛccheta || 01.18.05 ||

बन्ध-वध-भयाद्वा यः सामन्तो न्याय-वृत्तिर्धार्मिकः सत्य-वाग्-अविसंवादकः प्रतिग्रहीता मानयिता चाभिपन्नानां तं आश्रयेत ।। ०१.१८.०६ ।।
bandha-vadha-bhayādvā yaḥ sāmanto nyāya-vṛttirdhārmikaḥ satya-vāg-avisaṃvādakaḥ pratigrahītā mānayitā cābhipannānāṃ taṃ āśrayeta || 01.18.06 ||

तत्रस्थः कोश-दण्ड-सम्पन्नः प्रवीर-पुरुष-कन्या-सम्बन्धं अटवी-सम्बन्धं कृत्य-पक्ष-उपग्रहं च कुर्यात् ।। ०१.१८.०७ ।।
tatrasthaḥ kośa-daṇḍa-sampannaḥ pravīra-puruṣa-kanyā-sambandhaṃ aṭavī-sambandhaṃ kṛtya-pakṣa-upagrahaṃ ca kuryāt || 01.18.07 ||

एक-चरः सुवर्ण-पाक-मणि-राग-हेम-रूप्य-पण्य-आकर-कर्म-अन्तानाजीवेत् ।। ०१.१८.०८ ।।
eka-caraḥ suvarṇa-pāka-maṇi-rāga-hema-rūpya-paṇya-ākara-karma-antānājīvet || 01.18.08 ||

पाषण्ड-संघ-द्रव्यं अश्रोत्रिय-उपभोग्यं वा देव-द्रव्यं आढ्य-विधवा-द्रव्यं वा गूढं अनुप्रविश्य सार्थ-यान-पात्राणि च मदन-रस-योगेनातिसंधायापहरेत् ।। ०१.१८.०९ ।।
pāṣaṇḍa-saṃgha-dravyaṃ aśrotriya-upabhogyaṃ vā deva-dravyaṃ āḍhya-vidhavā-dravyaṃ vā gūḍhaṃ anupraviśya sārtha-yāna-pātrāṇi ca madana-rasa-yogenātisaṃdhāyāpaharet || 01.18.09 ||

पारग्रामिकं वा योगं आतिष्ठेत् ।। ०१.१८.१० ।।
pāragrāmikaṃ vā yogaṃ ātiṣṭhet || 01.18.10 ||

मातुः परिजन-उपग्रहेण वा चेष्टेत ।। ०१.१८.११ ।।
mātuḥ parijana-upagraheṇa vā ceṣṭeta || 01.18.11 ||

कारु-शिल्पि-कुशीलव-चिकित्सक-वाग्-जीवन-पाषण्डच्-छद्मभिर्वा नष्ट-रूपस्तद्-व्यञ्जन-सखश्-छिद्रेषु प्रविश्य राज्ञः शस्त्र-रसाभ्यां प्रहृत्य ब्रूयात् "अहं असौ कुमारः । सह-भोग्यं इदं राज्यम् । एको नार्हति भोक्तुम् । ये कामयन्ते मां भर्तुं तानहं द्विगुणेन भक्त-वेतनेनौपस्थास्यामि" इति इत्यपरुद्ध-वृत्तं ।। ०१.१८.१२ ।।
kāru-śilpi-kuśīlava-cikitsaka-vāg-jīvana-pāṣaṇḍac-chadmabhirvā naṣṭa-rūpastad-vyañjana-sakhaś-chidreṣu praviśya rājñaḥ śastra-rasābhyāṃ prahṛtya brūyāt "ahaṃ asau kumāraḥ | saha-bhogyaṃ idaṃ rājyam | eko nārhati bhoktum | ye kāmayante māṃ bhartuṃ tānahaṃ dviguṇena bhakta-vetanenaupasthāsyāmi" iti ityaparuddha-vṛttaṃ || 01.18.12 ||

अपरुद्धं तु मुख्य-पुत्र-अपसर्पाः प्रतिपाद्यऽनयेयुः । माता वा प्रतिगृहीता ।। ०१.१८.१३ ।।
aparuddhaṃ tu mukhya-putra-apasarpāḥ pratipādya'nayeyuḥ | mātā vā pratigṛhītā || 01.18.13 ||

त्यक्तं गूढ-पुरुषाः शस्त्र-रसाभ्यां हन्युः ।। ०१.१८.१४ ।।
tyaktaṃ gūḍha-puruṣāḥ śastra-rasābhyāṃ hanyuḥ || 01.18.14 ||

अत्यक्तं तुल्य-शीलाभिः स्त्रीभिः पानेन मृगयया वा प्रसञ्जयित्वा रात्रावुपगृह्यऽनयेयुः ।। ०१.१८.१५ ।।
atyaktaṃ tulya-śīlābhiḥ strībhiḥ pānena mṛgayayā vā prasañjayitvā rātrāvupagṛhya'nayeyuḥ || 01.18.15 ||

उपस्थितं च राज्येन मद्-ऊर्ध्वं इति सान्त्वयेत् ।। ०१.१८.१६अ ब ।।
upasthitaṃ ca rājyena mad-ūrdhvaṃ iti sāntvayet || 01.18.16a ba ||

एकस्थं अथ सम्रुन्ध्यात्पुत्रवांस्तु प्रवासयेत् ।। ०१.१८.१६च्द् ।।
ekasthaṃ atha samrundhyātputravāṃstu pravāsayet || 01.18.16cd ||

राजानं उत्थितं अनूत्तिष्ठन्ते भृत्याः ।। ०१.१९.०१ ।।
rājānaṃ utthitaṃ anūttiṣṭhante bhṛtyāḥ || 01.19.01 ||

प्रमाद्यन्तं अनुप्रमाद्यन्ति ।। ०१.१९.०२ ।।
pramādyantaṃ anupramādyanti || 01.19.02 ||

कर्माणि चास्य भक्षयन्ति ।। ०१.१९.०३ ।।
karmāṇi cāsya bhakṣayanti || 01.19.03 ||

द्विषद्भिश्चातिसंधीयते ।। ०१.१९.०४ ।।
dviṣadbhiścātisaṃdhīyate || 01.19.04 ||

तस्मादुत्थानं आत्मनः कुर्वीत ।। ०१.१९.०५ ।।
tasmādutthānaṃ ātmanaḥ kurvīta || 01.19.05 ||

नालिकाभिरहरष्टधा रात्रिं च विभजेत् । छाया-प्रमाणेन वा ।। ०१.१९.०६ ।।
nālikābhiraharaṣṭadhā rātriṃ ca vibhajet | chāyā-pramāṇena vā || 01.19.06 ||

त्रिपौरुषी पौरुषी चतुर्-अङ्गुला नष्टच्-छायो मध्य-अह्नैति चत्वारः पूर्वे दिवसस्याष्ट-भागाः ।। ०१.१९.०७ ।।
tripauruṣī pauruṣī catur-aṅgulā naṣṭac-chāyo madhya-ahnaiti catvāraḥ pūrve divasasyāṣṭa-bhāgāḥ || 01.19.07 ||

तैः पश्चिमा व्याख्याताः ।। ०१.१९.०८ ।।
taiḥ paścimā vyākhyātāḥ || 01.19.08 ||

तत्र पूर्वे दिवसस्याष्ट-भागे रक्षा-विधानं आय-व्ययौ च शृणुयात् ।। ०१.१९.०९ ।।
tatra pūrve divasasyāṣṭa-bhāge rakṣā-vidhānaṃ āya-vyayau ca śṛṇuyāt || 01.19.09 ||

द्वितीये पौर-जानपदानां कार्याणि पश्येत् ।। ०१.१९.१० ।।
dvitīye paura-jānapadānāṃ kāryāṇi paśyet || 01.19.10 ||

तृतीये स्नान-भोजनं सेवेत । स्वाध्यायं च कुर्वीत ।। ०१.१९.११ ।।
tṛtīye snāna-bhojanaṃ seveta | svādhyāyaṃ ca kurvīta || 01.19.11 ||

चतुर्थे हिरण्य-प्रतिग्रहं अध्यक्षांश्च कुर्वीत ।। ०१.१९.१२ ।।
caturthe hiraṇya-pratigrahaṃ adhyakṣāṃśca kurvīta || 01.19.12 ||

पञ्चमे मन्त्रि-परिषदा पत्त्र-सम्प्रेषणेन मन्त्रयेत । चार-गुह्य-बोधनीयानि च बुध्येत ।। ०१.१९.१३ ।।
pañcame mantri-pariṣadā pattra-sampreṣaṇena mantrayeta | cāra-guhya-bodhanīyāni ca budhyeta || 01.19.13 ||

षष्ठे स्वैर-विहारं मन्त्रं वा सेवेत ।। ०१.१९.१४ ।।
ṣaṣṭhe svaira-vihāraṃ mantraṃ vā seveta || 01.19.14 ||

सप्तमे हस्त्य्-अश्व-रथ-आयुधीयान्पश्येत् ।। ०१.१९.१५ ।।
saptame hasty-aśva-ratha-āyudhīyānpaśyet || 01.19.15 ||

अष्टमे सेना-पति-सखो विक्रमं चिन्तयेत् ।। ०१.१९.१६ ।।
aṣṭame senā-pati-sakho vikramaṃ cintayet || 01.19.16 ||

प्रतिष्ठितेअहनि संध्यां उपासीत ।। ०१.१९.१७ ।।
pratiṣṭhiteahani saṃdhyāṃ upāsīta || 01.19.17 ||

प्रथमे रात्रि-भागे गूढ-पुरुषान्पश्येत् ।। ०१.१९.१८ ।।
prathame rātri-bhāge gūḍha-puruṣānpaśyet || 01.19.18 ||

द्वितीये स्नान-भोजनं कुर्वीत । स्वाध्यायं च ।। ०१.१९.१९ ।।
dvitīye snāna-bhojanaṃ kurvīta | svādhyāyaṃ ca || 01.19.19 ||

तृतीये तूर्य-घोषेण संविष्टश्चतुर्थ-पञ्चमौ शयीत ।। ०१.१९.२० ।।
tṛtīye tūrya-ghoṣeṇa saṃviṣṭaścaturtha-pañcamau śayīta || 01.19.20 ||

षष्ठे तूर्य-घोषेण प्रतिबुद्धः शास्त्रं इतिकर्तव्यतां च चिन्तयेत् ।। ०१.१९.२१ ।।
ṣaṣṭhe tūrya-ghoṣeṇa pratibuddhaḥ śāstraṃ itikartavyatāṃ ca cintayet || 01.19.21 ||

सप्तमे मन्त्रं अध्यासीत । गूढ-पुरुषांश्च प्रेषयेत् ।। ०१.१९.२२ ।।
saptame mantraṃ adhyāsīta | gūḍha-puruṣāṃśca preṣayet || 01.19.22 ||

अष्टमे ऋत्विग्-आचार्य-पुरोहित-स्वस्त्ययनानि प्रतिगृह्णीयात् । चिकित्सक-माहानसिक-मौहूर्तिकांश्च पश्येत् ।। ०१.१९.२३ ।।
aṣṭame ṛtvig-ācārya-purohita-svastyayanāni pratigṛhṇīyāt | cikitsaka-māhānasika-mauhūrtikāṃśca paśyet || 01.19.23 ||

सवस्तां धेनुं वृषभं च प्रदक्षिणी-कृत्यौपस्थानं गच्छेत् ।। ०१.१९.२४ ।।
savastāṃ dhenuṃ vṛṣabhaṃ ca pradakṣiṇī-kṛtyaupasthānaṃ gacchet || 01.19.24 ||

आत्म-बल-आनुकूल्येन वा निशा-अहर्-भागान्प्रविभज्य कार्याणि सेवेत ।। ०१.१९.२५ ।।
ātma-bala-ānukūlyena vā niśā-ahar-bhāgānpravibhajya kāryāṇi seveta || 01.19.25 ||

उपस्थान-गतः कार्य-अर्थिनां अद्वार-आसङ्गं कारयेत् ।। ०१.१९.२६ ।।
upasthāna-gataḥ kārya-arthināṃ advāra-āsaṅgaṃ kārayet || 01.19.26 ||

दुर्दर्शो हि राजा कार्य-अकार्य-विपर्यासं आसन्नैः कार्यते ।। ०१.१९.२७ ।।
durdarśo hi rājā kārya-akārya-viparyāsaṃ āsannaiḥ kāryate || 01.19.27 ||

तेन प्रकृति-कोपं अरि-वशं वा गच्छेत् ।। ०१.१९.२८ ।।
tena prakṛti-kopaṃ ari-vaśaṃ vā gacchet || 01.19.28 ||

तस्माद्देवता-आश्रम-पाषण्ड-श्रोत्रिय-पशु-पुण्य-स्थानानां बाल-वृद्ध-व्याधित-व्यसन्य्-अनाथानां स्त्रीणां च क्रमेण कार्याणि पश्येत् । कार्य-गौरवादात्ययिक-वशेन वा ।। ०१.१९.२९ ।।
tasmāddevatā-āśrama-pāṣaṇḍa-śrotriya-paśu-puṇya-sthānānāṃ bāla-vṛddha-vyādhita-vyasany-anāthānāṃ strīṇāṃ ca krameṇa kāryāṇi paśyet | kārya-gauravādātyayika-vaśena vā || 01.19.29 ||

सर्वं आत्ययिकं कार्यं शृणुयान्नातिपातयेत् ।। ०१.१९.३०अ ब ।।
sarvaṃ ātyayikaṃ kāryaṃ śṛṇuyānnātipātayet || 01.19.30a ba ||

कृच्छ्र-साध्यं अतिक्रान्तं असाध्यं वाअपि जायते ।। ०१.१९.३०च्द् ।।
kṛcchra-sādhyaṃ atikrāntaṃ asādhyaṃ vāapi jāyate || 01.19.30cd ||

अग्न्य्-अगार-गतः कार्यं पश्येद्वैद्य-तपस्विनां ।। ०१.१९.३१अ ब ।।
agny-agāra-gataḥ kāryaṃ paśyedvaidya-tapasvināṃ || 01.19.31a ba ||

पुरोहित-आचार्य-सखः प्रत्युत्थायाभिवाद्य च ।। ०१.१९.३१च्द् ।।
purohita-ācārya-sakhaḥ pratyutthāyābhivādya ca || 01.19.31cd ||

तपस्विनां तु कार्याणि त्रैविद्यैः सह कारयेत् ।। ०१.१९.३२अ ब ।।
tapasvināṃ tu kāryāṇi traividyaiḥ saha kārayet || 01.19.32a ba ||

माया-योगविदां चैव न स्वयं कोप-कारणात् ।। ०१.१९.३२च्द् ।।
māyā-yogavidāṃ caiva na svayaṃ kopa-kāraṇāt || 01.19.32cd ||

राज्ञो हि व्रतं उत्थानं यज्ञः कार्य-अनुशासनं ।। ०१.१९.३३अ ब ।।
rājño hi vrataṃ utthānaṃ yajñaḥ kārya-anuśāsanaṃ || 01.19.33a ba ||

दक्षिणा वृत्ति-साम्यं तु दीक्षा तस्याभिषेचनं ।। ०१.१९.३३च्द् ।।
dakṣiṇā vṛtti-sāmyaṃ tu dīkṣā tasyābhiṣecanaṃ || 01.19.33cd ||

प्रजा-सुखे सुखं राज्ञः प्रजानां च हिते हितं ।। ०१.१९.३४अ ब ।।
prajā-sukhe sukhaṃ rājñaḥ prajānāṃ ca hite hitaṃ || 01.19.34a ba ||

नऽत्म-प्रियं हितं राज्ञः प्रजानां तु प्रियं हितं ।। ०१.१९.३४च्द् ।।
na'tma-priyaṃ hitaṃ rājñaḥ prajānāṃ tu priyaṃ hitaṃ || 01.19.34cd ||

तस्मान्नित्य-उत्थितो राजा कुर्यादर्थ-अनुशासनं ।। ०१.१९.३५अ ब ।।
tasmānnitya-utthito rājā kuryādartha-anuśāsanaṃ || 01.19.35a ba ||

अर्थस्य मूलं उत्थानं अनर्थस्य विपर्ययः ।। ०१.१९.३५च्द् ।।
arthasya mūlaṃ utthānaṃ anarthasya viparyayaḥ || 01.19.35cd ||

अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च ।। ०१.१९.३६अ ब ।।
anutthāne dhruvo nāśaḥ prāptasyānāgatasya ca || 01.19.36a ba ||

प्राप्यते फलं उत्थानाल्लभते चार्थसम्पदं ।। ०१.१९.३६च्द् ।।
prāpyate phalaṃ utthānāllabhate cārthasampadaṃ || 01.19.36cd ||

वास्तुक-प्रशस्ते देशे सप्राकार-परिखा-द्वारं अनेक-कक्ष्या-परिगतं अन्तःपुरं कारयेत् ।। ०१.२०.०१ ।।
vāstuka-praśaste deśe saprākāra-parikhā-dvāraṃ aneka-kakṣyā-parigataṃ antaḥpuraṃ kārayet || 01.20.01 ||

कोशगृह-विधानेन मध्ये वास-गृहम् । गूढ-भित्ति-संचारं मोहन-गृहं तन्-मध्ये वा वास-गृहम् । भूमि-गृहं वाआसन्न-चैत्य-काष्ठ-देवता-अपिधान-द्वारं अनेक-सुरुङ्गा-संचारं तस्यौपरि प्रासादं गूढ-भित्ति-सोपानं सुषिर-स्तम्भ-प्रवेश-अपसारं वा वास-गृहं यन्त्र-बद्ध-तल-अवपातं कारयेत् । आपत्-प्रतीकार-अर्थं आपदि वा ।। का०१.२०.०२ ।।
kośagṛha-vidhānena madhye vāsa-gṛham | gūḍha-bhitti-saṃcāraṃ mohana-gṛhaṃ tan-madhye vā vāsa-gṛham | bhūmi-gṛhaṃ vāāsanna-caitya-kāṣṭha-devatā-apidhāna-dvāraṃ aneka-suruṅgā-saṃcāraṃ tasyaupari prāsādaṃ gūḍha-bhitti-sopānaṃ suṣira-stambha-praveśa-apasāraṃ vā vāsa-gṛhaṃ yantra-baddha-tala-avapātaṃ kārayet | āpat-pratīkāra-arthaṃ āpadi vā || kā01.20.02 ||

अतोअन्यथा वा विकल्पयेत् । सह-अध्यायि-भयात् ।। ०१.२०.०३ ।।
atoanyathā vā vikalpayet | saha-adhyāyi-bhayāt || 01.20.03 ||

मानुषेणाग्निना त्रिरपसव्यं परिगतं अन्तःपुरं अग्निरन्यो न दहति । न चात्रान्योअग्निर्ज्वलति । वैद्युतेन भस्मना मृत्-सम्युक्तेन करक-वारिणाअवलिप्तं च ।। ०१.२०.०४ ।।
mānuṣeṇāgninā trirapasavyaṃ parigataṃ antaḥpuraṃ agniranyo na dahati | na cātrānyoagnirjvalati | vaidyutena bhasmanā mṛt-samyuktena karaka-vāriṇāavaliptaṃ ca || 01.20.04 ||

जीवन्ती-श्वेता-मुष्कक-पुष्प-वन्दाकाभिरक्षीवे जातस्याश्वत्थस्य प्रतानेन गुप्तं सर्पा विषाणि वा न प्रभवन्ति ।। ०१.२०.०५ ।।
jīvantī-śvetā-muṣkaka-puṣpa-vandākābhirakṣīve jātasyāśvatthasya pratānena guptaṃ sarpā viṣāṇi vā na prabhavanti || 01.20.05 ||

मयूर-नकुल-पृषत-उत्सर्गः सर्पान्भक्षयति ।। ०१.२०.०६ ।।
mayūra-nakula-pṛṣata-utsargaḥ sarpānbhakṣayati || 01.20.06 ||

शुकः सारिका भृङ्ग-राजो वा सर्प-विष-शङ्कायां क्रोशति ।। ०१.२०.०७ ।।
śukaḥ sārikā bhṛṅga-rājo vā sarpa-viṣa-śaṅkāyāṃ krośati || 01.20.07 ||

क्रौञ्चो विष-अभ्याशे माद्यति । ग्लायति जीवं-जीवकः । म्रियते मत्त-कोकिलः । चकोरस्याक्षिणी विरज्येते ।। ०१.२०.०८ ।।
krauñco viṣa-abhyāśe mādyati | glāyati jīvaṃ-jīvakaḥ | mriyate matta-kokilaḥ | cakorasyākṣiṇī virajyete || 01.20.08 ||

इत्येवं अग्नि-विष-सर्पेभ्यः प्रतिकुर्वीत ।। ०१.२०.०९ ।।
ityevaṃ agni-viṣa-sarpebhyaḥ pratikurvīta || 01.20.09 ||

पृष्ठतः कक्ष्या-विभागे स्त्री-निवेशो गर्भ-व्याधि-संस्था वृक्ष-उदक-स्थानं च ।। ०१.२०.१० ।।
pṛṣṭhataḥ kakṣyā-vibhāge strī-niveśo garbha-vyādhi-saṃsthā vṛkṣa-udaka-sthānaṃ ca || 01.20.10 ||

बहिः कन्या-कुमार-पुरं ।। ०१.२०.११ ।।
bahiḥ kanyā-kumāra-puraṃ || 01.20.11 ||

पुरस्तादलङ्कार-भूमिर्मन्त्र-भूमिरुपस्थानं कुमार-अध्यक्ष-स्थानं च ।। ०१.२०.१२ ।।
purastādalaṅkāra-bhūmirmantra-bhūmirupasthānaṃ kumāra-adhyakṣa-sthānaṃ ca || 01.20.12 ||

कक्ष्य-अन्तरेष्वन्तर्वंशिक-सैन्यं तिष्ठेत् ।। ०१.२०.१३ ।।
kakṣya-antareṣvantarvaṃśika-sainyaṃ tiṣṭhet || 01.20.13 ||

अन्तर्-गृह-गतः स्थविर-स्त्री-परिशुद्धां देवीं पश्येत् ।। ०१.२०.१४ ।।
antar-gṛha-gataḥ sthavira-strī-pariśuddhāṃ devīṃ paśyet || 01.20.14 ||

देवी-गृहे लीनो हि भ्राता भद्रसेनं जघान । मातुः शय्या-अन्तर्गतश्च पुत्रः कारूषं ।। ०१.२०.१५ ।।
devī-gṛhe līno hi bhrātā bhadrasenaṃ jaghāna | mātuḥ śayyā-antargataśca putraḥ kārūṣaṃ || 01.20.15 ||

लाजान्मधुनाइति विषेण पर्यस्य देवी काशि-राजम् । विष-दिग्धेन नूप्रेण वैरन्त्यम् । मेखला-मणिना सौवीरम् । जालूथं आदर्शेन । वेण्यां गूढं शस्त्रं कृत्वा देवी विदूरथं जघान ।। ०१.२०.१६ ।।
lājānmadhunāiti viṣeṇa paryasya devī kāśi-rājam | viṣa-digdhena nūpreṇa vairantyam | mekhalā-maṇinā sauvīram | jālūthaṃ ādarśena | veṇyāṃ gūḍhaṃ śastraṃ kṛtvā devī vidūrathaṃ jaghāna || 01.20.16 ||

तस्मादेतान्यास्पदानि परिहरेत् ।। ०१.२०.१७ ।।
tasmādetānyāspadāni pariharet || 01.20.17 ||

मुण्ड-जटिल-कुहक-प्रतिसंसर्गं बाह्याभिश्च दासीभिः प्रतिषेधयेत् ।। ०१.२०.१८ ।।
muṇḍa-jaṭila-kuhaka-pratisaṃsargaṃ bāhyābhiśca dāsībhiḥ pratiṣedhayet || 01.20.18 ||

न चएनाः कुल्याः पश्येयुः । अन्यत्र गर्भ-व्याधि-संस्थाभ्यः ।। ०१.२०.१९ ।।
na caenāḥ kulyāḥ paśyeyuḥ | anyatra garbha-vyādhi-saṃsthābhyaḥ || 01.20.19 ||

रूप-आजीवाः स्नान-प्रघर्ष-शुद्ध-शरीराः परिवर्तित-वस्त्र-अलंकाराः पश्येयुः ।। ०१.२०.२० ।।
rūpa-ājīvāḥ snāna-pragharṣa-śuddha-śarīrāḥ parivartita-vastra-alaṃkārāḥ paśyeyuḥ || 01.20.20 ||

अशीतिकाः पुरुषाः पञ्चाशत्काः स्त्रियो वा माता-पितृ-व्यञ्जनाः स्थविर-वर्षधर-अभ्यागारिकाश्चावरोधानां शौच-आशौचं विद्युः । स्थापयेयुश्च स्वामि-हिते । ।। ०१.२०.२१ ।।
aśītikāḥ puruṣāḥ pañcāśatkāḥ striyo vā mātā-pitṛ-vyañjanāḥ sthavira-varṣadhara-abhyāgārikāścāvarodhānāṃ śauca-āśaucaṃ vidyuḥ | sthāpayeyuśca svāmi-hite | || 01.20.21 ||

स्व-भूमौ च वसेत्सर्वः पर-भूमौ न संचरेत् ।। ०१.२०.२२अ ब ।।
sva-bhūmau ca vasetsarvaḥ para-bhūmau na saṃcaret || 01.20.22a ba ||

न च बाह्येन संसर्गं कश्चिदाभ्यन्तरो व्रजेत् ।। ०१.२०.२२च्द् ।।
na ca bāhyena saṃsargaṃ kaścidābhyantaro vrajet || 01.20.22cd ||

सर्वं चावेक्षितं द्रव्यं निबद्ध-आगम-निर्गमं ।। ०१.२०.२३अ ब ।।
sarvaṃ cāvekṣitaṃ dravyaṃ nibaddha-āgama-nirgamaṃ || 01.20.23a ba ||

निर्गच्छेदभिगच्छेद्वा मुद्रा-संक्रान्त-भूमिकं ।। ०१.२०.२३च्द् ।।
nirgacchedabhigacchedvā mudrā-saṃkrānta-bhūmikaṃ || 01.20.23cd ||

शयनादुत्थितः स्त्री-गणैर्धन्विभिः परिगृह्यते । द्वितीयस्यां कक्ष्यायां कञ्चुक-उष्णीषिभिर्वर्ष-धर-अभ्यागारिकैः । तृतीयस्यां कुब्ज-वामन-किरातैः । चतुर्थ्यां मन्त्रिभिः सम्बन्धिभिर्दौवारिकैश्च प्रास-पाणिभिः ।। ०१.२१.०१ ।।
śayanādutthitaḥ strī-gaṇairdhanvibhiḥ parigṛhyate | dvitīyasyāṃ kakṣyāyāṃ kañcuka-uṣṇīṣibhirvarṣa-dhara-abhyāgārikaiḥ | tṛtīyasyāṃ kubja-vāmana-kirātaiḥ | caturthyāṃ mantribhiḥ sambandhibhirdauvārikaiśca prāsa-pāṇibhiḥ || 01.21.01 ||

पितृ-पैतामहं सम्बन्ध-अनुबद्धं शिक्षितं अनुरक्तं कृत-कर्माणं च जनं आसन्नं कुर्वीत । नान्यतो-देशीयं अकृत-अर्थ-मानं स्व-देशीयं वाअप्यपकृत्यौपगृहीतं ।। ०१.२१.०२ ।।
pitṛ-paitāmahaṃ sambandha-anubaddhaṃ śikṣitaṃ anuraktaṃ kṛta-karmāṇaṃ ca janaṃ āsannaṃ kurvīta | nānyato-deśīyaṃ akṛta-artha-mānaṃ sva-deśīyaṃ vāapyapakṛtyaupagṛhītaṃ || 01.21.02 ||

अन्तर्-वंशिक-सैन्यं राजानं अन्तःपुरं च रक्षेत् ।। ०१.२१.०३ ।।
antar-vaṃśika-sainyaṃ rājānaṃ antaḥpuraṃ ca rakṣet || 01.21.03 ||

गुप्ते देशे माहानसिकः सर्वं आस्वाद-बाहुल्येन कर्म कारयेत् ।। ०१.२१.०४ ।।
gupte deśe māhānasikaḥ sarvaṃ āsvāda-bāhulyena karma kārayet || 01.21.04 ||

तद्रजा तथैव प्रतिभुञ्जीत पूर्वं अग्नये वयोभ्यश्च बलिं कृत्वा ।। ०१.२१.०५ ।।
tadrajā tathaiva pratibhuñjīta pūrvaṃ agnaye vayobhyaśca baliṃ kṛtvā || 01.21.05 ||

अग्नेर्ज्वाला-धूम-नीलता शब्द-स्फोटनं च विष-युक्तस्य । वयसां विपत्तिश्च ।। ०१.२१.०६ ।।
agnerjvālā-dhūma-nīlatā śabda-sphoṭanaṃ ca viṣa-yuktasya | vayasāṃ vipattiśca || 01.21.06 ||

अन्नस्य ऊष्मा मयूर-ग्रीव-आभः शैत्यं आशु क्लिष्टस्यैव वैवर्ण्यं सौदकत्वं अक्लिन्नत्वं च ।। ०१.२१.०७अ ।।
annasya ūṣmā mayūra-grīva-ābhaḥ śaityaṃ āśu kliṣṭasyaiva vaivarṇyaṃ saudakatvaṃ aklinnatvaṃ ca || 01.21.07a ||

व्यञ्जनानां आशु शुष्कत्वं च क्वाथ-ध्याम-फेन-पटल-विच्छिन्न-भावो गन्ध-स्पर्श-रस-वधश्च ।। ०१.२१.०७ब ।।
vyañjanānāṃ āśu śuṣkatvaṃ ca kvātha-dhyāma-phena-paṭala-vicchinna-bhāvo gandha-sparśa-rasa-vadhaśca || 01.21.07ba ||

द्रवेषु हीन-अतिरिक्तच्-छाया-दर्शनं फेन-पटल-सीमन्त-ऊर्ध्व-राजी-दर्शनं च ।। ०१.२१.०७क ।।
draveṣu hīna-atiriktac-chāyā-darśanaṃ phena-paṭala-sīmanta-ūrdhva-rājī-darśanaṃ ca || 01.21.07ka ||

रसस्य मध्ये नीला राजी । पयसस्ताम्रा । मद्य-तोययोः काली । दध्नः श्यामा । मधुनः श्वेता । द्रव्याणां आर्द्राणां आशु प्रम्लानत्वं उत्पक्व-भावः क्वाथ-नील-श्यावता च ।। ०१.२१.०७ड ।।
rasasya madhye nīlā rājī | payasastāmrā | madya-toyayoḥ kālī | dadhnaḥ śyāmā | madhunaḥ śvetā | dravyāṇāṃ ārdrāṇāṃ āśu pramlānatvaṃ utpakva-bhāvaḥ kvātha-nīla-śyāvatā ca || 01.21.07ḍa ||

शुष्काणां आशु शातनं वैवर्ण्यं च । ।। ०१.२१.०७ए ।।
śuṣkāṇāṃ āśu śātanaṃ vaivarṇyaṃ ca | || 01.21.07e ||

कठिनानां मृदुत्वं मृदूनां च कठिनत्वम् । तद्-अभ्याशे क्षुद्र-सत्त्व-वधश्च । ।। ०१.२१.०७फ़् ।।
kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam | tad-abhyāśe kṣudra-sattva-vadhaśca | || 01.21.07pha़् ||

आस्तरण-प्रवरणानां ध्याम-मण्डलता तन्तुरोम-पक्ष्म-शातनं च । ।। ०१.२१.०७ग् ।।
āstaraṇa-pravaraṇānāṃ dhyāma-maṇḍalatā tanturoma-pakṣma-śātanaṃ ca | || 01.21.07g ||

लोह-मणिमयानां पङ्कम-लोपदेहता स्नेह-राग-गौरव-प्रभाव-वर्ण-स्पर्शवधश्च इति विषयुक्तस्य लिङ्गानि ।। ०१.२१.०७ह् ।।
loha-maṇimayānāṃ paṅkama-lopadehatā sneha-rāga-gaurava-prabhāva-varṇa-sparśavadhaśca iti viṣayuktasya liṅgāni || 01.21.07h ||

विष-प्रदस्य तु शुष्क-श्याव-वक्त्रता वाक्-सङ्गः स्वेदो विजृम्भणं चातिमात्रं वेपथुः प्रस्खलनं वाक्य-विप्रेक्षणं आवेगः कर्मणि स्व-भूमौ चानवस्थानं इति ।। ०१.२१.०८ ।।
viṣa-pradasya tu śuṣka-śyāva-vaktratā vāk-saṅgaḥ svedo vijṛmbhaṇaṃ cātimātraṃ vepathuḥ praskhalanaṃ vākya-viprekṣaṇaṃ āvegaḥ karmaṇi sva-bhūmau cānavasthānaṃ iti || 01.21.08 ||

तस्मादस्य जाङ्गुलीविदो भिषजश्चऽसन्नाः स्युः ।। ०१.२१.०९ ।।
tasmādasya jāṅgulīvido bhiṣajaśca'sannāḥ syuḥ || 01.21.09 ||

भिषग्-भैषज्य-अगारादास्वाद-विशुद्धं औषधं गृहीत्वा पाचक-पेषकाभ्यां आत्मना च प्रतिस्वाद्य राज्ञे प्रयच्छेत् ।। ०१.२१.१० ।।
bhiṣag-bhaiṣajya-agārādāsvāda-viśuddhaṃ auṣadhaṃ gṛhītvā pācaka-peṣakābhyāṃ ātmanā ca pratisvādya rājñe prayacchet || 01.21.10 ||

पानं पानीयं चाउषधेन व्याख्यातं ।। ०१.२१.११ ।।
pānaṃ pānīyaṃ cāuṣadhena vyākhyātaṃ || 01.21.11 ||

कल्पक-प्रसाधकाः स्नान-शुद्ध-वस्त्र-हस्ताः समुद्रं उपकरणं अन्तर्वंशिक-हस्तादादाय परिचरेयुः ।। ०१.२१.१२ ।।
kalpaka-prasādhakāḥ snāna-śuddha-vastra-hastāḥ samudraṃ upakaraṇaṃ antarvaṃśika-hastādādāya paricareyuḥ || 01.21.12 ||

स्नापक-संवाहक-आस्तरक-रजक-माला-कार-कर्म दास्यः प्रसिद्ध-शौचाः कुर्युः । ताभिरधिष्ठिता वा शिल्पिनः ।। ०१.२१.१३ ।।
snāpaka-saṃvāhaka-āstaraka-rajaka-mālā-kāra-karma dāsyaḥ prasiddha-śaucāḥ kuryuḥ | tābhiradhiṣṭhitā vā śilpinaḥ || 01.21.13 ||

आत्म-चक्षुषि निवेश्य वस्त्र-माल्यं दद्युः । स्नान-अनुलेपन-प्रघर्ष-चूर्ण-वास-स्नानीयानि च स्व-वक्षो-बाहुषु च ।। ०१.२१.१४ ।।
ātma-cakṣuṣi niveśya vastra-mālyaṃ dadyuḥ | snāna-anulepana-pragharṣa-cūrṇa-vāsa-snānīyāni ca sva-vakṣo-bāhuṣu ca || 01.21.14 ||

एतेन परस्मादागतकं व्याख्यातं ।। ०१.२१.१५ ।।
etena parasmādāgatakaṃ vyākhyātaṃ || 01.21.15 ||

कुशीलवाः शस्त्र-अग्नि-रस-क्रीडा-वर्जं नर्मयेयुः ।। ०१.२१.१६ ।।
kuśīlavāḥ śastra-agni-rasa-krīḍā-varjaṃ narmayeyuḥ || 01.21.16 ||

आतोद्यानि चएषां अन्तस्तिष्ठेयुः । अश्व-रथ-द्विप-अलंकाराश्च ।। ०१.२१.१७ ।।
ātodyāni caeṣāṃ antastiṣṭheyuḥ | aśva-ratha-dvipa-alaṃkārāśca || 01.21.17 ||

आप्त-पुरुष-अधिष्ठितं यान-वाहनं आरोहेत् । नावं चऽप्त-नाविक-अधिष्ठितं ।। ०१.२१.१८ ।।
āpta-puruṣa-adhiṣṭhitaṃ yāna-vāhanaṃ ārohet | nāvaṃ ca'pta-nāvika-adhiṣṭhitaṃ || 01.21.18 ||

अन्य-नौ-प्रतिबद्धां वात-वेग-वशां च नौपेयात् ।। ०१.२१.१९ ।।
anya-nau-pratibaddhāṃ vāta-vega-vaśāṃ ca naupeyāt || 01.21.19 ||

उदक-अन्ते सैन्यं आसीत ।। ०१.२१.२० ।।
udaka-ante sainyaṃ āsīta || 01.21.20 ||

मत्स्य-ग्राह-विशुद्धं उदकं अवगाहेत ।। ०१.२१.२१ ।।
matsya-grāha-viśuddhaṃ udakaṃ avagāheta || 01.21.21 ||

व्याल-ग्राह-विशुद्धं उद्यानं गच्छेत् ।। ०१.२१.२२ ।।
vyāla-grāha-viśuddhaṃ udyānaṃ gacchet || 01.21.22 ||

लुब्धक-श्व-गणिभिरपास्त-स्तेन-व्याल-पर-आबाध-भयं चल-लक्ष्य-परिचय-अर्थं मृग-अरण्यं गच्छेत् ।। ०१.२१.२३ ।।
lubdhaka-śva-gaṇibhirapāsta-stena-vyāla-para-ābādha-bhayaṃ cala-lakṣya-paricaya-arthaṃ mṛga-araṇyaṃ gacchet || 01.21.23 ||

आप्त-शस्त्र-ग्राह-अधिष्ठितः सिद्ध-तापसं पश्येत् । मन्त्रि-परिषदा सह सामन्त-दूतं ।। ०१.२१.२४ ।।
āpta-śastra-grāha-adhiṣṭhitaḥ siddha-tāpasaṃ paśyet | mantri-pariṣadā saha sāmanta-dūtaṃ || 01.21.24 ||

सम्नद्धोअश्वं हस्तिनं वाआरूढः सम्नद्धं अनीकं पश्येत् ।। ०१.२१.२५ ।।
samnaddhoaśvaṃ hastinaṃ vāārūḍhaḥ samnaddhaṃ anīkaṃ paśyet || 01.21.25 ||

निर्याणेअभियाने च राज-मार्गं उभयतः कृत-आरक्षं शस्त्रिभिर्दण्डिभिश्चापास्त-शस्त्र-हस्त-प्रव्रजित-व्यङ्गं गच्छेत् ।। ०१.२१.२६ ।।
niryāṇeabhiyāne ca rāja-mārgaṃ ubhayataḥ kṛta-ārakṣaṃ śastribhirdaṇḍibhiścāpāsta-śastra-hasta-pravrajita-vyaṅgaṃ gacchet || 01.21.26 ||

न पुरुष-सम्बाधं अवगाहेत ।। ०१.२१.२७ ।।
na puruṣa-sambādhaṃ avagāheta || 01.21.27 ||

यात्रा-समाज-उत्सव-प्रहवणानि च दश-वर्गिक-अधिष्ठितानि गच्छेत् ।। ०१.२१.२८ ।।
yātrā-samāja-utsava-prahavaṇāni ca daśa-vargika-adhiṣṭhitāni gacchet || 01.21.28 ||

यथा च योग-पुरुषैरन्यान्राजाअधितिष्ठति ।। ०१.२१.२९अ ब ।।
yathā ca yoga-puruṣairanyānrājāadhitiṣṭhati || 01.21.29a ba ||

तथाअयं अन्य-आबाधेभ्यो रक्षेदात्मानं आत्मवान् ।। ०१.२१.३०च्द् ।।
tathāayaṃ anya-ābādhebhyo rakṣedātmānaṃ ātmavān || 01.21.30cd ||

Dvitiya-Adhikarana

Collapse

भूत-पूर्वं अभूत-पूर्वं वा जन-पदं पर-देश-अपवाहनेन स्व-देश-अभिष्यन्द-वमनेन वा निवेशयेत् ।। ०२.०१.०१ ।।
bhūta-pūrvaṃ abhūta-pūrvaṃ vā jana-padaṃ para-deśa-apavāhanena sva-deśa-abhiṣyanda-vamanena vā niveśayet || 02.01.01 ||

शूद्र-कर्षक-प्रायं कुल-शत-अवरं पञ्च-कुल-शत-परं ग्रामं क्रोशद्-विक्रोश-सीमानं अन्योन्य-आरक्षं निवेशयेत् ।। ०२.०१.०२ ।।
śūdra-karṣaka-prāyaṃ kula-śata-avaraṃ pañca-kula-śata-paraṃ grāmaṃ krośad-vikrośa-sīmānaṃ anyonya-ārakṣaṃ niveśayet || 02.01.02 ||

नली-शैल-वन-भृष्टि-दरी-सेतु-बन्ध-शमी-शाल्मली-क्षीर-वृक्षानन्तेषु सीम्नां स्थापयेत् ।। ०२.०१.०३ ।।
nalī-śaila-vana-bhṛṣṭi-darī-setu-bandha-śamī-śālmalī-kṣīra-vṛkṣānanteṣu sīmnāṃ sthāpayet || 02.01.03 ||

अष्टशत-ग्राम्या मध्ये स्थानीयम् । चतुह्शत-ग्राम्या द्रोण-मुखम् । द्विशत-ग्राम्याः कार्वटिकम् । दश-ग्रामी-संग्रहेण संग्रहं स्थापयेत् ।। ०२.०१.०४ ।।
aṣṭaśata-grāmyā madhye sthānīyam | catuhśata-grāmyā droṇa-mukham | dviśata-grāmyāḥ kārvaṭikam | daśa-grāmī-saṃgraheṇa saṃgrahaṃ sthāpayet || 02.01.04 ||

अन्तेष्वन्त-पाल-दुर्गाणि जन-पद-द्वाराण्यन्त-पाल-अधिष्ठितानि स्थापयेत् ।। ०२.०१.०५ ।।
anteṣvanta-pāla-durgāṇi jana-pada-dvārāṇyanta-pāla-adhiṣṭhitāni sthāpayet || 02.01.05 ||

तेषां अन्तराणि वागुरिक-शबर-पुलिन्द-चण्डाल-अरण्य-चरा रक्षेयुः ।। ०२.०१.०६ ।।
teṣāṃ antarāṇi vāgurika-śabara-pulinda-caṇḍāla-araṇya-carā rakṣeyuḥ || 02.01.06 ||

ऋत्विग्-आचार्य-पुरोहित-श्रोत्रियेभ्यो ब्रह्म-देयान्यदण्ड-कराण्यभिरूप-दायादकानि प्रयच्छेत् ०२.०१.०७अ ।।
ṛtvig-ācārya-purohita-śrotriyebhyo brahma-deyānyadaṇḍa-karāṇyabhirūpa-dāyādakāni prayacchet 02.01.07a ||

अध्यक्ष-संख्यायक-आदिभ्यो गोप-स्थानिक-अनीकस्थ-चिकित्सक-अश्व-दमक-जङ्घाकारिकेभ्यश्च विक्रय-आधान-वर्जानि ।। ०२.०१.०७ब ।।
adhyakṣa-saṃkhyāyaka-ādibhyo gopa-sthānika-anīkastha-cikitsaka-aśva-damaka-jaṅghākārikebhyaśca vikraya-ādhāna-varjāni || 02.01.07ba ||

करदेभ्यः कृत-क्षेत्राण्यैकपुरुषिकाणि प्रयच्छेत् ।। ०२.०१.०८ ।।
karadebhyaḥ kṛta-kṣetrāṇyaikapuruṣikāṇi prayacchet || 02.01.08 ||

अकृतानि कर्तृभ्यो नऽदेयानि ।। ०२.०१.०९ ।।
akṛtāni kartṛbhyo na'deyāni || 02.01.09 ||

अकृषतां आछिद्यान्येभ्यः प्रयच्छेत् ।। ०२.०१.१० ।।
akṛṣatāṃ āchidyānyebhyaḥ prayacchet || 02.01.10 ||

ग्राम-भृतक-वैदेहका वा कृषेयुः ।। ०२.०१.११ ।।
grāma-bhṛtaka-vaidehakā vā kṛṣeyuḥ || 02.01.11 ||

अकृषन्तो वाअवहीनं दद्युः ।। ०२.०१.१२ ।।
akṛṣanto vāavahīnaṃ dadyuḥ || 02.01.12 ||

धान्य-पशु-हिरण्यैश्चएताननुगृह्णीयात् ।। ०२.०१.१३ ।।
dhānya-paśu-hiraṇyaiścaetānanugṛhṇīyāt || 02.01.13 ||

तान्यनु सुखेन दद्युः ।। ०२.०१.१४ ।।
tānyanu sukhena dadyuḥ || 02.01.14 ||

अनुग्रह-परिहारौ चएतेब्भ्यः कोश-वृद्धि-करौ दद्यात् । कोश-उपघातकौ वर्जयेत् ।। ०२.०१.१५ ।।
anugraha-parihārau caetebbhyaḥ kośa-vṛddhi-karau dadyāt | kośa-upaghātakau varjayet || 02.01.15 ||

अल्प-कोशो हि राजा पौर-जानपदानेव ग्रसते ।। ०२.०१.१६ ।।
alpa-kośo hi rājā paura-jānapadāneva grasate || 02.01.16 ||

निवेश-सम-कालं यथा-आगतकं वा परिहारं दद्यात् ।। ०२.०१.१७ ।।
niveśa-sama-kālaṃ yathā-āgatakaṃ vā parihāraṃ dadyāt || 02.01.17 ||

निवृत्त-परिहारान्पिताइवानुगृह्णीयात् ।। ०२.०१.१८ ।।
nivṛtta-parihārānpitāivānugṛhṇīyāt || 02.01.18 ||

आकर-कर्म-अन्त-द्रव्य-हस्ति-वन-व्रज-वणिक्-पथ-प्रचारान्वारि-स्थल-पथ-पण्य-पत्तनानि च निवेशयेत् ।। ०२.०१.१९ ।।
ākara-karma-anta-dravya-hasti-vana-vraja-vaṇik-patha-pracārānvāri-sthala-patha-paṇya-pattanāni ca niveśayet || 02.01.19 ||

सह-उदकं आहार्यौदकं वा सेतुं बन्धयेत् ।। ०२.०१.२० ।।
saha-udakaṃ āhāryaudakaṃ vā setuṃ bandhayet || 02.01.20 ||

अन्येषां वा बध्नतां भूमि-मार्ग-वृक्ष-उपकरण-अनुग्रहं कुर्यात् । पुण्य-स्थान-आरामाणां च ।। ०२.०१.२१ ।।
anyeṣāṃ vā badhnatāṃ bhūmi-mārga-vṛkṣa-upakaraṇa-anugrahaṃ kuryāt | puṇya-sthāna-ārāmāṇāṃ ca || 02.01.21 ||

सम्भूय-सेतु-बन्धादपक्रामतः कर्मकर-बलीवर्दाः कर्म कुर्युः ।। ०२.०१.२२ ।।
sambhūya-setu-bandhādapakrāmataḥ karmakara-balīvardāḥ karma kuryuḥ || 02.01.22 ||

व्ययकर्मणि च भागी स्यात् । न चांशं लभेत ।। ०२.०१.२३ ।।
vyayakarmaṇi ca bhāgī syāt | na cāṃśaṃ labheta || 02.01.23 ||

मत्स्य-प्लव-हरि-तपण्यानां सेतुषु राजा स्वाम्यं गच्छेत् ।। ०२.०१.२४ ।।
matsya-plava-hari-tapaṇyānāṃ setuṣu rājā svāmyaṃ gacchet || 02.01.24 ||

दास-आहितक-बन्धूनशृण्वतो राजा विनयं ग्राहयेत् ।। ०२.०१.२५ ।।
dāsa-āhitaka-bandhūnaśṛṇvato rājā vinayaṃ grāhayet || 02.01.25 ||

बाल-वृद्ध-व्यसन्य्-अनाथांश्च राजा बिभृयात् । स्त्रियं अप्रजातां प्रजातायश्च पुत्रान् ।। ०२.०१.२६ ।।
bāla-vṛddha-vyasany-anāthāṃśca rājā bibhṛyāt | striyaṃ aprajātāṃ prajātāyaśca putrān || 02.01.26 ||

बाल-द्रव्यं ग्राम-वृद्धा वर्धयेयुरा व्यवहार-प्रापणात् । देव-द्रव्यं च ।। ०२.०१.२७ ।।
bāla-dravyaṃ grāma-vṛddhā vardhayeyurā vyavahāra-prāpaṇāt | deva-dravyaṃ ca || 02.01.27 ||

अपत्य-दारं माता-पितरौ भ्रातृऋनप्राप्त-व्यवहारान्भगिनीः कन्या विधवाश्चाबिभ्रतः शक्तिमतो द्वादश-पणो दण्डः । अन्यत्र पतितेभ्यः । अन्यत्र मातुः ।। ०२.०१.२८ ।।
apatya-dāraṃ mātā-pitarau bhrātṛṛnaprāpta-vyavahārānbhaginīḥ kanyā vidhavāścābibhrataḥ śaktimato dvādaśa-paṇo daṇḍaḥ | anyatra patitebhyaḥ | anyatra mātuḥ || 02.01.28 ||

पुत्र-दारं अप्रतिविधाय प्रव्रजतः पूर्वः साहस-दण्डः । स्त्रियं च प्रव्राजयतः ।। ०२.०१.२९ ।।
putra-dāraṃ apratividhāya pravrajataḥ pūrvaḥ sāhasa-daṇḍaḥ | striyaṃ ca pravrājayataḥ || 02.01.29 ||

लुप्त-व्यायामः प्रव्रजेदापृच्छ्य धर्मस्थान् ।। ०२.०१.३० ।।
lupta-vyāyāmaḥ pravrajedāpṛcchya dharmasthān || 02.01.30 ||

अन्यथा नियम्येत ।। ०२.०१.३१ ।।
anyathā niyamyeta || 02.01.31 ||

वानप्रस्थादन्यः प्रव्रजित-भावः । सजातादन्यः संघः । सामुत्थायिकादन्यः समय-अनुबन्धो वा नास्य जन-पदं उपनिविशेत ।। ०२.०१.३२ ।।
vānaprasthādanyaḥ pravrajita-bhāvaḥ | sajātādanyaḥ saṃghaḥ | sāmutthāyikādanyaḥ samaya-anubandho vā nāsya jana-padaṃ upaniviśeta || 02.01.32 ||

न च तत्रऽरामा विहार-अर्था वा शालाः स्युः ।। ०२.०१.३३ ।।
na ca tatra'rāmā vihāra-arthā vā śālāḥ syuḥ || 02.01.33 ||

नट-नर्तक-गायन-वादक-वाग्-जीवन-कुशीलवा न कर्म-विघ्नं कुर्युः ।। ०२.०१.३४ ।।
naṭa-nartaka-gāyana-vādaka-vāg-jīvana-kuśīlavā na karma-vighnaṃ kuryuḥ || 02.01.34 ||

निराश्रयत्वाद्ग्रामाणां क्षेत्र-अभिरतत्वाच्च पुरुषाणां कोश-विष्टि-द्रव्य-धान्य-रस-वृद्धिर्भवति ।। ०२.०१.३५ ।।
nirāśrayatvādgrāmāṇāṃ kṣetra-abhiratatvācca puruṣāṇāṃ kośa-viṣṭi-dravya-dhānya-rasa-vṛddhirbhavati || 02.01.35 ||

पर-चक्र-अटवी-ग्रस्तं व्याधि-दुर्भिक्ष-पीडितं । ०२.०१.३६अ ब ।।
para-cakra-aṭavī-grastaṃ vyādhi-durbhikṣa-pīḍitaṃ | 02.01.36a ba ||

देशं परिहरेद्राजा व्यय-क्रीडाश्च वारयेत् ।। ०२.०१.३६च्द् ।।
deśaṃ pariharedrājā vyaya-krīḍāśca vārayet || 02.01.36cd ||

दण्ड-विष्टि-कर-आबाधै रक्षेदुपहतां कृषिं । ०२.०१.३७अ ब ।।
daṇḍa-viṣṭi-kara-ābādhai rakṣedupahatāṃ kṛṣiṃ | 02.01.37a ba ||

स्तेन-व्याल-विष-ग्राहैर्व्याधिभिश्च पशु-व्रजान् ।। ०२.०१.३७च्द् ।।
stena-vyāla-viṣa-grāhairvyādhibhiśca paśu-vrajān || 02.01.37cd ||

वल्लभैः कार्मिकैः स्तेनैरन्त-पालैश्च पीडितं । ०२.०१.३८अ ब ।।
vallabhaiḥ kārmikaiḥ stenairanta-pālaiśca pīḍitaṃ | 02.01.38a ba ||

शोधयेत्पशु-संघैश्च क्षीयमाणं वणिक्-पथं ।। ०२.०१.३८च्द् ।।
śodhayetpaśu-saṃghaiśca kṣīyamāṇaṃ vaṇik-pathaṃ || 02.01.38cd ||

एवं द्रव्य-द्वि-पवनं सेतु-बन्धं अथऽकरान् । ०२.०१.३९अ ब ।।
evaṃ dravya-dvi-pavanaṃ setu-bandhaṃ atha'karān | 02.01.39a ba ||

रक्षेत्पूर्व-कृतान्राजा नवांश्चाभिप्रवर्तयेत् ।। ०२.०१.३९च्द् ।।
rakṣetpūrva-kṛtānrājā navāṃścābhipravartayet || 02.01.39cd ||

अकृष्यायां भूमौ पशुभ्यो विवीतानि प्रयच्छेत् ।। ०२.२.०१ ।।
akṛṣyāyāṃ bhūmau paśubhyo vivītāni prayacchet || 02.2.01 ||

प्रदिष्ट-अभय-स्थावर-जङ्गमानि च ब्रह्म-सोम-अरण्यानि तपस्विभ्यो गो-रुत-पराणि प्रयच्छेत् ।। ०२.२.०२ ।।
pradiṣṭa-abhaya-sthāvara-jaṅgamāni ca brahma-soma-araṇyāni tapasvibhyo go-ruta-parāṇi prayacchet || 02.2.02 ||

तावन्-मात्रं एक-द्वारं खात-गुप्तं स्वादु-फल-गुल्म-गुच्छं अकण्टकि-द्रुमं उत्तान-तोय-आशयं दान्त-मृग-चतुष्पदं भग्न-नख-दंष्ट्र-व्यालं मार्गयुक-हस्ति-हस्तिनीक-लभं मृग-वनं विहार-अर्थं राज्ञः कारयेत् ।। ०२.२.०३ ।।
tāvan-mātraṃ eka-dvāraṃ khāta-guptaṃ svādu-phala-gulma-gucchaṃ akaṇṭaki-drumaṃ uttāna-toya-āśayaṃ dānta-mṛga-catuṣpadaṃ bhagna-nakha-daṃṣṭra-vyālaṃ mārgayuka-hasti-hastinīka-labhaṃ mṛga-vanaṃ vihāra-arthaṃ rājñaḥ kārayet || 02.2.03 ||

सर्व-अतिथि-मृगं प्रत्यन्ते चान्यन्-मृग-वनं भूमि-वशेन वा निवेशयेत् ।। ०२.२.०४ ।।
sarva-atithi-mṛgaṃ pratyante cānyan-mṛga-vanaṃ bhūmi-vaśena vā niveśayet || 02.2.04 ||

कुप्य-प्रदिष्टानां च द्रव्याणां एक-एकशो वनानि निवेशयेत् । द्रव्य-वन-कर्म-अन्तानटवीश्च द्रव्य-वन-अपाश्रयाः ।। ०२.२.०५ ।।
kupya-pradiṣṭānāṃ ca dravyāṇāṃ eka-ekaśo vanāni niveśayet | dravya-vana-karma-antānaṭavīśca dravya-vana-apāśrayāḥ || 02.2.05 ||

प्रत्यन्ते हस्ति-वनं अटव्य्-आरक्षं निवेशयेत् ।। ०२.२.०६ ।।
pratyante hasti-vanaṃ aṭavy-ārakṣaṃ niveśayet || 02.2.06 ||

नाग-वन-अध्यक्षः पार्वतं नऽदेयं सार-सम-अनूपं च नाग-वनं विदित-पर्यन्त-प्रवेश-निष्कासं नाग-वन-पालैः पालयेत् ।। ०२.२.०७ ।।
nāga-vana-adhyakṣaḥ pārvataṃ na'deyaṃ sāra-sama-anūpaṃ ca nāga-vanaṃ vidita-paryanta-praveśa-niṣkāsaṃ nāga-vana-pālaiḥ pālayet || 02.2.07 ||

हस्ति-घातिनं हन्युः ।। ०२.२.०८ ।।
hasti-ghātinaṃ hanyuḥ || 02.2.08 ||

दन्त-युगं स्वयं-मृतस्यऽहरतः सपाद-चतुष्पणो लाभः ।। ०२.२.०९ ।।
danta-yugaṃ svayaṃ-mṛtasya'harataḥ sapāda-catuṣpaṇo lābhaḥ || 02.2.09 ||

नाग-वन-पाला हस्तिपक-पाद-पाशिक-सैमिक-वन-चरक-पारिकर्मिक-सखा हस्ति-मूत्र-पुरीषच्-छन्न-गन्धा भल्लातकी-शाखा-प्रच्छन्नाः पञ्चभिः सप्तभिर्वा हस्ति-बन्धकीभिः सह चरन्तः शय्या-स्थान-पद्या-लेण्ड-कूल-घात-उद्देशेन हस्ति-कुल-पर्यग्रं विद्युः ।। ०२.२.१० ।।
nāga-vana-pālā hastipaka-pāda-pāśika-saimika-vana-caraka-pārikarmika-sakhā hasti-mūtra-purīṣac-channa-gandhā bhallātakī-śākhā-pracchannāḥ pañcabhiḥ saptabhirvā hasti-bandhakībhiḥ saha carantaḥ śayyā-sthāna-padyā-leṇḍa-kūla-ghāta-uddeśena hasti-kula-paryagraṃ vidyuḥ || 02.2.10 ||

यूथ-चरं एक-चरं निर्यूथं यूथ-पतिं हस्तिनं व्यालं मत्तं पोतं बन्ध-मुक्तं च निबन्धेन विद्युः ।। ०२.२.११ ।।
yūtha-caraṃ eka-caraṃ niryūthaṃ yūtha-patiṃ hastinaṃ vyālaṃ mattaṃ potaṃ bandha-muktaṃ ca nibandhena vidyuḥ || 02.2.11 ||

अनीकस्थ-प्रमाणैः प्रशस्त-व्यञ्जन-आचारान्हस्तिनो गृह्णीयुः ।। ०२.२.१२ ।।
anīkastha-pramāṇaiḥ praśasta-vyañjana-ācārānhastino gṛhṇīyuḥ || 02.2.12 ||

हस्ति-प्रधानं विजयो राज्ञः ।। ०२.२.१३ ।।
hasti-pradhānaṃ vijayo rājñaḥ || 02.2.13 ||

पर-अनीक-व्यूह-दुर्ग-स्कन्ध-आवार-प्रमर्दना ह्यतिप्रमाण-शरीराः प्राण-हर-कर्माणो हस्तिनः ।। ०२.२.१४ ।।
para-anīka-vyūha-durga-skandha-āvāra-pramardanā hyatipramāṇa-śarīrāḥ prāṇa-hara-karmāṇo hastinaḥ || 02.2.14 ||

कालिङ्ग-अङ्गरजाः श्रेष्ठाः प्राच्याश्चेदि-करूषजाः । ।। ०२.२.१५अ ब ।।
kāliṅga-aṅgarajāḥ śreṣṭhāḥ prācyāścedi-karūṣajāḥ | || 02.2.15a ba ||

दाशार्णाश्चापर-अन्ताश्च द्विपानां मध्यमा मताः ।। ०२.२.१५च्द् ।।
dāśārṇāścāpara-antāśca dvipānāṃ madhyamā matāḥ || 02.2.15cd ||

सौराष्ट्रिकाः पाञ्चनदास्तेषां प्रत्यवराः स्मृताः । ।। ०२.२.१६अ ब ।।
saurāṣṭrikāḥ pāñcanadāsteṣāṃ pratyavarāḥ smṛtāḥ | || 02.2.16a ba ||

सर्वेषां कर्मणा वीर्यं जवस्तेजश्च वर्धते ।। ०२.२.१६च्द् ।।
sarveṣāṃ karmaṇā vīryaṃ javastejaśca vardhate || 02.2.16cd ||

चतुर्दिशं जन-पद-अन्ते साम्परायिकं दैव-कृतं दुर्गं कारयेत् । अन्तर्-द्वीपं स्थलं वा निम्न-अवरुद्धं औदकम् । प्रास्तरं गुहां वा पार्वतम् । निरुदक-स्तम्बं इरिणं वा धान्वनम् । खञ्जन-उदकं स्तम्ब-गहनं वा वन-दुर्गं ।। ०२.३.०१ ।।
caturdiśaṃ jana-pada-ante sāmparāyikaṃ daiva-kṛtaṃ durgaṃ kārayet | antar-dvīpaṃ sthalaṃ vā nimna-avaruddhaṃ audakam | prāstaraṃ guhāṃ vā pārvatam | nirudaka-stambaṃ iriṇaṃ vā dhānvanam | khañjana-udakaṃ stamba-gahanaṃ vā vana-durgaṃ || 02.3.01 ||

तेषां नदी-पर्वत-दुर्गं जन-पद-आरक्ष-स्थानम् । धान्वन-वन-दुर्गं अटवी-स्थानं आपद्यपसारो वा ।। ०२.३.०२ ।।
teṣāṃ nadī-parvata-durgaṃ jana-pada-ārakṣa-sthānam | dhānvana-vana-durgaṃ aṭavī-sthānaṃ āpadyapasāro vā || 02.3.02 ||

जन-पद-मध्ये समुदय-स्थानं स्थानीयं निवेशयेत् । वास्तुक-प्रशस्ते देशे नदी-सङ्गमे ह्रदस्याविशोषस्याङ्के सरसस्तटाकस्य वा । वृत्तं दीर्घं चतुर्-अश्रं वा वास्तु-वशेन वा प्रदक्षिण-उदकं पण्य-पुट-भेदनं अंसपथ-वारि-पथाभ्यां उपेतं ।। ०२.३.०३ ।।
jana-pada-madhye samudaya-sthānaṃ sthānīyaṃ niveśayet | vāstuka-praśaste deśe nadī-saṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vā | vṛttaṃ dīrghaṃ catur-aśraṃ vā vāstu-vaśena vā pradakṣiṇa-udakaṃ paṇya-puṭa-bhedanaṃ aṃsapatha-vāri-pathābhyāṃ upetaṃ || 02.3.03 ||

तस्य परिखास्तिस्रो दण्ड-अन्तराः कारयेत्चतुर्दश द्वादश दशैति दण्डान्विस्तीर्णाः । विस्तारादवगाढाः पाद-ऊनं अर्धं वा । त्रिभाग-मूलाः । मूल-चतुर्-अश्रा वा । पाषाण-उपहिताः पाषाण-इष्टका-बद्ध-पार्श्वा वा । तोय-अन्तिकीरागन्तु-तोय-पूर्णा वा सपरिवाहाः पद्म-ग्राहवतीश्च ।। ०२.३.०४ ।।
tasya parikhāstisro daṇḍa-antarāḥ kārayetcaturdaśa dvādaśa daśaiti daṇḍānvistīrṇāḥ | vistārādavagāḍhāḥ pāda-ūnaṃ ardhaṃ vā | tribhāga-mūlāḥ | mūla-catur-aśrā vā | pāṣāṇa-upahitāḥ pāṣāṇa-iṣṭakā-baddha-pārśvā vā | toya-antikīrāgantu-toya-pūrṇā vā saparivāhāḥ padma-grāhavatīśca || 02.3.04 ||

चतुर्दण्ड-अपकृष्टं परिखायाः षड्दण्ड-उच्छ्रितं अवरुद्धं तद्-द्विगुण-विष्कम्भं खाताद्वप्रं कारयेदूर्ध्व-चयं मञ्च-पृष्ठं कुम्भ-कुक्षिकं वा हस्तिभिर्गोभिश्च क्षुण्णं कण्टकि-गुल्म-विष-वल्ली-प्रतानवन्तं ।। ०२.३.०५ ।।
caturdaṇḍa-apakṛṣṭaṃ parikhāyāḥ ṣaḍdaṇḍa-ucchritaṃ avaruddhaṃ tad-dviguṇa-viṣkambhaṃ khātādvapraṃ kārayedūrdhva-cayaṃ mañca-pṛṣṭhaṃ kumbha-kukṣikaṃ vā hastibhirgobhiśca kṣuṇṇaṃ kaṇṭaki-gulma-viṣa-vallī-pratānavantaṃ || 02.3.05 ||

पांसु-शेषेण वास्तुच्-छिद्रं राज-भवनं वा पूरयेत् ।। ०२.३.०६ ।।
pāṃsu-śeṣeṇa vāstuc-chidraṃ rāja-bhavanaṃ vā pūrayet || 02.3.06 ||

वप्रस्यौपरि प्राकारं विष्कम्भ-द्विगुण-उत्सेधं ऐष्टकं द्वादश-हस्तादूर्ध्वं ओजं युग्मं वा आ चतुर्विंशति-हस्तादिति कारयेत् ।। ०२.३.०७अ ।।
vaprasyaupari prākāraṃ viṣkambha-dviguṇa-utsedhaṃ aiṣṭakaṃ dvādaśa-hastādūrdhvaṃ ojaṃ yugmaṃ vā ā caturviṃśati-hastāditi kārayet || 02.3.07a ||

रथ-चर्या-संचारं ताल-मूलं मुरजकैः कपि-शीर्षकैश्चऽचित-अग्रं ।। ०२.३.०७ब ।।
ratha-caryā-saṃcāraṃ tāla-mūlaṃ murajakaiḥ kapi-śīrṣakaiśca'cita-agraṃ || 02.3.07ba ||

पृथु-शिला-संहतं वा शैलं कारयेत् । न त्वेव काष्टमयं ।। ०२.३.०८ ।।
pṛthu-śilā-saṃhataṃ vā śailaṃ kārayet | na tveva kāṣṭamayaṃ || 02.3.08 ||

अग्निरवहितो हि तस्मिन्वसति ।। ०२.३.०९ ।।
agniravahito hi tasminvasati || 02.3.09 ||

विष्कम्भ-चतुर्-अश्रं अट्टालकं उत्सेध-सम-अवक्षेप-सोपानं कारयेत्त्रिंशद्-दण्ड-अन्तरं च ।। ०२.३.१० ।।
viṣkambha-catur-aśraṃ aṭṭālakaṃ utsedha-sama-avakṣepa-sopānaṃ kārayettriṃśad-daṇḍa-antaraṃ ca || 02.3.10 ||

द्वयोरट्टालकयोर्मध्ये सहर्म्य-द्वि-तलां अध्यर्धाय-आयामां प्रतोलीं कारयेत् ।। ०२.३.११ ।।
dvayoraṭṭālakayormadhye saharmya-dvi-talāṃ adhyardhāya-āyāmāṃ pratolīṃ kārayet || 02.3.11 ||

अट्टालक-प्रतोली-मध्ये त्रि-धानुष्क-अधिष्ठानं सापिधानच्-छिद्र-फलक-संहतं इन्द्र-कोशं कारयेत् ।। ०२.३.१२ ।।
aṭṭālaka-pratolī-madhye tri-dhānuṣka-adhiṣṭhānaṃ sāpidhānac-chidra-phalaka-saṃhataṃ indra-kośaṃ kārayet || 02.3.12 ||

अन्तरेषु द्विहस्त-विष्कम्भं पार्श्वे चतुर्-गुण-आयामं देव-पथं कारयेत् ।। ०२.३.१३ ।।
antareṣu dvihasta-viṣkambhaṃ pārśve catur-guṇa-āyāmaṃ deva-pathaṃ kārayet || 02.3.13 ||

दण्ड-अन्तरा द्वि-दण्ड-अन्तरा वा चर्याः कारयेत् । अग्राह्ये देशे प्रधावनिकां निष्किर-द्वारं च ।। ०२.३.१४ ।।
daṇḍa-antarā dvi-daṇḍa-antarā vā caryāḥ kārayet | agrāhye deśe pradhāvanikāṃ niṣkira-dvāraṃ ca || 02.3.14 ||

बहिर्-जानु-भञ्जनी-शूल-प्रकर-कूप-कूट-अवपात-कण्टक-प्रतिसर-अहि-पृष्ठ-ताल-पत्त्र-शृङ्ग-अटक-श्व-दंष्ट्र-अर्गल-उपस्कन्दन-पादुक-अम्बरीष-उद-पानकैः प्रतिच्छन्नं छन्न-पथं कारयेत् ।। ०२.३.१५ ।।
bahir-jānu-bhañjanī-śūla-prakara-kūpa-kūṭa-avapāta-kaṇṭaka-pratisara-ahi-pṛṣṭha-tāla-pattra-śṛṅga-aṭaka-śva-daṃṣṭra-argala-upaskandana-pāduka-ambarīṣa-uda-pānakaiḥ praticchannaṃ channa-pathaṃ kārayet || 02.3.15 ||

प्राकारं उभयतो मेण्ढकं अध्यर्ध-दण्डं कृत्वा प्रतोली-षट्-तुला-अन्तरं द्वारं निवेशयेत्पञ्च-दण्डादेक-उत्तरं आ-अष्ट-दण्डादिति चतुर्-अश्रं षड्-भागं आयामाद्-अधिकं अष्ट-भागं वा ।। ०२.३.१६ ।।
prākāraṃ ubhayato meṇḍhakaṃ adhyardha-daṇḍaṃ kṛtvā pratolī-ṣaṭ-tulā-antaraṃ dvāraṃ niveśayetpañca-daṇḍādeka-uttaraṃ ā-aṣṭa-daṇḍāditi catur-aśraṃ ṣaḍ-bhāgaṃ āyāmād-adhikaṃ aṣṭa-bhāgaṃ vā || 02.3.16 ||

पञ्च-दश-हस्तादेक-उत्तरं आ-अष्टादश-हस्तादिति तल-उत्सेधः ।। ०२.३.१७ ।।
pañca-daśa-hastādeka-uttaraṃ ā-aṣṭādaśa-hastāditi tala-utsedhaḥ || 02.3.17 ||

स्तम्भस्य परिक्षेपः षड्-आयामो । द्विगुणो निखातः । चूलिकायाश्चतुर्-भागः ।। ०२.३.१८ ।।
stambhasya parikṣepaḥ ṣaḍ-āyāmo | dviguṇo nikhātaḥ | cūlikāyāścatur-bhāgaḥ || 02.3.18 ||

आदि-तलस्य पञ्च-भागाः शाला वापी सीमा-गृहं च ।। ०२.३.१९ ।।
ādi-talasya pañca-bhāgāḥ śālā vāpī sīmā-gṛhaṃ ca || 02.3.19 ||

दश-भागिकौ द्वौ प्रतिमञ्चौ । अन्तरं आणी-हर्म्यं च ।। ०२.३.२० ।।
daśa-bhāgikau dvau pratimañcau | antaraṃ āṇī-harmyaṃ ca || 02.3.20 ||

समुच्छ्रयादर्ध-तले स्थूणा-बन्धश्च ।। ०२.३.२१ ।।
samucchrayādardha-tale sthūṇā-bandhaśca || 02.3.21 ||

अर्ध-वास्तुकं उत्तम-अगारम् । त्रिभाग-अन्तरं वा । इष्टका-अवबद्ध-पार्श्वम् । वामतः प्रदक्षिण-सोपानं गूढ-भित्ति-सोपानं इतरतः ।। ०२.३.२२ ।।
ardha-vāstukaṃ uttama-agāram | tribhāga-antaraṃ vā | iṣṭakā-avabaddha-pārśvam | vāmataḥ pradakṣiṇa-sopānaṃ gūḍha-bhitti-sopānaṃ itarataḥ || 02.3.22 ||

द्वि-हस्तं तोरण-शिरः ।। ०२.३.२३ ।।
dvi-hastaṃ toraṇa-śiraḥ || 02.3.23 ||

त्रि-पञ्च-भागिकौ द्वौ कपाट-योगौ ।। ०२.३.२४ ।।
tri-pañca-bhāgikau dvau kapāṭa-yogau || 02.3.24 ||

द्वौ परिघौ ।। ०२.३.२५ ।।
dvau parighau || 02.3.25 ||

अरत्निरिन्द्र-कीलः ।। ०२.३.२६ ।।
aratnirindra-kīlaḥ || 02.3.26 ||

पञ्च-हस्तं आणि-द्वारं ।। ०२.३.२७ ।।
pañca-hastaṃ āṇi-dvāraṃ || 02.3.27 ||

चत्वारो हस्ति-परिघाः ।। ०२.३.२८ ।।
catvāro hasti-parighāḥ || 02.3.28 ||

निवेश-अर्धं हस्ति-नखं ।। ०२.३.२९ ।।
niveśa-ardhaṃ hasti-nakhaṃ || 02.3.29 ||

मुख-समः संक्रमः संहार्यो भूमिमयो वा निरुदके ।। ०२.३.३० ।।
mukha-samaḥ saṃkramaḥ saṃhāryo bhūmimayo vā nirudake || 02.3.30 ||

प्राकार-समं मुखं अवस्थाप्य त्रि-भाग-गोधा-मुखं गोपुरं कारयेत् ।। ०२.३.३१ ।।
prākāra-samaṃ mukhaṃ avasthāpya tri-bhāga-godhā-mukhaṃ gopuraṃ kārayet || 02.3.31 ||

प्राकार-मध्ये वापीं कृत्वा पुष्करिणी-द्वारम् । चतुः-शालं अध्यर्ध-अन्तरं साणिकं कुमारी-पुरम् । मुण्ड-हर्म्य-द्वि-तलं मुण्डक-द्वारम् । भूमि-द्रव्य-वशेन वा निवेशयेत् ।। ०२.३.३२ ।।
prākāra-madhye vāpīṃ kṛtvā puṣkariṇī-dvāram | catuḥ-śālaṃ adhyardha-antaraṃ sāṇikaṃ kumārī-puram | muṇḍa-harmya-dvi-talaṃ muṇḍaka-dvāram | bhūmi-dravya-vaśena vā niveśayet || 02.3.32 ||

त्रि-भाग-अधिक-आयामा भाण्ड-वाहिनीः कुल्याः कारयेत् ।। ०२.३.३३ ।।
tri-bhāga-adhika-āyāmā bhāṇḍa-vāhinīḥ kulyāḥ kārayet || 02.3.33 ||

तासु पाषाण-कुद्दालाः कुठारी-काण्ड-कल्पनाः । ।। ०२.३.३४अ ब ।।
tāsu pāṣāṇa-kuddālāḥ kuṭhārī-kāṇḍa-kalpanāḥ | || 02.3.34a ba ||

मुषुण्ढी-मुद्गरा दण्डाश्चक्र-यन्त्र-शतघ्नयः ।। ०२.३.३४च्द् ।।
muṣuṇḍhī-mudgarā daṇḍāścakra-yantra-śataghnayaḥ || 02.3.34cd ||

कार्याः कार्मारिकाः शूला वेधन-अग्राश्च वेणवः । ।। ०२.३.३५अ ब ।।
kāryāḥ kārmārikāḥ śūlā vedhana-agrāśca veṇavaḥ | || 02.3.35a ba ||

उष्ट्र-ग्रीव्योअग्नि-सम्योगाः कुप्य-कल्पे च यो विधिः ।। ०२.३.३५च्द् ।।
uṣṭra-grīvyoagni-samyogāḥ kupya-kalpe ca yo vidhiḥ || 02.3.35cd ||

त्रयः प्राचीना राज-मार्गास्त्रय उदीचीना इति वास्तु-विभागः ।। ०२.४.०१ ।।
trayaḥ prācīnā rāja-mārgāstraya udīcīnā iti vāstu-vibhāgaḥ || 02.4.01 ||

स द्वादश-द्वारो युक्त-उदक-भ्रमच्-छन्न-पथः ।। ०२.४.०२ ।।
sa dvādaśa-dvāro yukta-udaka-bhramac-channa-pathaḥ || 02.4.02 ||

चतुर्-दण्ड-अन्तरा रथ्याः ।। ०२.४.०३ ।।
catur-daṇḍa-antarā rathyāḥ || 02.4.03 ||

राज-मार्ग-द्रोण-मुख-स्थानीय-राष्ट्र-विवीत-पथाः सम्यानीय-व्यूह-श्मशान-ग्राम-पथाश्चाष्ट-दण्डाः ।। ०२.४.०४ ।।
rāja-mārga-droṇa-mukha-sthānīya-rāṣṭra-vivīta-pathāḥ samyānīya-vyūha-śmaśāna-grāma-pathāścāṣṭa-daṇḍāḥ || 02.4.04 ||

चतुर्-दण्डः सेतु-वन-पथः । द्वि-दण्डो हस्ति-क्षेत्र-पथः । पञ्च-अरत्नयो रथ-पथः । चत्वारः पशु-पथः । द्वौ क्षुद्र-पशु-मनुष्य-पथः ।। ०२.४.०५ ।।
catur-daṇḍaḥ setu-vana-pathaḥ | dvi-daṇḍo hasti-kṣetra-pathaḥ | pañca-aratnayo ratha-pathaḥ | catvāraḥ paśu-pathaḥ | dvau kṣudra-paśu-manuṣya-pathaḥ || 02.4.05 ||

प्रवीरे वास्तुनि राज-निवेशश्चातुर्वर्ण्य-समाजीवे ।। ०२.४.०६ ।।
pravīre vāstuni rāja-niveśaścāturvarṇya-samājīve || 02.4.06 ||

वास्तु-हृदयादुत्तरे नव-भागे यथा-उक्त-विधानं अन्तःपुरं प्रान्-मुखं उदन्-मुखं वा कारयेत् ।। ०२.४.०७ ।।
vāstu-hṛdayāduttare nava-bhāge yathā-ukta-vidhānaṃ antaḥpuraṃ prān-mukhaṃ udan-mukhaṃ vā kārayet || 02.4.07 ||

तस्य पूर्व-उत्तरं भागं आचार्य-पुरोहित-इज्या-तोय-स्थानं मन्त्रिणश्चऽवसेयुः । पूर्व-दक्षिणं भागं महानसं हस्ति-शाला कोष्ठ-अगारं च ।। ०२.४.०८ ।।
tasya pūrva-uttaraṃ bhāgaṃ ācārya-purohita-ijyā-toya-sthānaṃ mantriṇaśca'vaseyuḥ | pūrva-dakṣiṇaṃ bhāgaṃ mahānasaṃ hasti-śālā koṣṭha-agāraṃ ca || 02.4.08 ||

ततः परं गन्ध-माल्य-रस-पण्याः प्रसाधन-कारवः क्षत्रियाश्च पूर्वां दिशं अधिवसेयुः ।। ०२.४.०९ ।।
tataḥ paraṃ gandha-mālya-rasa-paṇyāḥ prasādhana-kāravaḥ kṣatriyāśca pūrvāṃ diśaṃ adhivaseyuḥ || 02.4.09 ||

दक्षिण-पूर्वं भागं भाण्ड-अगारं अक्ष-पटलं कर्म-निषद्याश्च । दक्षिण-पश्चिमं भागं कुप्य-गृहं आयुध-अगारं च ।। ०२.४.१० ।।
dakṣiṇa-pūrvaṃ bhāgaṃ bhāṇḍa-agāraṃ akṣa-paṭalaṃ karma-niṣadyāśca | dakṣiṇa-paścimaṃ bhāgaṃ kupya-gṛhaṃ āyudha-agāraṃ ca || 02.4.10 ||

ततः परं नगर-धान्य-व्यावहारिक-कार्मान्तिक-बल-अध्यक्षाः पक्व-अन्न-सुरा-मांस-पण्या रूपाजीवास्तालावचरा वैश्याश्च दक्षिणां दिशं अधिवसेयुः ।। ०२.४.११ ।।
tataḥ paraṃ nagara-dhānya-vyāvahārika-kārmāntika-bala-adhyakṣāḥ pakva-anna-surā-māṃsa-paṇyā rūpājīvāstālāvacarā vaiśyāśca dakṣiṇāṃ diśaṃ adhivaseyuḥ || 02.4.11 ||

पश्चिम-दक्षिणं भागं खर-उष्ट्र-गुप्ति-स्थानं कर्म-गृहं च । पश्चिम-उत्तरं भागं यान-रथ-शालाः ।। ०२.४.१२ ।।
paścima-dakṣiṇaṃ bhāgaṃ khara-uṣṭra-gupti-sthānaṃ karma-gṛhaṃ ca | paścima-uttaraṃ bhāgaṃ yāna-ratha-śālāḥ || 02.4.12 ||

ततः परं ऊर्णा-सूत्र-वेणु-चर्म-वर्म-शस्त्र-आवरण-कारवः शूद्राश्च पश्चिमां दिशं अधिवसेयुः ।। ०२.४.१३ ।।
tataḥ paraṃ ūrṇā-sūtra-veṇu-carma-varma-śastra-āvaraṇa-kāravaḥ śūdrāśca paścimāṃ diśaṃ adhivaseyuḥ || 02.4.13 ||

उत्तर-पश्चिमं भागं पण्य-भैषज्य-गृहम् । उत्तर-पूर्वं भागं कोशो गव-अश्वं च ।। ०२.४.१४ ।।
uttara-paścimaṃ bhāgaṃ paṇya-bhaiṣajya-gṛham | uttara-pūrvaṃ bhāgaṃ kośo gava-aśvaṃ ca || 02.4.14 ||

ततः परं नगर-राज-देवता-लोह-मणि-कारवो ब्राह्मणाश्चौत्तरां दिशं अधिवसेयुः ।। ०२.४.१५ ।।
tataḥ paraṃ nagara-rāja-devatā-loha-maṇi-kāravo brāhmaṇāścauttarāṃ diśaṃ adhivaseyuḥ || 02.4.15 ||

वास्तुच्-छिद्र-अनुशालेषु श्रेणी-प्रपणि-निकाया आवसेयुः ।। ०२.४.१६ ।।
vāstuc-chidra-anuśāleṣu śreṇī-prapaṇi-nikāyā āvaseyuḥ || 02.4.16 ||

अपर-अजित-अप्रतिहत-जयन्त-वैजयन्त-कोष्ठान्शिव-वैश्रवण-अश्वि-श्री-मदिरा-गृहाणि च पुर-मध्ये कारयेत् ।। ०२.४.१७ ।।
apara-ajita-apratihata-jayanta-vaijayanta-koṣṭhānśiva-vaiśravaṇa-aśvi-śrī-madirā-gṛhāṇi ca pura-madhye kārayet || 02.4.17 ||

यथा-उद्देशं वास्तु-देवताः स्थापयेत् ।। ०२.४.१८ ।।
yathā-uddeśaṃ vāstu-devatāḥ sthāpayet || 02.4.18 ||

ब्राह्म-ऐन्द्र-याम्य-सैनापत्यानि द्वाराणि ।। ०२.४.१९ ।।
brāhma-aindra-yāmya-saināpatyāni dvārāṇi || 02.4.19 ||

बहिः परिखाया धनुः-शत-अपकृष्टाश्चैत्य-पुण्य-स्थान-वन-सेतु-बन्धाः कार्याः । यथा-दिशं च दिग्-देवताः ।। ०२.४.२० ।।
bahiḥ parikhāyā dhanuḥ-śata-apakṛṣṭāścaitya-puṇya-sthāna-vana-setu-bandhāḥ kāryāḥ | yathā-diśaṃ ca dig-devatāḥ || 02.4.20 ||

उत्तरः पूर्वो वा श्मशान-भागो वर्ण-उत्तमानाम् । दक्षिणेन श्मशानं वर्ण-अवराणां ।। ०२.४.२१ ।।
uttaraḥ pūrvo vā śmaśāna-bhāgo varṇa-uttamānām | dakṣiṇena śmaśānaṃ varṇa-avarāṇāṃ || 02.4.21 ||

तस्यातिक्रमे पूर्वः साहस-दण्डः ।। ०२.४.२२ ।।
tasyātikrame pūrvaḥ sāhasa-daṇḍaḥ || 02.4.22 ||

पाषण्ड-चण्डालानां श्मशान-अन्ते वासः ।। ०२.४.२३ ।।
pāṣaṇḍa-caṇḍālānāṃ śmaśāna-ante vāsaḥ || 02.4.23 ||

कर्म-अन्त-क्षेत्र-वशेन कुटुम्बिनां सीमानं स्थापयेत् ।। ०२.४.२४ ।।
karma-anta-kṣetra-vaśena kuṭumbināṃ sīmānaṃ sthāpayet || 02.4.24 ||

तेषु पुष्प-फल-वाटान्धान्य-पण्य-निचयांश्चानुज्ञाताः कुर्युः ।। ०२.४.२५ ।।
teṣu puṣpa-phala-vāṭāndhānya-paṇya-nicayāṃścānujñātāḥ kuryuḥ || 02.4.25 ||

दश-कुली-वाटं कूप-स्थानं ।। ०२.४.२६ ।।
daśa-kulī-vāṭaṃ kūpa-sthānaṃ || 02.4.26 ||

सर्व-स्नेह-धान्य-क्षार-लवण-गन्ध-भैषज्य-शुष्क-शाक-यवस-वल्लूर-तृण-काष्ठ-लोह-चर्म-अङ्गार-स्नायु-विष-विषाण-वेणु-वल्कल-सार-दारु-प्रहरण-आवरण-अश्म-निचयाननेक-वर्ष-उपभोग-सहान्कारयेत् ।। ०२.४.२७ ।।
sarva-sneha-dhānya-kṣāra-lavaṇa-gandha-bhaiṣajya-śuṣka-śāka-yavasa-vallūra-tṛṇa-kāṣṭha-loha-carma-aṅgāra-snāyu-viṣa-viṣāṇa-veṇu-valkala-sāra-dāru-praharaṇa-āvaraṇa-aśma-nicayānaneka-varṣa-upabhoga-sahānkārayet || 02.4.27 ||

नवेनानवं शोधयेत् ।। ०२.४.२८ ।।
navenānavaṃ śodhayet || 02.4.28 ||

हस्ति-अश्व-रथ-पादातं अनेक-मुख्यं अवस्थापयेत् ।। ०२.४.२९ ।।
hasti-aśva-ratha-pādātaṃ aneka-mukhyaṃ avasthāpayet || 02.4.29 ||

अनेक-मुख्यं हि परस्पर-भयात्पर-उपजापं नौपैति ।। ०२.४.३० ।।
aneka-mukhyaṃ hi paraspara-bhayātpara-upajāpaṃ naupaiti || 02.4.30 ||

एतेनान्त-पाल-दुर्ग-संस्कारा व्याख्याताः ।। ०२.४.३१ ।।
etenānta-pāla-durga-saṃskārā vyākhyātāḥ || 02.4.31 ||

न च बाहिरिकान्कुर्यात्पुरे राष्ट्र-उपघातकान् । ।। ०२.४.३२अ ब ।।
na ca bāhirikānkuryātpure rāṣṭra-upaghātakān | || 02.4.32a ba ||

क्षिपेज्जन-पदे चएतान्सर्वान्वा दापयेत्करान् ।। ०२.४.३२च्द् ।।
kṣipejjana-pade caetānsarvānvā dāpayetkarān || 02.4.32cd ||

सम्निधाता कोश-गृहं पण्य-गृहं कोष्ठ-अगारं कुप्य-गृहं आयुध-अगारं बन्धन-अगारं च कारयेत् ।। ०२.५.०१ ।।
samnidhātā kośa-gṛhaṃ paṇya-gṛhaṃ koṣṭha-agāraṃ kupya-gṛhaṃ āyudha-agāraṃ bandhana-agāraṃ ca kārayet || 02.5.01 ||

चतुर्-अश्रां वापीं अनुदक-उपस्नेहां खानयित्वा पृथु-शिलाभिरुभयतः पार्श्वं मूलं च प्रचित्य सार-दारु-पञ्जरं भूमि-समं त्रि-तलं अनेक-विधानं कुट्टिम-देश-स्थान-तलं एक-द्वारं यन्त्र-युक्त-सोपानं भूमि-गृहं कारयेत् ।। ०२.५.०२ ।।
catur-aśrāṃ vāpīṃ anudaka-upasnehāṃ khānayitvā pṛthu-śilābhirubhayataḥ pārśvaṃ mūlaṃ ca pracitya sāra-dāru-pañjaraṃ bhūmi-samaṃ tri-talaṃ aneka-vidhānaṃ kuṭṭima-deśa-sthāna-talaṃ eka-dvāraṃ yantra-yukta-sopānaṃ bhūmi-gṛhaṃ kārayet || 02.5.02 ||

तस्यौपरिउभयतो-निषेधं सप्रग्रीवं ऐष्टकं भाण्ड-वाहिनी-परिक्षिप्तं कोश-गृहं कारयेत् । प्रासादं वा ।। ०२.५.०३ ।।
tasyaupariubhayato-niṣedhaṃ sapragrīvaṃ aiṣṭakaṃ bhāṇḍa-vāhinī-parikṣiptaṃ kośa-gṛhaṃ kārayet | prāsādaṃ vā || 02.5.03 ||

जन-पद-अन्ते ध्रुव-निधिं आपद्-अर्थं अभित्यक्तैः कारयेत् ।। ०२.५.०४ ।।
jana-pada-ante dhruva-nidhiṃ āpad-arthaṃ abhityaktaiḥ kārayet || 02.5.04 ||

पक्व-इष्टका-स्तम्भं चतुः-शालं एक-द्वारं अनेक-स्थान-तलं विवृत-स्तम्भ-अपसारं उभयतः पण्य-गृहं कोष्ठ-अगारं च ।। ०२.५.०५अ ।।
pakva-iṣṭakā-stambhaṃ catuḥ-śālaṃ eka-dvāraṃ aneka-sthāna-talaṃ vivṛta-stambha-apasāraṃ ubhayataḥ paṇya-gṛhaṃ koṣṭha-agāraṃ ca || 02.5.05a ||

दीर्घ-बहु-शालं कक्ष्य-आवृत-कुड्यं अन्तः कुप्य-गृहम् । तदेव भूमि-गृह-युक्तं आयुध-अगारं ।। ०२.५.०५ब ।।
dīrgha-bahu-śālaṃ kakṣya-āvṛta-kuḍyaṃ antaḥ kupya-gṛham | tadeva bhūmi-gṛha-yuktaṃ āyudha-agāraṃ || 02.5.05ba ||

पृथग्-धर्म-स्थीयं महा-मात्रीयं विभक्त-स्त्री-पुरुष-स्थानं अपसारतः सुगुप्त-कक्ष्यं बन्धन-अगारं कारयेत् ।। ०२.५.०५क ।।
pṛthag-dharma-sthīyaṃ mahā-mātrīyaṃ vibhakta-strī-puruṣa-sthānaṃ apasārataḥ sugupta-kakṣyaṃ bandhana-agāraṃ kārayet || 02.5.05ka ||

सर्वेषां शालाः खात-उद-पान-वर्च-स्नान-गृह-अग्नि-विष-त्राण-मार्जार-नकुल-आरक्षा-स्व-दैवत-पूजन-युक्ताः कारयेत् ।। ०२.५.०६ ।।
sarveṣāṃ śālāḥ khāta-uda-pāna-varca-snāna-gṛha-agni-viṣa-trāṇa-mārjāra-nakula-ārakṣā-sva-daivata-pūjana-yuktāḥ kārayet || 02.5.06 ||

कोष्ठ-अगारे वर्षमानं अरत्नि-मुखं कुण्डं स्थापयेत् ।। ०२.५.०७ ।।
koṣṭha-agāre varṣamānaṃ aratni-mukhaṃ kuṇḍaṃ sthāpayet || 02.5.07 ||

तत्-जात-करण-अधिष्ठितः पुराणं नवं च रत्नं सारं फल्गु कुप्यं वा प्रतिगृह्णीयात् ।। ०२.५.०८ ।।
tat-jāta-karaṇa-adhiṣṭhitaḥ purāṇaṃ navaṃ ca ratnaṃ sāraṃ phalgu kupyaṃ vā pratigṛhṇīyāt || 02.5.08 ||

तत्र रत्न-उपधावुत्तमो दण्डः कर्तुः कारयितुश्च सार-उपधौ मध्यमः । फल्गु-कुप्य-उपधौ तत् च तावत् च दण्डः ।। ०२.५.०९ ।।
tatra ratna-upadhāvuttamo daṇḍaḥ kartuḥ kārayituśca sāra-upadhau madhyamaḥ | phalgu-kupya-upadhau tat ca tāvat ca daṇḍaḥ || 02.5.09 ||

रूप-दर्शक-विशुद्धं हिरण्यं प्रतिगृह्णीयात् ।। ०२.५.१० ।।
rūpa-darśaka-viśuddhaṃ hiraṇyaṃ pratigṛhṇīyāt || 02.5.10 ||

अशुद्धं छेदयेत् ।। ०२.५.११ ।।
aśuddhaṃ chedayet || 02.5.11 ||

आहर्तुः पूर्वः साहस-दण्डः ।। ०२.५.१२ ।।
āhartuḥ pūrvaḥ sāhasa-daṇḍaḥ || 02.5.12 ||

शुद्धं पूर्णं अभिनवं च धान्यं प्रतिगृह्णीयात् ।। ०२.५.१३ ।।
śuddhaṃ pūrṇaṃ abhinavaṃ ca dhānyaṃ pratigṛhṇīyāt || 02.5.13 ||

विपर्यये मूल्य-द्विगुणो दण्डः ।। ०२.५.१४ ।।
viparyaye mūlya-dviguṇo daṇḍaḥ || 02.5.14 ||

तेन पण्यं कुप्यं आयुधं च व्याख्यातं ।। ०२.५.१५ ।।
tena paṇyaṃ kupyaṃ āyudhaṃ ca vyākhyātaṃ || 02.5.15 ||

सर्व-अधिकरणेषु युक्त-उपयुक्त-तत्पुरुषाणां पण-आदि-चतुष्-पण-परम-अपहारेषु पूर्व-मध्यम-उत्तम-वधा दण्डाः ।। ०२.५.१६ ।।
sarva-adhikaraṇeṣu yukta-upayukta-tatpuruṣāṇāṃ paṇa-ādi-catuṣ-paṇa-parama-apahāreṣu pūrva-madhyama-uttama-vadhā daṇḍāḥ || 02.5.16 ||

कोश-अधिष्ठितस्य कोश-अवच्छेदे घातः ।। ०२.५.१७ ।।
kośa-adhiṣṭhitasya kośa-avacchede ghātaḥ || 02.5.17 ||

तद्-वैयावृत्य-कराणां अर्ध-दण्डाः ।। ०२.५.१८ ।।
tad-vaiyāvṛtya-karāṇāṃ ardha-daṇḍāḥ || 02.5.18 ||

परिभाषणं अविज्ञाते ।। ०२.५.१९ ।।
paribhāṣaṇaṃ avijñāte || 02.5.19 ||

चोराणां अभिप्रधर्षणे चित्रो घातः ।। ०२.५.२० ।।
corāṇāṃ abhipradharṣaṇe citro ghātaḥ || 02.5.20 ||

तस्मादाप्त-पुरुWअ-अधिष्ठितः सम्निधाता निचयाननुतिष्ठेत् ०२.५.२२अ ।। ०२.५.२१ ।।
tasmādāpta-puruWa-adhiṣṭhitaḥ samnidhātā nicayānanutiṣṭhet 02.5.22a || 02.5.21 ||

यथा पृष्टो न सज्जेत व्यये शेषे च संचये ।। ०२.५.२२ब ।।
yathā pṛṣṭo na sajjeta vyaye śeṣe ca saṃcaye || 02.5.22ba ||

समाहर्ता दुर्गं राष्ट्रं खनिं सेतुं वनं व्रजं वणिक्-पथं चावेक्षेत ।। ०२.६.०१ ।।
samāhartā durgaṃ rāṣṭraṃ khaniṃ setuṃ vanaṃ vrajaṃ vaṇik-pathaṃ cāvekṣeta || 02.6.01 ||

शुल्कं दण्डः पौतवं नागरिको लक्षण-अध्यक्षो मुद्रा-अध्यक्षः सुरा सूना सूत्रं तैलं घृतं क्षारः सौवर्णिकः पण्य-संस्था वेश्या द्यूतं वास्तुकं कारु-शिल्पि-गणो देवता-अध्यक्षो द्वार-बहिरिका-आदेयं च दुर्गं ।। ०२.६.०२ ।।
śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇa-adhyakṣo mudrā-adhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇya-saṃsthā veśyā dyūtaṃ vāstukaṃ kāru-śilpi-gaṇo devatā-adhyakṣo dvāra-bahirikā-ādeyaṃ ca durgaṃ || 02.6.02 ||

सीता भागो बलिः करो वणिक्नदी-पालस्तरो नावः पत्तनं विविचितं वर्तनी रज्जुश्चोर-रज्जुश्च राष्ट्रं ।। ०२.६.०३ ।।
sītā bhāgo baliḥ karo vaṇiknadī-pālastaro nāvaḥ pattanaṃ vivicitaṃ vartanī rajjuścora-rajjuśca rāṣṭraṃ || 02.6.03 ||

सुवर्ण-रजत-वज्र-मणि-मुक्ता-प्रवाल-शङ्ख-लोह-लवण-भूमि-प्रस्तर-रस-धातवः खनिः ।। ०२.६.०४ ।।
suvarṇa-rajata-vajra-maṇi-muktā-pravāla-śaṅkha-loha-lavaṇa-bhūmi-prastara-rasa-dhātavaḥ khaniḥ || 02.6.04 ||

पुष्प-फल-वाट-षण्ड-केदार-मूल-वापाः सेतुः ।। ०२.६.०५ ।।
puṣpa-phala-vāṭa-ṣaṇḍa-kedāra-mūla-vāpāḥ setuḥ || 02.6.05 ||

पशु-मृग-द्रव्य-हस्ति-वन-परिग्रहो वनं ।। ०२.६.०६ ।।
paśu-mṛga-dravya-hasti-vana-parigraho vanaṃ || 02.6.06 ||

गो-महिषं अज-अविकं खर-उष्त्रं अश्व-अश्वतरं च व्रजः ।। ०२.६.०७ ।।
go-mahiṣaṃ aja-avikaṃ khara-uṣtraṃ aśva-aśvataraṃ ca vrajaḥ || 02.6.07 ||

स्थल-पथो वारि-पथश्च वणिक्-पथः ।। ०२.६.०८ ।।
sthala-patho vāri-pathaśca vaṇik-pathaḥ || 02.6.08 ||

इत्याय-शरीरं ।। ०२.६.०९ ।।
ityāya-śarīraṃ || 02.6.09 ||

मूल्यं भागो व्याजी परिघः क्ल्प्तम्(क्लृप्तम्) रूपिकं अत्ययश्चऽय-मुखं ।। ०२.६.१० ।।
mūlyaṃ bhāgo vyājī parighaḥ klptam(klṛptam) rūpikaṃ atyayaśca'ya-mukhaṃ || 02.6.10 ||

देव-पितृ-पूजा-दान-अर्थम् । स्वस्ति-वाचनम् । अन्तःपुरम् । महानसम् । दूत-प्रावर्तिमम् । कोष्ठ-अगारम् । आयुध-अगारम् । पण्य-गृहम् । कुप्य-गृहम् । कर्म-अन्तो । विष्टिः । पत्ति-अश्व-रथ-द्विप-परिग्रहो । गो-मण्डलम् । पशु-मृग-पक्षि-व्याल-वाटाः । काष्ठ-तृण-वाटाश्चैति व्यय-शरीरं ।। ०२.६.११ ।।
deva-pitṛ-pūjā-dāna-artham | svasti-vācanam | antaḥpuram | mahānasam | dūta-prāvartimam | koṣṭha-agāram | āyudha-agāram | paṇya-gṛham | kupya-gṛham | karma-anto | viṣṭiḥ | patti-aśva-ratha-dvipa-parigraho | go-maṇḍalam | paśu-mṛga-pakṣi-vyāla-vāṭāḥ | kāṣṭha-tṛṇa-vāṭāścaiti vyaya-śarīraṃ || 02.6.11 ||

राज-वर्षं मासः पक्षो दिवसश्च व्युष्टम् । वर्षा-हेमन्त-ग्रीष्माणां तृतीय-सप्तमा दिवस-ऊनाः पक्षाः शेषाः पूर्णाः । पृथग्-अधिमासकः । इति कालः ।। ०२.६.१२ ।।
rāja-varṣaṃ māsaḥ pakṣo divasaśca vyuṣṭam | varṣā-hemanta-grīṣmāṇāṃ tṛtīya-saptamā divasa-ūnāḥ pakṣāḥ śeṣāḥ pūrṇāḥ | pṛthag-adhimāsakaḥ | iti kālaḥ || 02.6.12 ||

करणीयं सिद्धं शेषं आय-व्ययौ नीवी च ।। ०२.६.१३ ।।
karaṇīyaṃ siddhaṃ śeṣaṃ āya-vyayau nīvī ca || 02.6.13 ||

संस्थानं प्रचारः शरीर-अवस्थापनं आदानं सर्व-समुदय-पिण्डः संजातं एतत्करणीयं ।। ०२.६.१४ ।।
saṃsthānaṃ pracāraḥ śarīra-avasthāpanaṃ ādānaṃ sarva-samudaya-piṇḍaḥ saṃjātaṃ etatkaraṇīyaṃ || 02.6.14 ||

कोश-अर्पितं राज-हारः पुर-व्ययश्च प्रविष्टं परम-संवत्सर-अनुवृत्तं शासन-मुक्तं मुख-आज्ञप्तं चापातनीयं एतत्सिद्धं ।। ०२.६.१५ ।।
kośa-arpitaṃ rāja-hāraḥ pura-vyayaśca praviṣṭaṃ parama-saṃvatsara-anuvṛttaṃ śāsana-muktaṃ mukha-ājñaptaṃ cāpātanīyaṃ etatsiddhaṃ || 02.6.15 ||

सिद्धि-कर्म-योगः दण्ड-शेषं आहरणीयं बलात्-कृत-प्रतिष्टब्धं अवमृष्टं च प्रशोध्यं एतत्शेषम् । असारं अल्प-सारं च ।। ०२.६.१६ ।।
siddhi-karma-yogaḥ daṇḍa-śeṣaṃ āharaṇīyaṃ balāt-kṛta-pratiṣṭabdhaṃ avamṛṣṭaṃ ca praśodhyaṃ etatśeṣam | asāraṃ alpa-sāraṃ ca || 02.6.16 ||

वर्तमानः पर्युषितोअन्य-जातश्चऽयः ।। ०२.६.१७ ।।
vartamānaḥ paryuṣitoanya-jātaśca'yaḥ || 02.6.17 ||

दिवस-अनुवृत्तो वर्तमानः ।। ०२.६.१८ ।।
divasa-anuvṛtto vartamānaḥ || 02.6.18 ||

परम-सांवत्सरिकः पर-प्रचार-संक्रान्तो वा पर्युषितः ।। ०२.६.१९ ।।
parama-sāṃvatsarikaḥ para-pracāra-saṃkrānto vā paryuṣitaḥ || 02.6.19 ||

नष्ट-प्रस्मृतं आयुक्त-दण्डः पार्श्वं पारिहीणिकं औपायनिकं डमर-गतक-स्वं अपुत्रकं निधिश्चान्य-जातः ।। ०२.६.२० ।।
naṣṭa-prasmṛtaṃ āyukta-daṇḍaḥ pārśvaṃ pārihīṇikaṃ aupāyanikaṃ ḍamara-gataka-svaṃ aputrakaṃ nidhiścānya-jātaḥ || 02.6.20 ||

विक्षेप-व्याधित-अन्तर-आरम्भ-शेषं च व्यय-प्रत्यायः ।। ०२.६.२१ ।।
vikṣepa-vyādhita-antara-ārambha-śeṣaṃ ca vyaya-pratyāyaḥ || 02.6.21 ||

विक्रिये पण्यानां अर्घ-वृद्धिरुपजा । मान-उन्मान-विशेषो व्याजी । क्रय-संघर्षे वार्ध-वृद्धिः इत्यायः ।। ०२.६.२२ ।।
vikriye paṇyānāṃ argha-vṛddhirupajā | māna-unmāna-viśeṣo vyājī | kraya-saṃgharṣe vārdha-vṛddhiḥ ityāyaḥ || 02.6.22 ||

नित्यो नित्य-उत्पादिको लाभो लाभ-उत्पादिक इति व्ययः बाह्यं अभ्यन्तरं चायं विद्याद्वर्ष-शतादपि ।। ०२.६.२३ ।।
nityo nitya-utpādiko lābho lābha-utpādika iti vyayaḥ bāhyaṃ abhyantaraṃ cāyaṃ vidyādvarṣa-śatādapi || 02.6.23 ||

दिवस-अनुवृत्तो नित्यः ।। ०२.६.२४ ।।
divasa-anuvṛtto nityaḥ || 02.6.24 ||

पक्ष-मास-संवत्सर-लाभो लाभः ।। ०२.६.२५ ।।
pakṣa-māsa-saṃvatsara-lābho lābhaḥ || 02.6.25 ||

तयोरुत्पन्नो नित्य-उत्पादिको लाभ-उत्पादिक इति व्ययः ।। ०२.६.२६ ।।
tayorutpanno nitya-utpādiko lābha-utpādika iti vyayaḥ || 02.6.26 ||

संजातादाय-व्यय-विशुद्धा नीवी । प्राप्ता चानुवृत्ता च ।। ०२.६.२७ ।।
saṃjātādāya-vyaya-viśuddhā nīvī | prāptā cānuvṛttā ca || 02.6.27 ||

एवं कुर्यात्समुदयं वृद्धिं चऽयस्य दर्शयेत् । ।। ०२.६.२८अ ब ।।
evaṃ kuryātsamudayaṃ vṛddhiṃ ca'yasya darśayet | || 02.6.28a ba ||

ह्रासं व्ययस्य च प्राज्ञः साधयेच्च विपर्ययं ।। ०२.६.२८च्द् ।।
hrāsaṃ vyayasya ca prājñaḥ sādhayecca viparyayaṃ || 02.6.28cd ||

अक्ष-पटलं अध्यक्षः प्रान्-मुखं उदन्-मुखं वा विभक्त-उपस्थानं निबन्ध-पुस्तक-स्थानं कारयेत् ।। ०२.७.०१ ।।
akṣa-paṭalaṃ adhyakṣaḥ prān-mukhaṃ udan-mukhaṃ vā vibhakta-upasthānaṃ nibandha-pustaka-sthānaṃ kārayet || 02.7.01 ||

तत्राधिकरणानां संख्या-प्रचार-संजात-अग्रम् । कर्म-अन्तानां द्रव्य-प्रयोग-वृद्धि-क्षय-व्यय-प्रयाम-व्याजी-योग-स्थान-वेतन-विष्टि-प्रमाणम् । रत्न-सार-फल्गु-कुप्यानां अर्घ-प्रतिवर्णक-मान-प्रतिमान-उन्मान-अवमान-भाण्डम् । देश-ग्राम-जाति-कुल-संघानां धर्म-व्यवहार-चरित्र-संस्थानम् । राज-उपजीविनां प्रग्रह-प्रदेश-भोग-परिहार-भक्त-वेतन-लाभम् । राज्ञश्च पत्नी-पुत्राणां रत्न-भूमि-लाभं निर्देश-उत्पातिक-प्रतीकार-लाभम् । मित्र-अमित्राणां च संधि-विग्रह-प्रदान-आदानं निबन्ध-पुस्तकस्थं कारयेत् ।। ०२.७.०२ ।।
tatrādhikaraṇānāṃ saṃkhyā-pracāra-saṃjāta-agram | karma-antānāṃ dravya-prayoga-vṛddhi-kṣaya-vyaya-prayāma-vyājī-yoga-sthāna-vetana-viṣṭi-pramāṇam | ratna-sāra-phalgu-kupyānāṃ argha-prativarṇaka-māna-pratimāna-unmāna-avamāna-bhāṇḍam | deśa-grāma-jāti-kula-saṃghānāṃ dharma-vyavahāra-caritra-saṃsthānam | rāja-upajīvināṃ pragraha-pradeśa-bhoga-parihāra-bhakta-vetana-lābham | rājñaśca patnī-putrāṇāṃ ratna-bhūmi-lābhaṃ nirdeśa-utpātika-pratīkāra-lābham | mitra-amitrāṇāṃ ca saṃdhi-vigraha-pradāna-ādānaṃ nibandha-pustakasthaṃ kārayet || 02.7.02 ||

ततः सर्व-अधिकरणानां करणीयं सिद्धं शेषं आय-व्ययौ नीवीं उपस्थानं प्रचारं चरित्रं संस्थानं च निबन्धेन प्रयच्छेत् ।। ०२.७.०३ ।।
tataḥ sarva-adhikaraṇānāṃ karaṇīyaṃ siddhaṃ śeṣaṃ āya-vyayau nīvīṃ upasthānaṃ pracāraṃ caritraṃ saṃsthānaṃ ca nibandhena prayacchet || 02.7.03 ||

उत्तम-मध्यम-अवरेषु च कर्मसु तज्-जातिकं अध्यक्षं कुर्यात् । सामुदयिकेष्ववक्लृप्तिकम्(अवक्ल्प्तिकम्) यं उपहत्य राजा नानुतप्येत ।। ०२.७.०४ ।।
uttama-madhyama-avareṣu ca karmasu taj-jātikaṃ adhyakṣaṃ kuryāt | sāmudayikeṣvavaklṛptikam(avaklptikam) yaṃ upahatya rājā nānutapyeta || 02.7.04 ||

सहग्राहिणः प्रतिभुवः कर्म-उपजीविनः पुत्रा भ्रातरो भार्या दुहितरो भृत्याश्चास्य कर्मच्-छेदं वहेयुः ।। ०२.७.०५ ।।
sahagrāhiṇaḥ pratibhuvaḥ karma-upajīvinaḥ putrā bhrātaro bhāryā duhitaro bhṛtyāścāsya karmac-chedaṃ vaheyuḥ || 02.7.05 ||

त्रि-शतं चतुः-पञ्चाशत् चाहोरात्राणां कर्म-संवत्सरः ।। ०२.७.०६ ।।
tri-śataṃ catuḥ-pañcāśat cāhorātrāṇāṃ karma-saṃvatsaraḥ || 02.7.06 ||

तं आषाढी-पर्यवसानं ऊनं पूर्णं वा दद्यात् ।। ०२.७.०७ ।।
taṃ āṣāḍhī-paryavasānaṃ ūnaṃ pūrṇaṃ vā dadyāt || 02.7.07 ||

करण-अधिष्ठितं अधिमासकं कुर्यात् ।। ०२.७.०८ ।।
karaṇa-adhiṣṭhitaṃ adhimāsakaṃ kuryāt || 02.7.08 ||

अपसर्प-अधिष्ठितंच प्रचारं ।। ०२.७.०९ ।।
apasarpa-adhiṣṭhitaṃca pracāraṃ || 02.7.09 ||

प्रचार-चरित्र-संस्थानान्यनुपलभमानो हि प्रकृतः समुदयं अज्ञानेन परिहापयति । उत्थान-क्लेश-असहत्वादालस्येन । शब्दादिष्विन्द्रिय-अर्थेषु प्रसक्तः प्रमादेन । संक्रोश-अधर्म-अनर्थ-भीरु-भायेन । कार्य-अर्थिष्वनुग्रह-बुद्धिः कामेन । हिंसा-बुद्धिः कोपेन । विद्या-द्रव्य-वल्लभ-अपाश्रयाद्दर्पेण । तुला-मान-तर्क-गणित-अन्तर-उपधानात् लोभेन ।। ०२.७.१० ।।
pracāra-caritra-saṃsthānānyanupalabhamāno hi prakṛtaḥ samudayaṃ ajñānena parihāpayati | utthāna-kleśa-asahatvādālasyena | śabdādiṣvindriya-artheṣu prasaktaḥ pramādena | saṃkrośa-adharma-anartha-bhīru-bhāyena | kārya-arthiṣvanugraha-buddhiḥ kāmena | hiṃsā-buddhiḥ kopena | vidyā-dravya-vallabha-apāśrayāddarpeṇa | tulā-māna-tarka-gaṇita-antara-upadhānāt lobhena || 02.7.10 ||

तेषां आनुपूर्व्या यावानर्थ-उपघातस्तावानेक-उत्तरो दण्डः इति मानवाः ।। ०२.७.११ ।।
teṣāṃ ānupūrvyā yāvānartha-upaghātastāvāneka-uttaro daṇḍaḥ iti mānavāḥ || 02.7.11 ||

सर्वत्राष्ट-गुणः इति पाराशराः ।। ०२.७.१२ ।।
sarvatrāṣṭa-guṇaḥ iti pārāśarāḥ || 02.7.12 ||

दश-गुणः इति बार्हस्पत्याः ।। ०२.७.१३ ।।
daśa-guṇaḥ iti bārhaspatyāḥ || 02.7.13 ||

विंशति-गुणः इत्यौशनसाः ।। ०२.७.१४ ।।
viṃśati-guṇaḥ ityauśanasāḥ || 02.7.14 ||

यथा-अपराधं इति कौटिल्यः ।। ०२.७.१५ ।।
yathā-aparādhaṃ iti kauṭilyaḥ || 02.7.15 ||

गाणनिक्यानि आषाढीं आगच्छेयुः ।। ०२.७.१६ ।।
gāṇanikyāni āṣāḍhīṃ āgaccheyuḥ || 02.7.16 ||

आगतानां समुद्र-पुस्तक-भाण्ड-नीवीकानां एकत्र-असम्भाषा-अवरोधं कारयेत् ।। ०२.७.१७ ।।
āgatānāṃ samudra-pustaka-bhāṇḍa-nīvīkānāṃ ekatra-asambhāṣā-avarodhaṃ kārayet || 02.7.17 ||

आय-व्यय-नीवीनां अग्राणि श्रुत्वा नीवीं अवहारयेत् ।। ०२.७.१८ ।।
āya-vyaya-nīvīnāṃ agrāṇi śrutvā nīvīṃ avahārayet || 02.7.18 ||

यच्चाग्रादायस्यान्तर-पर्णे नीव्यां वर्धेत व्ययस्य वा यत्परिहापयेत् । तदष्ट-गुणं अध्यक्षं दापयेत् ।। ०२.७.१९ ।।
yaccāgrādāyasyāntara-parṇe nīvyāṃ vardheta vyayasya vā yatparihāpayet | tadaṣṭa-guṇaṃ adhyakṣaṃ dāpayet || 02.7.19 ||

विपर्यये तं एव प्रति स्यात् ।। ०२.७.२० ।।
viparyaye taṃ eva prati syāt || 02.7.20 ||

यथा-कालं अनागतानां अपुस्तक-भाण्ड-नीवीकानां वा देय-दश-बन्धो दण्डः ।। ०२.७.२१ ।।
yathā-kālaṃ anāgatānāṃ apustaka-bhāṇḍa-nīvīkānāṃ vā deya-daśa-bandho daṇḍaḥ || 02.7.21 ||

कार्मिके चौपस्थिते कारणिकस्याप्रतिबध्नतः पूर्वः साहस-दण्डः ।। ०२.७.२२ ।।
kārmike caupasthite kāraṇikasyāpratibadhnataḥ pūrvaḥ sāhasa-daṇḍaḥ || 02.7.22 ||

विपर्यये कार्मिकस्य द्वि-गुणः ।। ०२.७.२३ ।।
viparyaye kārmikasya dvi-guṇaḥ || 02.7.23 ||

प्रचार-समं महा-मात्राः समग्राः श्रावयेयुरविषम-मन्त्राः ।। ०२.७.२४ ।।
pracāra-samaṃ mahā-mātrāḥ samagrāḥ śrāvayeyuraviṣama-mantrāḥ || 02.7.24 ||

पृथग्-भूतो मिथ्या-वादी चएषां उत्तमं दण्डं दद्यात् ।। ०२.७.२५ ।।
pṛthag-bhūto mithyā-vādī caeṣāṃ uttamaṃ daṇḍaṃ dadyāt || 02.7.25 ||

अकृत-अहो-रूप-हरं मासं आकाङ्क्षेत ।। ०२.७.२६ ।।
akṛta-aho-rūpa-haraṃ māsaṃ ākāṅkṣeta || 02.7.26 ||

मासादूर्ध्वं मास-द्विशत-उत्तरं दण्डं दद्यात् ।। ०२.७.२७ ।।
māsādūrdhvaṃ māsa-dviśata-uttaraṃ daṇḍaṃ dadyāt || 02.7.27 ||

अल्प-शेष-लेख्य-नीवीकं पञ्च-रात्रं आकाङ्क्षेत ।। ०२.७.२८ ।।
alpa-śeṣa-lekhya-nīvīkaṃ pañca-rātraṃ ākāṅkṣeta || 02.7.28 ||

ततः परं कोश-पूर्वं अहो-रूप-हरं धर्म-व्यवहार-चरित्र-संस्थान-संकलन-निर्वर्तन-अनुमान-चार-प्रयोगैरवेक्षेत ।। ०२.७.२९ ।।
tataḥ paraṃ kośa-pūrvaṃ aho-rūpa-haraṃ dharma-vyavahāra-caritra-saṃsthāna-saṃkalana-nirvartana-anumāna-cāra-prayogairavekṣeta || 02.7.29 ||

दिवस-पञ्च-रात्र-पक्ष-मास-चातुर्मास्य-संवत्सरैश्च प्रतिसमानयेत् ।। ०२.७.३० ।।
divasa-pañca-rātra-pakṣa-māsa-cāturmāsya-saṃvatsaraiśca pratisamānayet || 02.7.30 ||

व्युष्ट-देश-काल-मुख-उत्पत्ति-अनुवृत्ति-प्रमाण-दायक-दापक-निबन्धक-प्रतिग्राहकैश्चायं समानयेत् ।। ०२.७.३१ ।।
vyuṣṭa-deśa-kāla-mukha-utpatti-anuvṛtti-pramāṇa-dāyaka-dāpaka-nibandhaka-pratigrāhakaiścāyaṃ samānayet || 02.7.31 ||

व्युष्ट-देश-काल-मुख-लाभ-कारण-देय-योग-प्रमाण-आज्ञापक-उद्धारक-विधातृक-प्रतिग्राहकैश्च व्ययं समानयेत् ।। ०२.७.३२ ।।
vyuṣṭa-deśa-kāla-mukha-lābha-kāraṇa-deya-yoga-pramāṇa-ājñāpaka-uddhāraka-vidhātṛka-pratigrāhakaiśca vyayaṃ samānayet || 02.7.32 ||

व्युष्ट-देश-काल-मुख-अनुवर्तन-रूप-लक्षण-प्रमाण-निक्षेप-भाजन-गोपायकैश्च नीवीं समानयेत् ।। ०२.७.३३ ।।
vyuṣṭa-deśa-kāla-mukha-anuvartana-rūpa-lakṣaṇa-pramāṇa-nikṣepa-bhājana-gopāyakaiśca nīvīṃ samānayet || 02.7.33 ||

राज-अर्थे कारणिकस्याप्रतिबध्नतः प्रतिषेधयतो वाआज्ञां निबन्धादाय-व्ययं अन्यथा नीवीं अवलिखतो द्वि-गुणः ।। ०२.७.३४ ।।
rāja-arthe kāraṇikasyāpratibadhnataḥ pratiṣedhayato vāājñāṃ nibandhādāya-vyayaṃ anyathā nīvīṃ avalikhato dvi-guṇaḥ || 02.7.34 ||

क्रम-अवहीनं उत्क्रमं अविज्ञातं पुनर्-उक्तं वा वस्तुकं अवलिखतो द्वादश-पणो दण्डः ।। ०२.७.३५ ।।
krama-avahīnaṃ utkramaṃ avijñātaṃ punar-uktaṃ vā vastukaṃ avalikhato dvādaśa-paṇo daṇḍaḥ || 02.7.35 ||

नीवीं अवलिखतो द्वि-गुणः ।। ०२.७.३६ ।।
nīvīṃ avalikhato dvi-guṇaḥ || 02.7.36 ||

भक्षयतोअष्ट-गुणः ।। ०२.७.३७ ।।
bhakṣayatoaṣṭa-guṇaḥ || 02.7.37 ||

नाशयतः पञ्च-बन्धः प्रतिदानं च ।। ०२.७.३८ ।।
nāśayataḥ pañca-bandhaḥ pratidānaṃ ca || 02.7.38 ||

मिथ्या-वादे स्तेय-दण्डः ।। ०२.७.३९ ।।
mithyā-vāde steya-daṇḍaḥ || 02.7.39 ||

पश्चात्-प्रतिज्ञाते द्वि-गुणः । प्रस्मृत-उत्पन्ने च ।। ०२.७.४० ।।
paścāt-pratijñāte dvi-guṇaḥ | prasmṛta-utpanne ca || 02.7.40 ||

अपराधं सहेताल्पं तुष्येदल्पेअपि चौदये ।। ०२.७.४१अ ब ।।
aparādhaṃ sahetālpaṃ tuṣyedalpeapi caudaye || 02.7.41a ba ||

महा-उपकारं चाध्यक्षं प्रग्रहेणाभिपूजयेत् ।। ०२.७.४१च्द् ।।
mahā-upakāraṃ cādhyakṣaṃ pragraheṇābhipūjayet || 02.7.41cd ||

कोश-पूर्वाः सर्व-आरम्भाः ।। ०२.८.०१ ।।
kośa-pūrvāḥ sarva-ārambhāḥ || 02.8.01 ||

तस्मात्पूर्वं कोशं अवेक्षेत ।। ०२.८.०२ ।।
tasmātpūrvaṃ kośaṃ avekṣeta || 02.8.02 ||

प्रचार-समृद्धिश्चरित्र-अनुग्रहश्चोर-निग्रहो युक्त-प्रतिषेधः सस्य-सम्पत्पण्य-बाहुल्यं उपसर्ग-प्रमोक्षः परिहार-क्षयो हिरण्य-उपायनं इति कोश-वृद्धिः ।। ०२.८.०३ ।।
pracāra-samṛddhiścaritra-anugrahaścora-nigraho yukta-pratiṣedhaḥ sasya-sampatpaṇya-bāhulyaṃ upasarga-pramokṣaḥ parihāra-kṣayo hiraṇya-upāyanaṃ iti kośa-vṛddhiḥ || 02.8.03 ||

प्रतिबन्धः प्रयोगो व्यवहारोअवस्तारः परिहापणं उपभोगः परिवर्तनं अपहारश्चैति कोश-क्षयः ।। ०२.८.०४ ।।
pratibandhaḥ prayogo vyavahāroavastāraḥ parihāpaṇaṃ upabhogaḥ parivartanaṃ apahāraścaiti kośa-kṣayaḥ || 02.8.04 ||

सिद्धीनां असाधनं अनवतारणं अप्रवेशनं वा प्रतिबन्धः ।। ०२.८.०५ ।।
siddhīnāṃ asādhanaṃ anavatāraṇaṃ apraveśanaṃ vā pratibandhaḥ || 02.8.05 ||

तत्र दश-बन्धो दण्डः ।। ०२.८.०६ ।।
tatra daśa-bandho daṇḍaḥ || 02.8.06 ||

कोश-द्रव्याणां वृद्धि-प्रयोगाः प्रयोगः ।। ०२.८.०७ ।।
kośa-dravyāṇāṃ vṛddhi-prayogāḥ prayogaḥ || 02.8.07 ||

पण्य-व्यवहारो व्यवहारः ।। ०२.८.०८ ।।
paṇya-vyavahāro vyavahāraḥ || 02.8.08 ||

तत्र फल-द्वि-गुणो दण्डः ।। ०२.८.०९ ।।
tatra phala-dvi-guṇo daṇḍaḥ || 02.8.09 ||

सिद्धं कालं अप्राप्तं करोति अप्राप्तं प्राप्तं वाइत्यवस्तारः ।। ०२.८.१० ।।
siddhaṃ kālaṃ aprāptaṃ karoti aprāptaṃ prāptaṃ vāityavastāraḥ || 02.8.10 ||

तत्र पञ्च-बन्धो दण्डः ।। ०२.८.११ ।।
tatra pañca-bandho daṇḍaḥ || 02.8.11 ||

क्लृप्तम्(क्ल्प्तम्) आयं परिहापयति व्ययं वा विवर्धयतिइति परिहापणं ।। ०२.८.१२ ।।
klṛptam(klptam) āyaṃ parihāpayati vyayaṃ vā vivardhayatiiti parihāpaṇaṃ || 02.8.12 ||

तत्र हीन-चतुर्-गुणो दण्डः ।। ०२.८.१३ ।।
tatra hīna-catur-guṇo daṇḍaḥ || 02.8.13 ||

स्वयं अन्यैर्वा राज-द्रव्याणां उपभोजनं उपभोगः ।। ०२.८.१४ ।।
svayaṃ anyairvā rāja-dravyāṇāṃ upabhojanaṃ upabhogaḥ || 02.8.14 ||

तत्र रत्न-उपभोगे घातः । सार-उपभोगे मध्यमः साहस-दण्डः । फल्गु-कुप्य-उपभोगे तच्च तावत् च दण्डः ।। ०२.८.१५ ।।
tatra ratna-upabhoge ghātaḥ | sāra-upabhoge madhyamaḥ sāhasa-daṇḍaḥ | phalgu-kupya-upabhoge tacca tāvat ca daṇḍaḥ || 02.8.15 ||

राज-द्रव्याणां अन्य-द्रव्येनऽदानं परिवर्तनं ।। ०२.८.१६ ।।
rāja-dravyāṇāṃ anya-dravyena'dānaṃ parivartanaṃ || 02.8.16 ||

तदुपभोगेन व्याख्यातं ।। ०२.८.१७ ।।
tadupabhogena vyākhyātaṃ || 02.8.17 ||

सिद्धं आयं न प्रवेशयति । निबद्धं व्ययं न प्रयच्छति । प्राप्तां नीवीं विप्रतिजानीत इत्यपहारः ।। ०२.८.१८ ।।
siddhaṃ āyaṃ na praveśayati | nibaddhaṃ vyayaṃ na prayacchati | prāptāṃ nīvīṃ vipratijānīta ityapahāraḥ || 02.8.18 ||

तत्र द्वादश-गुणो दण्डः ।। ०२.८.१९ ।।
tatra dvādaśa-guṇo daṇḍaḥ || 02.8.19 ||

तेषां हरण-उपायाश्चत्वारिंशत् ।। ०२.८.२० ।।
teṣāṃ haraṇa-upāyāścatvāriṃśat || 02.8.20 ||

पूर्वं सिद्धं पश्चादवतारितम् । पश्चात्सिद्धं पूर्वं अवतारितम् । साध्यं न सिद्धम् । असाध्यं सिद्धम् । सिद्धं असिद्धं कृतम् । असिद्धं सिद्धं कृतम् । अल्प-सिद्धं बहु कृतम् । बहु-सिद्धं अल्पं कृतम् । अन्यत्सिद्धं अन्यत्कृतम् । अन्यतः सिद्धं अन्यतः कृतम् । ।। ०२.८.२१अ ।।
pūrvaṃ siddhaṃ paścādavatāritam | paścātsiddhaṃ pūrvaṃ avatāritam | sādhyaṃ na siddham | asādhyaṃ siddham | siddhaṃ asiddhaṃ kṛtam | asiddhaṃ siddhaṃ kṛtam | alpa-siddhaṃ bahu kṛtam | bahu-siddhaṃ alpaṃ kṛtam | anyatsiddhaṃ anyatkṛtam | anyataḥ siddhaṃ anyataḥ kṛtam | || 02.8.21a ||

देयं न दत्तम् । अदेयं दत्तम् । काले न दत्तम् । अकाले दत्तम् । अल्पं दत्तं बहु कृतम् । बहु दत्तं अल्पं कृतम् । अन्यद्दत्तं अन्यत्कृतम् । अन्यतो दत्तं अन्यतः कृतम् । ।। ०२.८.२१ब ।।
deyaṃ na dattam | adeyaṃ dattam | kāle na dattam | akāle dattam | alpaṃ dattaṃ bahu kṛtam | bahu dattaṃ alpaṃ kṛtam | anyaddattaṃ anyatkṛtam | anyato dattaṃ anyataḥ kṛtam | || 02.8.21ba ||

प्रविष्टं अप्रविष्टं कृतम् । अप्रविष्टं प्रविष्टं कृतम् । कुप्यं अदत्त-मूल्यं प्रविष्टम् । दत्त-मूल्यं न प्रविष्टं ।। ०२.८.२१क ।।
praviṣṭaṃ apraviṣṭaṃ kṛtam | apraviṣṭaṃ praviṣṭaṃ kṛtam | kupyaṃ adatta-mūlyaṃ praviṣṭam | datta-mūlyaṃ na praviṣṭaṃ || 02.8.21ka ||

संक्षेपो विक्षेपः कृतः । विक्षेपः संक्षेपो वा । महा-अर्घं अल्प-अर्घेण परिवर्तितम् । अल्प-अर्घं महा-अर्घेण वा ।। ०२.८.२१ड ।।
saṃkṣepo vikṣepaḥ kṛtaḥ | vikṣepaḥ saṃkṣepo vā | mahā-arghaṃ alpa-argheṇa parivartitam | alpa-arghaṃ mahā-argheṇa vā || 02.8.21ḍa ||

समारोपितोअर्घः । प्रत्यवरोपितो वा । संवत्सरो मास-विषमः कृतः । मासो दिवस-विषमो वा । समागम-विषमः । मुख-विषमः । कार्मिक-विषमः ।। ०२.८.२१ए ।।
samāropitoarghaḥ | pratyavaropito vā | saṃvatsaro māsa-viṣamaḥ kṛtaḥ | māso divasa-viṣamo vā | samāgama-viṣamaḥ | mukha-viṣamaḥ | kārmika-viṣamaḥ || 02.8.21e ||

निर्वर्तन-विषमः । पिण्ड-विषमः । वर्ण-विषमः । अर्घ-विषमः । मान-विषमः । मापन-विषमः । भाजन-विषमः इति हरण-उपायाः ।। ०२.८.२१फ़् ।।
nirvartana-viṣamaḥ | piṇḍa-viṣamaḥ | varṇa-viṣamaḥ | argha-viṣamaḥ | māna-viṣamaḥ | māpana-viṣamaḥ | bhājana-viṣamaḥ iti haraṇa-upāyāḥ || 02.8.21pha़् ||

तत्रौपयुक्त-निधायक-निबन्धक-प्रतिग्राहक-दायक-दापक-मन्त्रि-वैयावृत्य-करानेक-एकशोअनुयुञ्जीत ।। ०२.८.२२ ।।
tatraupayukta-nidhāyaka-nibandhaka-pratigrāhaka-dāyaka-dāpaka-mantri-vaiyāvṛtya-karāneka-ekaśoanuyuñjīta || 02.8.22 ||

मिथ्या-वादे चएषां युक्त-समो दण्डः ।। ०२.८.२३ ।।
mithyā-vāde caeṣāṃ yukta-samo daṇḍaḥ || 02.8.23 ||

प्रचारे चावघोषयेत्"अमुना प्रकृतेनौपहताः प्रज्ञापयन्तु" इति ।। ०२.८.२४ ।।
pracāre cāvaghoṣayet"amunā prakṛtenaupahatāḥ prajñāpayantu" iti || 02.8.24 ||

प्रज्ञापयतो यथा-उपघातं दापयेत् ।। ०२.८.२५ ।।
prajñāpayato yathā-upaghātaṃ dāpayet || 02.8.25 ||

अनेकेषु चाभियोगेष्वपव्ययमानः सकृदेव पर-उक्तः सर्वं भजेत ।। ०२.८.२६ ।।
anekeṣu cābhiyogeṣvapavyayamānaḥ sakṛdeva para-uktaḥ sarvaṃ bhajeta || 02.8.26 ||

वैषम्ये सर्वत्रानुयोगं दद्यात् ।। ०२.८.२७ ।।
vaiṣamye sarvatrānuyogaṃ dadyāt || 02.8.27 ||

महत्यर्थ-अपहारे चाल्पेनापि सिद्धः सर्वं भजेत ।। ०२.८.२८ ।।
mahatyartha-apahāre cālpenāpi siddhaḥ sarvaṃ bhajeta || 02.8.28 ||

कृत-प्रतिघात-अवस्थः सूचको निष्पन्न-अर्थः षष्ठं अंशं लभेत । द्वादशं अंशं भृतकः ।। ०२.८.२९ ।।
kṛta-pratighāta-avasthaḥ sūcako niṣpanna-arthaḥ ṣaṣṭhaṃ aṃśaṃ labheta | dvādaśaṃ aṃśaṃ bhṛtakaḥ || 02.8.29 ||

प्रभूत-अभियोगादल्प-निष्पत्तौ निष्पन्नस्यांशं लभेत ।। ०२.८.३० ।।
prabhūta-abhiyogādalpa-niṣpattau niṣpannasyāṃśaṃ labheta || 02.8.30 ||

अनिष्पन्ने शारीरं हैरण्यं वा दण्डं लभेत । न चानुग्राह्यः ।। ०२.८.३१ ।।
aniṣpanne śārīraṃ hairaṇyaṃ vā daṇḍaṃ labheta | na cānugrāhyaḥ || 02.8.31 ||

निष्पत्तौ निक्षिपेद्वादं आत्मानं वाअपवाहयेत् । ।। ०२.८.३२अ ब ।।
niṣpattau nikṣipedvādaṃ ātmānaṃ vāapavāhayet | || 02.8.32a ba ||

अभियुक्त-उपजापात्तु सूचको वधं आप्नुयात् ।। ०२.८.३२च्द् ।।
abhiyukta-upajāpāttu sūcako vadhaṃ āpnuyāt || 02.8.32cd ||

अमात्य-सम्पदाउपेताः सर्व-अध्यक्षाः शक्तितः कर्मसु नियोज्याः ।। ०२.९.०१ ।।
amātya-sampadāupetāḥ sarva-adhyakṣāḥ śaktitaḥ karmasu niyojyāḥ || 02.9.01 ||

कर्मसु चएषां नित्यं परीक्षां कारयेत् । चित्त-अनित्यत्वात् मनुष्यानां ।। ०२.९.०२ ।।
karmasu caeṣāṃ nityaṃ parīkṣāṃ kārayet | citta-anityatvāt manuṣyānāṃ || 02.9.02 ||

अश्व-सधर्माणो हि मनुष्या नियुक्ताः कर्मसु विकुर्वते ।। ०२.९.०३ ।।
aśva-sadharmāṇo hi manuṣyā niyuktāḥ karmasu vikurvate || 02.9.03 ||

तस्मात्कर्तारं करणं देशं कालं कार्यं प्रक्षेपं उदयं चएषु विद्यात् ।। ०२.९.०४ ।।
tasmātkartāraṃ karaṇaṃ deśaṃ kālaṃ kāryaṃ prakṣepaṃ udayaṃ caeṣu vidyāt || 02.9.04 ||

ते यथा-संदेशं असंहता अविगृहीताः कर्माणि कुर्युः ।। ०२.९.०५ ।।
te yathā-saṃdeśaṃ asaṃhatā avigṛhītāḥ karmāṇi kuryuḥ || 02.9.05 ||

संहता भक्षयेयुः । विगृहीता विनाशयेयुः ।। ०२.९.०६ ।।
saṃhatā bhakṣayeyuḥ | vigṛhītā vināśayeyuḥ || 02.9.06 ||

न चानिवेद्य भर्तुः कंचिदारम्भं कुर्युः । अन्यत्रऽपत्-प्रतीकारेभ्यः ।। ०२.९.०७ ।।
na cānivedya bhartuḥ kaṃcidārambhaṃ kuryuḥ | anyatra'pat-pratīkārebhyaḥ || 02.9.07 ||

प्रमाद-स्थानेषु चएषां अत्ययं स्थापयेद्दिवस-वेतन-व्यय-द्वि-गुणं ।। ०२.९.०८ ।।
pramāda-sthāneṣu caeṣāṃ atyayaṃ sthāpayeddivasa-vetana-vyaya-dvi-guṇaṃ || 02.9.08 ||

यश्चएषां यथा-आदिष्टं अर्थं सविशेषं वा करोति स स्थान-मानौ लभेत ।। ०२.९.०९ ।।
yaścaeṣāṃ yathā-ādiṣṭaṃ arthaṃ saviśeṣaṃ vā karoti sa sthāna-mānau labheta || 02.9.09 ||

अल्प-आयतिश्चेत् महा-व्ययो भक्षयति ।। ०२.९.१० ।।
alpa-āyatiścet mahā-vyayo bhakṣayati || 02.9.10 ||

विपर्यये यथा-आयति-व्ययश्च न भक्षयति इत्याचार्याः ।। ०२.९.११ ।।
viparyaye yathā-āyati-vyayaśca na bhakṣayati ityācāryāḥ || 02.9.11 ||

अपसर्पेणएवौपलभ्येतैति कौटिल्यः ।। ०२.९.१२ ।।
apasarpeṇaevaupalabhyetaiti kauṭilyaḥ || 02.9.12 ||

यः समुदयं परिहापयति स राज-अर्थं भक्षयति ।। ०२.९.१३ ।।
yaḥ samudayaṃ parihāpayati sa rāja-arthaṃ bhakṣayati || 02.9.13 ||

स चेदज्ञान-आदिभिः परिहापयति तदेनं यथा-गुणं दापयेत् ।। ०२.९.१४ ।।
sa cedajñāna-ādibhiḥ parihāpayati tadenaṃ yathā-guṇaṃ dāpayet || 02.9.14 ||

यः समुदयं द्वि-गुणं उद्भावयति स जन-पदं भक्षयति ।। ०२.९.१५ ।।
yaḥ samudayaṃ dvi-guṇaṃ udbhāvayati sa jana-padaṃ bhakṣayati || 02.9.15 ||

स चेद्राज-अर्थं उपनयत्यल्प-अपराधे वारयितव्यः । महति यथा-अपराधं दण्डयितव्यः ।। ०२.९.१६ ।।
sa cedrāja-arthaṃ upanayatyalpa-aparādhe vārayitavyaḥ | mahati yathā-aparādhaṃ daṇḍayitavyaḥ || 02.9.16 ||

यः समुदयं व्ययं उपनयति स पुरुष-कर्माणि भक्षयति ।। ०२.९.१७ ।।
yaḥ samudayaṃ vyayaṃ upanayati sa puruṣa-karmāṇi bhakṣayati || 02.9.17 ||

स कर्म-दिवस-द्रव्य-मूल्य-पुरुष-वेतन-अपहारेषु यथा-अपराधं दण्डयितव्यः ।। ०२.९.१८ ।।
sa karma-divasa-dravya-mūlya-puruṣa-vetana-apahāreṣu yathā-aparādhaṃ daṇḍayitavyaḥ || 02.9.18 ||

तस्मादस्य यो यस्मिन्नधिकरणे शासनस्थः स तस्य कर्मणो याथातथ्यं आय-व्ययौ च व्यास-समासाभ्यां आचक्षीत ।। ०२.९.१९ ।।
tasmādasya yo yasminnadhikaraṇe śāsanasthaḥ sa tasya karmaṇo yāthātathyaṃ āya-vyayau ca vyāsa-samāsābhyāṃ ācakṣīta || 02.9.19 ||

मूल-हर-तादात्विक-कदर्यांश्च प्रतिषेधयेत् ।। ०२.९.२० ।।
mūla-hara-tādātvika-kadaryāṃśca pratiṣedhayet || 02.9.20 ||

यः पितृ-पैतामहं अर्थं अन्यायेन भक्षयति स मूल-हरः ।। ०२.९.२१ ।।
yaḥ pitṛ-paitāmahaṃ arthaṃ anyāyena bhakṣayati sa mūla-haraḥ || 02.9.21 ||

यो यद्यदुत्पद्यते तत्तद्भक्षयति स तादात्विकः ।। ०२.९.२२ ।।
yo yadyadutpadyate tattadbhakṣayati sa tādātvikaḥ || 02.9.22 ||

यो भृत्य-आत्म-पीडाभ्यां उपचिनोत्यर्थं स कदर्यः ।। ०२.९.२३ ।।
yo bhṛtya-ātma-pīḍābhyāṃ upacinotyarthaṃ sa kadaryaḥ || 02.9.23 ||

स पक्षवांश्चेदनादेयः । विपर्यये पर्यादातव्यः ।। ०२.९.२४ ।।
sa pakṣavāṃścedanādeyaḥ | viparyaye paryādātavyaḥ || 02.9.24 ||

यो महत्यर्थ-समुदये स्थितः कदर्यः सम्निधत्तेअवनिधत्तेअवस्रावयति वा सम्निधत्ते स्व-वेश्मनि । अवनिधत्ते पौर-जानपदेषु । अवस्रावयति पर-विषये तस्य सत्त्री मन्त्रि-मित्र-भृत्य-बन्धु-पक्षं आगतिं गतिं च द्रव्याणां उपलभेत ।। ०२.९.२५ ।।
yo mahatyartha-samudaye sthitaḥ kadaryaḥ samnidhatteavanidhatteavasrāvayati vā samnidhatte sva-veśmani | avanidhatte paura-jānapadeṣu | avasrāvayati para-viṣaye tasya sattrī mantri-mitra-bhṛtya-bandhu-pakṣaṃ āgatiṃ gatiṃ ca dravyāṇāṃ upalabheta || 02.9.25 ||

यश्चास्य पर-विषये संचारं कुर्यात्तं अनुप्रविश्य मन्त्रं विद्यात् ।। ०२.९.२६ ।।
yaścāsya para-viṣaye saṃcāraṃ kuryāttaṃ anupraviśya mantraṃ vidyāt || 02.9.26 ||

सुविदिते शत्रु-शासन-अपदेशेनएनं घातयेत् ।। ०२.९.२७ ।।
suvidite śatru-śāsana-apadeśenaenaṃ ghātayet || 02.9.27 ||

तस्मादस्याध्यक्षाः संख्यायक-लेखक-रूप-दर्शक-नीवी-ग्राहक-उत्तर-अध्यक्ष-सखाः कर्मणि कुर्युः ।। ०२.९.२८ ।।
tasmādasyādhyakṣāḥ saṃkhyāyaka-lekhaka-rūpa-darśaka-nīvī-grāhaka-uttara-adhyakṣa-sakhāḥ karmaṇi kuryuḥ || 02.9.28 ||

उत्तर-अध्यक्षा हस्ति-अश्व-रथ-आरोहाः ।। ०२.९.२९ ।।
uttara-adhyakṣā hasti-aśva-ratha-ārohāḥ || 02.9.29 ||

तेषां अन्तेवासिनः शिल्प-शौच-युक्ताः संख्यायक-आदीनां अपसर्पाः ।। ०२.९.३० ।।
teṣāṃ antevāsinaḥ śilpa-śauca-yuktāḥ saṃkhyāyaka-ādīnāṃ apasarpāḥ || 02.9.30 ||

बहु-मुख्यं अनित्यं चाधिकरणं स्थापयेत् ।। ०२.९.३१ ।।
bahu-mukhyaṃ anityaṃ cādhikaraṇaṃ sthāpayet || 02.9.31 ||

यथा ह्यनास्वादयितुं न शक्यम् जिह्वा-तलस्थं मधु७ वा विषं वा ।। ०२.९.३२अ ब ।।
yathā hyanāsvādayituṃ na śakyam jihvā-talasthaṃ madhu7 vā viṣaṃ vā || 02.9.32a ba ||

अर्थस्तथा ह्यर्थ-चरेण राज्ञः स्वल्पोअप्यनास्वादयितुं न शक्यः ।। ०२.९.३२च्द् ।।
arthastathā hyartha-careṇa rājñaḥ svalpoapyanāsvādayituṃ na śakyaḥ || 02.9.32cd ||

मत्स्या यथाअन्तः सलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिबन्तः । ।। ०२.९.३३अ ब ।।
matsyā yathāantaḥ salile caranto jñātuṃ na śakyāḥ salilaṃ pibantaḥ | || 02.9.33a ba ||

युक्तास्तथा कार्य-विधौ नियुक्ता ज्ञातुं न शक्या धनं आददानाः ।। ०२.९.३३च्द् ।।
yuktāstathā kārya-vidhau niyuktā jñātuṃ na śakyā dhanaṃ ādadānāḥ || 02.9.33cd ||

अपि शक्या गतिर्ज्ञातुं पततां खे पतत्रिणां । ।। ०२.९.३४अ ब ।।
api śakyā gatirjñātuṃ patatāṃ khe patatriṇāṃ | || 02.9.34a ba ||

न तु प्रच्छन्न-भावानां युक्तानां चरतां गतिः ।। ०२.९.३४च्द् ।।
na tu pracchanna-bhāvānāṃ yuktānāṃ caratāṃ gatiḥ || 02.9.34cd ||

आस्रावयेच्चौपचितान्विपर्यस्येच्च कर्मसु । ।। ०२.९.३५अ ब ।।
āsrāvayeccaupacitānviparyasyecca karmasu | || 02.9.35a ba ||

यथा न भक्षयन्त्यर्थं भक्षितं निर्वमन्ति वा ।। ०२.९.३५च्द् ।।
yathā na bhakṣayantyarthaṃ bhakṣitaṃ nirvamanti vā || 02.9.35cd ||

न भक्षयन्ति ये त्वर्थान्न्यायतो वर्धयन्ति च । ।। ०२.९.३६अ ब ।।
na bhakṣayanti ye tvarthānnyāyato vardhayanti ca | || 02.9.36a ba ||

नित्य-अधिकाराः कार्यास्ते राज्ञः प्रिय-हिते रताः ।। ०२.९.३६च्द् ।।
nitya-adhikārāḥ kāryāste rājñaḥ priya-hite ratāḥ || 02.9.36cd ||

शासने शासनं इत्याचक्षते ।। ०२.१०.०१ ।।
śāsane śāsanaṃ ityācakṣate || 02.10.01 ||

शासन-प्रधाना हि राजानः । तन्-मूलत्वात्संधि-विग्रहयोः ।। ०२.१०.०२ ।।
śāsana-pradhānā hi rājānaḥ | tan-mūlatvātsaṃdhi-vigrahayoḥ || 02.10.02 ||

तस्मादमात्य-सम्पदाउपेतः सर्व-समयविदाशु-ग्रन्थश्चारु-अक्षरो लेखन-वाचन-समर्थो लेखकः स्यात् ।। ०२.१०.०३ ।।
tasmādamātya-sampadāupetaḥ sarva-samayavidāśu-granthaścāru-akṣaro lekhana-vācana-samartho lekhakaḥ syāt || 02.10.03 ||

सोअव्यग्र-मना राज्ञः संदेशं श्रुत्वा निश्चित-अर्थं लेखं विदध्यात्देश-ऐश्वर्य-वंश-नामधेय-उपचारं ईश्वरस्य । देश-नामधेय-उपचारं अनीश्वरस्य ।। ०२.१०.०४ ।।
soavyagra-manā rājñaḥ saṃdeśaṃ śrutvā niścita-arthaṃ lekhaṃ vidadhyātdeśa-aiśvarya-vaṃśa-nāmadheya-upacāraṃ īśvarasya | deśa-nāmadheya-upacāraṃ anīśvarasya || 02.10.04 ||

जातिं कुलं स्थान-वयः-श्रुतानि कर्म-ऋद्धि-शीलान्यथ देश-कालौ । ।। ०२.१०.०५अ ब ।।
jātiṃ kulaṃ sthāna-vayaḥ-śrutāni karma-ṛddhi-śīlānyatha deśa-kālau | || 02.10.05a ba ||

यौन-अनुबन्धं च समीक्ष्य कार्ये लेखं विदध्यात्पुरुष-अनुरूपं ।। ०२.१०.०५च्द् ।।
yauna-anubandhaṃ ca samīkṣya kārye lekhaṃ vidadhyātpuruṣa-anurūpaṃ || 02.10.05cd ||

अर्थ-क्रमः सम्बन्धः परिपूर्णता माधुर्यं औदार्यं स्पष्टत्वं इति लेख-सम्पत् ।। ०२.१०.०६ ।।
artha-kramaḥ sambandhaḥ paripūrṇatā mādhuryaṃ audāryaṃ spaṣṭatvaṃ iti lekha-sampat || 02.10.06 ||

तत्र यथावदनुपूर्व-क्रिया प्रधानस्यार्थस्य पूर्वं अभिनिवेश इत्यर्थ-क्रमः ।। ०२.१०.०७ ।।
tatra yathāvadanupūrva-kriyā pradhānasyārthasya pūrvaṃ abhiniveśa ityartha-kramaḥ || 02.10.07 ||

प्रस्तुतस्यार्थस्यानुपरोधादुत्तरस्य विधानं आ-समाप्तेरिति सम्बन्धः ।। ०२.१०.०८ ।।
prastutasyārthasyānuparodhāduttarasya vidhānaṃ ā-samāpteriti sambandhaḥ || 02.10.08 ||

अर्थ-पद-अक्षराणां अन्यून-अतिरिक्तता हेतु-उदाहरण-दृष्टान्तैरर्थ-उपवर्णनाअश्रान्त-पदताइति परिपूर्णता ।। ०२.१०.०९ ।।
artha-pada-akṣarāṇāṃ anyūna-atiriktatā hetu-udāharaṇa-dṛṣṭāntairartha-upavarṇanāaśrānta-padatāiti paripūrṇatā || 02.10.09 ||

सुख-उपनीत-चारु-अर्थ-शब्द-अभिधानं माधुर्यं ।। ०२.१०.१० ।।
sukha-upanīta-cāru-artha-śabda-abhidhānaṃ mādhuryaṃ || 02.10.10 ||

अग्राम्य-शब्द-अभिधानं औदार्यं ।। ०२.१०.११ ।।
agrāmya-śabda-abhidhānaṃ audāryaṃ || 02.10.11 ||

प्रतीत-शब्द-प्रयोगः स्पष्टत्वं इति ।। ०२.१०.१२ ।।
pratīta-śabda-prayogaḥ spaṣṭatvaṃ iti || 02.10.12 ||

अ-कार-आदयो वर्णास्त्रिषष्टिः ।। ०२.१०.१३ ।।
a-kāra-ādayo varṇāstriṣaṣṭiḥ || 02.10.13 ||

वर्ण-संघातः पदं ।। ०२.१०.१४ ।।
varṇa-saṃghātaḥ padaṃ || 02.10.14 ||

तच्चतुर्विधं नाम-आख्यात-उपसर्ग-निपाताश्चैति ।। ०२.१०.१५ ।।
taccaturvidhaṃ nāma-ākhyāta-upasarga-nipātāścaiti || 02.10.15 ||

तत्र नाम सत्त्व-अभिधायि ।। ०२.१०.१६ ।।
tatra nāma sattva-abhidhāyi || 02.10.16 ||

अविशिष्ट-लिङ्गं आख्यातं क्रिया-वाचि ।। ०२.१०.१७ ।।
aviśiṣṭa-liṅgaṃ ākhyātaṃ kriyā-vāci || 02.10.17 ||

क्रिया-विशेषकाः प्र-आदय उपसर्गाः ।। ०२.१०.१८ ।।
kriyā-viśeṣakāḥ pra-ādaya upasargāḥ || 02.10.18 ||

अव्ययाश्च-आदयो निपाताः ।। ०२.१०.१९ ।।
avyayāśca-ādayo nipātāḥ || 02.10.19 ||

पद-समूहो वाक्यं अर्थ-परिसमाप्तौ ।। ०२.१०.२० ।।
pada-samūho vākyaṃ artha-parisamāptau || 02.10.20 ||

एक-पद-अवरस्त्रि-पद-परः पर-पद-अर्थ-अनुपरोधेन वर्गः कार्यः ।। ०२.१०.२१ ।।
eka-pada-avarastri-pada-paraḥ para-pada-artha-anuparodhena vargaḥ kāryaḥ || 02.10.21 ||

लेख-परिसंहरण-अर्थ इति-शब्दो वाचिकं अस्यैति च ।। ०२.१०.२२ ।।
lekha-parisaṃharaṇa-artha iti-śabdo vācikaṃ asyaiti ca || 02.10.22 ||

निन्दा प्रशंसा पृच्छा च तथाआख्यानं अथार्थना । ।। ०२.१०.२३अ ब ।।
nindā praśaṃsā pṛcchā ca tathāākhyānaṃ athārthanā | || 02.10.23a ba ||

प्रत्याख्यानं उपालम्भः प्रतिषेधोअथ चोदना ।। ०२.१०.२३च्द् ।।
pratyākhyānaṃ upālambhaḥ pratiṣedhoatha codanā || 02.10.23cd ||

सान्त्वं अभ्युपपत्तिश्च भर्त्सन-अनुनयौ तथा । ।। ०२.१०.२४अ ब ।।
sāntvaṃ abhyupapattiśca bhartsana-anunayau tathā | || 02.10.24a ba ||

एतेष्वर्थाः प्रवर्तन्ते त्रयोदशसु लेखजाः ।। ०२.१०.२४च्द् ।।
eteṣvarthāḥ pravartante trayodaśasu lekhajāḥ || 02.10.24cd ||

तत्राभिजन-शरीर-कर्मणां दोष-वचनं निन्दा ।। ०२.१०.२५ ।।
tatrābhijana-śarīra-karmaṇāṃ doṣa-vacanaṃ nindā || 02.10.25 ||

गुण-वचनं एतेषां एव प्रशंसा ।। ०२.१०.२६ ।।
guṇa-vacanaṃ eteṣāṃ eva praśaṃsā || 02.10.26 ||

कथं एतद् इति पृच्छा ।। ०२.१०.२७ ।।
kathaṃ etad iti pṛcchā || 02.10.27 ||

एवम् इत्याख्यानं ।। ०२.१०.२८ ।।
evam ityākhyānaṃ || 02.10.28 ||

देहि इत्यर्थना ।। ०२.१०.२९ ।।
dehi ityarthanā || 02.10.29 ||

न प्रयच्छामि इति प्रत्याख्यानं ।। ०२.१०.३० ।।
na prayacchāmi iti pratyākhyānaṃ || 02.10.30 ||

अननुरूपं भवतः इत्युपालम्भः ।। ०२.१०.३१ ।।
ananurūpaṃ bhavataḥ ityupālambhaḥ || 02.10.31 ||

मा कार्षीः इति प्रतिषेधः ।। ०२.१०.३२ ।।
mā kārṣīḥ iti pratiṣedhaḥ || 02.10.32 ||

इदं क्रियताम् इति चोदना ।। ०२.१०.३३ ।।
idaṃ kriyatām iti codanā || 02.10.33 ||

योअहं स भवान् । यन्मम द्रव्यं तद्भवतः इत्युपग्रहः सान्त्वं ।। ०२.१०.३४ ।।
yoahaṃ sa bhavān | yanmama dravyaṃ tadbhavataḥ ityupagrahaḥ sāntvaṃ || 02.10.34 ||

व्यसन-साहाय्यं अभ्युपपत्तिः ।। ०२.१०.३५ ।।
vyasana-sāhāyyaṃ abhyupapattiḥ || 02.10.35 ||

सदोषं आयति-प्रदर्शनं अभिभर्त्सनं ।। ०२.१०.३६ ।।
sadoṣaṃ āyati-pradarśanaṃ abhibhartsanaṃ || 02.10.36 ||

अनुनयस्त्रिविधोअर्थ-कृतावतिक्रमे पुरुष-आदि-व्यसने चैति ।। ०२.१०.३७ ।।
anunayastrividhoartha-kṛtāvatikrame puruṣa-ādi-vyasane caiti || 02.10.37 ||

प्रज्ञापन-आज्ञा-परिदान-लेखास्तथा परीहार-निसृष्टि-लेखौ । ।। ०२.१०.३८अ ब ।।
prajñāpana-ājñā-paridāna-lekhāstathā parīhāra-nisṛṣṭi-lekhau | || 02.10.38a ba ||

प्रावृत्तिकश्च प्रतिलेख एव सर्वत्रगश्चैति हि शासनानि ।। ०२.१०.३८च्द् ।।
prāvṛttikaśca pratilekha eva sarvatragaścaiti hi śāsanāni || 02.10.38cd ||

अनेन विज्ञापितं एवं आह तद्दीयतां चेद्यदि तत्त्वं अस्ति । ।। ०२.१०.३९अ ब ।।
anena vijñāpitaṃ evaṃ āha taddīyatāṃ cedyadi tattvaṃ asti | || 02.10.39a ba ||

राज्ञः समीपे वर-कारं आह प्रज्ञापनाएषा विविधाउपदिष्टा ।। ०२.१०.३९च्द् ।।
rājñaḥ samīpe vara-kāraṃ āha prajñāpanāeṣā vividhāupadiṣṭā || 02.10.39cd ||

भर्तुराज्ञा भवेद्यत्र निग्रह-अनुग्रहौ प्रति । ।। ०२.१०.४०अ ब ।।
bharturājñā bhavedyatra nigraha-anugrahau prati | || 02.10.40a ba ||

विशेषेण तु भृत्येषु तद्-आज्ञा-लेख-लक्षणं ।। ०२.१०.४०च्द् ।।
viśeṣeṇa tu bhṛtyeṣu tad-ājñā-lekha-lakṣaṇaṃ || 02.10.40cd ||

यथा-अर्ह-गुण-सम्युक्ता पूजा यत्रौपलक्ष्यते । ।। ०२.१०.४१अ ब ।।
yathā-arha-guṇa-samyuktā pūjā yatraupalakṣyate | || 02.10.41a ba ||

अप्याधौ परिदाने वा भवतस्तावुपग्रहौ ।। ०२.१०.४१च्द् ।।
apyādhau paridāne vā bhavatastāvupagrahau || 02.10.41cd ||

जातेर्विशेषेषु परेषु चैव ग्रामेषु देशेषु च तेषु तेषु । ।। ०२.१०.४२अ ब ।।
jāterviśeṣeṣu pareṣu caiva grāmeṣu deśeṣu ca teṣu teṣu | || 02.10.42a ba ||

अनुग्रहो यो नृप्तेर्निदेशात्तज्-ज्ञः परीहार इति व्यवस्येत् ।। ०२ ।१०-४२च्द् ।।
anugraho yo nṛpternideśāttaj-jñaḥ parīhāra iti vyavasyet || 02 |10-42cd ||

निसृष्टिस्थाआपना कार्य-करणे वचने तथा । ।। ०२.१०.४३अ ब ।।
nisṛṣṭisthāāpanā kārya-karaṇe vacane tathā | || 02.10.43a ba ||

एष वाचिक-लेखः स्याद्भवेन्नैसृष्टिकोअपि वा ।। ०२.१०.४३च्द् ।।
eṣa vācika-lekhaḥ syādbhavennaisṛṣṭikoapi vā || 02.10.43cd ||

विविधां दैव-सम्युक्तां तत्त्वजां चैव मानुषीं । ।। ०२.१०.४४अ ब ।।
vividhāṃ daiva-samyuktāṃ tattvajāṃ caiva mānuṣīṃ | || 02.10.44a ba ||

द्वि-विधां तां व्यवस्यन्ति प्रवृत्तिं शासनं प्रति ।। ०२.१०.४४च्द् ।।
dvi-vidhāṃ tāṃ vyavasyanti pravṛttiṃ śāsanaṃ prati || 02.10.44cd ||

दृष्ट्वा लेखं यथा-तत्त्वं ततः प्रत्यनुभाष्य च । ।। ०२.१०.४५अ ब ।।
dṛṣṭvā lekhaṃ yathā-tattvaṃ tataḥ pratyanubhāṣya ca | || 02.10.45a ba ||

प्रतिलेखो भवेत्कार्यो यथा राज-वचस्तथा ।। ०२.१०.४५च्द् ।।
pratilekho bhavetkāryo yathā rāja-vacastathā || 02.10.45cd ||

यत्रईश्वरांश्चाधिकृतांश्च राजा रक्षा-उपकारौ पथिक-अर्थं आह । ।। ०२.१०.४६अ ब ।।
yatraīśvarāṃścādhikṛtāṃśca rājā rakṣā-upakārau pathika-arthaṃ āha | || 02.10.46a ba ||

सर्वत्रगो नाम भवेत्स मार्गे देशे च सर्वत्र च वेदितव्यः ।। ०२.१०.४६च्द् ।।
sarvatrago nāma bhavetsa mārge deśe ca sarvatra ca veditavyaḥ || 02.10.46cd ||

उपायाः साम-उपप्रदान-भेद-दण्डाः ।। ०२.१०.४७ ।।
upāyāḥ sāma-upapradāna-bheda-daṇḍāḥ || 02.10.47 ||

तत्र साम पञ्चविधं गुण-संकीर्तनम् । सम्बन्ध-उपाख्यानम् । परस्पर-उपकार-संदर्शनम् । आयति-प्रदर्शनम् । आत्म-उपनिधानं इति ।। ०२.१०.४८ ।।
tatra sāma pañcavidhaṃ guṇa-saṃkīrtanam | sambandha-upākhyānam | paraspara-upakāra-saṃdarśanam | āyati-pradarśanam | ātma-upanidhānaṃ iti || 02.10.48 ||

तत्राभिजन-शरीर-कर्म-प्रकृति-श्रुत-द्रव्य-आदीनां गुण-ग्रहणं प्रशंसा स्तुतिर्गुण-संकीर्तनं ।। ०२.१०.४९ ।।
tatrābhijana-śarīra-karma-prakṛti-śruta-dravya-ādīnāṃ guṇa-grahaṇaṃ praśaṃsā stutirguṇa-saṃkīrtanaṃ || 02.10.49 ||

ज्ञाति-यौन-मौख-स्रौव-कुल-हृदय-मित्र-संकीर्तनं सम्बन्ध-उपाख्यानं ।। ०२.१०.५० ।।
jñāti-yauna-maukha-srauva-kula-hṛdaya-mitra-saṃkīrtanaṃ sambandha-upākhyānaṃ || 02.10.50 ||

स्व-पक्ष-पर-पक्षयोरन्योन्य-उपकार-संकीर्तनं परस्पर-उपकार-संदर्शनं ।। ०२.१०.५१ ।।
sva-pakṣa-para-pakṣayoranyonya-upakāra-saṃkīrtanaṃ paraspara-upakāra-saṃdarśanaṃ || 02.10.51 ||

अस्मिन्नेवं कृत इदं आवयोर्भवति इत्याशा-जननं आयति-प्रदर्शनं ।। ०२.१०.५२ ।।
asminnevaṃ kṛta idaṃ āvayorbhavati ityāśā-jananaṃ āyati-pradarśanaṃ || 02.10.52 ||

योअहं स भवान् । यन्मम द्रव्यं तद्भवता स्व-कृत्येषु प्रयोज्यताम् इत्यात्म-उपनिधानं इति ।। ०२.१०.५३ ।।
yoahaṃ sa bhavān | yanmama dravyaṃ tadbhavatā sva-kṛtyeṣu prayojyatām ityātma-upanidhānaṃ iti || 02.10.53 ||

उपप्रदानं अर्थ-उपकारः ।। ०२.१०.५४ ।।
upapradānaṃ artha-upakāraḥ || 02.10.54 ||

शङ्का-जननं निर्भर्त्सनं च भेदः ।। ०२.१०.५५ ।।
śaṅkā-jananaṃ nirbhartsanaṃ ca bhedaḥ || 02.10.55 ||

वधः परिक्लेशोअर्थ-हरणं दण्डः इति ।। ०२.१०.५६ ।।
vadhaḥ parikleśoartha-haraṇaṃ daṇḍaḥ iti || 02.10.56 ||

अकान्तिर्व्याघातः पुनर्-उक्तं अपशब्दः सम्प्लव इति लेख-दोषः ।। ०२.१०.५७ ।।
akāntirvyāghātaḥ punar-uktaṃ apaśabdaḥ samplava iti lekha-doṣaḥ || 02.10.57 ||

तत्र काल-पत्त्रकं अचारु-विषं अविराग-अक्षरत्वं अकान्तिः ।। ०२.१०.५८ ।।
tatra kāla-pattrakaṃ acāru-viṣaṃ avirāga-akṣaratvaṃ akāntiḥ || 02.10.58 ||

पूर्वेण पश्चिमस्यानुपपत्तिर्व्याघातः ।। ०२.१०.५९ ।।
pūrveṇa paścimasyānupapattirvyāghātaḥ || 02.10.59 ||

उक्तस्याविशेषेण द्वितीयं उच्चारणं पुनर्-उक्तं ।। ०२.१०.६० ।।
uktasyāviśeṣeṇa dvitīyaṃ uccāraṇaṃ punar-uktaṃ || 02.10.60 ||

लिङ्ग-वचन-काल-कारकाणां अन्यथा-प्रयोगोअपशब्दः ।। ०२.१०.६१ ।।
liṅga-vacana-kāla-kārakāṇāṃ anyathā-prayogoapaśabdaḥ || 02.10.61 ||

अवर्गे वर्ग-करणं चावर्ग-क्रिया गुण-विपर्यासः सम्प्लवः इति ।। ०२.१०.६२ ।।
avarge varga-karaṇaṃ cāvarga-kriyā guṇa-viparyāsaḥ samplavaḥ iti || 02.10.62 ||

सर्व-शास्त्राण्यनुक्रम्य प्रयोगं उपलभ्य च । ।। ०२.१०.६३अ ब ।।
sarva-śāstrāṇyanukramya prayogaṃ upalabhya ca | || 02.10.63a ba ||

कौटिल्येन नर-इन्द्र-अर्थे शासनस्य विधिः कृतः ।। ०२.१०.६३च्द् ।।
kauṭilyena nara-indra-arthe śāsanasya vidhiḥ kṛtaḥ || 02.10.63cd ||

कोश-अध्यक्षः कोश-प्रवेश्यं रत्नं सारं फल्गुं कुप्यं वा तज्-जात-करण-अधिष्ठितः प्रतिगृह्णीयात् ।। ०२.११.०१ ।।
kośa-adhyakṣaḥ kośa-praveśyaṃ ratnaṃ sāraṃ phalguṃ kupyaṃ vā taj-jāta-karaṇa-adhiṣṭhitaḥ pratigṛhṇīyāt || 02.11.01 ||

ताम्र-पर्णिकं पाण्ड्यक-वाटकं पाशिक्यं कौलेयं चौर्णेयं माहेन्द्रं कार्दमिकं स्रौतसीयं ह्रादीयं हैमवतं च मौक्तिकं ।। ०२.११.०२ ।।
tāmra-parṇikaṃ pāṇḍyaka-vāṭakaṃ pāśikyaṃ kauleyaṃ caurṇeyaṃ māhendraṃ kārdamikaṃ srautasīyaṃ hrādīyaṃ haimavataṃ ca mauktikaṃ || 02.11.02 ||

शुक्तिः शङ्खः प्रकीर्णकं च योनयः ।। ०२.११.०३ ।।
śuktiḥ śaṅkhaḥ prakīrṇakaṃ ca yonayaḥ || 02.11.03 ||

मसूरकं त्रि-पुटकं कूर्मकं अर्ध-चन्द्रकं कञ्चुकितं यमकं कर्तकं खरकं सिक्तकं कामण्डलुकं श्यावं नीलं दुर्विद्धं चाप्रशस्तं ।। ०२.११.०४ ।।
masūrakaṃ tri-puṭakaṃ kūrmakaṃ ardha-candrakaṃ kañcukitaṃ yamakaṃ kartakaṃ kharakaṃ siktakaṃ kāmaṇḍalukaṃ śyāvaṃ nīlaṃ durviddhaṃ cāpraśastaṃ || 02.11.04 ||

स्थूलं वृत्तं निस्तलं भ्राजिष्णु श्वेतं गुरु स्निग्धं देश-विद्धं च प्रशस्तं ।। ०२.११.०५ ।।
sthūlaṃ vṛttaṃ nistalaṃ bhrājiṣṇu śvetaṃ guru snigdhaṃ deśa-viddhaṃ ca praśastaṃ || 02.11.05 ||

शीर्षकं उपशीर्षकं प्रकाण्डकं अवघाटकं तरल-प्रतिबद्धं चैति यष्टि-प्रभेदाः ।। ०२.११.०६ ।।
śīrṣakaṃ upaśīrṣakaṃ prakāṇḍakaṃ avaghāṭakaṃ tarala-pratibaddhaṃ caiti yaṣṭi-prabhedāḥ || 02.11.06 ||

यष्टीनां अष्ट-सहस्रं इन्द्रच्-छन्दः ।। ०२.११.०७ ।।
yaṣṭīnāṃ aṣṭa-sahasraṃ indrac-chandaḥ || 02.11.07 ||

ततोअर्धं विजयच्-छन्दः ।। ०२.११.०८ ।।
tatoardhaṃ vijayac-chandaḥ || 02.11.08 ||

चतुष्षष्टिरर्ध-हारः ।। ०२.११.०९ ।।
catuṣṣaṣṭirardha-hāraḥ || 02.11.09 ||

चतुष्-पञ्चाशद्रश्मि-कलापः ।। ०२.११.१० ।।
catuṣ-pañcāśadraśmi-kalāpaḥ || 02.11.10 ||

द्वात्रिंशद्गुच्छः ।। ०२.११.११ ।।
dvātriṃśadgucchaḥ || 02.11.11 ||

सप्त-विंशतिर्नक्षत्र-माला ।। ०२.११.१२ ।।
sapta-viṃśatirnakṣatra-mālā || 02.11.12 ||

चतुर्विंशतिरर्ध-गुच्छः ।। ०२.११.१३ ।।
caturviṃśatirardha-gucchaḥ || 02.11.13 ||

विंशतिर्माणवकः ।। ०२.११.१४ ।।
viṃśatirmāṇavakaḥ || 02.11.14 ||

ततोअर्धं अर्ध-माणवकः ।। ०२.११.१५ ।।
tatoardhaṃ ardha-māṇavakaḥ || 02.11.15 ||

एत एव मणि-मध्यास्तन्-माणवका भवन्ति ।। ०२.११.१६ ।।
eta eva maṇi-madhyāstan-māṇavakā bhavanti || 02.11.16 ||

एक-शीर्षकः शुद्धो हारः ।। ०२.११.१७ ।।
eka-śīrṣakaḥ śuddho hāraḥ || 02.11.17 ||

तद्वत्-शेषाः ।। ०२.११.१८ ।।
tadvat-śeṣāḥ || 02.11.18 ||

मणि-मध्योअर्ध-माणवकः ।। ०२.११.१९ ।।
maṇi-madhyoardha-māṇavakaḥ || 02.11.19 ||

त्रि-फलकः फलक-हारः । पञ्च-फलको वा ।। ०२.११.२० ।।
tri-phalakaḥ phalaka-hāraḥ | pañca-phalako vā || 02.11.20 ||

सूत्रं एकावली शुद्धा ।। ०२.११.२१ ।।
sūtraṃ ekāvalī śuddhā || 02.11.21 ||

साएव मणि-मध्या यष्टिः ।। ०२.११.२२ ।।
sāeva maṇi-madhyā yaṣṭiḥ || 02.11.22 ||

हेम-मणि-चित्रा रत्नावली ।। ०२.११.२३ ।।
hema-maṇi-citrā ratnāvalī || 02.11.23 ||

हेम-मणि-मुक्ता-अन्तरोअपवर्तकः ।। ०२.११.२४ ।।
hema-maṇi-muktā-antaroapavartakaḥ || 02.11.24 ||

सुवर्ण-सूत्र-अन्तरं सोपानकं ।। ०२.११.२५ ।।
suvarṇa-sūtra-antaraṃ sopānakaṃ || 02.11.25 ||

मणि-मध्यं वा मणि-सोपानकं ।। ०२.११.२६ ।।
maṇi-madhyaṃ vā maṇi-sopānakaṃ || 02.11.26 ||

तेन शिरो-हस्त-पाद-कटी-कलाप-जालक-विकल्पा व्याख्याताः ।। ०२.११.२७ ।।
tena śiro-hasta-pāda-kaṭī-kalāpa-jālaka-vikalpā vyākhyātāḥ || 02.11.27 ||

मणिः कौटो-मालेयकः पार-समुद्रकश्च ।। ०२.११.२८ ।।
maṇiḥ kauṭo-māleyakaḥ pāra-samudrakaśca || 02.11.28 ||

सौगन्धिकः पद्म-रागोअनवद्य-रागः पारिजात-पुष्पको बाल-सूर्यकः ।। ०२.११.२९ ।।
saugandhikaḥ padma-rāgoanavadya-rāgaḥ pārijāta-puṣpako bāla-sūryakaḥ || 02.11.29 ||

वैडूर्यं उत्पल-वर्णः शिरीष-पुष्पक उदक-वर्णो वंश-रागः शुक-पत्त्र-वर्णः पुष्य-रागो गो-मूत्रको गो-मेदकः ।। ०२.११.३० ।।
vaiḍūryaṃ utpala-varṇaḥ śirīṣa-puṣpaka udaka-varṇo vaṃśa-rāgaḥ śuka-pattra-varṇaḥ puṣya-rāgo go-mūtrako go-medakaḥ || 02.11.30 ||

इन्द्र-नीलो नील-अवलीयः कलाय-पुष्पको महा-नीलो जम्ब्व्-आभो जीमूत-प्रभो नन्दकः स्रवन्-मध्यः ।। ०२.११.३१ ।।
indra-nīlo nīla-avalīyaḥ kalāya-puṣpako mahā-nīlo jambv-ābho jīmūta-prabho nandakaḥ sravan-madhyaḥ || 02.11.31 ||

शुद्ध-स्फटिको मूलाट-वर्णः शीत-वृष्टिः सूर्य-कान्तश्च इति मणयः ।। ०२.११.३२ ।।
śuddha-sphaṭiko mūlāṭa-varṇaḥ śīta-vṛṣṭiḥ sūrya-kāntaśca iti maṇayaḥ || 02.11.32 ||

षड्-अश्रश्चतुर्-अश्रो वृत्तो वा तीव्र-रागः संस्थानवानछः स्निग्धो गुरुरर्चिष्मानन्तर्-गत-प्रभः प्रभा-अनुलेपी चैति मणि-गुणाः ।। ०२.११.३३ ।।
ṣaḍ-aśraścatur-aśro vṛtto vā tīvra-rāgaḥ saṃsthānavānachaḥ snigdho gururarciṣmānantar-gata-prabhaḥ prabhā-anulepī caiti maṇi-guṇāḥ || 02.11.33 ||

मन्द-राग-प्रभः सशर्करः पुष्पच्-छिद्रः खण्डो दुर्विद्धो लेख-आकीर्ण इति दोषाः ।। ०२.११.३४ ।।
manda-rāga-prabhaḥ saśarkaraḥ puṣpac-chidraḥ khaṇḍo durviddho lekha-ākīrṇa iti doṣāḥ || 02.11.34 ||

विमलकः सस्यकोअञ्जन-मूलकः पित्तकः सुलभको लोहित-अक्षो मृग-अश्मको ज्योती-रसको मालेयकोअहिच्-छत्रकः कूर्पः प्रतिकूर्पः सुगन्धि-कूर्पः क्षीरवकः श्शुक्ति-चूर्णकः शिला-प्रवालकः पुलकः शुक्ल-पुलक इत्यन्तर-जातयः ।। ०२.११.३५ ।।
vimalakaḥ sasyakoañjana-mūlakaḥ pittakaḥ sulabhako lohita-akṣo mṛga-aśmako jyotī-rasako māleyakoahic-chatrakaḥ kūrpaḥ pratikūrpaḥ sugandhi-kūrpaḥ kṣīravakaḥ śśukti-cūrṇakaḥ śilā-pravālakaḥ pulakaḥ śukla-pulaka ityantara-jātayaḥ || 02.11.35 ||

शेषाः काच-मणयः ।। ०२.११.३६ ।।
śeṣāḥ kāca-maṇayaḥ || 02.11.36 ||

सभा-राष्ट्रकं तज्जमा-राष्ट्रकं कास्तीर-राष्ट्रकं श्री-कटनकं मणिमन्तकं इन्द्र-वानकं च वज्रं ।। ०२.११.३७ ।।
sabhā-rāṣṭrakaṃ tajjamā-rāṣṭrakaṃ kāstīra-rāṣṭrakaṃ śrī-kaṭanakaṃ maṇimantakaṃ indra-vānakaṃ ca vajraṃ || 02.11.37 ||

खनिः स्रोतः प्रकीर्णकं च योनयः ।। ०२.११.३८ ।।
khaniḥ srotaḥ prakīrṇakaṃ ca yonayaḥ || 02.11.38 ||

मार्जार-अक्षकं शिरीष-पुष्पकं गो-मूत्रकं गो-मेदकं शुद्ध-स्फटिकं मूलाटी-वर्णं मणि-वर्णानां अन्यतम-वर्णं इति वज्र-वर्णाः ।। ०२.११.३९ ।।
mārjāra-akṣakaṃ śirīṣa-puṣpakaṃ go-mūtrakaṃ go-medakaṃ śuddha-sphaṭikaṃ mūlāṭī-varṇaṃ maṇi-varṇānāṃ anyatama-varṇaṃ iti vajra-varṇāḥ || 02.11.39 ||

स्थूलं गुरु प्रहार-सहं समकोटिकं भाजन-लेखि तर्कु-भ्रामि भ्राजिष्णु च प्रशस्तं ।। ०२.११.४० ।।
sthūlaṃ guru prahāra-sahaṃ samakoṭikaṃ bhājana-lekhi tarku-bhrāmi bhrājiṣṇu ca praśastaṃ || 02.11.40 ||

नष्ट-कोणं निराश्रि पार्श्व-अपवृत्तं चाप्रशस्तं ।। ०२.११.४१ ।।
naṣṭa-koṇaṃ nirāśri pārśva-apavṛttaṃ cāpraśastaṃ || 02.11.41 ||

प्रवालकं आल-कन्दकं वैवर्णिकं च । रक्तं पद्म-रागं च करट-गर्भिणिका-वर्जं इति ।। ०२.११.४२ ।।
pravālakaṃ āla-kandakaṃ vaivarṇikaṃ ca | raktaṃ padma-rāgaṃ ca karaṭa-garbhiṇikā-varjaṃ iti || 02.11.42 ||

चन्दनं सातनं रक्तं भूमि-गन्धि ।। ०२.११.४३ ।।
candanaṃ sātanaṃ raktaṃ bhūmi-gandhi || 02.11.43 ||

गो-शीर्षकं काल-ताम्रं मत्स्य-गन्धि ।। ०२.११.४४ ।।
go-śīrṣakaṃ kāla-tāmraṃ matsya-gandhi || 02.11.44 ||

हरि-चन्दनं शुक-पत्त्र-वर्णं आम्र-गन्धि । तार्णसं च ।। ०२.११.४५ ।।
hari-candanaṃ śuka-pattra-varṇaṃ āmra-gandhi | tārṇasaṃ ca || 02.11.45 ||

ग्रामेरुकं रक्तं रक्त-कालं वा बस्त-मूत्र-गन्धि ।। ०२.११.४६ ।।
grāmerukaṃ raktaṃ rakta-kālaṃ vā basta-mūtra-gandhi || 02.11.46 ||

दैवसभेयं रक्तं पद्म-गन्धि । जापकं च ।। ०२.११.४७ ।।
daivasabheyaṃ raktaṃ padma-gandhi | jāpakaṃ ca || 02.11.47 ||

जोङ्गकं रक्तं रक्त-कालं वा स्निग्धम् । तौरूपं च ।। ०२.११.४८ ।।
joṅgakaṃ raktaṃ rakta-kālaṃ vā snigdham | taurūpaṃ ca || 02.11.48 ||

मालेयकं पाण्डु-रक्तं ।। ०२.११.४९ ।।
māleyakaṃ pāṇḍu-raktaṃ || 02.11.49 ||

कुचन्दनं रूक्षं अगुरु-कालं रक्तं रक्त-कालं वा ।। ०२.११.५० ।।
kucandanaṃ rūkṣaṃ aguru-kālaṃ raktaṃ rakta-kālaṃ vā || 02.11.50 ||

काल-पर्वतकं रक्त-कालं अनवद्य-वर्णं वा ।। ०२.११.५१ ।।
kāla-parvatakaṃ rakta-kālaṃ anavadya-varṇaṃ vā || 02.11.51 ||

कोश-अगार-पर्वतकं कालं काल-चित्रं वा ।। ०२.११.५२ ।।
kośa-agāra-parvatakaṃ kālaṃ kāla-citraṃ vā || 02.11.52 ||

शीत-उदकीयं पद्म-आभं काल-स्निग्धं वा ।। ०२.११.५३ ।।
śīta-udakīyaṃ padma-ābhaṃ kāla-snigdhaṃ vā || 02.11.53 ||

नाग-पर्वतकं रूक्षं शैवल-वर्णं वा ।। ०२.११.५४ ।।
nāga-parvatakaṃ rūkṣaṃ śaivala-varṇaṃ vā || 02.11.54 ||

शाकलं कपिलं इति ।। ०२.११.५५ ।।
śākalaṃ kapilaṃ iti || 02.11.55 ||

लघु स्निग्धं अश्यानं सर्पिः-स्नेह-लेपि गन्ध-सुखं त्वग्-अनुसार्यनुल्बणं अविराग्युष्ण-सहं दाह-ग्राहि सुख-स्पर्शनं इति चन्दन-गुणाः ।। ०२.११.५६ ।।
laghu snigdhaṃ aśyānaṃ sarpiḥ-sneha-lepi gandha-sukhaṃ tvag-anusāryanulbaṇaṃ avirāgyuṣṇa-sahaṃ dāha-grāhi sukha-sparśanaṃ iti candana-guṇāḥ || 02.11.56 ||

अगुरु जोङ्गकं कालं काल-चित्रं मण्डल-चित्रं वा ।। ०२.११.५७ ।।
aguru joṅgakaṃ kālaṃ kāla-citraṃ maṇḍala-citraṃ vā || 02.11.57 ||

श्यामं दोङ्गकं इति ।। ०२.११.५८ ।।
śyāmaṃ doṅgakaṃ iti || 02.11.58 ||

पार-समुद्रकं चित्र-रूपं उशीर-गन्धि नव-मालिका-गन्धि वा ।। ०२.११.५९ ।।
pāra-samudrakaṃ citra-rūpaṃ uśīra-gandhi nava-mālikā-gandhi vā || 02.11.59 ||

गुरु स्निग्धं पेशल-गन्धि निर्हार्यग्नि-सहं असम्प्लुत-धूमं विमर्द-सहं इत्यगुरु-गुणाः ।। ०२.११.६० ।।
guru snigdhaṃ peśala-gandhi nirhāryagni-sahaṃ asampluta-dhūmaṃ vimarda-sahaṃ ityaguru-guṇāḥ || 02.11.60 ||

तैल-पर्णिकं अशोक-ग्रामिकं मांस-वर्णं पद्म-गन्धि ।। ०२.११.६१ ।।
taila-parṇikaṃ aśoka-grāmikaṃ māṃsa-varṇaṃ padma-gandhi || 02.11.61 ||

जोङ्गकं रक्त-पीतकं उत्पल-गन्धि गो-मूत्र-गन्धि वा ।। ०२.११.६२ ।।
joṅgakaṃ rakta-pītakaṃ utpala-gandhi go-mūtra-gandhi vā || 02.11.62 ||

ग्रामेरुकं स्निग्धं गो-मूत्र-गन्धि ।। ०२.११.६३ ।।
grāmerukaṃ snigdhaṃ go-mūtra-gandhi || 02.11.63 ||

सौवर्ण-कुड्यकं रक्त-पीतं मातुलुङ्ग-गन्धि ।। ०२.११.६४ ।।
sauvarṇa-kuḍyakaṃ rakta-pītaṃ mātuluṅga-gandhi || 02.11.64 ||

पूर्णक-द्वीपकं पद्म-गन्धि नव-नीत-गन्धि वा ।। ०२.११.६५ ।।
pūrṇaka-dvīpakaṃ padma-gandhi nava-nīta-gandhi vā || 02.11.65 ||

भद्र-श्रियं पारलौहित्यकं जाती-वर्णं ।। ०२.११.६६ ।।
bhadra-śriyaṃ pāralauhityakaṃ jātī-varṇaṃ || 02.11.66 ||

आन्तरवत्यं उशीर-वर्णं ।। ०२.११.६७ ।।
āntaravatyaṃ uśīra-varṇaṃ || 02.11.67 ||

उभयं कुष्ठ-गन्धि च इति ।। ०२.११.६८ ।।
ubhayaṃ kuṣṭha-gandhi ca iti || 02.11.68 ||

कालेयकः स्वर्ण-भूमिजः स्निग्ध-पीतकः ।। ०२.११.६९ ।।
kāleyakaḥ svarṇa-bhūmijaḥ snigdha-pītakaḥ || 02.11.69 ||

औत्तर-पर्वतको रक्त-पीतकः इति साराः । ।। ०२.११.७० ।।
auttara-parvatako rakta-pītakaḥ iti sārāḥ | || 02.11.70 ||

पिण्ड-क्वाथ-धूम-सहं अविरागि योग-अनुविधायि च ।। ०२.११.७१ ।।
piṇḍa-kvātha-dhūma-sahaṃ avirāgi yoga-anuvidhāyi ca || 02.11.71 ||

चन्दन-अगुरुवच्च तेषां गुणाः ।। ०२.११.७२ ।।
candana-aguruvacca teṣāṃ guṇāḥ || 02.11.72 ||

कान्तनावकं प्रैयकं चौत्तर-पर्वतकं चर्म ।। ०२.११.७३ ।।
kāntanāvakaṃ praiyakaṃ cauttara-parvatakaṃ carma || 02.11.73 ||

कान्तनावकं मयूर-ग्रीव-आभं ।। ०२.११.७४ ।।
kāntanāvakaṃ mayūra-grīva-ābhaṃ || 02.11.74 ||

प्रैयकं नील-पीत-श्वेत-लेखा-बिन्दु-चित्रं ।। ०२.११.७५ ।।
praiyakaṃ nīla-pīta-śveta-lekhā-bindu-citraṃ || 02.11.75 ||

तद्-उभयं अष्ट-अङ्गुल-आयामं ।। ०२.११.७६ ।।
tad-ubhayaṃ aṣṭa-aṅgula-āyāmaṃ || 02.11.76 ||

बिसी महा-बिसी च द्वादश-ग्रामीये ।। ०२.११.७७ ।।
bisī mahā-bisī ca dvādaśa-grāmīye || 02.11.77 ||

अव्यक्त-रूपा दुहिलितिका चित्रा वा बिसी ।। ०२.११.७८ ।।
avyakta-rūpā duhilitikā citrā vā bisī || 02.11.78 ||

परुषा श्वेत-प्राया महाबिसी ।। ०२.११.७९ ।।
paruṣā śveta-prāyā mahābisī || 02.11.79 ||

द्वादश-अङ्गुल-आयामं उभयं ।। ०२.११.८० ।।
dvādaśa-aṅgula-āyāmaṃ ubhayaṃ || 02.11.80 ||

श्यामिका कालिका कदली चन्द्र-उत्तरा शाकुला चऽरोहजाः ।। ०२.११.८१ ।।
śyāmikā kālikā kadalī candra-uttarā śākulā ca'rohajāḥ || 02.11.81 ||

कपिला बिन्दु-चित्रा वा श्यामिका ।। ०२.११.८२ ।।
kapilā bindu-citrā vā śyāmikā || 02.11.82 ||

कालिका कपिला कपोत-वर्णा वा ।। ०२.११.८३ ।।
kālikā kapilā kapota-varṇā vā || 02.11.83 ||

तदुभयं अष्ट-अङ्गुल-आयामं ।। ०२.११.८४ ।।
tadubhayaṃ aṣṭa-aṅgula-āyāmaṃ || 02.11.84 ||

परुषा कदली हस्त-आयता ।। ०२.११.८५ ।।
paruṣā kadalī hasta-āyatā || 02.11.85 ||

साएव चन्द्र-चित्रा चन्द्र-उत्तरा ।। ०२.११.८६ ।।
sāeva candra-citrā candra-uttarā || 02.11.86 ||

कदली-त्रि-भागा शाकुला कोठ-मण्डल-चित्रा कृत-कर्णिकाअजिन-चित्रा वा इति ।। ०२.११.८७ ।।
kadalī-tri-bhāgā śākulā koṭha-maṇḍala-citrā kṛta-karṇikāajina-citrā vā iti || 02.11.87 ||

सामूरं चीनसी सामूली च बाह्लवेयाः ।। ०२.११.८८ ।।
sāmūraṃ cīnasī sāmūlī ca bāhlaveyāḥ || 02.11.88 ||

षट्-त्रिंशद्-अङ्गुलं अञ्जन-वर्णं सामूरं ।। ०२.११.८९ ।।
ṣaṭ-triṃśad-aṅgulaṃ añjana-varṇaṃ sāmūraṃ || 02.11.89 ||

चीनसी रक्त-काली पाण्डु-काली वा ।। ०२.११.९० ।।
cīnasī rakta-kālī pāṇḍu-kālī vā || 02.11.90 ||

सामूली गो-धूम-वर्णा इति ।। ०२.११.९१ ।।
sāmūlī go-dhūma-varṇā iti || 02.11.91 ||

सांतिना नल-तूला वृत्त-पृच्छा चौद्राः ।। ०२.११.९२ ।।
sāṃtinā nala-tūlā vṛtta-pṛcchā caudrāḥ || 02.11.92 ||

सातिना कृष्णा ।। ०२.११.९३ ।।
sātinā kṛṣṇā || 02.11.93 ||

नल-तूला नल-तूल-वर्णा ।। ०२.११.९४ ।।
nala-tūlā nala-tūla-varṇā || 02.11.94 ||

कपिला वृत्त-पुच्छा च इति चर्म-जातयः । ।। ०२.११.९५ ।।
kapilā vṛtta-pucchā ca iti carma-jātayaḥ | || 02.11.95 ||

चर्मणां मृदु स्निग्धं बहुल-रोम च श्रेष्ठं ।। ०२.११.९६ ।।
carmaṇāṃ mṛdu snigdhaṃ bahula-roma ca śreṣṭhaṃ || 02.11.96 ||

शुद्धं शुद्ध-रक्तं पक्ष-रक्तं चऽविकम् । खचितं वान-चित्रं खण्ड-संघात्यं तन्तु-विच्छिन्नं च ।। ०२.११.९७ ।।
śuddhaṃ śuddha-raktaṃ pakṣa-raktaṃ ca'vikam | khacitaṃ vāna-citraṃ khaṇḍa-saṃghātyaṃ tantu-vicchinnaṃ ca || 02.11.97 ||

कम्बलः कौचपकः कुलमितिका सौमितिका तुरग-आस्तरणं वर्णकं तलिच्छकं वार-वाणः परिस्तोमः समन्त-भद्रकं चऽविकं ।। ०२.११.९८ ।।
kambalaḥ kaucapakaḥ kulamitikā saumitikā turaga-āstaraṇaṃ varṇakaṃ talicchakaṃ vāra-vāṇaḥ paristomaḥ samanta-bhadrakaṃ ca'vikaṃ || 02.11.98 ||

पिच्छिलं आर्द्रं इव च सूक्ष्मं मृदु च श्रेष्ठं ।। ०२.११.९९ ।।
picchilaṃ ārdraṃ iva ca sūkṣmaṃ mṛdu ca śreṣṭhaṃ || 02.11.99 ||

अष्ट-प्रोति-संघात्या कृष्णा भिङ्गिसी वर्ष-वारणं अपसारक इति नैपालकं ।। ०२.११.१०० ।।
aṣṭa-proti-saṃghātyā kṛṣṇā bhiṅgisī varṣa-vāraṇaṃ apasāraka iti naipālakaṃ || 02.11.100 ||

सम्पुटिका चतुर्-अश्रिका लम्बरा कटवानकं प्रावरकः सत्तलिकाइति मृग-रोम ।। ०२.११.१०१ ।।
sampuṭikā catur-aśrikā lambarā kaṭavānakaṃ prāvarakaḥ sattalikāiti mṛga-roma || 02.11.101 ||

वाङ्गकं श्वेतं स्निग्धं दुकूलं ।। ०२.११.१०२ ।।
vāṅgakaṃ śvetaṃ snigdhaṃ dukūlaṃ || 02.11.102 ||

पौण्ड्रकं श्यामं मणि-स्निग्धं ।। ०२.११.१०३ ।।
pauṇḍrakaṃ śyāmaṃ maṇi-snigdhaṃ || 02.11.103 ||

सौवर्ण-कुड्यकं सूर्य-वर्णं मणि-स्निग्ध-उदक-वानं चतुर्-अश्र-वानं व्यामिश्र-वानं च ।। ०२.११.१०४ ।।
sauvarṇa-kuḍyakaṃ sūrya-varṇaṃ maṇi-snigdha-udaka-vānaṃ catur-aśra-vānaṃ vyāmiśra-vānaṃ ca || 02.11.104 ||

एतेषां एक-अंशुकं अध्यर्ध-द्वि-त्रि-चतुर्-अंशुकं इति ।। ०२.११.१०५ ।।
eteṣāṃ eka-aṃśukaṃ adhyardha-dvi-tri-catur-aṃśukaṃ iti || 02.11.105 ||

तेन काशिकं पौण्ड्रकं च क्षौमं व्याख्यातं ।। ०२.११.१०६ ।।
tena kāśikaṃ pauṇḍrakaṃ ca kṣaumaṃ vyākhyātaṃ || 02.11.106 ||

मागधिका पौण्ड्रिका सौवर्ण-कुड्यका च पत्त्र-ऊर्णा ।। ०२.११.१०७ ।।
māgadhikā pauṇḍrikā sauvarṇa-kuḍyakā ca pattra-ūrṇā || 02.11.107 ||

नाग-वृक्षो लिकुचो बकुलो वटश्च योनयः ।। ०२.११.१०८ ।।
nāga-vṛkṣo likuco bakulo vaṭaśca yonayaḥ || 02.11.108 ||

पीतिका नाग-वृक्षिका ।। ०२.११.१०९ ।।
pītikā nāga-vṛkṣikā || 02.11.109 ||

गो-धूम-वर्णा लैकुची ।। ०२.११.११० ।।
go-dhūma-varṇā laikucī || 02.11.110 ||

श्वेता बाकुली ।। ०२.११.१११ ।।
śvetā bākulī || 02.11.111 ||

शेषा नव-नीत-वर्णा ।। ०२.११.११२ ।।
śeṣā nava-nīta-varṇā || 02.11.112 ||

तासां सौवर्ण-कुड्यका श्रेष्ठा ।। ०२.११.११३ ।।
tāsāṃ sauvarṇa-kuḍyakā śreṣṭhā || 02.11.113 ||

तया कौशेयं चीन-पट्टाश्च चीन-भूमिजा व्याख्याताः ।। ०२.११.११४ ।।
tayā kauśeyaṃ cīna-paṭṭāśca cīna-bhūmijā vyākhyātāḥ || 02.11.114 ||

माधुरं आपरान्तकं कालिङ्गं काशिकं वाङ्गकं वात्सकं माहिषकं च कार्पासिकं श्रेष्ठं इति ।। ०२.११.११५ ।।
mādhuraṃ āparāntakaṃ kāliṅgaṃ kāśikaṃ vāṅgakaṃ vātsakaṃ māhiṣakaṃ ca kārpāsikaṃ śreṣṭhaṃ iti || 02.11.115 ||

अतः परेषां रत्नानां प्रमाणं मूल्य-लक्षणं । ।। ०२.११.११६ ।।
ataḥ pareṣāṃ ratnānāṃ pramāṇaṃ mūlya-lakṣaṇaṃ | || 02.11.116 ||

जातिं रूपं च जानीयान्निधानं नव-कर्म च ।। ०२.११.११७ ।।
jātiṃ rūpaṃ ca jānīyānnidhānaṃ nava-karma ca || 02.11.117 ||

पुराण-प्रतिसंस्कारं कर्म गुह्यं उपस्करान् । ।। ०२.११.११८ ।।
purāṇa-pratisaṃskāraṃ karma guhyaṃ upaskarān | || 02.11.118 ||

देश-काल-परीभोगं हिंस्राणां च प्रतिक्रियां ।। ०२.११.११९ ।।
deśa-kāla-parībhogaṃ hiṃsrāṇāṃ ca pratikriyāṃ || 02.11.119 ||

आकर-अध्यक्षः शुल्ब-धातु-शास्त्र-रस-पाक-मणि-रागज्ञस्तज्ज्ञ-सखो वा तज्-जात-कर्म-कर-उपकरण-सम्पन्नः किट्ट-मूष-अङ्गार-भस्म-लिङ्गं वाआकरं भूत-पूर्वं अभुत-पूर्वं वा भूमि-प्रस्तर-रस-धातुं अत्यर्थ-वर्ण-गौरवं उग्र-गन्ध-रसं परीक्षेत ।। ०२.१२.०१ ।।
ākara-adhyakṣaḥ śulba-dhātu-śāstra-rasa-pāka-maṇi-rāgajñastajjña-sakho vā taj-jāta-karma-kara-upakaraṇa-sampannaḥ kiṭṭa-mūṣa-aṅgāra-bhasma-liṅgaṃ vāākaraṃ bhūta-pūrvaṃ abhuta-pūrvaṃ vā bhūmi-prastara-rasa-dhātuṃ atyartha-varṇa-gauravaṃ ugra-gandha-rasaṃ parīkṣeta || 02.12.01 ||

पर्वतानां अभिज्ञात-उद्देशानां बिल-गुह-उपत्यक-आलयन-गूढ-खातेष्वन्तः प्रस्यन्दिनो जम्बू-चूत-ताल-फल-पक्व-हरिद्रा-भेद-गुड(गूड?)-हरि-ताल-मनः-शिला-क्षौद्र-हिङ्गुलुक-पुण्डरीक-शुक-मयूर-पत्त्र-वर्णाः सवर्ण-उदक-ओषधि-पर्यन्ताश्चिक्कणा विशदा भारिकाश्च रसाः काञ्चनिकाः ।। ०२.१२.०२ ।।
parvatānāṃ abhijñāta-uddeśānāṃ bila-guha-upatyaka-ālayana-gūḍha-khāteṣvantaḥ prasyandino jambū-cūta-tāla-phala-pakva-haridrā-bheda-guḍa(gūḍa?)-hari-tāla-manaḥ-śilā-kṣaudra-hiṅguluka-puṇḍarīka-śuka-mayūra-pattra-varṇāḥ savarṇa-udaka-oṣadhi-paryantāścikkaṇā viśadā bhārikāśca rasāḥ kāñcanikāḥ || 02.12.02 ||

अप्सु निष्ठ्यूतास्तैलवद्-विसर्पिणः षङ्क-मल-ग्राहिणश्च ताम्र-रूप्ययोः शतादुपरि वेद्धारः ।। ०२.१२.०३ ।।
apsu niṣṭhyūtāstailavad-visarpiṇaḥ ṣaṅka-mala-grāhiṇaśca tāmra-rūpyayoḥ śatādupari veddhāraḥ || 02.12.03 ||

तत्-प्रतिरूपकं उग्र-गन्ध-रसं शिला-जतु विद्यात् ।। ०२.१२.०४ ।।
tat-pratirūpakaṃ ugra-gandha-rasaṃ śilā-jatu vidyāt || 02.12.04 ||

पीतकास्-ताम्रकास्ताम्र-पीतका वा भूमि-प्रस्तर-धातवो भिन्ना नील-राजीवन्तो मुद्ग-माष-कृसर-वर्णा वा दधि-बिन्दु-पिण्ड-चित्रा हरिद्रा-हरीतकी-पद्म-पत्त्र-शैवल-यकृत्-प्लीह-अनवद्य-वर्णा भिन्नाश्चुञ्चु-वालुक-आलेखा-बिन्दु-स्वस्तिकवन्तः सुगुलिका अर्चिष्मन्तस्ताप्यमाना न भिद्यन्ते बहु-फेन-धूमाश्च सुवर्ण-धातवः प्रतीवाप-अर्थास् ताम्र-रूप्य-वेधनाः ।। ०२.१२.०५ ।।
pītakās-tāmrakāstāmra-pītakā vā bhūmi-prastara-dhātavo bhinnā nīla-rājīvanto mudga-māṣa-kṛsara-varṇā vā dadhi-bindu-piṇḍa-citrā haridrā-harītakī-padma-pattra-śaivala-yakṛt-plīha-anavadya-varṇā bhinnāścuñcu-vāluka-ālekhā-bindu-svastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahu-phena-dhūmāśca suvarṇa-dhātavaḥ pratīvāpa-arthās tāmra-rūpya-vedhanāḥ || 02.12.05 ||

शङ्ख-कर्पूर-स्फटिक-नव-नीत-कपोत-पारावत-विमलक-मयूर-ग्रीवा-वर्णाः सस्यक-गोमेदक-गुड-मत्स्यण्डिका-वर्णाः कोविदार-पद्म-पाटलीक-लाय-क्षौम-अतसी-पुष्प-वर्णाः ससीसाः स-अञ्जना विस्रा भिन्नाः श्वेत-आभाः कृष्णाः कृष्ण-आभाः श्वेताः सर्वे वा लेखा-बिन्दु-चित्रा मृदवो ध्मायमाना न स्फुटन्ति बहु-फेन-धूमाश्च रूप्य-धातवः ।। ०२.१२.०६ ।।
śaṅkha-karpūra-sphaṭika-nava-nīta-kapota-pārāvata-vimalaka-mayūra-grīvā-varṇāḥ sasyaka-gomedaka-guḍa-matsyaṇḍikā-varṇāḥ kovidāra-padma-pāṭalīka-lāya-kṣauma-atasī-puṣpa-varṇāḥ sasīsāḥ sa-añjanā visrā bhinnāḥ śveta-ābhāḥ kṛṣṇāḥ kṛṣṇa-ābhāḥ śvetāḥ sarve vā lekhā-bindu-citrā mṛdavo dhmāyamānā na sphuṭanti bahu-phena-dhūmāśca rūpya-dhātavaḥ || 02.12.06 ||

सर्व-धातूनां गौरव-वृद्धौ सत्त्व-वृद्धिः ।। ०२.१२.०७ ।।
sarva-dhātūnāṃ gaurava-vṛddhau sattva-vṛddhiḥ || 02.12.07 ||

तेषां अशुद्धा मूढ-गर्भा वा तीक्ष्ण-मूत्र-क्षर-भाविता राज-वृक्ष-वट-पीलु-गो-पित्त-रोचना-महिष-खर-करभ-मूत्र-लेण्ड-पिण्ड-बद्धास्तत्-प्रतीवापास्तद्-अवलेपा वा विशुद्धाः स्रवन्ति ।। ०२.१२.०८ ।।
teṣāṃ aśuddhā mūḍha-garbhā vā tīkṣṇa-mūtra-kṣara-bhāvitā rāja-vṛkṣa-vaṭa-pīlu-go-pitta-rocanā-mahiṣa-khara-karabha-mūtra-leṇḍa-piṇḍa-baddhāstat-pratīvāpāstad-avalepā vā viśuddhāḥ sravanti || 02.12.08 ||

यव-माष-तिल-पलाश-पीलु-क्षारैर्-गो-क्षीर-अज-क्षीरैर्वा कदली-वज्र-कन्द-प्रतीवपो मार्दव-करः ।। ०२.१२.०९ ।।
yava-māṣa-tila-palāśa-pīlu-kṣārair-go-kṣīra-aja-kṣīrairvā kadalī-vajra-kanda-pratīvapo mārdava-karaḥ || 02.12.09 ||

मधु-मधुकं अजा-पयः सतैलं घृत-गुड-किण्व-युतं सकन्दलीकं । ।। ०२.१२.१०अ ब ।।
madhu-madhukaṃ ajā-payaḥ satailaṃ ghṛta-guḍa-kiṇva-yutaṃ sakandalīkaṃ | || 02.12.10a ba ||

यदपि शत-सहस्रधा विभिन्नं भवति मृदु त्रिभिरेव तन्-निषेकैः ।। ०२.१२.१०च्द् ।।
yadapi śata-sahasradhā vibhinnaṃ bhavati mṛdu tribhireva tan-niṣekaiḥ || 02.12.10cd ||

गो-दन्त-शृङ्ग-प्रतीवापो मृदु-स्तम्भनः ।। ०२.१२.११ ।।
go-danta-śṛṅga-pratīvāpo mṛdu-stambhanaḥ || 02.12.11 ||

भारिकः स्निग्धो मृदुश्च प्रस्तर-धातुर्भूमि-भागो वा पिङ्गलो हरितः पाटलो लोहितो वा ताम्र-धातुः ।। ०२.१२.१२ ।।
bhārikaḥ snigdho mṛduśca prastara-dhāturbhūmi-bhāgo vā piṅgalo haritaḥ pāṭalo lohito vā tāmra-dhātuḥ || 02.12.12 ||

काक-मोचकः कपोत-रोचना-वर्णः श्वेत-राजि-नद्धो वा विस्रः सीस-धातुः ।। ०२.१२.१३ ।।
kāka-mocakaḥ kapota-rocanā-varṇaḥ śveta-rāji-naddho vā visraḥ sīsa-dhātuḥ || 02.12.13 ||

ऊषर-कर्बुरः पक्व-लोष्ठ-वर्णो वा त्रपु-धातुः ।। ०२.१२.१४ ।।
ūṣara-karburaḥ pakva-loṣṭha-varṇo vā trapu-dhātuḥ || 02.12.14 ||

खरुम्बः पाण्डु-रोहितः सिन्दु-वार-पुष्प-वर्णो वा तीक्ष्ण-धातुः ।। ०२.१२.१५ ।।
kharumbaḥ pāṇḍu-rohitaḥ sindu-vāra-puṣpa-varṇo vā tīkṣṇa-dhātuḥ || 02.12.15 ||

काक-अण्ड-भुज-पत्त्र-वर्णो वा वैकृन्तक-धातुः ।। ०२.१२.१६ ।।
kāka-aṇḍa-bhuja-pattra-varṇo vā vaikṛntaka-dhātuḥ || 02.12.16 ||

अच्छः स्निग्धः सप्रभो घोषवान्शीतस्तीव्रस्तनु-रागश्च मणि-धातुः ।। ०२.१२.१७ ।।
acchaḥ snigdhaḥ saprabho ghoṣavānśītastīvrastanu-rāgaśca maṇi-dhātuḥ || 02.12.17 ||

धातु-समुत्थं तज्-जात-कर्म-अन्तेषु प्रयोजयेत् ।। ०२.१२.१८ ।।
dhātu-samutthaṃ taj-jāta-karma-anteṣu prayojayet || 02.12.18 ||

कृत-भाण्ड-व्यवहारं एक-मुखम् । अत्ययं चान्यत्र कर्तृ-क्रेतृ-विक्रेतृऋणां स्थापयेत् ।। ०२.१२.१९ ।।
kṛta-bhāṇḍa-vyavahāraṃ eka-mukham | atyayaṃ cānyatra kartṛ-kretṛ-vikretṛṛṇāṃ sthāpayet || 02.12.19 ||

आकरिकं अपहरन्तं अष्ट-गुणं दापयेदन्यत्र रत्नेभ्यः ।। ०२.१२.२० ।।
ākarikaṃ apaharantaṃ aṣṭa-guṇaṃ dāpayedanyatra ratnebhyaḥ || 02.12.20 ||

स्तेनं अनिसृष्ट-उपजीविनं च बद्धं कर्म कारयेत् । दण्ड-उपकारिणं च ।। ०२.१२.२१ ।।
stenaṃ anisṛṣṭa-upajīvinaṃ ca baddhaṃ karma kārayet | daṇḍa-upakāriṇaṃ ca || 02.12.21 ||

व्यय-क्रिया-भारिकं आअकरं भागेन प्रक्रयेण वा दद्यात् । लाघविकं आत्मना कारयेत् ।। ०२.१२.२२ ।।
vyaya-kriyā-bhārikaṃ āakaraṃ bhāgena prakrayeṇa vā dadyāt | lāghavikaṃ ātmanā kārayet || 02.12.22 ||

लोह-अध्यक्षस्ताम्र-सीस-त्रपु-वैकृन्त-कार-कूट-वृत्त-कंस-ताल-लोह-कर्म-अन्तान्कारयेत् । लोह-भाण्ड-व्यवहारं च ।। ०२.१२.२३ ।।
loha-adhyakṣastāmra-sīsa-trapu-vaikṛnta-kāra-kūṭa-vṛtta-kaṃsa-tāla-loha-karma-antānkārayet | loha-bhāṇḍa-vyavahāraṃ ca || 02.12.23 ||

लक्षण-अध्यक्षश्चतुर्-भाग-ताम्रं रूप्य-रूपं तीक्ष्ण-त्रपु-सीस-अञ्जनानां अन्यतम-माष-बीज-युक्तं कारयेत् पणं अर्ध-पणं पादम् । अष्ट-भागं इति । पाद-आजीवं ताम्र-रूपं माषकं अर्ध-माषकं काकणीम् अर्ध-काकणीं इति ।। ०२.१२.२४ ।।
lakṣaṇa-adhyakṣaścatur-bhāga-tāmraṃ rūpya-rūpaṃ tīkṣṇa-trapu-sīsa-añjanānāṃ anyatama-māṣa-bīja-yuktaṃ kārayet paṇaṃ ardha-paṇaṃ pādam | aṣṭa-bhāgaṃ iti | pāda-ājīvaṃ tāmra-rūpaṃ māṣakaṃ ardha-māṣakaṃ kākaṇīm ardha-kākaṇīṃ iti || 02.12.24 ||

रूप-दर्शकः पण-यात्रां व्यावहारिकीं कोश-प्रवेश्यां च स्थापयेत् ।। ०२.१२.२५ ।।
rūpa-darśakaḥ paṇa-yātrāṃ vyāvahārikīṃ kośa-praveśyāṃ ca sthāpayet || 02.12.25 ||

रूपिकं अष्टकं शतम् । पञ्चकं शतं व्याजीम् । पारीक्षिकं अष्ट-भागिकम् । शतम् । पञ्च-विंशति-पणं अत्ययं च अन्यत्र-कर्तृ-क्रेतृ-विक्रेतृ-परीक्षितृभ्यः ।। ०२.१२.२६ ।।
rūpikaṃ aṣṭakaṃ śatam | pañcakaṃ śataṃ vyājīm | pārīkṣikaṃ aṣṭa-bhāgikam | śatam | pañca-viṃśati-paṇaṃ atyayaṃ ca anyatra-kartṛ-kretṛ-vikretṛ-parīkṣitṛbhyaḥ || 02.12.26 ||

खन्य्-अध्यक्षः शङ्ख-वज्र-मणि-मुक्ता-प्रवाल-क्षार-कर्म-अन्तान्कारयेत् । पणन-व्यवहारं च ।। ०२.१२.२७ ।।
khany-adhyakṣaḥ śaṅkha-vajra-maṇi-muktā-pravāla-kṣāra-karma-antānkārayet | paṇana-vyavahāraṃ ca || 02.12.27 ||

लवण-अध्यक्षः पाक-मुक्तं लवण-भागं प्रक्रयं च यथा-कालं संगृह्णीयाद् । विक्रयाच्च मूल्यं रूपं व्याजीं च ।। ०२.१२.२८ ।।
lavaṇa-adhyakṣaḥ pāka-muktaṃ lavaṇa-bhāgaṃ prakrayaṃ ca yathā-kālaṃ saṃgṛhṇīyād | vikrayācca mūlyaṃ rūpaṃ vyājīṃ ca || 02.12.28 ||

आगन्तु-लवणं षड्-भागं दद्यात् ।। ०२.१२.२९ ।।
āgantu-lavaṇaṃ ṣaḍ-bhāgaṃ dadyāt || 02.12.29 ||

दत्त-भाग-विभागस्य विक्रयः । पञ्चकं शतं व्याजीं रूपं रूपिकं च ।। ०२.१२.३० ।।
datta-bhāga-vibhāgasya vikrayaḥ | pañcakaṃ śataṃ vyājīṃ rūpaṃ rūpikaṃ ca || 02.12.30 ||

क्रेता शुल्कं राज-पण्यच्-छेद-अनुरूपं च वैधरणं दद्यात् । अन्यत्र क्रेता षट्-छतं अत्ययं च ।। ०२.१२.३१ ।।
kretā śulkaṃ rāja-paṇyac-cheda-anurūpaṃ ca vaidharaṇaṃ dadyāt | anyatra kretā ṣaṭ-chataṃ atyayaṃ ca || 02.12.31 ||

विलवणं उत्तमं दण्डं दद्याद् । अनिषृष्ट-उपजीवी चान्यत्र वानप्रस्थेभ्यः ।। ०२.१२.३२ ।।
vilavaṇaṃ uttamaṃ daṇḍaṃ dadyād | aniṣṛṣṭa-upajīvī cānyatra vānaprasthebhyaḥ || 02.12.32 ||

श्रोत्रियास्तपस्विनो विष्टयश्च भक्त-लवणं हरेयुः ।। ०२.१२.३३ ।।
śrotriyāstapasvino viṣṭayaśca bhakta-lavaṇaṃ hareyuḥ || 02.12.33 ||

अतोअन्यो लवण-क्षार-वर्गः शुल्कं दद्यात् ।। ०२.१२.३४ ।।
atoanyo lavaṇa-kṣāra-vargaḥ śulkaṃ dadyāt || 02.12.34 ||

एवं मूल्यं च भागं च व्याजीं परिघं अत्ययं । ।। ०२.१२.३५अ ब ।।
evaṃ mūlyaṃ ca bhāgaṃ ca vyājīṃ parighaṃ atyayaṃ | || 02.12.35a ba ||

शुल्कं वैधरणं दण्डं रूपं रूपिकं एव च ।। ०२.१२.३५च्द् ।।
śulkaṃ vaidharaṇaṃ daṇḍaṃ rūpaṃ rūpikaṃ eva ca || 02.12.35cd ||

खनिभ्यो द्वादश-विधं धातुं पण्यं च संहरेत् । ।। ०२.१२.३६अ ब ।।
khanibhyo dvādaśa-vidhaṃ dhātuṃ paṇyaṃ ca saṃharet | || 02.12.36a ba ||

एवं सर्वेषु पण्येषु स्थापयेन्मुख-संग्रहं ।। ०२.१२.३६च्द् ।।
evaṃ sarveṣu paṇyeṣu sthāpayenmukha-saṃgrahaṃ || 02.12.36cd ||

आकर-प्रभः कोशः कोशाद्दण्डः प्रजायते । ।। ०२.१२.३७अ ब ।।
ākara-prabhaḥ kośaḥ kośāddaṇḍaḥ prajāyate | || 02.12.37a ba ||

पृथिवी कोश-दण्डाभ्यां प्राप्यते कोश-भूषणा ।। ०२.१२.३७च्द् ।।
pṛthivī kośa-daṇḍābhyāṃ prāpyate kośa-bhūṣaṇā || 02.12.37cd ||

सुवर्ण-अध्यक्षः सुवर्ण-रजत-कर्म-अन्तानां असम्बन्ध-आवेशन-चतुः-शालां एक-द्वारां अक्ष-शालां कारयेत् ।। ०२.१३.०१ ।।
suvarṇa-adhyakṣaḥ suvarṇa-rajata-karma-antānāṃ asambandha-āveśana-catuḥ-śālāṃ eka-dvārāṃ akṣa-śālāṃ kārayet || 02.13.01 ||

विशिखा-मध्ये सौवर्णिकं शिल्पवन्तं अभिजातं प्रात्ययिकं च स्थापयेत् ।। ०२.१३.०२ ।।
viśikhā-madhye sauvarṇikaṃ śilpavantaṃ abhijātaṃ prātyayikaṃ ca sthāpayet || 02.13.02 ||

जाम्बूनदं शातकुम्भं हाटकं वैणवं शृङ्ग-शुक्तिजं जात-रूपं रस-विद्धं आकर-उद्गतं च सुवर्णं ।। ०२.१३.०३ ।।
jāmbūnadaṃ śātakumbhaṃ hāṭakaṃ vaiṇavaṃ śṛṅga-śuktijaṃ jāta-rūpaṃ rasa-viddhaṃ ākara-udgataṃ ca suvarṇaṃ || 02.13.03 ||

किञ्जल्क-वर्णं मृदु स्निग्धं अनादि भ्राजिष्णु च श्रेष्ठम् । रक्त-पीतकं मध्यमम् । रक्तं अवरं ।। ०२.१३.०४ ।।
kiñjalka-varṇaṃ mṛdu snigdhaṃ anādi bhrājiṣṇu ca śreṣṭham | rakta-pītakaṃ madhyamam | raktaṃ avaraṃ || 02.13.04 ||

श्रेष्ठानां पाण्डु श्वेतं चाप्राप्तकं ।। ०२.१३.०५ ।।
śreṣṭhānāṃ pāṇḍu śvetaṃ cāprāptakaṃ || 02.13.05 ||

तद्येनाप्राप्तकं तच्चतुर्-गुणेन सीसेन शोधयेत् ।। ०२.१३.०६ ।।
tadyenāprāptakaṃ taccatur-guṇena sīsena śodhayet || 02.13.06 ||

सीस-अन्वयेन भिद्यमानं शुष्क-पटलैर्ध्मापयेत् ।। ०२.१३.०७ ।।
sīsa-anvayena bhidyamānaṃ śuṣka-paṭalairdhmāpayet || 02.13.07 ||

रूक्षत्वाद्भिद्यमानं तैल-गोमये निषेचयेत् ।। ०२.१३.०८ ।।
rūkṣatvādbhidyamānaṃ taila-gomaye niṣecayet || 02.13.08 ||

आकर-उद्गतं सीस-अन्वयेन भिद्यमानं पाक-पत्त्राणि कृत्वा गण्डिकासु कुट्टयेत् । कदली-वज्र-कन्द-कल्के वा निषेचयेत् ।। ०२.१३.०९ ।।
ākara-udgataṃ sīsa-anvayena bhidyamānaṃ pāka-pattrāṇi kṛtvā gaṇḍikāsu kuṭṭayet | kadalī-vajra-kanda-kalke vā niṣecayet || 02.13.09 ||

तुत्थ-उद्गतं गौडिकं काम्बुकं चाक्रवालिकं च रूप्यं ।। ०२.१३.१० ।।
tuttha-udgataṃ gauḍikaṃ kāmbukaṃ cākravālikaṃ ca rūpyaṃ || 02.13.10 ||

श्वेतं स्निग्धं मृदु च श्रेष्ठं ।। ०२.१३.११ ।।
śvetaṃ snigdhaṃ mṛdu ca śreṣṭhaṃ || 02.13.11 ||

विपर्यये स्फोटनं च दुष्टं ।। ०२.१३.१२ ।।
viparyaye sphoṭanaṃ ca duṣṭaṃ || 02.13.12 ||

तत्-सीस-चतुर्-भागेन शोधयेत् ।। ०२.१३.१३ ।।
tat-sīsa-catur-bhāgena śodhayet || 02.13.13 ||

उद्गत-चूलिकं अच्छं भ्राजिष्णु दधि-वर्णं च शुद्धं ।। ०२.१३.१४ ।।
udgata-cūlikaṃ acchaṃ bhrājiṣṇu dadhi-varṇaṃ ca śuddhaṃ || 02.13.14 ||

शुद्धस्यएको हारिद्रस्य सुवर्णो वर्णकः ।। ०२.१३.१५ ।।
śuddhasyaeko hāridrasya suvarṇo varṇakaḥ || 02.13.15 ||

ततः शुल्ब-काकण्य्-उत्तर-अपसारिता आ-चतुः-सीम-अन्तादिति षोडश वर्णकाः ।। ०२.१३.१६ ।।
tataḥ śulba-kākaṇy-uttara-apasāritā ā-catuḥ-sīma-antāditi ṣoḍaśa varṇakāḥ || 02.13.16 ||

सुवर्णं पूर्वं निकष्य पश्चाद्वर्णिकां निकषयेत् ।। ०२.१३.१७ ।।
suvarṇaṃ pūrvaṃ nikaṣya paścādvarṇikāṃ nikaṣayet || 02.13.17 ||

सम-राग-लेखं अनिम्न-उन्नते देशे निकषितम् । परिमृदितं परिलीढं नख-अन्तराद्वा गैरिकेण-अवचूर्णितं उपधिं विद्यात् ।। ०२.१३.१८ ।।
sama-rāga-lekhaṃ animna-unnate deśe nikaṣitam | parimṛditaṃ parilīḍhaṃ nakha-antarādvā gairikeṇa-avacūrṇitaṃ upadhiṃ vidyāt || 02.13.18 ||

जाति-हिङ्गुलुकेन पुष्पका-सीसेन वा गो-मूत्र-भावितेन दिग्धेनाग्र-हस्तेन संस्पृष्टं सुवर्णं श्वेती-भवति ।। ०२.१३.१९ ।।
jāti-hiṅgulukena puṣpakā-sīsena vā go-mūtra-bhāvitena digdhenāgra-hastena saṃspṛṣṭaṃ suvarṇaṃ śvetī-bhavati || 02.13.19 ||

सकेसरः स्निग्धो मृदुर्भाजिष्णुश्च निकष-रागः श्रेष्ठः ।। ०२.१३.२० ।।
sakesaraḥ snigdho mṛdurbhājiṣṇuśca nikaṣa-rāgaḥ śreṣṭhaḥ || 02.13.20 ||

कालिङ्गकस्तापी-पाषाणो वा मुद्ग-वर्णो निकषः श्रेष्ठः ।। ०२.१३.२१ ।।
kāliṅgakastāpī-pāṣāṇo vā mudga-varṇo nikaṣaḥ śreṣṭhaḥ || 02.13.21 ||

सम-रागी विक्रय-क्रय-हितः ।। ०२.१३.२२ ।।
sama-rāgī vikraya-kraya-hitaḥ || 02.13.22 ||

हस्तिच्-छविकः सहरितः प्रति-रागी विक्रय-हितः ।। ०२.१३.२३ ।।
hastic-chavikaḥ saharitaḥ prati-rāgī vikraya-hitaḥ || 02.13.23 ||

स्थिरः परुषो विषम-वर्णश्चाप्रतिरागी क्रय-हितः ।। ०२.१३.२४ ।।
sthiraḥ paruṣo viṣama-varṇaścāpratirāgī kraya-hitaḥ || 02.13.24 ||

छेदश्चिक्कणः सम-वर्णः श्लक्ष्णो मृदुर्भाजिष्णुश्च श्रेष्ठः ।। ०२.१३.२५ ।।
chedaścikkaṇaḥ sama-varṇaḥ ślakṣṇo mṛdurbhājiṣṇuśca śreṣṭhaḥ || 02.13.25 ||

तापो बहिर्-अन्तश्च समः किञ्जल्क-वर्णः कुरण्डक-पुष्प-वर्णो वा श्रेष्ठः ।। ०२.१३.२६ ।।
tāpo bahir-antaśca samaḥ kiñjalka-varṇaḥ kuraṇḍaka-puṣpa-varṇo vā śreṣṭhaḥ || 02.13.26 ||

श्यावो नीलश्चाप्राप्तकः ।। ०२.१३.२७ ।।
śyāvo nīlaścāprāptakaḥ || 02.13.27 ||

तुला-प्रतिमानं पौतव-अध्यक्षे वक्ष्यामः ।। ०२.१३.२८ ।।
tulā-pratimānaṃ pautava-adhyakṣe vakṣyāmaḥ || 02.13.28 ||

तेनौपदेशेन रूप्य-सुवर्णं दद्यादाददीत च ।। ०२.१३.२९ ।।
tenaupadeśena rūpya-suvarṇaṃ dadyādādadīta ca || 02.13.29 ||

अक्ष-शालां अनायुक्तो नौपगच्छेत् ।। ०२.१३.३० ।।
akṣa-śālāṃ anāyukto naupagacchet || 02.13.30 ||

अभिगच्छन्नुच्छेद्यः ।। ०२.१३.३१ ।।
abhigacchannucchedyaḥ || 02.13.31 ||

आयुक्तो वा सरूप्य-सुवर्णस्तेनएव जीयेत ।। ०२.१३.३२ ।।
āyukto vā sarūpya-suvarṇastenaeva jīyeta || 02.13.32 ||

विचित-वस्त्र-हस्त-गुह्याः काञ्चन-पृषत-त्वष्टृ-तपनीय-कारवो ध्मायक-चरक-पांसु-धावकाः प्रविशेयुर्निष्कसेयुश्च ।। ०२.१३.३३ ।।
vicita-vastra-hasta-guhyāḥ kāñcana-pṛṣata-tvaṣṭṛ-tapanīya-kāravo dhmāyaka-caraka-pāṃsu-dhāvakāḥ praviśeyurniṣkaseyuśca || 02.13.33 ||

सर्वं चएषां उपकरणं अनिष्ठिताश्च प्रयोगास्तत्रएवावतिष्ठेरन् ।। ०२.१३.३४ ।।
sarvaṃ caeṣāṃ upakaraṇaṃ aniṣṭhitāśca prayogāstatraevāvatiṣṭheran || 02.13.34 ||

गृहीतं सुवर्णं धृतं च प्रयोगं करण-मध्ये दद्यात् ।। ०२.१३.३५ ।।
gṛhītaṃ suvarṇaṃ dhṛtaṃ ca prayogaṃ karaṇa-madhye dadyāt || 02.13.35 ||

सायं प्रातश्च लक्षितं कर्तृ-कारयितृ-मुद्राभ्यां निदध्यात् ।। ०२.१३.३६ ।।
sāyaṃ prātaśca lakṣitaṃ kartṛ-kārayitṛ-mudrābhyāṃ nidadhyāt || 02.13.36 ||

क्षेपणो गुणः क्षुद्रकं इति कर्माणि ।। ०२.१३.३७ ।।
kṣepaṇo guṇaḥ kṣudrakaṃ iti karmāṇi || 02.13.37 ||

क्षेपणः काच-अर्पण-आदीनि ।। ०२.१३.३८ ।।
kṣepaṇaḥ kāca-arpaṇa-ādīni || 02.13.38 ||

गुणः सूत्र-वान-आदीनि ।। ०२.१३.३९ ।।
guṇaḥ sūtra-vāna-ādīni || 02.13.39 ||

घनं सुषिरं पृषत-आदि-युक्तं क्षुद्रकं इति ।। ०२.१३.४० ।।
ghanaṃ suṣiraṃ pṛṣata-ādi-yuktaṃ kṣudrakaṃ iti || 02.13.40 ||

अर्पयेत्काच-कर्मणः पञ्च-भागं काञ्चनं दश-भागं कटु-मानं ।। ०२.१३.४१ ।।
arpayetkāca-karmaṇaḥ pañca-bhāgaṃ kāñcanaṃ daśa-bhāgaṃ kaṭu-mānaṃ || 02.13.41 ||

ताम्र-पाद-युक्तं रूप्यं रूप्य-पाद-युक्तं वा सुवर्णं संस्कृतकम् । तस्माद्रक्षेत् ।। ०२.१३.४२ ।।
tāmra-pāda-yuktaṃ rūpyaṃ rūpya-pāda-yuktaṃ vā suvarṇaṃ saṃskṛtakam | tasmādrakṣet || 02.13.42 ||

पृषत-काच-कर्मणः त्रयो हि भागाः परिभाण्डं द्वौ वास्तुकम् । चत्वारो वा वास्तुकं त्रयः परिभाण्डं ।। ०२.१३.४३ ।।
pṛṣata-kāca-karmaṇaḥ trayo hi bhāgāḥ paribhāṇḍaṃ dvau vāstukam | catvāro vā vāstukaṃ trayaḥ paribhāṇḍaṃ || 02.13.43 ||

त्वष्टृ-कर्मणः शुल्ब-भाण्डं सम-सुवर्णेन सम्यूहयेत् ।। ०२.१३.४४ ।।
tvaṣṭṛ-karmaṇaḥ śulba-bhāṇḍaṃ sama-suvarṇena samyūhayet || 02.13.44 ||

रूप्य-भाण्डं घनं सुषिरं वा सुवर्ण-अर्धेनावलेपयेत् ।। ०२.१३.४५ ।।
rūpya-bhāṇḍaṃ ghanaṃ suṣiraṃ vā suvarṇa-ardhenāvalepayet || 02.13.45 ||

चतुर्-भाग-सुवर्णं वा वालुका-हिङ्गुलुकस्य रसेन चूर्णेन वा वासयेत् । ।। ०२.१३.४६ ।।
catur-bhāga-suvarṇaṃ vā vālukā-hiṅgulukasya rasena cūrṇena vā vāsayet | || 02.13.46 ||

तपनीयं ज्येष्ठं सुवर्णं सुरागं सम-सीस-अतिक्रान्तं पाक-पत्त्र-पक्वं सैन्धविकयाउज्ज्वालितं नील-पीत-श्वेत-हरित-शुक-पत्त्र-वर्णानां प्रकृतिर्भवति ।। ०२.१३.४७ ।।
tapanīyaṃ jyeṣṭhaṃ suvarṇaṃ surāgaṃ sama-sīsa-atikrāntaṃ pāka-pattra-pakvaṃ saindhavikayāujjvālitaṃ nīla-pīta-śveta-harita-śuka-pattra-varṇānāṃ prakṛtirbhavati || 02.13.47 ||

तीक्ष्णं चास्य मयूर-ग्रीव-आभं श्वेत-भङ्गं चिमिचिमायितं पीत-चूर्णितं काकणिकः सुवर्ण-रागः ।। ०२.१३.४८ ।।
tīkṣṇaṃ cāsya mayūra-grīva-ābhaṃ śveta-bhaṅgaṃ cimicimāyitaṃ pīta-cūrṇitaṃ kākaṇikaḥ suvarṇa-rāgaḥ || 02.13.48 ||

तारं उपशुद्धं वा अस्थि-तुत्थे चतुः सम-सीसे चतुः शुष्क-तुत्थे चतुः कपाले त्रिर्गोमये द्विरेवं सप्त-दश-तुत्थ-अतिक्रान्तं सैन्धविकयाउज्ज्वालितं ।। ०२.१३.४९ ।।
tāraṃ upaśuddhaṃ vā asthi-tutthe catuḥ sama-sīse catuḥ śuṣka-tutthe catuḥ kapāle trirgomaye dvirevaṃ sapta-daśa-tuttha-atikrāntaṃ saindhavikayāujjvālitaṃ || 02.13.49 ||

एतस्मात्काकण्य्-उत्तरमाद्विमाषादिति सुवर्णे देयम् । पश्चाद्राग-योगः । श्वेत-तारं भवति । ।। ०२.१३.५० ।।
etasmātkākaṇy-uttaramādvimāṣāditi suvarṇe deyam | paścādrāga-yogaḥ | śveta-tāraṃ bhavati | || 02.13.50 ||

त्रयोअंशास्तपनीयस्य द्वात्रिंशद्-भाग-श्वेत-तारं ऊर्च्छिताः तत्श्वेत-लोहितकं भवति ।। ०२.१३.५१ ।।
trayoaṃśāstapanīyasya dvātriṃśad-bhāga-śveta-tāraṃ ūrcchitāḥ tatśveta-lohitakaṃ bhavati || 02.13.51 ||

ताम्रं पीतकं करोति ।। ०२.१३.५२ ।।
tāmraṃ pītakaṃ karoti || 02.13.52 ||

तपनीयं उज्ज्वाल्य राग-त्रि-भागं दद्यात् । पीत-रागं भवति ।। ०२.१३.५३ ।।
tapanīyaṃ ujjvālya rāga-tri-bhāgaṃ dadyāt | pīta-rāgaṃ bhavati || 02.13.53 ||

श्वेत-तार-भागौ द्वावेकस्तपनीयस्य मुद्ग-वर्णं करोति ।। ०२.१३.५४ ।।
śveta-tāra-bhāgau dvāvekastapanīyasya mudga-varṇaṃ karoti || 02.13.54 ||

काल-अयसस्यार्ध-भाग-अभ्यक्तं कृष्णं भवति ।। ०२.१३.५५ ।।
kāla-ayasasyārdha-bhāga-abhyaktaṃ kṛṣṇaṃ bhavati || 02.13.55 ||

प्रतिलेपिना रसेन द्वि-गुण-अभ्यक्तं तपनीयं शुक-पत्त्र-वर्णं भवति ।। ०२.१३.५६ ।।
pratilepinā rasena dvi-guṇa-abhyaktaṃ tapanīyaṃ śuka-pattra-varṇaṃ bhavati || 02.13.56 ||

तस्य-आरम्भे राग-विशेषेषु प्रतिवर्णिकां गृह्णीयात् ।। ०२.१३.५७ ।।
tasya-ārambhe rāga-viśeṣeṣu prativarṇikāṃ gṛhṇīyāt || 02.13.57 ||

तीक्ष्ण-ताम्र-संस्कारं च बुध्येत ।। ०२.१३.५८ ।।
tīkṣṇa-tāmra-saṃskāraṃ ca budhyeta || 02.13.58 ||

तस्माद्वज्र-मणि-मुक्ता-प्रवाल-रूपाणां अपनेयि-मानं च रूप्य-सुवर्ण-भाण्ड-बन्ध-प्रमाणानि च ।। ०२.१३.५९ ।।
tasmādvajra-maṇi-muktā-pravāla-rūpāṇāṃ apaneyi-mānaṃ ca rūpya-suvarṇa-bhāṇḍa-bandha-pramāṇāni ca || 02.13.59 ||

सम-रागं सम-द्वन्द्वं असक्त-पृषतं स्थिरं । ।। ०२.१३.६०अ ब ।।
sama-rāgaṃ sama-dvandvaṃ asakta-pṛṣataṃ sthiraṃ | || 02.13.60a ba ||

सुप्रमृष्टं असम्पीतं विभक्तं धारणे सुखं ।। ०२.१३.६०च्द् ।।
supramṛṣṭaṃ asampītaṃ vibhaktaṃ dhāraṇe sukhaṃ || 02.13.60cd ||

अभिनीतं प्रभा-युक्तं संस्थानं अधुरं समं । ।। ०२.१३.६१अ ब ।।
abhinītaṃ prabhā-yuktaṃ saṃsthānaṃ adhuraṃ samaṃ | || 02.13.61a ba ||

मनो-नेत्र-अभिरामं च तपनीय-गुणाः स्मृताः ।। ०२.१३.६१च्द् ।।
mano-netra-abhirāmaṃ ca tapanīya-guṇāḥ smṛtāḥ || 02.13.61cd ||

सौवर्णिकः पौर-जान-पदानां रूप्य-सुवर्णं आवेशनिभिः कारयेत् ।। ०२.१४.०१ ।।
sauvarṇikaḥ paura-jāna-padānāṃ rūpya-suvarṇaṃ āveśanibhiḥ kārayet || 02.14.01 ||

निर्दिष्ट-काल-कार्यं च कर्म कुर्युः । अनिर्दिष्ट-कालं कार्य-अपदेशं ।। ०२.१४.०२ ।।
nirdiṣṭa-kāla-kāryaṃ ca karma kuryuḥ | anirdiṣṭa-kālaṃ kārya-apadeśaṃ || 02.14.02 ||

कार्यस्य-अन्यथा-करणे वेतन-नाशः । तद्-द्वि-गुणश्च दण्डः ।। ०२.१४.०३ ।।
kāryasya-anyathā-karaṇe vetana-nāśaḥ | tad-dvi-guṇaśca daṇḍaḥ || 02.14.03 ||

काल-अतिपातने पाद-हीनं वेतनं तद्-द्वि-गुणश्च दण्डः ।। ०२.१४.०४ ।।
kāla-atipātane pāda-hīnaṃ vetanaṃ tad-dvi-guṇaśca daṇḍaḥ || 02.14.04 ||

यथा-वर्ण-प्रमाणं निक्षेपं गृह्णीयुस्तथा-विधं एवार्पयेयुः ।। ०२.१४.०५ ।।
yathā-varṇa-pramāṇaṃ nikṣepaṃ gṛhṇīyustathā-vidhaṃ evārpayeyuḥ || 02.14.05 ||

काल-अन्तरादपि च तथा-विधं एव प्रतिगृह्णीयुः । अन्यत्र क्षीण-परिशीर्णाभ्यां ।। ०२.१४.०६ ।।
kāla-antarādapi ca tathā-vidhaṃ eva pratigṛhṇīyuḥ | anyatra kṣīṇa-pariśīrṇābhyāṃ || 02.14.06 ||

आवेशनिभिः सुवर्ण-पुद्गल-लक्षण-प्रयोगेषु तत्-तज्जानीयात् ।। ०२.१४.०७ ।।
āveśanibhiḥ suvarṇa-pudgala-lakṣaṇa-prayogeṣu tat-tajjānīyāt || 02.14.07 ||

तप्त-कल-धौतकयोः काकणिकः सुवर्णे क्षयो देयः ।। ०२.१४.०८ ।।
tapta-kala-dhautakayoḥ kākaṇikaḥ suvarṇe kṣayo deyaḥ || 02.14.08 ||

तीक्ष्ण-काकणी रूप्य-द्वि-गुणः राग-प्रक्षेपः । तस्य षड्-भागः क्षयः ।। ०२.१४.०९ ।।
tīkṣṇa-kākaṇī rūpya-dvi-guṇaḥ rāga-prakṣepaḥ | tasya ṣaḍ-bhāgaḥ kṣayaḥ || 02.14.09 ||

वर्ण-हीने माष-अवरे पूर्वः साहस-दण्डः । प्रमाण-हीने मध्यमः । तुला-प्रतिमान-उपधावुत्तमः । कृत-भाण्ड-उपधौ च ।। ०२.१४.१० ।।
varṇa-hīne māṣa-avare pūrvaḥ sāhasa-daṇḍaḥ | pramāṇa-hīne madhyamaḥ | tulā-pratimāna-upadhāvuttamaḥ | kṛta-bhāṇḍa-upadhau ca || 02.14.10 ||

सौवर्णिकेनादृष्टं अन्यत्र वा प्रयोगं कारयतो द्वादश-पणो दण्डः ।। ०२.१४.११ ।।
sauvarṇikenādṛṣṭaṃ anyatra vā prayogaṃ kārayato dvādaśa-paṇo daṇḍaḥ || 02.14.11 ||

कर्तुर्द्वि-गुणः सापसारश्चेत् ।। ०२.१४.१२ ।।
karturdvi-guṇaḥ sāpasāraścet || 02.14.12 ||

अनपसारः कण्टक-शोधनाय नीयेत ।। ०२.१४.१३ ।।
anapasāraḥ kaṇṭaka-śodhanāya nīyeta || 02.14.13 ||

कर्तुश्च द्वि-शतो दण्डः पणच्-छेदनं वा ।। ०२.१४.१४ ।।
kartuśca dvi-śato daṇḍaḥ paṇac-chedanaṃ vā || 02.14.14 ||

तुला-प्रतिमान-भाण्डं पौतव-हस्तात्क्रीणीयुः ।। ०२.१४.१५ ।।
tulā-pratimāna-bhāṇḍaṃ pautava-hastātkrīṇīyuḥ || 02.14.15 ||

अन्यथा द्वादश-पणो दण्डः ।। ०२.१४.१६ ।।
anyathā dvādaśa-paṇo daṇḍaḥ || 02.14.16 ||

घनं सुषिरं सम्यूह्यं अवलेप्यं संघात्यं वासितकं च कारु-कर्म ।। ०२.१४.१७ ।।
ghanaṃ suṣiraṃ samyūhyaṃ avalepyaṃ saṃghātyaṃ vāsitakaṃ ca kāru-karma || 02.14.17 ||

तुला-विषमं अपसारणं विस्रावणं पेटकः पिङ्कश्चैति हरण-उपायाः ।। ०२.१४.१८ ।।
tulā-viṣamaṃ apasāraṇaṃ visrāvaṇaṃ peṭakaḥ piṅkaścaiti haraṇa-upāyāḥ || 02.14.18 ||

सम्नामिन्युत्कीर्णिका भिन्न-मस्तक-उपकण्ठी कुशिक्या सकटु-कक्ष्या परिवेल्याअयस्-कान्ता च दुष्ट-तुलाः ।। ०२.१४.१९ ।।
samnāminyutkīrṇikā bhinna-mastaka-upakaṇṭhī kuśikyā sakaṭu-kakṣyā parivelyāayas-kāntā ca duṣṭa-tulāḥ || 02.14.19 ||

रूप्यस्य द्वौ भागावेकः शुल्बस्य त्रिपुटकं ।। ०२.१४.२० ।।
rūpyasya dvau bhāgāvekaḥ śulbasya tripuṭakaṃ || 02.14.20 ||

तेनाकरोद्गतं अपसार्यते तत्-त्रिपुटक-अपसारितं ।। ०२.१४.२१ ।।
tenākarodgataṃ apasāryate tat-tripuṭaka-apasāritaṃ || 02.14.21 ||

शुल्बेन शुल्ब-अपसारितम् । वेल्लकेन वेल्लक-अपसारितम् । शुल्ब-अर्ध-सारेण हेम्ना हेम-अपसारितं ।। ०२.१४.२२ ।।
śulbena śulba-apasāritam | vellakena vellaka-apasāritam | śulba-ardha-sāreṇa hemnā hema-apasāritaṃ || 02.14.22 ||

मूक-मूषा पूति-किट्टः करटुक-मुखं नाली संदंशो जोङ्गनी सुवर्चिका-लवणं तदेव सुवर्णं इत्यपसारण-मार्गाः ।। ०२.१४.२३ ।।
mūka-mūṣā pūti-kiṭṭaḥ karaṭuka-mukhaṃ nālī saṃdaṃśo joṅganī suvarcikā-lavaṇaṃ tadeva suvarṇaṃ ityapasāraṇa-mārgāḥ || 02.14.23 ||

पूर्व-प्रणिहिता वा पिण्ड-वालुका मूषा-भेदादग्निष्ठादुद्ध्रियन्ते ।। ०२.१४.२४ ।।
pūrva-praṇihitā vā piṇḍa-vālukā mūṣā-bhedādagniṣṭhāduddhriyante || 02.14.24 ||

पश्चाद्बन्धने आचितक-पत्त्र-परीक्षायां वा रूप्य-रूपेण परिवर्तनं विस्रावणम् । पिण्ड-वालुकानां लोह-पिण्ड-वालुकाभिर्वा ।। ०२.१४.२५ ।।
paścādbandhane ācitaka-pattra-parīkṣāyāṃ vā rūpya-rūpeṇa parivartanaṃ visrāvaṇam | piṇḍa-vālukānāṃ loha-piṇḍa-vālukābhirvā || 02.14.25 ||

गाढश्चाभ्युद्धार्यश्च पेटकः सम्यूह्यावलेप्य-संघात्येषु क्रियते ।। ०२.१४.२६ ।।
gāḍhaścābhyuddhāryaśca peṭakaḥ samyūhyāvalepya-saṃghātyeṣu kriyate || 02.14.26 ||

सीस-रूपं सुवर्ण-पत्त्रेणावलिप्तं अभ्यन्तरं अष्टकेन बद्धं गाढ-पेटकः ।। ०२.१४.२७ ।।
sīsa-rūpaṃ suvarṇa-pattreṇāvaliptaṃ abhyantaraṃ aṣṭakena baddhaṃ gāḍha-peṭakaḥ || 02.14.27 ||

स एव पटल-सम्पुटेष्वभ्युद्धार्यः ।। ०२.१४.२८ ।।
sa eva paṭala-sampuṭeṣvabhyuddhāryaḥ || 02.14.28 ||

पत्त्रं आश्लिष्टं यमकपत्त्रं वाअवलेप्येषु क्रियते ।। ०२.१४.२९ ।।
pattraṃ āśliṣṭaṃ yamakapattraṃ vāavalepyeṣu kriyate || 02.14.29 ||

शुल्बं तारं वा गर्भः पत्त्राणां संघात्येषु क्रियते ।। ०२.१४.३० ।।
śulbaṃ tāraṃ vā garbhaḥ pattrāṇāṃ saṃghātyeṣu kriyate || 02.14.30 ||

शुल्ब-रूपं सुवर्ण-पत्त्र-संहतं प्रमृष्टं सुपार्श्वम् । तदेव यमक-पत्त्र-संहतं प्रमृष्टं ताम्र-तार-रुपं चौत्तर-वर्णकः ।। ०२.१४.३१ ।।
śulba-rūpaṃ suvarṇa-pattra-saṃhataṃ pramṛṣṭaṃ supārśvam | tadeva yamaka-pattra-saṃhataṃ pramṛṣṭaṃ tāmra-tāra-rupaṃ cauttara-varṇakaḥ || 02.14.31 ||

तदुभयं तापनि-कषाभ्यां निह्शब्द-उल्लेखनाभ्यां वा विद्यात् ।। ०२.१४.३२ ।।
tadubhayaṃ tāpani-kaṣābhyāṃ nihśabda-ullekhanābhyāṃ vā vidyāt || 02.14.32 ||

अभ्युद्धार्यं बदर-आम्ले लवण-उदके वा सादयन्ति इति पेटकः ।। ०२.१४.३३ ।।
abhyuddhāryaṃ badara-āmle lavaṇa-udake vā sādayanti iti peṭakaḥ || 02.14.33 ||

घने सुषिरे वा रूपे सुवर्ण-मृन्-मालुका-हिङ्गुलुक-कल्पो वा तप्तोअवतिष्ठते ।। ०२.१४.३४ ।।
ghane suṣire vā rūpe suvarṇa-mṛn-mālukā-hiṅguluka-kalpo vā taptoavatiṣṭhate || 02.14.34 ||

दृढ-वास्तुके वा रूपे वालुका-मिश्रं जतु गान्धार-पङ्को वा तप्तोअवतिष्ठते ।। ०२.१४.३५ ।।
dṛḍha-vāstuke vā rūpe vālukā-miśraṃ jatu gāndhāra-paṅko vā taptoavatiṣṭhate || 02.14.35 ||

तयोस्तापनं अवध्वंसनं वा शुद्धिः ।। ०२.१४.३६ ।।
tayostāpanaṃ avadhvaṃsanaṃ vā śuddhiḥ || 02.14.36 ||

सपरिभाण्डे वा रूपे लवणं उल्कया कटु-शर्करया तप्तं अवतिष्ठते ।। ०२.१४.३७ ।।
saparibhāṇḍe vā rūpe lavaṇaṃ ulkayā kaṭu-śarkarayā taptaṃ avatiṣṭhate || 02.14.37 ||

तस्य क्वाथनं शुद्धिः ।। ०२.१४.३८ ।।
tasya kvāthanaṃ śuddhiḥ || 02.14.38 ||

अभ्र-पटलं अष्टकेन द्वि-गुण-वास्तुके वा रूपे बध्यते ।। ०२.१४.३९ ।।
abhra-paṭalaṃ aṣṭakena dvi-guṇa-vāstuke vā rūpe badhyate || 02.14.39 ||

तस्यापिहित-काचकस्यौदके निमज्जत एक-देशः सीदति । पटल-अन्तरेषु वा सूच्या भिद्यते ।। ०२.१४.४० ।।
tasyāpihita-kācakasyaudake nimajjata eka-deśaḥ sīdati | paṭala-antareṣu vā sūcyā bhidyate || 02.14.40 ||

मणयो रूप्यं सुवर्णं वा घन-सुषिराणां पिङ्कः ।। ०२.१४.४१ ।।
maṇayo rūpyaṃ suvarṇaṃ vā ghana-suṣirāṇāṃ piṅkaḥ || 02.14.41 ||

तस्य तापनं अवध्वंसनं वा शुद्धिः इति पिङ्कः ।। ०२.१४.४२ ।।
tasya tāpanaṃ avadhvaṃsanaṃ vā śuddhiḥ iti piṅkaḥ || 02.14.42 ||

तस्माद्वज्र-मणि-मुक्ता-प्रवाल-रूपाणां जाति-रूप-वर्ण-प्रमाण-पुद्गल-लक्षणान्युपलभेत ।। ०२.१४.४३ ।।
tasmādvajra-maṇi-muktā-pravāla-rūpāṇāṃ jāti-rūpa-varṇa-pramāṇa-pudgala-lakṣaṇānyupalabheta || 02.14.43 ||

कृत-भाण्ड-परीक्षायां पुराण-भाण्ड-प्रतिसंस्कारे वा चत्वारो हरण-उपायाः परिकुट्टनं अवच्छेदनं उल्लेखनं परिमर्दनं वा ।। ०२.१४.४४ ।।
kṛta-bhāṇḍa-parīkṣāyāṃ purāṇa-bhāṇḍa-pratisaṃskāre vā catvāro haraṇa-upāyāḥ parikuṭṭanaṃ avacchedanaṃ ullekhanaṃ parimardanaṃ vā || 02.14.44 ||

पेटक-अपदेशेन पृषतं गुणं पिटकां वा यत्परिशातयन्ति तत्-परिकुट्टनं ।। ०२.१४.४५ ।।
peṭaka-apadeśena pṛṣataṃ guṇaṃ piṭakāṃ vā yatpariśātayanti tat-parikuṭṭanaṃ || 02.14.45 ||

यद्-द्वि-गुण-वास्तुकानां वा रूपे सीस-रूपं प्रक्षिप्यऽभ्यन्तरं अवच्छिन्दन्ति तदवच्छेदनं ।। ०२.१४.४६ ।।
yad-dvi-guṇa-vāstukānāṃ vā rūpe sīsa-rūpaṃ prakṣipya'bhyantaraṃ avacchindanti tadavacchedanaṃ || 02.14.46 ||

यद्घनानां तीक्ष्णेनौल्लिखन्ति तदुल्लेखनं ।। ०२.१४.४७ ।।
yadghanānāṃ tīkṣṇenaullikhanti tadullekhanaṃ || 02.14.47 ||

हरि-ताल-मनः-शिला-हिङ्गुलुक-चूर्णानां अन्यतमेन कुरु-विन्द-चूर्णेन वा वस्त्रं सम्यूह्य यत्परिमृद्नन्ति तत्परिमर्दनं ।। ०२.१४.४८ ।।
hari-tāla-manaḥ-śilā-hiṅguluka-cūrṇānāṃ anyatamena kuru-vinda-cūrṇena vā vastraṃ samyūhya yatparimṛdnanti tatparimardanaṃ || 02.14.48 ||

तेन सौवर्ण-राजतानि भाण्डानि क्षीयन्ते । न चएषां किंचिदवरुग्णं भवति ।। ०२.१४.४९ ।।
tena sauvarṇa-rājatāni bhāṇḍāni kṣīyante | na caeṣāṃ kiṃcidavarugṇaṃ bhavati || 02.14.49 ||

भग्न-खण्ड-घृष्टानां सम्यूह्यानां सदृशेनानुमानं कुर्यात् ।। ०२.१४.५० ।।
bhagna-khaṇḍa-ghṛṣṭānāṃ samyūhyānāṃ sadṛśenānumānaṃ kuryāt || 02.14.50 ||

अवलेप्यानां यावदुत्पाटितं तावदुत्पाट्यानुमानं कुर्यात् ।। ०२.१४.५१ ।।
avalepyānāṃ yāvadutpāṭitaṃ tāvadutpāṭyānumānaṃ kuryāt || 02.14.51 ||

विरूपाणां वा तापनं उदक-पेषणं च बहुशः कुर्यात् ।। ०२.१४.५२ ।।
virūpāṇāṃ vā tāpanaṃ udaka-peṣaṇaṃ ca bahuśaḥ kuryāt || 02.14.52 ||

अवक्षेपः प्रतिमानं अग्निर्गण्डिका भण्डिक-अधिकरणी पिञ्छः सूत्रं चेल्लं बोल्लनं शिर उत्सङ्गो मक्षिका स्व-काय-ईक्षा दृतिरुदक-शरावं अग्निष्ठं इति काचं विद्यात् ।। ०२.१४.५३ ।।
avakṣepaḥ pratimānaṃ agnirgaṇḍikā bhaṇḍika-adhikaraṇī piñchaḥ sūtraṃ cellaṃ bollanaṃ śira utsaṅgo makṣikā sva-kāya-īkṣā dṛtirudaka-śarāvaṃ agniṣṭhaṃ iti kācaṃ vidyāt || 02.14.53 ||

राजतानां विस्रं मल-ग्राहि परुषं प्रस्तीनं विवर्णं वा दुष्टं इति विद्यात् ।। ०२.१४.५४ ।।
rājatānāṃ visraṃ mala-grāhi paruṣaṃ prastīnaṃ vivarṇaṃ vā duṣṭaṃ iti vidyāt || 02.14.54 ||

एवं नवं च जीर्णं च विरूपं चापि भाण्डकं । ।। ०२.१४.५५अ ब ।।
evaṃ navaṃ ca jīrṇaṃ ca virūpaṃ cāpi bhāṇḍakaṃ | || 02.14.55a ba ||

परीक्षेतात्ययं चएषां यथा-उद्दिष्टं प्रकल्पयेत् ।। ०२.१४.५५च्द् ।।
parīkṣetātyayaṃ caeṣāṃ yathā-uddiṣṭaṃ prakalpayet || 02.14.55cd ||

कोष्ठ-अगार-अध्यक्षः सीता-राष्ट्र-क्रयिम-परिवर्तक-प्रामित्यक-आपमित्यक-संहनिक-अन्य-जात-व्यय-प्रत्याय-उपस्थानान्युपलभेत् ।। ०२.१५.०१ ।।
koṣṭha-agāra-adhyakṣaḥ sītā-rāṣṭra-krayima-parivartaka-prāmityaka-āpamityaka-saṃhanika-anya-jāta-vyaya-pratyāya-upasthānānyupalabhet || 02.15.01 ||

सीता-अध्यक्ष-उपनीतः सस्य-वर्णकः सीता ।। ०२.१५.०२ ।।
sītā-adhyakṣa-upanītaḥ sasya-varṇakaḥ sītā || 02.15.02 ||

पिण्ड-करः षड्-भागः सेना-भक्तं बलिः कर उत्सङ्गः पार्श्वं पारिहीणिकं औपायनिकं कौष्ठेयकं च राष्ट्रं ।। ०२.१५.०३ ।।
piṇḍa-karaḥ ṣaḍ-bhāgaḥ senā-bhaktaṃ baliḥ kara utsaṅgaḥ pārśvaṃ pārihīṇikaṃ aupāyanikaṃ kauṣṭheyakaṃ ca rāṣṭraṃ || 02.15.03 ||

धान्य-मूल्यं कोश-निर्हारः प्रयोग-प्रत्यादानं च क्रयिमं ।। ०२.१५.०४ ।।
dhānya-mūlyaṃ kośa-nirhāraḥ prayoga-pratyādānaṃ ca krayimaṃ || 02.15.04 ||

सस्य-वर्णानां अर्घ-अन्तरेण विनिमयः परिवर्तकः ।। ०२.१५.०५ ।।
sasya-varṇānāṃ argha-antareṇa vinimayaḥ parivartakaḥ || 02.15.05 ||

सस्य-याचनं अन्यतः प्रामित्यकं ।। ०२.१५.०६ ।।
sasya-yācanaṃ anyataḥ prāmityakaṃ || 02.15.06 ||

तदेव प्रतिदान-अर्थं आपमित्यकं ।। ०२.१५.०७ ।।
tadeva pratidāna-arthaṃ āpamityakaṃ || 02.15.07 ||

कुट्टक-रोचक-सक्तु-शुक्त-पिष्ट-कर्म तज्-जीवनेषु तैल-पीडन-मौद्र-चाक्रिकेष्विक्षूणां च क्षार-कर्म संहनिका ।। ०२.१५.०८ ।।
kuṭṭaka-rocaka-saktu-śukta-piṣṭa-karma taj-jīvaneṣu taila-pīḍana-maudra-cākrikeṣvikṣūṇāṃ ca kṣāra-karma saṃhanikā || 02.15.08 ||

नष्ट-प्रस्मृत-आदिरन्य-जातः ।। ०२.१५.०९ ।।
naṣṭa-prasmṛta-ādiranya-jātaḥ || 02.15.09 ||

विक्षेप-व्याधित-अन्तर-आरम्भ-शेषं च व्यय-प्रत्यायः ।। ०२.१५.१० ।।
vikṣepa-vyādhita-antara-ārambha-śeṣaṃ ca vyaya-pratyāyaḥ || 02.15.10 ||

तुला-मान-अन्तरं हस्त-पूरणं उत्करो व्याजी पर्युषितं प्रार्जितं चौपस्थानं इति ।। ०२.१५.११ ।।
tulā-māna-antaraṃ hasta-pūraṇaṃ utkaro vyājī paryuṣitaṃ prārjitaṃ caupasthānaṃ iti || 02.15.11 ||

धान्य-स्नेह-क्षार-लवणानां धान्य-कल्पं सीता-अध्यक्षे वक्ष्यामः ।। ०२.१५.१२ ।।
dhānya-sneha-kṣāra-lavaṇānāṃ dhānya-kalpaṃ sītā-adhyakṣe vakṣyāmaḥ || 02.15.12 ||

सर्पिस्-तैल-वसा-मज्जानः स्नेहाः ।। ०२.१५.१३ ।।
sarpis-taila-vasā-majjānaḥ snehāḥ || 02.15.13 ||

फाणित-गुड-मत्स्यण्डिक-अखण्ड-शर्कराः क्षार-वर्गः ।। ०२.१५.१४ ।।
phāṇita-guḍa-matsyaṇḍika-akhaṇḍa-śarkarāḥ kṣāra-vargaḥ || 02.15.14 ||

सैन्धव-सामुद्र-बिड-यव-क्षार-सौवर्चल-उद्भेदजा लवण-वर्गः ।। ०२.१५.१५ ।।
saindhava-sāmudra-biḍa-yava-kṣāra-sauvarcala-udbhedajā lavaṇa-vargaḥ || 02.15.15 ||

क्षौद्रं मार्द्वीकं च मधु ।। ०२.१५.१६ ।।
kṣaudraṃ mārdvīkaṃ ca madhu || 02.15.16 ||

इक्षु-रस-गुड-मधु-फाणित-जाम्बव-पनसानां अन्यतमो मेष-शृङ्गी-पिप्पली-क्वाथ-अभिषुतो मासिकः षाण्मासिकः सांवत्सरिको वा चिद्भिटोर्वारुक-इक्षु-काण्ड-आम्र-फल-आमलक-अवसुतः शुद्धो वा शुक्त-वर्गः ।। ०२.१५.१७ ।।
ikṣu-rasa-guḍa-madhu-phāṇita-jāmbava-panasānāṃ anyatamo meṣa-śṛṅgī-pippalī-kvātha-abhiṣuto māsikaḥ ṣāṇmāsikaḥ sāṃvatsariko vā cidbhiṭorvāruka-ikṣu-kāṇḍa-āmra-phala-āmalaka-avasutaḥ śuddho vā śukta-vargaḥ || 02.15.17 ||

वृक्ष-आम्ल-कर-मर्द-आम्र-विदल-आमलक-मातुलुङ्ग-कोल-बदर-सौवीरक-परूषक-आदिः फल-आम्ल-वर्गः ।। ०२.१५.१८ ।।
vṛkṣa-āmla-kara-marda-āmra-vidala-āmalaka-mātuluṅga-kola-badara-sauvīraka-parūṣaka-ādiḥ phala-āmla-vargaḥ || 02.15.18 ||

दधि-धान्य-आम्ल-आदिर्द्रव-आम्ल-वर्गः ।। ०२.१५.१९ ।।
dadhi-dhānya-āmla-ādirdrava-āmla-vargaḥ || 02.15.19 ||

पिप्पली-मरिच-शृङ्गि-बेरा-अजाजी-किरात-तिक्त-गौर-सर्षप-कुस्तुम्बुरु-चोरक-दमनक-मरुवक-शिग्रु-काण्ड-आदिः कटुक-वर्गः ।। ०२.१५.२० ।।
pippalī-marica-śṛṅgi-berā-ajājī-kirāta-tikta-gaura-sarṣapa-kustumburu-coraka-damanaka-maruvaka-śigru-kāṇḍa-ādiḥ kaṭuka-vargaḥ || 02.15.20 ||

शुष्क-मत्स्य-मांस-कन्द-मूल-फल-शाक-आदि च शाक-वर्गः ।। ०२.१५.२१ ।।
śuṣka-matsya-māṃsa-kanda-mūla-phala-śāka-ādi ca śāka-vargaḥ || 02.15.21 ||

ततोअर्धं आपद्-अर्थं जानपदानां स्थापयेद् । अर्धं उपयुञ्जीत ।। ०२.१५.२२ ।।
tatoardhaṃ āpad-arthaṃ jānapadānāṃ sthāpayed | ardhaṃ upayuñjīta || 02.15.22 ||

नवेन चानवं शोधयेत् ।। ०२.१५.२३ ।।
navena cānavaṃ śodhayet || 02.15.23 ||

क्षुण्ण-घृष्ट-पिष्ट-भृष्टानां आर्द्र-शुष्क-सिद्धानां च धान्यानां वृद्धि-क्षय-प्रमाणानि प्रत्यक्षी-कुर्वीत ।। ०२.१५.२४ ।।
kṣuṇṇa-ghṛṣṭa-piṣṭa-bhṛṣṭānāṃ ārdra-śuṣka-siddhānāṃ ca dhānyānāṃ vṛddhi-kṣaya-pramāṇāni pratyakṣī-kurvīta || 02.15.24 ||

कोद्रव-व्रीहीणां अर्धं सारः । शालीनां अर्ध-भाग-ऊनः । त्रि-भाग-ऊनो वरकाणां ।। ०२.१५.२५ ।।
kodrava-vrīhīṇāṃ ardhaṃ sāraḥ | śālīnāṃ ardha-bhāga-ūnaḥ | tri-bhāga-ūno varakāṇāṃ || 02.15.25 ||

प्रियङ्गूणां अर्धं सारो नव-भाग-वृद्धिश्च ।। ०२.१५.२६ ।।
priyaṅgūṇāṃ ardhaṃ sāro nava-bhāga-vṛddhiśca || 02.15.26 ||

उदारकस्तुल्यः । यवा गो-धूमाश्च क्षुण्णाः । तिला यवा मुद्ग-माषाश्च घृष्टाः ।। ०२.१५.२७ ।।
udārakastulyaḥ | yavā go-dhūmāśca kṣuṇṇāḥ | tilā yavā mudga-māṣāśca ghṛṣṭāḥ || 02.15.27 ||

पञ्च-भाग-वृद्धिर्-गो-धूमः । सक्तवश्च ।। ०२.१५.२८ ।।
pañca-bhāga-vṛddhir-go-dhūmaḥ | saktavaśca || 02.15.28 ||

पाद-ऊना कलाय-चमसी ।। ०२.१५.२९ ।।
pāda-ūnā kalāya-camasī || 02.15.29 ||

मुद्ग-माषाणां अर्ध-पाद-ऊना ।। ०२.१५.३० ।।
mudga-māṣāṇāṃ ardha-pāda-ūnā || 02.15.30 ||

।। ०२.१५.३१ ।शौम्ब्यानां अर्धं सारः । त्रि-भाग-ऊनो मसूराणां ।।
|| 02.15.31 |śaumbyānāṃ ardhaṃ sāraḥ | tri-bhāga-ūno masūrāṇāṃ ||

पिष्टं आमं कुल्माषाश्चाध्यर्ध-गुणाः ।। ०२.१५.३२ ।।
piṣṭaṃ āmaṃ kulmāṣāścādhyardha-guṇāḥ || 02.15.32 ||

द्वि-गुणो यावकः । पुलाकः । पिष्टं च सिद्धं ।। ०२.१५.३३ ।।
dvi-guṇo yāvakaḥ | pulākaḥ | piṣṭaṃ ca siddhaṃ || 02.15.33 ||

कोद्रव-वरक-उदारक-प्रियङ्गूणां त्रि-गुणं अन्नम् । चतुर्-गुणं व्रीहीणाम् । पञ्च-गुणं शालीनां ।। ०२.१५.३४ ।।
kodrava-varaka-udāraka-priyaṅgūṇāṃ tri-guṇaṃ annam | catur-guṇaṃ vrīhīṇām | pañca-guṇaṃ śālīnāṃ || 02.15.34 ||

तिमितं अपर-अन्नं द्वि-गुणम् । अर्ध-अधिकं विरूढानां ।। ०२.१५.३५ ।।
timitaṃ apara-annaṃ dvi-guṇam | ardha-adhikaṃ virūḍhānāṃ || 02.15.35 ||

पञ्च-भाग-वृद्धिर्भृष्टानां ।। ०२.१५.३६ ।।
pañca-bhāga-vṛddhirbhṛṣṭānāṃ || 02.15.36 ||

कलायो द्वि-गुणः । लाजा भरुजाश्च ।। ०२.१५.३७ ।।
kalāyo dvi-guṇaḥ | lājā bharujāśca || 02.15.37 ||

।। ०२.१५.३८ ।षट्कं तैलं अतसीनां ।।
|| 02.15.38 |ṣaṭkaṃ tailaṃ atasīnāṃ ||

निम्ब-कुश-आम्रक-पित्थ-आदीनां पञ्च-भागः ।। ०२.१५.३९ ।।
nimba-kuśa-āmraka-pittha-ādīnāṃ pañca-bhāgaḥ || 02.15.39 ||

चतुर्-भागिकास्तिल-कुसुम्भ-मधूक-इङ्गुदी-स्नेहाः ।। ०२.१५.४० ।।
catur-bhāgikāstila-kusumbha-madhūka-iṅgudī-snehāḥ || 02.15.40 ||

कार्पास-क्षौमाणां पञ्च-पले पलं सूत्रं ।। ०२.१५.४१ ।।
kārpāsa-kṣaumāṇāṃ pañca-pale palaṃ sūtraṃ || 02.15.41 ||

पञ्च-द्रोणे शालीनां द्वादश-आढकं तण्डुलानां कलभ-भोजनम् । एकादशकं व्यालानाम् । दशकं औपवाह्यानां नवकं साम्नाह्यानाम् । अष्टकं पत्तीनाम् । सप्तकं मुख्यानाम् । षट्कं देवी-कुमाराणाम् । पञ्चकं राज्ञाम् । अखण्ड-परिशुद्धानां वा तुअण्डुलानां प्रस्थः ।। ०२.१५.४२ ।।
pañca-droṇe śālīnāṃ dvādaśa-āḍhakaṃ taṇḍulānāṃ kalabha-bhojanam | ekādaśakaṃ vyālānām | daśakaṃ aupavāhyānāṃ navakaṃ sāmnāhyānām | aṣṭakaṃ pattīnām | saptakaṃ mukhyānām | ṣaṭkaṃ devī-kumārāṇām | pañcakaṃ rājñām | akhaṇḍa-pariśuddhānāṃ vā tuaṇḍulānāṃ prasthaḥ || 02.15.42 ||

तण्डुलानां प्रस्थः चतुर्-भागः सूपः सूप-षोडशो लवणस्यांशः चतुर्-भागः सर्पिषस्तैलस्य वाएकं आर्य-भक्तं पुंसः ।। ०२.१५.४३ ।।
taṇḍulānāṃ prasthaḥ catur-bhāgaḥ sūpaḥ sūpa-ṣoḍaśo lavaṇasyāṃśaḥ catur-bhāgaḥ sarpiṣastailasya vāekaṃ ārya-bhaktaṃ puṃsaḥ || 02.15.43 ||

।। ०२.१५.४४ ।षड्-भागः सूपः अर्ध-स्नेहं अवराणां ।।
|| 02.15.44 |ṣaḍ-bhāgaḥ sūpaḥ ardha-snehaṃ avarāṇāṃ ||

पाद-ऊनं स्त्रीणां ।। ०२.१५.४५ ।।
pāda-ūnaṃ strīṇāṃ || 02.15.45 ||

अर्धं बालानां ।। ०२.१५.४६ ।।
ardhaṃ bālānāṃ || 02.15.46 ||

मांस-पल-विंशत्या स्नेह-अर्ध-कुडुबः पलिको लवणस्यांशः क्षार-पल-योगो द्वि-धरणिकः कटुक-योगो दध्नुश्चार्ध-प्रस्थः ।। ०२.१५.४७ ।।
māṃsa-pala-viṃśatyā sneha-ardha-kuḍubaḥ paliko lavaṇasyāṃśaḥ kṣāra-pala-yogo dvi-dharaṇikaḥ kaṭuka-yogo dadhnuścārdha-prasthaḥ || 02.15.47 ||

तेनौत्तरं व्याख्यातं ।। ०२.१५.४८ ।।
tenauttaraṃ vyākhyātaṃ || 02.15.48 ||

शाकानां अध्यर्ध-गुणः । शुष्काणां द्वि-गुणः । स चैव योगः ।। ०२.१५.४९ ।।
śākānāṃ adhyardha-guṇaḥ | śuṣkāṇāṃ dvi-guṇaḥ | sa caiva yogaḥ || 02.15.49 ||

हस्त्य्-अश्वयोस्तद्-अध्यक्षे विधा-प्रमाणं वक्ष्यामः ।। ०२.१५.५० ।।
hasty-aśvayostad-adhyakṣe vidhā-pramāṇaṃ vakṣyāmaḥ || 02.15.50 ||

बली-वर्दानां माष-द्रोणं यवानां वा पुलाकः । शेषं अश्व-विधानं ।। ०२.१५.५१ ।।
balī-vardānāṃ māṣa-droṇaṃ yavānāṃ vā pulākaḥ | śeṣaṃ aśva-vidhānaṃ || 02.15.51 ||

विशेषो घाण-पिण्याक-तुला । कण-कुण्डकं दश-आढकं वा ।। ०२.१५.५२ ।।
viśeṣo ghāṇa-piṇyāka-tulā | kaṇa-kuṇḍakaṃ daśa-āḍhakaṃ vā || 02.15.52 ||

द्वि-गुणं महिष-उष्ट्राणां ।। ०२.१५.५३ ।।
dvi-guṇaṃ mahiṣa-uṣṭrāṇāṃ || 02.15.53 ||

अर्ध-द्रोणं खर-पृषत-रोहितानां ।। ०२.१५.५४ ।।
ardha-droṇaṃ khara-pṛṣata-rohitānāṃ || 02.15.54 ||

आढकं एण-कुरङ्गाणां ।। ०२.१५.५५ ।।
āḍhakaṃ eṇa-kuraṅgāṇāṃ || 02.15.55 ||

अर्ध-आढकं अज-एडक-वराहाणाम् । द्वि-गुणं वा कण-कुण्डकं ।। ०२.१५.५६ ।।
ardha-āḍhakaṃ aja-eḍaka-varāhāṇām | dvi-guṇaṃ vā kaṇa-kuṇḍakaṃ || 02.15.56 ||

प्रस्थ-ओदनः शुनां ।। ०२.१५.५७ ।।
prastha-odanaḥ śunāṃ || 02.15.57 ||

हंस-क्रौञ्च-मयूराणां अर्ध-प्रस्थः ।। ०२.१५.५८ ।।
haṃsa-krauñca-mayūrāṇāṃ ardha-prasthaḥ || 02.15.58 ||

शेषाणां अतो मृग-पशु-पक्षि-व्यालानां एक-भक्तादनुमानं ग्राहयेत् ।। ०२.१५.५९ ।।
śeṣāṇāṃ ato mṛga-paśu-pakṣi-vyālānāṃ eka-bhaktādanumānaṃ grāhayet || 02.15.59 ||

अङ्गारांस्तुषान्लोह-कर्म-अन्त-भित्ति-लेप्यानां हारयेत् ।। ०२.१५.६० ।।
aṅgārāṃstuṣānloha-karma-anta-bhitti-lepyānāṃ hārayet || 02.15.60 ||

कणिका दास-कर्म-कर-सूप-काराणाम् । अतोअन्यदौदनिक-अपूपिकेभ्यः प्रयच्छेत् ।। ०२.१५.६१ ।।
kaṇikā dāsa-karma-kara-sūpa-kārāṇām | atoanyadaudanika-apūpikebhyaḥ prayacchet || 02.15.61 ||

तुला-मान-भाण्डं रोचनी-दृषन्-मुसल-उलूखल-कुट्टक-रोचक-यन्त्र-पत्त्रक-शूर्प-चालनिक-अकण्डोली-पिटक-सम्मार्जन्यश्चौपकरणानि ।। ०२.१५.६२ ।।
tulā-māna-bhāṇḍaṃ rocanī-dṛṣan-musala-ulūkhala-kuṭṭaka-rocaka-yantra-pattraka-śūrpa-cālanika-akaṇḍolī-piṭaka-sammārjanyaścaupakaraṇāni || 02.15.62 ||

मार्जक-रक्षक-धरक-मायक-मापक-दायक-दापक-शलाक-अप्रतिग्राहक-दास-कर्म-कर-वर्गश्च विष्टिः ।। ०२.१५.६३ ।।
mārjaka-rakṣaka-dharaka-māyaka-māpaka-dāyaka-dāpaka-śalāka-apratigrāhaka-dāsa-karma-kara-vargaśca viṣṭiḥ || 02.15.63 ||

उच्चैर्धान्यस्य निक्षेपो मूताः क्षारस्य संहताः । ।। ०२.१५.६४अ ब ।।
uccairdhānyasya nikṣepo mūtāḥ kṣārasya saṃhatāḥ | || 02.15.64a ba ||

मृत्-काष्ठ-कोष्ठाः स्नेहस्य पृथिवी लवणस्य च ।। ०२.१५.६४च्द् ।।
mṛt-kāṣṭha-koṣṭhāḥ snehasya pṛthivī lavaṇasya ca || 02.15.64cd ||

पण्य-अध्यक्षः स्थल-जलजानां नाना-विधानां पण्यानां स्थल-पथ-वारि-पथ-उपयातानां सार-फल्ग्व्-अर्घ-अन्तरं प्रिय-अप्रियतां च विद्यात् । तथा विक्षेप-संक्षेप-क्रय-विक्रय-प्रयोग-कालान् ।। ०२.१६.०१ ।।
paṇya-adhyakṣaḥ sthala-jalajānāṃ nānā-vidhānāṃ paṇyānāṃ sthala-patha-vāri-patha-upayātānāṃ sāra-phalgv-argha-antaraṃ priya-apriyatāṃ ca vidyāt | tathā vikṣepa-saṃkṣepa-kraya-vikraya-prayoga-kālān || 02.16.01 ||

यच्च पण्यं प्रचुरं स्यात्तदेकी-कृत्यार्घं आरोपयेत् ।। ०२.१६.०२ ।।
yacca paṇyaṃ pracuraṃ syāttadekī-kṛtyārghaṃ āropayet || 02.16.02 ||

प्राप्तेअर्घे वाअर्घ-अन्तरं कारयेत् ।। ०२.१६.०३ ।।
prāptearghe vāargha-antaraṃ kārayet || 02.16.03 ||

स्व-भूमिजानां राज-पण्यानां एक-मुखं व्यवहारं स्थापयेत् । पर-भूमिजानां अनेक-मुखं ।। ०२.१६.०४ ।।
sva-bhūmijānāṃ rāja-paṇyānāṃ eka-mukhaṃ vyavahāraṃ sthāpayet | para-bhūmijānāṃ aneka-mukhaṃ || 02.16.04 ||

उभयं च प्रजानां अनुग्रहेण विक्रापयेत् ।। ०२.१६.०५ ।।
ubhayaṃ ca prajānāṃ anugraheṇa vikrāpayet || 02.16.05 ||

स्थूलं अपि च लाभं प्रजानां औपघातिकं वारयेत् ।। ०२.१६.०६ ।।
sthūlaṃ api ca lābhaṃ prajānāṃ aupaghātikaṃ vārayet || 02.16.06 ||

अजस्र-पण्यानां काल-उपरोधं संकुल-दोषं वा नौत्पादयेत् ।। ०२.१६.०७ ।।
ajasra-paṇyānāṃ kāla-uparodhaṃ saṃkula-doṣaṃ vā nautpādayet || 02.16.07 ||

बहु-मुखं वा राज-पण्यं वैदेहकाः कृत-अर्घं विक्रीणीरन् ।। ०२.१६.०८ ।।
bahu-mukhaṃ vā rāja-paṇyaṃ vaidehakāḥ kṛta-arghaṃ vikrīṇīran || 02.16.08 ||

छेद-अनुरूपं च वैधरणं दद्युः ।। ०२.१६.०९ ।।
cheda-anurūpaṃ ca vaidharaṇaṃ dadyuḥ || 02.16.09 ||

षोडश-भागो मान-व्याजी । विंशति-भागस्तुला-मानम् । गण्य-पण्यानां एकादश-भागः ।। ०२.१६.१० ।।
ṣoḍaśa-bhāgo māna-vyājī | viṃśati-bhāgastulā-mānam | gaṇya-paṇyānāṃ ekādaśa-bhāgaḥ || 02.16.10 ||

पर-भूमिजं पण्यं अनुग्रहेणऽवाहयेत् ।। ०२.१६.११ ।।
para-bhūmijaṃ paṇyaṃ anugraheṇa'vāhayet || 02.16.11 ||

नाविकस-अर्थ-वाहेभ्यश्च परिहारं आयति-क्षमं दद्यात् ।। ०२.१६.१२ ।।
nāvikasa-artha-vāhebhyaśca parihāraṃ āyati-kṣamaṃ dadyāt || 02.16.12 ||

अनभियोगश्चार्थेष्वागन्तूनाम् । अन्यत्र सभ्या-उपकारिभ्यः ।। ०२.१६.१३ ।।
anabhiyogaścārtheṣvāgantūnām | anyatra sabhyā-upakāribhyaḥ || 02.16.13 ||

पण्य-अधिष्ठातारः पण्य-मूल्यं एक-मुखं काष्ठ-द्रोण्यां एकच्-छिद्र-अपिधानायां निदध्युः ।। ०२.१६.१४ ।।
paṇya-adhiṣṭhātāraḥ paṇya-mūlyaṃ eka-mukhaṃ kāṣṭha-droṇyāṃ ekac-chidra-apidhānāyāṃ nidadhyuḥ || 02.16.14 ||

अह्नश्चाष्टमे भागे पण्य-अध्यक्षस्यार्पयेयुः "इदं विक्रीतम् । इदं शेषम्" इति ।। ०२.१६.१५ ।।
ahnaścāṣṭame bhāge paṇya-adhyakṣasyārpayeyuḥ "idaṃ vikrītam | idaṃ śeṣam" iti || 02.16.15 ||

तुला-मान-भाण्डं चार्पयेयुः ।। ०२.१६.१६ ।।
tulā-māna-bhāṇḍaṃ cārpayeyuḥ || 02.16.16 ||

इति स्व-विषये व्याख्यातं ।। ०२.१६.१७ ।।
iti sva-viṣaye vyākhyātaṃ || 02.16.17 ||

पर-विषये तु पण्य-प्रतिपण्ययोरर्घं मूल्यं चऽगमय्य शुल्क-वर्तन्याआतिवाहिक-गुल्मतर-देय-भक्त-भाग-व्यय-शुद्धं उदयं पश्येत् ।। ०२.१६.१८ ।।
para-viṣaye tu paṇya-pratipaṇyayorarghaṃ mūlyaṃ ca'gamayya śulka-vartanyāātivāhika-gulmatara-deya-bhakta-bhāga-vyaya-śuddhaṃ udayaṃ paśyet || 02.16.18 ||

असत्युदये भाण्ड-निर्वहणेन पण्य-प्रतिपण्य-आनयनेन वा लाभं पश्येत् ।। ०२.१६.१९ ।।
asatyudaye bhāṇḍa-nirvahaṇena paṇya-pratipaṇya-ānayanena vā lābhaṃ paśyet || 02.16.19 ||

ततः सार-पादेन स्थल-व्यवहारं अध्वना क्षेमेण प्रयोजयेत् ।। ०२.१६.२० ।।
tataḥ sāra-pādena sthala-vyavahāraṃ adhvanā kṣemeṇa prayojayet || 02.16.20 ||

अटव्य्-अन्त-पाल-पुर-राष्ट्र-मुख्यैश्च प्रतिसंसर्गं गच्छेदनुग्रह-अर्थं ।। ०२.१६.२१ ।।
aṭavy-anta-pāla-pura-rāṣṭra-mukhyaiśca pratisaṃsargaṃ gacchedanugraha-arthaṃ || 02.16.21 ||

आपदि सारं आत्मानं वा मोक्षयेत् ।। ०२.१६.२२ ।।
āpadi sāraṃ ātmānaṃ vā mokṣayet || 02.16.22 ||

आत्मनो वा भूमिं प्राप्तः सर्व-देय-विशुद्धं व्यवहरेत ।। ०२.१६.२३ ।।
ātmano vā bhūmiṃ prāptaḥ sarva-deya-viśuddhaṃ vyavahareta || 02.16.23 ||

वारि-पथे वा यान-भागक-पथ्य्-अदन-पण्य-प्रतिपण्य-अर्घ-प्रमाण-यात्रा-काल-भय-प्रतीकार-पण्य-पत्तन-चारित्राण्युपलभेत ।। ०२.१६.२४ ।।
vāri-pathe vā yāna-bhāgaka-pathy-adana-paṇya-pratipaṇya-argha-pramāṇa-yātrā-kāla-bhaya-pratīkāra-paṇya-pattana-cāritrāṇyupalabheta || 02.16.24 ||

नदी-पथे च विज्ञाय व्यवहारं चरित्रतः । ।। ०२.१६.२५अ ब ।।
nadī-pathe ca vijñāya vyavahāraṃ caritrataḥ | || 02.16.25a ba ||

यतो लाभस्ततो गच्छेदलाभं परिवर्जयेत् ।। ०२.१६.२५च्द् ।।
yato lābhastato gacchedalābhaṃ parivarjayet || 02.16.25cd ||

कुप्य-अध्यक्षो द्रव्य-वन-पालैः कुप्यं आनाययेत् ।। ०२.१७.०१ ।।
kupya-adhyakṣo dravya-vana-pālaiḥ kupyaṃ ānāyayet || 02.17.01 ||

द्रव्य-वन-कर्म-अन्तांश्च प्रयोजयेत् ।। ०२.१७.०२ ।।
dravya-vana-karma-antāṃśca prayojayet || 02.17.02 ||

द्रव्य-वनच्-छिद्रां च देयं अत्ययं च स्थापयेदन्यत्रऽपद्भ्यः ।। ०२.१७.०३ ।।
dravya-vanac-chidrāṃ ca deyaṃ atyayaṃ ca sthāpayedanyatra'padbhyaḥ || 02.17.03 ||

कुप्य-वर्गः शाक-तिनिश-धन्वन-अर्जुन-मधूक-तिलक-साल-शिंशपा-अरिमेद-राज-अदन-शिरीष-खदिर-सरल-ताल-सर्ज-अश्व-कर्ण-सोम-वल्क-कुश-आम्र-प्रियक-धव-आदिः सार-दारु-वर्गः ।। ०२.१७.०४ ।।
kupya-vargaḥ śāka-tiniśa-dhanvana-arjuna-madhūka-tilaka-sāla-śiṃśapā-arimeda-rāja-adana-śirīṣa-khadira-sarala-tāla-sarja-aśva-karṇa-soma-valka-kuśa-āmra-priyaka-dhava-ādiḥ sāra-dāru-vargaḥ || 02.17.04 ||

उटज-चिमिय-चाप-वेणु-वंश-सातिन-कण्टक-भाल्लूक-आदिर्वेणु-वर्गः ।। ०२.१७.०५ ।।
uṭaja-cimiya-cāpa-veṇu-vaṃśa-sātina-kaṇṭaka-bhāllūka-ādirveṇu-vargaḥ || 02.17.05 ||

वेत्र-शीक-वल्ली-वाशी-श्याम-लता-नाग-लता-आदिर्वल्ली-वर्गः ।। ०२.१७.०६ ।।
vetra-śīka-vallī-vāśī-śyāma-latā-nāga-latā-ādirvallī-vargaḥ || 02.17.06 ||

मालती-मूर्वा-अर्क-शण-गवेधुका-अतस्य्-आदिर्वल्क-वर्गः ।। ०२.१७.०७ ।।
mālatī-mūrvā-arka-śaṇa-gavedhukā-atasy-ādirvalka-vargaḥ || 02.17.07 ||

मुञ्ज-बल्बज-आदि रज्जु-भाण्डं ।। ०२.१७.०८ ।।
muñja-balbaja-ādi rajju-bhāṇḍaṃ || 02.17.08 ||

ताली-ताल-भूर्जानां पत्त्रं ।। ०२.१७.०९ ।।
tālī-tāla-bhūrjānāṃ pattraṃ || 02.17.09 ||

किंशुक-कुसुम्भ-कुङ्कुमानां पुष्पं ।। ०२.१७.१० ।।
kiṃśuka-kusumbha-kuṅkumānāṃ puṣpaṃ || 02.17.10 ||

कन्द-मूल-फल-आदिरौषध-वर्गः ।। ०२.१७.११ ।।
kanda-mūla-phala-ādirauṣadha-vargaḥ || 02.17.11 ||

काल-कूट-वत्स-नाभ-हालाहल-मेष-शृङ्ग-मुस्ता-कुष्ठ-महा-विष-वेल्लितक-गौर-अर्द्र-बालक-मार्कट-हैमवत-कालिङ्गक-दारदक-अङ्कोल-सारक-उष्ट्रक-आदीनि विषाणि । सर्पाः कीटाश्च त एव कुम्भ-गताः विष-वर्गः ।। ०२.१७.१२ ।।
kāla-kūṭa-vatsa-nābha-hālāhala-meṣa-śṛṅga-mustā-kuṣṭha-mahā-viṣa-vellitaka-gaura-ardra-bālaka-mārkaṭa-haimavata-kāliṅgaka-dāradaka-aṅkola-sāraka-uṣṭraka-ādīni viṣāṇi | sarpāḥ kīṭāśca ta eva kumbha-gatāḥ viṣa-vargaḥ || 02.17.12 ||

गोधा-सेरक-द्वीप्य्-ऋक्ष-शिंशुमार-सिंह-व्याघ्र-हस्ति-महिष-चमर-सृमर-खड्ग-गो-मृग-गवयानां चर्म-अस्थि-पित्त-स्नाय्व्-अक्षि-दन्त-शृङ्ग-खुर-पुच्छानि । अन्येषां वाअपि मृग-पशु-पक्षि-व्यालानां ।। ०२.१७.१३ ।।
godhā-seraka-dvīpy-ṛkṣa-śiṃśumāra-siṃha-vyāghra-hasti-mahiṣa-camara-sṛmara-khaḍga-go-mṛga-gavayānāṃ carma-asthi-pitta-snāyv-akṣi-danta-śṛṅga-khura-pucchāni | anyeṣāṃ vāapi mṛga-paśu-pakṣi-vyālānāṃ || 02.17.13 ||

काल-अयस-ताम्र-वृत्त-कंस-सीस-त्रपु-वैकृन्तक-आर-कूटानि लोहानि ।। ०२.१७.१४ ।।
kāla-ayasa-tāmra-vṛtta-kaṃsa-sīsa-trapu-vaikṛntaka-āra-kūṭāni lohāni || 02.17.14 ||

विदल-मृत्तिकामयं भाण्डं ।। ०२.१७.१५ ।।
vidala-mṛttikāmayaṃ bhāṇḍaṃ || 02.17.15 ||

अङ्गार-तुष-भस्मानि । मृग-पशु-पक्षि-व्याल-वाटाः काष्ठ-तृण-वाटाश्च इति ।। ०२.१७.१६ ।।
aṅgāra-tuṣa-bhasmāni | mṛga-paśu-pakṣi-vyāla-vāṭāḥ kāṣṭha-tṛṇa-vāṭāśca iti || 02.17.16 ||

बहिरन्तश्च कर्म-अन्ता विभक्ताः सार्वभाण्डिकाः । ।। ०२.१७.१७अ ब ।।
bahirantaśca karma-antā vibhaktāḥ sārvabhāṇḍikāḥ | || 02.17.17a ba ||

आजीव-पुर-रक्षा-अर्थाः कार्याः कुप्य-उपजीविना ।। ०२.१७.१७च्द् ।।
ājīva-pura-rakṣā-arthāḥ kāryāḥ kupya-upajīvinā || 02.17.17cd ||

आयुध-अगार-अध्यक्षः सांग्रामिकं दौर्गकर्मिकं पर-पुर-अभिघातिकं च यन्त्रं आयुधं आवरणं उपकरणं च तज्-जात-कारु-शिल्पिभिः कृत-कर्म-प्रमाण-काल-वेतन-फल-निष्पत्तिभिः कारयेत् । स्व-भूमिषु च स्थापयेत् ।। ०२.१८.०१ ।।
āyudha-agāra-adhyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ para-pura-abhighātikaṃ ca yantraṃ āyudhaṃ āvaraṇaṃ upakaraṇaṃ ca taj-jāta-kāru-śilpibhiḥ kṛta-karma-pramāṇa-kāla-vetana-phala-niṣpattibhiḥ kārayet | sva-bhūmiṣu ca sthāpayet || 02.18.01 ||

स्थान-परिवर्तनं आतप-प्रवात-प्रदानं च बहुशः कुर्यात् ।। ०२.१८.०२ ।।
sthāna-parivartanaṃ ātapa-pravāta-pradānaṃ ca bahuśaḥ kuryāt || 02.18.02 ||

ऊष्म-उपस्नेह-क्रिमिभिरुपहन्यमानं अन्यथा स्थापयेत् ।। ०२.१८.०३ ।।
ūṣma-upasneha-krimibhirupahanyamānaṃ anyathā sthāpayet || 02.18.03 ||

जाति-रूप-लक्षण-प्रमाण-आगम-मूल्य-निक्षेपैश्चौपलभेत ।। ०२.१८.०४ ।।
jāti-rūpa-lakṣaṇa-pramāṇa-āgama-mūlya-nikṣepaiścaupalabheta || 02.18.04 ||

सर्वतो-भद्र-जामदग्न्य-बहु-मुख-विश्वास-घाति-संघाटी-यानक-पर्जन्यक-बाहु-ऊर्ध्व-बाह्व्-अर्ध-बाहूनि स्थित-यन्त्राणि ।। ०२.१८.०५ ।।
sarvato-bhadra-jāmadagnya-bahu-mukha-viśvāsa-ghāti-saṃghāṭī-yānaka-parjanyaka-bāhu-ūrdhva-bāhv-ardha-bāhūni sthita-yantrāṇi || 02.18.05 ||

पाञ्चालिक-देव-दण्ड-सूकरिका-मुसल-यष्टि-हस्ति-वारक-ताल-वृन्त-मुद्गर-गदा-स्पृक्तला-कुद्दाल-आस्फाटिम-उत्पाटिम-उद्घाटिम-शतघ्नि-त्रि-शूल-चक्राणि चल-यन्त्राणि ।। ०२.१८.०६ ।।
pāñcālika-deva-daṇḍa-sūkarikā-musala-yaṣṭi-hasti-vāraka-tāla-vṛnta-mudgara-gadā-spṛktalā-kuddāla-āsphāṭima-utpāṭima-udghāṭima-śataghni-tri-śūla-cakrāṇi cala-yantrāṇi || 02.18.06 ||

शक्ति-प्रास-कुन्त-हाटक-भिण्डि-पाल-शूल-तोमर-वराह-कर्ण-कणय-कर्पण-त्रासिक-आदीनि च हुल-मुखानि ।। ०२.१८.०७ ।।
śakti-prāsa-kunta-hāṭaka-bhiṇḍi-pāla-śūla-tomara-varāha-karṇa-kaṇaya-karpaṇa-trāsika-ādīni ca hula-mukhāni || 02.18.07 ||

ताल-चाप-दारव-शार्ङ्गाणि कार्मुक-कोदण्ड-द्रूणा धनूंषि ।। ०२.१८.०८ ।।
tāla-cāpa-dārava-śārṅgāṇi kārmuka-kodaṇḍa-drūṇā dhanūṃṣi || 02.18.08 ||

मूर्वा-अर्क-शन-गवेधु-वेणु-स्नायूनि ज्याः ।। ०२.१८.०९ ।।
mūrvā-arka-śana-gavedhu-veṇu-snāyūni jyāḥ || 02.18.09 ||

वेणु-शर-शलाका-दण्ड-आसन-नाराचाश्चैषवः ।। ०२.१८.१० ।।
veṇu-śara-śalākā-daṇḍa-āsana-nārācāścaiṣavaḥ || 02.18.10 ||

तेषां मुखानि छेदन-भेदन-ताडनान्यायस-अस्थि-दारवाणि ।। ०२.१८.११ ।।
teṣāṃ mukhāni chedana-bhedana-tāḍanānyāyasa-asthi-dāravāṇi || 02.18.11 ||

निस्त्रिंश-मण्डल-अग्र-असि-यष्टयः खड्गाः ।। ०२.१८.१२ ।।
nistriṃśa-maṇḍala-agra-asi-yaṣṭayaḥ khaḍgāḥ || 02.18.12 ||

खड्ग-महिष-वारण-विषाण-दारु-वेणु-मूलानि त्सरवः ।। ०२.१८.१३ ।।
khaḍga-mahiṣa-vāraṇa-viṣāṇa-dāru-veṇu-mūlāni tsaravaḥ || 02.18.13 ||

परशु-कुठार-पट्टस-खनित्र-कुद्दाल-क्रकच-काण्डच्-छेदनाः क्षुर-कल्पाः ।। ०२.१८.१४ ।।
paraśu-kuṭhāra-paṭṭasa-khanitra-kuddāla-krakaca-kāṇḍac-chedanāḥ kṣura-kalpāḥ || 02.18.14 ||

यन्त्र-गोष्पण-मुष्टि-पाषाण-रोचनी-दृषदश्चाश्म-आयुधानि ।। ०२.१८.१५ ।।
yantra-goṣpaṇa-muṣṭi-pāṣāṇa-rocanī-dṛṣadaścāśma-āyudhāni || 02.18.15 ||

लोह-जालिका-पट्ट-कवच-सूत्र-कङ्कट-शिंशुमारक-खड्गि-धेनुक-हस्ति-गो-चर्म-खुर-शृङ्ग-संघातं वर्माणि ।। ०२.१८.१६ ।।
loha-jālikā-paṭṭa-kavaca-sūtra-kaṅkaṭa-śiṃśumāraka-khaḍgi-dhenuka-hasti-go-carma-khura-śṛṅga-saṃghātaṃ varmāṇi || 02.18.16 ||

शिरस्-त्राण-कण्ठ-त्राण-कूर्पास-कञ्चुक-वार-वाण-पट्ट-नाग-उदरिकाः पेटी-चर्म-हस्ति-कर्ण-ताल-मूल-धमनि-काक-पाट-किटिका-अप्रतिहत-बलाह-कान्ताश्चऽवरणाणि ।। ०२.१८.१७ ।।
śiras-trāṇa-kaṇṭha-trāṇa-kūrpāsa-kañcuka-vāra-vāṇa-paṭṭa-nāga-udarikāḥ peṭī-carma-hasti-karṇa-tāla-mūla-dhamani-kāka-pāṭa-kiṭikā-apratihata-balāha-kāntāśca'varaṇāṇi || 02.18.17 ||

हस्ति-रथ-वाजिनां योग्या-भाण्डं आलंकारिकं सम्नाह-कल्पनाश्चौपकरणानि ।। ०२.१८.१८ ।।
hasti-ratha-vājināṃ yogyā-bhāṇḍaṃ ālaṃkārikaṃ samnāha-kalpanāścaupakaraṇāni || 02.18.18 ||

ऐन्द्रजालिकं औपनिषदिकं च कर्म ।। ०२.१८.१९ ।।
aindrajālikaṃ aupaniṣadikaṃ ca karma || 02.18.19 ||

कर्म-अन्तानां च इच्छां आरम्भ-निष्पत्तिं प्रयोगं व्याजं उद्दयं । ।। ०२.१८.२०अ ब ।।
karma-antānāṃ ca icchāṃ ārambha-niṣpattiṃ prayogaṃ vyājaṃ uddayaṃ | || 02.18.20a ba ||

क्षय-व्ययौ च जानीयात्कुप्यानां आयुध-ईश्वरः ।। ०२.१८.२०च्द् ।।
kṣaya-vyayau ca jānīyātkupyānāṃ āyudha-īśvaraḥ || 02.18.20cd ||

पौतव-अध्यक्षः पौतव-कर्म-अन्तान्कारयेत् ।। ०२.१९.०१ ।।
pautava-adhyakṣaḥ pautava-karma-antānkārayet || 02.19.01 ||

धान्य-माषा दश सुवर्ण-माषकः । पञ्च वा गुञ्जाः ।। ०२.१९.०२ ।।
dhānya-māṣā daśa suvarṇa-māṣakaḥ | pañca vā guñjāḥ || 02.19.02 ||

ते षोडश सुवर्णः कर्षो वा ।। ०२.१९.०३ ।।
te ṣoḍaśa suvarṇaḥ karṣo vā || 02.19.03 ||

चतुष्-कर्षं पलं ।। ०२.१९.०४ ।।
catuṣ-karṣaṃ palaṃ || 02.19.04 ||

अष्ट-अशीतिर्गौर-सर्षपा रूप्य-माषकः ।। ०२.१९.०५ ।।
aṣṭa-aśītirgaura-sarṣapā rūpya-māṣakaḥ || 02.19.05 ||

ते षोडश धरणम् । शौम्ब्यानि वा विंशतिः ।। ०२.१९.०६ ।।
te ṣoḍaśa dharaṇam | śaumbyāni vā viṃśatiḥ || 02.19.06 ||

विंशति-तण्डुलं वज्र-धरणं ।। ०२.१९.०७ ।।
viṃśati-taṇḍulaṃ vajra-dharaṇaṃ || 02.19.07 ||

अर्ध-माषकः माषकः द्वौ चत्वारः अष्टौ माषकाः सुवर्णो द्वौ चत्वारः । अष्टौ सुवर्णाः दश विंशतिः त्रिंशत्चत्वारिंशत्शतं इति ।। ०२.१९.०८ ।।
ardha-māṣakaḥ māṣakaḥ dvau catvāraḥ aṣṭau māṣakāḥ suvarṇo dvau catvāraḥ | aṣṭau suvarṇāḥ daśa viṃśatiḥ triṃśatcatvāriṃśatśataṃ iti || 02.19.08 ||

तेन धरणानि व्याख्यातानि ।। ०२.१९.०९ ।।
tena dharaṇāni vyākhyātāni || 02.19.09 ||

प्रतिमानान्ययोमयानि मागध-मेकल-शैलमयानि यानि वा नौदक-प्रदेहाभ्यां वृद्धिं गच्छेयुरुष्णेन वा ह्रासं ।। ०२.१९.१० ।।
pratimānānyayomayāni māgadha-mekala-śailamayāni yāni vā naudaka-pradehābhyāṃ vṛddhiṃ gaccheyuruṣṇena vā hrāsaṃ || 02.19.10 ||

षडङ्गुलादूर्ध्वं अष्ट-अङ्गुल-उत्तरा दश तुलाः कारयेत्लोह-पलादूर्ध्वं एक-पल-उत्तराः । यन्त्रं उभयतः-शिक्यं वा ।। ०२.१९.११ ।।
ṣaḍaṅgulādūrdhvaṃ aṣṭa-aṅgula-uttarā daśa tulāḥ kārayetloha-palādūrdhvaṃ eka-pala-uttarāḥ | yantraṃ ubhayataḥ-śikyaṃ vā || 02.19.11 ||

पञ्च-त्रिंशत्-पललोहां द्वि-सप्तत्य्-अङ्गुल-आयामां सम-वृत्तां कारयेत् ।। ०२.१९.१२ ।।
pañca-triṃśat-palalohāṃ dvi-saptaty-aṅgula-āyāmāṃ sama-vṛttāṃ kārayet || 02.19.12 ||

तस्याः पञ्च-पलिकं मण्डलं बद्ध्वा सम-करणं कारयेत् ।। ०२.१९.१३ ।।
tasyāḥ pañca-palikaṃ maṇḍalaṃ baddhvā sama-karaṇaṃ kārayet || 02.19.13 ||

ततः कर्ष-उत्तरं पलं पल-उत्तरं दश-पलं द्वादश पञ्चदश विंशतिरिति पदानि कारयेत् ।। ०२.१९.१४ ।।
tataḥ karṣa-uttaraṃ palaṃ pala-uttaraṃ daśa-palaṃ dvādaśa pañcadaśa viṃśatiriti padāni kārayet || 02.19.14 ||

तत आ-शताद्दश-उत्तरं कारयेत् ।। ०२.१९.१५ ।।
tata ā-śatāddaśa-uttaraṃ kārayet || 02.19.15 ||

अक्षेषु नान्दी-पिनद्धं कारयेत् ।। ०२.१९.१६ ।।
akṣeṣu nāndī-pinaddhaṃ kārayet || 02.19.16 ||

द्वि-गुण-लोहां तुलां अतः षण्णवत्य्-अङ्गुल-आयामां परिमाणीं कारयेत् ।। ०२.१९.१७ ।।
dvi-guṇa-lohāṃ tulāṃ ataḥ ṣaṇṇavaty-aṅgula-āyāmāṃ parimāṇīṃ kārayet || 02.19.17 ||

तस्याः शत-पदादूर्ध्वं विंशतिः पञ्चाशत्शतं इति पदानि कारयेत् ।। ०२.१९.१८ ।।
tasyāḥ śata-padādūrdhvaṃ viṃśatiḥ pañcāśatśataṃ iti padāni kārayet || 02.19.18 ||

विंशति-तौलिको भारः ।। ०२.१९.१९ ।।
viṃśati-tauliko bhāraḥ || 02.19.19 ||

दश-धारणिकं पलं ।। ०२.१९.२० ।।
daśa-dhāraṇikaṃ palaṃ || 02.19.20 ||

तत्-पल-शतं आय-मानी ।। ०२.१९.२१ ।।
tat-pala-śataṃ āya-mānī || 02.19.21 ||

पञ्च-पल-अवरा व्यावहारिकी भाजन्यन्तः-पुर-भाजनी च ।। ०२.१९.२२ ।।
pañca-pala-avarā vyāvahārikī bhājanyantaḥ-pura-bhājanī ca || 02.19.22 ||

तासां अर्ध-धरण-अवरं पलम् । द्वि-पल-अवरं उत्तर-लोहम् । षड्-अङ्गुल-अवराश्चऽयामाः ।। ०२.१९.२३ ।।
tāsāṃ ardha-dharaṇa-avaraṃ palam | dvi-pala-avaraṃ uttara-loham | ṣaḍ-aṅgula-avarāśca'yāmāḥ || 02.19.23 ||

पूर्वयोः पञ्च-पलिकः प्रयामो मांस-लोह-लवण-मणि-वर्जं ।। ०२.१९.२४ ।।
pūrvayoḥ pañca-palikaḥ prayāmo māṃsa-loha-lavaṇa-maṇi-varjaṃ || 02.19.24 ||

काष्ठ-तुला अष्ट-हस्ता पदवती प्रतिमानवती मयूर-पद-अधिष्ठिता ।। ०२.१९.२५ ।।
kāṣṭha-tulā aṣṭa-hastā padavatī pratimānavatī mayūra-pada-adhiṣṭhitā || 02.19.25 ||

काष्ठ-पञ्चविंशति-पलं तण्डुल-प्रस्थ-साधनं ।। ०२.१९.२६ ।।
kāṣṭha-pañcaviṃśati-palaṃ taṇḍula-prastha-sādhanaṃ || 02.19.26 ||

एष प्रदेशो बह्व्-अल्पयोः ।। ०२.१९.२७ ।।
eṣa pradeśo bahv-alpayoḥ || 02.19.27 ||

इति तुला-प्रतिमानं व्याख्यातं ।। ०२.१९.२८ ।।
iti tulā-pratimānaṃ vyākhyātaṃ || 02.19.28 ||

अथ धान्य-माष-द्वि-पल-शतं द्रोणं आय-मानम् । सप्त-अशीति-पल-शतं अर्ध-पलं च व्यावहारिकम् । पञ्च-सप्तति-पल-शतं भाजनीयम् । द्वि-षष्टि-पल-शतं अर्ध-पलं चान्तः-पुर-भाजनीयं ।। ०२.१९.२९ ।।
atha dhānya-māṣa-dvi-pala-śataṃ droṇaṃ āya-mānam | sapta-aśīti-pala-śataṃ ardha-palaṃ ca vyāvahārikam | pañca-saptati-pala-śataṃ bhājanīyam | dvi-ṣaṣṭi-pala-śataṃ ardha-palaṃ cāntaḥ-pura-bhājanīyaṃ || 02.19.29 ||

तेषां आढक-प्रस्थ-कुडुबाश्चतुर्-भाग-अवराः ।। ०२.१९.३० ।।
teṣāṃ āḍhaka-prastha-kuḍubāścatur-bhāga-avarāḥ || 02.19.30 ||

षोडश-द्रोणा खारी ।। ०२.१९.३१ ।।
ṣoḍaśa-droṇā khārī || 02.19.31 ||

विंशति-द्रोणिकः कुम्भः ।। ०२.१९.३२ ।।
viṃśati-droṇikaḥ kumbhaḥ || 02.19.32 ||

कुम्भैर्दशभिर्वहः ।। ०२.१९.३३ ।।
kumbhairdaśabhirvahaḥ || 02.19.33 ||

शुष्क-सार-दारु-मयं समं चतुर्-भाग-शिखं मानं कारयेत् । अन्तः-शिखं वा ।। ०२.१९.३४ ।।
śuṣka-sāra-dāru-mayaṃ samaṃ catur-bhāga-śikhaṃ mānaṃ kārayet | antaḥ-śikhaṃ vā || 02.19.34 ||

रसस्य तु सुरायाः पुष्प-फलयोस्तुष-अङ्गाराणां सुधायाश्च शिखा-मानं द्वि-गुण-उत्तरा वृद्धिः ।। ०२.१९.३५ ।।
rasasya tu surāyāḥ puṣpa-phalayostuṣa-aṅgārāṇāṃ sudhāyāśca śikhā-mānaṃ dvi-guṇa-uttarā vṛddhiḥ || 02.19.35 ||

सपाद-पणो द्रोण-मूल्यं आढकस्य पाद-ऊनः । षण्-माषकाः प्रस्थस्य । माषकः कुडुबस्य ।। ०२.१९.३६ ।।
sapāda-paṇo droṇa-mūlyaṃ āḍhakasya pāda-ūnaḥ | ṣaṇ-māṣakāḥ prasthasya | māṣakaḥ kuḍubasya || 02.19.36 ||

द्वि-गुणं रस-आदीनां मान-मूल्यं ।। ०२.१९.३७ ।।
dvi-guṇaṃ rasa-ādīnāṃ māna-mūlyaṃ || 02.19.37 ||

विंशति-पणाः प्रतिमानस्य ।। ०२.१९.३८ ।।
viṃśati-paṇāḥ pratimānasya || 02.19.38 ||

तुला-मूल्यं त्रि-भागः ।। ०२.१९.३९ ।।
tulā-mūlyaṃ tri-bhāgaḥ || 02.19.39 ||

चतुर्-मासिकं प्रातिवेधनिकं कारयेत् ।। ०२.१९.४० ।।
catur-māsikaṃ prātivedhanikaṃ kārayet || 02.19.40 ||

अप्रतिविद्धस्यात्ययः सपादः सप्त-विंशति-पणः ।। ०२.१९.४१ ।।
apratividdhasyātyayaḥ sapādaḥ sapta-viṃśati-paṇaḥ || 02.19.41 ||

प्रातिवेधनिकं काकणीकं अहरहः पौतव-अध्यक्षाय दद्युः ।। ०२.१९.४२ ।।
prātivedhanikaṃ kākaṇīkaṃ aharahaḥ pautava-adhyakṣāya dadyuḥ || 02.19.42 ||

द्वात्रिंशद्-भागस्तप्त-व्याजी सर्पिषः । चतुः-षष्टि-भागस्तैलस्य ।। ०२.१९.४३ ।।
dvātriṃśad-bhāgastapta-vyājī sarpiṣaḥ | catuḥ-ṣaṣṭi-bhāgastailasya || 02.19.43 ||

पञ्चाशद्भागो मान-स्रावो द्रवाणां ।। ०२.१९.४४ ।।
pañcāśadbhāgo māna-srāvo dravāṇāṃ || 02.19.44 ||

कुडुब-अर्ध-चतुर्-अष्ट-भागानि मानानि कारयेत् ।। ०२.१९.४५ ।।
kuḍuba-ardha-catur-aṣṭa-bhāgāni mānāni kārayet || 02.19.45 ||

कुडुबाश्चतुर्-अशीतिर्वारकः सर्पिषो मतः ।। ०२.१९.४६ ।।
kuḍubāścatur-aśītirvārakaḥ sarpiṣo mataḥ || 02.19.46 ||

चतुः-षष्टिस्तु तैलस्य पादश्च घटिकाअनयोः ।। ०२.१९.४७ ।।
catuḥ-ṣaṣṭistu tailasya pādaśca ghaṭikāanayoḥ || 02.19.47 ||

मान-अध्यक्ष्यो देश-काल-मानं विद्यात् ।। ०२.२०.०१ ।।
māna-adhyakṣyo deśa-kāla-mānaṃ vidyāt || 02.20.01 ||

अष्टौ परम-अणवो रथ-चक्र-विप्रुट् ।। ०२.२०.०२ ।।
aṣṭau parama-aṇavo ratha-cakra-vipruṭ || 02.20.02 ||

ता अष्टौ लिक्षा ।। ०२.२०.०३ ।।
tā aṣṭau likṣā || 02.20.03 ||

ता अष्तौ यूका ।। ०२.२०.०४ ।।
tā aṣtau yūkā || 02.20.04 ||

ता अष्टौ यव-मध्यः ।। ०२.२०.०५ ।।
tā aṣṭau yava-madhyaḥ || 02.20.05 ||

अष्टौ यव-मध्या अङ्गुलं ।। ०२.२०.०६ ।।
aṣṭau yava-madhyā aṅgulaṃ || 02.20.06 ||

मध्यमस्य पुरुषस्य मध्यमाया अनुगुल्या मध्य-प्रकर्षो वाअङ्गुलं ।। ०२.२०.०७ ।।
madhyamasya puruṣasya madhyamāyā anugulyā madhya-prakarṣo vāaṅgulaṃ || 02.20.07 ||

चतुर्-अङ्गुलो धनुर्-ग्रहः ।। ०२.२०.०८ ।।
catur-aṅgulo dhanur-grahaḥ || 02.20.08 ||

अष्ट-अङ्गुला धनुर्-मुष्टिः ।। ०२.२०.०९ ।।
aṣṭa-aṅgulā dhanur-muṣṭiḥ || 02.20.09 ||

द्वादश-अङ्गुला वितस्तिः । छाया-पौरुषं च ।। ०२.२०.१० ।।
dvādaśa-aṅgulā vitastiḥ | chāyā-pauruṣaṃ ca || 02.20.10 ||

चतुर्-दश-अङ्गुलं शमः शलः परीरयः पदं च ।। ०२.२०.११ ।।
catur-daśa-aṅgulaṃ śamaḥ śalaḥ parīrayaḥ padaṃ ca || 02.20.11 ||

द्वि-वितस्तिररत्निः प्राजापत्यो हस्तः ।। ०२.२०.१२ ।।
dvi-vitastiraratniḥ prājāpatyo hastaḥ || 02.20.12 ||

सधनुर्-ग्रहः पौतव-विवीत-मानं ।। ०२.२०.१३ ।।
sadhanur-grahaḥ pautava-vivīta-mānaṃ || 02.20.13 ||

सधनुर्-मुष्टिः कुष्कुः कंसो वा ।। ०२.२०.१४ ।।
sadhanur-muṣṭiḥ kuṣkuḥ kaṃso vā || 02.20.14 ||

द्वि-चत्वारिंशद्-अङ्गुलस्तक्ष्णः क्राकचनिक-किष्कुः स्कन्ध-आवार-दुर्ग-राज-परिग्रह-मानं ।। ०२.२०.१५ ।।
dvi-catvāriṃśad-aṅgulastakṣṇaḥ krākacanika-kiṣkuḥ skandha-āvāra-durga-rāja-parigraha-mānaṃ || 02.20.15 ||

चतुष्-पञ्चाशद्-अङ्गुलः कूप्य-वन-हस्तः ।। ०२.२०.१६ ।।
catuṣ-pañcāśad-aṅgulaḥ kūpya-vana-hastaḥ || 02.20.16 ||

चतुर्-अशीत्य्-अङ्गुलो व्यामो रज्जु-मानं खात-पौरुषं च ।। ०२.२०.१७ ।।
catur-aśīty-aṅgulo vyāmo rajju-mānaṃ khāta-pauruṣaṃ ca || 02.20.17 ||

चतुर्-अरत्निर्दण्डो धनुर्-नालिका पौरुषं च गार्हपत्यं ।। ०२.२०.१८ ।।
catur-aratnirdaṇḍo dhanur-nālikā pauruṣaṃ ca gārhapatyaṃ || 02.20.18 ||

अष्ट-शत-अङ्गुलं धनुः पथि-प्राकार-मानं पौरुषं चाग्नि-चित्यानां ।। ०२.२०.१९ ।।
aṣṭa-śata-aṅgulaṃ dhanuḥ pathi-prākāra-mānaṃ pauruṣaṃ cāgni-cityānāṃ || 02.20.19 ||

षट्-कंसो दण्डो ब्रह्म-देय-आतिथ्य-मानं ।। ०२.२०.२० ।।
ṣaṭ-kaṃso daṇḍo brahma-deya-ātithya-mānaṃ || 02.20.20 ||

दश-दण्डो रज्जुः ।। ०२.२०.२१ ।।
daśa-daṇḍo rajjuḥ || 02.20.21 ||

द्वि-रज्जुकः परिदेशः ।। ०२.२०.२२ ।।
dvi-rajjukaḥ parideśaḥ || 02.20.22 ||

त्रि-रज्जुकं निवर्तनं एकतः ।। ०२.२०.२३ ।।
tri-rajjukaṃ nivartanaṃ ekataḥ || 02.20.23 ||

द्वि-दण्ड-अधिको बाहुः ।। ०२.२०.२४ ।।
dvi-daṇḍa-adhiko bāhuḥ || 02.20.24 ||

द्वि-धनुः-सहस्रं गो-रुतं ।। ०२.२०.२५ ।।
dvi-dhanuḥ-sahasraṃ go-rutaṃ || 02.20.25 ||

चतुर्-गो-रुतं योजनं ।। ०२.२०.२६ ।।
catur-go-rutaṃ yojanaṃ || 02.20.26 ||

इति देश-मानं ।। ०२.२०.२७ ।।
iti deśa-mānaṃ || 02.20.27 ||

काल-मानं अत ऊर्ध्वं ।। ०२.२०.२८ ।।
kāla-mānaṃ ata ūrdhvaṃ || 02.20.28 ||

तुटो लवो निमेषः काष्ठा कल्ला नालिका मुहूर्तः पूर्व-अपर-भागौ दिवसो रात्रिः पक्षो मास ऋतुरयनं संवत्सरो युगं इति कालाः ।। ०२.२०.२९ ।।
tuṭo lavo nimeṣaḥ kāṣṭhā kallā nālikā muhūrtaḥ pūrva-apara-bhāgau divaso rātriḥ pakṣo māsa ṛturayanaṃ saṃvatsaro yugaṃ iti kālāḥ || 02.20.29 ||

द्वौ तुटौ लवः ।। ०२.२०.३० ।।
dvau tuṭau lavaḥ || 02.20.30 ||

द्वौ लवौ निमेषः ।। ०२.२०.३१ ।।
dvau lavau nimeṣaḥ || 02.20.31 ||

पञ्च-निमेषाः काष्ठाः ।। ०२.२०.३२ ।।
pañca-nimeṣāḥ kāṣṭhāḥ || 02.20.32 ||

त्रिंशत्-काष्ठाः कलाः ।। ०२.२०.३३ ।।
triṃśat-kāṣṭhāḥ kalāḥ || 02.20.33 ||

चत्वारिंशत्-कलाः नालिका ।। ०२.२०.३४ ।।
catvāriṃśat-kalāḥ nālikā || 02.20.34 ||

सुवर्ण-माषकाश्चत्वारश्चतुर्-अङ्गुल-आयामाः कुम्भच्-छिद्रं आढकं अम्भसो वा नालिका ।। ०२.२०.३५ ।।
suvarṇa-māṣakāścatvāraścatur-aṅgula-āyāmāḥ kumbhac-chidraṃ āḍhakaṃ ambhaso vā nālikā || 02.20.35 ||

द्वि-नालिको मुहूर्तः ।। ०२.२०.३६ ।।
dvi-nāliko muhūrtaḥ || 02.20.36 ||

पञ्च-दश-मुहूर्तो दिवसो रात्रिश्च चैत्रे चऽश्वयुजे च मासि भवतः ।। ०२.२०.३७ ।।
pañca-daśa-muhūrto divaso rātriśca caitre ca'śvayuje ca māsi bhavataḥ || 02.20.37 ||

ततः परं त्रिभिर्मुहूर्तैरन्यतरः षण्-मासं वर्धते ह्रसते चैति ।। ०२.२०.३८ ।।
tataḥ paraṃ tribhirmuhūrtairanyataraḥ ṣaṇ-māsaṃ vardhate hrasate caiti || 02.20.38 ||

छायायां अष्ट-पौरुष्यां अष्टादश-भागश्छेदः । षट्-पौरुष्यां चतुर्-दश-भागः । त्रि-पौरुष्यां अष्ट-भागः । द्वि-पौरुष्यां षड्-भागः । पौरुष्यां चतुर्-भागः । अष्ट-अङ्गुलायां त्रयो दश-भागाः । चतुर्-अङ्गुलायां त्रयोअष्ट-भागाः । अच्छायो मध्य-अह्न इति ।। ०२.२०.३९ ।।
chāyāyāṃ aṣṭa-pauruṣyāṃ aṣṭādaśa-bhāgaśchedaḥ | ṣaṭ-pauruṣyāṃ catur-daśa-bhāgaḥ | tri-pauruṣyāṃ aṣṭa-bhāgaḥ | dvi-pauruṣyāṃ ṣaḍ-bhāgaḥ | pauruṣyāṃ catur-bhāgaḥ | aṣṭa-aṅgulāyāṃ trayo daśa-bhāgāḥ | catur-aṅgulāyāṃ trayoaṣṭa-bhāgāḥ | acchāyo madhya-ahna iti || 02.20.39 ||

परावृत्ते दिवसे शेषं एवं विद्यात् ।। ०२.२०.४० ।।
parāvṛtte divase śeṣaṃ evaṃ vidyāt || 02.20.40 ||

आषाढे मासि नष्टच्-छायो मध्य-अह्नो भवति ।। ०२.२०.४१ ।।
āṣāḍhe māsi naṣṭac-chāyo madhya-ahno bhavati || 02.20.41 ||

अतः परं श्रावण-आदीनां षण्-मासानां द्व्य्-अङ्गुल-उत्तरा माघ-आदीनां द्व्य्-अङ्गुल-अवरा छाया इति ।। ०२.२०.४२ ।।
ataḥ paraṃ śrāvaṇa-ādīnāṃ ṣaṇ-māsānāṃ dvy-aṅgula-uttarā māgha-ādīnāṃ dvy-aṅgula-avarā chāyā iti || 02.20.42 ||

पञ्चदश-अहो-रात्राः पक्षः ।। ०२.२०.४३ ।।
pañcadaśa-aho-rātrāḥ pakṣaḥ || 02.20.43 ||

सोम-आप्यायनः शुक्लः ।। ०२.२०.४४ ।।
soma-āpyāyanaḥ śuklaḥ || 02.20.44 ||

सोम-अवच्छेदनो बहुलः ।। ०२.२०.४५ ।।
soma-avacchedano bahulaḥ || 02.20.45 ||

द्वि-पक्षो मासः ।। ०२.२०.४६ ।।
dvi-pakṣo māsaḥ || 02.20.46 ||

त्रिंशद्-अहो-रात्रः कर्म-मासः ।। ०२.२०.४७ ।।
triṃśad-aho-rātraḥ karma-māsaḥ || 02.20.47 ||

सार्धः सौरः ।। ०२.२०.४८ ।।
sārdhaḥ sauraḥ || 02.20.48 ||

अर्ध-न्यूनश्चान्द्र-मासः ।। ०२.२०.४९ ।।
ardha-nyūnaścāndra-māsaḥ || 02.20.49 ||

सप्त-विंशतिर्नाक्षत्र-मासः ।। ०२.२०.५० ।।
sapta-viṃśatirnākṣatra-māsaḥ || 02.20.50 ||

द्वात्रिंशद्बल-मासः ।। ०२.२०.५१ ।।
dvātriṃśadbala-māsaḥ || 02.20.51 ||

पञ्चत्रिंशदश्व-वाहायाः ।। ०२.२०.५२ ।।
pañcatriṃśadaśva-vāhāyāḥ || 02.20.52 ||

चत्वारिंशद्द्-हस्ति-वाहायाः ।। ०२.२०.५३ ।।
catvāriṃśadd-hasti-vāhāyāḥ || 02.20.53 ||

द्वौ मासावृतुः ।। ०२.२०.५४ ।।
dvau māsāvṛtuḥ || 02.20.54 ||

श्रावणः प्रौष्ठपदश्च वर्षाः ।। ०२.२०.५५ ।।
śrāvaṇaḥ prauṣṭhapadaśca varṣāḥ || 02.20.55 ||

आश्वयुजः कार्त्तिकश्च शरत् ।। ०२.२०.५६ ।।
āśvayujaḥ kārttikaśca śarat || 02.20.56 ||

मार्ग-शीर्षः पौषश्च हेमन्तः ।। ०२.२०.५७ ।।
mārga-śīrṣaḥ pauṣaśca hemantaḥ || 02.20.57 ||

माघः फाल्गुनश्च शिशिरः ।। ०२.२०.५८ ।।
māghaḥ phālgunaśca śiśiraḥ || 02.20.58 ||

चैत्रो वैशाखश्च वसन्तः ।। ०२.२०.५९ ।।
caitro vaiśākhaśca vasantaḥ || 02.20.59 ||

ज्येष्ठामूलीय आषाढश्च ग्रीष्मः ।। ०२.२०.६० ।।
jyeṣṭhāmūlīya āṣāḍhaśca grīṣmaḥ || 02.20.60 ||

शिशिर-आद्युत्तर-अयणं ।। ०२.२०.६१ ।।
śiśira-ādyuttara-ayaṇaṃ || 02.20.61 ||

वर्ष-आदि दक्षिण-अयनं ।। ०२.२०.६२ ।।
varṣa-ādi dakṣiṇa-ayanaṃ || 02.20.62 ||

द्व्य्-अयनः संवत्सरः ।। ०२.२०.६३ ।।
dvy-ayanaḥ saṃvatsaraḥ || 02.20.63 ||

पञ्च-संवत्सरो युगं इति ।। ०२.२०.६४ ।।
pañca-saṃvatsaro yugaṃ iti || 02.20.64 ||

दिवसस्य हरत्यर्कः षष्टि-भागं ऋतौ ततः । ।। ०२.२०.६५अ ब ।।
divasasya haratyarkaḥ ṣaṣṭi-bhāgaṃ ṛtau tataḥ | || 02.20.65a ba ||

करोत्येकं अहश्-छेदं तथाएवएकं च चन्द्रमाः ।। ०२.२०.६५च्द् ।।
karotyekaṃ ahaś-chedaṃ tathāevaekaṃ ca candramāḥ || 02.20.65cd ||

एवं अर्ध-तृतीयानां अब्दानां अधिमासकं । ।। ०२.२०.६६अ ब ।।
evaṃ ardha-tṛtīyānāṃ abdānāṃ adhimāsakaṃ | || 02.20.66a ba ||

ग्रीष्मे जनयतः पूर्वं पञ्च-अब्द-अन्ते च पश्चिमं ।। ०२.२०.६६च्द् ।।
grīṣme janayataḥ pūrvaṃ pañca-abda-ante ca paścimaṃ || 02.20.66cd ||

शुल्क-अध्यक्षः शुल्क-शालां ध्वजं च प्रान्-मुखं उदन्-मुखं वा महा-द्वार-अभ्याशे निवेशयेत् ।। ०२.२१.०१ ।।
śulka-adhyakṣaḥ śulka-śālāṃ dhvajaṃ ca prān-mukhaṃ udan-mukhaṃ vā mahā-dvāra-abhyāśe niveśayet || 02.21.01 ||

शुल्क-आदायिनश्चत्वारः पञ्च वा सार्थ-उपयातान्वणिजो लिखेयुः के कुतस्त्याः कियत्-पण्याः क्व चाभिज्ञानं मुद्रा वा कृता इति ।। ०२.२१.०२ ।।
śulka-ādāyinaścatvāraḥ pañca vā sārtha-upayātānvaṇijo likheyuḥ ke kutastyāḥ kiyat-paṇyāḥ kva cābhijñānaṃ mudrā vā kṛtā iti || 02.21.02 ||

अमुद्राणां अत्ययो देय-द्वि-गुणः ।। ०२.२१.०३ ।।
amudrāṇāṃ atyayo deya-dvi-guṇaḥ || 02.21.03 ||

कूट-मुद्राणां शुल्क-अष्ट-गुणो दण्डः ।। ०२.२१.०४ ।।
kūṭa-mudrāṇāṃ śulka-aṣṭa-guṇo daṇḍaḥ || 02.21.04 ||

भिन्न-मुद्राणां अत्ययो घटिका-स्थाने स्थानं ।। ०२.२१.०५ ।।
bhinna-mudrāṇāṃ atyayo ghaṭikā-sthāne sthānaṃ || 02.21.05 ||

राज-मुद्रा-परिवर्तने नाम-कृते वा सपाद-पणिकं वहनं दापयेत् ।। ०२.२१.०६ ।।
rāja-mudrā-parivartane nāma-kṛte vā sapāda-paṇikaṃ vahanaṃ dāpayet || 02.21.06 ||

ध्वज-मूल-उपस्थितस्य प्रमाणं अर्घं च वैदेहिकाः पण्यस्य ब्रूयुः "एतत्-प्रमाणेनार्घेण पण्यं इदं कः क्रेता" इति ।। ०२.२१.०७ ।।
dhvaja-mūla-upasthitasya pramāṇaṃ arghaṃ ca vaidehikāḥ paṇyasya brūyuḥ "etat-pramāṇenārgheṇa paṇyaṃ idaṃ kaḥ kretā" iti || 02.21.07 ||

त्रि-रुद्ध-उषितं अर्थिभ्यो दद्यात् ।। ०२.२१.०८ ।।
tri-ruddha-uṣitaṃ arthibhyo dadyāt || 02.21.08 ||

क्रेतृ-संघर्षे मूल्य-वृद्धिः सशुल्का कोशं गच्छेत् ।। ०२.२१.०९ ।।
kretṛ-saṃgharṣe mūlya-vṛddhiḥ saśulkā kośaṃ gacchet || 02.21.09 ||

शुल्क-भयात्पण्य-प्रमाण मूल्यं वा हीनं ब्रुवतस्तदतिरिक्तं राजा हरेत् ।। ०२.२१.१० ।।
śulka-bhayātpaṇya-pramāṇa mūlyaṃ vā hīnaṃ bruvatastadatiriktaṃ rājā haret || 02.21.10 ||

शुल्कं अष्ट-गुणं वा दद्यात् ।। ०२.२१.११ ।।
śulkaṃ aṣṭa-guṇaṃ vā dadyāt || 02.21.11 ||

तदेव निविष्ट-पण्यस्य भाण्डस्य हीन-प्रतिवर्णकेनार्घ-अपकर्षणे सार-भाण्डस्य फल्गु-भाण्डेन प्रतिच्छादने च कुर्यात् ।। ०२.२१.१२ ।।
tadeva niviṣṭa-paṇyasya bhāṇḍasya hīna-prativarṇakenārgha-apakarṣaṇe sāra-bhāṇḍasya phalgu-bhāṇḍena praticchādane ca kuryāt || 02.21.12 ||

प्रतिक्रेतृ-भयाद्वा पण्य-मूल्यादुपरि मूल्यं वर्धयतो मूल्य-वृद्धिं राजा हरेत् । द्वि-गुणं वा शुल्कं कुर्यात् ।। ०२.२१.१३ ।।
pratikretṛ-bhayādvā paṇya-mūlyādupari mūlyaṃ vardhayato mūlya-vṛddhiṃ rājā haret | dvi-guṇaṃ vā śulkaṃ kuryāt || 02.21.13 ||

तदेवाष्ट-गुणं अध्यक्षस्यच्- छादयतः ।। ०२.२१.१४ ।।
tadevāṣṭa-guṇaṃ adhyakṣasyac- chādayataḥ || 02.21.14 ||

तस्माद्विक्रयः पण्यानां धृतो मितो गणितो वा कार्यः । तर्कः फल्गु-भाण्डानां आनुग्राहिकाणां च ।। ०२.२१.१५ ।।
tasmādvikrayaḥ paṇyānāṃ dhṛto mito gaṇito vā kāryaḥ | tarkaḥ phalgu-bhāṇḍānāṃ ānugrāhikāṇāṃ ca || 02.21.15 ||

ध्वज-मूलं अतिक्रान्तानां चाकृत-शुल्कानां शुल्कादष्ट-गुणो दण्डः ।। ०२.२१.१६ ।।
dhvaja-mūlaṃ atikrāntānāṃ cākṛta-śulkānāṃ śulkādaṣṭa-guṇo daṇḍaḥ || 02.21.16 ||

पथिक-उत्पथिकास्तद्विद्युः ।। ०२.२१.१७ ।।
pathika-utpathikāstadvidyuḥ || 02.21.17 ||

वैवाहिकं अन्वायनं औपायिकं यज्ञ-कृत्य-प्रसव-नैमित्तिकं देवैज्या-चौल-उपनयन-गो-दान-व्रत-दीक्षा-आदिषु क्रिया-विशेषेषु भाण्डं उच्छुल्कं गच्छेत् ।। ०२.२१.१८ ।।
vaivāhikaṃ anvāyanaṃ aupāyikaṃ yajña-kṛtya-prasava-naimittikaṃ devaijyā-caula-upanayana-go-dāna-vrata-dīkṣā-ādiṣu kriyā-viśeṣeṣu bhāṇḍaṃ ucchulkaṃ gacchet || 02.21.18 ||

अन्यथा-वादिनः स्तेय-दण्डः ।। ०२.२१.१९ ।।
anyathā-vādinaḥ steya-daṇḍaḥ || 02.21.19 ||

कृत-शुल्केनाकृत-शुल्कं निर्वाहयतो द्वितीयं एक-मुद्रया भित्त्वा पण्य-पुटं अपहरतो वैदेहकस्य तच्च तावच्च दण्डः ।। ०२.२१.२० ।।
kṛta-śulkenākṛta-śulkaṃ nirvāhayato dvitīyaṃ eka-mudrayā bhittvā paṇya-puṭaṃ apaharato vaidehakasya tacca tāvacca daṇḍaḥ || 02.21.20 ||

शुल्क-स्थानाद्गोमय-पलालं प्रमाणं कृत्वाअपहरत उत्तमः साहस-दण्डः ।। ०२.२१.२१ ।।
śulka-sthānādgomaya-palālaṃ pramāṇaṃ kṛtvāapaharata uttamaḥ sāhasa-daṇḍaḥ || 02.21.21 ||

शस्त्र-वर्म-कवच-लोह-रथ-रत्न-धान्य-पशूनां अन्यतमं अनिर्वाह्यं निर्वाहयतो यथाअवघुषितो दण्डः पण्य-नाशश्च ।। ०२.२१.२२ ।।
śastra-varma-kavaca-loha-ratha-ratna-dhānya-paśūnāṃ anyatamaṃ anirvāhyaṃ nirvāhayato yathāavaghuṣito daṇḍaḥ paṇya-nāśaśca || 02.21.22 ||

तेषां अन्यतमस्यऽनयने बहिरेवौच्छुल्को विक्रयः ।। ०२.२१.२३ ।।
teṣāṃ anyatamasya'nayane bahirevaucchulko vikrayaḥ || 02.21.23 ||

अन्त-पालः सपाद-पणिकां वर्तनीं गृह्णीयात्पण्य-वहनस्य । पणिकां एक-खुरस्य । पशूनां अर्ध-पणिकां क्षुद्र-पशूनां पादिकाम् । अंस-भारस्य माषिकां ।। ०२.२१.२४ ।।
anta-pālaḥ sapāda-paṇikāṃ vartanīṃ gṛhṇīyātpaṇya-vahanasya | paṇikāṃ eka-khurasya | paśūnāṃ ardha-paṇikāṃ kṣudra-paśūnāṃ pādikām | aṃsa-bhārasya māṣikāṃ || 02.21.24 ||

नष्ट-अपहृतं च प्रतिविदध्यात् ।। ०२.२१.२५ ।।
naṣṭa-apahṛtaṃ ca pratividadhyāt || 02.21.25 ||

वैदेश्यं सार्थं कृत-सार-फल्गु-भाण्ड-विचयनं अभिज्ञानं मुद्रां च दत्त्वा प्रेषयेदध्यक्षस्य ।। ०२.२१.२६ ।।
vaideśyaṃ sārthaṃ kṛta-sāra-phalgu-bhāṇḍa-vicayanaṃ abhijñānaṃ mudrāṃ ca dattvā preṣayedadhyakṣasya || 02.21.26 ||

वैदेहक-व्यञ्जनो वा सार्थ-प्रमाणं राज्ञः प्रेषयेत् ।। ०२.२१.२७ ।।
vaidehaka-vyañjano vā sārtha-pramāṇaṃ rājñaḥ preṣayet || 02.21.27 ||

तेन प्रदेशेन राजा शुल्क-अध्यक्षस्य सार्थ-प्रमाणं उपदिशेत्सर्वज्ञ-ख्यापनार्थं ।। ०२.२१.२८ ।।
tena pradeśena rājā śulka-adhyakṣasya sārtha-pramāṇaṃ upadiśetsarvajña-khyāpanārthaṃ || 02.21.28 ||

ततः सार्थं अध्यक्षोअभिगम्य ब्रूयात्"इदं अमुष्यां उष्य च सार-भाण्डं फल्गु-भाण्डं च । न निहूहितव्यम् । एष राज्ञः प्रभावः" इति ।। ०२.२१.२९ ।।
tataḥ sārthaṃ adhyakṣoabhigamya brūyāt"idaṃ amuṣyāṃ uṣya ca sāra-bhāṇḍaṃ phalgu-bhāṇḍaṃ ca | na nihūhitavyam | eṣa rājñaḥ prabhāvaḥ" iti || 02.21.29 ||

निहूहतः फल्गु-भाण्डं शुल्क-अष्ट-गुणो दण्डः । सार-भाण्डं सर्व-अपहारः ।। ०२.२१.३० ।।
nihūhataḥ phalgu-bhāṇḍaṃ śulka-aṣṭa-guṇo daṇḍaḥ | sāra-bhāṇḍaṃ sarva-apahāraḥ || 02.21.30 ||

राष्ट्र-पीडा-करं भाण्डं उच्छिन्द्यादफलं च यत् । ।। ०२.२१.३१अ ब ।।
rāṣṭra-pīḍā-karaṃ bhāṇḍaṃ ucchindyādaphalaṃ ca yat | || 02.21.31a ba ||

महा-उपकारं उच्छुल्कं कुर्याद्बीजं च दुर्लभं ।। ०२.२१.३१च्द् ।।
mahā-upakāraṃ ucchulkaṃ kuryādbījaṃ ca durlabhaṃ || 02.21.31cd ||

बाह्यं आभ्यन्तरं चऽतिथ्यं ।। ०२.२२.०१ ।।
bāhyaṃ ābhyantaraṃ ca'tithyaṃ || 02.22.01 ||

निष्क्राम्यं प्रवेश्यं च शुल्कं ।। ०२.२२.०२ ।।
niṣkrāmyaṃ praveśyaṃ ca śulkaṃ || 02.22.02 ||

प्रवेश्यानां मूल्य-पञ्च-भागः ।। ०२.२२.०३ ।।
praveśyānāṃ mūlya-pañca-bhāgaḥ || 02.22.03 ||

पुष्प-फल-शाक-मूल-कन्द-वाल्लिक्य-बीज-शुष्क-मत्स्य-मांसानां षड्-भागं गृह्णीयात् ।। ०२.२२.०४ ।।
puṣpa-phala-śāka-mūla-kanda-vāllikya-bīja-śuṣka-matsya-māṃsānāṃ ṣaḍ-bhāgaṃ gṛhṇīyāt || 02.22.04 ||

शङ्ख-वज्र-मणि-मुक्ता-प्रवाल-हाराणां तज्-जात-पुरुषैः कारयेत्कृत-कर्म-प्रमाण-काल-वेतन-फल-निष्पत्तिभिः ।। ०२.२२.०५ ।।
śaṅkha-vajra-maṇi-muktā-pravāla-hārāṇāṃ taj-jāta-puruṣaiḥ kārayetkṛta-karma-pramāṇa-kāla-vetana-phala-niṣpattibhiḥ || 02.22.05 ||

क्षौम-दुकूल-क्रिमि-तान-कङ्कट-हरि-ताल-मनः-शिला-अञ्जन-हिङ्गुलुक-लोह-वर्ण-धातूनां चन्दन-अगुरु-कटुक-किण्व-अवराणां चर्म-दन्त-आस्तरण-प्रावरण-क्रिमि-जातानां आज-एडकस्य च दश-भागः पञ्च-दश-भागो वा ।। ०२.२२.०६ ।।
kṣauma-dukūla-krimi-tāna-kaṅkaṭa-hari-tāla-manaḥ-śilā-añjana-hiṅguluka-loha-varṇa-dhātūnāṃ candana-aguru-kaṭuka-kiṇva-avarāṇāṃ carma-danta-āstaraṇa-prāvaraṇa-krimi-jātānāṃ āja-eḍakasya ca daśa-bhāgaḥ pañca-daśa-bhāgo vā || 02.22.06 ||

वस्त्र-चतुष्पद-द्विपद-सूत्र-कार्पास-गन्ध-भैषज्य-काष्ठ-वेणु-वल्कल-चर्म-मृद्भ-अण्डानां धान्य-स्नेह-क्षार-लवण-मद्य-पक्वान्नादीनां च विंशति-भागः पञ्च-विंशति-भागो वा ।। ०२.२२.०७ ।।
vastra-catuṣpada-dvipada-sūtra-kārpāsa-gandha-bhaiṣajya-kāṣṭha-veṇu-valkala-carma-mṛdbha-aṇḍānāṃ dhānya-sneha-kṣāra-lavaṇa-madya-pakvānnādīnāṃ ca viṃśati-bhāgaḥ pañca-viṃśati-bhāgo vā || 02.22.07 ||

द्वारादेयं शुल्कं पञ्च-भागः आनुग्राहिकं वा यथा-देश-उपकारं स्थापय्तेत् ।। ०२.२२.०८ ।।
dvārādeyaṃ śulkaṃ pañca-bhāgaḥ ānugrāhikaṃ vā yathā-deśa-upakāraṃ sthāpaytet || 02.22.08 ||

जाति-भूमिषु च पण्यानां विक्रयः ।। ०२.२२.०९ ।।
jāti-bhūmiṣu ca paṇyānāṃ vikrayaḥ || 02.22.09 ||

खनिभ्यो धातु-पण्यादाने षट्-छतं अत्ययः ।। ०२.२२.१० ।।
khanibhyo dhātu-paṇyādāne ṣaṭ-chataṃ atyayaḥ || 02.22.10 ||

पुष्प-फल-वाटेभ्यः पुष्प-फल-आदाने चतुष्-पञ्चाशत्-पणो दण्डः ।। ०२.२२.११ ।।
puṣpa-phala-vāṭebhyaḥ puṣpa-phala-ādāne catuṣ-pañcāśat-paṇo daṇḍaḥ || 02.22.11 ||

षण्डेभ्यः शाक-मूल-कन्द-आदाने पाद-ऊनं द्वि-पञ्चाशत्-पणो दण्डः ।। ०२.२२.१२ ।।
ṣaṇḍebhyaḥ śāka-mūla-kanda-ādāne pāda-ūnaṃ dvi-pañcāśat-paṇo daṇḍaḥ || 02.22.12 ||

क्षेत्रेभ्यः सर्व-सस्य-आदाने त्रि-पञ्चाशत्-पणः ।। ०२.२२.१३ ।।
kṣetrebhyaḥ sarva-sasya-ādāne tri-pañcāśat-paṇaḥ || 02.22.13 ||

पणोअध्यर्ध-पणश्च सीता-अत्ययः ।। ०२.२२.१४ ।।
paṇoadhyardha-paṇaśca sītā-atyayaḥ || 02.22.14 ||

अतो नव-पुराणां देश-जाति-चरित्रतः । ।। ०२.२२.१५अ ब ।।
ato nava-purāṇāṃ deśa-jāti-caritrataḥ | || 02.22.15a ba ||

पण्यानां स्थापयेच्शुक्लं अत्ययं चापकारतः ।। ०२.२२.१५च्द् ।।
paṇyānāṃ sthāpayecśuklaṃ atyayaṃ cāpakārataḥ || 02.22.15cd ||

सूत्र-अध्यक्षः सूत्र-वर्म-वस्त्र-रज्जु-व्यवहारं तज्-जात-पुरुषैः कारयेत् ।। ०२.२३.०१ ।।
sūtra-adhyakṣaḥ sūtra-varma-vastra-rajju-vyavahāraṃ taj-jāta-puruṣaiḥ kārayet || 02.23.01 ||

ऊर्णा-वल्क-कार्पास-तूल-शण-क्षौमाणि च विधवा-न्यङ्गा-कन्या-प्रव्रजिता-दण्ड-प्रतिकारिणीभी रूप-आजीवा-मातृकाभिर्वृद्ध-राज-दासीभिर्व्युपरत-उपस्थान-देव-दासीभिश्च कर्तयेत् ।। ०२.२३.०२ ।।
ūrṇā-valka-kārpāsa-tūla-śaṇa-kṣaumāṇi ca vidhavā-nyaṅgā-kanyā-pravrajitā-daṇḍa-pratikāriṇībhī rūpa-ājīvā-mātṛkābhirvṛddha-rāja-dāsībhirvyuparata-upasthāna-deva-dāsībhiśca kartayet || 02.23.02 ||

श्लक्ष्ण-स्थूल-मध्यतां च सूत्रस्य विदित्वा वेतनं कल्पयेत् । बह्व्-अल्पतां च ।। ०२.२३.०३ ।।
ślakṣṇa-sthūla-madhyatāṃ ca sūtrasya viditvā vetanaṃ kalpayet | bahv-alpatāṃ ca || 02.23.03 ||

सूत्र-प्रमाण ज्ञात्वा तैल-आमलक-उद्वर्तनैरेता अनुगृह्णीयात् ।। ०२.२३.०४ ।।
sūtra-pramāṇa jñātvā taila-āmalaka-udvartanairetā anugṛhṇīyāt || 02.23.04 ||

तिथिषु प्रतिमान-दानैश्च कर्म कारयितव्याः ।। ०२.२३.०५ ।।
tithiṣu pratimāna-dānaiśca karma kārayitavyāḥ || 02.23.05 ||

सूत्र-ह्रासे वेतन-ह्रासो द्रव्य-सारात् ।। ०२.२३.०६ ।।
sūtra-hrāse vetana-hrāso dravya-sārāt || 02.23.06 ||

कृत-कर्म-प्रमाण-काल-वेतन-फल-निष्पत्तिभिः कारुभिश्च कर्म कारयेत् । प्रतिसंसर्गं च गच्छेत् ।। ०२.२३.०७ ।।
kṛta-karma-pramāṇa-kāla-vetana-phala-niṣpattibhiḥ kārubhiśca karma kārayet | pratisaṃsargaṃ ca gacchet || 02.23.07 ||

क्षौम-दुकूल-क्रिमि-तान-राङ्कव-कार्पास-सूत्र-वान-कर्म-अन्तांश्च प्रयुञ्जानो गन्ध-माल्य-दानैरन्यैश्चाउपग्राहिकैराराधयेत् ।। ०२.२३.०८ ।।
kṣauma-dukūla-krimi-tāna-rāṅkava-kārpāsa-sūtra-vāna-karma-antāṃśca prayuñjāno gandha-mālya-dānairanyaiścāupagrāhikairārādhayet || 02.23.08 ||

वस्त्र-आस्तरण-प्रावरण-विकल्पानुत्थापयेत् ।। ०२.२३.०९ ।।
vastra-āstaraṇa-prāvaraṇa-vikalpānutthāpayet || 02.23.09 ||

कङ्कट-कर्म-अन्तांश्च तज्-जात-कारु-शिल्पिभिः कारयेत् ।। ०२.२३.१० ।।
kaṅkaṭa-karma-antāṃśca taj-jāta-kāru-śilpibhiḥ kārayet || 02.23.10 ||

याश्चानिष्कासिन्यः प्रोषिता विधवा न्यङ्गाः कन्यका वाआत्मानं बिभृयुः ताः स्व-दासीभिरनुसार्य सौपग्रहं कर्म कारयितव्याः ।। ०२.२३.११ ।।
yāścāniṣkāsinyaḥ proṣitā vidhavā nyaṅgāḥ kanyakā vāātmānaṃ bibhṛyuḥ tāḥ sva-dāsībhiranusārya saupagrahaṃ karma kārayitavyāḥ || 02.23.11 ||

स्वयं आगच्छन्तीनां वा सूत्र-शालां प्रत्युषसि भाण्ड-वेतन-विनिमयं कारयेत् ।। ०२.२३.१२ ।।
svayaṃ āgacchantīnāṃ vā sūtra-śālāṃ pratyuṣasi bhāṇḍa-vetana-vinimayaṃ kārayet || 02.23.12 ||

सूत्र-परीक्षा-अर्थ-मात्रः प्रदीपः ।। ०२.२३.१३ ।।
sūtra-parīkṣā-artha-mātraḥ pradīpaḥ || 02.23.13 ||

स्त्रिया मुख-संदर्शनेअन्य-कार्य-सम्भाषायां वा पूर्वः साहस-दण्डः । वेतन-काल-अतिपातने मध्यमः । अकृत-कर्म-वेतन-प्रदाने च ।। ०२.२३.१४ ।।
striyā mukha-saṃdarśaneanya-kārya-sambhāṣāyāṃ vā pūrvaḥ sāhasa-daṇḍaḥ | vetana-kāla-atipātane madhyamaḥ | akṛta-karma-vetana-pradāne ca || 02.23.14 ||

गृहीत्वा वेतनं कर्म-अकुर्वत्या अङ्गुष्ठ-संदंशं दापयेत् । भक्षित-अपहृत-अवस्कन्दितानां च ।। ०२.२३.१५ ।।
gṛhītvā vetanaṃ karma-akurvatyā aṅguṣṭha-saṃdaṃśaṃ dāpayet | bhakṣita-apahṛta-avaskanditānāṃ ca || 02.23.15 ||

वेतनेषु च कर्म-कराणां अपराधतो दण्डः ।। ०२.२३.१६ ।।
vetaneṣu ca karma-karāṇāṃ aparādhato daṇḍaḥ || 02.23.16 ||

रज्जु-वर्तकैर्वर्म-कारैश्च स्वयं संसृज्येत ।। ०२.२३.१७ ।।
rajju-vartakairvarma-kāraiśca svayaṃ saṃsṛjyeta || 02.23.17 ||

भाण्डानि च वरत्र-आदीनि वर्तयेत् ।। ०२.२३.१८ ।।
bhāṇḍāni ca varatra-ādīni vartayet || 02.23.18 ||

सूत्र-वल्कमयी रज्जुर्वरत्रा वैत्र-वैणवीः । ।। ०२.२३.१९अ ब ।।
sūtra-valkamayī rajjurvaratrā vaitra-vaiṇavīḥ | || 02.23.19a ba ||

साम्नाह्या बन्ध-नीयाश्च यान-युग्यस्य करयेत् ।। ०२.२३.१९च्द् ।।
sāmnāhyā bandha-nīyāśca yāna-yugyasya karayet || 02.23.19cd ||

सीता-अध्यक्षः कृषि-तन्त्र-शुल्ब-वृक्ष-आयुर्-वेदज्ञस्तज्-ज्ञ-सखो वा सर्व-धान्य-पुष्प-फल-शाक-कन्द-मूल-वाल्लिक्य-क्षौम-कार्पास-बीजानि यथा-कालं गृह्णीयात् ।। ०२.२४.०१ ।।
sītā-adhyakṣaḥ kṛṣi-tantra-śulba-vṛkṣa-āyur-vedajñastaj-jña-sakho vā sarva-dhānya-puṣpa-phala-śāka-kanda-mūla-vāllikya-kṣauma-kārpāsa-bījāni yathā-kālaṃ gṛhṇīyāt || 02.24.01 ||

बहु-हल-परिकृष्टायां स्व-भूमौ दास-कर्म-कर-दण्ड-प्रतिकर्तृभिर्वापयेत् ।। ०२.२४.०२ ।।
bahu-hala-parikṛṣṭāyāṃ sva-bhūmau dāsa-karma-kara-daṇḍa-pratikartṛbhirvāpayet || 02.24.02 ||

कर्षण-यन्त्र-उपकरण-बलीवर्दैश्चएषां असङ्गं कारयेत् । कारुभिश्च कर्मार-कुट्टाक-मेदक-रज्जु-वर्तक-सर्प-ग्राह-आदिभिश्च ।। ०२.२४.०३ ।।
karṣaṇa-yantra-upakaraṇa-balīvardaiścaeṣāṃ asaṅgaṃ kārayet | kārubhiśca karmāra-kuṭṭāka-medaka-rajju-vartaka-sarpa-grāha-ādibhiśca || 02.24.03 ||

तेषां कर्म-फल-विनिपाते तत्-फल-हानं दण्डः ।। ०२.२४.०४ ।।
teṣāṃ karma-phala-vinipāte tat-phala-hānaṃ daṇḍaḥ || 02.24.04 ||

षोडश-द्रोणं जाङ्गलानां वर्ष-प्रमाणम् । अध्यर्धं आनूपानां देश-वापानाम् । अर्ध-त्रयोदशाश्मकानाम् । त्रयोविंशतिरवन्तीनाम् । अमितं अपर-अन्तानां हैमन्यानां च । कुल्या-आवापानां च कालतः ।। ०२.२४.०५ ।।
ṣoḍaśa-droṇaṃ jāṅgalānāṃ varṣa-pramāṇam | adhyardhaṃ ānūpānāṃ deśa-vāpānām | ardha-trayodaśāśmakānām | trayoviṃśatiravantīnām | amitaṃ apara-antānāṃ haimanyānāṃ ca | kulyā-āvāpānāṃ ca kālataḥ || 02.24.05 ||

वर्ष-त्रि-भागः पूर्व-पश्चिम-मासयोः । द्वौ त्रि-भागौ मध्यमयोः सुषमा-रूपं ।। ०२.२४.०६ ।।
varṣa-tri-bhāgaḥ pūrva-paścima-māsayoḥ | dvau tri-bhāgau madhyamayoḥ suṣamā-rūpaṃ || 02.24.06 ||

तस्यौपलधिर्बृहस्पतेः स्थान-गमन-गर्भ-आधानेभ्यः शुक्र-उदय-अस्तमय-चारेभ्यः सूर्यस्य प्रकृति-वैकृताच्च ।। ०२.२४.०७ ।।
tasyaupaladhirbṛhaspateḥ sthāna-gamana-garbha-ādhānebhyaḥ śukra-udaya-astamaya-cārebhyaḥ sūryasya prakṛti-vaikṛtācca || 02.24.07 ||

सूर्याद्बीज-सिद्धिः । बृहस्पतेः सस्यानां स्तम्ब-कारिता । शुक्राद्वृष्टिः इति ।। ०२.२४.०८ ।।
sūryādbīja-siddhiḥ | bṛhaspateḥ sasyānāṃ stamba-kāritā | śukrādvṛṣṭiḥ iti || 02.24.08 ||

त्रयः सप्त-अहिका मेघा अशीतिः कण-शीकराः । ।। ०२.२४.०९अ ब ।।
trayaḥ sapta-ahikā meghā aśītiḥ kaṇa-śīkarāḥ | || 02.24.09a ba ||

षष्टिरातप-मेघानां एषा वृष्टिः समा हिता ।। ०२.२४.०९च्द् ।।
ṣaṣṭirātapa-meghānāṃ eṣā vṛṣṭiḥ samā hitā || 02.24.09cd ||

वातं आतप-योगं च विभजन्यत्र वर्षति । ।। ०२.२४.१०अ ब ।।
vātaṃ ātapa-yogaṃ ca vibhajanyatra varṣati | || 02.24.10a ba ||

त्रीन्करीषांश्च जनयंस्तत्र सस्य-आगमो ध्रुवः ।। ०२.२४.१०च्द् ।।
trīnkarīṣāṃśca janayaṃstatra sasya-āgamo dhruvaḥ || 02.24.10cd ||

ततः प्रभूत-उदकं अल्प-उदकं वा सस्यं वापयेत् ।। ०२.२४.११ ।।
tataḥ prabhūta-udakaṃ alpa-udakaṃ vā sasyaṃ vāpayet || 02.24.11 ||

शालि-व्रीहि-कोद्रव-तिल-प्रियङ्गु-उदारक-वरकाः पूर्व-वापाः ।। ०२.२४.१२ ।।
śāli-vrīhi-kodrava-tila-priyaṅgu-udāraka-varakāḥ pūrva-vāpāḥ || 02.24.12 ||

मुद्ग-माष-शैम्ब्या मध्य-वापाः ।। ०२.२४.१३ ।।
mudga-māṣa-śaimbyā madhya-vāpāḥ || 02.24.13 ||

कुसुम्भ-मसूर-कुलत्थ-यव-गो-धूम-कलाय-अतसी-सर्षपाः पश्चाद्-वापाः ।। ०२.२४.१४ ।।
kusumbha-masūra-kulattha-yava-go-dhūma-kalāya-atasī-sarṣapāḥ paścād-vāpāḥ || 02.24.14 ||

यथा-ऋतु-वशेन वा बीज-वापाः ।। ०२.२४.१५ ।।
yathā-ṛtu-vaśena vā bīja-vāpāḥ || 02.24.15 ||

वाप-अतिरिक्तं अर्ध-सीतिकाः कुर्युः । स्व-वीर्य-उपजीविनो वा चतुर्-थ-पञ्च-भागिकाः ।। O२.२४.१६ ।।
vāpa-atiriktaṃ ardha-sītikāḥ kuryuḥ | sva-vīrya-upajīvino vā catur-tha-pañca-bhāgikāḥ || O2.24.16 ||

यथाइष्टं अनवसित-भागं दद्युः । अन्यत्र कृच्छ्रेभ्यः ।। ऊ२.२४.१७ ।।
yathāiṣṭaṃ anavasita-bhāgaṃ dadyuḥ | anyatra kṛcchrebhyaḥ || ū2.24.17 ||

स्व-सेतुभ्यो हस्त-प्रावर्तिमं उदक-भागं पञ्चमं दद्युः । स्कन्ध-प्रावर्तिमं चतुर्थम् । स्रोतो-यन्त्र-प्रावर्तिमं च तृतीयम् । चतुर्थं नदी-सरस्-तटाक-कूप-उद्धाटं ।। ऊ२.२४.१८ ।।
sva-setubhyo hasta-prāvartimaṃ udaka-bhāgaṃ pañcamaṃ dadyuḥ | skandha-prāvartimaṃ caturtham | sroto-yantra-prāvartimaṃ ca tṛtīyam | caturthaṃ nadī-saras-taṭāka-kūpa-uddhāṭaṃ || ū2.24.18 ||

कर्म-उदक-प्रमाणेन कैदारं हैमनं ग्रैष्मिकं वा सस्यं स्थापयेत् ।। ऊ२.२४.१९ ।।
karma-udaka-pramāṇena kaidāraṃ haimanaṃ graiṣmikaṃ vā sasyaṃ sthāpayet || ū2.24.19 ||

शाल्य्-आदि ज्येष्ठम् । षण्डो मध्यमः । इक्षुः प्रत्यवरः ।। ऊ२.२४.२० ।।
śāly-ādi jyeṣṭham | ṣaṇḍo madhyamaḥ | ikṣuḥ pratyavaraḥ || ū2.24.20 ||

इक्षवो हि बह्व्-आबाधा व्यय-ग्राहिणश्च ।। ०२.२४.२१ ।।
ikṣavo hi bahv-ābādhā vyaya-grāhiṇaśca || 02.24.21 ||

फेन-आघातो वल्ली-फलानाम् । परीवाह-अन्ताः पिप्पली-मृद्वीक-इक्षूणाम् । कूप-पर्यन्ताः शाक-मूलानाम् । हरणी-पर्यन्ता हरितकानाम् । पाल्यो लवानां गन्ध-भैषज्य-उशीर-ह्रीबेर-पिण्डालुक-आदीनां ।। ०२.२४.२२ ।।
phena-āghāto vallī-phalānām | parīvāha-antāḥ pippalī-mṛdvīka-ikṣūṇām | kūpa-paryantāḥ śāka-mūlānām | haraṇī-paryantā haritakānām | pālyo lavānāṃ gandha-bhaiṣajya-uśīra-hrībera-piṇḍāluka-ādīnāṃ || 02.24.22 ||

यथा-स्वं भूमिषु च स्थाल्याश्चऽनूप्याश्चओषधीः स्थापयेत् ।। ०२.२४.२३ ।।
yathā-svaṃ bhūmiṣu ca sthālyāśca'nūpyāścaoṣadhīḥ sthāpayet || 02.24.23 ||

तुषार-पायन-मुष्ण-शोषणं चऽ-सप्त-रात्रादिति धान्य-बीजानाम् । त्रि-रात्रं वा पञ्च-रात्रं वा कोशी-धान्यानाम् । मधु-घृत-सूकर-वसाभिः शकृद्-युक्ताभिः काण्ड-बीजानां छेद-लेपो । मधु-घृतेन कन्दानाम् । अस्थि-बीजानां शकृद्-आलेपः । शाखिनां गर्त-दाहो गो-अस्थि-शकृद्भिः काले दौह्र्दं च ।। ०२.२४.२४ ।।
tuṣāra-pāyana-muṣṇa-śoṣaṇaṃ ca'-sapta-rātrāditi dhānya-bījānām | tri-rātraṃ vā pañca-rātraṃ vā kośī-dhānyānām | madhu-ghṛta-sūkara-vasābhiḥ śakṛd-yuktābhiḥ kāṇḍa-bījānāṃ cheda-lepo | madhu-ghṛtena kandānām | asthi-bījānāṃ śakṛd-ālepaḥ | śākhināṃ garta-dāho go-asthi-śakṛdbhiḥ kāle dauhrdaṃ ca || 02.24.24 ||

प्ररूढांश्चाशुष्क-कटु-मत्स्यांश्च स्नुहि-क्षीरेण पाययेत् ।। ०२.२४.२५ ।।
prarūḍhāṃścāśuṣka-kaṭu-matsyāṃśca snuhi-kṣīreṇa pāyayet || 02.24.25 ||

कार्पास-सारं निर्मोकं सर्पस्य च समाहरेत् । ।। ०२.२४.२६अ ब ।।
kārpāsa-sāraṃ nirmokaṃ sarpasya ca samāharet | || 02.24.26a ba ||

न सर्पास्तत्र तिष्ठन्ति धूमो यत्रएष तिष्ठति ।। ०२.२४.२६च्द् ।।
na sarpāstatra tiṣṭhanti dhūmo yatraeṣa tiṣṭhati || 02.24.26cd ||

सर्व-जीजानां तु प्रथम-वापे सुवर्ण-उदक-सम्प्लुतां पूर्व-मुष्टिं वापयेद् । अमुं च मन्त्रं ब्रूयात् "प्रजापतये काश्यपाय देवाय च नमः सदा सीता मे ऋध्यतां देवी बीजेषु च धनेषु च ।। ०२.२४.२७ ।।
sarva-jījānāṃ tu prathama-vāpe suvarṇa-udaka-samplutāṃ pūrva-muṣṭiṃ vāpayed | amuṃ ca mantraṃ brūyāt "prajāpataye kāśyapāya devāya ca namaḥ sadā sītā me ṛdhyatāṃ devī bījeṣu ca dhaneṣu ca || 02.24.27 ||

षण्ड-वाट-गो-पालक-दास-कर्म-करेभ्यो यथा-पुरुष-परिवापं भक्तं कुर्यात् । सपाद-पणिकं च मासं दद्यात् ।। ०२.२४.२८ ।।
ṣaṇḍa-vāṭa-go-pālaka-dāsa-karma-karebhyo yathā-puruṣa-parivāpaṃ bhaktaṃ kuryāt | sapāda-paṇikaṃ ca māsaṃ dadyāt || 02.24.28 ||

कर्म-अनुरूपं कारुभ्यो भक्त-वेतनं ।। ०२.२४.२९ ।।
karma-anurūpaṃ kārubhyo bhakta-vetanaṃ || 02.24.29 ||

प्रशीर्णं च पुष्प-फलं देव-कार्य-अर्थं व्रीहि-यवं आग्रयण-अर्थं श्रोत्रियास्तपस्विनश्चऽहरेयुः । राशि-मूलं उञ्छ-वृत्तयः ।। ०२.२४.३० ।।
praśīrṇaṃ ca puṣpa-phalaṃ deva-kārya-arthaṃ vrīhi-yavaṃ āgrayaṇa-arthaṃ śrotriyāstapasvinaśca'hareyuḥ | rāśi-mūlaṃ uñcha-vṛttayaḥ || 02.24.30 ||

यथा-कालं च सस्य-आदि जातं जातं प्रवेशयेत् । ।। ०२.२४.३१अ ब ।।
yathā-kālaṃ ca sasya-ādi jātaṃ jātaṃ praveśayet | || 02.24.31a ba ||

न क्षेत्रे स्थापयेत्किंचित्पलालं अपि पण्डितः ।। ०२.२४.३१च्द् ।।
na kṣetre sthāpayetkiṃcitpalālaṃ api paṇḍitaḥ || 02.24.31cd ||

प्राकाराणां समुच्छ्रयान्वलभीर्वा तथा-विधाः । ।। ०२.२४.३२अ ब ।।
prākārāṇāṃ samucchrayānvalabhīrvā tathā-vidhāḥ | || 02.24.32a ba ||

न संहतानि कुर्वीत न तुच्छानि शिरांसि च ।। ०२.२४.३२च्द् ।।
na saṃhatāni kurvīta na tucchāni śirāṃsi ca || 02.24.32cd ||

खलस्य प्रकरान्कुर्यान्मण्डल-अन्ते समाश्रितान् । ।। ०२.२४.३३अ ब ।।
khalasya prakarānkuryānmaṇḍala-ante samāśritān | || 02.24.33a ba ||

अनग्निकाः सौदकाश्च खले स्युः परिकर्मिणः ।। ०२.२४.३३च्द् ।।
anagnikāḥ saudakāśca khale syuḥ parikarmiṇaḥ || 02.24.33cd ||

सुरा-अध्यक्षः सुरा-किण्व-व्यवहारान्दुर्गे जन-पदे स्कन्ध-आवारे वा तज्-जात-सुरा-किण्व-व्यवहारिभिः कारयेद् । एक-मुखं अनेक-मुखं वा विक्रय-क्रय-वशेन वा ।। ०२.२५.०१ ।।
surā-adhyakṣaḥ surā-kiṇva-vyavahārāndurge jana-pade skandha-āvāre vā taj-jāta-surā-kiṇva-vyavahāribhiḥ kārayed | eka-mukhaṃ aneka-mukhaṃ vā vikraya-kraya-vaśena vā || 02.25.01 ||

षट्-शतं अत्ययं अन्यत्र कर्तृ-क्रेतृ-विक्रेतृऋणां स्थापयेत् ।। ०२.२५.०२ ।।
ṣaṭ-śataṃ atyayaṃ anyatra kartṛ-kretṛ-vikretṛṛṇāṃ sthāpayet || 02.25.02 ||

ग्रामादनिर्णयणं असम्पातं च सुरायाः । प्रमाद-भयात्कर्मसु ञ्जिर्दिष्टानाम् । मर्याद-अतिक्रम-भयादार्याणाम् । उत्साह-भयाच्च तीष्क्णानां ।। ०२.२५.०३ ।।
grāmādanirṇayaṇaṃ asampātaṃ ca surāyāḥ | pramāda-bhayātkarmasu ñjirdiṣṭānām | maryāda-atikrama-bhayādāryāṇām | utsāha-bhayācca tīṣkṇānāṃ || 02.25.03 ||

लक्षितं अल्पं वा चतुर्-भागं अर्ध-कुडुबं कुडुबं अर्ध-प्रस्थं प्रस्थं वाइति ज्ञात-शौचा निर्हरेयुः ।। ०२.२५.०४ ।।
lakṣitaṃ alpaṃ vā catur-bhāgaṃ ardha-kuḍubaṃ kuḍubaṃ ardha-prasthaṃ prasthaṃ vāiti jñāta-śaucā nirhareyuḥ || 02.25.04 ||

पान-अगारेषु वा पिबेयुरसंचारिणः ।। ०२.२५.०५ ।।
pāna-agāreṣu vā pibeyurasaṃcāriṇaḥ || 02.25.05 ||

निक्षेप-उपनिधि-प्रयोग-अपहृतानां अनिष्ट-उपगतानां च द्रव्याणां ज्ञान-अर्थं अस्वामिकं कुप्यं हिरण्यं चौपलभ्य निष्केप्तारं अन्यत्र व्यपदेशेन ग्राहयेद् । अतिव्यय-कर्तारं अनायति-व्ययं च ।। ०२.२५.०६ ।।
nikṣepa-upanidhi-prayoga-apahṛtānāṃ aniṣṭa-upagatānāṃ ca dravyāṇāṃ jñāna-arthaṃ asvāmikaṃ kupyaṃ hiraṇyaṃ caupalabhya niṣkeptāraṃ anyatra vyapadeśena grāhayed | ativyaya-kartāraṃ anāyati-vyayaṃ ca || 02.25.06 ||

न चानर्घेण कालिकां वा सुरां दद्याद् । अन्यत्र दुष्ट-सुरायाः ।। ०२.२५.०७ ।।
na cānargheṇa kālikāṃ vā surāṃ dadyād | anyatra duṣṭa-surāyāḥ || 02.25.07 ||

तां अन्यत्र विक्रापयेत् ।। ०२.२५.०८ ।।
tāṃ anyatra vikrāpayet || 02.25.08 ||

दास-कर्म-करेभ्यो वा वेतनं दद्यात् ।। ०२.२५.०९ ।।
dāsa-karma-karebhyo vā vetanaṃ dadyāt || 02.25.09 ||

वाहन-प्रतिपानं सूकर-पोषणं वा दद्यात् ।। ०२.२५.१० ।।
vāhana-pratipānaṃ sūkara-poṣaṇaṃ vā dadyāt || 02.25.10 ||

पान-अगाराण्य्-अनेक-कक्ष्याणि विभक्त-शयन-आसनवन्ति पान-उद्देशानि गन्ध-माल्य-उदकवन्ति ऋतु-सुखानि कारयेत् ।। ०२.२५.११ ।।
pāna-agārāṇy-aneka-kakṣyāṇi vibhakta-śayana-āsanavanti pāna-uddeśāni gandha-mālya-udakavanti ṛtu-sukhāni kārayet || 02.25.11 ||

तत्रस्थाः प्रकृत्य्-औत्पत्तिकौ व्ययौ गूढा विद्युः । आगन्तूंश्च ।। ०२.२५.१२ ।।
tatrasthāḥ prakṛty-autpattikau vyayau gūḍhā vidyuḥ | āgantūṃśca || 02.25.12 ||

क्रेतृऋणां मत्त-सुप्तानां अलङ्कारात्छादन-हिरण्यानि च विद्युः ।। ०२.२५.१३ ।।
kretṛṛṇāṃ matta-suptānāṃ alaṅkārātchādana-hiraṇyāni ca vidyuḥ || 02.25.13 ||

तन्-नाशे वणिजस्तच्च तावच्च दण्डं दद्युः ।। ०२.२५.१४ ।।
tan-nāśe vaṇijastacca tāvacca daṇḍaṃ dadyuḥ || 02.25.14 ||

वणिजश्स्तु संवृतेषु कक्ष्या-विभागेषु स्व-दासीभिः पेशल-रूपाभिरागन्तूनां वास्तव्यानां चऽर्य-रूपाणां मत्त-सुप्तानां भावं विद्युः ।। ०२.२५.१५ ।।
vaṇijaśstu saṃvṛteṣu kakṣyā-vibhāgeṣu sva-dāsībhiḥ peśala-rūpābhirāgantūnāṃ vāstavyānāṃ ca'rya-rūpāṇāṃ matta-suptānāṃ bhāvaṃ vidyuḥ || 02.25.15 ||

मेदक-प्रसन्न-आसव-अरिष्ट-मैरेय-मधूनां ।। ०२.२५.१६ ।।
medaka-prasanna-āsava-ariṣṭa-maireya-madhūnāṃ || 02.25.16 ||

उदक-द्रोणं तण्डुलानां अर्ध-आढकं त्रयः प्रस्थाः किण्वस्यैति मेदक-योगः ।। ०२.२५.१७ ।।
udaka-droṇaṃ taṇḍulānāṃ ardha-āḍhakaṃ trayaḥ prasthāḥ kiṇvasyaiti medaka-yogaḥ || 02.25.17 ||

द्वादश-आढकं पिष्टस्य पञ्च प्रस्थाः किण्वस्य क्रमुक-त्वक्-फल-युक्तो वा जाति-सम्भारः प्रसन्ना-योगः ।। ०२.२५.१८ ।।
dvādaśa-āḍhakaṃ piṣṭasya pañca prasthāḥ kiṇvasya kramuka-tvak-phala-yukto vā jāti-sambhāraḥ prasannā-yogaḥ || 02.25.18 ||

कपित्थ-तुला फाणितं पञ्च-तौलिकं प्रस्थो मधुन इत्यासव-योगः ।। ०२.२५.१९ ।।
kapittha-tulā phāṇitaṃ pañca-taulikaṃ prastho madhuna ityāsava-yogaḥ || 02.25.19 ||

पाद्-अधिको ज्येष्ठः पाद-हीनः कनिष्ठः ।। ऊ२.२५.२० ।।
pād-adhiko jyeṣṭhaḥ pāda-hīnaḥ kaniṣṭhaḥ || ū2.25.20 ||

चिकित्सक-प्रमाणाः प्रत्येकशो विकाराणां अरिष्टाः ।। ऊ२.२५.२१ ।।
cikitsaka-pramāṇāḥ pratyekaśo vikārāṇāṃ ariṣṭāḥ || ū2.25.21 ||

मेष-शृङ्गी-त्वक्-क्वाथ-अभिषुतो गुड-प्रतीवापः पिप्पली-मरिच-सम्भारस्त्रि-फला-युक्तो वा मैरेयः ।। ऊ२.२५.२२ ।।
meṣa-śṛṅgī-tvak-kvātha-abhiṣuto guḍa-pratīvāpaḥ pippalī-marica-sambhārastri-phalā-yukto vā maireyaḥ || ū2.25.22 ||

गुड-युक्तानां वा सर्वेषां त्रि-फला-सम्भारः ।। य़्२.२५.२३ ।।
guḍa-yuktānāṃ vā sarveṣāṃ tri-phalā-sambhāraḥ || ya़्2.25.23 ||

मृद्वीका-रसो मधु ।। ऊ२.२५.२४ ।।
mṛdvīkā-raso madhu || ū2.25.24 ||

तस्य स्व-देशो व्याख्यानं कापि-शायनं हार-हूरकं इति ।। उ२.२५.२५ ।।
tasya sva-deśo vyākhyānaṃ kāpi-śāyanaṃ hāra-hūrakaṃ iti || u2.25.25 ||

माषकलनीद्रोणमामं सिद्धं वा त्रि-भाग-अधिक-तण्डुलं मोरट-आदीनां कार्षिक-भाग-युक्तं किण्व-बन्धः ।। ऊ२.२५.२६ ।।
māṣakalanīdroṇamāmaṃ siddhaṃ vā tri-bhāga-adhika-taṇḍulaṃ moraṭa-ādīnāṃ kārṣika-bhāga-yuktaṃ kiṇva-bandhaḥ || ū2.25.26 ||

पाठा-लोघ्र-तेजोवत्य्-एला-वालुक-मधुक-मधु-रसा-प्रियङ्गु-दारु-हरिद्रा-मरिच-पिप्पलीनां च पञ्च-कार्षिकः सम्भार-योगो मेदकस्य प्रसन्नायाश्च ।। ०२.२५.२७ ।।
pāṭhā-loghra-tejovaty-elā-vāluka-madhuka-madhu-rasā-priyaṅgu-dāru-haridrā-marica-pippalīnāṃ ca pañca-kārṣikaḥ sambhāra-yogo medakasya prasannāyāśca || 02.25.27 ||

मधुक-निर्यूह-युक्ता कट-शर्करा वर्ण-प्रसादनी च ।। ०२.२५.२८ ।।
madhuka-niryūha-yuktā kaṭa-śarkarā varṇa-prasādanī ca || 02.25.28 ||

चोच-चित्रक-विलङ्ग-गज-पिप्पलीनां च कार्षिकः क्रमुक-मधुक-मुस्ता-लोध्राणां द्वि-कार्षिकश्चऽसव-सम्भारः ।। ०२.२५.२९ ।।
coca-citraka-vilaṅga-gaja-pippalīnāṃ ca kārṣikaḥ kramuka-madhuka-mustā-lodhrāṇāṃ dvi-kārṣikaśca'sava-sambhāraḥ || 02.25.29 ||

दश-भागश्चएषां बीज-बन्धः ।। ०२.२५.३० ।।
daśa-bhāgaścaeṣāṃ bīja-bandhaḥ || 02.25.30 ||

प्रसन्ना-योगः श्वेत-सुरायाः ।। ०२.२५.३१ ।।
prasannā-yogaḥ śveta-surāyāḥ || 02.25.31 ||

सहकार-सुरा रस-उत्तरा बीज-उत्तरा वा महा-सुरा सम्भारिकी वा ।। ०२.२५.३२ ।।
sahakāra-surā rasa-uttarā bīja-uttarā vā mahā-surā sambhārikī vā || 02.25.32 ||

तासां मोरटा-पलाश-पत्तूर-मेष-शृङ्गी-करञ्ज-क्षीर-वृक्ष-कषाय-भावितं दग्ध-कट-शर्करा-चूर्णं लोघ्र-चित्रक-विलङ्ग-पाठा-मुस्ता-कलिङ्ग-यव-दारु-हरिद्र-इन्दीवर-शत-पुष्प-अपामार्ग-सप्त-पर्ण-निम्ब-आस्फोत-कल्क-अर्ध-युक्तं अन्तर्-नखो मुष्टिः कुम्भीं राज-पेयां प्रसादयति ।। ०२.२५.३३ ।।
tāsāṃ moraṭā-palāśa-pattūra-meṣa-śṛṅgī-karañja-kṣīra-vṛkṣa-kaṣāya-bhāvitaṃ dagdha-kaṭa-śarkarā-cūrṇaṃ loghra-citraka-vilaṅga-pāṭhā-mustā-kaliṅga-yava-dāru-haridra-indīvara-śata-puṣpa-apāmārga-sapta-parṇa-nimba-āsphota-kalka-ardha-yuktaṃ antar-nakho muṣṭiḥ kumbhīṃ rāja-peyāṃ prasādayati || 02.25.33 ||

फाणितः पञ्च-पलिकश्चात्र रस-वृद्धिर्देयः ।। ०२.२५.३४ ।।
phāṇitaḥ pañca-palikaścātra rasa-vṛddhirdeyaḥ || 02.25.34 ||

कुटुम्बिनः कृत्येषु श्वेत-सुराम् । औषध-अर्थं वारिष्टम् । अन्यद्वा कर्तुं लभेरन् ।। ०२.२५.३५ ।।
kuṭumbinaḥ kṛtyeṣu śveta-surām | auṣadha-arthaṃ vāriṣṭam | anyadvā kartuṃ labheran || 02.25.35 ||

उत्सव-समाज-यात्रासु चतुर्-अहः सौरिको देयः ।। ०२.२५.३६ ।।
utsava-samāja-yātrāsu catur-ahaḥ sauriko deyaḥ || 02.25.36 ||

तेष्वननुज्ञातानां प्रहवन-अन्तं दैवसिकं अत्ययं गृह्णीयात् ।। ०२.२५.३७ ।।
teṣvananujñātānāṃ prahavana-antaṃ daivasikaṃ atyayaṃ gṛhṇīyāt || 02.25.37 ||

सुरा-किण्व-विचयं स्त्रियो बालाश्च कुर्युः ।। ०२.२५.३८ ।।
surā-kiṇva-vicayaṃ striyo bālāśca kuryuḥ || 02.25.38 ||

अराज-पण्याः पञ्चकं शतं शुल्कं दद्युः । सुरका-मेदक-अरिष्ट-मधु-फल-आम्ल-आम्ल-शीधूनां च ।। ०२.२५.३९ ।।
arāja-paṇyāḥ pañcakaṃ śataṃ śulkaṃ dadyuḥ | surakā-medaka-ariṣṭa-madhu-phala-āmla-āmla-śīdhūnāṃ ca || 02.25.39 ||

अह्नश्च विक्रयं ज्ञात्वा व्याजीं मान-हिरण्ययोः । ।। ०२.२५.४०अ ब ।।
ahnaśca vikrayaṃ jñātvā vyājīṃ māna-hiraṇyayoḥ | || 02.25.40a ba ||

तथा वैधरणं कुर्यादुचितं चानुवर्तयेत् ।। ०२.२५.४०च्द् ।।
tathā vaidharaṇaṃ kuryāducitaṃ cānuvartayet || 02.25.40cd ||

सूना-अध्यक्षः प्रदिष्ट-अभयानां अभय-वन-वासिनां च मृग-पशु-पक्षि-मत्स्यानां बन्ध-वध-हिंसायां उत्तमं दण्डं कारयेत् । कुटुम्बिनां अभय-वन-परिग्रहेषु मध्यमं ।। ०२.२६.०१ ।।
sūnā-adhyakṣaḥ pradiṣṭa-abhayānāṃ abhaya-vana-vāsināṃ ca mṛga-paśu-pakṣi-matsyānāṃ bandha-vadha-hiṃsāyāṃ uttamaṃ daṇḍaṃ kārayet | kuṭumbināṃ abhaya-vana-parigraheṣu madhyamaṃ || 02.26.01 ||

अप्रवृत्त-वधानां मत्स्य-पक्षिणां बन्ध-वध-हिंसायां पाद-ऊन-सप्त-विंशति-पणं अत्ययं कुर्यात् । मृग-पशूनां द्वि-गुणं ।। ०२.२६.०२ ।।
apravṛtta-vadhānāṃ matsya-pakṣiṇāṃ bandha-vadha-hiṃsāyāṃ pāda-ūna-sapta-viṃśati-paṇaṃ atyayaṃ kuryāt | mṛga-paśūnāṃ dvi-guṇaṃ || 02.26.02 ||

प्रवृत्त-हिंसानां अपरिगृहीतानां षड्-भागं गृह्णीयात् । मत्स्य-पक्षिणां दश-भागं वाअधिकम् । मृग-पशूनां शुल्कं वाअधिकं ।। ०२.२६.०३ ।।
pravṛtta-hiṃsānāṃ aparigṛhītānāṃ ṣaḍ-bhāgaṃ gṛhṇīyāt | matsya-pakṣiṇāṃ daśa-bhāgaṃ vāadhikam | mṛga-paśūnāṃ śulkaṃ vāadhikaṃ || 02.26.03 ||

पक्षि-मृगाणां जीवत्षड्-भागं अभय-वनेषु प्रमुञ्चेत् ।। ०२.२६.०४ ।।
pakṣi-mṛgāṇāṃ jīvatṣaḍ-bhāgaṃ abhaya-vaneṣu pramuñcet || 02.26.04 ||

सामुद्र-हस्त्य्-अश्व-पुरुष-वृष-गर्दभ-आकृतयो मत्स्याः सारसा नऽदेयास्तटाक-कुल्या-उद्भवा वा क्रौञ्च-उत्क्रोशक-दात्यूह-हंस-चक्रवाक-जीवन्-जीवक-भृङ्ग-राज-चकोर-मत्त-कोकिल-मयूर-शुक-मदन-शारिका विहार-पक्षिणो मङ्गल्याश्चान्येअपि प्राणिनः पक्षि-मृगा हिंसा-बाधेभ्यो रक्ष्याः ।। ०२.२६.०५ ।।
sāmudra-hasty-aśva-puruṣa-vṛṣa-gardabha-ākṛtayo matsyāḥ sārasā na'deyāstaṭāka-kulyā-udbhavā vā krauñca-utkrośaka-dātyūha-haṃsa-cakravāka-jīvan-jīvaka-bhṛṅga-rāja-cakora-matta-kokila-mayūra-śuka-madana-śārikā vihāra-pakṣiṇo maṅgalyāścānyeapi prāṇinaḥ pakṣi-mṛgā hiṃsā-bādhebhyo rakṣyāḥ || 02.26.05 ||

रक्षा-अतिक्रमे पूर्वः साहस-दण्डः ।। ०२.२६.०६ ।।
rakṣā-atikrame pūrvaḥ sāhasa-daṇḍaḥ || 02.26.06 ||

मृग-पशूनां अनस्थि-मांसं सद्यो-हतं विक्रीणीरन् ।। ०२.२६.०७ ।।
mṛga-paśūnāṃ anasthi-māṃsaṃ sadyo-hataṃ vikrīṇīran || 02.26.07 ||

अस्थिमतः प्रतिपातं दद्युः ।। ०२.२६.०८ ।।
asthimataḥ pratipātaṃ dadyuḥ || 02.26.08 ||

तुला-हीने हीन-अष्ट-गुणं ।। ०२.२६.०९ ।।
tulā-hīne hīna-aṣṭa-guṇaṃ || 02.26.09 ||

वत्सो वृषो धेनुश्चएषां अवध्याः ।। ०२.२६.१० ।।
vatso vṛṣo dhenuścaeṣāṃ avadhyāḥ || 02.26.10 ||

घ्नतः पञ्चाशत्को दण्डः । क्लिष्ट-घातं घातयतश्च ।। ०२.२६.११ ।।
ghnataḥ pañcāśatko daṇḍaḥ | kliṣṭa-ghātaṃ ghātayataśca || 02.26.11 ||

परिशूनं अशिरः-पाद-अस्थि विगन्धं स्वयं-मृतं च न विक्रीणीरन् ।। ०२.२६.१२ ।।
pariśūnaṃ aśiraḥ-pāda-asthi vigandhaṃ svayaṃ-mṛtaṃ ca na vikrīṇīran || 02.26.12 ||

अन्यथा द्वादश-पणो दण्डः ।। ०२.२६.१३ ।।
anyathā dvādaśa-paṇo daṇḍaḥ || 02.26.13 ||

दुष्टाः पशु-मृग-व्याला मत्स्यश्चाभय-चारिणः । ।। ०२.२६.१४अ ब ।।
duṣṭāḥ paśu-mṛga-vyālā matsyaścābhaya-cāriṇaḥ | || 02.26.14a ba ||

अन्यत्र गुप्ति-स्थानेभ्यो वध-बन्धं अवाप्नुयुः ।। ०२.२६.१४च्द् ।।
anyatra gupti-sthānebhyo vadha-bandhaṃ avāpnuyuḥ || 02.26.14cd ||

गणिका-अध्यक्षो गणिका-अन्वयां अगणिका-अन्वयां वा रूप-यौवन-शिल्प-सम्पन्नां सहस्रेण गणिकां कारयेत् । कुटुम्ब-अर्धेन प्रतिगणिकां ।। ०२.२७.०१ ।।
gaṇikā-adhyakṣo gaṇikā-anvayāṃ agaṇikā-anvayāṃ vā rūpa-yauvana-śilpa-sampannāṃ sahasreṇa gaṇikāṃ kārayet | kuṭumba-ardhena pratigaṇikāṃ || 02.27.01 ||

निष्पतिता-प्रेतयोर्दुहिता भगिनी वा कुटुम्बं भरेत । माता वा प्रतिगणिकां स्थापयेत् ।। ०२.२७.०२ ।।
niṣpatitā-pretayorduhitā bhaginī vā kuṭumbaṃ bhareta | mātā vā pratigaṇikāṃ sthāpayet || 02.27.02 ||

तासां अभावे राजा हरेत् ।। ०२.२७.०३ ।।
tāsāṃ abhāve rājā haret || 02.27.03 ||

सौभाग्य-अलंकार-वृद्ध्या सहस्रेण वारं कनिष्ठं मध्यमं उत्तमं वाआरोपयेत्छत्र-भृङ्गार-व्यजन-शिबिका-पीठिका-रथेषु च विशेष-अर्थं ।। ०२.२७.०४ ।।
saubhāgya-alaṃkāra-vṛddhyā sahasreṇa vāraṃ kaniṣṭhaṃ madhyamaṃ uttamaṃ vāāropayetchatra-bhṛṅgāra-vyajana-śibikā-pīṭhikā-ratheṣu ca viśeṣa-arthaṃ || 02.27.04 ||

सौभाग्य-भङ्गे मातृकां कुर्यात् ।। ०२.२७.०५ ।।
saubhāgya-bhaṅge mātṛkāṃ kuryāt || 02.27.05 ||

निष्क्रयश्चतुर्-विंशति-साहस्रो गणिकायाः । द्वादश-साहस्रो गणिका-पुत्रस्य ।। ०२.२७.०६ ।।
niṣkrayaścatur-viṃśati-sāhasro gaṇikāyāḥ | dvādaśa-sāhasro gaṇikā-putrasya || 02.27.06 ||

अष्ट-वर्षात्प्रभृति राज्ञः कुशीलव-कर्म कुर्यात् ।। ०२.२७.०७ ।।
aṣṭa-varṣātprabhṛti rājñaḥ kuśīlava-karma kuryāt || 02.27.07 ||

गणिका-दासी भग्न-भोगा कोष्ठ-अगारे महानसे वा कर्म कुर्यात् ।। ०२.२७.०८ ।।
gaṇikā-dāsī bhagna-bhogā koṣṭha-agāre mahānase vā karma kuryāt || 02.27.08 ||

अविशन्ती सपाद-पणं अवरुद्धा मास-वेतनं दद्यात् ।। ०२.२७.०९ ।।
aviśantī sapāda-paṇaṃ avaruddhā māsa-vetanaṃ dadyāt || 02.27.09 ||

भोगं दायमायं व्ययं आयतिं च गणिकाया निबन्धयेत् । अति-व्यय-कर्म च वारयेत् ।। ०२.२७.१० ।।
bhogaṃ dāyamāyaṃ vyayaṃ āyatiṃ ca gaṇikāyā nibandhayet | ati-vyaya-karma ca vārayet || 02.27.10 ||

मातृ-हस्तादन्यत्र अभरण-न्यासे स-पाद-चतुष्-पणो दण्डः ।। ०२.२७.११ ।।
mātṛ-hastādanyatra abharaṇa-nyāse sa-pāda-catuṣ-paṇo daṇḍaḥ || 02.27.11 ||

स्वापतेयं विक्रयं आधानं वा नयन्त्याः स-पाद-पञ्चाशत्-पणः पणोअर्ध-पण-च्छेदने ।। ०२.२७.१२ ।।
svāpateyaṃ vikrayaṃ ādhānaṃ vā nayantyāḥ sa-pāda-pañcāśat-paṇaḥ paṇoardha-paṇa-cchedane || 02.27.12 ||

अकामायाः कुमार्या वा साहसे उत्तमो दण्डः । स-कामायाः पूर्वः साहस-दण्डः ।। ०२.२७.१३ ।।
akāmāyāḥ kumāryā vā sāhase uttamo daṇḍaḥ | sa-kāmāyāḥ pūrvaḥ sāhasa-daṇḍaḥ || 02.27.13 ||

गणिकां अकामां रुन्धतो निष्पातयतो वा व्रण-विदारणेन वा रूपं-उपघ्नतः सहस्रं दण्डः ।। ०२.२७.१४ ।।
gaṇikāṃ akāmāṃ rundhato niṣpātayato vā vraṇa-vidāraṇena vā rūpaṃ-upaghnataḥ sahasraṃ daṇḍaḥ || 02.27.14 ||

स्थान्-विशेषेण वा दण्ड-वृद्धिः आ-निष्क्रय-द्वि-गुणात् ।। ०२.२७.१५ ।।
sthān-viśeṣeṇa vā daṇḍa-vṛddhiḥ ā-niṣkraya-dvi-guṇāt || 02.27.15 ||

प्राप्त-अधिकारं गणिकां घतयतो निष्क्रय-त्रि-गुणो दण्डः ।। ०२.२७.१६ ।।
prāpta-adhikāraṃ gaṇikāṃ ghatayato niṣkraya-tri-guṇo daṇḍaḥ || 02.27.16 ||

मातृका-दुहितृका-रूप-दासीनां घाते उत्तमः साहस-दण्डः ।। ०२.२७.१७ ।।
mātṛkā-duhitṛkā-rūpa-dāsīnāṃ ghāte uttamaḥ sāhasa-daṇḍaḥ || 02.27.17 ||

सर्वत्र प्रथमेअपराधे प्रथमः । द्वितीये द्वि-गुणः । तृतीये त्रि-गुणः । चतुर्थे यथा-कामी स्यात् ।। ०२.२७.१८ ।।
sarvatra prathameaparādhe prathamaḥ | dvitīye dvi-guṇaḥ | tṛtīye tri-guṇaḥ | caturthe yathā-kāmī syāt || 02.27.18 ||

राज-आज्ञया पुरुषं अनभिगच्छन्ती गणिका शिफा-सहस्रं लभीत । पञ्च-सहस्रं वा दण्डः ।। ०२.२७.१९ ।।
rāja-ājñayā puruṣaṃ anabhigacchantī gaṇikā śiphā-sahasraṃ labhīta | pañca-sahasraṃ vā daṇḍaḥ || 02.27.19 ||

भोगं गृहीत्वा द्विषत्या भोग-द्वि-गुणो दण्डः ।। ०२.२७.२० ।।
bhogaṃ gṛhītvā dviṣatyā bhoga-dvi-guṇo daṇḍaḥ || 02.27.20 ||

वसति-भोग-अपहारे भोगं अष्ट-गुणं दद्यादन्यत्र व्याधि-पुरुष-दोषेभ्यः ।। ०२.२७.२१ ।।
vasati-bhoga-apahāre bhogaṃ aṣṭa-guṇaṃ dadyādanyatra vyādhi-puruṣa-doṣebhyaḥ || 02.27.21 ||

पुरुषं घ्नत्याश्चिता-प्रतापेअप्सु प्रवेशनं वा ।। ०२.२७.२२ ।।
puruṣaṃ ghnatyāścitā-pratāpeapsu praveśanaṃ vā || 02.27.22 ||

गणिका-भरणं अर्थं भोगं वाअपहरतोअष्ट-गुणो दण्डः ।। ०२.२७.२३ ।।
gaṇikā-bharaṇaṃ arthaṃ bhogaṃ vāapaharatoaṣṭa-guṇo daṇḍaḥ || 02.27.23 ||

गणिका भोगं आयतिं पुरुषं च निवेदयेत् ।। ०२.२७.२४ ।।
gaṇikā bhogaṃ āyatiṃ puruṣaṃ ca nivedayet || 02.27.24 ||

एतेन नट-नर्तक-गायन-वादक-वाग्-जीवन-कुशीलव-प्लवक-सौभिक-चारणानां स्त्री-व्यवहारिणां स्त्रियो गूढ-आजीवाश्च व्याख्याताः ।। ०२.२७.२५ ।।
etena naṭa-nartaka-gāyana-vādaka-vāg-jīvana-kuśīlava-plavaka-saubhika-cāraṇānāṃ strī-vyavahāriṇāṃ striyo gūḍha-ājīvāśca vyākhyātāḥ || 02.27.25 ||

तेषां तूर्यं आगन्तुकं पञ्च-पणं प्रेक्षा-वेतनं दद्यात् ।। ०२.२७.२६ ।।
teṣāṃ tūryaṃ āgantukaṃ pañca-paṇaṃ prekṣā-vetanaṃ dadyāt || 02.27.26 ||

रूप-आजीवा भोग-द्वय-गुणं मासं दद्युः ।। ०२.२७.२७ ।।
rūpa-ājīvā bhoga-dvaya-guṇaṃ māsaṃ dadyuḥ || 02.27.27 ||

गीत-वाद्य-पाठ्य-नृत्य-नाट्य-अक्षर-चित्र-वीणा-वेणु-मृदङ्ग-पर-चित्त-ज्ञान-गन्ध-माल्य-सम्यूहन-संवादन-संवाहन-वैशिक-कला-ज्ञानानि गणिका दासी रङ्ग-उपजीविनीश्च ग्राहयतो राज-मण्डलादाजीवं कुर्यात् ।। ०२.२७.२८ ।।
gīta-vādya-pāṭhya-nṛtya-nāṭya-akṣara-citra-vīṇā-veṇu-mṛdaṅga-para-citta-jñāna-gandha-mālya-samyūhana-saṃvādana-saṃvāhana-vaiśika-kalā-jñānāni gaṇikā dāsī raṅga-upajīvinīśca grāhayato rāja-maṇḍalādājīvaṃ kuryāt || 02.27.28 ||

गणिका-पुत्रान्रङ्ग-उपजीविनां च मुख्यान्निष्पादयेयुः । सर्व-ताल-अवचराणां च ।। ०२.२७.२९ ।।
gaṇikā-putrānraṅga-upajīvināṃ ca mukhyānniṣpādayeyuḥ | sarva-tāla-avacarāṇāṃ ca || 02.27.29 ||

संज्ञा-भाषा-अन्तरज्ञाश्च स्त्रियस्तेषां अनात्मसु । ।। ०२.२७.३०अ ब ।।
saṃjñā-bhāṣā-antarajñāśca striyasteṣāṃ anātmasu | || 02.27.30a ba ||

चार-घात-प्रमाद-अर्थं प्रयोज्या बन्धु-वाहनाः ।। ०२.२७.३०च्द् ।।
cāra-ghāta-pramāda-arthaṃ prayojyā bandhu-vāhanāḥ || 02.27.30cd ||

नाव्-अध्यक्षः समुद्र-सम्यान-नदी-मुखतर-प्रचारान्देव-सरो-विसरो-नदी-तरांश्च स्थानीय-आदिष्ववेक्षेत ।। ०२.२८.०१ ।।
nāv-adhyakṣaḥ samudra-samyāna-nadī-mukhatara-pracārāndeva-saro-visaro-nadī-tarāṃśca sthānīya-ādiṣvavekṣeta || 02.28.01 ||

तद्-वेला-कूल-ग्रामाः क्लृप्तं दद्युः ।। ०२.२८.०२ ।।
tad-velā-kūla-grāmāḥ klṛptaṃ dadyuḥ || 02.28.02 ||

मत्स्य-बन्धका नौका-भाटकं षड्-भागं दद्युः ।। ०२.२८.०३ ।।
matsya-bandhakā naukā-bhāṭakaṃ ṣaḍ-bhāgaṃ dadyuḥ || 02.28.03 ||

पत्तन-अनुवृत्तं शुल्क-भागं वणिजो दद्युः । यात्रा-वेतनं राज-नौभिः सम्पतन्तः ।। ०२.२८.०४ ।।
pattana-anuvṛttaṃ śulka-bhāgaṃ vaṇijo dadyuḥ | yātrā-vetanaṃ rāja-naubhiḥ sampatantaḥ || 02.28.04 ||

शङ्ख-मुक्ता-ग्राहिणो नौ-भाटकं दद्युः । स्व-नौभिर्वा तरेयुः ।। ०२.२८.०५ ।।
śaṅkha-muktā-grāhiṇo nau-bhāṭakaṃ dadyuḥ | sva-naubhirvā tareyuḥ || 02.28.05 ||

अध्यक्षश्चएषां खन्य्-अध्यक्षेण व्याख्यातः ।। ०२.२८.०६ ।।
adhyakṣaścaeṣāṃ khany-adhyakṣeṇa vyākhyātaḥ || 02.28.06 ||

पत्तन-अध्यक्ष-निबद्धं पण्य-पत्तन-चारित्रं नाव्-अध्यक्षः पालयेत् ।। ०२.२८.०७ ।।
pattana-adhyakṣa-nibaddhaṃ paṇya-pattana-cāritraṃ nāv-adhyakṣaḥ pālayet || 02.28.07 ||

मूढ-वात-आहता नावः पिताइवानुगृह्णीयात् ।। ०२.२८.०८ ।।
mūḍha-vāta-āhatā nāvaḥ pitāivānugṛhṇīyāt || 02.28.08 ||

उदक-प्राप्तं पण्यं अशुल्कं अर्ध-शुल्कं वा कुर्यात् ।। ०२.२८.०९ ।।
udaka-prāptaṃ paṇyaṃ aśulkaṃ ardha-śulkaṃ vā kuryāt || 02.28.09 ||

यथा-निर्दिष्टाश्चएताः पण्य-पत्तन-यात्रा-कालेषु प्रेषयेत् ।। ०२.२८.१० ।।
yathā-nirdiṣṭāścaetāḥ paṇya-pattana-yātrā-kāleṣu preṣayet || 02.28.10 ||

सम्यातीर्नावः क्षेत्र-अनुगताः शुल्कं याचेत् ।। ०२.२८.११ ।।
samyātīrnāvaḥ kṣetra-anugatāḥ śulkaṃ yācet || 02.28.11 ||

हिंस्रिका निर्घातयेत् । अमित्र-विषय-अतिगाः पण्य-पत्तन-चारित्र-उपघातिकाश्च ।। ०२.२८.१२ ।।
hiṃsrikā nirghātayet | amitra-viṣaya-atigāḥ paṇya-pattana-cāritra-upaghātikāśca || 02.28.12 ||

शासक-निर्यामक-दात्र--रश्मि-ग्राहक-उत्सेचक-अधिष्ठिताश्च महा-नावो हेमन्त-ग्रीष्म-तार्यासु महा-नदीषु प्रयोजयेत् । क्षुद्रिकाः क्षुद्रिकासु वर्षा-स्राविणीषु ।। ०२.२८.१३ ।।
śāsaka-niryāmaka-dātra--raśmi-grāhaka-utsecaka-adhiṣṭhitāśca mahā-nāvo hemanta-grīṣma-tāryāsu mahā-nadīṣu prayojayet | kṣudrikāḥ kṣudrikāsu varṣā-srāviṇīṣu || 02.28.13 ||

बाध-तीर्थाश्चएताः कार्या राज-द्विष्ट-कारिणां तरण-भयात् ।। ०२.२८.१४ ।।
bādha-tīrthāścaetāḥ kāryā rāja-dviṣṭa-kāriṇāṃ taraṇa-bhayāt || 02.28.14 ||

अकालेअतीर्थे च तरतः पूर्वः साहस-दण्डः ।। ०२.२८.१५ ।।
akāleatīrthe ca tarataḥ pūrvaḥ sāhasa-daṇḍaḥ || 02.28.15 ||

काले तीर्थे चानिषृष्ट-तारिणः पाद-ऊन-सप्त-विंशति-पणस्तर-अत्ययः ।। ०२.२८.१६ ।।
kāle tīrthe cāniṣṛṣṭa-tāriṇaḥ pāda-ūna-sapta-viṃśati-paṇastara-atyayaḥ || 02.28.16 ||

कैवर्तक-अष्ट-तृण-भार-पुष्प-फल-वाट-षण्ड-गो-पालकानां अनत्ययः । सम्भाव्य-दूत-अनुपातिनां च सेना-भाण्ड-प्रयोगाणां च स्व-तरणैस्तरताम् । बीज-भक्त-द्रव्य-उपस्करांश्चऽनूप-ग्रामाणां तारयतां ।। ०२.२८.१७ ।।
kaivartaka-aṣṭa-tṛṇa-bhāra-puṣpa-phala-vāṭa-ṣaṇḍa-go-pālakānāṃ anatyayaḥ | sambhāvya-dūta-anupātināṃ ca senā-bhāṇḍa-prayogāṇāṃ ca sva-taraṇaistaratām | bīja-bhakta-dravya-upaskarāṃśca'nūpa-grāmāṇāṃ tārayatāṃ || 02.28.17 ||

ब्राह्मण-प्रव्रजित-बाल-वृद्ध-व्याधित-शासन-हर-गर्भिण्यो नाव्-अध्यक्ष-मुद्राभिस्तरेयुः ।। ०२.२८.१८ ।।
brāhmaṇa-pravrajita-bāla-vṛddha-vyādhita-śāsana-hara-garbhiṇyo nāv-adhyakṣa-mudrābhistareyuḥ || 02.28.18 ||

कृत-प्रवेशाः पारविषयिकाः सार्थ-प्रमाणा वा प्रविशेयुः ।। ०२.२८.१९ ।।
kṛta-praveśāḥ pāraviṣayikāḥ sārtha-pramāṇā vā praviśeyuḥ || 02.28.19 ||

परस्य भार्यां कन्यां वित्तं वाअपहरन्तं शवित्तं वाअपहरन्तं शङ्कितं आविग्नं उद्भाण्डी-कृतं महा-भाण्डेन मूर्ध्नि भारेणावच्छादयन्तं सद्यो-गृहीत-लिङ्गिनं अलिङ्गिनं वा प्रव्रजितं अलक्ष्य-व्याधितं भय-विकारिणं गूढ-सार-भाण्ड-शासन-शस्त्र-अग्नियोगं विष-हस्तं दीर्घ-पथिकं अमुद्रं चौपग्राहयेत् ।। ०२.२८.२० ।।
parasya bhāryāṃ kanyāṃ vittaṃ vāapaharantaṃ śavittaṃ vāapaharantaṃ śaṅkitaṃ āvignaṃ udbhāṇḍī-kṛtaṃ mahā-bhāṇḍena mūrdhni bhāreṇāvacchādayantaṃ sadyo-gṛhīta-liṅginaṃ aliṅginaṃ vā pravrajitaṃ alakṣya-vyādhitaṃ bhaya-vikāriṇaṃ gūḍha-sāra-bhāṇḍa-śāsana-śastra-agniyogaṃ viṣa-hastaṃ dīrgha-pathikaṃ amudraṃ caupagrāhayet || 02.28.20 ||

क्षुद्र-पशुर्मनुष्यश्च स-भारो माषकं दद्यात् । शिरो-भारः काय-भारो गवाश्वं च द्वौ । उष्ट्र-महिषं चतुरः । पञ्च लभुयानम् । षड्गोलिङ्गम् । सप्त शकटम् । पन्य-भारः पादं ।। ०२.२८.२१ ।।
kṣudra-paśurmanuṣyaśca sa-bhāro māṣakaṃ dadyāt | śiro-bhāraḥ kāya-bhāro gavāśvaṃ ca dvau | uṣṭra-mahiṣaṃ caturaḥ | pañca labhuyānam | ṣaḍgoliṅgam | sapta śakaṭam | panya-bhāraḥ pādaṃ || 02.28.21 ||

तेन भाण्ड-भारो व्याख्यातः ।। ०२.२८.२२ ।।
tena bhāṇḍa-bhāro vyākhyātaḥ || 02.28.22 ||

द्वि-गुणो महा-नदीषु तरः ।। ०२.२८.२३ ।।
dvi-guṇo mahā-nadīṣu taraḥ || 02.28.23 ||

क्लृप्तं आनूप-ग्रामा भक्त-वेतनं दद्युः ।। ०२.२८.२४ ।।
klṛptaṃ ānūpa-grāmā bhakta-vetanaṃ dadyuḥ || 02.28.24 ||

प्रत्यन्तेषु तराः शुल्कं आतिवाहिकं वर्तनीं च गृह्णीयुः । निर्गच्छतश्चामुद्र-द्रव्यस्य भाण्डं हरेयुः । अतिभारेणावेलायां अतिर्थे तरतश्च ।। ०२.२८.२५ ।।
pratyanteṣu tarāḥ śulkaṃ ātivāhikaṃ vartanīṃ ca gṛhṇīyuḥ | nirgacchataścāmudra-dravyasya bhāṇḍaṃ hareyuḥ | atibhāreṇāvelāyāṃ atirthe tarataśca || 02.28.25 ||

पुरुष-उपकरण-हीनायां असंस्कृतायां वा नावि विपन्नायां नाव्-अध्ह्यक्षो नष्टं विनष्टं वाअभ्यावहेत् ।। ०२.२८.२६ ।।
puruṣa-upakaraṇa-hīnāyāṃ asaṃskṛtāyāṃ vā nāvi vipannāyāṃ nāv-adhhyakṣo naṣṭaṃ vinaṣṭaṃ vāabhyāvahet || 02.28.26 ||

सप्त-अह-वृत्तां आषाढीं कार्त्तिकीं चान्तरा तरः । ।। ०२.२८.२७अ ब ।।
sapta-aha-vṛttāṃ āṣāḍhīṃ kārttikīṃ cāntarā taraḥ | || 02.28.27a ba ||

कार्मिकः प्रत्ययं दद्यान्नित्यं चऽह्निकं आवहेत् ।। ०२.२८.२७च्द् ।।
kārmikaḥ pratyayaṃ dadyānnityaṃ ca'hnikaṃ āvahet || 02.28.27cd ||

गो-अध्यक्षो वेतन-उपग्राहिकं कर-प्रतिकरं भग्न-उत्सृष्टकं भाग-अनुप्रविष्टकं व्रज-पर्यग्रं नष्टं विनष्टं क्षीर-घृत-संजातं चौपलभेत ।। ०२.२९.०१ ।।
go-adhyakṣo vetana-upagrāhikaṃ kara-pratikaraṃ bhagna-utsṛṣṭakaṃ bhāga-anupraviṣṭakaṃ vraja-paryagraṃ naṣṭaṃ vinaṣṭaṃ kṣīra-ghṛta-saṃjātaṃ caupalabheta || 02.29.01 ||

गो-पालक-पिण्डारक-दोहक-मन्थक-लुब्धकाः शतं शतं धेनूनां हिरण्य-भृताः पालयेयुः ।। ०२.२९.०२ ।।
go-pālaka-piṇḍāraka-dohaka-manthaka-lubdhakāḥ śataṃ śataṃ dhenūnāṃ hiraṇya-bhṛtāḥ pālayeyuḥ || 02.29.02 ||

क्षीर-घृत-भृता हि वत्सानुपहन्युः इति वेतन-उपग्राहिकं ।। ०२.२९.०३ ।।
kṣīra-ghṛta-bhṛtā hi vatsānupahanyuḥ iti vetana-upagrāhikaṃ || 02.29.03 ||

जरद्गु-धेनु-गर्भिणी-पष्ठौही-वत्सतरीणां सम-विभागं रूप-शतं एकः पालयेत् ।। ०२.२९.०४ ।।
jaradgu-dhenu-garbhiṇī-paṣṭhauhī-vatsatarīṇāṃ sama-vibhāgaṃ rūpa-śataṃ ekaḥ pālayet || 02.29.04 ||

घृतस्याष्टौ वारकान्पणिकं पुच्छं अङ्क-चर्म च वार्षिकं दद्यात् इति कर-प्रतिकरः ।। ०२.२९.०५ ।।
ghṛtasyāṣṭau vārakānpaṇikaṃ pucchaṃ aṅka-carma ca vārṣikaṃ dadyāt iti kara-pratikaraḥ || 02.29.05 ||

व्याधिता-न्यङ्गा-अनन्य-दोही-दुर्दोहा-पुत्रघ्नीनां च सम-विभागं रूप-शतं पालयन्तस्तज्-जातिकं भागं दद्युः इति भग्न-उत्षृष्टकं ।। ०२.२९.०६ ।।
vyādhitā-nyaṅgā-ananya-dohī-durdohā-putraghnīnāṃ ca sama-vibhāgaṃ rūpa-śataṃ pālayantastaj-jātikaṃ bhāgaṃ dadyuḥ iti bhagna-utṣṛṣṭakaṃ || 02.29.06 ||

पर-चक्र-अटवी-भयादनुप्रविष्टानां पशूनां पालन-धर्मेण दश-भगं दद्युः इति भाग-अनुप्रविष्टकं ।। ०२.२९.०७ ।।
para-cakra-aṭavī-bhayādanupraviṣṭānāṃ paśūnāṃ pālana-dharmeṇa daśa-bhagaṃ dadyuḥ iti bhāga-anupraviṣṭakaṃ || 02.29.07 ||

वत्सा वत्सतरा दम्या वहिनो वृषा उक्षाणश्च पुंगवाः । युग-वाहन-शकट-वहा वृषभाः सूना-महिषाः पृष्ट-स्कन्ध-वाहिनश्च महिषाः । वत्सिका वत्सतरी पष्टहुही गर्भिणी धेनुश्चाप्रजाता वन्ध्याश्च गावो महिष्यश्च । मास-द्वि-मास-जातास्तासां उपजा वत्सा वत्सिकाश्च ।। ०२.२९.०८ ।।
vatsā vatsatarā damyā vahino vṛṣā ukṣāṇaśca puṃgavāḥ | yuga-vāhana-śakaṭa-vahā vṛṣabhāḥ sūnā-mahiṣāḥ pṛṣṭa-skandha-vāhinaśca mahiṣāḥ | vatsikā vatsatarī paṣṭahuhī garbhiṇī dhenuścāprajātā vandhyāśca gāvo mahiṣyaśca | māsa-dvi-māsa-jātāstāsāṃ upajā vatsā vatsikāśca || 02.29.08 ||

मास-द्वि-मास-जातानङ्कयेत् ।। ०२.२९.०९ ।।
māsa-dvi-māsa-jātānaṅkayet || 02.29.09 ||

मास-द्वि-मास-पर्युषितं अङ्कयेत् ।। ०२.२९.१० ।।
māsa-dvi-māsa-paryuṣitaṃ aṅkayet || 02.29.10 ||

अङ्कं चिह्नं वर्णं शृङ्ग-अन्तरं च लक्षणं एवं उपजा निबन्धयेत् इति व्रज-पर्यग्रं ।। ०२.२९.११ ।।
aṅkaṃ cihnaṃ varṇaṃ śṛṅga-antaraṃ ca lakṣaṇaṃ evaṃ upajā nibandhayet iti vraja-paryagraṃ || 02.29.11 ||

चोर-हृतं अन्य-यूथ-प्रविष्टं अवलीनं वा नष्टं ।। ०२.२९.१२ ।।
cora-hṛtaṃ anya-yūtha-praviṣṭaṃ avalīnaṃ vā naṣṭaṃ || 02.29.12 ||

पङ्क-विषम-व्याधि-जरा-तोय-आहार-अवसन्नं वृक्ष-तट-काष्ठ-शिला-अभिहतं ईशान-व्याल-सर्प-ग्राह-दाव-अग्नि-विपन्नं विनष्टं ।। ०२.२९.१३ ।।
paṅka-viṣama-vyādhi-jarā-toya-āhāra-avasannaṃ vṛkṣa-taṭa-kāṣṭha-śilā-abhihataṃ īśāna-vyāla-sarpa-grāha-dāva-agni-vipannaṃ vinaṣṭaṃ || 02.29.13 ||

प्रमादादभ्यावहेयुः ।। ०२.२९.१४ ।।
pramādādabhyāvaheyuḥ || 02.29.14 ||

एवं रूप-अग्रं विद्यात् ।। ०२.२९.१५ ।।
evaṃ rūpa-agraṃ vidyāt || 02.29.15 ||

स्वयं हन्ता घातयिता हर्ता हारयिता च वध्यः ।। ०२.२९.१६ ।।
svayaṃ hantā ghātayitā hartā hārayitā ca vadhyaḥ || 02.29.16 ||

पर-पशूनां राज-अङ्केन परिवर्तयिता रूपस्य पूर्वं साहस-दण्डं दद्यात् ।। ०२.२९.१७ ।।
para-paśūnāṃ rāja-aṅkena parivartayitā rūpasya pūrvaṃ sāhasa-daṇḍaṃ dadyāt || 02.29.17 ||

स्व-देशीयानां चोर-हृतं प्रत्यानीय पणितं रूपं हरेत् ।। ०२.२९.१८ ।।
sva-deśīyānāṃ cora-hṛtaṃ pratyānīya paṇitaṃ rūpaṃ haret || 02.29.18 ||

पर-देशीयानां मोक्षयिताअर्धं हरेत् ।। ०२.२९.१९ ।।
para-deśīyānāṃ mokṣayitāardhaṃ haret || 02.29.19 ||

बाल-वृद्ध-व्याधितानां गो-पालकाः प्रतिकुर्युः ।। ०२.२९.२० ।।
bāla-vṛddha-vyādhitānāṃ go-pālakāḥ pratikuryuḥ || 02.29.20 ||

लुब्धक-श्व-गणिभिरपास्तस्तेनाव्याल-पराबाध-भयं ऋतु-विभक्तं अरण्यं चारयेयुः ।। ०२.२९.२१ ।।
lubdhaka-śva-gaṇibhirapāstastenāvyāla-parābādha-bhayaṃ ṛtu-vibhaktaṃ araṇyaṃ cārayeyuḥ || 02.29.21 ||

सर्प-व्याल-त्रासन-अर्थं गो-चर-अनुपात-ज्ञान-अर्थं च त्रस्नूनां घण्टा-तूर्यं च बध्नीयुः ।। ०२.२९.२२ ।।
sarpa-vyāla-trāsana-arthaṃ go-cara-anupāta-jñāna-arthaṃ ca trasnūnāṃ ghaṇṭā-tūryaṃ ca badhnīyuḥ || 02.29.22 ||

सम-व्यूढ-तीर्थं अकर्दम-ग्राहं उदकं अवतारयेयुः पालयेयुश्च ।। ०२.२९.२३ ।।
sama-vyūḍha-tīrthaṃ akardama-grāhaṃ udakaṃ avatārayeyuḥ pālayeyuśca || 02.29.23 ||

स्तेन-व्याल-सर्प-ग्राह-गृहीतं व्याधि-जरा-अवसन्नं चऽवेदयेयुः । अन्यथा रूप-मूल्यं भजेरन् ।। ०२.२९.२४ ।।
stena-vyāla-sarpa-grāha-gṛhītaṃ vyādhi-jarā-avasannaṃ ca'vedayeyuḥ | anyathā rūpa-mūlyaṃ bhajeran || 02.29.24 ||

कारण-मृतस्याङ्क-चर्म गो-महिषस्य । कर्ण-लक्षणं अज-अविकानाम् । पुच्छं अङ्क-चर्म चाश्व-खर-उष्ट्राणाम् । बाल-चर्म-बस्ति-पित्त-स्नायु-दन्त-खुर-शृङ्ग-अस्थीनि चऽहरेयुः ।। ०२.२९.२५ ।।
kāraṇa-mṛtasyāṅka-carma go-mahiṣasya | karṇa-lakṣaṇaṃ aja-avikānām | pucchaṃ aṅka-carma cāśva-khara-uṣṭrāṇām | bāla-carma-basti-pitta-snāyu-danta-khura-śṛṅga-asthīni ca'hareyuḥ || 02.29.25 ||

मांसं आर्द्रं शुष्कं वा विक्रीणीयुः ।। ०२.२९.२६ ।।
māṃsaṃ ārdraṃ śuṣkaṃ vā vikrīṇīyuḥ || 02.29.26 ||

उदश्वित्-श्व-वराहेभ्यो दद्युः ।। ०२.२९.२७ ।।
udaśvit-śva-varāhebhyo dadyuḥ || 02.29.27 ||

कूर्चिकां सेना-भक्त-अर्थं आहरेयुः ।। ०२.२९.२८ ।।
kūrcikāṃ senā-bhakta-arthaṃ āhareyuḥ || 02.29.28 ||

किलाटो घाण-पिण्याक-क्लेद-अर्थः ।। ०२.२९.२९ ।।
kilāṭo ghāṇa-piṇyāka-kleda-arthaḥ || 02.29.29 ||

पशु-विक्रेता पादिकं रूपं दद्यात् ।। ०२.२९.३० ।।
paśu-vikretā pādikaṃ rūpaṃ dadyāt || 02.29.30 ||

वर्षा-शरद्द्-हेमन्तानुभयतः-कालं दुह्युः । शिशिर-वसन्त-ग्रीष्मानेक-कालं ।। ०२.२९.३१ ।।
varṣā-śaradd-hemantānubhayataḥ-kālaṃ duhyuḥ | śiśira-vasanta-grīṣmāneka-kālaṃ || 02.29.31 ||

द्वितीय-काल-दोग्धुरङ्गुष्ठच्-छेदो दण्डः ।। ०२.२९.३२ ।।
dvitīya-kāla-dogdhuraṅguṣṭhac-chedo daṇḍaḥ || 02.29.32 ||

दोहन-कालं अतिक्रामतस्तत्-फल-हानं दण्डः ।। ०२.२९.३३ ।।
dohana-kālaṃ atikrāmatastat-phala-hānaṃ daṇḍaḥ || 02.29.33 ||

एतेन नस्य-दम्य-युग-पिङ्गन-वर्तन-काला व्याख्याताः ।। ०२.२९.३४ ।।
etena nasya-damya-yuga-piṅgana-vartana-kālā vyākhyātāḥ || 02.29.34 ||

क्षीर-द्रोणे गवां घृत-प्रस्थः । पञ्च-भाग-अधिको महिषीणाम् । द्वि-भाग-अधिकोअज-अवीनां ।। ०२.२९.३५ ।।
kṣīra-droṇe gavāṃ ghṛta-prasthaḥ | pañca-bhāga-adhiko mahiṣīṇām | dvi-bhāga-adhikoaja-avīnāṃ || 02.29.35 ||

मन्थो वा सर्वेषां प्रमाणं ।। ०२.२९.३६ ।।
mantho vā sarveṣāṃ pramāṇaṃ || 02.29.36 ||

भूमि-तृण-उदक-विशेषाद्द्हि क्षीर-घृत-वृद्धिर्भवति ।। ०२.२९.३७ ।।
bhūmi-tṛṇa-udaka-viśeṣāddhi kṣīra-ghṛta-vṛddhirbhavati || 02.29.37 ||

यूथ-वृषं वृषेणावपातयतः पूर्वः साहस-दण्डः । घातयत उत्तमः ।। ०२.२९.३८ ।।
yūtha-vṛṣaṃ vṛṣeṇāvapātayataḥ pūrvaḥ sāhasa-daṇḍaḥ | ghātayata uttamaḥ || 02.29.38 ||

वर्ण-अवरोधेन दशती रक्षा ।। ०२.२९.३९ ।।
varṇa-avarodhena daśatī rakṣā || 02.29.39 ||

उपनिवेश-दिग्-विभागो गो-प्रचाराद्बलान्वयतो वा गवां रक्षा-सामर्थ्याच्च ।। ०२.२९.४० ।।
upaniveśa-dig-vibhāgo go-pracārādbalānvayato vā gavāṃ rakṣā-sāmarthyācca || 02.29.40 ||

अजावीनां षण्-मासिकी-मूर्णां ग्राहयेत् ।। ०२.२९.४१ ।।
ajāvīnāṃ ṣaṇ-māsikī-mūrṇāṃ grāhayet || 02.29.41 ||

तेनाश्व-खर-उष्ट्र-वराह-व्रजा व्याख्याताः ।। ०२.२९.४२ ।।
tenāśva-khara-uṣṭra-varāha-vrajā vyākhyātāḥ || 02.29.42 ||

बलीवर्दानां नस्य-अश्व-भद्र-गति-वाहिनां यव-सस्य-अर्ध-भारस्तृणस्य द्वि-गुणम् । तुला घाण-पिण्याकस्य । दश-आढकं कण-कुण्डकस्य । पञ्च-पलिकं मुख-लवनाम् । तैल-कुडुबो नस्यं प्रस्थः पानं । मांस-तुला । दध्नश्चऽढकम् । यव-द्रोणं माषाणां वा पुलाकः । क्षीर-द्रोणं अर्ध-आढकं वा सुरायाः स्नेह-प्रस्थः क्षार-दश-पलं शृङ्गिबेर-पलं च प्रतिपानं ।। ०२.२९.४३ ।।
balīvardānāṃ nasya-aśva-bhadra-gati-vāhināṃ yava-sasya-ardha-bhārastṛṇasya dvi-guṇam | tulā ghāṇa-piṇyākasya | daśa-āḍhakaṃ kaṇa-kuṇḍakasya | pañca-palikaṃ mukha-lavanām | taila-kuḍubo nasyaṃ prasthaḥ pānaṃ | māṃsa-tulā | dadhnaśca'ḍhakam | yava-droṇaṃ māṣāṇāṃ vā pulākaḥ | kṣīra-droṇaṃ ardha-āḍhakaṃ vā surāyāḥ sneha-prasthaḥ kṣāra-daśa-palaṃ śṛṅgibera-palaṃ ca pratipānaṃ || 02.29.43 ||

पाद-ऊनं अश्वतर-गो-खराणाम् । द्वि-गुणं महिष-उष्ट्राणां ।। ०२.२९.४४ ।।
pāda-ūnaṃ aśvatara-go-kharāṇām | dvi-guṇaṃ mahiṣa-uṣṭrāṇāṃ || 02.29.44 ||

कर्म-कर-बलीवर्दानां पायन-अर्थानां च धेनूनां कर्म-कालतः फलतश्च विधा-दानं ।। ०२.२९.४५ ।।
karma-kara-balīvardānāṃ pāyana-arthānāṃ ca dhenūnāṃ karma-kālataḥ phalataśca vidhā-dānaṃ || 02.29.45 ||

सर्वेषां तृण-उदक-प्राकाम्यं ।। ०२.२९.४६ ।।
sarveṣāṃ tṛṇa-udaka-prākāmyaṃ || 02.29.46 ||

इति गो-मण्डलं व्याख्यातं ।। ०२.२९.४७ ।।
iti go-maṇḍalaṃ vyākhyātaṃ || 02.29.47 ||

पञ्च-ऋषभं खर-अश्वानां अज-अवीनां दश-ऋषभं । ।। ०२.२९.४८अ ब ।।
pañca-ṛṣabhaṃ khara-aśvānāṃ aja-avīnāṃ daśa-ṛṣabhaṃ | || 02.29.48a ba ||

शत्यं गो-महिष-उष्ट्राणां यूथं कुर्याच्चतुर्-वृषं ।। ०२.२९.४८च्द् ।।
śatyaṃ go-mahiṣa-uṣṭrāṇāṃ yūthaṃ kuryāccatur-vṛṣaṃ || 02.29.48cd ||

अश्व-अध्यक्षः पण्य-आगारिकं क्रय-उपागतं आहव-लब्धं आजातं साहाय्य-आगतकं पण-स्थितं यावत्-कालिकं वाअश्व-पर्यग्रं कुल-वयो-वर्ण-चिह्न-वर्ग-आगमैर्लेखयेत् ।। ०२.३०.०१ ।।
aśva-adhyakṣaḥ paṇya-āgārikaṃ kraya-upāgataṃ āhava-labdhaṃ ājātaṃ sāhāyya-āgatakaṃ paṇa-sthitaṃ yāvat-kālikaṃ vāaśva-paryagraṃ kula-vayo-varṇa-cihna-varga-āgamairlekhayet || 02.30.01 ||

अप्रशस्त-न्यङ्ग-व्याधितांश्चऽवेदयेत् ।। ०२.३०.०२ ।।
apraśasta-nyaṅga-vyādhitāṃśca'vedayet || 02.30.02 ||

कोश-कोष्ठ-अगाराभ्यां च गृहीत्वा मास-लाभं अश्व-वाहश्चिन्तयेत् ।। ०२.३०.०३ ।।
kośa-koṣṭha-agārābhyāṃ ca gṛhītvā māsa-lābhaṃ aśva-vāhaścintayet || 02.30.03 ||

अश्व-विभवेनऽयतां अश्वायां अद्वि-गुण-विस्तारां चतुर्-द्वार-उपावर्तन-मध्यां सप्रग्रीवां प्रद्वार-आसन-फलक-युक्तानां वानर-मयूर-पृषत-नकुल-चकोर-शुक-सारिक-आकीर्णां शालां निवेशयेत् ।। ०२.३०.०४ ।।
aśva-vibhavena'yatāṃ aśvāyāṃ advi-guṇa-vistārāṃ catur-dvāra-upāvartana-madhyāṃ sapragrīvāṃ pradvāra-āsana-phalaka-yuktānāṃ vānara-mayūra-pṛṣata-nakula-cakora-śuka-sārika-ākīrṇāṃ śālāṃ niveśayet || 02.30.04 ||

अश्वायां अचतुर्-अश्र-श्लक्ष्ण-फलक-आस्तारं सखादन-कोष्ठकं समूत्र-पुरीष-उत्सर्गं एक-एकशः प्रान्-मुखं उदन्-मुखं वा स्थानं निवेशयेत् ।। ०२.३०.०५ ।।
aśvāyāṃ acatur-aśra-ślakṣṇa-phalaka-āstāraṃ sakhādana-koṣṭhakaṃ samūtra-purīṣa-utsargaṃ eka-ekaśaḥ prān-mukhaṃ udan-mukhaṃ vā sthānaṃ niveśayet || 02.30.05 ||

शाला-वशेन वा दिग्-विभागं कल्पयेत् ।। ०२.३०.०६ ।।
śālā-vaśena vā dig-vibhāgaṃ kalpayet || 02.30.06 ||

वडवा-वृष-किशोराणां एक-अन्तेषु ।। ०२.३०.०७ ।।
vaḍavā-vṛṣa-kiśorāṇāṃ eka-anteṣu || 02.30.07 ||

वडवायाः प्रजतायास्त्रि-रात्रं घृत-प्रस्थः पानं ।। ०२.३०.०८ ।।
vaḍavāyāḥ prajatāyāstri-rātraṃ ghṛta-prasthaḥ pānaṃ || 02.30.08 ||

अत ऊर्ध्वं सक्तु-प्रस्थः स्नेह-भैषज्य-प्रतिपानं दश-रात्रं ।। ०२.३०.०९ ।।
ata ūrdhvaṃ saktu-prasthaḥ sneha-bhaiṣajya-pratipānaṃ daśa-rātraṃ || 02.30.09 ||

ततः पुलाको यवसं आर्तवश्चऽहारः ।। ०२.३०.१० ।।
tataḥ pulāko yavasaṃ ārtavaśca'hāraḥ || 02.30.10 ||

दश-रात्रादूर्ध्वं किशोरस्य घृत-चतुर्-भागः सक्तु-कुडुबः क्षीर-प्रस्थश्चऽहार आ-षण्-मासात् ।। ०२.३०.११ ।।
daśa-rātrādūrdhvaṃ kiśorasya ghṛta-catur-bhāgaḥ saktu-kuḍubaḥ kṣīra-prasthaśca'hāra ā-ṣaṇ-māsāt || 02.30.11 ||

ततः परं मास-उत्तरं अर्ध-वृद्धिर्यव-प्रस्थ आ-त्रि-वर्षात् । द्रोण आ-चतुर्-वर्षात् ।। ०२.३०.१२ ।।
tataḥ paraṃ māsa-uttaraṃ ardha-vṛddhiryava-prastha ā-tri-varṣāt | droṇa ā-catur-varṣāt || 02.30.12 ||

अत ऊर्ध्वं चतुर्-वर्षः पञ्च-वर्षो वा कर्मण्यः पूर्ण-प्रमाणः ।। ०२.३०.१३ ।।
ata ūrdhvaṃ catur-varṣaḥ pañca-varṣo vā karmaṇyaḥ pūrṇa-pramāṇaḥ || 02.30.13 ||

द्वात्रिंशद्-अङ्गुलं मुखं उत्तम-अश्वस्य । पञ्च-मुखान्यायामो । विंशत्य्-अङ्गुला जङ्घा । चतुर्-जङ्घ उत्सेधः ।। ०२.३०.१४ ।।
dvātriṃśad-aṅgulaṃ mukhaṃ uttama-aśvasya | pañca-mukhānyāyāmo | viṃśaty-aṅgulā jaṅghā | catur-jaṅgha utsedhaḥ || 02.30.14 ||

त्र्य्-अङ्गुल-अवरं मध्यम-अवरयोः ।। ०२.३०.१५ ।।
try-aṅgula-avaraṃ madhyama-avarayoḥ || 02.30.15 ||

शत-अङ्गुलः परिणाहः ।। ०२.३०.१६ ।।
śata-aṅgulaḥ pariṇāhaḥ || 02.30.16 ||

पञ्च-भाग-अवरो मध्यम-अवरयोः ।। ०२.३०.१७ ।।
pañca-bhāga-avaro madhyama-avarayoḥ || 02.30.17 ||

उत्तम-अश्वस्य द्वि-द्रोणं शालि-व्रीहि-यव-प्रियङ्गूणां अर्ध-शुष्कं अर्ध-सिद्धं वा मुद्ग-माषाणां वा पुलाकः स्नेह-प्रस्थश्च । पञ्च-पलं लवणस्य । मांसं पञ्चाशत्-पलिकं रसस्यऽढकं द्वि-गुणं वा दध्नः पिण्ड-क्लेदन-अर्थम् । क्षार-पञ्च-पलिकः सुरायाः प्रस्थः पयसो वा द्वि-गुणः प्रतिपानं ।। ०२.३०.१८ ।।
uttama-aśvasya dvi-droṇaṃ śāli-vrīhi-yava-priyaṅgūṇāṃ ardha-śuṣkaṃ ardha-siddhaṃ vā mudga-māṣāṇāṃ vā pulākaḥ sneha-prasthaśca | pañca-palaṃ lavaṇasya | māṃsaṃ pañcāśat-palikaṃ rasasya'ḍhakaṃ dvi-guṇaṃ vā dadhnaḥ piṇḍa-kledana-artham | kṣāra-pañca-palikaḥ surāyāḥ prasthaḥ payaso vā dvi-guṇaḥ pratipānaṃ || 02.30.18 ||

दीर्घ-पथ-भार-क्लान्तानां च खादन-अर्थं स्नेह-प्रस्थोअनुवासनं कुडुबो नस्य-कर्मणः । यवसस्यार्ध-भारस्तृणस्य द्वि-गुणः षड्-अरत्नि-परिक्षेपः पुञ्जील-ग्रहो वा ।। ०२.३०.१९ ।।
dīrgha-patha-bhāra-klāntānāṃ ca khādana-arthaṃ sneha-prasthoanuvāsanaṃ kuḍubo nasya-karmaṇaḥ | yavasasyārdha-bhārastṛṇasya dvi-guṇaḥ ṣaḍ-aratni-parikṣepaḥ puñjīla-graho vā || 02.30.19 ||

पाद-अवरं एतन्मध्यम-अवरयोः ।। ०२.३०.२० ।।
pāda-avaraṃ etanmadhyama-avarayoḥ || 02.30.20 ||

उत्तम-समो रथ्यो वृषश्च मध्यमः ।। ०२.३०.२१ ।।
uttama-samo rathyo vṛṣaśca madhyamaḥ || 02.30.21 ||

मध्यम-समश्चावरः ।। ०२.३०.२२ ।।
madhyama-samaścāvaraḥ || 02.30.22 ||

पाद-हीनं वडवानां पारशमानां च ।। ०२.३०.२३ ।।
pāda-hīnaṃ vaḍavānāṃ pāraśamānāṃ ca || 02.30.23 ||

अतोअर्धं किशोराणां च ।। ०२.३०.२४ ।।
atoardhaṃ kiśorāṇāṃ ca || 02.30.24 ||

इति विधा-योगः ।। ०२.३०.२५ ।।
iti vidhā-yogaḥ || 02.30.25 ||

विधा-पाचक-सूत्र-ग्राहक-चिकित्सकाः प्रतिस्वाद-भाजः ।। ०२.३०.२६ ।।
vidhā-pācaka-sūtra-grāhaka-cikitsakāḥ pratisvāda-bhājaḥ || 02.30.26 ||

युद्ध-व्याधि-जरा-कर्म-क्षीणाः पिण्ड-गोचरिकाः स्युः ।। ०२.३०.२७ ।।
yuddha-vyādhi-jarā-karma-kṣīṇāḥ piṇḍa-gocarikāḥ syuḥ || 02.30.27 ||

असमर-प्रयोग्याः पौर-जानपदानां अर्थेन वृषा वडवास्वायोज्याः ।। ०२.३०.२८ ।।
asamara-prayogyāḥ paura-jānapadānāṃ arthena vṛṣā vaḍavāsvāyojyāḥ || 02.30.28 ||

प्रयोग्यानां उत्तमाः काम्बोज-सैन्धव-आरट्ट-वनायुजाः । मध्यमा बाह्लीक-पापेयक-सौवीरक-तैतलाः । शेषाः प्रत्यवराः ।। ०२.३०.२९ ।।
prayogyānāṃ uttamāḥ kāmboja-saindhava-āraṭṭa-vanāyujāḥ | madhyamā bāhlīka-pāpeyaka-sauvīraka-taitalāḥ | śeṣāḥ pratyavarāḥ || 02.30.29 ||

तेषां तीष्क्ण-भद्र-मन्द-वशेन साम्नाह्यं औपवाह्यकं वा कर्म प्रयोजयेत् ।। ०२.३०.३० ।।
teṣāṃ tīṣkṇa-bhadra-manda-vaśena sāmnāhyaṃ aupavāhyakaṃ vā karma prayojayet || 02.30.30 ||

चतुर्-अश्रं कर्म-अश्वस्य साम्नाह्यं ।। ०२.३०.३१ ।।
catur-aśraṃ karma-aśvasya sāmnāhyaṃ || 02.30.31 ||

वल्गनो नीचैर्गतो लङ्घनो घोरणो नारोष्ट्रश्चाउपवाह्याः ।। ०२.३०.३२ ।।
valgano nīcairgato laṅghano ghoraṇo nāroṣṭraścāupavāhyāḥ || 02.30.32 ||

तत्र-औपवेणुको वर्धमानको यमक आलीढ-प्लुतः पृथुग्-अस्त्रिक-चाली च वल्गनः ।। ०२.३०.३३ ।।
tatra-aupaveṇuko vardhamānako yamaka ālīḍha-plutaḥ pṛthug-astrika-cālī ca valganaḥ || 02.30.33 ||

स एव शिरः-कर्ण-विशुद्धो नीचैर्गतः । षोडश-मार्गो वा ।। ०२.३०.३४ ।।
sa eva śiraḥ-karṇa-viśuddho nīcairgataḥ | ṣoḍaśa-mārgo vā || 02.30.34 ||

प्रकीर्णकः प्रकीर्ण-उत्तरो निषण्णः पार्श्व-अनुवृत्त ऊर्मि-मार्गः शरभ-क्रीडितः शरभ-प्लुतस्त्रि-तालो बाह्य-अनुवृत्तः पञ्च-पाणिः सिंह-आयतः स्वाधूतः क्लिष्टः श्लिङ्गितो बृंहितः पुष्प-अभिकीर्णश्चैति नीचैर्गत-मार्गः ।। ०२.३०.३५ ।।
prakīrṇakaḥ prakīrṇa-uttaro niṣaṇṇaḥ pārśva-anuvṛtta ūrmi-mārgaḥ śarabha-krīḍitaḥ śarabha-plutastri-tālo bāhya-anuvṛttaḥ pañca-pāṇiḥ siṃha-āyataḥ svādhūtaḥ kliṣṭaḥ śliṅgito bṛṃhitaḥ puṣpa-abhikīrṇaścaiti nīcairgata-mārgaḥ || 02.30.35 ||

कपि-प्लुतो भेक-प्लुतेण-प्लुतएक-पाद-प्लुतः कोकिल-संचार्य्-उरस्यो बक-चारी च लङ्घनः ।। ०२.३०.३६ ।।
kapi-pluto bheka-pluteṇa-plutaeka-pāda-plutaḥ kokila-saṃcāry-urasyo baka-cārī ca laṅghanaḥ || 02.30.36 ||

काङ्को वारि-काङ्को मायूरोअर्ध-मायूरो नाकुलोर्ध-नाकुलो वाराहोअर्ध-वाराहश्चैति धोरणः ।। ०२.३०.३७ ।।
kāṅko vāri-kāṅko māyūroardha-māyūro nākulordha-nākulo vārāhoardha-vārāhaścaiti dhoraṇaḥ || 02.30.37 ||

संज्ञा-प्रतिकारो नार-उष्ट्रैति ।। ०२.३०.३८ ।।
saṃjñā-pratikāro nāra-uṣṭraiti || 02.30.38 ||

षण्णव द्वादशैति योजनान्य्ध्वा रथ्यानाम् । पञ्च योजनान्यर्ध-अष्टमानि दशैति पृष्ठ-वाहिनां अश्वानां अध्वा ।। ०२.३०.३९ ।।
ṣaṇṇava dvādaśaiti yojanānydhvā rathyānām | pañca yojanānyardha-aṣṭamāni daśaiti pṛṣṭha-vāhināṃ aśvānāṃ adhvā || 02.30.39 ||

विक्रमो भद्र-अश्वासो भार-वाह्य इति मार्गाः ।। ०२.३०.४० ।।
vikramo bhadra-aśvāso bhāra-vāhya iti mārgāḥ || 02.30.40 ||

विक्रमो वल्गितं उपकण्ठं उपजवो जवश्च धाराः ।। ०२.३०.४१ ।।
vikramo valgitaṃ upakaṇṭhaṃ upajavo javaśca dhārāḥ || 02.30.41 ||

तेषां बन्धन-उपकरणं योग्य-आचार्याः प्रतिदिशेयुः । सांग्रामिकं रथ-अश्व-अलंकारं च सूताः ।। ०२.३०.४२ ।।
teṣāṃ bandhana-upakaraṇaṃ yogya-ācāryāḥ pratidiśeyuḥ | sāṃgrāmikaṃ ratha-aśva-alaṃkāraṃ ca sūtāḥ || 02.30.42 ||

अश्वानां चिकित्सकाः शरीर-ह्रास-वृद्धि-प्रतीकारं ऋतु-विभक्तं चऽहारं ।। ०२.३०.४३ ।।
aśvānāṃ cikitsakāḥ śarīra-hrāsa-vṛddhi-pratīkāraṃ ṛtu-vibhaktaṃ ca'hāraṃ || 02.30.43 ||

सूत्र-ग्राहक-अश्व-बन्धक-यावसिक-विधा-पाचक-स्थान-पाल-केश-कार-जाङ्गुलीविदश्च स्व-कर्मभिरश्वानाराधयेयुः ।। ०२.३०.४४ ।।
sūtra-grāhaka-aśva-bandhaka-yāvasika-vidhā-pācaka-sthāna-pāla-keśa-kāra-jāṅgulīvidaśca sva-karmabhiraśvānārādhayeyuḥ || 02.30.44 ||

कर्म-अतिक्रमे चएषां दिवस-वेतनच्-छेदनं कुर्यात् ।। ०२.३०.४५ ।।
karma-atikrame caeṣāṃ divasa-vetanac-chedanaṃ kuryāt || 02.30.45 ||

नीराजन-उपरुद्धं वाहयतश्चिकित्सक-उपरुद्धं वा द्वादश-पणो दण्डः ।। ०२.३०.४६ ।।
nīrājana-uparuddhaṃ vāhayataścikitsaka-uparuddhaṃ vā dvādaśa-paṇo daṇḍaḥ || 02.30.46 ||

क्रिया-भैषज्य-सङ्गेन व्याधि-वृद्धौ प्रतीकार-द्वि-गुणो दण्डः ।। ०२.३०.४७ ।।
kriyā-bhaiṣajya-saṅgena vyādhi-vṛddhau pratīkāra-dvi-guṇo daṇḍaḥ || 02.30.47 ||

तद्-अपराधेन वैलोम्ये पत्त्र-मूल्यं दण्डः ।। ०२.३०.४८ ।।
tad-aparādhena vailomye pattra-mūlyaṃ daṇḍaḥ || 02.30.48 ||

तेन गो-मण्डलं खर-उष्ट्र-महिषं अज-अविकं च व्याख्यातं ।। ०२.३०.४९ ।।
tena go-maṇḍalaṃ khara-uṣṭra-mahiṣaṃ aja-avikaṃ ca vyākhyātaṃ || 02.30.49 ||

द्विरह्नः स्नानं अश्वानां गन्ध-माल्यं च दापयेत् । ।। ०२.३०.५०अ ब ।।
dvirahnaḥ snānaṃ aśvānāṃ gandha-mālyaṃ ca dāpayet | || 02.30.50a ba ||

कृष्ण-संधिषु भूत-इज्याः शुक्लेषु स्वस्ति-वाचनं ।। ०२.३०.५०च्द् ।।
kṛṣṇa-saṃdhiṣu bhūta-ijyāḥ śukleṣu svasti-vācanaṃ || 02.30.50cd ||

नीराजनां आश्वयुजे कारयेन्नवमेअहनि । ।। ०२.३०.५१अ ब ।।
nīrājanāṃ āśvayuje kārayennavameahani | || 02.30.51a ba ||

यात्रा-आदाववसाने वा व्याधौ वा शान्तिके रतः ।। ०२.३०.५१च्द् ।।
yātrā-ādāvavasāne vā vyādhau vā śāntike rataḥ || 02.30.51cd ||

हस्त्य्-अध्यक्षो हस्ति-वन-रक्षां दम्य-कर्म-क्षान्तानां हस्ति-हस्तिनी-कलभानां शाला-स्थान-शय्या-कर्म-विधा-यवस-प्रमाणं कर्मस्वायोगं बन्धन-उपकरणं सांग्रामिकं अलंकारं चिकित्सक-अनीकस्थ-औपस्थायिक-वर्गं चानुतिष्ठेत् ।। ०२.३१.०१ ।।
hasty-adhyakṣo hasti-vana-rakṣāṃ damya-karma-kṣāntānāṃ hasti-hastinī-kalabhānāṃ śālā-sthāna-śayyā-karma-vidhā-yavasa-pramāṇaṃ karmasvāyogaṃ bandhana-upakaraṇaṃ sāṃgrāmikaṃ alaṃkāraṃ cikitsaka-anīkastha-aupasthāyika-vargaṃ cānutiṣṭhet || 02.31.01 ||

हस्त्य्-आयाम-द्वि-गुण-उत्सेध-विष्कम्भ-आयामां हस्तिनी-स्थान-अधिकां सप्रग्रीवां कुमारी-संग्रहां प्रान्-मुखीं उदन्-मुखीं वा शालां निवेशयेत् ।। ०२.३१.०२ ।।
hasty-āyāma-dvi-guṇa-utsedha-viṣkambha-āyāmāṃ hastinī-sthāna-adhikāṃ sapragrīvāṃ kumārī-saṃgrahāṃ prān-mukhīṃ udan-mukhīṃ vā śālāṃ niveśayet || 02.31.02 ||

हस्त्य्-आयाम-चतुर्-अश्र-श्लक्ष्ण-आलान-स्तम्भ-फलक-आस्तरकं समूत्र-पुरीष-उत्सर्गं स्थानं निवेशयेत् ।। ०२.३१.०३ ।।
hasty-āyāma-catur-aśra-ślakṣṇa-ālāna-stambha-phalaka-āstarakaṃ samūtra-purīṣa-utsargaṃ sthānaṃ niveśayet || 02.31.03 ||

स्थान-समां शय्यां अर्ध-अपाश्रयां दुर्गे साम्नाह्य-औपवाह्यानां बहिर्दम्य-व्यालानां ।। ०२.३१.०४ ।।
sthāna-samāṃ śayyāṃ ardha-apāśrayāṃ durge sāmnāhya-aupavāhyānāṃ bahirdamya-vyālānāṃ || 02.31.04 ||

प्रथम-सप्तम अष्टम-भागावह्नः स्नान-कालौ । तद्-अनन्तरं विधायाः ।। ०२.३१.०५ ।।
prathama-saptama aṣṭama-bhāgāvahnaḥ snāna-kālau | tad-anantaraṃ vidhāyāḥ || 02.31.05 ||

पूर्व-अह्ने व्यायाम-कालः । पश्च-अह्नः प्रतिपान-कालः ।। ०२.३१.०६ ।।
pūrva-ahne vyāyāma-kālaḥ | paśca-ahnaḥ pratipāna-kālaḥ || 02.31.06 ||

रात्रि-भागौ द्वौ स्वप्न-काला । त्रि-भागः संवेशन-उत्थानिकः ।। ०२.३१.०७ ।।
rātri-bhāgau dvau svapna-kālā | tri-bhāgaḥ saṃveśana-utthānikaḥ || 02.31.07 ||

ग्रीष्मे ग्रहण-कालः ।। ०२.३१.०८ ।।
grīṣme grahaṇa-kālaḥ || 02.31.08 ||

विंशति-वर्षो ग्राह्यः ।। ०२.३१.०९ ।।
viṃśati-varṣo grāhyaḥ || 02.31.09 ||

विक्को मोढो मक्कणो व्याथितो गर्भिणी धेनुका हस्तिनी चाग्राह्याः ।। ०२.३१.१० ।।
vikko moḍho makkaṇo vyāthito garbhiṇī dhenukā hastinī cāgrāhyāḥ || 02.31.10 ||

सप्त-अरत्नि उत्सेधो नव-आयामो दश परिणाहः प्रमाणतश्चत्वारिंशद्-वर्षो भवत्युत्तमः । त्रिंशद्-वर्षो मध्यमः । पञ्च-विंशति-वर्षोअवरः ।। ०२.३१.११ ।।
sapta-aratni utsedho nava-āyāmo daśa pariṇāhaḥ pramāṇataścatvāriṃśad-varṣo bhavatyuttamaḥ | triṃśad-varṣo madhyamaḥ | pañca-viṃśati-varṣoavaraḥ || 02.31.11 ||

तयोः पाद-अवरो विधा-विधिः ।। ०२.३१.१२ ।।
tayoḥ pāda-avaro vidhā-vidhiḥ || 02.31.12 ||

अरत्नौ तणुल-द्रोणः । अर्ध-आढकं तैलस्य । सर्पिषस्त्रयः प्रस्थाः । दश-पलं लवणस्य । मांसं पञ्चाशत्-पलिकम् । रसस्यऽढकं द्वि-गुणं वा दध्नः पिण्ड-क्लेदन-अर्थम् । क्षार-दश-पलिकं मद्यस्यऽढकं द्वि-गुणं वा पयसः प्रतिपानम् । गात्र-अवसेकस्तैल-प्रस्थः । शिरसोअष्ट-भागः प्रादीपिकश्च । यवसस्य द्वौ भारौ सपादौ । शष्पस्य शुष्कस्यार्ध-तृतीयो भारः । कडङ्करस्यानियमः ।। ०२.३१.१३ ।।
aratnau taṇula-droṇaḥ | ardha-āḍhakaṃ tailasya | sarpiṣastrayaḥ prasthāḥ | daśa-palaṃ lavaṇasya | māṃsaṃ pañcāśat-palikam | rasasya'ḍhakaṃ dvi-guṇaṃ vā dadhnaḥ piṇḍa-kledana-artham | kṣāra-daśa-palikaṃ madyasya'ḍhakaṃ dvi-guṇaṃ vā payasaḥ pratipānam | gātra-avasekastaila-prasthaḥ | śirasoaṣṭa-bhāgaḥ prādīpikaśca | yavasasya dvau bhārau sapādau | śaṣpasya śuṣkasyārdha-tṛtīyo bhāraḥ | kaḍaṅkarasyāniyamaḥ || 02.31.13 ||

सप्त-अरत्निना तुल्य-भोजनोअष्ट-अरत्निरत्यरालः ।। ०२.३१.१४ ।।
sapta-aratninā tulya-bhojanoaṣṭa-aratniratyarālaḥ || 02.31.14 ||

यथा-हस्तं अवशेषः षड्-अरत्निः पञ्च-अरत्निश्च ।। ०२.३१.१५ ।।
yathā-hastaṃ avaśeṣaḥ ṣaḍ-aratniḥ pañca-aratniśca || 02.31.15 ||

क्षीर-यावसिको विक्कः क्रीडा-अर्थं ग्राह्यः ।। ०२.३१.१६ ।।
kṣīra-yāvasiko vikkaḥ krīḍā-arthaṃ grāhyaḥ || 02.31.16 ||

संजात-लोहिता प्रतिच्छन्ना सम्लिप्त-पक्षा सम-कक्ष्या व्यतिकीर्ण-मांसा सम-तल्प-तला जात-द्रोणिकाइति शोभाः ।। ०२.३१.१७ ।।
saṃjāta-lohitā praticchannā samlipta-pakṣā sama-kakṣyā vyatikīrṇa-māṃsā sama-talpa-talā jāta-droṇikāiti śobhāḥ || 02.31.17 ||

शोभा-वशेन व्यायामं भद्र्म मन्दं च कारयेत् । ।। ०२.३१.१८अ ब ।।
śobhā-vaśena vyāyāmaṃ bhadrma mandaṃ ca kārayet | || 02.31.18a ba ||

मृगं संकीर्ण-लिङ्गं च कर्मस्वृतु-वशेन वा ।। ०२.३१.१८च्द् ।।
mṛgaṃ saṃkīrṇa-liṅgaṃ ca karmasvṛtu-vaśena vā || 02.31.18cd ||

कर्म-स्कन्धाश्चत्वारो दम्यः साम्नाह्य औपवाह्यो व्यालश्च ।। ०२.३२.०१ ।।
karma-skandhāścatvāro damyaḥ sāmnāhya aupavāhyo vyālaśca || 02.32.01 ||

तत्र दम्यः पञ्च-विधः स्कन्ध-गतः स्तम्भ-गतो वारि-गतोअवपात-गतो यूथ-गतश्चैति ।। ०२.३२.०२ ।।
tatra damyaḥ pañca-vidhaḥ skandha-gataḥ stambha-gato vāri-gatoavapāta-gato yūtha-gataścaiti || 02.32.02 ||

तस्यौपविचारो विक्क-कर्म ।। ०२.३२.०३ ।।
tasyaupavicāro vikka-karma || 02.32.03 ||

साम्नाह्यः सप्त-क्रिया-पथ उपस्थानं संवर्तनं सम्यानं वध-आवधो हस्ति-युद्धं नाग-रायणं सांग्रामिकं च ।। ०२.३२.०४ ।।
sāmnāhyaḥ sapta-kriyā-patha upasthānaṃ saṃvartanaṃ samyānaṃ vadha-āvadho hasti-yuddhaṃ nāga-rāyaṇaṃ sāṃgrāmikaṃ ca || 02.32.04 ||

तस्यौपविचारः कक्ष्या-कर्म ग्रैवेय-कर्म यूथ-कर्म च ।। ०२.३२.०५ ।।
tasyaupavicāraḥ kakṣyā-karma graiveya-karma yūtha-karma ca || 02.32.05 ||

औपवाह्योअष्ट-विध आचरणः कुञ्जर-औपवाह्यो धोरण आधान-गतिको यष्ट्य्-उपवाह्यस्तोत्र-उपवाह्यः शुद्ध-उपवाह्यो मार्गयुकश्चैति ।। ०२.३२.०६ ।।
aupavāhyoaṣṭa-vidha ācaraṇaḥ kuñjara-aupavāhyo dhoraṇa ādhāna-gatiko yaṣṭy-upavāhyastotra-upavāhyaḥ śuddha-upavāhyo mārgayukaścaiti || 02.32.06 ||

तस्यौपविचारः शारद-कर्म हीन-कर्म नार-उष्ट्र-कर्म च ।। ०२.३२.०७ ।।
tasyaupavicāraḥ śārada-karma hīna-karma nāra-uṣṭra-karma ca || 02.32.07 ||

व्यालएक-क्रिया-पथः शङ्कितोअवरुद्धो विषमः प्रभिन्नः प्रभिन्न-विनिश्चयो मद-हेतु-विनिश्चयश्च ।। ०२.३२.०८ ।।
vyālaeka-kriyā-pathaḥ śaṅkitoavaruddho viṣamaḥ prabhinnaḥ prabhinna-viniścayo mada-hetu-viniścayaśca || 02.32.08 ||

तस्यौपविचार आयम्यएक-रक्षा-कर्म ।। ०२.३२.०९ ।।
tasyaupavicāra āyamyaeka-rakṣā-karma || 02.32.09 ||

क्रिया-विपन्नो व्यालः शुद्धः सु-व्रतो विषमः सर्व-दोष-प्रदुष्टश्च ।। ०२.३२.१० ।।
kriyā-vipanno vyālaḥ śuddhaḥ su-vrato viṣamaḥ sarva-doṣa-praduṣṭaśca || 02.32.10 ||

तेषां बन्धन-उपकरणं अनीक-स्थ-प्रमाणं ।। ०२.३२.११ ।।
teṣāṃ bandhana-upakaraṇaṃ anīka-stha-pramāṇaṃ || 02.32.11 ||

आलान-ग्रैवेय-कक्ष्या-पार-अयण-परिक्षेप-उत्तर-आदिकं बन्धनं ।। ०२.३२.१२ ।।
ālāna-graiveya-kakṣyā-pāra-ayaṇa-parikṣepa-uttara-ādikaṃ bandhanaṃ || 02.32.12 ||

अङ्कुश-वेणु-यन्त्र-आदिकं उपकरणं ।। ०२.३२.१३ ।।
aṅkuśa-veṇu-yantra-ādikaṃ upakaraṇaṃ || 02.32.13 ||

वैजयन्ती-क्षुर-प्रमाल-आस्तरण-कुथा-आदिकं भूषणं ।। ०२.३२.१४ ।।
vaijayantī-kṣura-pramāla-āstaraṇa-kuthā-ādikaṃ bhūṣaṇaṃ || 02.32.14 ||

वर्म-तोमर-शर-आवाप-यन्त्र-आदिकः सांग्रामिक-अलंकारः ।। ०२.३२.१५ ।।
varma-tomara-śara-āvāpa-yantra-ādikaḥ sāṃgrāmika-alaṃkāraḥ || 02.32.15 ||

चिकित्सक-अनीकस्थ-आरोहक-आधोरण-हस्तिप-कौपचारिक-विधा-पाचक-यावसिक-पादपाशिक-कुटीर्-रक्षक-औपशयैक-आदिरौपस्थायिक-वर्गः ।। ०२.३२.१६ ।।
cikitsaka-anīkastha-ārohaka-ādhoraṇa-hastipa-kaupacārika-vidhā-pācaka-yāvasika-pādapāśika-kuṭīr-rakṣaka-aupaśayaika-ādiraupasthāyika-vargaḥ || 02.32.16 ||

चिकित्सक-कुटी-रक्ष-विधा-पाचकाः प्रस्थ-ओदनं स्नेह-प्रसृतिं क्षार-लवणयोश्च द्वि-पलिकं हरेयुः । दश-पलं मांसस्य । अन्यत्र चिकित्सकेभ्यः ।। ०२.३२.१७ ।।
cikitsaka-kuṭī-rakṣa-vidhā-pācakāḥ prastha-odanaṃ sneha-prasṛtiṃ kṣāra-lavaṇayośca dvi-palikaṃ hareyuḥ | daśa-palaṃ māṃsasya | anyatra cikitsakebhyaḥ || 02.32.17 ||

पथि-व्याधि-कर्म-मद-जरा-अभितप्तानां चिकित्सकाः प्रतिकुर्युः ।। ०२.३२.१८ ।।
pathi-vyādhi-karma-mada-jarā-abhitaptānāṃ cikitsakāḥ pratikuryuḥ || 02.32.18 ||

स्थानस्याशुद्धिर्यवसस्याग्रहणं स्थले शायनं अभागे घातः पर-आरोहणं अकाले यानं अभूमावतीर्थेअवतारणं तरु-षण्ड इत्यत्यय-स्थानानि ।। ०२.३२.१९ ।।
sthānasyāśuddhiryavasasyāgrahaṇaṃ sthale śāyanaṃ abhāge ghātaḥ para-ārohaṇaṃ akāle yānaṃ abhūmāvatīrtheavatāraṇaṃ taru-ṣaṇḍa ityatyaya-sthānāni || 02.32.19 ||

तं एषां भक्त-वेतनादाददीत ।। ०२.३२.२० ।।
taṃ eṣāṃ bhakta-vetanādādadīta || 02.32.20 ||

तिस्रो नीराजनाः कार्याश्चातुर्मास्य-ऋतु-संधिषु । ।। ०२.३२.२१अ ब ।।
tisro nīrājanāḥ kāryāścāturmāsya-ṛtu-saṃdhiṣu | || 02.32.21a ba ||

भूतानां कृष्ण-संधीइज्याः सेनान्यः शुक्ल-संधुषु ।। ०२.३२.२१च्द् ।।
bhūtānāṃ kṛṣṇa-saṃdhīijyāḥ senānyaḥ śukla-saṃdhuṣu || 02.32.21cd ||

दन्त-मूल-परीणाह-द्वि-गुणं प्रोज्झ्य कल्पयेत् । ।। ०२.३२.२२अ ब ।।
danta-mūla-parīṇāha-dvi-guṇaṃ projjhya kalpayet | || 02.32.22a ba ||

अब्दे द्व्य्-अर्धे नदी-जानां पञ्च-अब्दे पर्वत-ओकसां ।। ०२.३२.२२च्द् ।।
abde dvy-ardhe nadī-jānāṃ pañca-abde parvata-okasāṃ || 02.32.22cd ||

अश्व-अध्यक्षेण रथ-अध्यक्षो व्याख्यातः ।। ०२.३३.०१ ।।
aśva-adhyakṣeṇa ratha-adhyakṣo vyākhyātaḥ || 02.33.01 ||

स रथ-कर्म-अन्तान्कारयेत् ।। ०२.३३.०२ ।।
sa ratha-karma-antānkārayet || 02.33.02 ||

दश-पुरुषो द्वादश-अन्तरो रथः ।। ०२.३३.०३ ।।
daśa-puruṣo dvādaśa-antaro rathaḥ || 02.33.03 ||

तस्मादेक-अन्तर-अवरा आ-षड्-अन्तरादिति सप्त रथाः ।। ०२.३३.०४ ।।
tasmādeka-antara-avarā ā-ṣaḍ-antarāditi sapta rathāḥ || 02.33.04 ||

देव-रथ-पुष्य-रथ-सांग्रामिक-पारियाणिक-पर-पुर-अभियानिक-वैनयिकांश्च रथान्कारयेत् ।। ०२.३३.०५ ।।
deva-ratha-puṣya-ratha-sāṃgrāmika-pāriyāṇika-para-pura-abhiyānika-vainayikāṃśca rathānkārayet || 02.33.05 ||

इष्व्-अस्त्र-प्रहरण-आवरण-उपकरण-कल्पनाः सारथि-रथिक-रथ्यानां च कर्मस्वायोगं विद्यात् । आ-कर्मभ्यश्च भक्त-वेतनं भृतानां अभृतानां च योग्या-रक्षा-अनुष्ठानं अर्थ-मान-कर्म च ।। ०२.३३.०६ ।।
iṣv-astra-praharaṇa-āvaraṇa-upakaraṇa-kalpanāḥ sārathi-rathika-rathyānāṃ ca karmasvāyogaṃ vidyāt | ā-karmabhyaśca bhakta-vetanaṃ bhṛtānāṃ abhṛtānāṃ ca yogyā-rakṣā-anuṣṭhānaṃ artha-māna-karma ca || 02.33.06 ||

एतेन पत्त्य्-अध्यक्षो व्याख्यातः ।। ०२.३३.०७ ।।
etena patty-adhyakṣo vyākhyātaḥ || 02.33.07 ||

स मौल-भृत-श्रेणि-मित्र-अमित्र-अटवी-बलानां सार-फल्गुतां विद्यात् । निम्न-स्थल-प्रकाश-कूट-खनक-आकाश-दिवा-रात्रि-युद्ध-व्यायामं च । आयोगं अयोगं च कर्मसु ।। ०२.३३.०८ ।।
sa maula-bhṛta-śreṇi-mitra-amitra-aṭavī-balānāṃ sāra-phalgutāṃ vidyāt | nimna-sthala-prakāśa-kūṭa-khanaka-ākāśa-divā-rātri-yuddha-vyāyāmaṃ ca | āyogaṃ ayogaṃ ca karmasu || 02.33.08 ||

तेदेव सेना-पतिः सर्व-युद्ध-प्रहरण-विद्या-विनीतो हस्त्य्-अश्व-रथ-चर्या-संघुष्टश्चतुर्-अङ्गस्य बलस्यानुष्ठान-अधिष्ठानं विद्यात् ।। ०२.३३.०९ ।।
tedeva senā-patiḥ sarva-yuddha-praharaṇa-vidyā-vinīto hasty-aśva-ratha-caryā-saṃghuṣṭaścatur-aṅgasya balasyānuṣṭhāna-adhiṣṭhānaṃ vidyāt || 02.33.09 ||

स्व-भूमिं युद्ध-कालं प्रत्यनीकं अभिन्न-भेदनं भिन्न-संधानं संहत-भेदनं भिन्न-वधं दुर्ग-वधं यात्रा-कालं च पश्येत् ।। ०२.३३.१० ।।
sva-bhūmiṃ yuddha-kālaṃ pratyanīkaṃ abhinna-bhedanaṃ bhinna-saṃdhānaṃ saṃhata-bhedanaṃ bhinna-vadhaṃ durga-vadhaṃ yātrā-kālaṃ ca paśyet || 02.33.10 ||

तूर्य-ध्वज-पताकाभिर्व्यूह-संज्ञाः प्रकल्पयेत् । ।। ०२.३३.११अ ब ।।
tūrya-dhvaja-patākābhirvyūha-saṃjñāḥ prakalpayet | || 02.33.11a ba ||

स्थाने याने प्रहरणे सैन्यानां विनये रतः ।। ०२.३३.११च्द् ।।
sthāne yāne praharaṇe sainyānāṃ vinaye rataḥ || 02.33.11cd ||

मुद्रा-अध्यक्षो मुद्रां माषकेण दद्यात् ।। ०२.३४.०१ ।।
mudrā-adhyakṣo mudrāṃ māṣakeṇa dadyāt || 02.34.01 ||

समुद्रो जन-पदं प्रवेष्टुं निष्क्रमितुं वा लभेत ।। ०२.३४.०२ ।।
samudro jana-padaṃ praveṣṭuṃ niṣkramituṃ vā labheta || 02.34.02 ||

द्वादश-पणं अमुद्रो जानपदो दद्यात् ।। ०२.३४.०३ ।।
dvādaśa-paṇaṃ amudro jānapado dadyāt || 02.34.03 ||

कूट-मुद्रायां पूर्वः साहस-दण्डः तिरो-जन-पदस्यौत्तमः ।। ०२.३४.०४ ।।
kūṭa-mudrāyāṃ pūrvaḥ sāhasa-daṇḍaḥ tiro-jana-padasyauttamaḥ || 02.34.04 ||

विवीत-अध्यक्षो मुद्रां पश्येत् ।। ०२.३४.०५ ।।
vivīta-adhyakṣo mudrāṃ paśyet || 02.34.05 ||

ग्राम-अन्तरेषु च विवीतं स्थापयेत् ।। ०२.३४.०६ ।।
grāma-antareṣu ca vivītaṃ sthāpayet || 02.34.06 ||

चोर-व्याल-भयान्-निम्न-अरण्यानि शोधयेत् ।। ०२.३४.०७ ।।
cora-vyāla-bhayān-nimna-araṇyāni śodhayet || 02.34.07 ||

अनुदके कूप-सेतु-बन्ध-उत्सान्स्थापयेत् । पुष्प-फल-वाटांश्च ।। ०२.३४.०८ ।।
anudake kūpa-setu-bandha-utsānsthāpayet | puṣpa-phala-vāṭāṃśca || 02.34.08 ||

लुब्धक-श्व-गणिनः परिव्रजेयुररण्यानि ।। ०२.३४.०९ ।।
lubdhaka-śva-gaṇinaḥ parivrajeyuraraṇyāni || 02.34.09 ||

तस्कर-अमित्र-अभ्यागमे शङ्ख-दुन्दुभि-शब्दं अग्राह्याः कुर्युः शैल-वृक्ष-अधिरूढा वा शीघ्र-वाहना वा ।। ०२.३४.१० ।।
taskara-amitra-abhyāgame śaṅkha-dundubhi-śabdaṃ agrāhyāḥ kuryuḥ śaila-vṛkṣa-adhirūḍhā vā śīghra-vāhanā vā || 02.34.10 ||

अमित्र-अटवी-संचारं च राज्ञो गृह-कपोतैर्मुद्रा-युक्तैर्हारयेत् । धूम-अग्नि-परम्परया वा ।। ०२.३४.११ ।।
amitra-aṭavī-saṃcāraṃ ca rājño gṛha-kapotairmudrā-yuktairhārayet | dhūma-agni-paramparayā vā || 02.34.11 ||

द्रव्य-हस्ति-वन-आजीवं वर्तनीं चोर-रक्षणं । ।। ०२.३४.१२अ ब ।।
dravya-hasti-vana-ājīvaṃ vartanīṃ cora-rakṣaṇaṃ | || 02.34.12a ba ||

सार्थ-अतिवाह्यं गो-रक्ष्यं व्यवहारं च कारयेत् ।। ०२.३४.१२च्द् ।।
sārtha-ativāhyaṃ go-rakṣyaṃ vyavahāraṃ ca kārayet || 02.34.12cd ||

समाहर्ता चतुर्धा जन-अप्दं विभज्य ज्येष्ठ-मध्यम-कनिष्ठ-विभागेन ग्राम-अग्रं परिहारकं आयुधीयं धान्य-पशु-हिरण्य-कुप्य-विष्टि-प्रतिकरं इदं एतावदिति निबन्धयेत् ।। ०२.३५.०१ ।।
samāhartā caturdhā jana-apdaṃ vibhajya jyeṣṭha-madhyama-kaniṣṭha-vibhāgena grāma-agraṃ parihārakaṃ āyudhīyaṃ dhānya-paśu-hiraṇya-kupya-viṣṭi-pratikaraṃ idaṃ etāvaditi nibandhayet || 02.35.01 ||

तत्-प्रदिष्टः पञ्च-ग्रामीं दश-ग्रामीं वा गोपश्चिन्तयेत् ।। ०२.३५.०२ ।।
tat-pradiṣṭaḥ pañca-grāmīṃ daśa-grāmīṃ vā gopaścintayet || 02.35.02 ||

सीम-अवरोधेन ग्राम-अग्रम् । कृष्ट-अकृष्ट-स्थल-केदार-आराम-षण्ड-वाट-वन-वास्तु-चैत्य-देव-गृह-सेतु-बन्ध-श्मशान-सत्त्र-प्रपा-पुण्य-स्थान-विवीत-पथि-सङ्ख्यानेन क्षेत्र-अग्रम् । तेन सीम्नां क्षेत्राणां च करद-अकरद-सङ्ख्यानेन ।। ०२.३५.०३ ।।
sīma-avarodhena grāma-agram | kṛṣṭa-akṛṣṭa-sthala-kedāra-ārāma-ṣaṇḍa-vāṭa-vana-vāstu-caitya-deva-gṛha-setu-bandha-śmaśāna-sattra-prapā-puṇya-sthāna-vivīta-pathi-saṅkhyānena kṣetra-agram | tena sīmnāṃ kṣetrāṇāṃ ca karada-akarada-saṅkhyānena || 02.35.03 ||

तेषु चएतावच्चातुर्-वार्ण्यम् । एतावन्तः कर्षक-गो-रक्षक-वैदेहक-कारु-कर्म-कर-दासाश्च । एतावच्च द्वि-पद-चतुष्-पदम् । इदं चएषु हिरण्यल्विष्टि-शुल्क-दण्डं समुत्तिष्ठतिइति ।। ०२.३५.०४ ।।
teṣu caetāvaccātur-vārṇyam | etāvantaḥ karṣaka-go-rakṣaka-vaidehaka-kāru-karma-kara-dāsāśca | etāvacca dvi-pada-catuṣ-padam | idaṃ caeṣu hiraṇyalviṣṭi-śulka-daṇḍaṃ samuttiṣṭhatiiti || 02.35.04 ||

कुलानां च स्त्री-पुरुषाणां बाल-वृद्ध-कर्म-चरित्र-आजीव-व्यय-परिमाणं विद्यात् ।। ०२.३५.०५ ।।
kulānāṃ ca strī-puruṣāṇāṃ bāla-vṛddha-karma-caritra-ājīva-vyaya-parimāṇaṃ vidyāt || 02.35.05 ||

एवं च जन-पद-चतुर्-भागं स्थानिकश्चिन्तयेत् ।। ०२.३५.०६ ।।
evaṃ ca jana-pada-catur-bhāgaṃ sthānikaścintayet || 02.35.06 ||

गोप-स्थानिक-स्थानेषु प्रदेष्टारः कार्य-करणं बलि-प्रग्रहं च कुर्युः ।। ०२.३५.०७ ।।
gopa-sthānika-sthāneṣu pradeṣṭāraḥ kārya-karaṇaṃ bali-pragrahaṃ ca kuryuḥ || 02.35.07 ||

समाहर्तृ-प्रदिष्टाश्च गृह-पतिक-व्यञ्जना येषु ग्रामेषु प्रणिहितास्तेषां ग्रामाणां क्षेत्र-गृह-कुल-अग्रं विद्युः । मान-संजाताभ्यां क्षेत्राणि भोग-परिहाराभ्यां गृहाणि वर्ण-कर्मभ्यां कुलानि च ।। ०२.३५.०८ ।।
samāhartṛ-pradiṣṭāśca gṛha-patika-vyañjanā yeṣu grāmeṣu praṇihitāsteṣāṃ grāmāṇāṃ kṣetra-gṛha-kula-agraṃ vidyuḥ | māna-saṃjātābhyāṃ kṣetrāṇi bhoga-parihārābhyāṃ gṛhāṇi varṇa-karmabhyāṃ kulāni ca || 02.35.08 ||

तेषां जङ्घ-अग्रं आय-व्ययौ च विद्युः ।। ०२.३५.०९ ।।
teṣāṃ jaṅgha-agraṃ āya-vyayau ca vidyuḥ || 02.35.09 ||

प्रस्थित-आगतानां च प्रवास-आवास-कारणम् । अनर्थ्यानां च स्त्री-पुरुषाणां चार-प्रचारं च विद्युः ।। ०२.३५.१० ।।
prasthita-āgatānāṃ ca pravāsa-āvāsa-kāraṇam | anarthyānāṃ ca strī-puruṣāṇāṃ cāra-pracāraṃ ca vidyuḥ || 02.35.10 ||

एवं वैदेहक-व्यञ्जनाः स्व-भूमिजानां राज-पण्यानां खनि-सेतु-वन-कर्म-अन्त-क्षेत्रजानां प्रमाणं अर्घं च विद्युः ।। ०२.३५.११ ।।
evaṃ vaidehaka-vyañjanāḥ sva-bhūmijānāṃ rāja-paṇyānāṃ khani-setu-vana-karma-anta-kṣetrajānāṃ pramāṇaṃ arghaṃ ca vidyuḥ || 02.35.11 ||

पर-भूमि-जातानां वारि-स्थल-पथ-उपयातानां सार-फल्गु-पुण्यानां कर्मसु च शुल्क-वर्तन्य्-आतिवाहिक-गुल्म-तर-देय-भाग-भक्त-पण्य-अगार-प्रमाणं विद्युः ।। ०२.३५.१२ ।।
para-bhūmi-jātānāṃ vāri-sthala-patha-upayātānāṃ sāra-phalgu-puṇyānāṃ karmasu ca śulka-vartany-ātivāhika-gulma-tara-deya-bhāga-bhakta-paṇya-agāra-pramāṇaṃ vidyuḥ || 02.35.12 ||

एवं समाहर्तृ-प्रदिष्टास्तापस-व्यञ्जनाः कर्षक-गो-रक्षक-वैदेहकानां अध्यक्षाणां च शौच-आशौचं विद्युः ।। ०२.३५.१३ ।।
evaṃ samāhartṛ-pradiṣṭāstāpasa-vyañjanāḥ karṣaka-go-rakṣaka-vaidehakānāṃ adhyakṣāṇāṃ ca śauca-āśaucaṃ vidyuḥ || 02.35.13 ||

पुराण चोर-व्यञ्जनाश्चान्तेवासिनश्चैत्य-चतुष्पथ-शून्य-पद-उद-पान-नदी-निपान-तीर्थ-आयतन-आश्रम-अरण्य-शैल-वन-गहनेषु स्तेन-अमित्र-प्रवीर-पुरुषाणां च प्रवेशन-स्थान-गमन-प्रयोजनान्युपलभेरन् ।। ०२.३५.१४ ।।
purāṇa cora-vyañjanāścāntevāsinaścaitya-catuṣpatha-śūnya-pada-uda-pāna-nadī-nipāna-tīrtha-āyatana-āśrama-araṇya-śaila-vana-gahaneṣu stena-amitra-pravīra-puruṣāṇāṃ ca praveśana-sthāna-gamana-prayojanānyupalabheran || 02.35.14 ||

समाहर्ता जन-पदं चिन्तयेदेवं उत्थितः । ।। ०२.३५.१५अ ब ।।
samāhartā jana-padaṃ cintayedevaṃ utthitaḥ | || 02.35.15a ba ||

चिन्तयेयुश्च संस्थास्ताः संस्थाश्चान्याः स्व-योनयः ।। ०२.३५.१५च्द् ।।
cintayeyuśca saṃsthāstāḥ saṃsthāścānyāḥ sva-yonayaḥ || 02.35.15cd ||

समाहर्तृवन्नागरिको नगरं चिन्तयेत् ।। ०२.३६.०१ ।।
samāhartṛvannāgariko nagaraṃ cintayet || 02.36.01 ||

दश-कुलीं गोपो विंशति-कुलीं चत्वारिंशत्-कुलीं वा ।। ०२.३६.०२ ।।
daśa-kulīṃ gopo viṃśati-kulīṃ catvāriṃśat-kulīṃ vā || 02.36.02 ||

स तस्यां स्त्री-पुरुषाणां जाति-गोत्र-नाम-कर्मभिः जङ्घ-अग्रं आय-व्ययौ च विद्यात् ।। ०२.३६.०३ ।।
sa tasyāṃ strī-puruṣāṇāṃ jāti-gotra-nāma-karmabhiḥ jaṅgha-agraṃ āya-vyayau ca vidyāt || 02.36.03 ||

एवं दुर्ग-चतुर्-भागं स्थानिकश्चिन्तयेत् ।। ०२.३६.०४ ।।
evaṃ durga-catur-bhāgaṃ sthānikaścintayet || 02.36.04 ||

धर्म-आवसथिनः पाषण्डि-पथिकानावेद्य वासयेयुः । स्व-प्रत्ययाश्च तपस्विनः श्रोत्रियांश्च ।। ०२.३६.०५ ।।
dharma-āvasathinaḥ pāṣaṇḍi-pathikānāvedya vāsayeyuḥ | sva-pratyayāśca tapasvinaḥ śrotriyāṃśca || 02.36.05 ||

कारु-शिल्पिनः स्व-कर्म-स्थानेषु स्व-जनं वासयेयुः । वैदेहकाश्चान्योन्यं स्व-कर्म-स्थानेषु ।। ०२.३६.०६ ।।
kāru-śilpinaḥ sva-karma-sthāneṣu sva-janaṃ vāsayeyuḥ | vaidehakāścānyonyaṃ sva-karma-sthāneṣu || 02.36.06 ||

पण्यानां अदेश-काल-विक्रेतारं अस्वकरणं च निवेदयेयुः ।। ०२.३६.०७ ।।
paṇyānāṃ adeśa-kāla-vikretāraṃ asvakaraṇaṃ ca nivedayeyuḥ || 02.36.07 ||

शौण्डिक-पाक्व-मांसिक-औदनिक-रूप-आजीवाः परिज्ञातं आवासयेयुः ।। ०२.३६.०८ ।।
śauṇḍika-pākva-māṃsika-audanika-rūpa-ājīvāḥ parijñātaṃ āvāsayeyuḥ || 02.36.08 ||

अतिव्यय-कर्तारं अत्याहित-कर्माणं च निवेदयेयुः ।। ०२.३६.०९ ।।
ativyaya-kartāraṃ atyāhita-karmāṇaṃ ca nivedayeyuḥ || 02.36.09 ||

चिकित्सकः प्रच्छन्न-व्रण-प्रतीकार-कारयितारं अपथ्य-कारिणं च गृह-स्वामी च निवेद्य गोप-स्थानिकयोर्मुच्येत । अन्यथा तुल्य-दोषः स्यात् ।। ०२.३६.१० ।।
cikitsakaḥ pracchanna-vraṇa-pratīkāra-kārayitāraṃ apathya-kāriṇaṃ ca gṛha-svāmī ca nivedya gopa-sthānikayormucyeta | anyathā tulya-doṣaḥ syāt || 02.36.10 ||

प्रस्थित-आगतौ च निवेदयेत् । अन्यथा रात्रि-दोषं भजेत ।। ०२.३६.११ ।।
prasthita-āgatau ca nivedayet | anyathā rātri-doṣaṃ bhajeta || 02.36.11 ||

क्षेम-रात्रिषु त्रि-पणं दद्यात् ।। ०२.३६.१२ ।।
kṣema-rātriṣu tri-paṇaṃ dadyāt || 02.36.12 ||

पथिक-उत्पथिकाश्च बहिर्-अन्तश्च नगरस्य देव-गृह-पुण्य-स्थान-वन-श्मशानेषु सव्रणं अनिष्ट-उपकरणं उद्भाण्डी-कृतं आविग्नं अतिस्वप्नं अध्व-क्लान्तं अपूर्वं वा गृह्णीयुः ।। ०२.३६.१३ ।।
pathika-utpathikāśca bahir-antaśca nagarasya deva-gṛha-puṇya-sthāna-vana-śmaśāneṣu savraṇaṃ aniṣṭa-upakaraṇaṃ udbhāṇḍī-kṛtaṃ āvignaṃ atisvapnaṃ adhva-klāntaṃ apūrvaṃ vā gṛhṇīyuḥ || 02.36.13 ||

एवं अभ्यन्तरे शून्य-निवेश-आवेशन-शौण्डिक-औदनिक-पाक्व-मांसिक-द्यूत-पाषण्ड-आवासेषु विचयं कुर्युः ।। ०२.३६.१४ ।।
evaṃ abhyantare śūnya-niveśa-āveśana-śauṇḍika-audanika-pākva-māṃsika-dyūta-pāṣaṇḍa-āvāseṣu vicayaṃ kuryuḥ || 02.36.14 ||

अग्नि-प्रतीकारं च ग्रीष्मे ।। ०२.३६.१५ ।।
agni-pratīkāraṃ ca grīṣme || 02.36.15 ||

मध्यमयोरह्नश्चतुर्-भागयोरष्ट-भागोअग्नि-दण्डः ।। ०२.३६.१६ ।।
madhyamayorahnaścatur-bhāgayoraṣṭa-bhāgoagni-daṇḍaḥ || 02.36.16 ||

बहिर्-अधिश्रयणं वा कुर्युः ।। ०२.३६.१७ ।।
bahir-adhiśrayaṇaṃ vā kuryuḥ || 02.36.17 ||

पादः पञ्च-घटीनां कुम्भ-द्रोणि-निह्श्रेणी-परशु-शूर्प-अङ्कुश-कच-ग्रहणी-दृतीनां चाकरणे ।। ०२.३६.१८ ।।
pādaḥ pañca-ghaṭīnāṃ kumbha-droṇi-nihśreṇī-paraśu-śūrpa-aṅkuśa-kaca-grahaṇī-dṛtīnāṃ cākaraṇe || 02.36.18 ||

तृण-कटच्-छन्नान्यपनयेत् ।। ०२.३६.१९ ।।
tṛṇa-kaṭac-channānyapanayet || 02.36.19 ||

अग्नि-जीविन एकस्थान्वासयेत् ।। ०२.३६.२० ।।
agni-jīvina ekasthānvāsayet || 02.36.20 ||

स्व-गृह-प्रद्वारेषु गृह-स्वामिनो वसेयुः असम्पातिनो रात्रौ ।। ०२.३६.२१ ।।
sva-gṛha-pradvāreṣu gṛha-svāmino vaseyuḥ asampātino rātrau || 02.36.21 ||

रथ्यासु कुट-व्रजाः सहस्रं तिष्ठेयुः । चतुष्पथ-द्वार-राज-परिग्रहेषु च ।। ०२.३६.२२ ।।
rathyāsu kuṭa-vrajāḥ sahasraṃ tiṣṭheyuḥ | catuṣpatha-dvāra-rāja-parigraheṣu ca || 02.36.22 ||

प्रदीप्तं अनभिधावतो गृह-स्वामिनो द्वादश-पणो दण्डः । षट्-पणोअवक्रयिणः ।। ०२.३६.२३ ।।
pradīptaṃ anabhidhāvato gṛha-svāmino dvādaśa-paṇo daṇḍaḥ | ṣaṭ-paṇoavakrayiṇaḥ || 02.36.23 ||

प्रमादाद्दीप्तेषु चतुष्-पञ्चाशत्-पणो दण्डः ।। ०२.३६.२४ ।।
pramādāddīpteṣu catuṣ-pañcāśat-paṇo daṇḍaḥ || 02.36.24 ||

प्रदीपिकोअग्निना वध्यः ।। ०२.३६.२५ ।।
pradīpikoagninā vadhyaḥ || 02.36.25 ||

पांसु-न्यासे रथ्यायां अष्ट-भागो दण्डः । पङ्क-उदक-सम्निरोधे पादः ।। ०२.३६.२६ ।।
pāṃsu-nyāse rathyāyāṃ aṣṭa-bhāgo daṇḍaḥ | paṅka-udaka-samnirodhe pādaḥ || 02.36.26 ||

राज-मार्गे द्वि-गुणः ।। ०२.३६.२७ ।।
rāja-mārge dvi-guṇaḥ || 02.36.27 ||

पण्य-स्थान-उदक-स्थान-देव-गृह-राज-परिग्रहेषु पण-उत्तरा विष्टा-दण्डाः । मूत्रेष्वर्ध-दण्डाः ।। ०२.३६.२८ ।।
paṇya-sthāna-udaka-sthāna-deva-gṛha-rāja-parigraheṣu paṇa-uttarā viṣṭā-daṇḍāḥ | mūtreṣvardha-daṇḍāḥ || 02.36.28 ||

भैषज्य-व्याधि-भय-निमित्तं अदण्ड्याः ।। ०२.३६.२९ ।।
bhaiṣajya-vyādhi-bhaya-nimittaṃ adaṇḍyāḥ || 02.36.29 ||

मार्जार-श्व-नकुल-सर्प-प्रेतानां नगरस्य-अन्तर्-उत्सर्गे त्रि-पणो दण्डः । खर-उष्ट्र-अश्वतर-अश्व-प्रेतानां षट्-पणः । मनुष्य-प्रेतानां पञ्चाशत्-पणः ।। ०२.३६.३० ।।
mārjāra-śva-nakula-sarpa-pretānāṃ nagarasya-antar-utsarge tri-paṇo daṇḍaḥ | khara-uṣṭra-aśvatara-aśva-pretānāṃ ṣaṭ-paṇaḥ | manuṣya-pretānāṃ pañcāśat-paṇaḥ || 02.36.30 ||

मार्ग-विपर्यासे शव-द्वारादन्यतश्च शव-निर्णयने पूर्वः साहस-दण्डः ।। ०२.३६.३१ ।।
mārga-viparyāse śava-dvārādanyataśca śava-nirṇayane pūrvaḥ sāhasa-daṇḍaḥ || 02.36.31 ||

द्वाः-स्थानां द्विशतं ।। ०२.३६.३२ ।।
dvāḥ-sthānāṃ dviśataṃ || 02.36.32 ||

श्मशानादन्यत्र न्यासे दहने च द्वादश-पणो दण्डः ।। ०२.३६.३३ ।।
śmaśānādanyatra nyāse dahane ca dvādaśa-paṇo daṇḍaḥ || 02.36.33 ||

विषण्ण-अलिकं उभयतोरात्रं याम-तूर्यं ।। ०२.३६.३४ ।।
viṣaṇṇa-alikaṃ ubhayatorātraṃ yāma-tūryaṃ || 02.36.34 ||

तूर्य-शब्दे राज्ञो गृह-अभ्याशे स-पाद-पणं-अक्षण-ताडनं प्रथम-पश्चिम-यामिकम् । मध्यम-यामिकं द्वि-गुणम् । अन्तश्-चतुर्-गुणं ।। ०२.३६.३५ ।।
tūrya-śabde rājño gṛha-abhyāśe sa-pāda-paṇaṃ-akṣaṇa-tāḍanaṃ prathama-paścima-yāmikam | madhyama-yāmikaṃ dvi-guṇam | antaś-catur-guṇaṃ || 02.36.35 ||

शङ्कनीये देशे लिङ्गे पूर्व-अपदाने च गृहीतं अनुयुञ्जीत ।। ०२.३६.३६ ।।
śaṅkanīye deśe liṅge pūrva-apadāne ca gṛhītaṃ anuyuñjīta || 02.36.36 ||

राज-परिग्रह-उपगमने नगर-रक्षा-आरोहणे च मध्यमः साहस-दण्डः ।। ०२.३६.३७ ।।
rāja-parigraha-upagamane nagara-rakṣā-ārohaṇe ca madhyamaḥ sāhasa-daṇḍaḥ || 02.36.37 ||

सूतिका-चिकित्सक-प्रेत-प्रदीप-यान-नागरिक-तूर्य-प्रेक्षा-अग्नि-निमित्तं मुद्राभिश्चाग्राह्याः ।। ०२.३६.३८ ।।
sūtikā-cikitsaka-preta-pradīpa-yāna-nāgarika-tūrya-prekṣā-agni-nimittaṃ mudrābhiścāgrāhyāḥ || 02.36.38 ||

चार-रात्रिषु प्रच्छन्न-विपरीत-वेषाः प्रव्रजिता दण्ड-शस्त्र-हस्ताश्च मनुष्या दोषतो दण्ड्याः ।। ०२.३६.३९ ।।
cāra-rātriṣu pracchanna-viparīta-veṣāḥ pravrajitā daṇḍa-śastra-hastāśca manuṣyā doṣato daṇḍyāḥ || 02.36.39 ||

रक्षिणां अवार्यं वारयतां वार्यं चऽवारयतां क्षण-द्वि-गुणो दण्डः ।। ०२.३६.४० ।।
rakṣiṇāṃ avāryaṃ vārayatāṃ vāryaṃ ca'vārayatāṃ kṣaṇa-dvi-guṇo daṇḍaḥ || 02.36.40 ||

स्त्रियं दासीं अधिमेहयतां पूर्वः साहस-दण्डः । अदासीं मध्यमः । कृत-अवरोधां उत्तमः । कुल-स्त्रियं वधः ।। ०२.३६.४१ ।।
striyaṃ dāsīṃ adhimehayatāṃ pūrvaḥ sāhasa-daṇḍaḥ | adāsīṃ madhyamaḥ | kṛta-avarodhāṃ uttamaḥ | kula-striyaṃ vadhaḥ || 02.36.41 ||

चेतन-अचेतनिकं रात्रि-दोषं अशंसतो नागरिकस्य दोष-अनुरूपो दण्डः । प्रमाद-स्थाने च ।। ०२.३६.४२ ।।
cetana-acetanikaṃ rātri-doṣaṃ aśaṃsato nāgarikasya doṣa-anurūpo daṇḍaḥ | pramāda-sthāne ca || 02.36.42 ||

नित्यं उदक-स्थान-मार्ग-भ्रमच्-छन्न-पथ-वप्र-प्राकार-रक्षा-अवेक्षणं नष्ट-प्रस्मृत-अपसृतानां च रक्षणं ।। ०२.३६.४३ ।।
nityaṃ udaka-sthāna-mārga-bhramac-channa-patha-vapra-prākāra-rakṣā-avekṣaṇaṃ naṣṭa-prasmṛta-apasṛtānāṃ ca rakṣaṇaṃ || 02.36.43 ||

बन्धन-अगारे च बाल-वृद्ध-व्याधित-अनाथानां जात-नक्षत्र-पौर्णमासीषु विसर्गः ।। ०२.३६.४४ ।।
bandhana-agāre ca bāla-vṛddha-vyādhita-anāthānāṃ jāta-nakṣatra-paurṇamāsīṣu visargaḥ || 02.36.44 ||

पण्य-शीलाः समय-अनुबद्धा वा दोष-निष्क्रयं दद्युः ।। ०२.३६.४५ ।।
paṇya-śīlāḥ samaya-anubaddhā vā doṣa-niṣkrayaṃ dadyuḥ || 02.36.45 ||

दिवसे पञ्च-रात्रे वा बन्धनस्थान्विशोधयेत् । ।। ०२.३६.४६अ ब ।।
divase pañca-rātre vā bandhanasthānviśodhayet | || 02.36.46a ba ||

कर्मणा काय-दण्डेन हिरण्य-अनुग्रहेण वा ।। ०२.३६.४६च्द् ।।
karmaṇā kāya-daṇḍena hiraṇya-anugraheṇa vā || 02.36.46cd ||

अपूर्व-देश-अधिगमे युव-राज-अभिषेचने । ।। ०२.३६.४७अ ब ।।
apūrva-deśa-adhigame yuva-rāja-abhiṣecane | || 02.36.47a ba ||

पुत्र-जन्मनि वा मोक्षो बन्धनस्य विधीयते ।। ०२.३६.४७च्द् ।।
putra-janmani vā mokṣo bandhanasya vidhīyate || 02.36.47cd ||

Tritiya-Adhikarana

Collapse

धर्मस्थास्त्रयस्त्रयोअमात्या जन-पद-संधि-संग्रहण-द्रोण-मुख-स्थानीयेषु व्यावहारिकानर्थान्कुर्युः ।। ०३.१.०१ ।।
dharmasthāstrayastrayoamātyā jana-pada-saṃdhi-saṃgrahaṇa-droṇa-mukha-sthānīyeṣu vyāvahārikānarthānkuryuḥ || 03.1.01 ||

तिरोहित-अन्तर्-अगार-नक्त-अरण्य-उपध्य्-उपह्वर-कृतांश्च व्यवहारान्प्रतिषेधयेयुः ।। ०३.१.०२ ।।
tirohita-antar-agāra-nakta-araṇya-upadhy-upahvara-kṛtāṃśca vyavahārānpratiṣedhayeyuḥ || 03.1.02 ||

कर्तुः कारयितुः पूर्वः साहस-दण्डः ।। ०३.१.०३ ।।
kartuḥ kārayituḥ pūrvaḥ sāhasa-daṇḍaḥ || 03.1.03 ||

श्रोतृऋणां एक-एकं प्रत्यर्ध-दण्डाः ।। ०३.१.०४ ।।
śrotṛṛṇāṃ eka-ekaṃ pratyardha-daṇḍāḥ || 03.1.04 ||

श्रद्धेयानां तु द्रव्य-व्यपनयः ।। ०३.१.०५ ।।
śraddheyānāṃ tu dravya-vyapanayaḥ || 03.1.05 ||

परोक्षेणाधिक-ऋण-ग्रहणं अवक्तव्य-करा वा तिरोहिताः सिध्येयुः ।। ०३.१.०६ ।।
parokṣeṇādhika-ṛṇa-grahaṇaṃ avaktavya-karā vā tirohitāḥ sidhyeyuḥ || 03.1.06 ||

दाय-निक्षेप-उपनिधि-विवाह-युक्ताः स्त्रीणां अनिष्कासिनीनां व्याधितानां चामूढ-संज्ञानां अन्तर्-अगार-कृताः सिध्येयुः ।। ०३.१.०७ ।।
dāya-nikṣepa-upanidhi-vivāha-yuktāḥ strīṇāṃ aniṣkāsinīnāṃ vyādhitānāṃ cāmūḍha-saṃjñānāṃ antar-agāra-kṛtāḥ sidhyeyuḥ || 03.1.07 ||

साहस-अनुप्रवेश-कलह-विवाह-राज-नियोग-युक्ताः पूर्व-रात्र-व्यवहारिणां च रात्रि-कृताः सिध्येयुः ।। ०३.१.०८ ।।
sāhasa-anupraveśa-kalaha-vivāha-rāja-niyoga-yuktāḥ pūrva-rātra-vyavahāriṇāṃ ca rātri-kṛtāḥ sidhyeyuḥ || 03.1.08 ||

सार्थ-व्रज-आश्रम-व्याध-चारण-मध्येष्वरण्य-चराणां अरण्य-कृताः सिध्येयुः ।। ०३.१.०९ ।।
sārtha-vraja-āśrama-vyādha-cāraṇa-madhyeṣvaraṇya-carāṇāṃ araṇya-kṛtāḥ sidhyeyuḥ || 03.1.09 ||

गूढ-आजीविषु चौपधि-कृताः सिध्येयुः ।। ०३.१.१० ।।
gūḍha-ājīviṣu caupadhi-kṛtāḥ sidhyeyuḥ || 03.1.10 ||

मिथः-समवाये चौपह्वर-कृताः सिध्येयुः ।। ०३.१.११ ।।
mithaḥ-samavāye caupahvara-kṛtāḥ sidhyeyuḥ || 03.1.11 ||

अतोअन्यथा न सिध्येयुः । अपाश्रयवद्भिश्च कृताः । पितृमता पुत्रेण । पित्रा पुत्रवता । निष्कुलेन भ्रात्रा । कनिष्ठेनाविभक्त-अंशेन । पतिमत्या पुत्रवत्या च स्त्रिया । दास-आहितकाभ्याम् । अप्राप्त-अतीत-व्यवहाराभ्याम् । अभिशस्त-प्रव्रजित-न्यङ्ग-व्यसनिभिश्च । अन्यत्र निषृष्ट-व्यवहारेभ्यः ।। ०३.१.१२ ।।
atoanyathā na sidhyeyuḥ | apāśrayavadbhiśca kṛtāḥ | pitṛmatā putreṇa | pitrā putravatā | niṣkulena bhrātrā | kaniṣṭhenāvibhakta-aṃśena | patimatyā putravatyā ca striyā | dāsa-āhitakābhyām | aprāpta-atīta-vyavahārābhyām | abhiśasta-pravrajita-nyaṅga-vyasanibhiśca | anyatra niṣṛṣṭa-vyavahārebhyaḥ || 03.1.12 ||

तत्रापि क्रुद्धेनऽर्तेन मत्तेन-उन्मत्तेनावगृहीतेन वा कृता व्यवहारा न सिध्येयुः ।। ०३.१.१३ ।।
tatrāpi kruddhena'rtena mattena-unmattenāvagṛhītena vā kṛtā vyavahārā na sidhyeyuḥ || 03.1.13 ||

कर्तृ-कारयितृ-श्रोतृऋणां पृथग्यथा-उक्ता दण्डाः ।। ०३.१.१४ ।।
kartṛ-kārayitṛ-śrotṛṛṇāṃ pṛthagyathā-uktā daṇḍāḥ || 03.1.14 ||

स्वे स्वे तु वर्गे देशे काले च स्व-करण-कृताः सम्पूर्ण-आचाराः शुद्ध-देशा दृष्ट-रूप-लक्षण-प्रमाण-गुणाः सर्व-व्यवहाराः सिध्येयुः ।। ०३.१.१५ ।।
sve sve tu varge deśe kāle ca sva-karaṇa-kṛtāḥ sampūrṇa-ācārāḥ śuddha-deśā dṛṣṭa-rūpa-lakṣaṇa-pramāṇa-guṇāḥ sarva-vyavahārāḥ sidhyeyuḥ || 03.1.15 ||

पश्चिमं चएषां करणं आदेश-आधिवर्जं श्रद्धेयं इति व्यवहार-स्थापना । ।। ०३.१.१६ ।।
paścimaṃ caeṣāṃ karaṇaṃ ādeśa-ādhivarjaṃ śraddheyaṃ iti vyavahāra-sthāpanā | || 03.1.16 ||

संवत्सरं ऋतुं मासं पक्षं दिवसं करणं अधिकरणं ऋणं वेदक-आवेदकयोः कृत-समर्थ-अवस्थयोर्देश-ग्राम-जाति-गोत्र-नाम-कर्माणि चाभिलिख्य वादि-प्रतिवादि-प्रश्नानर्थ-आनुपूर्व्या निवेशयेत् ।। ०३.१.१७ ।।
saṃvatsaraṃ ṛtuṃ māsaṃ pakṣaṃ divasaṃ karaṇaṃ adhikaraṇaṃ ṛṇaṃ vedaka-āvedakayoḥ kṛta-samartha-avasthayordeśa-grāma-jāti-gotra-nāma-karmāṇi cābhilikhya vādi-prativādi-praśnānartha-ānupūrvyā niveśayet || 03.1.17 ||

निविष्टांश्चावेक्षेत ।। ०३.१.१८ ।।
niviṣṭāṃścāvekṣeta || 03.1.18 ||

निबद्धं वादं उत्सृज्यान्यं वादं संक्रामति । पूर्व-उक्तं पश्चिमेनार्थेन नाभिसंधत्ते । पर-वाक्यं अनभिग्राह्यं अभिग्राह्यावतिष्ठते । प्रतिज्ञाय देशं निर्दिशैत्युक्ते न निर्दिशति । हीन-देशं अदेशं वा निर्दिशति । निर्दिष्टाद्देशादन्यं देशं उपस्थापयति । उपस्थिते देशेअर्थ-वचनं नएवं इत्यपव्ययते । साक्षिभिरवधृतं नैच्छति । ।। ०३.१.१९ ।।
nibaddhaṃ vādaṃ utsṛjyānyaṃ vādaṃ saṃkrāmati | pūrva-uktaṃ paścimenārthena nābhisaṃdhatte | para-vākyaṃ anabhigrāhyaṃ abhigrāhyāvatiṣṭhate | pratijñāya deśaṃ nirdiśaityukte na nirdiśati | hīna-deśaṃ adeśaṃ vā nirdiśati | nirdiṣṭāddeśādanyaṃ deśaṃ upasthāpayati | upasthite deśeartha-vacanaṃ naevaṃ ityapavyayate | sākṣibhiravadhṛtaṃ naicchati | || 03.1.19 ||

।। असम्भाष्ये देशे साक्षिभिर्मिथः सम्भाषते । इति परा-उक्त-हेतवः ।।
|| asambhāṣye deśe sākṣibhirmithaḥ sambhāṣate | iti parā-ukta-hetavaḥ ||

परा-उक्त-दण्डः पञ्च-बन्धः ।। ०३.१.२० ।।
parā-ukta-daṇḍaḥ pañca-bandhaḥ || 03.1.20 ||

स्वयं-वादि-दण्डो दश-बन्धः ।। ०३.१.२१ ।।
svayaṃ-vādi-daṇḍo daśa-bandhaḥ || 03.1.21 ||

पुरुष-भृतिरष्ट-अंशः ।। ०३.१.२२ ।।
puruṣa-bhṛtiraṣṭa-aṃśaḥ || 03.1.22 ||

पथि-भक्तं अर्घ-विशेषतः ।। ०३.१.२३ ।।
pathi-bhaktaṃ argha-viśeṣataḥ || 03.1.23 ||

तदुभयं नियम्यो दद्यात् ।। ०३.१.२४ ।।
tadubhayaṃ niyamyo dadyāt || 03.1.24 ||

अभियुक्तो न प्रत्यभियुञ्जीत । अन्यत्र कलह-साहस-सार्थ-समवायेभ्यः ।। ०३.१.२५ ।।
abhiyukto na pratyabhiyuñjīta | anyatra kalaha-sāhasa-sārtha-samavāyebhyaḥ || 03.1.25 ||

न चाभियुक्तेअभियोगेअस्ति ।। ०३.१.२६ ।।
na cābhiyukteabhiyogeasti || 03.1.26 ||

अभियोक्ता चेत्प्रत्युक्तस्तद्-अहरेव न प्रतिब्रूयात्परा-उक्तः स्यात् ।। ०३.१.२७ ।।
abhiyoktā cetpratyuktastad-ahareva na pratibrūyātparā-uktaḥ syāt || 03.1.27 ||

कृत-कार्य-विनिश्चयो ह्यभियोक्ता नाभियुक्तः ।। ०३.१.२८ ।।
kṛta-kārya-viniścayo hyabhiyoktā nābhiyuktaḥ || 03.1.28 ||

तस्याप्रतिब्रुवतस्त्रि-रात्रं सप्त-रात्रं इति ।। ०३.१.२९ ।।
tasyāpratibruvatastri-rātraṃ sapta-rātraṃ iti || 03.1.29 ||

अत ऊर्ध्वं त्रि-पण-अवर-अर्ध्यं द्वादश-पण-परं दण्डं कुर्यात् ।। ०३.१.३० ।।
ata ūrdhvaṃ tri-paṇa-avara-ardhyaṃ dvādaśa-paṇa-paraṃ daṇḍaṃ kuryāt || 03.1.30 ||

त्रि-पक्षादूर्ध्वं अप्रतिब्रुवतः परा-उक्त-दण्डं कृत्वा यान्यस्य द्रव्याणि स्युस्ततोअभियोक्तारं प्रतिपादयेद् । अन्यत्र वृत्त्य्-उपकरणेभ्यः ।। ०३.१.३१ ।।
tri-pakṣādūrdhvaṃ apratibruvataḥ parā-ukta-daṇḍaṃ kṛtvā yānyasya dravyāṇi syustatoabhiyoktāraṃ pratipādayed | anyatra vṛtty-upakaraṇebhyaḥ || 03.1.31 ||

तदेव निष्पततोअभियुक्तस्य कुर्यात् ।। ०३.१.३२ ।।
tadeva niṣpatatoabhiyuktasya kuryāt || 03.1.32 ||

अभियोक्तुर्निष्पात-सम-कालः परा-उक्त-भावः ।। ०३.१.३३ ।।
abhiyokturniṣpāta-sama-kālaḥ parā-ukta-bhāvaḥ || 03.1.33 ||

प्रेतस्य व्यसनिनो वा साक्षि-वचनं असारं ।। ०३.१.३४ ।।
pretasya vyasanino vā sākṣi-vacanaṃ asāraṃ || 03.1.34 ||

अभियोक्ता दण्डं दत्त्वा कर्म कारयेत् ।। ०३.१.३५ ।।
abhiyoktā daṇḍaṃ dattvā karma kārayet || 03.1.35 ||

आधिं वा स कामं प्रवेशयेत् ।। ०३.१.३६ ।।
ādhiṃ vā sa kāmaṃ praveśayet || 03.1.36 ||

रक्षोघ्न-रक्षितं वा कर्मणा प्रतिपादयेद् । अन्यत्र ब्राह्मणात् ।। ०३.१.३७ ।।
rakṣoghna-rakṣitaṃ vā karmaṇā pratipādayed | anyatra brāhmaṇāt || 03.1.37 ||

चतुर्-वर्ण-आश्रमस्यायं लोकस्यऽचार-रक्षणात् । ।। ०३.१.३८अ ब ।।
catur-varṇa-āśramasyāyaṃ lokasya'cāra-rakṣaṇāt | || 03.1.38a ba ||

नश्यतां सर्व-धर्माणां राजा धर्म-प्रवर्तकः ।। ०३.१.३८च्द् ।।
naśyatāṃ sarva-dharmāṇāṃ rājā dharma-pravartakaḥ || 03.1.38cd ||

धर्मश्च व्यवहारश्च चरित्रं राज-शासनं । ।। ०३.१.३९अ ब ।।
dharmaśca vyavahāraśca caritraṃ rāja-śāsanaṃ | || 03.1.39a ba ||

विवाद-अर्थश्चतुष्पादः पश्चिमः पूर्व-बाधकः ।। ०३.१.३९च्द् ।।
vivāda-arthaścatuṣpādaḥ paścimaḥ pūrva-bādhakaḥ || 03.1.39cd ||

तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु । ।। ०३.१.४०अ ब ।।
tatra satye sthito dharmo vyavahārastu sākṣiṣu | || 03.1.40a ba ||

चरित्रं संग्रहे पुंसां राज्ञां आज्ञा तु शासनं ।। ०३.१.४०च्द् ।।
caritraṃ saṃgrahe puṃsāṃ rājñāṃ ājñā tu śāsanaṃ || 03.1.40cd ||

राज्ञः स्व-धर्मः स्वर्गाय प्रजा धर्मेण रक्षितुः । ।। ०३.१.४१अ ब ।।
rājñaḥ sva-dharmaḥ svargāya prajā dharmeṇa rakṣituḥ | || 03.1.41a ba ||

अरक्षितुर्वा क्षेप्तुर्वा मिथ्या-दण्डं अतोअन्यथा ।। ०३.१.४१च्द् ।।
arakṣiturvā kṣepturvā mithyā-daṇḍaṃ atoanyathā || 03.1.41cd ||

दण्डो हि केवलो लोकं परं चैमं च रक्षति । ।। ०३.१.४२अ ब ।।
daṇḍo hi kevalo lokaṃ paraṃ caimaṃ ca rakṣati | || 03.1.42a ba ||

राज्ञा पुत्रे च शत्रौ च यथा-दोषं समं धृतः ।। ०३.१.४२च्द् ।।
rājñā putre ca śatrau ca yathā-doṣaṃ samaṃ dhṛtaḥ || 03.1.42cd ||

अनुशासद्द्हि धर्मेण व्यवहारेण संस्थया । ।। ०३.१.४३अ ब ।।
anuśāsaddhi dharmeṇa vyavahāreṇa saṃsthayā | || 03.1.43a ba ||

न्यायेन च चतुर्थेन चतुर्-अन्तां वा महीं जयेत् ।। ०३.१.४३च्द् ।।
nyāyena ca caturthena catur-antāṃ vā mahīṃ jayet || 03.1.43cd ||

संस्था या धर्म-शास्त्रेण शास्त्रं वा व्यावहारिकं । ।। ०३.१.४४अ ब ।।
saṃsthā yā dharma-śāstreṇa śāstraṃ vā vyāvahārikaṃ | || 03.1.44a ba ||

यस्मिन्नर्थे विरुध्येत धर्मेणार्थं विनिर्णयेत् ।। ०३.१.४४च्द् ।।
yasminnarthe virudhyeta dharmeṇārthaṃ vinirṇayet || 03.1.44cd ||

शास्त्रं विप्रतिपद्येत धर्मे न्यायेन केनचित् । ।। ०३.१.४५अ ब ।।
śāstraṃ vipratipadyeta dharme nyāyena kenacit | || 03.1.45a ba ||

न्यायस्तत्र प्रमाणं स्यात्तत्र पाठो हि नश्यति ।। ०३.१.४५च्द् ।।
nyāyastatra pramāṇaṃ syāttatra pāṭho hi naśyati || 03.1.45cd ||

दृष्ट-दोषः स्वयं-वादः स्व-पक्ष-पर-पक्षयोः । ।। ०३.१.४६अ ब ।।
dṛṣṭa-doṣaḥ svayaṃ-vādaḥ sva-pakṣa-para-pakṣayoḥ | || 03.1.46a ba ||

अनुयोग-आर्जवं हेतुः शपथश्चार्थ-साधकः ।। ०३.१.४६च्द् ।।
anuyoga-ārjavaṃ hetuḥ śapathaścārtha-sādhakaḥ || 03.1.46cd ||

पूर्व-उत्तर-अर्थ-व्याघाते साक्षि-वक्तव्य-कारणे । ।। ०३.१.४७अ ब ।।
pūrva-uttara-artha-vyāghāte sākṣi-vaktavya-kāraṇe | || 03.1.47a ba ||

चार-हस्ताच्च निष्पाते प्रदेष्टव्यः पराजयः ।। ०३.१.४७च्द् ।।
cāra-hastācca niṣpāte pradeṣṭavyaḥ parājayaḥ || 03.1.47cd ||

विवाह-पूर्वो व्यवहारः ।। ०३.२.०१ ।।
vivāha-pūrvo vyavahāraḥ || 03.2.01 ||

कन्या-दानं कन्यां अलंकृत्य ब्राह्मो विवाहः ।। ०३.२.०२ ।।
kanyā-dānaṃ kanyāṃ alaṃkṛtya brāhmo vivāhaḥ || 03.2.02 ||

सह-धर्म-चर्या प्राजापत्यः ।। ०३.२.०३ ।।
saha-dharma-caryā prājāpatyaḥ || 03.2.03 ||

गो-मिथुन-आदानादार्षः ।। ०३.२.०४ ।।
go-mithuna-ādānādārṣaḥ || 03.2.04 ||

अन्तर्-वेद्यां ऋत्विजे दानाद्दैवः ।। ०३.२.०५ ।।
antar-vedyāṃ ṛtvije dānāddaivaḥ || 03.2.05 ||

मिथः-समवायाद्गान्धर्वः ।। ०३.२.०६ ।।
mithaḥ-samavāyādgāndharvaḥ || 03.2.06 ||

शुल्क-आदानादासुरः ।। ०३.२.०७ ।।
śulka-ādānādāsuraḥ || 03.2.07 ||

प्रसह्य-आदानाद्राक्षसः ।। ०३.२.०८ ।।
prasahya-ādānādrākṣasaḥ || 03.2.08 ||

सुप्त-मत्त-आदानात्पैशाचः ।। ०३.२.०९ ।।
supta-matta-ādānātpaiśācaḥ || 03.2.09 ||

पितृ-प्रमाणाश्चत्वारः पूर्वे धर्म्याः । माता-पितृ-प्रमाणाः शेषाः ।। ०३.२.१० ।।
pitṛ-pramāṇāścatvāraḥ pūrve dharmyāḥ | mātā-pitṛ-pramāṇāḥ śeṣāḥ || 03.2.10 ||

तौ हि शुल्क-हरौ दुहितुः । अन्यतर-अभावेअन्यतरो वा ।। ०३.२.११ ।।
tau hi śulka-harau duhituḥ | anyatara-abhāveanyataro vā || 03.2.11 ||

द्वितीयं शुल्कं स्त्री हरेत ।। ०३.२.१२ ।।
dvitīyaṃ śulkaṃ strī hareta || 03.2.12 ||

सर्वेषां प्रीत्य्-आरोपणं अप्रतिषिद्धं इति विवाह-धर्मः । ।। ०३.२.१३ ।।
sarveṣāṃ prīty-āropaṇaṃ apratiṣiddhaṃ iti vivāha-dharmaḥ | || 03.2.13 ||

वृत्तिराबन्ध्यं वा स्त्री-धनं ।। ०३.२.१४ ।।
vṛttirābandhyaṃ vā strī-dhanaṃ || 03.2.14 ||

पर-द्वि-साहस्रा स्थाप्या वृत्तिः । आबन्ध्य-अनियमः ।। ०३.२.१५ ।।
para-dvi-sāhasrā sthāpyā vṛttiḥ | ābandhya-aniyamaḥ || 03.2.15 ||

तदात्म-पुत्र-स्नुषा-भर्मणि प्रवास-अप्रतिविधाने च भार्याया भोक्तुं अदोषः । प्रतिरोधक-व्याधि-दुर्भिक्ष-भय-प्रतीकारे धर्म-कार्ये च पत्युः । सम्भूय वा दम्पत्योर्मिथुनं प्रजातयोः ।। ०३.२.१६ ।।
tadātma-putra-snuṣā-bharmaṇi pravāsa-apratividhāne ca bhāryāyā bhoktuṃ adoṣaḥ | pratirodhaka-vyādhi-durbhikṣa-bhaya-pratīkāre dharma-kārye ca patyuḥ | sambhūya vā dampatyormithunaṃ prajātayoḥ || 03.2.16 ||

त्रि-वर्ष-उपभुक्तं च धर्मिष्ठेषु विवाहेषु नानुयुञ्जीत ।। ०३.२.१७ ।।
tri-varṣa-upabhuktaṃ ca dharmiṣṭheṣu vivāheṣu nānuyuñjīta || 03.2.17 ||

गान्धर्व-आसुर-उपभुक्तं सवृद्धिकं उभयं दाप्येत । राक्षस-पैशाच-उपभुक्तं स्तेयं दद्यात् ।। ०३.२.१८ ।।
gāndharva-āsura-upabhuktaṃ savṛddhikaṃ ubhayaṃ dāpyeta | rākṣasa-paiśāca-upabhuktaṃ steyaṃ dadyāt || 03.2.18 ||

मृते भर्तरि धर्म-कामा तदानीं एव स्थाप्यऽभरणं शुल्क-शेषं च लभेत ।। ०३.२.१९ ।।
mṛte bhartari dharma-kāmā tadānīṃ eva sthāpya'bharaṇaṃ śulka-śeṣaṃ ca labheta || 03.2.19 ||

लब्ध्वा वा विन्दमाना सवृद्धिकं उभयं दाप्येत ।। ०३.२.२० ।।
labdhvā vā vindamānā savṛddhikaṃ ubhayaṃ dāpyeta || 03.2.20 ||

कुटुम्ब-कामा तु श्वशुर-पति-दत्तं निवेश-काले लभेत ।। ०३.२.२१ ।।
kuṭumba-kāmā tu śvaśura-pati-dattaṃ niveśa-kāle labheta || 03.2.21 ||

निवेश-कालं हि दीर्घ-प्रवासे व्याख्यास्यामः ।। ०३.२.२२ ।।
niveśa-kālaṃ hi dīrgha-pravāse vyākhyāsyāmaḥ || 03.2.22 ||

श्वशुर-प्रातिलोम्येन वा निविष्टा श्वशुर-पति-दत्तं जीयेत ।। ०३.२.२३ ।।
śvaśura-prātilomyena vā niviṣṭā śvaśura-pati-dattaṃ jīyeta || 03.2.23 ||

ज्ञाति-हस्ताद्-अभिमृष्टाया ज्ञातयो यथा-गृहीतं दद्युः ।। ०३.२.२४ ।।
jñāti-hastād-abhimṛṣṭāyā jñātayo yathā-gṛhītaṃ dadyuḥ || 03.2.24 ||

न्याय-उपगतायाः प्रतिपत्ता स्त्री-धनं गोपयेत् ।। ०३.२.२५ ।।
nyāya-upagatāyāḥ pratipattā strī-dhanaṃ gopayet || 03.2.25 ||

पति-दायं विन्दमाना जीयेत ।। ०३.२.२६ ।।
pati-dāyaṃ vindamānā jīyeta || 03.2.26 ||

धर्म-कामा भुञ्जीत ।। ०३.२.२७ ।।
dharma-kāmā bhuñjīta || 03.2.27 ||

पुत्रवती विन्दमाना स्त्री-धनं जीयेत ।। ०३.२.२८ ।।
putravatī vindamānā strī-dhanaṃ jīyeta || 03.2.28 ||

तत्तु स्त्री-धनं पुत्रा हरेयुः ।। ०३.२.२९ ।।
tattu strī-dhanaṃ putrā hareyuḥ || 03.2.29 ||

पुत्र-भरण-अर्थं वा विन्दमाना पुत्र-अर्थं स्फाती-कुर्यात् ।। ०३.२.३० ।।
putra-bharaṇa-arthaṃ vā vindamānā putra-arthaṃ sphātī-kuryāt || 03.2.30 ||

बहु-पुरुष-प्रजानां पुत्राणां यथा-पितृ-दत्तं स्त्री-धनं अवस्थापयेत् ।। ०३.२.३१ ।।
bahu-puruṣa-prajānāṃ putrāṇāṃ yathā-pitṛ-dattaṃ strī-dhanaṃ avasthāpayet || 03.2.31 ||

काम-करणीयं अपि स्त्री-धनं विन्दमाना पुत्र-संस्थं कुर्यात् ।। ०३.२.३२ ।।
kāma-karaṇīyaṃ api strī-dhanaṃ vindamānā putra-saṃsthaṃ kuryāt || 03.2.32 ||

अपुत्रा पति-शयनं पालयन्ती गुरु-समीपे स्त्री-धनं आयुः-क्षयाद्भुञ्जीत ।। ०३.२.३३ ।।
aputrā pati-śayanaṃ pālayantī guru-samīpe strī-dhanaṃ āyuḥ-kṣayādbhuñjīta || 03.2.33 ||

आपद्-अर्थं हि स्त्री-धनं ।। ०३.२.३४ ।।
āpad-arthaṃ hi strī-dhanaṃ || 03.2.34 ||

ऊर्ध्वं दायादं गच्छेत् ।। ०३.२.३५ ।।
ūrdhvaṃ dāyādaṃ gacchet || 03.2.35 ||

जीवति भर्तरि मृतायाः पुत्रा दुहितरश्च स्त्री-धनं विभजेरन् । अपुत्राया दुहितरः । तद्-अभावे भर्ता ।। ०३.२.३६ ।।
jīvati bhartari mṛtāyāḥ putrā duhitaraśca strī-dhanaṃ vibhajeran | aputrāyā duhitaraḥ | tad-abhāve bhartā || 03.2.36 ||

शुल्कं अन्वाधेयं अन्यद्वा बन्धुभिर्दत्तं बान्धवा हरेयुः इति स्त्री-धन-कल्पः । ।। ०३.२.३७ ।।
śulkaṃ anvādheyaṃ anyadvā bandhubhirdattaṃ bāndhavā hareyuḥ iti strī-dhana-kalpaḥ | || 03.2.37 ||

वर्षाण्यष्टावप्रजायमानां अपुत्रां वन्ध्यां चऽकाङ्क्षेत । दश निन्दुम् । द्वादश कन्या-प्रसविनीं ।। ०३.२.३८ ।।
varṣāṇyaṣṭāvaprajāyamānāṃ aputrāṃ vandhyāṃ ca'kāṅkṣeta | daśa nindum | dvādaśa kanyā-prasavinīṃ || 03.2.38 ||

ततः पुत्र-अर्थी द्वितीयां विन्देत ।। ०३.२.३९ ।।
tataḥ putra-arthī dvitīyāṃ vindeta || 03.2.39 ||

तस्यातिक्रमे शुल्कं स्त्री-धनं अर्धं चऽधिवेदनिकं दद्यात् । चतुर्-विंशति-पण-परं च दण्डं ।। ०३.२.४० ।।
tasyātikrame śulkaṃ strī-dhanaṃ ardhaṃ ca'dhivedanikaṃ dadyāt | catur-viṃśati-paṇa-paraṃ ca daṇḍaṃ || 03.2.40 ||

शुल्कं स्त्री-धनं अशुल्क-स्त्री-धनायास्तत्-प्रमाणं आधिवेदनिकं अनुरूपां च वृत्तिं दत्त्वा बह्वीरपि विन्देत ।। ०३.२.४१ ।।
śulkaṃ strī-dhanaṃ aśulka-strī-dhanāyāstat-pramāṇaṃ ādhivedanikaṃ anurūpāṃ ca vṛttiṃ dattvā bahvīrapi vindeta || 03.2.41 ||

पुत्र-अर्था हि स्त्रियः ।। ०३.२.४२ ।।
putra-arthā hi striyaḥ || 03.2.42 ||

तीर्थ-समवाये चऽसां यथा-विवाहं पूर्व-ऊढां जीवत्-पुत्रां वा पूर्वं गच्छेत् ।। ०३.२.४३ ।।
tīrtha-samavāye ca'sāṃ yathā-vivāhaṃ pūrva-ūḍhāṃ jīvat-putrāṃ vā pūrvaṃ gacchet || 03.2.43 ||

तीर्थ-गूहन-आगमने षण्-णवतिर्दण्डः ।। ०३.२.४४ ।।
tīrtha-gūhana-āgamane ṣaṇ-ṇavatirdaṇḍaḥ || 03.2.44 ||

पुत्रवतीं धर्म-कामां वन्ध्यां निन्दुं नीरजस्कां वा नाकामां उपेयात् ।। ०३.२.४५ ।।
putravatīṃ dharma-kāmāṃ vandhyāṃ ninduṃ nīrajaskāṃ vā nākāmāṃ upeyāt || 03.2.45 ||

न चाकामः पुरुषः कुष्ठिनीं उन्मत्तां वा गच्छेत् ।। ०३.२.४६ ।।
na cākāmaḥ puruṣaḥ kuṣṭhinīṃ unmattāṃ vā gacchet || 03.2.46 ||

स्त्री तु पुत्र-अर्थं एवं-भूतं वाउपगच्छेत् ।। ०३.२.४७ ।।
strī tu putra-arthaṃ evaṃ-bhūtaṃ vāupagacchet || 03.2.47 ||

नीचत्वं पर-देशं वा प्रस्थितो राज-किल्बिषी । ।। ०३.२.४८अ ब ।।
nīcatvaṃ para-deśaṃ vā prasthito rāja-kilbiṣī | || 03.2.48a ba ||

प्राण-अभिहन्ता पतितस्त्याज्यः क्लीबोअपि वा पतिः ।। ०३.२.४८च्द् ।।
prāṇa-abhihantā patitastyājyaḥ klīboapi vā patiḥ || 03.2.48cd ||

द्वादश-वर्षा स्त्री प्राप्त-व्यवहारा भवति । षोडश-वर्षः पुमान् ।। ०३.३.०१ ।।
dvādaśa-varṣā strī prāpta-vyavahārā bhavati | ṣoḍaśa-varṣaḥ pumān || 03.3.01 ||

अत ऊर्ध्वं अशुश्रूषायां द्वादश-पणः स्त्रिया दण्डः । पुंसो द्वि-गुणः इति शुश्रूषा । ।। ०३.३.०२ ।।
ata ūrdhvaṃ aśuśrūṣāyāṃ dvādaśa-paṇaḥ striyā daṇḍaḥ | puṃso dvi-guṇaḥ iti śuśrūṣā | || 03.3.02 ||

भर्मण्यायां अनिर्दिष्ट-कालायां ग्रास-आच्छादनं वाअधिकं यथा-पुरुष-परिवापं सविशेषं दद्यात् ।। ०३.३.०३ ।।
bharmaṇyāyāṃ anirdiṣṭa-kālāyāṃ grāsa-ācchādanaṃ vāadhikaṃ yathā-puruṣa-parivāpaṃ saviśeṣaṃ dadyāt || 03.3.03 ||

निर्दिष्ट-कालायां तदेव संख्याय बन्धं च दद्यात् ।। ०३.३.०४ ।।
nirdiṣṭa-kālāyāṃ tadeva saṃkhyāya bandhaṃ ca dadyāt || 03.3.04 ||

शुल्क-स्त्री-धन-आधिवेदनिकानां अनादाने च ।। ०३.३.०५ ।।
śulka-strī-dhana-ādhivedanikānāṃ anādāne ca || 03.3.05 ||

श्वशुर-कुल-प्रविष्टायां विभक्तायां वा नाभियोज्यः पतिः इति भर्म । ।। ०३.३.०६ ।।
śvaśura-kula-praviṣṭāyāṃ vibhaktāyāṃ vā nābhiyojyaḥ patiḥ iti bharma | || 03.3.06 ||

नष्टे "विनष्टे" "न्यङ्गे" "अपितृके" "अमातृके" इत्यनिर्देशेन विनय-ग्राहणं ।। ०३.३.०७ ।।
naṣṭe "vinaṣṭe" "nyaṅge" "apitṛke" "amātṛke" ityanirdeśena vinaya-grāhaṇaṃ || 03.3.07 ||

वेणु-दल-रज्जु-हस्तानां अन्यतमेन वा पृष्ठे त्रिराघातः ।। ०३.३.०८ ।।
veṇu-dala-rajju-hastānāṃ anyatamena vā pṛṣṭhe trirāghātaḥ || 03.3.08 ||

तस्यातिक्रमे वाग्-दण्ड-पारुष्य-दण्डाभ्यां अर्ध-दण्डाः ।। ०३.३.०९ ।।
tasyātikrame vāg-daṇḍa-pāruṣya-daṇḍābhyāṃ ardha-daṇḍāḥ || 03.3.09 ||

तदेव स्त्रिया भर्तरि प्रसिद्ध-दोषायाः ।। ०३.३.१० ।।
tadeva striyā bhartari prasiddha-doṣāyāḥ || 03.3.10 ||

ईर्ष्यया बाह्य-विहारेषु द्वारेष्वत्ययो यथा-निर्दिष्टः इति पारुष्यं । ।। ०३.३.११ ।।
īrṣyayā bāhya-vihāreṣu dvāreṣvatyayo yathā-nirdiṣṭaḥ iti pāruṣyaṃ | || 03.3.11 ||

भर्तारं द्विषती स्त्री सप्त-आर्तवान्यमण्डयमाना तदानीं एव स्थाप्यऽभरणं निधाय भर्तारं अन्यया सह शयानं अनुशयीत ।। ०३.३.१२ ।।
bhartāraṃ dviṣatī strī sapta-ārtavānyamaṇḍayamānā tadānīṃ eva sthāpya'bharaṇaṃ nidhāya bhartāraṃ anyayā saha śayānaṃ anuśayīta || 03.3.12 ||

भिक्षुक्य्-अन्वाधि-ज्ञाति-कुलानां अन्यतमे वा भर्ता द्विषन्स्त्रियं एकां अनुशयीत ।। ०३.३.१३ ।।
bhikṣuky-anvādhi-jñāti-kulānāṃ anyatame vā bhartā dviṣanstriyaṃ ekāṃ anuśayīta || 03.3.13 ||

दृष्ट-लिङ्गे मैथुन-अपहारे सवर्ण-अपसर्प-उपगमे वा मिथ्या-वादी द्वादश-पणं दद्यात् ।। ०३.३.१४ ।।
dṛṣṭa-liṅge maithuna-apahāre savarṇa-apasarpa-upagame vā mithyā-vādī dvādaśa-paṇaṃ dadyāt || 03.3.14 ||

अमोक्ष्या भर्तुरकामस्य द्विषती भार्या । भार्यायाश्च भर्ता ।। ०३.३.१५ ।।
amokṣyā bharturakāmasya dviṣatī bhāryā | bhāryāyāśca bhartā || 03.3.15 ||

परस्परं-द्वेषान्मोक्षः ।। ०३.३.१६ ।।
parasparaṃ-dveṣānmokṣaḥ || 03.3.16 ||

स्त्री-विप्रकाराद्वा पुरुषश्चेन्मोक्षं इच्छेद्यथा-गृहीतं अस्यै दद्यात् ।। ०३.३.१७ ।।
strī-viprakārādvā puruṣaścenmokṣaṃ icchedyathā-gṛhītaṃ asyai dadyāt || 03.3.17 ||

पुरुष-विप्रकाराद्वा स्त्री चेन्मोक्षं इच्छेन्नास्यै यथा-गृहीतं दद्यात् ।। ०३.३.१८ ।।
puruṣa-viprakārādvā strī cenmokṣaṃ icchennāsyai yathā-gṛhītaṃ dadyāt || 03.3.18 ||

अमोक्षो धर्म-विवाहानां इति द्वेषः । ।। ०३.३.१९ ।।
amokṣo dharma-vivāhānāṃ iti dveṣaḥ | || 03.3.19 ||

प्रतिषिद्धा स्त्री दर्प-मद्य-क्रीडायां त्रि-पणं दण्डं दद्यात् ।। ०३.३.२० ।।
pratiṣiddhā strī darpa-madya-krīḍāyāṃ tri-paṇaṃ daṇḍaṃ dadyāt || 03.3.20 ||

दिवा स्त्री-प्रेक्षा-विहार-गमने षट्-पणो दण्डः । पुरुष-प्रेक्षा-विहार-गमने द्वादश-पणः ।। ०३.३.२१ ।।
divā strī-prekṣā-vihāra-gamane ṣaṭ-paṇo daṇḍaḥ | puruṣa-prekṣā-vihāra-gamane dvādaśa-paṇaḥ || 03.3.21 ||

रात्रौ द्वि-गुणः ।। ०३.३.२२ ।।
rātrau dvi-guṇaḥ || 03.3.22 ||

सुप्त-मत्त-प्रव्रजने भर्तुरदाने च द्वारस्य द्वादश-पणः ।। ०३.३.२३ ।।
supta-matta-pravrajane bharturadāne ca dvārasya dvādaśa-paṇaḥ || 03.3.23 ||

रात्रौ निष्कसने द्वि-गुणः ।। ०३.३.२४ ।।
rātrau niṣkasane dvi-guṇaḥ || 03.3.24 ||

स्त्री-पुंसयोर्मैथुन-अर्थेनाङ्ग-विचेष्टायां रहोअश्लील-सम्भाषायां वा चतुर्-विंशति-पणः स्त्रिया दण्डः । पुंसो द्वि-गुणः ।। ०३.३.२५ ।।
strī-puṃsayormaithuna-arthenāṅga-viceṣṭāyāṃ rahoaślīla-sambhāṣāyāṃ vā catur-viṃśati-paṇaḥ striyā daṇḍaḥ | puṃso dvi-guṇaḥ || 03.3.25 ||

केश-नीवि-दन्त-नख-आलम्बनेषु पूर्वः साहस-दण्डः । पुंसो द्वि-गुणः ।। ०३.३.२६ ।।
keśa-nīvi-danta-nakha-ālambaneṣu pūrvaḥ sāhasa-daṇḍaḥ | puṃso dvi-guṇaḥ || 03.3.26 ||

शङ्कित-स्थाने सम्भाषायां च पण-स्थाने शिफा-दण्डः ।। ०३.३.२७ ।।
śaṅkita-sthāne sambhāṣāyāṃ ca paṇa-sthāne śiphā-daṇḍaḥ || 03.3.27 ||

स्त्रीणां ग्राम-मध्ये चण्डालः पक्ष-अन्तरे पञ्च-शिफा दद्यात् ।। ०३.३.२८ ।।
strīṇāṃ grāma-madhye caṇḍālaḥ pakṣa-antare pañca-śiphā dadyāt || 03.3.28 ||

पणिकं वा प्रहारं मोक्षयेत् इत्यतीचारः । ।। ०३.३.२९ ।।
paṇikaṃ vā prahāraṃ mokṣayet ityatīcāraḥ | || 03.3.29 ||

प्रतिषिद्धयोः स्त्री-पुंसयोरन्योन्य-उपकारे क्षुद्रक-द्रव्याणां द्वादश-पणो दण्डः । स्थूलक-द्रव्याणां चतुर्-विंशति-पणः । हिरण्य-सुवर्णयोश्चतुष्-पञ्चाशत्-पणः स्त्रिया दण्डः । पुंसोर्द्वि-गुणः ।। ०३.३.३० ।।
pratiṣiddhayoḥ strī-puṃsayoranyonya-upakāre kṣudraka-dravyāṇāṃ dvādaśa-paṇo daṇḍaḥ | sthūlaka-dravyāṇāṃ catur-viṃśati-paṇaḥ | hiraṇya-suvarṇayoścatuṣ-pañcāśat-paṇaḥ striyā daṇḍaḥ | puṃsordvi-guṇaḥ || 03.3.30 ||

त एवागम्ययोरर्ध-दण्डाः । तथा प्रतिषिद्ध-पुरुष-व्यवहारेषु च इति प्रतिषेधः । ।। ०३.३.३१ ।।
ta evāgamyayorardha-daṇḍāḥ | tathā pratiṣiddha-puruṣa-vyavahāreṣu ca iti pratiṣedhaḥ | || 03.3.31 ||

राज-द्विष्ट-अतिचाराभ्यां आत्म-अपक्रमणेन च । ।। ०३.३.३२अ ब ।।
rāja-dviṣṭa-aticārābhyāṃ ātma-apakramaṇena ca | || 03.3.32a ba ||

स्त्री-धन-आनीत-शुल्कानां अस्वाम्यं जायते स्त्रियाः ।। ०३.३.३२च्द् ।।
strī-dhana-ānīta-śulkānāṃ asvāmyaṃ jāyate striyāḥ || 03.3.32cd ||

पति-कुलान्निष्पतितायाः स्त्रियाः षट्-पणो दण्डः । अन्यत्र विप्रकारात् ।। ०३.४.०१ ।।
pati-kulānniṣpatitāyāḥ striyāḥ ṣaṭ-paṇo daṇḍaḥ | anyatra viprakārāt || 03.4.01 ||

प्रतिषिद्धायां द्वादश-पणः ।। ०३.४.०२ ।।
pratiṣiddhāyāṃ dvādaśa-paṇaḥ || 03.4.02 ||

प्रतिवेश-गृह-अतिगतायाः षट्-पणः ।। ०३.४.०३ ।।
prativeśa-gṛha-atigatāyāḥ ṣaṭ-paṇaḥ || 03.4.03 ||

प्रातिवेशिक-भिक्षुक-वैदेहकानां अवकाश-भिक्षा-पण्य-दाने द्वादश-पणो दण्डः ।। ०३.४.०४ ।।
prātiveśika-bhikṣuka-vaidehakānāṃ avakāśa-bhikṣā-paṇya-dāne dvādaśa-paṇo daṇḍaḥ || 03.4.04 ||

प्रतिषिद्धानां पूर्वः साहस-दण्डः ।। ०३.४.०५ ।।
pratiṣiddhānāṃ pūrvaḥ sāhasa-daṇḍaḥ || 03.4.05 ||

पर-गृह-अतिगतायाश्चतुर्-विंशति-पणः ।। ०३.४.०६ ।।
para-gṛha-atigatāyāścatur-viṃśati-paṇaḥ || 03.4.06 ||

पर-भार्या-अवकाश-दाने शत्यो दण्डः । अन्यत्रऽपद्भ्यः ।। ०३.४.०७ ।।
para-bhāryā-avakāśa-dāne śatyo daṇḍaḥ | anyatra'padbhyaḥ || 03.4.07 ||

वारण-अज्ञानयोर्निर्दोषः ।। ०३.४.०८ ।।
vāraṇa-ajñānayornirdoṣaḥ || 03.4.08 ||

पति-विप्रकारात्पति-ज्ञाति-सुख-अवस्थ-ग्रामिक-अन्वाधि-भिक्षुकी-ज्ञाति-कुलानां अन्यतमं अपुरुषं गन्तुं अदोषः इति आचार्याः ।। ०३.४.०९ ।।
pati-viprakārātpati-jñāti-sukha-avastha-grāmika-anvādhi-bhikṣukī-jñāti-kulānāṃ anyatamaṃ apuruṣaṃ gantuṃ adoṣaḥ iti ācāryāḥ || 03.4.09 ||

सपुरुषं वा ज्ञाति-कुलं ।। ०३.४.१० ।।
sapuruṣaṃ vā jñāti-kulaṃ || 03.4.10 ||

कुतो हि साध्वी-जनस्यच्छलं ।। ०३.४.११ ।।
kuto hi sādhvī-janasyacchalaṃ || 03.4.11 ||

सुखं एतदवबोद्धुम् । इति कौटिल्यः ।। ०३.४.१२ ।।
sukhaṃ etadavaboddhum | iti kauṭilyaḥ || 03.4.12 ||

प्रेत-व्याधि-व्यसन-गर्भ-निमित्तं अप्रतिषिद्धं एव ज्ञाति-कुल-गमनं ।। ०३.४.१३ ।।
preta-vyādhi-vyasana-garbha-nimittaṃ apratiṣiddhaṃ eva jñāti-kula-gamanaṃ || 03.4.13 ||

तन्-निमित्तं वारयतो द्वादश-पणो दण्डः ।। ०३.४.१४ ।।
tan-nimittaṃ vārayato dvādaśa-paṇo daṇḍaḥ || 03.4.14 ||

तत्रापि गूहमाना स्त्री-धनं जीयेत । ज्ञातयो वा छादयन्तः शुल्क-शेषं इति निष्पतनं । ।। ०३.४.१५ ।।
tatrāpi gūhamānā strī-dhanaṃ jīyeta | jñātayo vā chādayantaḥ śulka-śeṣaṃ iti niṣpatanaṃ | || 03.4.15 ||

पति-कुलान्निष्पत्य ग्राम-अन्तर-गमने द्वादश-पणो दण्डः स्थाप्या-आभरण-लोपश्च ।। ०३.४.१६ ।।
pati-kulānniṣpatya grāma-antara-gamane dvādaśa-paṇo daṇḍaḥ sthāpyā-ābharaṇa-lopaśca || 03.4.16 ||

गम्येन वा पुंसा सह प्रस्थाने चतुर्-विंशति-पणः सर्व-धर्म-लोपश्च । अन्यत्र भर्म-दान-तीर्थ-गमनाभ्यां ।। ०३.४.१७ ।।
gamyena vā puṃsā saha prasthāne catur-viṃśati-paṇaḥ sarva-dharma-lopaśca | anyatra bharma-dāna-tīrtha-gamanābhyāṃ || 03.4.17 ||

पुंसः पूर्वः साहस-दण्डः तुल्य-श्रेयसोः । पापीयसो मध्यमः ।। ०३.४.१८ ।।
puṃsaḥ pūrvaḥ sāhasa-daṇḍaḥ tulya-śreyasoḥ | pāpīyaso madhyamaḥ || 03.4.18 ||

बन्धुर्-अदण्ड्यः ।। ०३.४.१९ ।।
bandhur-adaṇḍyaḥ || 03.4.19 ||

प्रतिषेधेअर्ध-दण्डाः ।। ०३.४.२० ।।
pratiṣedheardha-daṇḍāḥ || 03.4.20 ||

पथि व्यन्तरे गूढ-देश-अभिगमने मैथुन-अर्थेन शङ्कित-प्रतिषिद्धायां वा पथ्य्-अनुसरणे संग्रहणं विद्यात् ।। ०३.४.२१ ।।
pathi vyantare gūḍha-deśa-abhigamane maithuna-arthena śaṅkita-pratiṣiddhāyāṃ vā pathy-anusaraṇe saṃgrahaṇaṃ vidyāt || 03.4.21 ||

ताल-अवचर-चारण-मत्स्य-बन्धक-लुब्धक-गो-पालक-शौण्डिकानां अन्येषां च प्रसृष्ट-स्त्रीकाणां पथ्य्-अनुसरणं अदोषः ।। ०३.४.२२ ।।
tāla-avacara-cāraṇa-matsya-bandhaka-lubdhaka-go-pālaka-śauṇḍikānāṃ anyeṣāṃ ca prasṛṣṭa-strīkāṇāṃ pathy-anusaraṇaṃ adoṣaḥ || 03.4.22 ||

प्रतिषिद्धे वा नयतः पुंसः स्त्रियो वा गच्छन्त्यास्त एवार्ध-दण्डाः इति पथ्य्-अनुसरणं । ।। ०३.४.२३ ।।
pratiṣiddhe vā nayataḥ puṃsaḥ striyo vā gacchantyāsta evārdha-daṇḍāḥ iti pathy-anusaraṇaṃ | || 03.4.23 ||

ह्रस्व-प्रवासिनां शूद्र-वैश्य-क्षत्रिय-ब्राह्मणानां भार्याः संवत्सर-उत्तरं कालं आकाङ्क्षेरनप्रजाताः । संवत्सर-अधिकं प्रजाताः ।। ०३.४.२४ ।।
hrasva-pravāsināṃ śūdra-vaiśya-kṣatriya-brāhmaṇānāṃ bhāryāḥ saṃvatsara-uttaraṃ kālaṃ ākāṅkṣeranaprajātāḥ | saṃvatsara-adhikaṃ prajātāḥ || 03.4.24 ||

प्रतिविहिता द्वि-गुणं कालं ।। ०३.४.२५ ।।
prativihitā dvi-guṇaṃ kālaṃ || 03.4.25 ||

अप्रतिविहिताः सुख-अवस्था बिभृयुः । परं चत्वारि वर्षाण्यष्टौ वा ज्ञातयः ।। ०३.४.२६ ।।
aprativihitāḥ sukha-avasthā bibhṛyuḥ | paraṃ catvāri varṣāṇyaṣṭau vā jñātayaḥ || 03.4.26 ||

ततो यथा-दत्तं आदाय प्रमुञ्चेयुः ।। ०३.४.२७ ।।
tato yathā-dattaṃ ādāya pramuñceyuḥ || 03.4.27 ||

ब्राह्मणं अधीयानं दश-वर्षाण्यप्रजाता । द्वादश प्रजाता । राज-पुरुषं आयुः-क्षयादाकाङ्क्षेत ।। ०३.४.२८ ।।
brāhmaṇaṃ adhīyānaṃ daśa-varṣāṇyaprajātā | dvādaśa prajātā | rāja-puruṣaṃ āyuḥ-kṣayādākāṅkṣeta || 03.4.28 ||

सवर्णतश्च प्रजाता नापवादं लभेत ।। ०३.४.२९ ।।
savarṇataśca prajātā nāpavādaṃ labheta || 03.4.29 ||

कुटुम्ब-ऋद्धि-लोपे वा सुख-अवस्थैर्विमुक्ता यथा-इष्टं विन्देत । जीवित-अर्थं आपद्-गता वा ।। ०३.४.३० ।।
kuṭumba-ṛddhi-lope vā sukha-avasthairvimuktā yathā-iṣṭaṃ vindeta | jīvita-arthaṃ āpad-gatā vā || 03.4.30 ||

धर्म-विवाहात्कुमारी परिग्रहीतारं अनाख्याय प्रोषितं अश्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत । संवत्सरं श्रूयमाणं ।। ०३.४.३१ ।।
dharma-vivāhātkumārī parigrahītāraṃ anākhyāya proṣitaṃ aśrūyamāṇaṃ sapta tīrthānyākāṅkṣeta | saṃvatsaraṃ śrūyamāṇaṃ || 03.4.31 ||

आख्याय प्रोषितं अश्रूयमाणं पञ्च तीर्थान्याकाङ्क्षेत । दश श्रूयमाणं ।। ०३.४.३२ ।।
ākhyāya proṣitaṃ aśrūyamāṇaṃ pañca tīrthānyākāṅkṣeta | daśa śrūyamāṇaṃ || 03.4.32 ||

एक-देश-दत्त-शुल्कं त्रीणि तीर्थान्यश्रूयमाणम् । श्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत ।। ०३.४.३३ ।।
eka-deśa-datta-śulkaṃ trīṇi tīrthānyaśrūyamāṇam | śrūyamāṇaṃ sapta tīrthānyākāṅkṣeta || 03.4.33 ||

दत्त-शुल्कं पञ्च तीर्थान्यश्रूयमाणम् । दश श्रूयमाणं ।। ०३.४.३४ ।।
datta-śulkaṃ pañca tīrthānyaśrūyamāṇam | daśa śrūyamāṇaṃ || 03.4.34 ||

ततः परं धर्मस्थैर्विसृष्टा यथा-इष्टं विन्देत ।। ०३.४.३५ ।।
tataḥ paraṃ dharmasthairvisṛṣṭā yathā-iṣṭaṃ vindeta || 03.4.35 ||

तीर्थ-उपरोधो हि धर्म-वध इति कौटिल्यः इति ह्रस्व-प्रवासः ।। ०३.४.३६ ।।
tīrtha-uparodho hi dharma-vadha iti kauṭilyaḥ iti hrasva-pravāsaḥ || 03.4.36 ||

दीर्घ-प्रवासिनः प्रव्रजितस्य प्रेतस्य वा भार्या सप्त तीर्थान्याकाङ्क्षेत । संवत्सरं प्रजाता ।। ०३.४.३७ ।।
dīrgha-pravāsinaḥ pravrajitasya pretasya vā bhāryā sapta tīrthānyākāṅkṣeta | saṃvatsaraṃ prajātā || 03.4.37 ||

ततः पति-सोदर्यं गच्छेत् ।। ०३.४.३८ ।।
tataḥ pati-sodaryaṃ gacchet || 03.4.38 ||

बहुषु प्रत्यासन्नं धार्मिकं भर्म-समर्थं कनिष्ठं अभार्यं वा ।। ०३.४.३९ ।।
bahuṣu pratyāsannaṃ dhārmikaṃ bharma-samarthaṃ kaniṣṭhaṃ abhāryaṃ vā || 03.4.39 ||

तद्-अभावेअप्यसोदर्यं सपिण्डं कुल्यं वाआसन्नं ।। ०३.४.४० ।।
tad-abhāveapyasodaryaṃ sapiṇḍaṃ kulyaṃ vāāsannaṃ || 03.4.40 ||

एतेषां एष एव क्रमः ।। ०३.४.४१ ।।
eteṣāṃ eṣa eva kramaḥ || 03.4.41 ||

एतानुत्क्रम्य दायादान्वेदने जार-कर्मणि । ।। ०३.४.४२अ ब ।।
etānutkramya dāyādānvedane jāra-karmaṇi | || 03.4.42a ba ||

जार-स्त्री-दातृ-वेत्तारः सम्प्राप्ताः संग्रह-अत्ययं ।। ०३.४.४२च्द् ।।
jāra-strī-dātṛ-vettāraḥ samprāptāḥ saṃgraha-atyayaṃ || 03.4.42cd ||

अनीश्वराः पितृमन्तः स्थित-पितृ-मातृकाः पुत्राः ।। ०३.५.०१ ।।
anīśvarāḥ pitṛmantaḥ sthita-pitṛ-mātṛkāḥ putrāḥ || 03.5.01 ||

तेषां ऊर्ध्वं पितृतो दाय-विभागः पितृ-द्रव्याणां ।। ०३.५.०२ ।।
teṣāṃ ūrdhvaṃ pitṛto dāya-vibhāgaḥ pitṛ-dravyāṇāṃ || 03.5.02 ||

स्वयं-आर्जितं अविभाज्यम् । अन्यत्र पितृ-द्रव्यादुत्थितेभ्यः ।। ०३.५.०३ ।।
svayaṃ-ārjitaṃ avibhājyam | anyatra pitṛ-dravyādutthitebhyaḥ || 03.5.03 ||

पितृ-द्रव्यादविभक्त-उपगतानां पुत्राः पौत्रा वा आ-चतुर्थादित्यंश-भाजः ।। ०३.५.०४ ।।
pitṛ-dravyādavibhakta-upagatānāṃ putrāḥ pautrā vā ā-caturthādityaṃśa-bhājaḥ || 03.5.04 ||

तावदविच्छिन्नः पिण्डो भवति ।। ०३.५.०५ ।।
tāvadavicchinnaḥ piṇḍo bhavati || 03.5.05 ||

विच्छिन्न-पिण्डाः सर्वे समं विभजेरन् ।। ०३.५.०६ ।।
vicchinna-piṇḍāḥ sarve samaṃ vibhajeran || 03.5.06 ||

अपितृ-द्रव्या विभक्त-पितृ-द्रव्या वा सह जीवन्तः पुनर्विभजेरन् ।। ०३.५.०७ ।।
apitṛ-dravyā vibhakta-pitṛ-dravyā vā saha jīvantaḥ punarvibhajeran || 03.5.07 ||

यतश्चौत्तिष्ठेत स द्व्य्-अंशं लभेत ।। ०३.५.०८ ।।
yataścauttiṣṭheta sa dvy-aṃśaṃ labheta || 03.5.08 ||

द्रव्यं अपुत्रस्य सोदर्या भ्रातरः सह-जीविनो वा हरेयुः कन्याश्च ।। ०३.५.०९ ।।
dravyaṃ aputrasya sodaryā bhrātaraḥ saha-jīvino vā hareyuḥ kanyāśca || 03.5.09 ||

रिक्थं पुत्रवतः पुत्रा दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः ।। ०३.५.१० ।।
rikthaṃ putravataḥ putrā duhitaro vā dharmiṣṭheṣu vivāheṣu jātāḥ || 03.5.10 ||

तद्-अभावे पिता धरमाणः ।। ०३.५.११ ।।
tad-abhāve pitā dharamāṇaḥ || 03.5.11 ||

पित्र्-अभावे भ्रातरो भ्रातृ-पुत्राश्च ।। ०३.५.१२ ।।
pitr-abhāve bhrātaro bhrātṛ-putrāśca || 03.5.12 ||

अपितृका बहवोअपि च भ्रातरो भ्रातृ-पुत्राश्च पितुरेकं अंशं हरेयुः ।। ०३.५.१३ ।।
apitṛkā bahavoapi ca bhrātaro bhrātṛ-putrāśca piturekaṃ aṃśaṃ hareyuḥ || 03.5.13 ||

सोदर्याणां अनेक-पितृकाणां पितृतो दाय-विभागः ।। ०३.५.१४ ।।
sodaryāṇāṃ aneka-pitṛkāṇāṃ pitṛto dāya-vibhāgaḥ || 03.5.14 ||

पितृ-भ्रातृ-पुत्राणां पूर्वे विद्यमाने नापरं अवलम्बन्ते । ज्येष्ठे च कनिष्ठं अर्थ-ग्राहिणं ।। ०३.५.१५ ।।
pitṛ-bhrātṛ-putrāṇāṃ pūrve vidyamāne nāparaṃ avalambante | jyeṣṭhe ca kaniṣṭhaṃ artha-grāhiṇaṃ || 03.5.15 ||

जीवद्-विभागे पिता नएकं विशेषयेत् ।। ०३.५.१६ ।।
jīvad-vibhāge pitā naekaṃ viśeṣayet || 03.5.16 ||

न चएकं अकारणान्निर्विभजेत ।। ०३.५.१७ ।।
na caekaṃ akāraṇānnirvibhajeta || 03.5.17 ||

पितुरसत्यर्थे ज्येष्ठाः कनिष्ठाननुगृह्णीयुः । अन्यत्र मिथ्या-वृत्तेभ्यः ।। ०३.५.१८ ।।
piturasatyarthe jyeṣṭhāḥ kaniṣṭhānanugṛhṇīyuḥ | anyatra mithyā-vṛttebhyaḥ || 03.5.18 ||

प्राप्त-व्यवहाराणां विभागः ।। ०३.५.१९ ।।
prāpta-vyavahārāṇāṃ vibhāgaḥ || 03.5.19 ||

अप्राप्त-व्यवहाराणां देय-विशुद्धं मातृ-बन्धुषु ग्राम-वृद्धेषु वा स्थापयेयुः आ-व्यवहार-प्रापणात् । प्रोषितस्य वा ।। ०३.५.२० ।।
aprāpta-vyavahārāṇāṃ deya-viśuddhaṃ mātṛ-bandhuṣu grāma-vṛddheṣu vā sthāpayeyuḥ ā-vyavahāra-prāpaṇāt | proṣitasya vā || 03.5.20 ||

सम्निविष्ट-समं असम्निविष्टेभ्यो नैवेशनिकं दद्युः । कन्याभ्यश्च प्रादानिकं ।। ०३.५.२१ ।।
samniviṣṭa-samaṃ asamniviṣṭebhyo naiveśanikaṃ dadyuḥ | kanyābhyaśca prādānikaṃ || 03.5.21 ||

ऋण-रिक्थयोः समो विभागः ।। ०३.५.२२ ।।
ṛṇa-rikthayoḥ samo vibhāgaḥ || 03.5.22 ||

उद-पात्राण्यपि निष्किंचना विभजेरन् इत्याचार्याः ।। ०३.५.२३ ।।
uda-pātrāṇyapi niṣkiṃcanā vibhajeran ityācāryāḥ || 03.5.23 ||

छलं एतदिति कौटिल्यः ।। ०३.५.२४ ।।
chalaṃ etaditi kauṭilyaḥ || 03.5.24 ||

सतोअर्थस्य विभागो नासतः ।। ०३.५.२५ ।।
satoarthasya vibhāgo nāsataḥ || 03.5.25 ||

एतावानर्थः सामान्यस्तस्यएतावान्प्रत्य्-अंश इत्यनुभाष्य ब्रुवन्साक्षिषु विभागं कारयेत् ।। ०३.५.२६ ।।
etāvānarthaḥ sāmānyastasyaetāvānpraty-aṃśa ityanubhāṣya bruvansākṣiṣu vibhāgaṃ kārayet || 03.5.26 ||

दुर्विभक्तं अन्योन्य-अपहृतं अन्तर्हितं अविज्ञात-उत्पन्नं वा पुनर्विभजेरन् ।। ०३.५.२७ ।।
durvibhaktaṃ anyonya-apahṛtaṃ antarhitaṃ avijñāta-utpannaṃ vā punarvibhajeran || 03.5.27 ||

अदायादकं राजा हरेत्स्त्री-वृत्ति-प्रेत-कार्य-वर्जम् । अन्यत्र श्रोत्रिय-द्रव्यात् ।। ०३.५.२८ ।।
adāyādakaṃ rājā haretstrī-vṛtti-preta-kārya-varjam | anyatra śrotriya-dravyāt || 03.5.28 ||

तत्त्रैवेद्येभ्यः प्रयच्छेत् ।। ०३.५.२९ ।।
tattraivedyebhyaḥ prayacchet || 03.5.29 ||

पतितः पतिताज्जातः क्लीबश्चानंशाः । जड-उन्मत्त-अन्ध-कुष्ठिनश्च ।। ०३.५.३० ।।
patitaḥ patitājjātaḥ klībaścānaṃśāḥ | jaḍa-unmatta-andha-kuṣṭhinaśca || 03.5.30 ||

सति भार्य-अर्थे तेषां अपत्यं अतद्-विधं भागं हरेत् ।। ०३.५.३१ ।।
sati bhārya-arthe teṣāṃ apatyaṃ atad-vidhaṃ bhāgaṃ haret || 03.5.31 ||

ग्रास-आच्छादनं इतरे पतित-वर्जाः ।। ०३.५.३२ ।।
grāsa-ācchādanaṃ itare patita-varjāḥ || 03.5.32 ||

तेषां च कृत-दाराणां लुप्ते प्रजनने सति । ।। ०३.५.३३अ ब ।।
teṣāṃ ca kṛta-dārāṇāṃ lupte prajanane sati | || 03.5.33a ba ||

सृजेयुर्बान्धवाः पुत्रांस्तेषां अंशान्प्रकल्पयेत् ।। ०३.५.३३च्द् ।।
sṛjeyurbāndhavāḥ putrāṃsteṣāṃ aṃśānprakalpayet || 03.5.33cd ||

एक-स्त्री-पुत्राणां ज्येष्ठ-अंशः ब्राह्मणानां अजाः । क्षत्रियाणां अश्वाः । वैश्यानां गावः । शूद्राणां अवयः ।। ०३.६.०१ ।।
eka-strī-putrāṇāṃ jyeṣṭha-aṃśaḥ brāhmaṇānāṃ ajāḥ | kṣatriyāṇāṃ aśvāḥ | vaiśyānāṃ gāvaḥ | śūdrāṇāṃ avayaḥ || 03.6.01 ||

काण-लङ्गास्तेषां मध्यम-अंशः । भिन्न-वर्णाः कनिष्ठ-अंशः ।। ०३.६.०२ ।।
kāṇa-laṅgāsteṣāṃ madhyama-aṃśaḥ | bhinna-varṇāḥ kaniṣṭha-aṃśaḥ || 03.6.02 ||

चतुष्पद-अभावे रत्न-वर्जानां दशानां भागं द्रव्याणां एकं ज्येष्ठो हरेत् ।। ०३.६.०३ ।।
catuṣpada-abhāve ratna-varjānāṃ daśānāṃ bhāgaṃ dravyāṇāṃ ekaṃ jyeṣṭho haret || 03.6.03 ||

प्रतिमुक्त-स्वधा-पाशो हि भवति ।। ०३.६.०४ ।।
pratimukta-svadhā-pāśo hi bhavati || 03.6.04 ||

इत्यौशनसो विभागः ।। ०३.६.०५ ।।
ityauśanaso vibhāgaḥ || 03.6.05 ||

पितुः परिवापाद्यानं आभरणं च ज्येष्ठ-अंशः । शयन-आसनं भुक्त-कांस्यं च मध्यम-अंशः । कृष्णं धान्य-आयसं गृह-परिवापो गो-शकटं च कनिष्ठ-अंशः ।। ०३.६.०६ ।।
pituḥ parivāpādyānaṃ ābharaṇaṃ ca jyeṣṭha-aṃśaḥ | śayana-āsanaṃ bhukta-kāṃsyaṃ ca madhyama-aṃśaḥ | kṛṣṇaṃ dhānya-āyasaṃ gṛha-parivāpo go-śakaṭaṃ ca kaniṣṭha-aṃśaḥ || 03.6.06 ||

शेष-द्रव्याणां एक-द्रव्यस्य वा समो विभागः ।। ०३.६.०७ ।।
śeṣa-dravyāṇāṃ eka-dravyasya vā samo vibhāgaḥ || 03.6.07 ||

अदायादा भगिन्यः । मातुः परिवापाद्भुक्त-कांस्य-आभरण-भागिन्यः ।। ०३.६.०८ ।।
adāyādā bhaginyaḥ | mātuḥ parivāpādbhukta-kāṃsya-ābharaṇa-bhāginyaḥ || 03.6.08 ||

मानुष-हीनो ज्येष्ठस्तृतीयं अंशं ज्येष्ठ-अंशाल्लभेत । चतुर्थं अन्याय-वृत्तिः । निवृत्त-धर्म-कार्यो वा ।। ०३.६.०९ ।।
mānuṣa-hīno jyeṣṭhastṛtīyaṃ aṃśaṃ jyeṣṭha-aṃśāllabheta | caturthaṃ anyāya-vṛttiḥ | nivṛtta-dharma-kāryo vā || 03.6.09 ||

काम-आचारः सर्वं जीयेत ।। ०३.६.१० ।।
kāma-ācāraḥ sarvaṃ jīyeta || 03.6.10 ||

तेन मध्यम-कनिष्ठौ व्याख्यातौ ।। ०३.६.११ ।।
tena madhyama-kaniṣṭhau vyākhyātau || 03.6.11 ||

तयोर्मानुष-उपेतो ज्येष्ठ-अंशादर्धं लभेत ।। ०३.६.१२ ।।
tayormānuṣa-upeto jyeṣṭha-aṃśādardhaṃ labheta || 03.6.12 ||

नाना-स्त्री-पुत्राणां तु संस्कृत-असंस्कृतयोः कन्या-कृत-क्षतयोरभावे च एकस्याः पुत्रयोर्यमयोर्वा पूर्व-जन्मना ज्येष्ठ-भावः ।। ०३.६.१३ ।।
nānā-strī-putrāṇāṃ tu saṃskṛta-asaṃskṛtayoḥ kanyā-kṛta-kṣatayorabhāve ca ekasyāḥ putrayoryamayorvā pūrva-janmanā jyeṣṭha-bhāvaḥ || 03.6.13 ||

सूत-मागध-व्रात्य-रथ-काराणां ऐश्वर्यतो विभागः ।। ०३.६.१४ ।।
sūta-māgadha-vrātya-ratha-kārāṇāṃ aiśvaryato vibhāgaḥ || 03.6.14 ||

शेषास्तं उपजीवेयुः ।। ०३.६.१५ ।।
śeṣāstaṃ upajīveyuḥ || 03.6.15 ||

अनीश्वराः सम-विभागाः ।। ०३.६.१६ ।।
anīśvarāḥ sama-vibhāgāḥ || 03.6.16 ||

चातुर्वर्ण्य-पुत्राणां ब्राह्मणी-पुत्रश्चतुरोअंशान्हरेत् । क्षत्रिया-पुत्र-स्त्रीनंशान् । वैश्या-पुत्रो द्वावंशौ । एकं शूद्रा-पुत्रः ।। ०३.६.१७ ।।
cāturvarṇya-putrāṇāṃ brāhmaṇī-putraścaturoaṃśānharet | kṣatriyā-putra-strīnaṃśān | vaiśyā-putro dvāvaṃśau | ekaṃ śūdrā-putraḥ || 03.6.17 ||

तेन त्रि-वर्ण-द्वि-वर्ण-पुत्र-विभागः क्षत्रिय-वैश्ययोर्व्याख्यातः ।। ०३.६.१८ ।।
tena tri-varṇa-dvi-varṇa-putra-vibhāgaḥ kṣatriya-vaiśyayorvyākhyātaḥ || 03.6.18 ||

ब्राह्मणस्यानन्तरा-पुत्रस्तुल्य-अंशः ।। ०३.६.१९ ।।
brāhmaṇasyānantarā-putrastulya-aṃśaḥ || 03.6.19 ||

क्षत्रिय-वैश्ययोरर्ध-अंशः तुल्य-अंशो वा मानुष-उपेतः ।। ०३.६.२० ।।
kṣatriya-vaiśyayorardha-aṃśaḥ tulya-aṃśo vā mānuṣa-upetaḥ || 03.6.20 ||

तुल्य-अतुल्ययोरेक-पुत्रः सर्वं हरेत् । बन्धूंश्च बिभृयात् ।। ०३.६.२१ ।।
tulya-atulyayoreka-putraḥ sarvaṃ haret | bandhūṃśca bibhṛyāt || 03.6.21 ||

ब्राह्मणानां तु पारशवस्तृतीयं अंशं लभेत । द्वावंशौ सपिण्डः कुल्यो वाआसन्नः । स्वधा-दान-हेतोः ।। ०३.६.२२ ।।
brāhmaṇānāṃ tu pāraśavastṛtīyaṃ aṃśaṃ labheta | dvāvaṃśau sapiṇḍaḥ kulyo vāāsannaḥ | svadhā-dāna-hetoḥ || 03.6.22 ||

तद्-अभावे पितुराचार्योअन्तेवासी वा ।। ०३.६.२३ ।।
tad-abhāve piturācāryoantevāsī vā || 03.6.23 ||

क्षेत्रे वा जनयेदस्य नियुक्तः क्षेत्रजं सुतं । ।। ०३.६.२४अ ब ।।
kṣetre vā janayedasya niyuktaḥ kṣetrajaṃ sutaṃ | || 03.6.24a ba ||

मातृ-बन्धुः सगोत्रो वा तस्मै तत्प्रदिशेद्धनं ।। ०३.६.२४च्द् ।।
mātṛ-bandhuḥ sagotro vā tasmai tatpradiśeddhanaṃ || 03.6.24cd ||

पर-परिग्रहे बीजं उत्सृष्टं क्षेत्रिणः इत्याचार्याः ।। ०३.७.०१ ।।
para-parigrahe bījaṃ utsṛṣṭaṃ kṣetriṇaḥ ityācāryāḥ || 03.7.01 ||

माता भस्त्रा । यस्य रेतस्तस्यापत्यम् इत्यपरे ।। ०३.७.०२ ।।
mātā bhastrā | yasya retastasyāpatyam ityapare || 03.7.02 ||

विद्यमानं उभयं इति कौटिल्यः ।। ०३.७.०३ ।।
vidyamānaṃ ubhayaṃ iti kauṭilyaḥ || 03.7.03 ||

स्वयं-जातः कृत-क्रियायां औरसः ।। ०३.७.०४ ।।
svayaṃ-jātaḥ kṛta-kriyāyāṃ aurasaḥ || 03.7.04 ||

तेन तुल्यः पुत्रिका-पुत्रः ।। ०३.७.०५ ।।
tena tulyaḥ putrikā-putraḥ || 03.7.05 ||

सगोत्रेणान्य-गोत्रेण वा नियुक्तेन क्षेत्र-जातः क्षेत्रजः पुत्रः ।। ०३.७.०६ ।।
sagotreṇānya-gotreṇa vā niyuktena kṣetra-jātaḥ kṣetrajaḥ putraḥ || 03.7.06 ||

जनयितुरसत्यन्यस्मिन्पुत्रे स एव द्वि-पितृको द्वि-गोत्रो वा द्वयोरपि स्वधा-रिक्थ-भाग्भवति ।। ०३.७.०७ ।।
janayiturasatyanyasminputre sa eva dvi-pitṛko dvi-gotro vā dvayorapi svadhā-riktha-bhāgbhavati || 03.7.07 ||

तत्-सधर्मा बन्धूनां गृहे गूढ-जातस्तु गूढजः ।। ०३.७.०८ ।।
tat-sadharmā bandhūnāṃ gṛhe gūḍha-jātastu gūḍhajaḥ || 03.7.08 ||

बन्धुनाउत्सृष्टोअपविद्धः संस्कर्तुः पुत्रः ।। ०३.७.०९ ।।
bandhunāutsṛṣṭoapaviddhaḥ saṃskartuḥ putraḥ || 03.7.09 ||

कन्या-गर्भः कानीनः ।। ०३.७.१० ।।
kanyā-garbhaḥ kānīnaḥ || 03.7.10 ||

सगर्भ-ऊढायाः सह-ऊढः ।। ०३.७.११ ।।
sagarbha-ūḍhāyāḥ saha-ūḍhaḥ || 03.7.11 ||

पुनर्-भूतायाः पौनर्भवः ।। ०३.७.१२ ।।
punar-bhūtāyāḥ paunarbhavaḥ || 03.7.12 ||

स्वयं-जातः पितुर्बन्धूनां च दायादः ।। ०३.७.१३ ।।
svayaṃ-jātaḥ piturbandhūnāṃ ca dāyādaḥ || 03.7.13 ||

पर-जातः संस्कर्तुरेव न बन्धूनां ।। ०३.७.१४ ।।
para-jātaḥ saṃskartureva na bandhūnāṃ || 03.7.14 ||

तत्-सधर्मा माता-पितृभ्यां अद्भिर्मुक्तो दत्तः ।। ०३.७.१५ ।।
tat-sadharmā mātā-pitṛbhyāṃ adbhirmukto dattaḥ || 03.7.15 ||

स्वयं बन्धुभिर्वा पुत्र-भाव-उपगत उपगतः ।। ०३.७.१६ ।।
svayaṃ bandhubhirvā putra-bhāva-upagata upagataḥ || 03.7.16 ||

पुत्रत्वेअधिकृतः कृतकः ।। ०३.७.१७ ।।
putratveadhikṛtaḥ kṛtakaḥ || 03.7.17 ||

परिक्रीतः क्रीतः इति । ।। ०३.७.१८ ।।
parikrītaḥ krītaḥ iti | || 03.7.18 ||

औरसे तुउत्पन्ने सवर्णास्तृतीय-अंश-हराः । असवर्णा ग्रास-आच्छादन-भागिनः ।। ०३.७.१९ ।।
aurase tuutpanne savarṇāstṛtīya-aṃśa-harāḥ | asavarṇā grāsa-ācchādana-bhāginaḥ || 03.7.19 ||

ब्राह्मण-क्षत्रिययोरनन्तरा-पुत्राः सवर्णाः । एक-अन्तरा असवर्णाः ।। ०३.७.२० ।।
brāhmaṇa-kṣatriyayoranantarā-putrāḥ savarṇāḥ | eka-antarā asavarṇāḥ || 03.7.20 ||

ब्राह्मणस्य वैश्यायां अम्बष्ठः । शूद्रायां निषादः पारशवो वा ।। ०३.७.२१ ।।
brāhmaṇasya vaiśyāyāṃ ambaṣṭhaḥ | śūdrāyāṃ niṣādaḥ pāraśavo vā || 03.7.21 ||

क्षत्रियस्य शूद्रायां उग्रः ।। ०३.७.२२ ।।
kṣatriyasya śūdrāyāṃ ugraḥ || 03.7.22 ||

शूद्र एव वैश्यस्य ।। ०३.७.२३ ।।
śūdra eva vaiśyasya || 03.7.23 ||

सवर्णासु चएषां अचरित-व्रतेभ्यो जाता व्रात्याः ।। ०३.७.२४ ।।
savarṇāsu caeṣāṃ acarita-vratebhyo jātā vrātyāḥ || 03.7.24 ||

इत्यनुलोमाः ।। ०३.७.२५ ।।
ityanulomāḥ || 03.7.25 ||

शूद्रादायोगव-क्षत्त-चण्डालाः ।। ०३.७.२६ ।।
śūdrādāyogava-kṣatta-caṇḍālāḥ || 03.7.26 ||

वैश्यान्मागध-वैदेहकौ ।। ०३.७.२७ ।।
vaiśyānmāgadha-vaidehakau || 03.7.27 ||

क्षत्रियात्सूतः ।। ०३.७.२८ ।।
kṣatriyātsūtaḥ || 03.7.28 ||

पौराणिकस्त्वन्यः सूतो मागधश्च । ब्रह्म-क्षत्राद्विशेषः ।। ०३.७.२९ ।।
paurāṇikastvanyaḥ sūto māgadhaśca | brahma-kṣatrādviśeṣaḥ || 03.7.29 ||

त एते प्रतिलोमाः स्वधर्म-अतिक्रमाद्राज्ञः सम्भवन्ति ।। ०३.७.३० ।।
ta ete pratilomāḥ svadharma-atikramādrājñaḥ sambhavanti || 03.7.30 ||

उग्रान्नैषाद्यां कुक्कुटः । विपर्यये पुल्कसः ।। ०३.७.३१ ।।
ugrānnaiṣādyāṃ kukkuṭaḥ | viparyaye pulkasaḥ || 03.7.31 ||

वैदेहिकायां अम्बष्ठाद्वैणः । विपर्यये कुशीलवः ।। ०३.७.३२ ।।
vaidehikāyāṃ ambaṣṭhādvaiṇaḥ | viparyaye kuśīlavaḥ || 03.7.32 ||

क्षत्तायां उग्रात्श्व-पाकः ।। ०३.७.३३ ।।
kṣattāyāṃ ugrātśva-pākaḥ || 03.7.33 ||

इत्येतेअन्ये चान्तरालाः ।। ०३.७.३४ ।।
ityeteanye cāntarālāḥ || 03.7.34 ||

कर्मणा वैश्यो रथ-कारः ।। ०३.७.३५ ।।
karmaṇā vaiśyo ratha-kāraḥ || 03.7.35 ||

तेषां स्व-योनौ विवाहः । पूर्व-अपर-गामित्वं वृत्त-अनुवृत्तं च ।। ०३.७.३६ ।।
teṣāṃ sva-yonau vivāhaḥ | pūrva-apara-gāmitvaṃ vṛtta-anuvṛttaṃ ca || 03.7.36 ||

शूद्र-सधर्माणो वा । अन्यत्र चण्डालेभ्यः ।। ०३.७.३७ ।।
śūdra-sadharmāṇo vā | anyatra caṇḍālebhyaḥ || 03.7.37 ||

केवलं एवं वर्तमानः स्वर्गं आप्नोति राजा । नरकं अन्यथा ।। ०३.७.३८ ।।
kevalaṃ evaṃ vartamānaḥ svargaṃ āpnoti rājā | narakaṃ anyathā || 03.7.38 ||

सर्वेषां अन्तरालानां समो विभागः ।। ०३.७.३९ ।।
sarveṣāṃ antarālānāṃ samo vibhāgaḥ || 03.7.39 ||

देशस्य जात्याः संघस्य धर्मो ग्रामस्य वाअपि यः । ।। ०३.७.४०अ ब ।।
deśasya jātyāḥ saṃghasya dharmo grāmasya vāapi yaḥ | || 03.7.40a ba ||

उचितस्तस्य तेनएव दाय-धर्मं प्रकल्पयेत् ।। ०३.७.४०च्द् ।।
ucitastasya tenaeva dāya-dharmaṃ prakalpayet || 03.7.40cd ||

सामन्त-प्रत्यया वास्तु-विवादाः ।। ०३.८.०१ ।।
sāmanta-pratyayā vāstu-vivādāḥ || 03.8.01 ||

गृहं क्षेत्रं आरामः सेतु-बन्धस्तटाकं आधारो वा वास्तुः ।। ०३.८.०२ ।।
gṛhaṃ kṣetraṃ ārāmaḥ setu-bandhastaṭākaṃ ādhāro vā vāstuḥ || 03.8.02 ||

कर्ण-कील-आयस-सम्बन्धोअनुगृहं सेतुः ।। ०३.८.०३ ।।
karṇa-kīla-āyasa-sambandhoanugṛhaṃ setuḥ || 03.8.03 ||

यथा-सेतु-भोगं वेश्म कारयेत् ।। ०३.८.०४ ।।
yathā-setu-bhogaṃ veśma kārayet || 03.8.04 ||

अभूतं वा पर-कुड्यादपक्रम्य द्वावरत्नी त्रिपदीं वा देश-बन्धं कारयेत् ।। ०३.८.०५ ।।
abhūtaṃ vā para-kuḍyādapakramya dvāvaratnī tripadīṃ vā deśa-bandhaṃ kārayet || 03.8.05 ||

अवस्करं भ्रमं उद-पानं वा न गृह-उचितादन्यत्र । अन्यत्र सूतिका-कूपादा-निर्दश-अहादिति ।। ०३.८.०६ ।।
avaskaraṃ bhramaṃ uda-pānaṃ vā na gṛha-ucitādanyatra | anyatra sūtikā-kūpādā-nirdaśa-ahāditi || 03.8.06 ||

तस्यातिक्रमे पूर्वः साहस-दण्डः ।। ०३.८.०७ ।।
tasyātikrame pūrvaḥ sāhasa-daṇḍaḥ || 03.8.07 ||

तेनैन्धनावघातन-कृतं कल्याण-कृत्येष्वाचाम-उदक-मार्गाश्च व्याख्याताः ।। ०३.८.०८ ।।
tenaindhanāvaghātana-kṛtaṃ kalyāṇa-kṛtyeṣvācāma-udaka-mārgāśca vyākhyātāḥ || 03.8.08 ||

त्रिपदी-प्रतिक्रान्तं अध्यर्धं अरत्निं वा गाढ-प्रसृतं उदक-मार्गं प्रस्रवण-प्रपातं वा कारयेत् ।। ०३.८.०९ ।।
tripadī-pratikrāntaṃ adhyardhaṃ aratniṃ vā gāḍha-prasṛtaṃ udaka-mārgaṃ prasravaṇa-prapātaṃ vā kārayet || 03.8.09 ||

तस्यातिक्रमे चतुष्-पञ्चाशत्-पणो दण्डः ।। ०३.८.१० ।।
tasyātikrame catuṣ-pañcāśat-paṇo daṇḍaḥ || 03.8.10 ||

एकपदी-प्रतिक्रान्तं अरत्निं वा चक्रि-चतुष्पद-स्थानं अग्निष्ठं उदन्-जर-स्थानं रोचनीं कुट्टनीं वा कारयेत् ।। ०३.८.११ ।।
ekapadī-pratikrāntaṃ aratniṃ vā cakri-catuṣpada-sthānaṃ agniṣṭhaṃ udan-jara-sthānaṃ rocanīṃ kuṭṭanīṃ vā kārayet || 03.8.11 ||

तस्यातिक्रमे चतुर्-विंशति-पणो दण्डः ।। ०३.८.१२ ।।
tasyātikrame catur-viṃśati-paṇo daṇḍaḥ || 03.8.12 ||

सर्व-वास्तुकयोः प्राक्षिप्तकयोर्वा शालयोः किष्कुरन्तरिका त्रिपदी वा ।। ०३.८.१३ ।।
sarva-vāstukayoḥ prākṣiptakayorvā śālayoḥ kiṣkurantarikā tripadī vā || 03.8.13 ||

तयोश्चतुर्-अङ्गुलं नीप्र-अन्तरम्<नीव्र-अन्तरम्?> समारूढकं वा ।। ०३.८.१४ ।।
tayoścatur-aṅgulaṃ nīpra-antaram<nīvra-antaram?> samārūḍhakaṃ vā || 03.8.14 ||

किष्कु-मात्रं आणि-द्वारं अन्तरिकायां खण्ड-फुल्ल-अर्थं असम्पातं कारयेत् ।। ०३.८.१५ ।।
kiṣku-mātraṃ āṇi-dvāraṃ antarikāyāṃ khaṇḍa-phulla-arthaṃ asampātaṃ kārayet || 03.8.15 ||

प्रकाश-अर्थं अल्पं ऊर्ध्वं वात-अयनं कारयेत् ।। ०३.८.१६ ।।
prakāśa-arthaṃ alpaṃ ūrdhvaṃ vāta-ayanaṃ kārayet || 03.8.16 ||

तद्-अवसिते वेश्मनिच्छादयेत् ।। ०३.८.१७ ।।
tad-avasite veśmanicchādayet || 03.8.17 ||

सम्भूय वा गृह-स्वामिनो यथा-इष्टं कारयेयुः । अनिष्टं वारयेयुः ।। ०३.८.१८ ।।
sambhūya vā gṛha-svāmino yathā-iṣṭaṃ kārayeyuḥ | aniṣṭaṃ vārayeyuḥ || 03.8.18 ||

वान-लट्याश्चऊर्ध्वं आवार्य-भागं कट-प्रच्छन्नं अवमर्श-भित्तिं वा कारयेद्वर्ष-आबाध-भयात् ।। ०३.८.१९ ।।
vāna-laṭyāścaūrdhvaṃ āvārya-bhāgaṃ kaṭa-pracchannaṃ avamarśa-bhittiṃ vā kārayedvarṣa-ābādha-bhayāt || 03.8.19 ||

तस्यातिक्रमे पूर्वः साहस-दण्डः । प्रतिलोम-द्वार-वात-अयन-बाधायां च । अन्यत्र राज-मार्ग-रथ्याभ्यः ।। ०३.८.२० ।।
tasyātikrame pūrvaḥ sāhasa-daṇḍaḥ | pratiloma-dvāra-vāta-ayana-bādhāyāṃ ca | anyatra rāja-mārga-rathyābhyaḥ || 03.8.20 ||

खात-सोपान-प्रणाली-निश्रेण्य्-अवस्कर-भागैर्बहिर्-बाधायां भोग-निग्रहे च ।। ०३.८.२१ ।।
khāta-sopāna-praṇālī-niśreṇy-avaskara-bhāgairbahir-bādhāyāṃ bhoga-nigrahe ca || 03.8.21 ||

पर-कुड्यं उदकेनौपघ्नतो द्वादश-पणो दण्डः । मूत्र-पुरीष-उपघाते द्वि-गुणः ।। ०३.८.२२ ।।
para-kuḍyaṃ udakenaupaghnato dvādaśa-paṇo daṇḍaḥ | mūtra-purīṣa-upaghāte dvi-guṇaḥ || 03.8.22 ||

प्रणाली-मोक्षो वर्षति । अन्यथा द्वादश-पणो दण्डः ।। ०३.८.२३ ।।
praṇālī-mokṣo varṣati | anyathā dvādaśa-paṇo daṇḍaḥ || 03.8.23 ||

प्रतिषिद्धस्य च वसतः । निरस्यतश्चावक्रयिणं अन्यत्र पारुष्य-स्तेय-साहस-संग्रहण-मिथ्या-भोगेभ्यः ।। ०३.८.२४ ।।
pratiṣiddhasya ca vasataḥ | nirasyataścāvakrayiṇaṃ anyatra pāruṣya-steya-sāhasa-saṃgrahaṇa-mithyā-bhogebhyaḥ || 03.8.24 ||

स्वयं-अभिप्रस्थितो वर्ष-अवक्रय-शेषं दद्यात् ।। ०३.८.२५ ।।
svayaṃ-abhiprasthito varṣa-avakraya-śeṣaṃ dadyāt || 03.8.25 ||

सामान्ये वेश्मनि साहाय्यं अप्रयच्छतः । सामान्यं उपरुन्धतो भोगं च गृहे द्वादश-पणो दण्डः ।। ०३.८.२६ ।।
sāmānye veśmani sāhāyyaṃ aprayacchataḥ | sāmānyaṃ uparundhato bhogaṃ ca gṛhe dvādaśa-paṇo daṇḍaḥ || 03.8.26 ||

विनाशयतस्तद्-द्वि-गुणः ।। ०३.८.२७ ।।
vināśayatastad-dvi-guṇaḥ || 03.8.27 ||

कोष्ठक-अङ्गण-वर्चानां अग्नि-कुट्टन-शालयोः । ।। ०३.८.२८अ ब ।।
koṣṭhaka-aṅgaṇa-varcānāṃ agni-kuṭṭana-śālayoḥ | || 03.8.28a ba ||

विवृतानां च सर्वेषां सामान्यो भोग इष्यते ।। ०३.८.२८च्द् ।।
vivṛtānāṃ ca sarveṣāṃ sāmānyo bhoga iṣyate || 03.8.28cd ||

ज्ञाति-सामन्त-धनिकाः क्रमेण भूमि-परिग्रहान्क्रेतुं अभ्याभवेयुः ।। ०३.९.०१ ।।
jñāti-sāmanta-dhanikāḥ krameṇa bhūmi-parigrahānkretuṃ abhyābhaveyuḥ || 03.9.01 ||

ततोअन्ये बाह्याः ।। ०३.९.०२ ।।
tatoanye bāhyāḥ || 03.9.02 ||

सामन्त-चत्वारिंशत्-कुल्येषु गृह-प्रतिमुखे वेश्म श्रावयेयुः । सामन्त-ग्राम-वृद्धेषु क्षेत्रं आरामं सेतु-बन्धं तटाकं आधारं वा मर्यादासु यथा-सेतु-भोगं "अनेनार्घेण कः क्रेता" इति ।। ०३.९.०३ ।।
sāmanta-catvāriṃśat-kulyeṣu gṛha-pratimukhe veśma śrāvayeyuḥ | sāmanta-grāma-vṛddheṣu kṣetraṃ ārāmaṃ setu-bandhaṃ taṭākaṃ ādhāraṃ vā maryādāsu yathā-setu-bhogaṃ "anenārgheṇa kaḥ kretā" iti || 03.9.03 ||

त्रिराघुषितं अव्याहतं क्रेता क्रेतुं लभेत ।। ०३.९.०४ ।।
trirāghuṣitaṃ avyāhataṃ kretā kretuṃ labheta || 03.9.04 ||

स्पर्धया वा मूल्य-वर्धने मूल्य-वृद्धिः सशुल्का कोशं गच्छेत् ।। ०३.९.०५ ।।
spardhayā vā mūlya-vardhane mūlya-vṛddhiḥ saśulkā kośaṃ gacchet || 03.9.05 ||

विक्रय-प्रतिक्रोष्टा शुल्कं दद्यात् ।। ०३.९.०६ ।।
vikraya-pratikroṣṭā śulkaṃ dadyāt || 03.9.06 ||

अस्वामि-प्रतिक्रोशे चतुर्-विंशति-पणो दण्डः ।। ०३.९.०७ ।।
asvāmi-pratikrośe catur-viṃśati-paṇo daṇḍaḥ || 03.9.07 ||

सप्त-रात्रादूर्ध्वं अनभिसरतः प्रतिक्रुष्टो विक्रीणीत ।। ०३.९.०८ ।।
sapta-rātrādūrdhvaṃ anabhisarataḥ pratikruṣṭo vikrīṇīta || 03.9.08 ||

प्रतिक्रुष्ट-अतिक्रमे वास्तुनि द्विशतो दण्डः । अन्यत्र चतुर्-विंशति-पणो दण्डः इति वास्तु-विक्रयः । ।। ०३.९.०९ ।।
pratikruṣṭa-atikrame vāstuni dviśato daṇḍaḥ | anyatra catur-viṃśati-paṇo daṇḍaḥ iti vāstu-vikrayaḥ | || 03.9.09 ||

सीम-विवादं ग्रामयोरुभयोः सामन्ता पञ्च-ग्रामी दश-ग्रामी वा सेतुभिः स्थावरैः कृत्रिमैर्वा कुर्यात् ।। ०३.९.१० ।।
sīma-vivādaṃ grāmayorubhayoḥ sāmantā pañca-grāmī daśa-grāmī vā setubhiḥ sthāvaraiḥ kṛtrimairvā kuryāt || 03.9.10 ||

कर्षक-गो-पालक-वृद्धाः पूर्व-भुक्तिका वा बाह्याः सेतूनां अभिज्ञा बहव एको वा निर्दिश्य सीम-सेतून्विपरीत-वेषाः सीमानं नयेयुः ।। ०३.९.११ ।।
karṣaka-go-pālaka-vṛddhāḥ pūrva-bhuktikā vā bāhyāḥ setūnāṃ abhijñā bahava eko vā nirdiśya sīma-setūnviparīta-veṣāḥ sīmānaṃ nayeyuḥ || 03.9.11 ||

उद्दिष्टानां सेतूनां अदर्शने सहस्रं दण्डः । ।। ०३.९.१२ ।।
uddiṣṭānāṃ setūnāṃ adarśane sahasraṃ daṇḍaḥ | || 03.9.12 ||

तदेव नीते सीम-अपहारिणां सेतुच्-छिदां च कुर्यात् ।। ०३.९.१३ ।।
tadeva nīte sīma-apahāriṇāṃ setuc-chidāṃ ca kuryāt || 03.9.13 ||

प्रनष्ट-सेतु-भोगं वा सीमानं राजा यथा-उपकारं विभजेत् इति सीम-विवादः । ।। ०३.९.१४ ।।
pranaṣṭa-setu-bhogaṃ vā sīmānaṃ rājā yathā-upakāraṃ vibhajet iti sīma-vivādaḥ | || 03.9.14 ||

क्षेत्र-विवादं सामन्त-ग्राम-वृद्धाः कुर्युः ।। ०३.९.१५ ।।
kṣetra-vivādaṃ sāmanta-grāma-vṛddhāḥ kuryuḥ || 03.9.15 ||

तेषां द्वैधी-भावे यतो बहवः शुचयोअनुमता वा ततो नियच्छेयुः मध्यं वा गृह्णीयुः ।। ०३.९.१६ ।।
teṣāṃ dvaidhī-bhāve yato bahavaḥ śucayoanumatā vā tato niyaccheyuḥ madhyaṃ vā gṛhṇīyuḥ || 03.9.16 ||

तद्-उभय-परा-उक्तं वास्तु राजा हरेत् । प्रनष्ट-स्वामिकं च ।। ०३.९.१७ ।।
tad-ubhaya-parā-uktaṃ vāstu rājā haret | pranaṣṭa-svāmikaṃ ca || 03.9.17 ||

यथा-उपकारं वा विभजेत् ।। ०३.९.१८ ।।
yathā-upakāraṃ vā vibhajet || 03.9.18 ||

प्रसह्य-आदाने वास्तुनि स्तेय-दण्डः ।। ०३.९.१९ ।।
prasahya-ādāne vāstuni steya-daṇḍaḥ || 03.9.19 ||

कारण-आदाने प्रयासं आजीवं च परिसंख्याय बन्धं दद्यात् इति क्षेत्र-विवादः । ।। ०३.९.२० ।।
kāraṇa-ādāne prayāsaṃ ājīvaṃ ca parisaṃkhyāya bandhaṃ dadyāt iti kṣetra-vivādaḥ | || 03.9.20 ||

मर्यादा-अपहरणे पूर्वः साहस-दण्डः ।। ०३.९.२१ ।।
maryādā-apaharaṇe pūrvaḥ sāhasa-daṇḍaḥ || 03.9.21 ||

मर्यादा-भेदे चतुर्-विंशति-पणः ।। ०३.९.२२ ।।
maryādā-bhede catur-viṃśati-paṇaḥ || 03.9.22 ||

तेन तपो-वन-विवीत-महा-पथ-श्मशान-देव-कुल-यजन-पुण्य-स्थान-विवादा व्याख्याताः इति मर्यादा-स्थापनं । ।। ०३.९.२३ ।।
tena tapo-vana-vivīta-mahā-patha-śmaśāna-deva-kula-yajana-puṇya-sthāna-vivādā vyākhyātāḥ iti maryādā-sthāpanaṃ | || 03.9.23 ||

सर्व एव विवादाः सामन्त-प्रत्ययाः ।। ०३.९.२४ ।।
sarva eva vivādāḥ sāmanta-pratyayāḥ || 03.9.24 ||

विवीत-स्थल-केदार-षण्ड-खल-वेश्म-वाहन-कोष्ठानां पूर्वं-पूर्वं आबाधं सहेत ।। ०३.९.२५ ।।
vivīta-sthala-kedāra-ṣaṇḍa-khala-veśma-vāhana-koṣṭhānāṃ pūrvaṃ-pūrvaṃ ābādhaṃ saheta || 03.9.25 ||

ब्रह्म-सोम-अरण्य-देव-यजन-पुण्य-स्थान-वर्जाः स्थल-प्रदेशाः ।। ०३.९.२६ ।।
brahma-soma-araṇya-deva-yajana-puṇya-sthāna-varjāḥ sthala-pradeśāḥ || 03.9.26 ||

आधार-परिवाह-केदार-उपभोगैः पर-क्षेत्र-कृष्ट-बीज-हिंसायां यथा-उपघातं मूल्यं दद्युः ।। ०३.९.२७ ।।
ādhāra-parivāha-kedāra-upabhogaiḥ para-kṣetra-kṛṣṭa-bīja-hiṃsāyāṃ yathā-upaghātaṃ mūlyaṃ dadyuḥ || 03.9.27 ||

केदार-आराम-सेतु-बन्धानां परस्पर-हिंसायां हिंसा-द्वि-गुणो दण्डः ।। ०३.९.२८ ।।
kedāra-ārāma-setu-bandhānāṃ paraspara-hiṃsāyāṃ hiṃsā-dvi-guṇo daṇḍaḥ || 03.9.28 ||

पश्चान्-निविष्टं अधर-तटाकं नौपरि-तटाकस्य केदारं उदकेनऽप्लावयेत् ।। ०३.९.२९ ।।
paścān-niviṣṭaṃ adhara-taṭākaṃ naupari-taṭākasya kedāraṃ udakena'plāvayet || 03.9.29 ||

उपरि-निविष्टं नाधर-तटाकस्य पूर-आस्रावं वारयेद् । अन्यत्र त्रि-वर्ष-उपरत-कर्मणः ।। ०३.९.३० ।।
upari-niviṣṭaṃ nādhara-taṭākasya pūra-āsrāvaṃ vārayed | anyatra tri-varṣa-uparata-karmaṇaḥ || 03.9.30 ||

तस्यातिक्रमे पूर्वः साहस-दण्डः । तटाक-वामनं च ।। ०३.९.३१ ।।
tasyātikrame pūrvaḥ sāhasa-daṇḍaḥ | taṭāka-vāmanaṃ ca || 03.9.31 ||

पञ्च-वर्ष-उपरत-कर्मणः सेतु-बन्धस्य स्वाम्यं लुप्येत । अन्यत्रऽपद्भ्यः ।। ०३.९.३२ ।।
pañca-varṣa-uparata-karmaṇaḥ setu-bandhasya svāmyaṃ lupyeta | anyatra'padbhyaḥ || 03.9.32 ||

तटाक-सेतु-बन्धानां नव-प्रवर्तने पाञ्चवर्षिकः परिहारः । भग्न-उत्सृष्टानां चातुर्वर्षिकः । समुपारूढानां त्रैवर्षिकः । स्थलस्य द्वैवर्षिकः ।। ०३.९.३३ ।।
taṭāka-setu-bandhānāṃ nava-pravartane pāñcavarṣikaḥ parihāraḥ | bhagna-utsṛṣṭānāṃ cāturvarṣikaḥ | samupārūḍhānāṃ traivarṣikaḥ | sthalasya dvaivarṣikaḥ || 03.9.33 ||

स्व-आत्म-आधाने विक्रये च ।। ०३.९.३४ ।।
sva-ātma-ādhāne vikraye ca || 03.9.34 ||

खात-प्रावृत्तिं अनदी-निबन्ध-आयतन-तटाक-केदार-आराम-षण्ड-वापानां सस्य-वर्ण-भाग-उत्तरिकं अन्येभ्यो वा यथा-उपकारं दद्युः ।। ०३.९.३५ ।।
khāta-prāvṛttiṃ anadī-nibandha-āyatana-taṭāka-kedāra-ārāma-ṣaṇḍa-vāpānāṃ sasya-varṇa-bhāga-uttarikaṃ anyebhyo vā yathā-upakāraṃ dadyuḥ || 03.9.35 ||

प्रक्रय-अवक्रय-अधिभाग-भोगनिषृष्ट-उपभोक्तारश्चएषां प्रतिकुर्युः ।। ०३.९.३६ ।।
prakraya-avakraya-adhibhāga-bhoganiṣṛṣṭa-upabhoktāraścaeṣāṃ pratikuryuḥ || 03.9.36 ||

अर्पतीकारे हीन-द्वि-गुणो दण्डः ।। ०३.९.३७ ।।
arpatīkāre hīna-dvi-guṇo daṇḍaḥ || 03.9.37 ||

सेतुभ्यो मुञ्चतस्तोयं अवारे षट्-पणो दमः । ।। ०३.९.३८अ ब ।।
setubhyo muñcatastoyaṃ avāre ṣaṭ-paṇo damaḥ | || 03.9.38a ba ||

वारे वा तोयं अन्येषां प्रमादेनौपरुन्धतः ।। ०३.९.३८च्द् ।।
vāre vā toyaṃ anyeṣāṃ pramādenauparundhataḥ || 03.9.38cd ||

कर्म-उदक-मार्गं उचितं रुन्धतः कुर्वतोअनुचितं वा पूर्वः साहस-दण्डः । सेतु-कूप-पुण्य-स्थान-चैत्य-देव-आयतनानि च पर-भूमौ निवेशयतः ।। ०३.१०.०१ ।।
karma-udaka-mārgaṃ ucitaṃ rundhataḥ kurvatoanucitaṃ vā pūrvaḥ sāhasa-daṇḍaḥ | setu-kūpa-puṇya-sthāna-caitya-deva-āyatanāni ca para-bhūmau niveśayataḥ || 03.10.01 ||

पूर्व-अनुवृत्तं धर्म-सेतुं आधानं विक्रयं वा नयतो नाययतो वा मध्यमः साहस-दण्डः । श्रोतृऋणां उत्तमः । अन्यत्र भग्न-उत्सृष्टात् ।। ०३.१०.०२ ।।
pūrva-anuvṛttaṃ dharma-setuṃ ādhānaṃ vikrayaṃ vā nayato nāyayato vā madhyamaḥ sāhasa-daṇḍaḥ | śrotṛṛṇāṃ uttamaḥ | anyatra bhagna-utsṛṣṭāt || 03.10.02 ||

स्वाम्यभावे ग्रामाः पुण्य-शीला वा प्रतिकुर्युः ।। ०३.१०.०३ ।।
svāmyabhāve grāmāḥ puṇya-śīlā vā pratikuryuḥ || 03.10.03 ||

पथि-प्रमाणं दुर्ग-निवेशे व्याख्यातं ।। ०३.१०.०४ ।।
pathi-pramāṇaṃ durga-niveśe vyākhyātaṃ || 03.10.04 ||

क्षुद्र-पशु-मनुष्य-पथं रुन्धतो द्वादश-पणो दण्डः । महा-पशु-पथं चतुर्-विंशति-पणः । हस्ति-क्षेत्र-पथं चतुष्-पञ्चाशत्-पणः । सेतु-वन-पथं षट्-शतः । श्मशान-ग्राम-पथं द्विशतः । द्रोण-मुख-पथं पञ्च-शतः । स्थानीय-राष्ट्र-विवीत-पथं साहस्रः ।। ०३.१०.०५ ।।
kṣudra-paśu-manuṣya-pathaṃ rundhato dvādaśa-paṇo daṇḍaḥ | mahā-paśu-pathaṃ catur-viṃśati-paṇaḥ | hasti-kṣetra-pathaṃ catuṣ-pañcāśat-paṇaḥ | setu-vana-pathaṃ ṣaṭ-śataḥ | śmaśāna-grāma-pathaṃ dviśataḥ | droṇa-mukha-pathaṃ pañca-śataḥ | sthānīya-rāṣṭra-vivīta-pathaṃ sāhasraḥ || 03.10.05 ||

अतिकर्षणे चएषां दण्ड-चतुर्था दण्डाः ।। ०३.१०.०६ ।।
atikarṣaṇe caeṣāṃ daṇḍa-caturthā daṇḍāḥ || 03.10.06 ||

कर्षणे पूर्व-उक्ताः ।। ०३.१०.०७ ।।
karṣaṇe pūrva-uktāḥ || 03.10.07 ||

क्षेत्रिकस्याक्षिपतः क्षेत्रं उपवासस्य वा त्यजतो बीज-काले द्वादश-पणो दण्डः । अन्यत्र दोष-उपनिपात-अविषह्येभ्यः ।। ०३.१०.०८ ।।
kṣetrikasyākṣipataḥ kṣetraṃ upavāsasya vā tyajato bīja-kāle dvādaśa-paṇo daṇḍaḥ | anyatra doṣa-upanipāta-aviṣahyebhyaḥ || 03.10.08 ||

करदाः करदेष्वाधानं विक्रयं वा कुर्युः । ब्रह्म-देयिका ब्रह्म-देयिकेषु ।। ०३.१०.०९ ।।
karadāḥ karadeṣvādhānaṃ vikrayaṃ vā kuryuḥ | brahma-deyikā brahma-deyikeṣu || 03.10.09 ||

अन्यथा पूर्वः साहस-दण्डः ।। ०३.१०.१० ।।
anyathā pūrvaḥ sāhasa-daṇḍaḥ || 03.10.10 ||

करदस्य वाअकरद-ग्रामं प्रविशतः ।। ०३.१०.११ ।।
karadasya vāakarada-grāmaṃ praviśataḥ || 03.10.11 ||

करदं तु प्रविशतः सर्व-द्रव्येषु प्राकाम्यं स्यात् । अन्यत्रागारात् ।। ०३.१०.१२ ।।
karadaṃ tu praviśataḥ sarva-dravyeṣu prākāmyaṃ syāt | anyatrāgārāt || 03.10.12 ||

तदप्यस्मै दद्यात् ।। ०३.१०.१३ ।।
tadapyasmai dadyāt || 03.10.13 ||

अनादेयं अकृषतोअन्यः पञ्च-वर्षाण्युपभुज्य प्रयास-निष्क्रयेण दद्यात् ।। ०३.१०.१४ ।।
anādeyaṃ akṛṣatoanyaḥ pañca-varṣāṇyupabhujya prayāsa-niṣkrayeṇa dadyāt || 03.10.14 ||

अकरदाः परत्र वसन्तो भोगं उपजीवेयुः ।। ०३.१०.१५ ।।
akaradāḥ paratra vasanto bhogaṃ upajīveyuḥ || 03.10.15 ||

ग्राम-अर्थेन ग्रामिकं व्रजन्तं उपवासाः पर्यायेणानुगच्छेयुः ।। ०३.१०.१६ ।।
grāma-arthena grāmikaṃ vrajantaṃ upavāsāḥ paryāyeṇānugaccheyuḥ || 03.10.16 ||

अननुगच्छन्तः पण-अर्ध-पणिकं योजनं दद्युः ।। ०३.१०.१७ ।।
ananugacchantaḥ paṇa-ardha-paṇikaṃ yojanaṃ dadyuḥ || 03.10.17 ||

ग्रामिकस्य ग्रामादस्तेन-पारदारिकं निरस्यतश्चतुर्-विंशति-पणो दण्डः । ग्रामस्यौत्तमः ।। ०३.१०.१८ ।।
grāmikasya grāmādastena-pāradārikaṃ nirasyataścatur-viṃśati-paṇo daṇḍaḥ | grāmasyauttamaḥ || 03.10.18 ||

निरस्तस्य प्रवेशो ह्यभिगमेन व्याख्यातः ।। ०३.१०.१९ ।।
nirastasya praveśo hyabhigamena vyākhyātaḥ || 03.10.19 ||

स्तम्भैः समन्ततो ग्रामाद्धनुः-शत-अपकृष्टं उपसालं कारयेत् ।। ०३.१०.२० ।।
stambhaiḥ samantato grāmāddhanuḥ-śata-apakṛṣṭaṃ upasālaṃ kārayet || 03.10.20 ||

पशु-प्रचार-अर्थं विवीतं आलवनेनौपजीवेयुः ।। ०३.१०.२१ ।।
paśu-pracāra-arthaṃ vivītaṃ ālavanenaupajīveyuḥ || 03.10.21 ||

विवीतं भक्षयित्वाअपसृतानां उष्ट्र-महिषाणां पादिकं रूपं गृह्णीयुः । गव-अश्व-खराणां चार्ध-पादिकम् । क्षुद्र-पशूनां षोडश-भागिकं ।। ०३.१०.२२ ।।
vivītaṃ bhakṣayitvāapasṛtānāṃ uṣṭra-mahiṣāṇāṃ pādikaṃ rūpaṃ gṛhṇīyuḥ | gava-aśva-kharāṇāṃ cārdha-pādikam | kṣudra-paśūnāṃ ṣoḍaśa-bhāgikaṃ || 03.10.22 ||

भक्षयित्वा निषण्णानां एत एव द्वि-गुणा दण्डाः । परिवसतां चतुर्-गुणाः ।। ०३.१०.२३ ।।
bhakṣayitvā niṣaṇṇānāṃ eta eva dvi-guṇā daṇḍāḥ | parivasatāṃ catur-guṇāḥ || 03.10.23 ||

ग्राम-देव-वृषा वाअनिर्दश-अहा वा धेनुरुक्षाणो गो-वृषाश्चादण्ड्याः ।। ०३.१०.२४ ।।
grāma-deva-vṛṣā vāanirdaśa-ahā vā dhenurukṣāṇo go-vṛṣāścādaṇḍyāḥ || 03.10.24 ||

सस्य-भक्षणे सस्य-उपघातं निष्पत्तितः परिसंख्याय द्वि-गुणं दापयेत् ।। ०३.१०.२५ ।।
sasya-bhakṣaṇe sasya-upaghātaṃ niṣpattitaḥ parisaṃkhyāya dvi-guṇaṃ dāpayet || 03.10.25 ||

स्वामिनश्चानिवेद्य चारयतो द्वादश-पणो दण्दः । प्रमुञ्चतश्चतुर्-विंशति-पणः ।। ०३.१०.२६ ।।
svāminaścānivedya cārayato dvādaśa-paṇo daṇdaḥ | pramuñcataścatur-viṃśati-paṇaḥ || 03.10.26 ||

पालिनां अर्ध-दण्डाः ।। ०३.१०.२७ ।।
pālināṃ ardha-daṇḍāḥ || 03.10.27 ||

तदेव षण्ड-भक्षणे कुर्यात् ।। ०३.१०.२८ ।।
tadeva ṣaṇḍa-bhakṣaṇe kuryāt || 03.10.28 ||

वाट-भेदे द्वि-गुणः वेश्म-खल-वलय-गतानां च धान्यानां भक्षणे ।। ०३.१०.२९ ।।
vāṭa-bhede dvi-guṇaḥ veśma-khala-valaya-gatānāṃ ca dhānyānāṃ bhakṣaṇe || 03.10.29 ||

हिंसा-प्रतीकारं कुर्यात् ।। ०३.१०.३० ।।
hiṃsā-pratīkāraṃ kuryāt || 03.10.30 ||

अभय-वन-मृगाः परिगृहीता वा भक्षयन्तः स्वामिनो निवेद्य यथाअवध्यास्तथा प्रतिषेद्धव्याः ।। ०३.१०.३१ ।।
abhaya-vana-mṛgāḥ parigṛhītā vā bhakṣayantaḥ svāmino nivedya yathāavadhyāstathā pratiṣeddhavyāḥ || 03.10.31 ||

पशवो रश्मि-प्रतोदाभ्यां वारयितव्याः ।। ०३.१०.३२ ।।
paśavo raśmi-pratodābhyāṃ vārayitavyāḥ || 03.10.32 ||

तेषां अन्यथा हिंसायां दण्ड-पारुष्य-दण्डाः ।। ०३.१०.३३ ।।
teṣāṃ anyathā hiṃsāyāṃ daṇḍa-pāruṣya-daṇḍāḥ || 03.10.33 ||

प्रार्थयमाना दृष्ट-अपराधा वा सर्व-उपायैर्नियन्तव्याः इति क्षेत्र-पथ-हिंसा । ।। ०३.१०.३४ ।।
prārthayamānā dṛṣṭa-aparādhā vā sarva-upāyairniyantavyāḥ iti kṣetra-patha-hiṃsā | || 03.10.34 ||

कर्षकस्य ग्रामं अभ्युपेत्याकुर्वतो ग्राम एवात्ययं हरेत् ।। ०३.१०.३५ ।।
karṣakasya grāmaṃ abhyupetyākurvato grāma evātyayaṃ haret || 03.10.35 ||

कर्म-अकरणे कर्म-वेतन-द्वि-गुणम् । हिरण्य-अदाने प्रत्यंश-द्वि-गुणम् । भक्ष्य-पेय-अदाने च प्रहवणेषु द्वि-गुणं अंशं दद्यात् ।। ०३.१०.३६ ।।
karma-akaraṇe karma-vetana-dvi-guṇam | hiraṇya-adāne pratyaṃśa-dvi-guṇam | bhakṣya-peya-adāne ca prahavaṇeṣu dvi-guṇaṃ aṃśaṃ dadyāt || 03.10.36 ||

प्रेक्षायां अनंशदः । सस्व-जनो न प्रेक्षेत ।। ०३.१०.३७ ।।
prekṣāyāṃ anaṃśadaḥ | sasva-jano na prekṣeta || 03.10.37 ||

प्रच्छन्न-श्रवण-ईक्षणे च सर्व-हिते च कर्मणि निग्रहेण द्वि-गुणं अंशं दद्यात् ।। ०३.१०.३८ ।।
pracchanna-śravaṇa-īkṣaṇe ca sarva-hite ca karmaṇi nigraheṇa dvi-guṇaṃ aṃśaṃ dadyāt || 03.10.38 ||

सर्व-हितं एकस्य ब्रुवतः कुर्युराज्ञां ।। ०३.१०.३९ ।।
sarva-hitaṃ ekasya bruvataḥ kuryurājñāṃ || 03.10.39 ||

अकरणे द्वादश-पणो दण्डः ।। ०३.१०.४० ।।
akaraṇe dvādaśa-paṇo daṇḍaḥ || 03.10.40 ||

तं चेत्सम्भूय वा हन्युः पृथगेषां अपराध-द्वि-गुणो दण्डः ।। ०३.१०.४१ ।।
taṃ cetsambhūya vā hanyuḥ pṛthageṣāṃ aparādha-dvi-guṇo daṇḍaḥ || 03.10.41 ||

उपहन्तृषु विशिष्टः ।। ०३.१०.४२ ।।
upahantṛṣu viśiṣṭaḥ || 03.10.42 ||

ब्राह्मणश्चएषां ज्यैष्ठ्यं नियम्येत ।। ०३.१०.४३ ।।
brāhmaṇaścaeṣāṃ jyaiṣṭhyaṃ niyamyeta || 03.10.43 ||

प्रहवणेषु चएषां ब्राह्मणा नाकामाः कुर्युः । अंशं च लभेरन् ।। ०३.१०.४४ ।।
prahavaṇeṣu caeṣāṃ brāhmaṇā nākāmāḥ kuryuḥ | aṃśaṃ ca labheran || 03.10.44 ||

तेन देश-जाति-कुल-संघानां समयस्यानपाकर्म व्याख्यातं ।। ०३.१०.४५ ।।
tena deśa-jāti-kula-saṃghānāṃ samayasyānapākarma vyākhyātaṃ || 03.10.45 ||

राजा देश-हितान्सेतून्कुर्वतां पथि संक्रमान् । ।। ०३.१०.४६अ ब ।।
rājā deśa-hitānsetūnkurvatāṃ pathi saṃkramān | || 03.10.46a ba ||

ग्राम-शोभाश्च रक्षाश्च तेषां प्रिय-हितं चरेत् ।। ०३.१०.४६च्द् ।।
grāma-śobhāśca rakṣāśca teṣāṃ priya-hitaṃ caret || 03.10.46cd ||

सपाद-पणा धर्म्या मास-वृद्धिः पण-शतस्य । पञ्च-पणा व्यावहारिकी । दश-पणा कान्तारगाणाम् । विंशति-पणा सामुद्राणां ।। ०३.११.०१ ।।
sapāda-paṇā dharmyā māsa-vṛddhiḥ paṇa-śatasya | pañca-paṇā vyāvahārikī | daśa-paṇā kāntāragāṇām | viṃśati-paṇā sāmudrāṇāṃ || 03.11.01 ||

ततः परं कर्तुः कारयितुश्च पूर्वः साहस-दण्डः । श्रोतृऋणां एक-एकं प्रत्यर्ध-दण्डः ।। ०३.११.०२ ।।
tataḥ paraṃ kartuḥ kārayituśca pūrvaḥ sāhasa-daṇḍaḥ | śrotṛṛṇāṃ eka-ekaṃ pratyardha-daṇḍaḥ || 03.11.02 ||

राजन्ययोग-क्षेम-आवहे तु धनिक-धारणिकयोश्चरित्रं अवेक्षेत ।। ०३.११.०३ ।।
rājanyayoga-kṣema-āvahe tu dhanika-dhāraṇikayoścaritraṃ avekṣeta || 03.11.03 ||

धान्य-वृद्धिः सस्य-निष्पत्तावुपार्धा । परं मूल्य-कृता वर्धेत ।। ०३.११.०४ ।।
dhānya-vṛddhiḥ sasya-niṣpattāvupārdhā | paraṃ mūlya-kṛtā vardheta || 03.11.04 ||

प्रक्षेप-वृद्धिरुदयादर्धं सम्निधान-सन्ना वार्षिकी देया ।। ०३.११.०५ ।।
prakṣepa-vṛddhirudayādardhaṃ samnidhāna-sannā vārṣikī deyā || 03.11.05 ||

चिर-प्रवासः स्तम्भ-प्रविष्टो वा मूल्य-द्वि-गुणं दद्यात् ।। ०३.११.०६ ।।
cira-pravāsaḥ stambha-praviṣṭo vā mūlya-dvi-guṇaṃ dadyāt || 03.11.06 ||

अकृत्वा वृद्धिं साधयतो वर्धयतो वा । मूल्यं वा वृद्धिं आरोप्य श्रावयतो बन्ध-चतुर्-गुणो दण्डः ।। ०३.११.०७ ।।
akṛtvā vṛddhiṃ sādhayato vardhayato vā | mūlyaṃ vā vṛddhiṃ āropya śrāvayato bandha-catur-guṇo daṇḍaḥ || 03.11.07 ||

तुच्छ-श्रावणायां अभूत-चतुर्-गुणः ।। ०३.११.०८ ।।
tuccha-śrāvaṇāyāṃ abhūta-catur-guṇaḥ || 03.11.08 ||

तस्य त्रि-भागं आदाता दद्यात् । शेषं प्रदाता ।। ०३.११.०९ ।।
tasya tri-bhāgaṃ ādātā dadyāt | śeṣaṃ pradātā || 03.11.09 ||

दीर्घ-सत्त्र-व्याधि-गुरु-कुल-उपरुद्धं बालं असारं वा नऋणं अनुवर्धेत ।। ०३.११.१० ।।
dīrgha-sattra-vyādhi-guru-kula-uparuddhaṃ bālaṃ asāraṃ vā naṛṇaṃ anuvardheta || 03.11.10 ||

मुच्यमानं ऋणं अप्रतिगृह्णतो द्वादश-पणो दण्डः ।। ०३.११.११ ।।
mucyamānaṃ ṛṇaṃ apratigṛhṇato dvādaśa-paṇo daṇḍaḥ || 03.11.11 ||

कारण-अपदेशेन निवृत्त-वृद्धिकं अन्यत्र तिष्ठेत् ।। ०३.११.१२ ।।
kāraṇa-apadeśena nivṛtta-vṛddhikaṃ anyatra tiṣṭhet || 03.11.12 ||

दश-वर्ष-उपेक्षितं ऋणं अप्रतिग्राह्यम् । अन्यत्र बाल-वृद्ध-व्याधित-व्यसनि-प्रोषित-देश-त्याग-राज्य-विभ्रमेभ्यः ।। ०३.११.१३ ।।
daśa-varṣa-upekṣitaṃ ṛṇaṃ apratigrāhyam | anyatra bāla-vṛddha-vyādhita-vyasani-proṣita-deśa-tyāga-rājya-vibhramebhyaḥ || 03.11.13 ||

प्रेतस्य पुत्राः कुसीदं दद्युः । दायादा वा रिक्थ-हराः । सह-ग्राहिणः । प्रतिभुवो वा ।। ०३.११.१४ ।।
pretasya putrāḥ kusīdaṃ dadyuḥ | dāyādā vā riktha-harāḥ | saha-grāhiṇaḥ | pratibhuvo vā || 03.11.14 ||

न प्रातिभाव्यं अन्यत् ।। ०३.११.१५ ।।
na prātibhāvyaṃ anyat || 03.11.15 ||

असारं बाल-प्रातिभाव्यं ।। ०३.११.१६ ।।
asāraṃ bāla-prātibhāvyaṃ || 03.11.16 ||

असंख्यात-देश-कालं तु पुत्राः पौत्रा दायादा वा रिक्थं हरमाणा दद्युः ।। ०३.११.१७ ।।
asaṃkhyāta-deśa-kālaṃ tu putrāḥ pautrā dāyādā vā rikthaṃ haramāṇā dadyuḥ || 03.11.17 ||

जीवित-विवाह-भूमि-प्रातिभाव्यं असंख्यात-देश-कालं तु पुत्राः पौत्रा वा वहेयुः ।। ०३.११.१८ ।।
jīvita-vivāha-bhūmi-prātibhāvyaṃ asaṃkhyāta-deśa-kālaṃ tu putrāḥ pautrā vā vaheyuḥ || 03.11.18 ||

नानाऋण-समवाये तु नएकं द्वौ युगपदभिवदेयाताम् । अन्यत्र प्रतिष्ठमानात् ।। ०३.११.१९ ।।
nānāṛṇa-samavāye tu naekaṃ dvau yugapadabhivadeyātām | anyatra pratiṣṭhamānāt || 03.11.19 ||

तत्रापि गृहीत-आनुपूर्व्या राज-श्रोत्रिय-द्रव्यं वा पूर्वं प्रतिपादयेत् ।। ०३.११.२० ।।
tatrāpi gṛhīta-ānupūrvyā rāja-śrotriya-dravyaṃ vā pūrvaṃ pratipādayet || 03.11.20 ||

दम्पत्योः पिता-पुत्रयोः भ्रातृऋणां चाविभक्तानां परस्पर--कृतं ऋणं असाध्यं ।। ०३.११.२१ ।।
dampatyoḥ pitā-putrayoḥ bhrātṛṛṇāṃ cāvibhaktānāṃ paraspara--kṛtaṃ ṛṇaṃ asādhyaṃ || 03.11.21 ||

अग्राह्याः कर्म-कालेषु कर्षका राज-पुरुषाश्च ।। ०३.११.२२ ।।
agrāhyāḥ karma-kāleṣu karṣakā rāja-puruṣāśca || 03.11.22 ||

स्त्री चाप्रतिश्राविणी पति-कृतं ऋणम् । अन्यत्र गो-पालक-अर्ध-सीतिकेभ्यः ।। ०३.११.२३ ।।
strī cāpratiśrāviṇī pati-kṛtaṃ ṛṇam | anyatra go-pālaka-ardha-sītikebhyaḥ || 03.11.23 ||

पतिस्तु ग्राह्यः स्त्री-कृतं ऋणम् । अप्रति-विधाय प्रोषित इति ।। ०३.११.२४ ।।
patistu grāhyaḥ strī-kṛtaṃ ṛṇam | aprati-vidhāya proṣita iti || 03.11.24 ||

सम्प्रतिपत्तावुत्तमः ।। ०३.११.२५ ।।
sampratipattāvuttamaḥ || 03.11.25 ||

अस्मप्रतिपत्तौ तु साक्षिणः प्रमाणं प्रात्ययिकाः शुचयोअनुमता वा त्रयोअवर-अर्ध्याः ।। ०३.११.२६ ।।
asmapratipattau tu sākṣiṇaḥ pramāṇaṃ prātyayikāḥ śucayoanumatā vā trayoavara-ardhyāḥ || 03.11.26 ||

पक्ष-अनुमतौ वा द्वौ । ऋणं प्रति न त्वेवएकः ।। ०३.११.२७ ।।
pakṣa-anumatau vā dvau | ṛṇaṃ prati na tvevaekaḥ || 03.11.27 ||

प्रतिषिद्धाः स्याल-सहाय-अन्वर्थि-धनिक-धारणिक-वैरि-न्यङ्ग-धृत-दण्डाः । पूर्वे चाव्यवहार्याः ।। ०३.११.२८ ।।
pratiṣiddhāḥ syāla-sahāya-anvarthi-dhanika-dhāraṇika-vairi-nyaṅga-dhṛta-daṇḍāḥ | pūrve cāvyavahāryāḥ || 03.11.28 ||

राज-श्रोत्रिय-ग्राम-भृतक-कुष्ठि-व्रणिनः पतित-चण्डाल-कुत्सित-कर्माणोअन्ध-बधिर-मूक-अहं-वादिनः स्त्री-राज-पुरुषाश्च । अन्यत्र स्व-वर्गेभ्यः ।। ०३.११.२९ ।।
rāja-śrotriya-grāma-bhṛtaka-kuṣṭhi-vraṇinaḥ patita-caṇḍāla-kutsita-karmāṇoandha-badhira-mūka-ahaṃ-vādinaḥ strī-rāja-puruṣāśca | anyatra sva-vargebhyaḥ || 03.11.29 ||

पारुष्य-स्तेय-संग्रहणेषु तु वैरि-स्याल-सहाय-वर्जाः ।। ०३.११.३० ।।
pāruṣya-steya-saṃgrahaṇeṣu tu vairi-syāla-sahāya-varjāḥ || 03.11.30 ||

रहस्य-व्यवहारेष्वेका स्त्री पुरुष उपश्रोता उपद्रष्टा वा साक्षी स्याद्राज-तापस-वर्जं ।। ०३.११.३१ ।।
rahasya-vyavahāreṣvekā strī puruṣa upaśrotā upadraṣṭā vā sākṣī syādrāja-tāpasa-varjaṃ || 03.11.31 ||

स्वामिनो भृत्यानां ऋत्विग्-आचार्याः शिष्याणां माता-पितरौ पुत्राणां चानिग्रहेण साक्ष्यं कुर्युः । तेसां इतरे वा ।। ०३.११.३२ ।।
svāmino bhṛtyānāṃ ṛtvig-ācāryāḥ śiṣyāṇāṃ mātā-pitarau putrāṇāṃ cānigraheṇa sākṣyaṃ kuryuḥ | tesāṃ itare vā || 03.11.32 ||

परस्पर-अभियोगे चएषां उत्तमाः परा-उक्ता दश-बन्धं दद्युः । अवराः पञ्च-बन्धं इति साक्ष्य्-अधिकारः ।। ०३.११.३३ ।।
paraspara-abhiyoge caeṣāṃ uttamāḥ parā-uktā daśa-bandhaṃ dadyuḥ | avarāḥ pañca-bandhaṃ iti sākṣy-adhikāraḥ || 03.11.33 ||

ब्राह्मण-उद-कुम्भ-अग्नि-सकाशे साक्षिणः परिगृह्णीयात् ।। ०३.११.३४ ।।
brāhmaṇa-uda-kumbha-agni-sakāśe sākṣiṇaḥ parigṛhṇīyāt || 03.11.34 ||

तत्र ब्राह्मणं ब्रूयात्"सत्यं ब्रूहि" इति ।। ०३.११.३५ ।।
tatra brāhmaṇaṃ brūyāt"satyaṃ brūhi" iti || 03.11.35 ||

राजन्यं वैश्यं वा "मा तवैष्टा-पूर्त-फलम् । कपाल-हस्तः शत्रु-कुलं भिक्षा-अर्थी गच्छेः" इति ।। ०३.११.३६ ।।
rājanyaṃ vaiśyaṃ vā "mā tavaiṣṭā-pūrta-phalam | kapāla-hastaḥ śatru-kulaṃ bhikṣā-arthī gaccheḥ" iti || 03.11.36 ||

शूद्रं "जन्म-मरण-अन्तरे यद्वः पुण्य-फलं तद्राजानं गच्छेद् । राज्ञश्च किल्बिषं युष्मानन्यथा-वादे । दण्डश्चानुबद्धः । पश्चादपि ज्ञायेत यथा-दृष्ट-श्रुतम् । एक-मन्त्राः सत्यं उपहरत" इति ।। ०३.११.३७ ।।
śūdraṃ "janma-maraṇa-antare yadvaḥ puṇya-phalaṃ tadrājānaṃ gacched | rājñaśca kilbiṣaṃ yuṣmānanyathā-vāde | daṇḍaścānubaddhaḥ | paścādapi jñāyeta yathā-dṛṣṭa-śrutam | eka-mantrāḥ satyaṃ upaharata" iti || 03.11.37 ||

अनुपहरतां सप्त-रात्रादूर्ध्वं द्वादश-पणो दण्डः । त्रि-पक्षादूर्ध्वं अभियोगं दद्युः ।। ०३.११.३८ ।।
anupaharatāṃ sapta-rātrādūrdhvaṃ dvādaśa-paṇo daṇḍaḥ | tri-pakṣādūrdhvaṃ abhiyogaṃ dadyuḥ || 03.11.38 ||

साक्षि-भेदे यतो बहवः शुचयोअनुमता वा ततो नियच्छेयुः । मध्यं वा गृह्णीयुः ।। ०३.११.३९ ।।
sākṣi-bhede yato bahavaḥ śucayoanumatā vā tato niyaccheyuḥ | madhyaṃ vā gṛhṇīyuḥ || 03.11.39 ||

तद्वा द्रव्यं राजा हरेत् ।। ०३.११.४० ।।
tadvā dravyaṃ rājā haret || 03.11.40 ||

साक्षिणश्चेदभियोगादूनं ब्रूयुरतिरिक्तस्याभियोक्ता बन्धं दद्यात् ।। ०३.११.४१ ।।
sākṣiṇaścedabhiyogādūnaṃ brūyuratiriktasyābhiyoktā bandhaṃ dadyāt || 03.11.41 ||

अतिरिक्तं वा ब्रूयुस्तद्-अतिरिक्तं राजा हरेत् ।। ०३.११.४२ ।।
atiriktaṃ vā brūyustad-atiriktaṃ rājā haret || 03.11.42 ||

बालिश्यादभियोक्तुर्वा दुह्श्रुतं दुर्लिखितं प्रेत-अभिनिवेशं वा समीक्ष्य साक्षि-प्रत्ययं एव स्यात् ।। ०३.११.४३ ।।
bāliśyādabhiyokturvā duhśrutaṃ durlikhitaṃ preta-abhiniveśaṃ vā samīkṣya sākṣi-pratyayaṃ eva syāt || 03.11.43 ||

साक्षि-बालिष्येष्वेव पृथग्-अनुयोगे देश-काल-कार्याणां पूर्व-मध्यम-उत्तमा दण्डाः इत्यौशनसाः ।। ०३.११.४४ ।।
sākṣi-bāliṣyeṣveva pṛthag-anuyoge deśa-kāla-kāryāṇāṃ pūrva-madhyama-uttamā daṇḍāḥ ityauśanasāḥ || 03.11.44 ||

कूट-साक्षिणो यं अर्थं अभूतं कुर्युर्भूतं वा नाशयेयुस्तद्दश-गुणं दण्डं दद्युः इति मानवाः ।। ०३.११.४५ ।।
kūṭa-sākṣiṇo yaṃ arthaṃ abhūtaṃ kuryurbhūtaṃ vā nāśayeyustaddaśa-guṇaṃ daṇḍaṃ dadyuḥ iti mānavāḥ || 03.11.45 ||

बालिश्याद्वा विसंवादयतां चित्रो घातः इति बार्हस्पत्याः ।। ०३.११.४६ ।।
bāliśyādvā visaṃvādayatāṃ citro ghātaḥ iti bārhaspatyāḥ || 03.11.46 ||

नैति कौटिल्यः ।। ०३.११.४७ ।।
naiti kauṭilyaḥ || 03.11.47 ||

ध्रुवं हि साक्षिभिः श्रोतव्यं ।। ०३.११.४८ ।।
dhruvaṃ hi sākṣibhiḥ śrotavyaṃ || 03.11.48 ||

अशृण्वतां चतुर्-विंशति-पणो दण्डः । ततोअर्धं अब्रुवाणानां ।। ०३.११.४९ ।।
aśṛṇvatāṃ catur-viṃśati-paṇo daṇḍaḥ | tatoardhaṃ abruvāṇānāṃ || 03.11.49 ||

देश-काल-अविदूरस्थान्साक्षिणः प्रतिपादयेत् । ।। ०३.११.५०अ ब ।।
deśa-kāla-avidūrasthānsākṣiṇaḥ pratipādayet | || 03.11.50a ba ||

दूरस्थानप्रसारान्वा स्वामि-वाक्येन साधयेत् ।। ०३.११.५०च्द् ।।
dūrasthānaprasārānvā svāmi-vākyena sādhayet || 03.11.50cd ||

उपनिधिरृणेन व्याख्यातः ।। ०३.१२.०१ ।।
upanidhirṛṇena vyākhyātaḥ || 03.12.01 ||

पर-चक्र-आटविकाभ्यां दुर्ग-राष्ट्र-विलोपे वा । प्रतिरोधकैर्वा ग्राम-सार्थ-व्रज-विलोपे । चक्र-युक्त-नाशे वा । ग्राम-मध्य-अग्न्य्-उदक-आबाधे ज्वाला-वेग-उपरुद्धे वा । नावि निमग्नायां मुषितायां वा स्वयं उपरूढो नौपनिधिं अभ्यावहेत् ।। ०३.१२.०२ ।।
para-cakra-āṭavikābhyāṃ durga-rāṣṭra-vilope vā | pratirodhakairvā grāma-sārtha-vraja-vilope | cakra-yukta-nāśe vā | grāma-madhya-agny-udaka-ābādhe jvālā-vega-uparuddhe vā | nāvi nimagnāyāṃ muṣitāyāṃ vā svayaṃ uparūḍho naupanidhiṃ abhyāvahet || 03.12.02 ||

उपनिधि-भोक्ता देश-काल-अनुरूपं भोग-वेतनं दद्यात् । द्वादश-पणं च दण्डं ।। ०३.१२.०३ ।।
upanidhi-bhoktā deśa-kāla-anurūpaṃ bhoga-vetanaṃ dadyāt | dvādaśa-paṇaṃ ca daṇḍaṃ || 03.12.03 ||

उपभोग-निमित्तं नष्टं विनष्टं वाअभ्यावहेत् । चतुर्-विंशति-पणश्च दण्डः । अन्यथा वा निष्पतने ।। ०३.१२.०४ ।।
upabhoga-nimittaṃ naṣṭaṃ vinaṣṭaṃ vāabhyāvahet | catur-viṃśati-paṇaśca daṇḍaḥ | anyathā vā niṣpatane || 03.12.04 ||

प्रेतं व्यसन-गतं वा नौपनिधिं अभ्यावहेत् ।। ०३.१२.०५ ।।
pretaṃ vyasana-gataṃ vā naupanidhiṃ abhyāvahet || 03.12.05 ||

आधान-विक्रय-अपव्ययनेषु चास्य चतुर्-गुण-पञ्च-बन्धो दण्डः ।। ०३.१२.०६ ।।
ādhāna-vikraya-apavyayaneṣu cāsya catur-guṇa-pañca-bandho daṇḍaḥ || 03.12.06 ||

परिवर्तने निष्पातने वा मूल्य-समः ।। ०३.१२.०७ ।।
parivartane niṣpātane vā mūlya-samaḥ || 03.12.07 ||

तेनऽधि-प्रणाश-उपभोग-विक्रय-आधान-अपहारा व्याख्याताः ।। ०३.१२.०८ ।।
tena'dhi-praṇāśa-upabhoga-vikraya-ādhāna-apahārā vyākhyātāḥ || 03.12.08 ||

नऽधिः सौपकारः सीदेत् । न चास्य मूल्यं वर्धेत । अन्यत्र निसर्गात् ।। ०३.१२.०९ ।।
na'dhiḥ saupakāraḥ sīdet | na cāsya mūlyaṃ vardheta | anyatra nisargāt || 03.12.09 ||

निरुपकारः सीदेत् । मूल्यं चास्य वर्धेत ।। ०३.१२.१० ।।
nirupakāraḥ sīdet | mūlyaṃ cāsya vardheta || 03.12.10 ||

उपस्थितस्यऽधिं अप्रयच्छतो द्वादशण्पणो दण्डः ।। ०३.१२.११ ।।
upasthitasya'dhiṃ aprayacchato dvādaśaṇpaṇo daṇḍaḥ || 03.12.11 ||

प्रयोजक-असम्निधाने वा ग्राम-वृद्धेषु स्थापयित्वा निष्क्रयं आधिं प्रतिपद्येत ।। ०३.१२.१२ ।।
prayojaka-asamnidhāne vā grāma-vṛddheṣu sthāpayitvā niṣkrayaṃ ādhiṃ pratipadyeta || 03.12.12 ||

निवृत्त-वृद्धिको वाआधिस्तत्-काल-कृत-मूल्यस्तत्रएवावतिष्ठेत । अनाश-विनाश-करण-अधिष्ठितो वा ।। ०३.१२.१३ ।।
nivṛtta-vṛddhiko vāādhistat-kāla-kṛta-mūlyastatraevāvatiṣṭheta | anāśa-vināśa-karaṇa-adhiṣṭhito vā || 03.12.13 ||

धारणिक-असम्निधाने वा विनाश-भयादुद्गत-अर्घं धर्मस्थ-अनुज्ञातो विक्रीणीत । आधि-पाल-प्रत्ययो वा ।। ०३.१२.१४ ।।
dhāraṇika-asamnidhāne vā vināśa-bhayādudgata-arghaṃ dharmastha-anujñāto vikrīṇīta | ādhi-pāla-pratyayo vā || 03.12.14 ||

स्थावरस्तु प्रयास-भोग्यः फल-भोग्यो वा प्रक्षेप-वृद्धि-मूल्य-शुद्धं आजीवं अमूल्य-क्षयेणौपनयेत् ।। ०३.१२.१५ ।।
sthāvarastu prayāsa-bhogyaḥ phala-bhogyo vā prakṣepa-vṛddhi-mūlya-śuddhaṃ ājīvaṃ amūlya-kṣayeṇaupanayet || 03.12.15 ||

अनिसृष्ट-उपभोक्ता मूल्य-शुद्धं आजीवं बन्धं च दद्यात् ।। ०३.१२.१६ ।।
anisṛṣṭa-upabhoktā mūlya-śuddhaṃ ājīvaṃ bandhaṃ ca dadyāt || 03.12.16 ||

शेषं उपनिधिना व्याख्यातं ।। ०३.१२.१७ ।।
śeṣaṃ upanidhinā vyākhyātaṃ || 03.12.17 ||

एतेनऽदेशोअन्वाधिश्च व्याख्यातौ ।। ०३.१२.१८ ।।
etena'deśoanvādhiśca vyākhyātau || 03.12.18 ||

सार्थेनान्वाधि-हस्तो वा प्रदिष्टां भूमिं अप्राप्तश्चोरैर्भग्न-उत्सृष्टो वा नान्वाधिं अभ्यावहेत् ।। ०३.१२.१९ ।।
sārthenānvādhi-hasto vā pradiṣṭāṃ bhūmiṃ aprāptaścorairbhagna-utsṛṣṭo vā nānvādhiṃ abhyāvahet || 03.12.19 ||

अन्तरे वा मृतस्य दायादोअपि नाभ्यावहेत् ।। ०३.१२.२० ।।
antare vā mṛtasya dāyādoapi nābhyāvahet || 03.12.20 ||

शेषं उपनिधिना व्यकह्यातं ।। ०३.१२.२१ ।।
śeṣaṃ upanidhinā vyakahyātaṃ || 03.12.21 ||

याचितकं अवक्रीतकं वा यथा-विधं गृह्णीयुस्तथा-विधं एवार्पयेयुः ।। ०३.१२.२२ ।।
yācitakaṃ avakrītakaṃ vā yathā-vidhaṃ gṛhṇīyustathā-vidhaṃ evārpayeyuḥ || 03.12.22 ||

भ्रेष-उपनिपाताभ्यां देश-काल-उपरोधि दत्तं नष्टं विनष्टं वा नाभ्यावहेयुः ।। ०३.१२.२३ ।।
bhreṣa-upanipātābhyāṃ deśa-kāla-uparodhi dattaṃ naṣṭaṃ vinaṣṭaṃ vā nābhyāvaheyuḥ || 03.12.23 ||

शेषं उपनिधिना व्याख्यातं ।। ०३.१२.२४ ।।
śeṣaṃ upanidhinā vyākhyātaṃ || 03.12.24 ||

वैयावृत्य-विक्रयस्तु वैयावृत्य-करा यथा-देश-कालं विक्रीणानाः पण्यं यथा-जातं मूल्यं उदयं च दद्युः ।। ०३.१२.२५ ।।
vaiyāvṛtya-vikrayastu vaiyāvṛtya-karā yathā-deśa-kālaṃ vikrīṇānāḥ paṇyaṃ yathā-jātaṃ mūlyaṃ udayaṃ ca dadyuḥ || 03.12.25 ||

देश-काल-अतिपातने वा परिहीणं सम्प्रदान-कालिकेनार्घेण मूल्यं उदयं च दद्युः ।। ०३.१२.२६ ।।
deśa-kāla-atipātane vā parihīṇaṃ sampradāna-kālikenārgheṇa mūlyaṃ udayaṃ ca dadyuḥ || 03.12.26 ||

यथा-सम्भाषितं वा विक्रीणाना नौदयं अधिगच्छेयुः । मूल्यं एव दद्युः ।। ०३.१२.२७ ।।
yathā-sambhāṣitaṃ vā vikrīṇānā naudayaṃ adhigaccheyuḥ | mūlyaṃ eva dadyuḥ || 03.12.27 ||

अर्घ-पतने वा परिहीणं यथा-परिहीणं मूल्यं ऊनं दद्युः ।। ०३.१२.२८ ।।
argha-patane vā parihīṇaṃ yathā-parihīṇaṃ mūlyaṃ ūnaṃ dadyuḥ || 03.12.28 ||

सांव्यवहारिकेषु वा प्रात्ययिकेष्वराज-वाच्येषु भ्रेष-उपनिपाताभ्यां नष्टं विनष्टं वा मूल्यं अपि न दद्युः ।। ०३.१२.२९ ।।
sāṃvyavahārikeṣu vā prātyayikeṣvarāja-vācyeṣu bhreṣa-upanipātābhyāṃ naṣṭaṃ vinaṣṭaṃ vā mūlyaṃ api na dadyuḥ || 03.12.29 ||

देश-काल-अन्तरितानां तु पण्यानां क्षय-व्यय-विशुद्धं मूल्यं उदयं च दद्युः । पण्य-समवायानां च प्रत्यंशं ।। ०३.१२.३० ।।
deśa-kāla-antaritānāṃ tu paṇyānāṃ kṣaya-vyaya-viśuddhaṃ mūlyaṃ udayaṃ ca dadyuḥ | paṇya-samavāyānāṃ ca pratyaṃśaṃ || 03.12.30 ||

शेषं उपनिधिना व्याख्यातं ।। ०३.१२.३१ ।।
śeṣaṃ upanidhinā vyākhyātaṃ || 03.12.31 ||

एतेन वैयावृत्य-विक्रयो व्याख्यातः ।। ०३.१२.३२ ।।
etena vaiyāvṛtya-vikrayo vyākhyātaḥ || 03.12.32 ||

निक्षेपश्चौपनिधिना ।। ०३.१२.३३ ।।
nikṣepaścaupanidhinā || 03.12.33 ||

तं अन्येन निक्ष्पितं अन्यस्यार्पयतो हीयेत ।। ०३.१२.३४ ।।
taṃ anyena nikṣpitaṃ anyasyārpayato hīyeta || 03.12.34 ||

निक्षेप-अपहारे पूर्व-अपदानं निक्षेप्तारश्च प्रमाणं ।। ०३.१२.३५ ।।
nikṣepa-apahāre pūrva-apadānaṃ nikṣeptāraśca pramāṇaṃ || 03.12.35 ||

अशुचयो हि कारवः ।। ०३.१२.३६ ।।
aśucayo hi kāravaḥ || 03.12.36 ||

नएषां करण-पूर्वो निक्षेप-धर्मः ।। ०३.१२.३७ ।।
naeṣāṃ karaṇa-pūrvo nikṣepa-dharmaḥ || 03.12.37 ||

करण-हीनं निक्षेपं अपव्ययमानं गूढ-भित्ति-न्यस्तान्साक्षिणो निक्षेप्ता रहसि प्रणिपातेन प्रज्ञापयेत् । वन-अन्ते वा मद्य-प्रहवण-विश्वासेन ।। ०३.१२.३८ ।।
karaṇa-hīnaṃ nikṣepaṃ apavyayamānaṃ gūḍha-bhitti-nyastānsākṣiṇo nikṣeptā rahasi praṇipātena prajñāpayet | vana-ante vā madya-prahavaṇa-viśvāsena || 03.12.38 ||

रहसि वृद्धो व्याधितो वा वैदेहकः कश्चित्कृत-लक्षणं द्रव्यं अस्य हस्ते निक्षिप्यापगच्छेत् ।। ०३.१२.३९ ।।
rahasi vṛddho vyādhito vā vaidehakaḥ kaścitkṛta-lakṣaṇaṃ dravyaṃ asya haste nikṣipyāpagacchet || 03.12.39 ||

तस्य प्रतिदेशेन पुत्रो भ्राता वाअभिगम्य निक्षेपं याचेत ।। ०३.१२.४० ।।
tasya pratideśena putro bhrātā vāabhigamya nikṣepaṃ yāceta || 03.12.40 ||

दाने शुचिः । अन्यथा निक्षेपं स्तेय-दण्डं च दद्यात् ।। ०३.१२.४१ ।।
dāne śuciḥ | anyathā nikṣepaṃ steya-daṇḍaṃ ca dadyāt || 03.12.41 ||

प्रव्रज्या-अभिमुखो वा श्रद्धेयः कश्चित्कृत-लक्षणं द्रव्यं अस्य हस्ते निक्षिप्य प्रतिष्ठेत ।। ०३.१२.४२ ।।
pravrajyā-abhimukho vā śraddheyaḥ kaścitkṛta-lakṣaṇaṃ dravyaṃ asya haste nikṣipya pratiṣṭheta || 03.12.42 ||

ततः काल-अन्तर-आगतो याचेत ।। ०३.१२.४३ ।।
tataḥ kāla-antara-āgato yāceta || 03.12.43 ||

दाने शुचिः । अन्यथा निक्षेपं स्तेय-दण्डं च दद्यात् ।। ०३.१२.४४ ।।
dāne śuciḥ | anyathā nikṣepaṃ steya-daṇḍaṃ ca dadyāt || 03.12.44 ||

कृत-लक्षणेन वा द्रव्येण प्रत्यानयेदेनं ।। ०३.१२.४५ ।।
kṛta-lakṣaṇena vā dravyeṇa pratyānayedenaṃ || 03.12.45 ||

बालिश-जातीयो वा रात्रौ राज-दायिका-क्षण-भीतः सारं अस्य हस्ते निक्षिप्यापगच्छेत् ।। ०३.१२.४६ ।।
bāliśa-jātīyo vā rātrau rāja-dāyikā-kṣaṇa-bhītaḥ sāraṃ asya haste nikṣipyāpagacchet || 03.12.46 ||

स एनं बन्धन-अगार-गतो याचेत ।। ०३.१२.४७ ।।
sa enaṃ bandhana-agāra-gato yāceta || 03.12.47 ||

दाने शुचिः । अन्यथा निक्षेपं स्तेय-दण्डं च दद्यात् ।। ०३.१२.४८ ।।
dāne śuciḥ | anyathā nikṣepaṃ steya-daṇḍaṃ ca dadyāt || 03.12.48 ||

अभिज्ञानेन चास्य गृहे जनं उभयं याचेत ।। ०३.१२.४९ ।।
abhijñānena cāsya gṛhe janaṃ ubhayaṃ yāceta || 03.12.49 ||

अन्यतर्त-आदाने यथा-उक्तं पुरस्तात् ।। ०३.१२.५० ।।
anyatarta-ādāne yathā-uktaṃ purastāt || 03.12.50 ||

द्रव्य-भोगानां आगमं चास्यानुयुञ्जीत । तस्य चार्थस्य व्यवहार-उपलिङ्गनम् । अभियोक्तुश्चार्थ-सामर्थ्यं ।। ०३.१२.५१ ।।
dravya-bhogānāṃ āgamaṃ cāsyānuyuñjīta | tasya cārthasya vyavahāra-upaliṅganam | abhiyoktuścārtha-sāmarthyaṃ || 03.12.51 ||

एतेन मिथः-समवायो व्याख्यातः ।। ०३.१२.५२ ।।
etena mithaḥ-samavāyo vyākhyātaḥ || 03.12.52 ||

तस्मात्साक्षिमदच्छन्नं कुर्यात्सम्यग्-विभाषितं । ।। ०३.१२.५३अ ब ।।
tasmātsākṣimadacchannaṃ kuryātsamyag-vibhāṣitaṃ | || 03.12.53a ba ||

स्वे परे वा जने कार्यं देश-काल-अग्र-वर्णतः ।। ०३.१२.५३च्द् ।।
sve pare vā jane kāryaṃ deśa-kāla-agra-varṇataḥ || 03.12.53cd ||

उदर-दास-वर्जं आर्य-प्राणं अप्राप्त-व्यवहारं शूद्रं विक्रय-आधानं नयतः स्व-जनस्य द्वादश-पणो दण्डः । वैश्यं द्वि-गुणः । क्षत्रियं त्रि-गुणः । ब्राह्मणं चतुर्-गुणः ।। ०३.१३.०१ ।।
udara-dāsa-varjaṃ ārya-prāṇaṃ aprāpta-vyavahāraṃ śūdraṃ vikraya-ādhānaṃ nayataḥ sva-janasya dvādaśa-paṇo daṇḍaḥ | vaiśyaṃ dvi-guṇaḥ | kṣatriyaṃ tri-guṇaḥ | brāhmaṇaṃ catur-guṇaḥ || 03.13.01 ||

पर-जनस्य पूर्व-मध्यम-उत्तम-वधा दण्डाः । क्रेतृ-श्रोतृऋणां च ।। ०३.१३.०२ ।।
para-janasya pūrva-madhyama-uttama-vadhā daṇḍāḥ | kretṛ-śrotṛṛṇāṃ ca || 03.13.02 ||

म्लेच्छानां अदोषः प्रजां विक्रेतुं आधातुं वा ।। ०३.१३.०३ ।।
mlecchānāṃ adoṣaḥ prajāṃ vikretuṃ ādhātuṃ vā || 03.13.03 ||

न त्वेवऽर्यस्य दास-भावः ।। ०३.१३.०४ ।।
na tveva'ryasya dāsa-bhāvaḥ || 03.13.04 ||

अथवाआर्यं आधाय कुल-बन्धन आर्याणां आपदि । निष्क्रयं चाधिगम्य बालं साहाय्य-दातारं वा पूर्वं निष्क्रीणीरन् ।। ०३.१३.०५ ।।
athavāāryaṃ ādhāya kula-bandhana āryāṇāṃ āpadi | niṣkrayaṃ cādhigamya bālaṃ sāhāyya-dātāraṃ vā pūrvaṃ niṣkrīṇīran || 03.13.05 ||

सकृद्-आत्म-आधाता निष्पतितः सीदेत् । द्विरन्येनऽहितकः । सकृदुभौ पर-विषय-अभिमुखौ ।। ०३.१३.०६ ।।
sakṛd-ātma-ādhātā niṣpatitaḥ sīdet | dviranyena'hitakaḥ | sakṛdubhau para-viṣaya-abhimukhau || 03.13.06 ||

वित्त-अपहारिणो वा दासस्यऽर्य-भावं अपहरतोअर्ध-दण्डः ।। ०३.१३.०७ ।।
vitta-apahāriṇo vā dāsasya'rya-bhāvaṃ apaharatoardha-daṇḍaḥ || 03.13.07 ||

निष्पतित-प्रेत-व्यसनिनां आधाता मूल्यं भजेत ।। ०३.१३.०८ ।।
niṣpatita-preta-vyasanināṃ ādhātā mūlyaṃ bhajeta || 03.13.08 ||

प्रेत-विण्-मूत्र-उच्छिष्ट-ग्राहणं आहितस्य नग्न-स्नापनं दण्ड-प्रेषणं अतिक्रमणं च स्त्रीणां मूल्य-नाश-करं । धात्री-परिचारिक-अर्ध-सीतिक-उपचारिकाणां च मोक्ष-करं ।। ०३.१३.०९ ।।
preta-viṇ-mūtra-ucchiṣṭa-grāhaṇaṃ āhitasya nagna-snāpanaṃ daṇḍa-preṣaṇaṃ atikramaṇaṃ ca strīṇāṃ mūlya-nāśa-karaṃ | dhātrī-paricārika-ardha-sītika-upacārikāṇāṃ ca mokṣa-karaṃ || 03.13.09 ||

सिद्धं उपचारकस्याभिप्रजातस्यापक्रमणं ।। ०३.१३.१० ।।
siddhaṃ upacārakasyābhiprajātasyāpakramaṇaṃ || 03.13.10 ||

धात्रीं आहितिकां वाअकामां स्व-वशां गच्छतः पूर्वः साहस-दण्डः । पर-वशां मध्यमः ।। ०३.१३.११ ।।
dhātrīṃ āhitikāṃ vāakāmāṃ sva-vaśāṃ gacchataḥ pūrvaḥ sāhasa-daṇḍaḥ | para-vaśāṃ madhyamaḥ || 03.13.11 ||

कन्यां आहितिकां वा स्वयं अन्येन वा दुषयतो मूल्य-नाशः शुल्कं तद्-द्वु-गुणश्च दण्डः ।। ०३.१३.१२ ।।
kanyāṃ āhitikāṃ vā svayaṃ anyena vā duṣayato mūlya-nāśaḥ śulkaṃ tad-dvu-guṇaśca daṇḍaḥ || 03.13.12 ||

आत्म-विक्रयिणः प्रजां आर्यां विद्यात् ।। ०३.१३.१३ ।।
ātma-vikrayiṇaḥ prajāṃ āryāṃ vidyāt || 03.13.13 ||

आत्म-अधिगतं स्वामि-कर्म-अविरुद्धं लभेत । पित्र्यं च दायं ।। ०३.१३.१४ ।।
ātma-adhigataṃ svāmi-karma-aviruddhaṃ labheta | pitryaṃ ca dāyaṃ || 03.13.14 ||

मूल्येन चऽर्यत्वं गच्छेत् ।। ०३.१३.१५ ।।
mūlyena ca'ryatvaṃ gacchet || 03.13.15 ||

तेनौदर-दास-आहितकौ व्याख्यातौ ।। ०३.१३.१६ ।।
tenaudara-dāsa-āhitakau vyākhyātau || 03.13.16 ||

प्रक्षेप-अनुरूपश्चास्य निष्क्रयः ।। ०३.१३.१७ ।।
prakṣepa-anurūpaścāsya niṣkrayaḥ || 03.13.17 ||

दण्ड-प्रणीतः कर्मणा दण्डं उपनयेत् ।। ०३.१३.१८ ।।
daṇḍa-praṇītaḥ karmaṇā daṇḍaṃ upanayet || 03.13.18 ||

आर्य-प्राणो ध्वज-आहृतः कर्म-काल-अनुरूपेण मूल्य-अर्धेन वा विमुच्येत ।। ०३.१३.१९ ।।
ārya-prāṇo dhvaja-āhṛtaḥ karma-kāla-anurūpeṇa mūlya-ardhena vā vimucyeta || 03.13.19 ||

गृहे-जात-दाय-आगत-लब्ध-क्रीतानां अन्यतमं दासं ऊन-अष्ट-वर्षं विबन्धुं अकामं नीचे कर्मणि विदेशे दासीं वा सगर्भां अप्रतिविहित-गर्भ-भर्मण्यां विक्रय-आधानं नयतः पूर्वः साहस-दण्डः । क्रेतृ-श्रोतृऋणां च ।। ०३.१३.२० ।।
gṛhe-jāta-dāya-āgata-labdha-krītānāṃ anyatamaṃ dāsaṃ ūna-aṣṭa-varṣaṃ vibandhuṃ akāmaṃ nīce karmaṇi videśe dāsīṃ vā sagarbhāṃ aprativihita-garbha-bharmaṇyāṃ vikraya-ādhānaṃ nayataḥ pūrvaḥ sāhasa-daṇḍaḥ | kretṛ-śrotṛṛṇāṃ ca || 03.13.20 ||

दासं अनुरूपेण निष्क्रयेणऽर्यं अकुर्वतो द्वादश-पणो दण्डः । संरोधश्चऽ-करणात् ।। ०३.१३.२१ ।।
dāsaṃ anurūpeṇa niṣkrayeṇa'ryaṃ akurvato dvādaśa-paṇo daṇḍaḥ | saṃrodhaśca'-karaṇāt || 03.13.21 ||

दास-द्रव्यस्य ज्ञातयो दायादाः । तेषां अभावे स्वामी ।। ०३.१३.२२ ।।
dāsa-dravyasya jñātayo dāyādāḥ | teṣāṃ abhāve svāmī || 03.13.22 ||

स्वामिनः स्वस्यां दास्यां जातं समातृकं अदासं विद्यात् ।। ०३.१३.२३ ।।
svāminaḥ svasyāṃ dāsyāṃ jātaṃ samātṛkaṃ adāsaṃ vidyāt || 03.13.23 ||

गृह्या चेत्कुटुम्ब-अर्थ-चिन्तनी माता भ्राता भगिनी चास्या अदासाः स्युः ।। ०३.१३.२४ ।।
gṛhyā cetkuṭumba-artha-cintanī mātā bhrātā bhaginī cāsyā adāsāḥ syuḥ || 03.13.24 ||

दासं दासीं वा निष्क्रीय पुनर्विक्रय-आधानं नयतो द्वादश-पणो दण्डः । अन्यत्र स्वयं-वादिभ्यः इति दास-कल्पः । ।। ०३.१३.२५ ।।
dāsaṃ dāsīṃ vā niṣkrīya punarvikraya-ādhānaṃ nayato dvādaśa-paṇo daṇḍaḥ | anyatra svayaṃ-vādibhyaḥ iti dāsa-kalpaḥ | || 03.13.25 ||

कर्म-करस्य कर्म-सम्बन्धं आसन्ना विद्युः ।। ०३.१३.२६ ।।
karma-karasya karma-sambandhaṃ āsannā vidyuḥ || 03.13.26 ||

यथा-सम्भाषितं वेतनं लभेत । कर्म-काल-अनुरूपं असम्भाषित-वेतनः ।। ०३.१३.२७ ।।
yathā-sambhāṣitaṃ vetanaṃ labheta | karma-kāla-anurūpaṃ asambhāṣita-vetanaḥ || 03.13.27 ||

कर्षकः सस्यानां गो-पालकः सर्पिषां वैदेहकः पण्यानां आत्मना व्यवहृतानां दश-भागं असम्भाषित-वेतनो लभेत ।। ०३.१३.२८ ।।
karṣakaḥ sasyānāṃ go-pālakaḥ sarpiṣāṃ vaidehakaḥ paṇyānāṃ ātmanā vyavahṛtānāṃ daśa-bhāgaṃ asambhāṣita-vetano labheta || 03.13.28 ||

सम्भाषित-वेतनस्तु यथा-सम्भाषितं ।। ०३.१३.२९ ।।
sambhāṣita-vetanastu yathā-sambhāṣitaṃ || 03.13.29 ||

कारु-शिल्पि-कुशीलव-चिकित्सक-वाग्-जीवन-परिचारक-आदिराशा-कारिक-वर्गस्तु यथाअन्यस्तद्-विधः कुर्याद्यथा वा कुशलाः कल्पयेयुस्तथा वेतनं लभेत ।। ०३.१३.३० ।।
kāru-śilpi-kuśīlava-cikitsaka-vāg-jīvana-paricāraka-ādirāśā-kārika-vargastu yathāanyastad-vidhaḥ kuryādyathā vā kuśalāḥ kalpayeyustathā vetanaṃ labheta || 03.13.30 ||

साक्षि-प्रत्ययं एव स्यात् ।। ०३.१३.३१ ।।
sākṣi-pratyayaṃ eva syāt || 03.13.31 ||

साक्षिणां अभावे यतः कर्म ततोअनुयुञ्जीत ।। ०३.१३.३२ ।।
sākṣiṇāṃ abhāve yataḥ karma tatoanuyuñjīta || 03.13.32 ||

वेतन-आदाने दश-बन्धो दण्डः । षट्-पणो वा ।। ०३.१३.३३ ।।
vetana-ādāne daśa-bandho daṇḍaḥ | ṣaṭ-paṇo vā || 03.13.33 ||

अपव्ययमाने द्वादश-पणो दण्डः । पञ्च-बन्धो वा ।। ०३.१३.३४ ।।
apavyayamāne dvādaśa-paṇo daṇḍaḥ | pañca-bandho vā || 03.13.34 ||

नदी-वेग-ज्वाला-स्तेन-व्याल-उपरुद्धः सर्व-स्व-पुत्र-दार-आत्म-दानेनऽर्तस्त्रातारं आहूय निष्तीर्णः कुशल-प्रदिष्टं वेतनं दद्यात् ।। ०३.१३.३५ ।।
nadī-vega-jvālā-stena-vyāla-uparuddhaḥ sarva-sva-putra-dāra-ātma-dānena'rtastrātāraṃ āhūya niṣtīrṇaḥ kuśala-pradiṣṭaṃ vetanaṃ dadyāt || 03.13.35 ||

तेन सर्वत्रऽर्त-दान-अनुशया व्याख्याताः ।। ०३.१३.३६ ।।
tena sarvatra'rta-dāna-anuśayā vyākhyātāḥ || 03.13.36 ||

लभेत पुंश्चली भोगं संगमस्यौपलिङ्गनात् । ।। ०३.१३.३७अ ब ।।
labheta puṃścalī bhogaṃ saṃgamasyaupaliṅganāt | || 03.13.37a ba ||

अतियाच्ना तु जीयेत दौर्मत्य-अविनयेन वा ।। ०३.१३.३७च्द् ।।
atiyācnā tu jīyeta daurmatya-avinayena vā || 03.13.37cd ||

गृहीत्वा वेतनं कर्माकुर्वतो भृतकस्य द्वादश-पणो दण्डः । संरोधश्चऽ-करणात् ।। ०३.१४.०१ ।।
gṛhītvā vetanaṃ karmākurvato bhṛtakasya dvādaśa-paṇo daṇḍaḥ | saṃrodhaśca'-karaṇāt || 03.14.01 ||

अशक्तः कुत्सिते कर्मणि व्याधौ व्यसने वाअनुशयं लभेत । परेण वा कारयितुं ।। ०३.१४.०२ ।।
aśaktaḥ kutsite karmaṇi vyādhau vyasane vāanuśayaṃ labheta | pareṇa vā kārayituṃ || 03.14.02 ||

तस्य-व्यय-कर्मणा लभेत भर्ता वा कारयितुं ।। ०३.१४.०३ ।।
tasya-vyaya-karmaṇā labheta bhartā vā kārayituṃ || 03.14.03 ||

नान्यस्त्वया कारयितव्यो । मया वा नान्यस्य कर्तव्यम् इत्यवरोधे भर्तुरकारयतो भृतकस्याकुर्वतो वा द्वादश-पणो दण्डः ।। ०३.१४.०४ ।।
nānyastvayā kārayitavyo | mayā vā nānyasya kartavyam ityavarodhe bharturakārayato bhṛtakasyākurvato vā dvādaśa-paṇo daṇḍaḥ || 03.14.04 ||

कर्म-निष्ठापने भर्तुरन्यत्र गृहीत-वेतनो नासकामः कुर्यात् ।। ०३.१४.०५ ।।
karma-niṣṭhāpane bharturanyatra gṛhīta-vetano nāsakāmaḥ kuryāt || 03.14.05 ||

उपस्थितं अकारयतः कृतं एव विद्याद् इत्याचार्याः ।। ०३.१४.०६ ।।
upasthitaṃ akārayataḥ kṛtaṃ eva vidyād ityācāryāḥ || 03.14.06 ||

नैति कौटिल्यः ।। ०३.१४.०७ ।।
naiti kauṭilyaḥ || 03.14.07 ||

कृतस्य वेतनं नाकृतस्यास्ति ।। ०३.१४.०८ ।।
kṛtasya vetanaṃ nākṛtasyāsti || 03.14.08 ||

स चेदल्पं अपि कारयित्वा न कारयेत्कृतं एवास्य विद्यात् ।। ०३.१४.०९ ।।
sa cedalpaṃ api kārayitvā na kārayetkṛtaṃ evāsya vidyāt || 03.14.09 ||

देश-काल-अतिपातनेन कर्मणां अन्यथा-करणे वा नासकामः कृतं अनुमन्येत ।। ०३.१४.१० ।।
deśa-kāla-atipātanena karmaṇāṃ anyathā-karaṇe vā nāsakāmaḥ kṛtaṃ anumanyeta || 03.14.10 ||

सम्भाषितादधिक-क्रियायां प्रयासं न मोघं कुर्यात् ।। ०३.१४.११ ।।
sambhāṣitādadhika-kriyāyāṃ prayāsaṃ na moghaṃ kuryāt || 03.14.11 ||

तेन संघ-भृता व्याख्याताः ।। ०३.१४.१२ ।।
tena saṃgha-bhṛtā vyākhyātāḥ || 03.14.12 ||

तेषां आधिः सप्त-रात्रं आसीत ।। ०३.१४.१३ ।।
teṣāṃ ādhiḥ sapta-rātraṃ āsīta || 03.14.13 ||

ततोअन्यं उपस्थापयेत् । कर्म-निष्पाकं च ।। ०३.१४.१४ ।।
tatoanyaṃ upasthāpayet | karma-niṣpākaṃ ca || 03.14.14 ||

न चानिवेद्य भर्तुः संघः कंचित्परिहरेदुपनयेद्वा ।। ०३.१४.१५ ।।
na cānivedya bhartuḥ saṃghaḥ kaṃcitpariharedupanayedvā || 03.14.15 ||

तस्यातिक्रमे चतुर्-विंशति-पणो दण्डः ।। ०३.१४.१६ ।।
tasyātikrame catur-viṃśati-paṇo daṇḍaḥ || 03.14.16 ||

संघेन परिहृतस्यार्ध-दण्डः इति भृतक-अधिकारः ।। ०३.१४.१७ ।।
saṃghena parihṛtasyārdha-daṇḍaḥ iti bhṛtaka-adhikāraḥ || 03.14.17 ||

संघ-भृताः सम्भूय-समुत्थातारो वा यथा-सम्भाषितं वेतनं समं वा विभजेरन् ।। ०३.१४.१८ ।।
saṃgha-bhṛtāḥ sambhūya-samutthātāro vā yathā-sambhāṣitaṃ vetanaṃ samaṃ vā vibhajeran || 03.14.18 ||

कर्षण-वैदेहका वा सस्य-पण्य-आरम्भ-पर्यवसान-अन्तरे सन्नस्य यथा-कृतस्य कर्मणः प्रत्यंशं दद्युः ।। ०३.१४.१९ ।।
karṣaṇa-vaidehakā vā sasya-paṇya-ārambha-paryavasāna-antare sannasya yathā-kṛtasya karmaṇaḥ pratyaṃśaṃ dadyuḥ || 03.14.19 ||

पुरुष-उपस्थाने समग्रं अंशं दद्युः ।। ०३.१४.२० ।।
puruṣa-upasthāne samagraṃ aṃśaṃ dadyuḥ || 03.14.20 ||

संसिद्धे तुउद्धृत-पण्ये सन्नस्य तदानीं एव प्रत्यंशं दद्युः ।। ०३.१४.२१ ।।
saṃsiddhe tuuddhṛta-paṇye sannasya tadānīṃ eva pratyaṃśaṃ dadyuḥ || 03.14.21 ||

सामान्या हि पथि-सिद्धिश्चासिद्धिश्च ।। ०३.१४.२२ ।।
sāmānyā hi pathi-siddhiścāsiddhiśca || 03.14.22 ||

प्रक्रान्ते तु कर्मणि स्वस्थस्यापक्रामतो द्वादश-पणो दण्डः ।। ०३.१४.२३ ।।
prakrānte tu karmaṇi svasthasyāpakrāmato dvādaśa-paṇo daṇḍaḥ || 03.14.23 ||

न च प्राकाम्यं अपक्रमणे ।। ०३.१४.२४ ।।
na ca prākāmyaṃ apakramaṇe || 03.14.24 ||

चोरं त्वभय-पूर्वं कर्मणः प्रत्यंशेन ग्राहयेद् । दद्यात्प्रत्यंशं अभयं च ।। ०३.१४.२५ ।।
coraṃ tvabhaya-pūrvaṃ karmaṇaḥ pratyaṃśena grāhayed | dadyātpratyaṃśaṃ abhayaṃ ca || 03.14.25 ||

पुनः-स्तेये प्रवासनम् । अन्यत्र-गमने च ।। ०३.१४.२६ ।।
punaḥ-steye pravāsanam | anyatra-gamane ca || 03.14.26 ||

महा-अपराधे तु दूष्यवदाचरेत् ।। ०३.१४.२७ ।।
mahā-aparādhe tu dūṣyavadācaret || 03.14.27 ||

याजकाः स्वा-प्रचार-द्रव्य-वर्जं यथा-सम्भाषितं वेतनं समं वा विभजेरन् ।। ०३.१४.२८ ।।
yājakāḥ svā-pracāra-dravya-varjaṃ yathā-sambhāṣitaṃ vetanaṃ samaṃ vā vibhajeran || 03.14.28 ||

अग्निष्टोम-आदिषु च क्रतुषु दीक्षणादूर्ध्वं तृतीयं अंशं । मध्यम-उपसद ऊर्ध्वं अर्धं अंशं । सुत्ये प्रातः-सवनादूर्ध्वं पाद-ऊनं अंशं ।। ०३.१४.२९ ।।
agniṣṭoma-ādiṣu ca kratuṣu dīkṣaṇādūrdhvaṃ tṛtīyaṃ aṃśaṃ | madhyama-upasada ūrdhvaṃ ardhaṃ aṃśaṃ | sutye prātaḥ-savanādūrdhvaṃ pāda-ūnaṃ aṃśaṃ || 03.14.29 ||

माध्यन्दिनात्सवनादूर्ध्वं समग्रं अंशं लभेत ।। ०३.१४.३० ।।
mādhyandinātsavanādūrdhvaṃ samagraṃ aṃśaṃ labheta || 03.14.30 ||

नीता हि दक्षिणा भवन्ति ।। ०३.१४.३१ ।।
nītā hi dakṣiṇā bhavanti || 03.14.31 ||

बृहस्पति-सव-वर्जं प्रतिसवनं हि दक्षिणा दीयन्ते ।। ०३.१४.३२ ।।
bṛhaspati-sava-varjaṃ pratisavanaṃ hi dakṣiṇā dīyante || 03.14.32 ||

तेनाहर्-गण-दक्षिणा व्याख्याताः ।। ०३.१४.३३ ।।
tenāhar-gaṇa-dakṣiṇā vyākhyātāḥ || 03.14.33 ||

सनानां आ-दश-अहो-रात्रात्शेष-भृताः कर्म कुर्युः । अन्ये वा स्व-प्रत्ययाः ।। ०३.१४.३४ ।।
sanānāṃ ā-daśa-aho-rātrātśeṣa-bhṛtāḥ karma kuryuḥ | anye vā sva-pratyayāḥ || 03.14.34 ||

कर्मण्यसमाप्ते तु यजमानः सीदेद् । ऋत्विजः कर्म समापय्य दक्षिणां हरेयुः ।। ०३.१४.३५ ।।
karmaṇyasamāpte tu yajamānaḥ sīded | ṛtvijaḥ karma samāpayya dakṣiṇāṃ hareyuḥ || 03.14.35 ||

असमाप्ते तु कर्मणि याज्यं याजकं वा त्यजतः पूर्वः साहस-दण्डः ।। ०३.१४.३६ ।।
asamāpte tu karmaṇi yājyaṃ yājakaṃ vā tyajataḥ pūrvaḥ sāhasa-daṇḍaḥ || 03.14.36 ||

अनाहित-अग्निः शत-गुरु-यज्वा च सहस्रगुः । ।। ०३.१४.३७अ ब ।।
anāhita-agniḥ śata-guru-yajvā ca sahasraguḥ | || 03.14.37a ba ||

सुरापो वृषली-भर्ता ब्रह्महा गुरु-तल्पगः ।। ०३.१४.३७च्द् ।।
surāpo vṛṣalī-bhartā brahmahā guru-talpagaḥ || 03.14.37cd ||

असत्-प्रतिग्रहे युक्तः स्तेनः कुत्सित-याजकः । ।। ०३.१४.३८अ ब ।।
asat-pratigrahe yuktaḥ stenaḥ kutsita-yājakaḥ | || 03.14.38a ba ||

अदोषस्त्यक्तुं अन्योन्यं कर्म-संकर-निश्चयात् ।। ०३.१४.३८च्द् ।।
adoṣastyaktuṃ anyonyaṃ karma-saṃkara-niścayāt || 03.14.38cd ||

विक्रीय पण्यं अप्रयच्छतो द्वादश-पणो दण्डः । अन्यत्र दोष-उपनिपात-अविषह्येभ्यः ।। ०३.१५.०१ ।।
vikrīya paṇyaṃ aprayacchato dvādaśa-paṇo daṇḍaḥ | anyatra doṣa-upanipāta-aviṣahyebhyaḥ || 03.15.01 ||

पण्य-दोषो दोषः ।। ०३.१५.०२ ।।
paṇya-doṣo doṣaḥ || 03.15.02 ||

राज-चोर-अग्न्य्-उदक-बाध उपनिपातः ।। ०३.१५.०३ ।।
rāja-cora-agny-udaka-bādha upanipātaḥ || 03.15.03 ||

बहु-गुण-हीनं आर्त-कृतं वाअविषह्यं ।। ०३.१५.०४ ।।
bahu-guṇa-hīnaṃ ārta-kṛtaṃ vāaviṣahyaṃ || 03.15.04 ||

वैदेहकानां एक-रात्रं अनुशयः । कर्षकाणां त्रि-रात्रं । गो-रक्षकाणां पञ्च-रात्रं ।। ०३.१५.०५ ।।
vaidehakānāṃ eka-rātraṃ anuśayaḥ | karṣakāṇāṃ tri-rātraṃ | go-rakṣakāṇāṃ pañca-rātraṃ || 03.15.05 ||

व्यामिश्राणां उत्तमानां च वर्णानां वृत्ति-विक्रये सप्त-रात्रं ।। ०३.१५.०६ ।।
vyāmiśrāṇāṃ uttamānāṃ ca varṇānāṃ vṛtti-vikraye sapta-rātraṃ || 03.15.06 ||

आतिपातिकानां पण्यानां "अन्यत्र-अविक्रेयम्" इत्यवरोधेनानुशयो देयः ।। ०३.१५.०७ ।।
ātipātikānāṃ paṇyānāṃ "anyatra-avikreyam" ityavarodhenānuśayo deyaḥ || 03.15.07 ||

तस्यातिक्रमे चतुर्-विंशति-पणो दण्डः । पण्य-दश-भागो वा ।। ०३.१५.०८ ।।
tasyātikrame catur-viṃśati-paṇo daṇḍaḥ | paṇya-daśa-bhāgo vā || 03.15.08 ||

क्रीत्वा पण्यं अप्रतिगृह्णतो द्वादश-पणो दण्डः । अन्यत्र दोष-उपनिपात-अविषह्येभ्यः ।। ०३.१५.०९ ।।
krītvā paṇyaṃ apratigṛhṇato dvādaśa-paṇo daṇḍaḥ | anyatra doṣa-upanipāta-aviṣahyebhyaḥ || 03.15.09 ||

समानश्चानुशयो विक्रेतुरनुशयेन ।। ०३.१५.१० ।।
samānaścānuśayo vikreturanuśayena || 03.15.10 ||

विवाहानां तु त्रयाणां पूर्वेषां वर्णानां पाणि-ग्रहणात्सिद्धं उपावर्तनं । शूद्राणां च प्रकर्मणः ।। ०३.१५.११ ।।
vivāhānāṃ tu trayāṇāṃ pūrveṣāṃ varṇānāṃ pāṇi-grahaṇātsiddhaṃ upāvartanaṃ | śūdrāṇāṃ ca prakarmaṇaḥ || 03.15.11 ||

वृत्त-पाणि-ग्रहणयोरपि दोषं औपशायिकं दृष्ट्वा सिद्धं उपावर्तनं ।। ०३.१५.१२ ।।
vṛtta-pāṇi-grahaṇayorapi doṣaṃ aupaśāyikaṃ dṛṣṭvā siddhaṃ upāvartanaṃ || 03.15.12 ||

न त्वेवाभिप्रजातयोः ।। ०३.१५.१३ ।।
na tvevābhiprajātayoḥ || 03.15.13 ||

कन्या-दोषं औपशायिकं अनाख्याय प्रयच्छतः कन्यां षण्-णवतिर्दण्डः । शुल्क-स्त्री-धन-प्रतिदानं च ।। ०३.१५.१४ ।।
kanyā-doṣaṃ aupaśāyikaṃ anākhyāya prayacchataḥ kanyāṃ ṣaṇ-ṇavatirdaṇḍaḥ | śulka-strī-dhana-pratidānaṃ ca || 03.15.14 ||

वरयितुर्वा वर-दोषं अनाख्याय विन्दतो द्वि-गुणः । शुल्क-स्त्री-धन-नाशश्च ।। ०३.१५.१५ ।।
varayiturvā vara-doṣaṃ anākhyāya vindato dvi-guṇaḥ | śulka-strī-dhana-nāśaśca || 03.15.15 ||

द्विपद-चतुष्पदानां तु कुण्ठ-व्याधित-अशुचीनां उत्साह-स्वास्थ्य-शुचीनां आख्याने द्वादश-पणो दण्डः ।। ०३.१५.१६ ।।
dvipada-catuṣpadānāṃ tu kuṇṭha-vyādhita-aśucīnāṃ utsāha-svāsthya-śucīnāṃ ākhyāne dvādaśa-paṇo daṇḍaḥ || 03.15.16 ||

आ-त्रि-पक्षादिति चतुष्पदानां उपावर्तनम् । आ-संवत्सरादिति मनुष्याणां ।। ०३.१५.१७ ।।
ā-tri-pakṣāditi catuṣpadānāṃ upāvartanam | ā-saṃvatsarāditi manuṣyāṇāṃ || 03.15.17 ||

तावता हि कालेन शक्यं शौच-आशौचे ज्ञातुं ।। ०३.१५.१८ ।।
tāvatā hi kālena śakyaṃ śauca-āśauce jñātuṃ || 03.15.18 ||

दाता प्रतिग्रहीता च स्यातां नौपहतौ यथा । ।। ०३.१५.१९अ ब ।।
dātā pratigrahītā ca syātāṃ naupahatau yathā | || 03.15.19a ba ||

दाने क्रये वाअनुशयं तथा कुर्युः सभासदः ।। ०३.१५.१९च्द् ।।
dāne kraye vāanuśayaṃ tathā kuryuḥ sabhāsadaḥ || 03.15.19cd ||

दत्तस्याप्रदानं ऋण-आदानेन व्याख्यातं ।। ०३.१६.०१ ।।
dattasyāpradānaṃ ṛṇa-ādānena vyākhyātaṃ || 03.16.01 ||

दत्तं अव्यवहार्यं एकत्रानुशये वर्तेत ।। ०३.१६.०२ ।।
dattaṃ avyavahāryaṃ ekatrānuśaye varteta || 03.16.02 ||

सर्व-स्वं पुत्र-दारं आत्मानं वा प्रदायानुशयिनः प्रयच्छेत् ।। ०३.१६.०३ ।।
sarva-svaṃ putra-dāraṃ ātmānaṃ vā pradāyānuśayinaḥ prayacchet || 03.16.03 ||

धर्म-दानं असाधुषु कर्मसु चाउपघातिकेषु वा । अर्थ-दानं अनुपकारिष्वपकारिषु वा । काम-दानं अनर्हेषु च ।। ०३.१६.०४ ।।
dharma-dānaṃ asādhuṣu karmasu cāupaghātikeṣu vā | artha-dānaṃ anupakāriṣvapakāriṣu vā | kāma-dānaṃ anarheṣu ca || 03.16.04 ||

यथा च दाता प्रतिग्रहीता च नौपहतौ स्यातां तथाअनुशयं कुशलाः कल्पयेयुः ।। ०३.१६.०५ ।।
yathā ca dātā pratigrahītā ca naupahatau syātāṃ tathāanuśayaṃ kuśalāḥ kalpayeyuḥ || 03.16.05 ||

दण्ड-भयादाक्रोश-भयादनर्थ-भयाद्वा भय-दानं प्रतिगृह्णतः स्तेय-दण्डः । प्रयच्छतश्च ।। ०३.१६.०६ ।।
daṇḍa-bhayādākrośa-bhayādanartha-bhayādvā bhaya-dānaṃ pratigṛhṇataḥ steya-daṇḍaḥ | prayacchataśca || 03.16.06 ||

रोष-दानं पर-हिंसायां । राज्ञां उपरि दर्प-दानं च ।। ०३.१६.०७ ।।
roṣa-dānaṃ para-hiṃsāyāṃ | rājñāṃ upari darpa-dānaṃ ca || 03.16.07 ||

तत्रौत्तमो दण्डः ।। ०३.१६.०८ ।।
tatrauttamo daṇḍaḥ || 03.16.08 ||

प्रातिभाव्यं दण्ड-शुल्क-शेषं आक्षिकं सौरिकं च नाकामः पुत्रो दायादो वा रिक्थ-हरो दद्यात् इति दत्तस्यानपाकर्म । ।। ०३.१६.०९ ।।
prātibhāvyaṃ daṇḍa-śulka-śeṣaṃ ākṣikaṃ saurikaṃ ca nākāmaḥ putro dāyādo vā riktha-haro dadyāt iti dattasyānapākarma | || 03.16.09 ||

अस्वामि-विक्रयस्तु नष्ट-अपहृतं आसाद्य स्वामी धर्मस्थेन ग्राहयेत् ।। ०३.१६.१० ।।
asvāmi-vikrayastu naṣṭa-apahṛtaṃ āsādya svāmī dharmasthena grāhayet || 03.16.10 ||

देश-काल-अतिपत्तौ वा स्वयं गृहीत्वाउपहरेत् ।। ०३.१६.११ ।।
deśa-kāla-atipattau vā svayaṃ gṛhītvāupaharet || 03.16.11 ||

धर्मस्थश्च स्वामिनं अनुयुञ्जीत "कुतस्ते लब्धम्" इति ।। ०३.१६.१२ ।।
dharmasthaśca svāminaṃ anuyuñjīta "kutaste labdham" iti || 03.16.12 ||

स चेदाचार-क्रमं दर्शयेत । न विक्रेतारं । तस्य द्रव्यस्यातिसर्गेण मुच्येत ।। ०३.१६.१३ ।।
sa cedācāra-kramaṃ darśayeta | na vikretāraṃ | tasya dravyasyātisargeṇa mucyeta || 03.16.13 ||

विक्रेता चेद्दृश्येत । मूल्यं स्तेय-दण्डं च दद्यात् ।। ०३.१६.१४ ।।
vikretā ceddṛśyeta | mūlyaṃ steya-daṇḍaṃ ca dadyāt || 03.16.14 ||

स चेदपसारं अधिगच्छेदपसरेदा-अपसार-क्षयात् ।। ०३.१६.१५ ।।
sa cedapasāraṃ adhigacchedapasaredā-apasāra-kṣayāt || 03.16.15 ||

क्षये मूल्यं स्तेय-दण्डं च दद्यात् ।। ०३.१६.१६ ।।
kṣaye mūlyaṃ steya-daṇḍaṃ ca dadyāt || 03.16.16 ||

नाष्टिकश्च स्व-करणं कृत्वा नष्ट-प्रत्याहृतं लभेत ।। ०३.१६.१७ ।।
nāṣṭikaśca sva-karaṇaṃ kṛtvā naṣṭa-pratyāhṛtaṃ labheta || 03.16.17 ||

स्व-करण-अभावे पञ्च-बन्धो दण्डः ।। ०३.१६.१८ ।।
sva-karaṇa-abhāve pañca-bandho daṇḍaḥ || 03.16.18 ||

तच्च द्रव्यं राज-धर्म्यं स्यात् ।। ०३.१६.१९ ।।
tacca dravyaṃ rāja-dharmyaṃ syāt || 03.16.19 ||

नष्ट-अपहृतं अनिवेद्यौत्कर्षतः स्वामिनः पूर्वः साहस-दण्डः ।। ०३.१६.२० ।।
naṣṭa-apahṛtaṃ anivedyautkarṣataḥ svāminaḥ pūrvaḥ sāhasa-daṇḍaḥ || 03.16.20 ||

शुल्क-स्थाने नष्ट-अपहृत-उत्पन्नं तिष्ठेत् ।। ०३.१६.२१ ।।
śulka-sthāne naṣṭa-apahṛta-utpannaṃ tiṣṭhet || 03.16.21 ||

त्रि-पक्षादूर्ध्वं अनभिसारं राजा हरेत् । स्वामी वा स्व-करणेन ।। ०३.१६.२२ ।।
tri-pakṣādūrdhvaṃ anabhisāraṃ rājā haret | svāmī vā sva-karaṇena || 03.16.22 ||

पञ्च-पणिकं द्विपद-रूपस्य निष्क्रयं दद्यात् । चतुष्पणिकं एक-खुरस्य । द्विपणिकं गोमहिषस्य । पादिकं क्षुद्र-पशूनां ।। ०३.१६.२३ ।।
pañca-paṇikaṃ dvipada-rūpasya niṣkrayaṃ dadyāt | catuṣpaṇikaṃ eka-khurasya | dvipaṇikaṃ gomahiṣasya | pādikaṃ kṣudra-paśūnāṃ || 03.16.23 ||

रत्न-सार-फल्गु-कुप्यानां पञ्चकं शतं दद्यात् ।। ०३.१६.२४ ।।
ratna-sāra-phalgu-kupyānāṃ pañcakaṃ śataṃ dadyāt || 03.16.24 ||

पर-चक्र-अटवी-हृतं तु प्रत्यानीय राजा यथा-स्वं प्रयच्छेत् ।। ०३.१६.२५ ।।
para-cakra-aṭavī-hṛtaṃ tu pratyānīya rājā yathā-svaṃ prayacchet || 03.16.25 ||

चोर-हृतं अविद्यमानं स्व-द्रव्येभ्यः प्रयच्छेत् । प्रत्यानेतुं अशक्तो वा ।। ०३.१६.२६ ।।
cora-hṛtaṃ avidyamānaṃ sva-dravyebhyaḥ prayacchet | pratyānetuṃ aśakto vā || 03.16.26 ||

स्वयं-ग्राहेणऽहृतं प्रत्यानीय तन्-निष्क्रयं वा प्रयच्छेत् ।। ०३.१६.२७ ।।
svayaṃ-grāheṇa'hṛtaṃ pratyānīya tan-niṣkrayaṃ vā prayacchet || 03.16.27 ||

पर-विषयाद्वा विक्रमेणऽनीतं यथा-प्रदिष्टं राज्ञा भुञ्जीत । अन्यत्रऽर्य-प्राणेभ्यो देव-ब्राह्मण-तपस्वि-द्रव्येभ्यश्च इत्यस्वामि-विक्रयः । ।। ०३.१६.२८ ।।
para-viṣayādvā vikrameṇa'nītaṃ yathā-pradiṣṭaṃ rājñā bhuñjīta | anyatra'rya-prāṇebhyo deva-brāhmaṇa-tapasvi-dravyebhyaśca ityasvāmi-vikrayaḥ | || 03.16.28 ||

स्व-स्वामि-सम्बन्धस्तु भोग-अनुवृत्तिरुच्छिन्न-देशानां यथा-स्वं द्रव्याणां ।। ०३.१६.२९ ।।
sva-svāmi-sambandhastu bhoga-anuvṛttirucchinna-deśānāṃ yathā-svaṃ dravyāṇāṃ || 03.16.29 ||

यत्स्वं द्रव्यं अन्यैर्भुज्यमानं दश वर्षाण्युपेक्षेत । हीयेतास्य । अन्यत्र बाल-वृद्ध-व्याधित-व्यसनि-प्रोषित-देश-त्याग-राज्य-विभ्रमेभ्यः ।। ०३.१६.३० ।।
yatsvaṃ dravyaṃ anyairbhujyamānaṃ daśa varṣāṇyupekṣeta | hīyetāsya | anyatra bāla-vṛddha-vyādhita-vyasani-proṣita-deśa-tyāga-rājya-vibhramebhyaḥ || 03.16.30 ||

विंशति-वर्ष-उपेक्षितं अनवसितं वास्तु नानुयुञ्जीत ।। ०३.१६.३१ ।।
viṃśati-varṣa-upekṣitaṃ anavasitaṃ vāstu nānuyuñjīta || 03.16.31 ||

ज्ञातयः श्रोत्रियाः पाषण्डा वा राज्ञां असंनिधौ पर-वास्तुषु विवसन्तो न भोगेन हरेयुः । उपनिधिं आधिं निधिं निक्षेपं स्त्रियं सीमानं राज-श्रोत्रिय-द्रव्याणि च ।। ०३.१६.३२ ।।
jñātayaḥ śrotriyāḥ pāṣaṇḍā vā rājñāṃ asaṃnidhau para-vāstuṣu vivasanto na bhogena hareyuḥ | upanidhiṃ ādhiṃ nidhiṃ nikṣepaṃ striyaṃ sīmānaṃ rāja-śrotriya-dravyāṇi ca || 03.16.32 ||

आश्रमिणः पाषण्डा वा महत्यवकाशे परस्परं अबाधमाना वसेयुः ।। ०३.१६.३३ ।।
āśramiṇaḥ pāṣaṇḍā vā mahatyavakāśe parasparaṃ abādhamānā vaseyuḥ || 03.16.33 ||

अल्पां बाधां सहेरन् ।। ०३.१६.३४ ।।
alpāṃ bādhāṃ saheran || 03.16.34 ||

पूर्व-आगतो वा वास-पर्यायं दद्यात् ।। ०३.१६.३५ ।।
pūrva-āgato vā vāsa-paryāyaṃ dadyāt || 03.16.35 ||

अप्रदाता निरस्येत ।। ०३.१६.३६ ।।
apradātā nirasyeta || 03.16.36 ||

वानप्रस्थ-यति-ब्रह्म-चारिणां आचार्य-शिष्य-धर्म-भ्रातृ-समान-तीर्थ्या रिक्थ-भाजः क्रमेण ।। ०३.१६.३७ ।।
vānaprastha-yati-brahma-cāriṇāṃ ācārya-śiṣya-dharma-bhrātṛ-samāna-tīrthyā riktha-bhājaḥ krameṇa || 03.16.37 ||

विवाद-पदेषु चएषां यावन्तः पणा दण्डास्तावती रात्रीः क्षपण-अभिषेक-अग्नि-कार्य-महा-कच्छ-वर्धनानि राज्ञश्चरेयुः ।। ०३.१६.३८ ।।
vivāda-padeṣu caeṣāṃ yāvantaḥ paṇā daṇḍāstāvatī rātrīḥ kṣapaṇa-abhiṣeka-agni-kārya-mahā-kaccha-vardhanāni rājñaścareyuḥ || 03.16.38 ||

अहिरण्य-सुवर्णाः पाषढाः साधवः ।। ०३.१६.३९ ।।
ahiraṇya-suvarṇāḥ pāṣaḍhāḥ sādhavaḥ || 03.16.39 ||

ते यथा-स्वं उपवास-व्रतैराराधयेयुः । अन्यत्र पारुष्य-स्तेय-साहस-संग्रहणेभ्यः ।। ०३.१६.४० ।।
te yathā-svaṃ upavāsa-vratairārādhayeyuḥ | anyatra pāruṣya-steya-sāhasa-saṃgrahaṇebhyaḥ || 03.16.40 ||

तेषु यथा-उक्ता दण्डाः कार्याः ।। ०३.१६.४१ ।।
teṣu yathā-uktā daṇḍāḥ kāryāḥ || 03.16.41 ||

प्रव्रज्यासु वृथा-आचारान्राजा दण्डेन वारयेत् । ।। ०३.१६.४२अ ब ।।
pravrajyāsu vṛthā-ācārānrājā daṇḍena vārayet | || 03.16.42a ba ||

धर्मो ह्यधर्म-उपहतः शास्तारं हन्त्युपेक्षितः ।। ०३.१६.४२च्द् ।।
dharmo hyadharma-upahataḥ śāstāraṃ hantyupekṣitaḥ || 03.16.42cd ||

साहसं अन्वयवत्प्रसभ-कर्म ।। ०३.१७.०१ ।।
sāhasaṃ anvayavatprasabha-karma || 03.17.01 ||

निरन्वये स्तेयम् । अपव्ययने च ।। ०३.१७.०२ ।।
niranvaye steyam | apavyayane ca || 03.17.02 ||

रत्न-सार-फल्गु-कुप्यानां साहसे मूल्य-समो दण्डः इति मानवाः ।। ०३.१७.०३ ।।
ratna-sāra-phalgu-kupyānāṃ sāhase mūlya-samo daṇḍaḥ iti mānavāḥ || 03.17.03 ||

मूल्य-द्वि-गुणः इत्यौशनसाः ।। ०३.१७.०४ ।।
mūlya-dvi-guṇaḥ ityauśanasāḥ || 03.17.04 ||

यथा-अपराध इति कौटिल्यः ।। ०३.१७.०५ ।।
yathā-aparādha iti kauṭilyaḥ || 03.17.05 ||

पुष्प-फल-शाक-मूल-कन्द-पक्व-अन्न-चर्म-वेणु-मृद्-भाण्ड-आदीनां क्षुद्रक-द्रव्याणां द्वाद्श-पण-अवरश्चतुर्विंशति-पण-परो दण्डः ।। ०३.१७.०६ ।।
puṣpa-phala-śāka-mūla-kanda-pakva-anna-carma-veṇu-mṛd-bhāṇḍa-ādīnāṃ kṣudraka-dravyāṇāṃ dvādśa-paṇa-avaraścaturviṃśati-paṇa-paro daṇḍaḥ || 03.17.06 ||

काल-आयस-काष्ठ-रज्जु-द्रव्य-क्षुद्र-पशु-पट-आदीनां स्थूलक-द्रव्याणां चतुर्विंशति-पण-अवरोअष्ट-चत्वारिंशत्-पण-परो दण्डः ।। ०३.१७.०७ ।।
kāla-āyasa-kāṣṭha-rajju-dravya-kṣudra-paśu-paṭa-ādīnāṃ sthūlaka-dravyāṇāṃ caturviṃśati-paṇa-avaroaṣṭa-catvāriṃśat-paṇa-paro daṇḍaḥ || 03.17.07 ||

ताम्र-वृत्त-कंस-काच-दन्त-भाण्ड-आदीनां स्थूलक-द्रव्याणां अष्ट-चत्वारिंशत्-पण-अवरः षण्-णवति-परः पूर्वः साहस-दण्डः ।। ०३.१७.०८ ।।
tāmra-vṛtta-kaṃsa-kāca-danta-bhāṇḍa-ādīnāṃ sthūlaka-dravyāṇāṃ aṣṭa-catvāriṃśat-paṇa-avaraḥ ṣaṇ-ṇavati-paraḥ pūrvaḥ sāhasa-daṇḍaḥ || 03.17.08 ||

महा-पशु-मनुष्य-क्षेत्र-गृह-हिरण्य-सुवर्ण-सूक्ष्म-वस्त्र-आदीनां स्थूलक-द्रव्याणां द्विशत-अवरः पञ्च-शत-परो मध्यमः साहस-दण्डः ।। ०३.१७.०९ ।।
mahā-paśu-manuṣya-kṣetra-gṛha-hiraṇya-suvarṇa-sūkṣma-vastra-ādīnāṃ sthūlaka-dravyāṇāṃ dviśata-avaraḥ pañca-śata-paro madhyamaḥ sāhasa-daṇḍaḥ || 03.17.09 ||

स्त्रियं पुरुषं वाअभिषह्य बध्नतो बन्धयतो बन्धं वा मोक्षयतः पञ्च-शत-अवरः सहस्र-पर उत्तमः साहस-दण्डः इत्याचार्याः ।। ०३.१७.१० ।।
striyaṃ puruṣaṃ vāabhiṣahya badhnato bandhayato bandhaṃ vā mokṣayataḥ pañca-śata-avaraḥ sahasra-para uttamaḥ sāhasa-daṇḍaḥ ityācāryāḥ || 03.17.10 ||

यः साहसं "प्रतिपत्ता" इति कारयति स द्वि-गुणं दद्यात् ।। ०३.१७.११ ।।
yaḥ sāhasaṃ "pratipattā" iti kārayati sa dvi-guṇaṃ dadyāt || 03.17.11 ||

यावद्द्हिरण्यं उपयोक्ष्यते तावद्दास्यामि इति स चतुर्-गुणं दण्डं दद्यात् ।। ०३.१७.१२ ।।
yāvaddhiraṇyaṃ upayokṣyate tāvaddāsyāmi iti sa catur-guṇaṃ daṇḍaṃ dadyāt || 03.17.12 ||

यः "एतावद्द्हिरण्यं दास्यामि" इति प्रमाणं उद्दिश्य कारयति स यथा-उक्तं हिरण्यं दण्डं च दद्यात्" इति बार्हस्पत्याः ।। ०३.१७.१३ ।।
yaḥ "etāvaddhiraṇyaṃ dāsyāmi" iti pramāṇaṃ uddiśya kārayati sa yathā-uktaṃ hiraṇyaṃ daṇḍaṃ ca dadyāt" iti bārhaspatyāḥ || 03.17.13 ||

स चेत्कोपं मदं मोहं वाअपदिशेद्यथा-उक्तवद्दण्डं एनं कुर्यादिति कौटिल्यः ।। ०३.१७.१४ ।।
sa cetkopaṃ madaṃ mohaṃ vāapadiśedyathā-uktavaddaṇḍaṃ enaṃ kuryāditi kauṭilyaḥ || 03.17.14 ||

दण्ड-कर्मसु सर्वेषु रूपं अष्ट-पणं शतं । ।। ०३.१७.१५अ ब ।।
daṇḍa-karmasu sarveṣu rūpaṃ aṣṭa-paṇaṃ śataṃ | || 03.17.15a ba ||

शतात्परेषु व्याजीं च विद्यात्पञ्च-पणं शतं ।। ०३.१७.१५च्द् ।।
śatātpareṣu vyājīṃ ca vidyātpañca-paṇaṃ śataṃ || 03.17.15cd ||

प्रजानां दोष-बाहुल्याद्राज्ञां वा भाव-दोषतः । ।। ०३.१७.१६अ ब ।।
prajānāṃ doṣa-bāhulyādrājñāṃ vā bhāva-doṣataḥ | || 03.17.16a ba ||

रूप-व्याज्यावधर्मिष्ठे धर्म्या तु प्रकृतिः स्मृता ।। ०३.१७.१६च्द् ।।
rūpa-vyājyāvadharmiṣṭhe dharmyā tu prakṛtiḥ smṛtā || 03.17.16cd ||

वाक्-पारुष्यं उपवादः कुत्सनं अभिभर्त्सनं इति ।। ०३.१८.०१ ।।
vāk-pāruṣyaṃ upavādaḥ kutsanaṃ abhibhartsanaṃ iti || 03.18.01 ||

शरीर-प्रकृति-श्रुत-वृत्ति-जन-पदानां शरीर-उपवादे काण-खञ्ज-आदिभिः सत्ये त्रि-पणो दण्डः । मिथ्या-उपवादे षट्-पणो दण्डः ।। ०३.१८.०२ ।।
śarīra-prakṛti-śruta-vṛtti-jana-padānāṃ śarīra-upavāde kāṇa-khañja-ādibhiḥ satye tri-paṇo daṇḍaḥ | mithyā-upavāde ṣaṭ-paṇo daṇḍaḥ || 03.18.02 ||

शोभन-अक्षिमन्तः इति काण-खञ्ज-आदीनां स्तुति-निन्दायां द्वादश-पणो दण्डः ।। ०३.१८.०३ ।।
śobhana-akṣimantaḥ iti kāṇa-khañja-ādīnāṃ stuti-nindāyāṃ dvādaśa-paṇo daṇḍaḥ || 03.18.03 ||

कुष्ठ-उन्माद-क्लैब्य-आदिभिः कुत्सायां च सत्य-मिथ्या-स्तुति-निन्दासु द्वादश-पण-उत्तरा दण्डास्तुल्येषु ।। ०३.१८.०४ ।।
kuṣṭha-unmāda-klaibya-ādibhiḥ kutsāyāṃ ca satya-mithyā-stuti-nindāsu dvādaśa-paṇa-uttarā daṇḍāstulyeṣu || 03.18.04 ||

विशिष्टेषु द्वि-गुणाः । हीनेष्वर्ध-दण्डाः । पर-स्त्रीषु द्वि-गुणाः । प्रमाद-मद-मोह-आदिभिरर्ध-दण्डाः ।। ०३.१८.०५ ।।
viśiṣṭeṣu dvi-guṇāḥ | hīneṣvardha-daṇḍāḥ | para-strīṣu dvi-guṇāḥ | pramāda-mada-moha-ādibhirardha-daṇḍāḥ || 03.18.05 ||

कुष्ठ-उन्मादयोश्चिकित्सकाः संनिकृष्टा पुमांसश्च प्रमाणं । क्लीब-भावे स्त्रियो मूत्र-फेनोअप्सु विष्ठा-निमज्जनं च ।। ०३.१८.०६ ।।
kuṣṭha-unmādayościkitsakāḥ saṃnikṛṣṭā pumāṃsaśca pramāṇaṃ | klība-bhāve striyo mūtra-phenoapsu viṣṭhā-nimajjanaṃ ca || 03.18.06 ||

प्रकृत्य्-उपवादे ब्राह्मण-क्षत्रिय-वैश्य-शूद्र-अन्त-अवसायिनां अपरेण पूर्वस्य त्रि-पण-उत्तरा दण्डाः । पूर्वेणापरस्य द्वि-पण-अधराः । कुब्राह्मण-आदिभिश्च कुत्सायां ।। ०३.१८.०७ ।।
prakṛty-upavāde brāhmaṇa-kṣatriya-vaiśya-śūdra-anta-avasāyināṃ apareṇa pūrvasya tri-paṇa-uttarā daṇḍāḥ | pūrveṇāparasya dvi-paṇa-adharāḥ | kubrāhmaṇa-ādibhiśca kutsāyāṃ || 03.18.07 ||

तेन श्रुत-उपवादो वाग्-जीवनानां । कारु-कुशीलवानां वृत्त्य्-उपवादः । प्राज्जूणक-गान्धार-आदीनां च जन-पद-उपवादा व्याख्याताः ।। ०३.१८.०८ ।।
tena śruta-upavādo vāg-jīvanānāṃ | kāru-kuśīlavānāṃ vṛtty-upavādaḥ | prājjūṇaka-gāndhāra-ādīnāṃ ca jana-pada-upavādā vyākhyātāḥ || 03.18.08 ||

यः परं "एवं त्वां करिष्यामि" इति करणेनाभिभर्त्सयेद् । अकरणे यस्तस्य करणे दण्डस्ततोअर्ध-दण्डं दद्यात् ।। ०३.१८.०९ ।।
yaḥ paraṃ "evaṃ tvāṃ kariṣyāmi" iti karaṇenābhibhartsayed | akaraṇe yastasya karaṇe daṇḍastatoardha-daṇḍaṃ dadyāt || 03.18.09 ||

अशक्तः कोपं मदं मोहं वाअपदिशेद्द्वादश-पणं दण्डं दद्यात् ।। ०३.१८.१० ।।
aśaktaḥ kopaṃ madaṃ mohaṃ vāapadiśeddvādaśa-paṇaṃ daṇḍaṃ dadyāt || 03.18.10 ||

जात-वैर-आशयः शक्तश्चापकर्तुं यावज्-जीविक-अवस्थं दद्यात् ।। ०३.१८.११ ।।
jāta-vaira-āśayaḥ śaktaścāpakartuṃ yāvaj-jīvika-avasthaṃ dadyāt || 03.18.11 ||

स्व-देश-ग्रामयोः पूर्वं मध्यमं जाति-संघयोः । ।। ०३.१८.१२अ ब ।।
sva-deśa-grāmayoḥ pūrvaṃ madhyamaṃ jāti-saṃghayoḥ | || 03.18.12a ba ||

आक्रोशाद्देव-चैत्यानां उत्तमं दण्डं अर्हति ।। ०३.१८.१२च्द् ।।
ākrośāddeva-caityānāṃ uttamaṃ daṇḍaṃ arhati || 03.18.12cd ||

दण्ड-पारुष्यं स्पर्शनं अवगूर्णं प्रहतं इति ।। ०३.१९.०१ ।।
daṇḍa-pāruṣyaṃ sparśanaṃ avagūrṇaṃ prahataṃ iti || 03.19.01 ||

नाभेरधः-कायं हस्त-पङ्क-भस्म-पांसुभिरिति स्पृशतस्त्रि-पणो दण्डः । तैरेवामेध्यैः पाद-ष्ठीविकाभ्यां च षट्-पणः । छर्दि-मूत्र-पुरीष-आदिभिर्द्वादश-पणः ।। ०३.१९.०२ ।।
nābheradhaḥ-kāyaṃ hasta-paṅka-bhasma-pāṃsubhiriti spṛśatastri-paṇo daṇḍaḥ | tairevāmedhyaiḥ pāda-ṣṭhīvikābhyāṃ ca ṣaṭ-paṇaḥ | chardi-mūtra-purīṣa-ādibhirdvādaśa-paṇaḥ || 03.19.02 ||

नाभेरुपरि द्वि-गुणाः । शिरसि चतुर्-गुणाः समेषु ।। ०३.१९.०३ ।।
nābherupari dvi-guṇāḥ | śirasi catur-guṇāḥ sameṣu || 03.19.03 ||

विशिष्टेषु द्वि-गुणाः । हीनेष्वर्ध-दण्डाः । पर-स्त्रीषु द्वि-गुणाः । प्रमाद-मद-मोह-आदिभिरर्ध-दण्डाः ।। ०३.१९.०४ ।।
viśiṣṭeṣu dvi-guṇāḥ | hīneṣvardha-daṇḍāḥ | para-strīṣu dvi-guṇāḥ | pramāda-mada-moha-ādibhirardha-daṇḍāḥ || 03.19.04 ||

पाद-वस्त्र-हस्त-केश-अवलम्बनेषु षट्-पण-उत्तरा दण्डाः ।। ०३.१९.०५ ।।
pāda-vastra-hasta-keśa-avalambaneṣu ṣaṭ-paṇa-uttarā daṇḍāḥ || 03.19.05 ||

पीडन-आवेष्टन-अञ्चन-प्रकर्षण-अध्यासनेषु पूर्वः साहस-दण्डः ।। ०३.१९.०६ ।।
pīḍana-āveṣṭana-añcana-prakarṣaṇa-adhyāsaneṣu pūrvaḥ sāhasa-daṇḍaḥ || 03.19.06 ||

पातयित्वाअपक्रामतोअर्ध-दण्डः ।। ०३.१९.०७ ।।
pātayitvāapakrāmatoardha-daṇḍaḥ || 03.19.07 ||

शूद्रो येनाङ्गेन ब्राह्मणं अभिहन्यात्तदस्यच्छेदयेत् ।। ०३.१९.०८ ।।
śūdro yenāṅgena brāhmaṇaṃ abhihanyāttadasyacchedayet || 03.19.08 ||

अवगूर्णे निष्क्रयः । स्पर्शेअर्ध-दण्डः ।। ०३.१९.०९ ।।
avagūrṇe niṣkrayaḥ | sparśeardha-daṇḍaḥ || 03.19.09 ||

तेन चण्डाल-अशुचयो व्याख्यातः ।। ०३.१९.१० ।।
tena caṇḍāla-aśucayo vyākhyātaḥ || 03.19.10 ||

हस्तेनावगूर्णे त्रि-पण-अवरो द्वादश-पण-परो दण्डः । पादेन द्वि-गुणः । दुःख-उत्पादनेन द्रव्येण पूर्वः साहस-दण्डः । प्राण-आबाधिकेन मध्यमः ।। ०३.१९.११ ।।
hastenāvagūrṇe tri-paṇa-avaro dvādaśa-paṇa-paro daṇḍaḥ | pādena dvi-guṇaḥ | duḥkha-utpādanena dravyeṇa pūrvaḥ sāhasa-daṇḍaḥ | prāṇa-ābādhikena madhyamaḥ || 03.19.11 ||

काष्ठ-लोष्ट-पाषाण-लोह-दण्ड-रज्जु-द्रव्याणां अन्यतमेन दुःखं अशोणितं उत्पादयतश्चतुर्विंशति-पणो दण्डः । शोणित-उत्पादने द्वि-गुणः । अन्यत्र दुष्ट-शोणितात् ।। ०३.१९.१२ ।।
kāṣṭha-loṣṭa-pāṣāṇa-loha-daṇḍa-rajju-dravyāṇāṃ anyatamena duḥkhaṃ aśoṇitaṃ utpādayataścaturviṃśati-paṇo daṇḍaḥ | śoṇita-utpādane dvi-guṇaḥ | anyatra duṣṭa-śoṇitāt || 03.19.12 ||

मृत-कल्पं अशोणितं घ्नतो हस्त-पाद-पारञ्चिकं वा कुर्वतः पूर्वः साहस-दण्डः । पाणि-पाद-दन्त-भङ्गे कर्ण-नास-आच्छेदने व्रण-विदारणे च्च । अन्यत्र दुष्ट-व्रणेभ्यः ।। ०३.१९.१३ ।।
mṛta-kalpaṃ aśoṇitaṃ ghnato hasta-pāda-pārañcikaṃ vā kurvataḥ pūrvaḥ sāhasa-daṇḍaḥ | pāṇi-pāda-danta-bhaṅge karṇa-nāsa-ācchedane vraṇa-vidāraṇe cca | anyatra duṣṭa-vraṇebhyaḥ || 03.19.13 ||

सक्थि-ग्रीव-आभञ्जने नेत्र-भेदने वा वाक्य-चेष्टा-भोजन-उपरोधेषु च मध्यमः साहस-दण्डः समुत्थान-व्ययश्च ।। ०३.१९.१४ ।।
sakthi-grīva-ābhañjane netra-bhedane vā vākya-ceṣṭā-bhojana-uparodheṣu ca madhyamaḥ sāhasa-daṇḍaḥ samutthāna-vyayaśca || 03.19.14 ||

विपत्तौ कण्टक-शोधनाय नीयेत ।। ०३.१९.१५ ।।
vipattau kaṇṭaka-śodhanāya nīyeta || 03.19.15 ||

महा-जनस्यएकं घ्नतः प्रत्येकं द्वि-गुणो दण्डः ।। ०३.१९.१६ ।।
mahā-janasyaekaṃ ghnataḥ pratyekaṃ dvi-guṇo daṇḍaḥ || 03.19.16 ||

पर्युषितः कलहोअनुप्रवेशो वा नाभियोज्यः इत्याचार्याः ।। ०३.१९.१७ ।।
paryuṣitaḥ kalahoanupraveśo vā nābhiyojyaḥ ityācāryāḥ || 03.19.17 ||

नास्त्यपकारिणो मोक्ष इति कौटिल्यः ।। ०३.१९.१८ ।।
nāstyapakāriṇo mokṣa iti kauṭilyaḥ || 03.19.18 ||

कलहे पूर्व-आगतो जयति । अक्षममाणो हि प्रधावति इत्याचार्याः ।। ०३.१९.१९ ।।
kalahe pūrva-āgato jayati | akṣamamāṇo hi pradhāvati ityācāryāḥ || 03.19.19 ||

नैति कौटिल्यः ।। ०३.१९.२० ।।
naiti kauṭilyaḥ || 03.19.20 ||

पूर्वं पश्चाद्वाअभिगतस्य साक्षिणः प्रमाणम् । असाक्षिके घातः कलह-उपलिङ्गनं वा ।। ०३.१९.२१ ।।
pūrvaṃ paścādvāabhigatasya sākṣiṇaḥ pramāṇam | asākṣike ghātaḥ kalaha-upaliṅganaṃ vā || 03.19.21 ||

घात-अभियोगं अप्रतिब्रुवतस्तदहरेव पश्चात्-कारः ।। ०३.१९.२२ ।।
ghāta-abhiyogaṃ apratibruvatastadahareva paścāt-kāraḥ || 03.19.22 ||

कलहे द्रव्यं अपहरतो दश-पणो दण्डः । क्षुद्रक-द्रव्य-हिंसायां तच्च तावच्च दण्डः । स्थूलक-द्रव्य-हिंसायां तच्च द्वि-गुणश्च दण्डः । वस्त्र-आभरण-हिरण्य-सुवर्ण-भाण्ड-हिंसायां तच्च पूर्वश्च साहस-दण्डः ।। ०३.१९.२३ ।।
kalahe dravyaṃ apaharato daśa-paṇo daṇḍaḥ | kṣudraka-dravya-hiṃsāyāṃ tacca tāvacca daṇḍaḥ | sthūlaka-dravya-hiṃsāyāṃ tacca dvi-guṇaśca daṇḍaḥ | vastra-ābharaṇa-hiraṇya-suvarṇa-bhāṇḍa-hiṃsāyāṃ tacca pūrvaśca sāhasa-daṇḍaḥ || 03.19.23 ||

पर-कुड्यं अभिघातेन क्षोभयतस्त्रि-पणो दण्डः । छेदन-भेदने षट्-पणः । प्रतीकारश्च ।। ०३.१९.२४ ।।
para-kuḍyaṃ abhighātena kṣobhayatastri-paṇo daṇḍaḥ | chedana-bhedane ṣaṭ-paṇaḥ | pratīkāraśca || 03.19.24 ||

दुःख-उत्पादनं द्रव्यं अन्य-वेश्मनि प्रक्षिपतो द्वादश-पणो दण्डः । प्राण-आबाधिकं पूर्वः साहस-दण्डः ।। ०३.१९.२५ ।।
duḥkha-utpādanaṃ dravyaṃ anya-veśmani prakṣipato dvādaśa-paṇo daṇḍaḥ | prāṇa-ābādhikaṃ pūrvaḥ sāhasa-daṇḍaḥ || 03.19.25 ||

क्षुद्र-पशूनां काष्ठ-आदिभिर्दुःख-उत्पादने पणो द्वि-गुणो वा दण्डः । शोणित-उत्पादने द्वि-गुणः ।। ०३.१९.२६ ।।
kṣudra-paśūnāṃ kāṣṭha-ādibhirduḥkha-utpādane paṇo dvi-guṇo vā daṇḍaḥ | śoṇita-utpādane dvi-guṇaḥ || 03.19.26 ||

महा-पशूनां एतेष्वेव स्थानेष्व्द्वि-गुणो दण्डः समुत्थान-व्ययश्च ।। ०३.१९.२७ ।।
mahā-paśūnāṃ eteṣveva sthāneṣvdvi-guṇo daṇḍaḥ samutthāna-vyayaśca || 03.19.27 ||

पुर-उपवन-वनस्पतीनां पुष्प-फलच्-छायावतां प्ररोहच्-छेदने षट्-पणः । क्षुद्र-शाखाच्-छेदने द्वादश-पणः । पीन-शाखाच्-च्छेदने चतुर्-विंशति-पणः । स्कन्ध-वधे पूर्वः साहस-दण्डः । समुच्छित्तौ मध्यमः ।। ०३.१९.२८ ।।
pura-upavana-vanaspatīnāṃ puṣpa-phalac-chāyāvatāṃ prarohac-chedane ṣaṭ-paṇaḥ | kṣudra-śākhāc-chedane dvādaśa-paṇaḥ | pīna-śākhāc-cchedane catur-viṃśati-paṇaḥ | skandha-vadhe pūrvaḥ sāhasa-daṇḍaḥ | samucchittau madhyamaḥ || 03.19.28 ||

पुष्प-फलच्-छायावद्-गुल्म-लतास्वर्ध-दण्डाः । पुण्य-स्थान-तपो-वन-श्मशान-द्रुमेषु च ।। ०३.१९.२९ ।।
puṣpa-phalac-chāyāvad-gulma-latāsvardha-daṇḍāḥ | puṇya-sthāna-tapo-vana-śmaśāna-drumeṣu ca || 03.19.29 ||

सीम-वृक्षेषु चैत्येषु द्रुमेष्वालक्षितेषु च । ।। ०३.१९.३०अ ब ।।
sīma-vṛkṣeṣu caityeṣu drumeṣvālakṣiteṣu ca | || 03.19.30a ba ||

त एव द्वि-गुणा दण्डाः कार्या राज-वनेषु च ।। ०३.१९.३०च्द् ।।
ta eva dvi-guṇā daṇḍāḥ kāryā rāja-vaneṣu ca || 03.19.30cd ||

द्यूत-अध्यक्षो द्यूतं एक-मुखं कारयेत् ।। ०३.२०.०१ ।।
dyūta-adhyakṣo dyūtaṃ eka-mukhaṃ kārayet || 03.20.01 ||

अन्यत्र दीव्यतो द्वादश-पणो दण्डो गूढ-आजीवि-ज्ञापन-अर्थं ।। ०३.२०.०२ ।।
anyatra dīvyato dvādaśa-paṇo daṇḍo gūḍha-ājīvi-jñāpana-arthaṃ || 03.20.02 ||

द्यूत-अभियोगे जेतुः पूर्वः साहस-दण्डः । पराजितस्य मध्यमः ।। ०३.२०.०३ ।।
dyūta-abhiyoge jetuḥ pūrvaḥ sāhasa-daṇḍaḥ | parājitasya madhyamaḥ || 03.20.03 ||

बालिश-जातीयो ह्येष जेतु-कामः पराजयं न क्षमते इत्याचार्याः ।। ०३.२०.०४ ।।
bāliśa-jātīyo hyeṣa jetu-kāmaḥ parājayaṃ na kṣamate ityācāryāḥ || 03.20.04 ||

नैत्य्कौटिल्यः ।। ०३.२०.०५ ।।
naitykauṭilyaḥ || 03.20.05 ||

पराजितश्चेद्द्वि-गुण-दण्डः क्रियेत न कश्चन राजानं अभिसरिष्यति ।। ०३.२०.०६ ।।
parājitaśceddvi-guṇa-daṇḍaḥ kriyeta na kaścana rājānaṃ abhisariṣyati || 03.20.06 ||

प्रायशो हि कितवाः कूट-देविनः ।। ०३.२०.०७ ।।
prāyaśo hi kitavāḥ kūṭa-devinaḥ || 03.20.07 ||

तेषां अध्यक्षाः शुद्धाः काकणीरक्षांश्च स्थापयेयुः ।। ०३.२०.०८ ।।
teṣāṃ adhyakṣāḥ śuddhāḥ kākaṇīrakṣāṃśca sthāpayeyuḥ || 03.20.08 ||

काकण्य्-अक्षाणां अन्य-उपधाने द्वादश-पणो दण्डः । कूट-कर्मणि पूर्वः साहस-दण्डो जित-प्रत्यादानम् । उपधौ स्तेय-दण्डश्च ।। ०३.२०.०९ ।।
kākaṇy-akṣāṇāṃ anya-upadhāne dvādaśa-paṇo daṇḍaḥ | kūṭa-karmaṇi pūrvaḥ sāhasa-daṇḍo jita-pratyādānam | upadhau steya-daṇḍaśca || 03.20.09 ||

जित-द्रव्यादध्यक्षः पञ्चकं शतं आददीत । काकण्य्-अक्ष-अराला-शलाका-अवक्रयं उदक-भूमि-कर्म-क्रयं च ।। ०३.२०.१० ।।
jita-dravyādadhyakṣaḥ pañcakaṃ śataṃ ādadīta | kākaṇy-akṣa-arālā-śalākā-avakrayaṃ udaka-bhūmi-karma-krayaṃ ca || 03.20.10 ||

द्रव्याणां आधानं विक्रयं च कुर्यात् ।। ०३.२०.११ ।।
dravyāṇāṃ ādhānaṃ vikrayaṃ ca kuryāt || 03.20.11 ||

अक्ष-भूमि-हस्त-दोषाणां चाप्रतिषेधने द्वि-गुणो दण्डः ।। ०३.२०.१२ ।।
akṣa-bhūmi-hasta-doṣāṇāṃ cāpratiṣedhane dvi-guṇo daṇḍaḥ || 03.20.12 ||

तेन समाह्वयो व्याख्यातः । अन्यत्र विद्या-शिल्प-समाह्वयात् इति ।। ०३.२०.१३ ।।
tena samāhvayo vyākhyātaḥ | anyatra vidyā-śilpa-samāhvayāt iti || 03.20.13 ||

प्रकीर्णकं तु याचितक-अवक्रीतक-आहितक-निक्षेपकाणां यथा-देश-कालं अदाने । यामच्-छाया-समुपवेश-संस्थितीनां वा देश-काल-अतिपातने । गुल्मतर-देयं ब्राह्मणं साधयतः । प्रतिवेश-अनुवेशयोरुपरि निमन्त्रणे च द्वादश-पणो दण्डः ।। ०३.२०.१४ ।।
prakīrṇakaṃ tu yācitaka-avakrītaka-āhitaka-nikṣepakāṇāṃ yathā-deśa-kālaṃ adāne | yāmac-chāyā-samupaveśa-saṃsthitīnāṃ vā deśa-kāla-atipātane | gulmatara-deyaṃ brāhmaṇaṃ sādhayataḥ | prativeśa-anuveśayorupari nimantraṇe ca dvādaśa-paṇo daṇḍaḥ || 03.20.14 ||

संदिष्टं अर्थं अप्रयच्छतो । भ्रातृ-भार्यां हस्तेन लङ्घयतो । रूप-आजीवां अन्य-उपरुद्धां गच्छतः । पर-वक्तव्यं पण्यं क्रीणानस्य । समुद्रं गृहं उद्भिन्दतः । सामन्त-चत्वारिंशत्-कुल्य-आबाधां आचरतश्चाष्ट-चत्वारिंशत्-पणो दण्डः ।। ०३.२०.१५ ।।
saṃdiṣṭaṃ arthaṃ aprayacchato | bhrātṛ-bhāryāṃ hastena laṅghayato | rūpa-ājīvāṃ anya-uparuddhāṃ gacchataḥ | para-vaktavyaṃ paṇyaṃ krīṇānasya | samudraṃ gṛhaṃ udbhindataḥ | sāmanta-catvāriṃśat-kulya-ābādhāṃ ācarataścāṣṭa-catvāriṃśat-paṇo daṇḍaḥ || 03.20.15 ||

कुल-नीवी-ग्राहकस्यापव्ययने । विधवां छन्द-वासिनीं प्रसह्याधिचरतः । चण्डालस्यऽर्यां स्पृशतः । प्रत्यासन्नं आपद्यनभिधावतो । निष्कारणं अभिधावनं कुर्वतः । शाक्य-आजीवक-आदीन्वृषल-प्रव्रजितान्देव-पितृ-कार्येषु भोजयतः शत्यो दण्डः ।। ०३.२०.१६ ।।
kula-nīvī-grāhakasyāpavyayane | vidhavāṃ chanda-vāsinīṃ prasahyādhicarataḥ | caṇḍālasya'ryāṃ spṛśataḥ | pratyāsannaṃ āpadyanabhidhāvato | niṣkāraṇaṃ abhidhāvanaṃ kurvataḥ | śākya-ājīvaka-ādīnvṛṣala-pravrajitāndeva-pitṛ-kāryeṣu bhojayataḥ śatyo daṇḍaḥ || 03.20.16 ||

शपथ-वाक्य-अनुयोगं अनिषृष्टं कुर्वतः । युक्त-कर्म चायुक्तस्य । क्षुद्र-पशु-वृषाणां पुंस्त्व-उपघातिनः । दास्या गर्भं औषधेन पातयतश्च पूर्वः साहस-दण्डः ।। ०३.२०.१७ ।।
śapatha-vākya-anuyogaṃ aniṣṛṣṭaṃ kurvataḥ | yukta-karma cāyuktasya | kṣudra-paśu-vṛṣāṇāṃ puṃstva-upaghātinaḥ | dāsyā garbhaṃ auṣadhena pātayataśca pūrvaḥ sāhasa-daṇḍaḥ || 03.20.17 ||

पिता-पुत्रयोर्दम्पत्योर्भ्रातृ-भगिन्योर्मातुल-भगिनेययोः शिष्य-आचार्ययोर्वा परस्परं अपतितं त्यजतः । सार्थ-आभिप्रयातं ग्राम-मध्ये वा त्यजतः पूर्वः साहस-दण्डः । कान्तारे मध्यमः । तन्-निमित्तं भ्रेषयत उत्तमः । सह-प्रस्थायिष्वन्येष्वर्ध-दण्डाः ।। ०३.२०.१८ ।।
pitā-putrayordampatyorbhrātṛ-bhaginyormātula-bhagineyayoḥ śiṣya-ācāryayorvā parasparaṃ apatitaṃ tyajataḥ | sārtha-ābhiprayātaṃ grāma-madhye vā tyajataḥ pūrvaḥ sāhasa-daṇḍaḥ | kāntāre madhyamaḥ | tan-nimittaṃ bhreṣayata uttamaḥ | saha-prasthāyiṣvanyeṣvardha-daṇḍāḥ || 03.20.18 ||

पुरुषं अबन्धनीयं बध्नतो बन्धयतो बन्धं वा मोक्षयतो । बालं अप्राप्त-व्यवहारं बध्नतो बन्धयतो वा सहस्रं दण्डः ।। ०३.२०.१९ ।।
puruṣaṃ abandhanīyaṃ badhnato bandhayato bandhaṃ vā mokṣayato | bālaṃ aprāpta-vyavahāraṃ badhnato bandhayato vā sahasraṃ daṇḍaḥ || 03.20.19 ||

पुरुष-अपराध-विशेषेण दण्ड-विशेषः कार्यः ।। ०३.२०.२० ।।
puruṣa-aparādha-viśeṣeṇa daṇḍa-viśeṣaḥ kāryaḥ || 03.20.20 ||

तीर्थ-करस्तपस्वी व्याधितः क्षुत्-पिपासा-अध्व-क्लान्तस्तिरो-जन-पदो दण्ड-खेदी निष्किंचनश्चानुग्राह्याः ।। ०३.२०.२१ ।।
tīrtha-karastapasvī vyādhitaḥ kṣut-pipāsā-adhva-klāntastiro-jana-pado daṇḍa-khedī niṣkiṃcanaścānugrāhyāḥ || 03.20.21 ||

देव-ब्राह्मण-तपस्वि-स्त्री-बाल-वृद्ध-व्याधितानां अनाथानां अनभिसरतां धर्मस्थाः कार्याणि कुर्युः । न च देश-काल-भोगच्-छलेनातिहरेयुः ।। ०३.२०.२२ ।।
deva-brāhmaṇa-tapasvi-strī-bāla-vṛddha-vyādhitānāṃ anāthānāṃ anabhisaratāṃ dharmasthāḥ kāryāṇi kuryuḥ | na ca deśa-kāla-bhogac-chalenātihareyuḥ || 03.20.22 ||

पूज्या विद्या-बुद्धि-पौरुष-अभिजन-कर्म-अतिशयतश्च पुरुषाः ।। ०३.२०.२३ ।।
pūjyā vidyā-buddhi-pauruṣa-abhijana-karma-atiśayataśca puruṣāḥ || 03.20.23 ||

एवं कार्याणि धर्मस्थाः कुर्युरच्छल-दर्शिनः । ।। ०३.२०.२४अ ब ।।
evaṃ kāryāṇi dharmasthāḥ kuryuracchala-darśinaḥ | || 03.20.24a ba ||

समाः सर्वेषु भावेषु विश्वास्या लोक-सम्प्रियाः ।। ०३.२०.२४च्द् ।।
samāḥ sarveṣu bhāveṣu viśvāsyā loka-sampriyāḥ || 03.20.24cd ||

Chaurtho-Adhikarana

Collapse

प्रदेष्टारस्त्रयस्त्रयोअमात्याः कण्टक-शोधनं कुर्युः ।। ०४.१.०१ ।।
pradeṣṭārastrayastrayoamātyāḥ kaṇṭaka-śodhanaṃ kuryuḥ || 04.1.01 ||

अर्थ्य-प्रतीकाराः कारु-शासितारः संनिक्षेप्तारः स्व-वित्त-कारवः श्रेणी-प्रमाणा निक्षेपं गृह्णीयुः ।। ०४.१.०२ ।।
arthya-pratīkārāḥ kāru-śāsitāraḥ saṃnikṣeptāraḥ sva-vitta-kāravaḥ śreṇī-pramāṇā nikṣepaṃ gṛhṇīyuḥ || 04.1.02 ||

विपत्तौ श्रेणी निक्षेपं भजेत ।। ०४.१.०३ ।।
vipattau śreṇī nikṣepaṃ bhajeta || 04.1.03 ||

निर्दिष्ट-देश-काल-कार्यं च कर्म कुर्युः । अनिर्दिष्ट-देश-कालं कार्य-अपदेशं ।। ०४.१.०४ ।।
nirdiṣṭa-deśa-kāla-kāryaṃ ca karma kuryuḥ | anirdiṣṭa-deśa-kālaṃ kārya-apadeśaṃ || 04.1.04 ||

काल-अतिपातने पाद-हीनं वेतनं तद्-द्वि-गुणश्च दण्डः ।। ०४.१.०५ ।।
kāla-atipātane pāda-hīnaṃ vetanaṃ tad-dvi-guṇaśca daṇḍaḥ || 04.1.05 ||

अन्यत्र भ्रेष-उपनिपाताभ्यां नष्टं विनष्टं वाअभ्यावहेयुः ।। ०४.१.०६ ।।
anyatra bhreṣa-upanipātābhyāṃ naṣṭaṃ vinaṣṭaṃ vāabhyāvaheyuḥ || 04.1.06 ||

कार्यस्यान्यथा-करणे वेतन-नाशस्तद्-द्वि-गुणश्च दण्डः ।। ०४.१.०७ ।।
kāryasyānyathā-karaṇe vetana-nāśastad-dvi-guṇaśca daṇḍaḥ || 04.1.07 ||

तन्तु-वाया दश-एकादशिकं सूत्रं वर्धयेयुः ।। ०४.१.०८ ।।
tantu-vāyā daśa-ekādaśikaṃ sūtraṃ vardhayeyuḥ || 04.1.08 ||

वृद्धिच्-छेदे छेद-द्वि-गुणो दण्डः ।। ०४.१.०९ ।।
vṛddhic-chede cheda-dvi-guṇo daṇḍaḥ || 04.1.09 ||

सूत्र-मूल्यं वान-वेतनं । क्षौम-कौशेयानां अध्यर्ध-गुणं । पत्त्र-ऊर्णा-कम्बल-दुकूलानां द्वि-गुणं ।। ०४.१.१० ।।
sūtra-mūlyaṃ vāna-vetanaṃ | kṣauma-kauśeyānāṃ adhyardha-guṇaṃ | pattra-ūrṇā-kambala-dukūlānāṃ dvi-guṇaṃ || 04.1.10 ||

मान-हीने हीन-अवहीनं वेतनं तद्-द्वि-गुणश्च दण्डः । तुला-हीने हीन-चतुर्-गुणो दण्डः । सूत्र-परिवर्तने मूल्य-द्वि-गुणः ।। ०४.१.११ ।।
māna-hīne hīna-avahīnaṃ vetanaṃ tad-dvi-guṇaśca daṇḍaḥ | tulā-hīne hīna-catur-guṇo daṇḍaḥ | sūtra-parivartane mūlya-dvi-guṇaḥ || 04.1.11 ||

तेन द्वि-पट-वानं व्याख्यातं ।। ०४.१.१२ ।।
tena dvi-paṭa-vānaṃ vyākhyātaṃ || 04.1.12 ||

ऊर्णा-तुलायाः पञ्च-पलिको विहननच्-छेदो रोमच्-छेदश्च ।। ०४.१.१३ ।।
ūrṇā-tulāyāḥ pañca-paliko vihananac-chedo romac-chedaśca || 04.1.13 ||

रजकाः काष्ठ-फलक-श्लक्ष्ण-शिलासु वस्त्राणि नेनिज्युः ।। ०४.१.१४ ।।
rajakāḥ kāṣṭha-phalaka-ślakṣṇa-śilāsu vastrāṇi nenijyuḥ || 04.1.14 ||

अन्यत्र नेनिजतो वस्त्र-उपघातं षट्-पणं च दण्डं दद्युः ।। ०४.१.१५ ।।
anyatra nenijato vastra-upaghātaṃ ṣaṭ-paṇaṃ ca daṇḍaṃ dadyuḥ || 04.1.15 ||

मुद्गर-अङ्कादन्यद्वासः परिदधानास्त्रि-पणं दण्डं दद्युः ।। ०४.१.१६ ।।
mudgara-aṅkādanyadvāsaḥ paridadhānāstri-paṇaṃ daṇḍaṃ dadyuḥ || 04.1.16 ||

पर-वस्त्र-विक्रय-अवक्रय-आधानेषु च द्वादश-पणो दण्डः । परिवर्तने मूल्य-द्वि-गुणो वस्त्र-दानं च ।। ०४.१.१७ ।।
para-vastra-vikraya-avakraya-ādhāneṣu ca dvādaśa-paṇo daṇḍaḥ | parivartane mūlya-dvi-guṇo vastra-dānaṃ ca || 04.1.17 ||

मुकुल-अवदातं शिला-पट्ट-शुद्धं धौत-सूत्र-वर्णं प्रमृष्ट-श्वेतं चएक-रात्र-उत्तरं दद्युः ।। ०४.१.१८ ।।
mukula-avadātaṃ śilā-paṭṭa-śuddhaṃ dhauta-sūtra-varṇaṃ pramṛṣṭa-śvetaṃ caeka-rātra-uttaraṃ dadyuḥ || 04.1.18 ||

पञ्च-रात्रिकं तनु-रागं । षड्-रात्रिकं नीलं । पुष्प-लाक्षा-मञ्जिष्ठा-रक्तं गुरु-परिकर्म यत्न-उपचार्यं जात्यं वासः सप्त-रात्रिकं ।। ०४.१.१९ ।।
pañca-rātrikaṃ tanu-rāgaṃ | ṣaḍ-rātrikaṃ nīlaṃ | puṣpa-lākṣā-mañjiṣṭhā-raktaṃ guru-parikarma yatna-upacāryaṃ jātyaṃ vāsaḥ sapta-rātrikaṃ || 04.1.19 ||

ततः परं वेतन-हानिं प्राप्नुयुः ।। ०४.१.२० ।।
tataḥ paraṃ vetana-hāniṃ prāpnuyuḥ || 04.1.20 ||

श्रद्धेया राग-विवादेषु वेतनं कुशलाः कल्पयेयुः ।। ०४.१.२१ ।।
śraddheyā rāga-vivādeṣu vetanaṃ kuśalāḥ kalpayeyuḥ || 04.1.21 ||

परार्ध्यानां पणो वेतनं । मध्यमानां अर्ध-पणः । प्रत्यवराणां पादः । स्थूलकानां माषक-द्वि-माषकं । द्वि-गुणं रक्तकानां ।। ०४.१.२२ ।।
parārdhyānāṃ paṇo vetanaṃ | madhyamānāṃ ardha-paṇaḥ | pratyavarāṇāṃ pādaḥ | sthūlakānāṃ māṣaka-dvi-māṣakaṃ | dvi-guṇaṃ raktakānāṃ || 04.1.22 ||

प्रथम-नेजने चतुर्-भागः क्षयः । द्वितीये पञ्च-भागः ।। ०४.१.२३ ।।
prathama-nejane catur-bhāgaḥ kṣayaḥ | dvitīye pañca-bhāgaḥ || 04.1.23 ||

तेनौत्तरं व्याख्यातं ।। ०४.१.२४ ।।
tenauttaraṃ vyākhyātaṃ || 04.1.24 ||

रजकैस्तुन्न-वाया व्याख्याताः ।। ०४.१.२५ ।।
rajakaistunna-vāyā vyākhyātāḥ || 04.1.25 ||

सुवर्ण-काराणां अशुचि-हस्ताद्रूप्यं सुवर्णं अनाख्याय सरूपं क्रीणतां द्वादशपणो दण्डः । विरूपं चतुर्-विंशति-पणः । चोर-हस्तादष्ट-चत्वारिंशत्-पणः ।। ०४.१.२६ ।।
suvarṇa-kārāṇāṃ aśuci-hastādrūpyaṃ suvarṇaṃ anākhyāya sarūpaṃ krīṇatāṃ dvādaśapaṇo daṇḍaḥ | virūpaṃ catur-viṃśati-paṇaḥ | cora-hastādaṣṭa-catvāriṃśat-paṇaḥ || 04.1.26 ||

प्रच्छन्न-विरूप-मूल्य-हीन-क्रयेषु स्तेय-दण्डः । कृत-भाण्ड-उपधौ च ।। ०४.१.२७ ।।
pracchanna-virūpa-mūlya-hīna-krayeṣu steya-daṇḍaḥ | kṛta-bhāṇḍa-upadhau ca || 04.1.27 ||

सुवर्णान्माषकं अपहरतो द्वि-शतो दण्डः । रूप्य-धरणान्माषकं अपहरतो द्वादश-पणः ।। ०४.१.२८ ।।
suvarṇānmāṣakaṃ apaharato dvi-śato daṇḍaḥ | rūpya-dharaṇānmāṣakaṃ apaharato dvādaśa-paṇaḥ || 04.1.28 ||

तेनौत्तरं व्याख्यातं ।। ०४.१.२९ ।।
tenauttaraṃ vyākhyātaṃ || 04.1.29 ||

वर्ण-उत्कर्षं अपसारणं योगं वा साधयतः पञ्च-शतो दण्डः ।। ०४.१.३० ।।
varṇa-utkarṣaṃ apasāraṇaṃ yogaṃ vā sādhayataḥ pañca-śato daṇḍaḥ || 04.1.30 ||

तयोरपचरणे रागस्यापहारं विद्यात् ।। ०४.१.३१ ।।
tayorapacaraṇe rāgasyāpahāraṃ vidyāt || 04.1.31 ||

माषको वेतनं रूप्य-धरणस्य । सुवर्णस्याष्ट-भागः ।। ०४.१.३२ ।।
māṣako vetanaṃ rūpya-dharaṇasya | suvarṇasyāṣṭa-bhāgaḥ || 04.1.32 ||

शिक्षा-विशेषेण द्वि-गुणो वेतन-वृद्धिः ।। ०४.१.३३ ।।
śikṣā-viśeṣeṇa dvi-guṇo vetana-vṛddhiḥ || 04.1.33 ||

तेनौत्तरं व्याख्यातं ।। ०४.१.३४ ।।
tenauttaraṃ vyākhyātaṃ || 04.1.34 ||

ताम्र-वृत्त-कंस-वैकृन्तक-आर-कूटकानां पञ्चकं शतं वेतनं ।। ०४.१.३५ ।।
tāmra-vṛtta-kaṃsa-vaikṛntaka-āra-kūṭakānāṃ pañcakaṃ śataṃ vetanaṃ || 04.1.35 ||

ताम्र-पिण्डो दश-भाग-क्षयः ।। ०४.१.३६ ।।
tāmra-piṇḍo daśa-bhāga-kṣayaḥ || 04.1.36 ||

पल-हीने हीन-द्वि-गुणो दण्डः ।। ०४.१.३७ ।।
pala-hīne hīna-dvi-guṇo daṇḍaḥ || 04.1.37 ||

तेनौत्तरं व्याख्यातं ।। ०४.१.३८ ।।
tenauttaraṃ vyākhyātaṃ || 04.1.38 ||

सीस-त्रपु-पिण्डो विंशति-भाग-क्षयः ।। ०४.१.३९ ।।
sīsa-trapu-piṇḍo viṃśati-bhāga-kṣayaḥ || 04.1.39 ||

काकणी चास्य पल-वेतनं ।। ०४.१.४० ।।
kākaṇī cāsya pala-vetanaṃ || 04.1.40 ||

काल-आयस-पिण्डः पञ्च-भाग-क्षयः ।। ०४.१.४१ ।।
kāla-āyasa-piṇḍaḥ pañca-bhāga-kṣayaḥ || 04.1.41 ||

काकणी-द्वयं चास्य पल-वेतनं ।। ०४.१.४२ ।।
kākaṇī-dvayaṃ cāsya pala-vetanaṃ || 04.1.42 ||

तेनौत्तरं व्याख्यातं ।। ०४.१.४३ ।।
tenauttaraṃ vyākhyātaṃ || 04.1.43 ||

रूप-दर्शकस्य स्थितां पण-यात्रां अकोप्यां कोपयतः कोप्यां अकोपयतो द्वादश-पणो दण्डः ।। ०४.१.४४ ।।
rūpa-darśakasya sthitāṃ paṇa-yātrāṃ akopyāṃ kopayataḥ kopyāṃ akopayato dvādaśa-paṇo daṇḍaḥ || 04.1.44 ||

व्याजी-परिशुद्धौ पण-यात्रा ।। ०४.१.४५ ।।
vyājī-pariśuddhau paṇa-yātrā || 04.1.45 ||

पणान्माषकं उपजीवतो द्वादश-पणो दण्डः ।। ०४.१.४६ ।।
paṇānmāṣakaṃ upajīvato dvādaśa-paṇo daṇḍaḥ || 04.1.46 ||

तेनौत्तरं व्याख्यातं ।। ०४.१.४७ ।।
tenauttaraṃ vyākhyātaṃ || 04.1.47 ||

कूट-रूपं कारयतः प्रतिगृह्णतो निर्यापयतो वा सहस्रं दण्डः । कोशे प्रक्षिपतो वधः ।। ०४.१.४८ ।।
kūṭa-rūpaṃ kārayataḥ pratigṛhṇato niryāpayato vā sahasraṃ daṇḍaḥ | kośe prakṣipato vadhaḥ || 04.1.48 ||

चरक-पांसु-धावकाः सार-त्रि-भागं । द्वौ राजा रत्नं च ।। ०४.१.४९ ।।
caraka-pāṃsu-dhāvakāḥ sāra-tri-bhāgaṃ | dvau rājā ratnaṃ ca || 04.1.49 ||

रत्न-अपहार उत्तमो दण्डः ।। ०४.१.५० ।।
ratna-apahāra uttamo daṇḍaḥ || 04.1.50 ||

खनि-रत्न-निधि-निवेदनेषु षष्ठं अंशं निवेत्ता लभेत । द्वादशं अंशं भृतकः ।। ०४.१.५१ ।।
khani-ratna-nidhi-nivedaneṣu ṣaṣṭhaṃ aṃśaṃ nivettā labheta | dvādaśaṃ aṃśaṃ bhṛtakaḥ || 04.1.51 ||

शत-सहस्रादूर्ध्वं राज-गामी निधिः ।। ०४.१.५२ ।।
śata-sahasrādūrdhvaṃ rāja-gāmī nidhiḥ || 04.1.52 ||

ऊने षष्ठं अंशं दद्यात् ।। ०४.१.५३ ।।
ūne ṣaṣṭhaṃ aṃśaṃ dadyāt || 04.1.53 ||

पौर्वपौरुषिकं निधिं जानपदः शुचिः स्व-करणेन समग्रं लभेत ।। ०४.१.५४ ।।
paurvapauruṣikaṃ nidhiṃ jānapadaḥ śuciḥ sva-karaṇena samagraṃ labheta || 04.1.54 ||

स्व-करण-अभावे पञ्च-शतो दण्डः । प्रच्छन्न-आदाने सहस्रं ।। ०४.१.५५ ।।
sva-karaṇa-abhāve pañca-śato daṇḍaḥ | pracchanna-ādāne sahasraṃ || 04.1.55 ||

भिषजः प्राण-आबाधिकं अनाख्यायौपक्रममाणस्य विपत्तौ पूर्वः साहस-दण्डः । कर्म-अपराधेन विपत्तौ मध्यमः ।। ०४.१.५६ ।।
bhiṣajaḥ prāṇa-ābādhikaṃ anākhyāyaupakramamāṇasya vipattau pūrvaḥ sāhasa-daṇḍaḥ | karma-aparādhena vipattau madhyamaḥ || 04.1.56 ||

मर्म-वध-वैगुण्य-करणे दण्ड-पारुष्यं विद्यात् ।। ०४.१.५७ ।।
marma-vadha-vaiguṇya-karaṇe daṇḍa-pāruṣyaṃ vidyāt || 04.1.57 ||

कुशीलवा वर्षा-रात्रं एकस्था वसेयुः ।। ०४.१.५८ ।।
kuśīlavā varṣā-rātraṃ ekasthā vaseyuḥ || 04.1.58 ||

काम-दानं अतिमात्रं एकस्यातिवादं च वर्जयेयुः ।। ०४.१.५९ ।।
kāma-dānaṃ atimātraṃ ekasyātivādaṃ ca varjayeyuḥ || 04.1.59 ||

तस्यातिक्रमे द्वादश-पणो दण्डः ।। ०४.१.६० ।।
tasyātikrame dvādaśa-paṇo daṇḍaḥ || 04.1.60 ||

कामं देश-जाति-गोत्र-चरण-मैथुन-अवहासेन नर्मयेयुः ।। ०४.१.६१ ।।
kāmaṃ deśa-jāti-gotra-caraṇa-maithuna-avahāsena narmayeyuḥ || 04.1.61 ||

कुशीलवैश्चारणा भिक्षुकाश्च व्याख्याताः ।। ०४.१.६२ ।।
kuśīlavaiścāraṇā bhikṣukāśca vyākhyātāḥ || 04.1.62 ||

तेषां अयः-शूलेन यावतः पणानभिवदेयुस्तावन्तः शिफा-प्रहारा दण्डाः ।। ०४.१.६३ ।।
teṣāṃ ayaḥ-śūlena yāvataḥ paṇānabhivadeyustāvantaḥ śiphā-prahārā daṇḍāḥ || 04.1.63 ||

शेषाणां कर्मणां निष्पत्ति-वेतनं शिल्पिनां कल्पयेत् ।। ०४.१.६४ ।।
śeṣāṇāṃ karmaṇāṃ niṣpatti-vetanaṃ śilpināṃ kalpayet || 04.1.64 ||

एवं चोरानचोर-आख्यान्वणिक्-कारु-कुशीलवान् । ।। ०४.१.६५अ ब ।।
evaṃ corānacora-ākhyānvaṇik-kāru-kuśīlavān | || 04.1.65a ba ||

भिक्षुकान्कुहकांश्चान्यान्वारयेद्देश-पीडनात् ।। ०४.१.६६च्द् ।।
bhikṣukānkuhakāṃścānyānvārayeddeśa-pīḍanāt || 04.1.66cd ||

संस्था-अध्यक्षः पण्य-संस्थायां पुराण-भाण्डानां स्व-करण-विशुद्धानां आधानं विक्रयं वा स्थापयेत् ।। ०४.२.०१ ।।
saṃsthā-adhyakṣaḥ paṇya-saṃsthāyāṃ purāṇa-bhāṇḍānāṃ sva-karaṇa-viśuddhānāṃ ādhānaṃ vikrayaṃ vā sthāpayet || 04.2.01 ||

तुला-मान-भाण्डानि चावेक्षेत पौतव-अपचारात् ।। ०४.२.०२ ।।
tulā-māna-bhāṇḍāni cāvekṣeta pautava-apacārāt || 04.2.02 ||

परिमाणी-द्रोणयोरर्ध-पल-हीन-अतिरिक्तं अदोषः ।। ०४.२.०३ ।।
parimāṇī-droṇayorardha-pala-hīna-atiriktaṃ adoṣaḥ || 04.2.03 ||

पल-हीन-अतिरिक्ते द्वादश-पणो दण्डः ।। ०४.२.०४ ।।
pala-hīna-atirikte dvādaśa-paṇo daṇḍaḥ || 04.2.04 ||

तेन पल-उत्तरा दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.०५ ।।
tena pala-uttarā daṇḍa-vṛddhirvyākhyātā || 04.2.05 ||

तुलायाः कर्ष-हीन-अतिरिक्तं अदोषः ।। ०४.२.०६ ।।
tulāyāḥ karṣa-hīna-atiriktaṃ adoṣaḥ || 04.2.06 ||

द्वि-कर्ष-हीन-अतिरिक्ते षट्-पणो दण्डः ।। ०४.२.०७ ।।
dvi-karṣa-hīna-atirikte ṣaṭ-paṇo daṇḍaḥ || 04.2.07 ||

तेन कर्ष-उत्तरा दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.०८ ।।
tena karṣa-uttarā daṇḍa-vṛddhirvyākhyātā || 04.2.08 ||

आढकस्यार्ध-कर्ष-हीन-अतिरिक्तं अदोषः ।। ०४.२.०९ ।।
āḍhakasyārdha-karṣa-hīna-atiriktaṃ adoṣaḥ || 04.2.09 ||

कर्ष-हीन-अतिरिक्ते त्रि-पणो दण्डः ।। ०४.२.१० ।।
karṣa-hīna-atirikte tri-paṇo daṇḍaḥ || 04.2.10 ||

तेन कर्ष-उत्तरा दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.११ ।।
tena karṣa-uttarā daṇḍa-vṛddhirvyākhyātā || 04.2.11 ||

तुला-मान-विशेषाणां अतोअन्येषां अनुमानं कुर्यात् ।। ०४.२.१२ ।।
tulā-māna-viśeṣāṇāṃ atoanyeṣāṃ anumānaṃ kuryāt || 04.2.12 ||

तुला-मानाभ्यां अतिरिक्ताभ्यां क्रीत्वा हीनाभ्यां विक्रीणानस्य त एव द्वि-गुणा दण्डाः ।। ०४.२.१३ ।।
tulā-mānābhyāṃ atiriktābhyāṃ krītvā hīnābhyāṃ vikrīṇānasya ta eva dvi-guṇā daṇḍāḥ || 04.2.13 ||

गण्य-पण्येष्वष्ट-भागं पण्य-मूल्येष्वपहरतः षण्-णवतिर्दण्डः ।। ०४.२.१४ ।।
gaṇya-paṇyeṣvaṣṭa-bhāgaṃ paṇya-mūlyeṣvapaharataḥ ṣaṇ-ṇavatirdaṇḍaḥ || 04.2.14 ||

काष्ठ-लोह-मणि-मयं रज्जु-चर्म-मृण्-मयं सूत्र-वल्क-रोम-मयं वा जात्यं इत्यजात्यं विक्रय-आधानं नयतो मूल्य-अष्ट-गुणो दण्डः ।। ०४.२.१५ ।।
kāṣṭha-loha-maṇi-mayaṃ rajju-carma-mṛṇ-mayaṃ sūtra-valka-roma-mayaṃ vā jātyaṃ ityajātyaṃ vikraya-ādhānaṃ nayato mūlya-aṣṭa-guṇo daṇḍaḥ || 04.2.15 ||

सार-भाण्डं इत्यसार-भाण्डं तज्-जातं इत्यतज्-जातं राधा-युक्तं इत्युपधियुक्तं समुद्ग-परिवर्तिमं वा विक्रय-आधानं नयतो हीन-मूल्यं चतुष्पञ्चाशत्-पणो दण्डः । पण-मूल्यं द्वि-गुणो । द्वि-पण-मूल्यं द्वि-शतः ।। ०४.२.१६ ।।
sāra-bhāṇḍaṃ ityasāra-bhāṇḍaṃ taj-jātaṃ ityataj-jātaṃ rādhā-yuktaṃ ityupadhiyuktaṃ samudga-parivartimaṃ vā vikraya-ādhānaṃ nayato hīna-mūlyaṃ catuṣpañcāśat-paṇo daṇḍaḥ | paṇa-mūlyaṃ dvi-guṇo | dvi-paṇa-mūlyaṃ dvi-śataḥ || 04.2.16 ||

तेनार्घ-वृद्धौ दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.१७ ।।
tenārgha-vṛddhau daṇḍa-vṛddhirvyākhyātā || 04.2.17 ||

कारु-शिल्पिनां कर्म-गुण-अपकर्षं आजीवं विक्रय-क्रय-उपघातं वा सम्भूय समुत्थापयतां सहस्रं दण्डः ।। ०४.२.१८ ।।
kāru-śilpināṃ karma-guṇa-apakarṣaṃ ājīvaṃ vikraya-kraya-upaghātaṃ vā sambhūya samutthāpayatāṃ sahasraṃ daṇḍaḥ || 04.2.18 ||

वैदेहकानां वा सम्भूय पण्यं अवरुन्धतां अनर्घेण विक्रीणतां वा सहस्रं दण्डः ।। ०४.२.१९ ।।
vaidehakānāṃ vā sambhūya paṇyaṃ avarundhatāṃ anargheṇa vikrīṇatāṃ vā sahasraṃ daṇḍaḥ || 04.2.19 ||

तुला-मान-अन्तरं अर्घ-वर्ण-अन्तरं वा धरकस्य मायकस्य वा पण-मूल्यादष्ट-भागं हस्त-दोषेणऽचरतो द्वि-शतो दण्डः ।। ०४.२.२० ।।
tulā-māna-antaraṃ argha-varṇa-antaraṃ vā dharakasya māyakasya vā paṇa-mūlyādaṣṭa-bhāgaṃ hasta-doṣeṇa'carato dvi-śato daṇḍaḥ || 04.2.20 ||

तेन द्वि-शत-उत्तरा दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.२१ ।।
tena dvi-śata-uttarā daṇḍa-vṛddhirvyākhyātā || 04.2.21 ||

धान्य-स्नेह-क्षार-लवण-गन्ध-भैषज्य-द्रव्याणां सम-वर्ण-उपधाने द्वादश-पणो दण्डः ।। ०४.२.२२ ।।
dhānya-sneha-kṣāra-lavaṇa-gandha-bhaiṣajya-dravyāṇāṃ sama-varṇa-upadhāne dvādaśa-paṇo daṇḍaḥ || 04.2.22 ||

यन्-निषृष्टं उपजीवेयुस्तदेषां दिवस-संजातं संख्याय वणिक्स्थापयेत् ।। ०४.२.२३ ।।
yan-niṣṛṣṭaṃ upajīveyustadeṣāṃ divasa-saṃjātaṃ saṃkhyāya vaṇiksthāpayet || 04.2.23 ||

क्रेतृ-विक्रेत्रोरन्तर-पतितं आदायादन्यद्भवति ।। ०४.२.२४ ।।
kretṛ-vikretrorantara-patitaṃ ādāyādanyadbhavati || 04.2.24 ||

तेन धान्य-पण्य-निचयांश्चानुज्ञाताः कुर्युः ।। ०४.२.२५ ।।
tena dhānya-paṇya-nicayāṃścānujñātāḥ kuryuḥ || 04.2.25 ||

अन्यथा-निचितं एषां पण्य-अध्यक्षो गृह्णीयात् ।। ०४.२.२६ ।।
anyathā-nicitaṃ eṣāṃ paṇya-adhyakṣo gṛhṇīyāt || 04.2.26 ||

तेन धान्य-पण्य-विक्रये व्यवहरेतानुग्रहेण प्रजानां ।। ०४.२.२७ ।।
tena dhānya-paṇya-vikraye vyavaharetānugraheṇa prajānāṃ || 04.2.27 ||

अनुज्ञात-क्रयादुपरि चएषां स्व-देशीयानां पण्यानां पञ्चकं शतं आजीवं स्थापयेत् । पर-देशीयानां दशकं ।। ०४.२.२८ ।।
anujñāta-krayādupari caeṣāṃ sva-deśīyānāṃ paṇyānāṃ pañcakaṃ śataṃ ājīvaṃ sthāpayet | para-deśīyānāṃ daśakaṃ || 04.2.28 ||

ततः परं अर्घं वर्धयतां क्रये विक्रये वा भावयतां पण-शते पञ्च-पणाद्द्वि-शतो दण्डः ।। ०४.२.२९ ।।
tataḥ paraṃ arghaṃ vardhayatāṃ kraye vikraye vā bhāvayatāṃ paṇa-śate pañca-paṇāddvi-śato daṇḍaḥ || 04.2.29 ||

तेनार्घ-वृद्धौ दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.३० ।।
tenārgha-vṛddhau daṇḍa-vṛddhirvyākhyātā || 04.2.30 ||

सम्भूय-क्रये चएषां अविक्रीते नान्यं सम्भूय-क्रयं दद्यात् ।। ०४.२.३१ ।।
sambhūya-kraye caeṣāṃ avikrīte nānyaṃ sambhūya-krayaṃ dadyāt || 04.2.31 ||

पण्य-उपघाते चएषां अनुग्रहं कुर्यात् ।। ०४.२.३२ ।।
paṇya-upaghāte caeṣāṃ anugrahaṃ kuryāt || 04.2.32 ||

पण्य-बाहुल्यात्पण्य-अध्यक्षः सर्व-पण्यान्येक-मुखानि विक्रीणीत ।। ०४.२.३३ ।।
paṇya-bāhulyātpaṇya-adhyakṣaḥ sarva-paṇyānyeka-mukhāni vikrīṇīta || 04.2.33 ||

तेष्वविक्रीतेषु नान्ये विक्रीणीरन् ।। ०४.२.३४ ।।
teṣvavikrīteṣu nānye vikrīṇīran || 04.2.34 ||

तानि दिवस-वेतनेन विक्रीणीरन्ननुग्रहेण प्रजानां ।। ०४.२.३५ ।।
tāni divasa-vetanena vikrīṇīrannanugraheṇa prajānāṃ || 04.2.35 ||

देश-काल-अन्तरितानां तु पण्यानां प्रक्षेपं पण्य-निष्पत्तिं शुल्कं वृद्धिं अवक्रयं । ।। ०४.२.३६अ ब ।।
deśa-kāla-antaritānāṃ tu paṇyānāṃ prakṣepaṃ paṇya-niṣpattiṃ śulkaṃ vṛddhiṃ avakrayaṃ | || 04.2.36a ba ||

व्ययानन्यांश्च संख्याय स्थापयेदर्घं अर्घवित् ।। ०४.२.३६च्द् ।।
vyayānanyāṃśca saṃkhyāya sthāpayedarghaṃ arghavit || 04.2.36cd ||

दैवान्यष्टौ महा-भयानि अग्निरुदकं व्याधिर्दुर्भिक्षं मूषिका व्यालाः सर्पा रक्षांसिइति ।। ०४.३.०१ ।।
daivānyaṣṭau mahā-bhayāni agnirudakaṃ vyādhirdurbhikṣaṃ mūṣikā vyālāḥ sarpā rakṣāṃsiiti || 04.3.01 ||

तेभ्यो जन-पदं रक्षेत् ।। ०४.३.०२ ।।
tebhyo jana-padaṃ rakṣet || 04.3.02 ||

ग्रीष्मे बहिर्-अधिश्रयणं ग्रामाः कुर्युः । दश-मूली-संग्रहेणाधिष्ठिता वा ।। ०४.३.०३ ।।
grīṣme bahir-adhiśrayaṇaṃ grāmāḥ kuryuḥ | daśa-mūlī-saṃgraheṇādhiṣṭhitā vā || 04.3.03 ||

नागरिक-प्रणिधावग्नि-प्रतिषेधो व्याख्यातः । निशान्त-प्रणिधौ राज-परिग्रहे च ।। ०४.३.०४ ।।
nāgarika-praṇidhāvagni-pratiṣedho vyākhyātaḥ | niśānta-praṇidhau rāja-parigrahe ca || 04.3.04 ||

बलि-होम-स्वस्ति-वाचनैः पर्वसु चाग्नि-पूजाः कारयेत् ।। ०४.३.०५ ।।
bali-homa-svasti-vācanaiḥ parvasu cāgni-pūjāḥ kārayet || 04.3.05 ||

वर्षा-रात्रं आनूप-ग्रामाः पूर-वेलां उत्सृज्य वसेयुः ।। ०४.३.०६ ।।
varṣā-rātraṃ ānūpa-grāmāḥ pūra-velāṃ utsṛjya vaseyuḥ || 04.3.06 ||

काष्ठ-वेणु-नावश्चौपगृह्णीयुः ।। ०४.३.०७ ।।
kāṣṭha-veṇu-nāvaścaupagṛhṇīyuḥ || 04.3.07 ||

उह्यमानं अलाबु-दृति-प्लव-गण्डिका-वेणिकाभिस्तारयेयुः ।। ०४.३.०८ ।।
uhyamānaṃ alābu-dṛti-plava-gaṇḍikā-veṇikābhistārayeyuḥ || 04.3.08 ||

अनभिसरतां द्वादश-पणो दण्डः । अन्यत्र प्लव-हीनेभ्यः ।। ०४.३.०९ ।।
anabhisaratāṃ dvādaśa-paṇo daṇḍaḥ | anyatra plava-hīnebhyaḥ || 04.3.09 ||

पर्वसु च नदी-पूजाः कारयेत् ।। ०४.३.१० ।।
parvasu ca nadī-pūjāḥ kārayet || 04.3.10 ||

माया-योगविदो वेदविदो वा वर्षं अभिचरेयुः ।। ०४.३.११ ।।
māyā-yogavido vedavido vā varṣaṃ abhicareyuḥ || 04.3.11 ||

वर्ष-अवग्रहे शची-नाथ-गङ्गा-पर्वत-महा-कच्छ-पूजाः कारयेत् ।। ०४.३.१२ ।।
varṣa-avagrahe śacī-nātha-gaṅgā-parvata-mahā-kaccha-pūjāḥ kārayet || 04.3.12 ||

व्याधि-भयं औपनिषदिकैः प्रतीकारैः प्रतिकुर्युः । औषधैश्चिकित्सकाः शान्ति-प्रायश्चित्तैर्वा सिद्ध-तापसाः ।। ०४.३.१३ ।।
vyādhi-bhayaṃ aupaniṣadikaiḥ pratīkāraiḥ pratikuryuḥ | auṣadhaiścikitsakāḥ śānti-prāyaścittairvā siddha-tāpasāḥ || 04.3.13 ||

तेन मरको व्याख्यातः ।। ०४.३.१४ ।।
tena marako vyākhyātaḥ || 04.3.14 ||

तीर्थ-अभिषेचनं महा-कच्छ-वर्धनं गवां श्मशान-अवदोहनं कबन्ध-दहनं देव-रात्रिं च कारयेत् ।। ०४.३.१५ ।।
tīrtha-abhiṣecanaṃ mahā-kaccha-vardhanaṃ gavāṃ śmaśāna-avadohanaṃ kabandha-dahanaṃ deva-rātriṃ ca kārayet || 04.3.15 ||

पशु-व्याधि-मरके स्थान-अर्थ-नीराजनं स्व-दैवत-पूजनं च कारयेत् ।। ०४.३.१६ ।।
paśu-vyādhi-marake sthāna-artha-nīrājanaṃ sva-daivata-pūjanaṃ ca kārayet || 04.3.16 ||

दुर्भिक्षे राजा बीज-भक्त-उपग्रहं कृत्वाअनुग्रहं कुर्यात् । दुर्ग-सेतु-कर्म वा भक्त-अनुग्रहेण । भक्त-संविभागं वा । देश-निक्षेपं वा ।। ०४.३.१७ ।।
durbhikṣe rājā bīja-bhakta-upagrahaṃ kṛtvāanugrahaṃ kuryāt | durga-setu-karma vā bhakta-anugraheṇa | bhakta-saṃvibhāgaṃ vā | deśa-nikṣepaṃ vā || 04.3.17 ||

मित्राणि वा व्यपाश्रयेत । कर्शनं वमनं वा कुर्यात् ।। ०४.३.१८ ।।
mitrāṇi vā vyapāśrayeta | karśanaṃ vamanaṃ vā kuryāt || 04.3.18 ||

निष्पन्न-सस्यं अन्य-विषयं वा सजन-पदो यायात् । समुद्र-सरस्-तटाकानि वा संश्रयेत ।। ०४.३.१९ ।।
niṣpanna-sasyaṃ anya-viṣayaṃ vā sajana-pado yāyāt | samudra-saras-taṭākāni vā saṃśrayeta || 04.3.19 ||

धान्य-शाक-मूल-फल-आवापान्वा सेतुषु कुर्वीत । मृग-पशु-पक्षि-व्याल-मत्स्य-आरम्भान्वा ।। ०४.३.२० ।।
dhānya-śāka-mūla-phala-āvāpānvā setuṣu kurvīta | mṛga-paśu-pakṣi-vyāla-matsya-ārambhānvā || 04.3.20 ||

मूषिक-भये मार्जार-नकुल-उत्सर्गः ।। ०४.३.२१ ।।
mūṣika-bhaye mārjāra-nakula-utsargaḥ || 04.3.21 ||

तेषां ग्रहण-हिंसायां द्वादश-पणो दण्डः । शुनां अनिग्रहे चान्यत्रारण्य-चरेभ्यः ।। ०४.३.२२ ।।
teṣāṃ grahaṇa-hiṃsāyāṃ dvādaśa-paṇo daṇḍaḥ | śunāṃ anigrahe cānyatrāraṇya-carebhyaḥ || 04.3.22 ||

स्नुहि-क्षीर-लिप्तानि धान्यानि विसृजेद् । उपनिषद्-योग-युक्तानि वा ।। ०४.३.२३ ।।
snuhi-kṣīra-liptāni dhānyāni visṛjed | upaniṣad-yoga-yuktāni vā || 04.3.23 ||

मूषिक-करं वा प्रयुञ्जीत ।। ०४.३.२४ ।।
mūṣika-karaṃ vā prayuñjīta || 04.3.24 ||

शान्तिं वा सिद्ध-तापसाः कुर्युः ।। ०४.३.२५ ।।
śāntiṃ vā siddha-tāpasāḥ kuryuḥ || 04.3.25 ||

पर्वसु च मूषिक-पूजाः कारयेत् ।। ०४.३.२६ ।।
parvasu ca mūṣika-pūjāḥ kārayet || 04.3.26 ||

तेन शलभ-पक्षि-क्रिमि-भय-प्रतीकारा व्याख्याताः ।। ०४.३.२७ ।।
tena śalabha-pakṣi-krimi-bhaya-pratīkārā vyākhyātāḥ || 04.3.27 ||

व्याल-भये मदन-रस-युक्तानि पशु-शवानि प्रसृजेत् । मदन-कोद्रव-पूर्णान्यौदर्याणि वा ।। ०४.३.२८ ।।
vyāla-bhaye madana-rasa-yuktāni paśu-śavāni prasṛjet | madana-kodrava-pūrṇānyaudaryāṇi vā || 04.3.28 ||

लुब्धकाः श्व-गणिनो वा कूट-पञ्जर-अवपातैश्चरेयुः ।। ०४.३.२९ ।।
lubdhakāḥ śva-gaṇino vā kūṭa-pañjara-avapātaiścareyuḥ || 04.3.29 ||

आवरणिनः शस्त्र-पाणयो व्यालानभिहन्युः ।। ०४.३.३० ।।
āvaraṇinaḥ śastra-pāṇayo vyālānabhihanyuḥ || 04.3.30 ||

अनभिसर्तुर्द्वादश-पणो दण्डः ।। ०४.३.३१ ।।
anabhisarturdvādaśa-paṇo daṇḍaḥ || 04.3.31 ||

स एव लाभो व्याल-घातिनः ।। ०४.३.३२ ।।
sa eva lābho vyāla-ghātinaḥ || 04.3.32 ||

पर्वसु च पर्वत-पूजाः कारयेत् ।। ०४.३.३३ ।।
parvasu ca parvata-pūjāḥ kārayet || 04.3.33 ||

तेन मृग-पशु-पक्षि-संघ-ग्राह-प्रतीकारा व्याख्याताः ।। ०४.३.३४ ।।
tena mṛga-paśu-pakṣi-saṃgha-grāha-pratīkārā vyākhyātāḥ || 04.3.34 ||

सर्प-भये मन्त्रैरोषधिभिश्च जाङ्गुलीविदश्चरेयुः ।। ०४.३.३५ ।।
sarpa-bhaye mantrairoṣadhibhiśca jāṅgulīvidaścareyuḥ || 04.3.35 ||

सम्भूय वाअपि सर्पान्हन्युः ।। ०४.३.३६ ।।
sambhūya vāapi sarpānhanyuḥ || 04.3.36 ||

अथर्व-वेदविदो वाअभिचरेयुः ।। ०४.३.३७ ।।
atharva-vedavido vāabhicareyuḥ || 04.3.37 ||

पर्वसु च नाग-पूजाः कारयेत् ।। ०४.३.३८ ।।
parvasu ca nāga-pūjāḥ kārayet || 04.3.38 ||

तेनौदक-प्राणि-भय-प्रतीकारा व्याख्याताः ।। ०४.३.३९ ।।
tenaudaka-prāṇi-bhaya-pratīkārā vyākhyātāḥ || 04.3.39 ||

रक्षो-भये रक्षो-घ्नान्यथर्व-वेदविदो माया-योगविदो वा कर्माणि कुर्युः ।। ०४.३.४० ।।
rakṣo-bhaye rakṣo-ghnānyatharva-vedavido māyā-yogavido vā karmāṇi kuryuḥ || 04.3.40 ||

पर्वसु च वितर्दिच्-छत्र-उल्लोपिका-हस्त-पताकाच्-छाग-उपहारैश्चैत्य-पूजाः कारयेत् ।। ०४.३.४१ ।।
parvasu ca vitardic-chatra-ullopikā-hasta-patākāc-chāga-upahāraiścaitya-pūjāḥ kārayet || 04.3.41 ||

चरुं वश्चरामः इत्येवं सर्व-भयेष्वहो-रात्रं चरेयुः ।। ०४.३.४२ ।।
caruṃ vaścarāmaḥ ityevaṃ sarva-bhayeṣvaho-rātraṃ careyuḥ || 04.3.42 ||

सर्वत्र चौपहतान्पिताइवानुगृह्णीयात् ।। ०४.३.४३ ।।
sarvatra caupahatānpitāivānugṛhṇīyāt || 04.3.43 ||

माया-योगविदस्तस्माद्विषये सिद्ध-तापसाः । ।। ०४.३.४४अ ब ।।
māyā-yogavidastasmādviṣaye siddha-tāpasāḥ | || 04.3.44a ba ||

वसेयुः पूजिता राज्ञा दैव-आपत्-प्रतिकारिणः ।। ०४.३.४४च्द् ।।
vaseyuḥ pūjitā rājñā daiva-āpat-pratikāriṇaḥ || 04.3.44cd ||

समाहर्तृ-प्रणिधौ जन-पद-रक्षणं उक्तं ।। ०४.४.०१ ।।
samāhartṛ-praṇidhau jana-pada-rakṣaṇaṃ uktaṃ || 04.4.01 ||

तस्य कण्टक-शोधनं वक्ष्यामः ।। ०४.४.०२ ।।
tasya kaṇṭaka-śodhanaṃ vakṣyāmaḥ || 04.4.02 ||

समाहर्ता जन-पदे सिद्ध-तापस-प्रव्रजित-चक्र-चर-चारण-कुहक-प्रच्छन्दक-कार्तान्तिक-नैमित्तिक-मौहूर्तिक-चिकित्सक-उन्मत्त-मूक-बधिर-जड-अन्ध-वैदेहक-कारु-शिल्पि-कुशीलव-वेश-शौण्डिक-आपूपिक-पाक्व-मांसिक-औदनिक-व्यञ्जनान्प्रणिदध्यात् ।। ०४.४.०३ ।।
samāhartā jana-pade siddha-tāpasa-pravrajita-cakra-cara-cāraṇa-kuhaka-pracchandaka-kārtāntika-naimittika-mauhūrtika-cikitsaka-unmatta-mūka-badhira-jaḍa-andha-vaidehaka-kāru-śilpi-kuśīlava-veśa-śauṇḍika-āpūpika-pākva-māṃsika-audanika-vyañjanānpraṇidadhyāt || 04.4.03 ||

ते ग्रामाणां अध्यक्षाणां च शौच-आशौचं विद्युः ।। ०४.४.०४ ।।
te grāmāṇāṃ adhyakṣāṇāṃ ca śauca-āśaucaṃ vidyuḥ || 04.4.04 ||

यं चात्र गूढ-आजीविनं शङ्केत तं सत्त्रिणाअपसर्पयेत् ।। ०४.४.०५ ।।
yaṃ cātra gūḍha-ājīvinaṃ śaṅketa taṃ sattriṇāapasarpayet || 04.4.05 ||

धर्मस्थं विश्वास-उपगतं सत्त्री ब्रूयात् "असौ मे बन्धुरभियुक्तः । तस्यायं अनर्थः प्रतिक्रियताम् । अयं चार्थः प्रतिगृह्यताम्" इति ।। ०४.४.०६ ।।
dharmasthaṃ viśvāsa-upagataṃ sattrī brūyāt "asau me bandhurabhiyuktaḥ | tasyāyaṃ anarthaḥ pratikriyatām | ayaṃ cārthaḥ pratigṛhyatām" iti || 04.4.06 ||

स चेत्तथा कुर्यादुपदा-ग्राहक इति प्रवास्येत ।। ०४.४.०७ ।।
sa cettathā kuryādupadā-grāhaka iti pravāsyeta || 04.4.07 ||

तेन प्रदेष्टारो व्याख्याताः ।। ०४.४.०८ ।।
tena pradeṣṭāro vyākhyātāḥ || 04.4.08 ||

ग्राम-कूटं अध्यक्षं वा सत्त्री ब्रूयात् "असौ जाल्मः प्रभूत-द्रव्यः । तस्यायं अनर्थः । तेनएनं आहारयस्व" इति ।। ०४.४.०९ ।।
grāma-kūṭaṃ adhyakṣaṃ vā sattrī brūyāt "asau jālmaḥ prabhūta-dravyaḥ | tasyāyaṃ anarthaḥ | tenaenaṃ āhārayasva" iti || 04.4.09 ||

स चेत्तथा कुर्यादुत्कोचक इति प्रवास्येत ।। ०४.४.१० ।।
sa cettathā kuryādutkocaka iti pravāsyeta || 04.4.10 ||

कृतक-अभियुक्तो वा कूट-साक्षिणोअभिज्ञात-अनर्थ-वैपुल्येनऽरभेत ।। ०४.४.११ ।।
kṛtaka-abhiyukto vā kūṭa-sākṣiṇoabhijñāta-anartha-vaipulyena'rabheta || 04.4.11 ||

ते चेत्तथा कुर्युः कूट-साक्षिण इति प्रवास्येरन् ।। ०४.४.१२ ।।
te cettathā kuryuḥ kūṭa-sākṣiṇa iti pravāsyeran || 04.4.12 ||

तेन कूट-श्रावण-कारका व्याख्याताः ।। ०४.४.१३ ।।
tena kūṭa-śrāvaṇa-kārakā vyākhyātāḥ || 04.4.13 ||

यं वा मन्त्र-योग-मूल-कर्मभिः श्माशानिकैर्वा संवदन-करकं मन्येत तं सत्त्री ब्रूयात् "अमुष्य भार्यां स्नुषां दुहितरं वा कामये । सा मां प्रतिकामयताम् । अयं चार्थः प्रतिगृह्यताम्" इति ।। ०४.४.१४ ।।
yaṃ vā mantra-yoga-mūla-karmabhiḥ śmāśānikairvā saṃvadana-karakaṃ manyeta taṃ sattrī brūyāt "amuṣya bhāryāṃ snuṣāṃ duhitaraṃ vā kāmaye | sā māṃ pratikāmayatām | ayaṃ cārthaḥ pratigṛhyatām" iti || 04.4.14 ||

स चेत्तथा कुर्यात्संवदन-कारक इति प्रवास्येत ।। ०४.४.१५ ।।
sa cettathā kuryātsaṃvadana-kāraka iti pravāsyeta || 04.4.15 ||

तेन कृत्य-अभिचार-शीलौ व्याख्यातौ ।। ०४.४.१६ ।।
tena kṛtya-abhicāra-śīlau vyākhyātau || 04.4.16 ||

यं वा रसस्य कर्तारं क्रेतारं विक्रेतारं भैषज्य-आहार-व्यवहारिणं वा रसदं मन्येत तं सत्त्री ब्रूयात् "असौ मे शत्रुः । तस्यौपघातः क्रियताम् । अयं चार्थः प्रतिगृह्यताम्" इति ।। ०४.४.१७ ।।
yaṃ vā rasasya kartāraṃ kretāraṃ vikretāraṃ bhaiṣajya-āhāra-vyavahāriṇaṃ vā rasadaṃ manyeta taṃ sattrī brūyāt "asau me śatruḥ | tasyaupaghātaḥ kriyatām | ayaṃ cārthaḥ pratigṛhyatām" iti || 04.4.17 ||

स चेत्तथा कुर्याद्रसद इति प्रवास्येत ।। ०४.४.१८ ।।
sa cettathā kuryādrasada iti pravāsyeta || 04.4.18 ||

तेन मदन-योग-व्यवहारी व्याख्यातः ।। ०४.४.१९ ।।
tena madana-yoga-vyavahārī vyākhyātaḥ || 04.4.19 ||

यं वा नाना-लोह-क्षाराणां अङ्गार-भस्म-असंदंश-मुष्टिक-अधिकरणी-बिम्ब-टङ्क-मूषाणां अभीक्ष्ण-क्रेतारं मषी-भस्म-धूम-दिग्ध-हस्त-वस्त्र-लिङ्गं कर्मार-उपकरण-संसर्गं कूट-रूप-कारकं मन्येत तं सत्त्री शिष्यत्वेन संव्यवहारेण चानुप्रविश्य प्रज्ञापयेत् ।। ०४.४.२० ।।
yaṃ vā nānā-loha-kṣārāṇāṃ aṅgāra-bhasma-asaṃdaṃśa-muṣṭika-adhikaraṇī-bimba-ṭaṅka-mūṣāṇāṃ abhīkṣṇa-kretāraṃ maṣī-bhasma-dhūma-digdha-hasta-vastra-liṅgaṃ karmāra-upakaraṇa-saṃsargaṃ kūṭa-rūpa-kārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa cānupraviśya prajñāpayet || 04.4.20 ||

प्रज्ञातः कूट-रूप-कारक इति प्रवास्येत ।। ०४.४.२१ ।।
prajñātaḥ kūṭa-rūpa-kāraka iti pravāsyeta || 04.4.21 ||

तेन रागस्यापहर्ता कूट-सुवर्ण-व्यवहारी च व्याख्यातः ।। ०४.४.२२ ।।
tena rāgasyāpahartā kūṭa-suvarṇa-vyavahārī ca vyākhyātaḥ || 04.4.22 ||

आरब्धारस्तु हिंसायां गूढ-आजीवास्त्रयोदश । ।। ०४.४.२३अ ब ।।
ārabdhārastu hiṃsāyāṃ gūḍha-ājīvāstrayodaśa | || 04.4.23a ba ||

प्रवास्या निष्क्रय-अर्थं वा दद्युर्दोष-विशेषतः ।। ०४.४.२३च्द् ।।
pravāsyā niṣkraya-arthaṃ vā dadyurdoṣa-viśeṣataḥ || 04.4.23cd ||

सत्त्रि-प्रयोगादूर्ध्वं सिद्ध-व्यञ्जना माणवान्माणव-विद्याभिः प्रलोभयेयुः । प्रस्वापन-अन्तर्-धान-द्वार-अपोह-मन्त्रेण प्रतिरोधकान् । संवदन-मन्त्रेण पारतल्पिकान् ।। ०४.५.०१ ।।
sattri-prayogādūrdhvaṃ siddha-vyañjanā māṇavānmāṇava-vidyābhiḥ pralobhayeyuḥ | prasvāpana-antar-dhāna-dvāra-apoha-mantreṇa pratirodhakān | saṃvadana-mantreṇa pāratalpikān || 04.5.01 ||

तेषां कृत-उत्साहानां महान्तं संघं आदाय रात्रावन्यं ग्रामं उद्दिश्यान्यं ग्रामं कृतक-स्त्री-पुरुषं गत्वा ब्रूयुः "इहएव विद्या-प्रभावो दृश्यतां । कृच्छ्रः पर-ग्रामो गन्तुम्" इति ।। ०४.५.०२ ।।
teṣāṃ kṛta-utsāhānāṃ mahāntaṃ saṃghaṃ ādāya rātrāvanyaṃ grāmaṃ uddiśyānyaṃ grāmaṃ kṛtaka-strī-puruṣaṃ gatvā brūyuḥ "ihaeva vidyā-prabhāvo dṛśyatāṃ | kṛcchraḥ para-grāmo gantum" iti || 04.5.02 ||

ततो द्वार-अपोह-मन्त्रेण द्वाराण्यपोह्य "प्रविश्यताम्" इति ब्रूयुः ।। ०४.५.०३ ।।
tato dvāra-apoha-mantreṇa dvārāṇyapohya "praviśyatām" iti brūyuḥ || 04.5.03 ||

अन्तर्-धान-मन्त्रेण जाग्रतां आरक्षिणां मध्येन माणवानतिक्रामयेयुः ।। ०४.५.०४ ।।
antar-dhāna-mantreṇa jāgratāṃ ārakṣiṇāṃ madhyena māṇavānatikrāmayeyuḥ || 04.5.04 ||

प्रस्वापन-मन्त्रेण प्रस्वापयित्वा रक्षिणः शयाभिर्माणवैः संचारयेयुः ।। ०४.५.०५ ।।
prasvāpana-mantreṇa prasvāpayitvā rakṣiṇaḥ śayābhirmāṇavaiḥ saṃcārayeyuḥ || 04.5.05 ||

संवदन-मन्त्रेण भार्या-व्यञ्जनाः परेषां माणवैः सम्मोदयेयुः ।। ०४.५.०६ ।।
saṃvadana-mantreṇa bhāryā-vyañjanāḥ pareṣāṃ māṇavaiḥ sammodayeyuḥ || 04.5.06 ||

उपलब्ध-विद्या-प्रभावाणां पुरश्चरणा-आद्यादिशेयुरभिज्ञान-अर्थं ।। ०४.५.०७ ।।
upalabdha-vidyā-prabhāvāṇāṃ puraścaraṇā-ādyādiśeyurabhijñāna-arthaṃ || 04.5.07 ||

कृत-लक्षण-द्रव्येषु वा वेश्मसु कर्म कारयेयुः ।। ०४.५.०८ ।।
kṛta-lakṣaṇa-dravyeṣu vā veśmasu karma kārayeyuḥ || 04.5.08 ||

अनुप्रविष्टा वाएकत्र ग्राहयेयुः ।। ०४.५.०९ ।।
anupraviṣṭā vāekatra grāhayeyuḥ || 04.5.09 ||

कृत-लक्षण-द्रव्य-क्रय-विक्रय-आधानेषु योग-सुरा-मत्तान्वा ग्राहयेयुः ।। ०४.५.१० ।।
kṛta-lakṣaṇa-dravya-kraya-vikraya-ādhāneṣu yoga-surā-mattānvā grāhayeyuḥ || 04.5.10 ||

गृहीतान्पूर्व-अपदान-सहायाननुयुञ्जीत ।। ०४.५.११ ।।
gṛhītānpūrva-apadāna-sahāyānanuyuñjīta || 04.5.11 ||

पुराण-चोर-व्यञ्जना वा चोराननुप्रविष्टास्तथाएव कर्म कारयेयुर्ग्राहयेयुश्च ।। ०४.५.१२ ।।
purāṇa-cora-vyañjanā vā corānanupraviṣṭāstathāeva karma kārayeyurgrāhayeyuśca || 04.5.12 ||

गृहीतान्समाहर्ता पौर-जानपदानां दर्शयेत् "चोर-ग्रहणीं विद्यां अधीते राजा । तस्यौपदेशादिमे चोरा गृहीताः । भूयश्च ग्रहीष्यामि । वारयितव्यो वः स्व-जनः पाप-आचारह्" इति ।। ०४.५.१३ ।।
gṛhītānsamāhartā paura-jānapadānāṃ darśayet "cora-grahaṇīṃ vidyāṃ adhīte rājā | tasyaupadeśādime corā gṛhītāḥ | bhūyaśca grahīṣyāmi | vārayitavyo vaḥ sva-janaḥ pāpa-ācārah" iti || 04.5.13 ||

यं चात्रापसर्प-उपदेशेन शम्या-प्रतोद-आदीनां अपहर्तारं जानीयात्तं एषां प्रत्यादिशेत्"एष राज्ञः प्रभावः" इति ।। ०४.५.१४ ।।
yaṃ cātrāpasarpa-upadeśena śamyā-pratoda-ādīnāṃ apahartāraṃ jānīyāttaṃ eṣāṃ pratyādiśet"eṣa rājñaḥ prabhāvaḥ" iti || 04.5.14 ||

पुराण-चोर-गो-पालक-व्याध-श्व-गणिनश्च वन-चोर-आटविकाननुप्रविष्टाः प्रभूत-कूट-हिरण्य-कुप्य-भाण्डेषु सार्थ-व्रज-ग्रामेष्वेनानभियोजयेयुः ।। ०४.५.१५ ।।
purāṇa-cora-go-pālaka-vyādha-śva-gaṇinaśca vana-cora-āṭavikānanupraviṣṭāḥ prabhūta-kūṭa-hiraṇya-kupya-bhāṇḍeṣu sārtha-vraja-grāmeṣvenānabhiyojayeyuḥ || 04.5.15 ||

अभियोगे गूढ-बलैर्घातयेयुः । मदन-रस-युक्तेन वा पथ्य्-अदनेन ।। ०४.५.१६ ।।
abhiyoge gūḍha-balairghātayeyuḥ | madana-rasa-yuktena vā pathy-adanena || 04.5.16 ||

गृहीत-लोप्त्र-भारानायत-गत-परिश्रान्तान्प्रस्वपतः प्रहवणेषु योग-सुरा-मत्तान्वा ग्राहयेयुः ।। ०४.५.१७ ।।
gṛhīta-loptra-bhārānāyata-gata-pariśrāntānprasvapataḥ prahavaṇeṣu yoga-surā-mattānvā grāhayeyuḥ || 04.5.17 ||

पूर्ववच्च गृहीत्वाएनान्समाहर्ता प्ररूपयेत् । ।। ०४.५.१८अ ब ।।
pūrvavacca gṛhītvāenānsamāhartā prarūpayet | || 04.5.18a ba ||

सर्वज्ञ-ख्यापनं राज्ञः कारयन्राष्ट्र-वासिषु ।। ०४.५.१८च्द् ।।
sarvajña-khyāpanaṃ rājñaḥ kārayanrāṣṭra-vāsiṣu || 04.5.18cd ||

सिद्ध-प्रयोगादूर्ध्वं शङ्का-रूप-कर्म-अभिग्रहः ।। ०४.६.०१ ।।
siddha-prayogādūrdhvaṃ śaṅkā-rūpa-karma-abhigrahaḥ || 04.6.01 ||

क्षीण-दाय-कुटुम्बम् । अल्प-निर्वेशं । विपरीत-देश-जाति-गोत्र-नाम-कर्म-अपदेशं । प्रच्छन्न-वृत्ति-कर्माणं । ।। ०४.६.०२अ ।।
kṣīṇa-dāya-kuṭumbam | alpa-nirveśaṃ | viparīta-deśa-jāti-gotra-nāma-karma-apadeśaṃ | pracchanna-vṛtti-karmāṇaṃ | || 04.6.02a ||

मांस-सुरा-भक्ष्य-भोजन-गन्ध-माल्य-वस्त्र-विभूषणेषु प्रसक्तम् । अतिव्यय-कर्तारं । पुंश्चली-द्यूत-शौण्डिकेषु प्रसक्तम् । ।। ०४.६.०२ब ।।
māṃsa-surā-bhakṣya-bhojana-gandha-mālya-vastra-vibhūṣaṇeṣu prasaktam | ativyaya-kartāraṃ | puṃścalī-dyūta-śauṇḍikeṣu prasaktam | || 04.6.02ba ||

अभीक्ष्ण-प्रवासिनम् । अविज्ञात-स्थान-गमनम् । एकान्त-अरण्य-निष्कुट-विकाल-चारिणं । प्रच्छन्ने स-आमिषे वा देशे बहु-मन्त्र-संनिपातं । ।। ०४.६.०२क ।।
abhīkṣṇa-pravāsinam | avijñāta-sthāna-gamanam | ekānta-araṇya-niṣkuṭa-vikāla-cāriṇaṃ | pracchanne sa-āmiṣe vā deśe bahu-mantra-saṃnipātaṃ | || 04.6.02ka ||

सद्यः-क्षत-व्रणानां गूढ-प्रतीकार-कारयितारम् । अन्तर्-गृह-नित्यम् । अभ्यधिगन्तारं । कान्ता-परं । ।। ०४.६.०२ड ।।
sadyaḥ-kṣata-vraṇānāṃ gūḍha-pratīkāra-kārayitāram | antar-gṛha-nityam | abhyadhigantāraṃ | kāntā-paraṃ | || 04.6.02ḍa ||

पर-परिग्रहाणां पर-स्त्री-द्रव्य-वेश्मनां अभीक्ष्ण-प्रष्टारं । कुत्सित-कर्म-शास्त्र-उपकरण-संसर्गं । ।। ०४.६.०२ए ।।
para-parigrahāṇāṃ para-strī-dravya-veśmanāṃ abhīkṣṇa-praṣṭāraṃ | kutsita-karma-śāstra-upakaraṇa-saṃsargaṃ | || 04.6.02e ||

विरात्रे छन्न-कुड्यच्-छाया-संचारिणं । विरूप-द्रव्याणां अदेश-काल-विक्रेतारं । जात-वैरशयं । हीन-कर्म-जातिं । ।। ०४.६.०२फ़् ।।
virātre channa-kuḍyac-chāyā-saṃcāriṇaṃ | virūpa-dravyāṇāṃ adeśa-kāla-vikretāraṃ | jāta-vairaśayaṃ | hīna-karma-jātiṃ | || 04.6.02pha़् ||

विगूहमान-रूपं । लिङ्गेनऽलिङ्गिनं । लिङ्गिनं वा भिन्न-आचारं । पूर्व-कृत-अपदानं । स्व-कर्मभिरपदिष्टं । ।। ०४.६.०२ग् ।।
vigūhamāna-rūpaṃ | liṅgena'liṅginaṃ | liṅginaṃ vā bhinna-ācāraṃ | pūrva-kṛta-apadānaṃ | sva-karmabhirapadiṣṭaṃ | || 04.6.02g ||

नागरिक-महा-मात्र-दर्शने गुहमानं अपसरन्तं अनुच्छ्वास-उपवेशिनं आविग्नं शुष्क-भिन्न-स्वर-मुख-वर्णं । ।। ०४.६.०२ह् ।।
nāgarika-mahā-mātra-darśane guhamānaṃ apasarantaṃ anucchvāsa-upaveśinaṃ āvignaṃ śuṣka-bhinna-svara-mukha-varṇaṃ | || 04.6.02h ||

शस्त्र-हस्त-मनुष्य-सम्पात-त्रासिनं । हिंस्र-स्तेन-निधि-निक्षेप-अपहार-पर-प्रयोग-गूढ-आजीविनां अन्यतमं शङ्केत इति शङ्का-अभिग्रहः ।। ०४.६.०२इ ।।
śastra-hasta-manuṣya-sampāta-trāsinaṃ | hiṃsra-stena-nidhi-nikṣepa-apahāra-para-prayoga-gūḍha-ājīvināṃ anyatamaṃ śaṅketa iti śaṅkā-abhigrahaḥ || 04.6.02i ||

रूप-अभिग्रहस्तु नष्ट-अपहृतं अविद्यमानं तज्-जात-व्यवहारिषु निवेदयेत् ।। ०४.६.०३ ।।
rūpa-abhigrahastu naṣṭa-apahṛtaṃ avidyamānaṃ taj-jāta-vyavahāriṣu nivedayet || 04.6.03 ||

तच्चेन्निवेदितं आसाद्य प्रच्छादयेयुः साचिव्य-कर-दोषं आप्नुयुः ।। ०४.६.०४ ।।
taccenniveditaṃ āsādya pracchādayeyuḥ sācivya-kara-doṣaṃ āpnuyuḥ || 04.6.04 ||

अजानन्तोअस्य द्रव्यस्यातिसर्गेण मुच्येरन् ।। ०४.६.०५ ।।
ajānantoasya dravyasyātisargeṇa mucyeran || 04.6.05 ||

न चानिवेद्य संस्था-अध्यक्षस्य पुराण-भाण्डानां आधानं विक्रयं वा कुर्युः ।। ०४.६.०६ ।।
na cānivedya saṃsthā-adhyakṣasya purāṇa-bhāṇḍānāṃ ādhānaṃ vikrayaṃ vā kuryuḥ || 04.6.06 ||

तच्चेन्निवेदितं आसाद्येत । रूप-अभिगृहीतं आगमं पृच्छेत्"कुतस्ते लब्धम्" इति ।। ०४.६.०७ ।।
taccenniveditaṃ āsādyeta | rūpa-abhigṛhītaṃ āgamaṃ pṛcchet"kutaste labdham" iti || 04.6.07 ||

स चेत्ब्रूयात्"दायाद्यादवाप्तम् । अमुष्माल्लब्धं क्रीतं कारितं आधि-प्रच्छन्नम् । अयं अस्य देशः कालश्चौपसम्प्राप्तेः । अयं अस्यार्घः प्रमाणं लक्षणं मूल्यं च" इति । तस्यऽगम-समाधौ मुच्येत ।। ०४.६.०८ ।।
sa cetbrūyāt"dāyādyādavāptam | amuṣmāllabdhaṃ krītaṃ kāritaṃ ādhi-pracchannam | ayaṃ asya deśaḥ kālaścaupasamprāpteḥ | ayaṃ asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca" iti | tasya'gama-samādhau mucyeta || 04.6.08 ||

नाष्टिकश्चेत्तदेव प्रतिसंदध्यात् । यस्या पूर्वो दीर्घश्च परिभोगः शुचिर्वा देशस्तस्य द्रव्यं इति विद्यात् ।। ०४.६.०९ ।।
nāṣṭikaścettadeva pratisaṃdadhyāt | yasyā pūrvo dīrghaśca paribhogaḥ śucirvā deśastasya dravyaṃ iti vidyāt || 04.6.09 ||

चतुष्पद-द्विपदानां अपि हि रूप-लिङ्ग-सामान्यं भवति । किं अङ्ग पुनरेक-योनि-द्रव्य-कर्तृ-प्रसूतानां कुप्य-आभरण-भाण्डानां इति ।। ०४.६.१० ।।
catuṣpada-dvipadānāṃ api hi rūpa-liṅga-sāmānyaṃ bhavati | kiṃ aṅga punareka-yoni-dravya-kartṛ-prasūtānāṃ kupya-ābharaṇa-bhāṇḍānāṃ iti || 04.6.10 ||

स चेद्ब्रूयात्"याचितकं अवक्रीतकं आहितकं निक्षेपं उपनिधिं वैयावृत्य-कर्म वाअमुष्य" इति । तस्यापसार-प्रतिसंधानेन मुच्येत ।। ०४.६.११ ।।
sa cedbrūyāt"yācitakaṃ avakrītakaṃ āhitakaṃ nikṣepaṃ upanidhiṃ vaiyāvṛtya-karma vāamuṣya" iti | tasyāpasāra-pratisaṃdhānena mucyeta || 04.6.11 ||

नएवम् इत्यपसारो वा ब्रूयात् । रूप-अभिगृहीतः परस्य दान-कारणं आत्मनः प्रतिग्रह-कारणं उपलिङ्गनं वा दायक-दापक-निबन्धक-प्रतिग्राहक-उपद्रष्टृभिरुपश्रोतृभिर्वा प्रतिसमानयेत् ।। ०४.६.१२ ।।
naevam ityapasāro vā brūyāt | rūpa-abhigṛhītaḥ parasya dāna-kāraṇaṃ ātmanaḥ pratigraha-kāraṇaṃ upaliṅganaṃ vā dāyaka-dāpaka-nibandhaka-pratigrāhaka-upadraṣṭṛbhirupaśrotṛbhirvā pratisamānayet || 04.6.12 ||

उज्झित-प्रनष्ट-निष्पतित-उपलब्धस्य देश-काल-लाभ-उपलिङ्गनेन शुद्धिः ।। ०४.६.१३ ।।
ujjhita-pranaṣṭa-niṣpatita-upalabdhasya deśa-kāla-lābha-upaliṅganena śuddhiḥ || 04.6.13 ||

अशुद्धस्तच्च तावच्च दण्डं दद्यात् ।। ०४.६.१४ ।।
aśuddhastacca tāvacca daṇḍaṃ dadyāt || 04.6.14 ||

अन्यथा स्तेय-दण्डं भजेत इति रूप-अभिग्रहः । ।। ०४.६.१५ ।।
anyathā steya-daṇḍaṃ bhajeta iti rūpa-abhigrahaḥ | || 04.6.15 ||

कर्म-अभिग्रहस्तु मुषित-वेश्मनः प्रवेश-निष्कसनं अद्वारेण । द्वारस्य संधिना बीजेन वा वेधम् । उत्तम-अगारस्य जाल-वात-अयन-नीप्र-वेधम् । आरोहण-अवतरणे च कुड्यस्य वेधम् । उपखननं वा गूढ-द्रव्य-निक्षेपण-ग्रहण-उपायम् । उपदेश-उपलभ्यं अभ्यन्तरच्-छेद-उत्कर-परिमर्द-उपकरणं अभ्यन्तर-कृतं विद्यात् ।। ०४.६.१६ ।।
karma-abhigrahastu muṣita-veśmanaḥ praveśa-niṣkasanaṃ advāreṇa | dvārasya saṃdhinā bījena vā vedham | uttama-agārasya jāla-vāta-ayana-nīpra-vedham | ārohaṇa-avataraṇe ca kuḍyasya vedham | upakhananaṃ vā gūḍha-dravya-nikṣepaṇa-grahaṇa-upāyam | upadeśa-upalabhyaṃ abhyantarac-cheda-utkara-parimarda-upakaraṇaṃ abhyantara-kṛtaṃ vidyāt || 04.6.16 ||

विपर्यये बाह्य-कृतम् । उभयत उभय-कृतं ।। ०४.६.१७ ।।
viparyaye bāhya-kṛtam | ubhayata ubhaya-kṛtaṃ || 04.6.17 ||

अभ्यन्तर-कृते पुरुषं आसन्नं व्यसनिनं क्रूर-सहायं तस्कर-उपकरण-संसर्गं । स्त्रियं वा दरिद्र-कुलां अन्य-प्रसक्तां वा । ।। ०४.६.१८अ ।।
abhyantara-kṛte puruṣaṃ āsannaṃ vyasaninaṃ krūra-sahāyaṃ taskara-upakaraṇa-saṃsargaṃ | striyaṃ vā daridra-kulāṃ anya-prasaktāṃ vā | || 04.6.18a ||

परिचारक-जनं वा तद्-विध-आचारम् । अतिस्वप्नं । निद्रा-क्लान्तम् । आविग्नं- शुष्क-भिन्न-स्वर-मुख-वर्णम् । अनवस्थितम् । ।। ०४.६.१८ब ।।
paricāraka-janaṃ vā tad-vidha-ācāram | atisvapnaṃ | nidrā-klāntam | āvignaṃ- śuṣka-bhinna-svara-mukha-varṇam | anavasthitam | || 04.6.18ba ||

अतिप्रलापिनम् । उच्च-आरोहण-संरब्ध-गात्रं । विलून-निघृष्ट-भिन्न-पाटित-शरीर-वस्त्रं । जात-किण-संरब्ध-हस्त-पादं । ।। ०४.६.१८क ।।
atipralāpinam | ucca-ārohaṇa-saṃrabdha-gātraṃ | vilūna-nighṛṣṭa-bhinna-pāṭita-śarīra-vastraṃ | jāta-kiṇa-saṃrabdha-hasta-pādaṃ | || 04.6.18ka ||

पांसु-पूर्ण-केश-नखं विलून-भुग्न-केश-नखं वा । सम्यक्-स्नात-अनुलिप्तं तैल-प्रमृष्ट-गात्रं सद्यो-दौत-हस्त-पादं वा । ।। ०४.६.१८ड ।।
pāṃsu-pūrṇa-keśa-nakhaṃ vilūna-bhugna-keśa-nakhaṃ vā | samyak-snāta-anuliptaṃ taila-pramṛṣṭa-gātraṃ sadyo-dauta-hasta-pādaṃ vā | || 04.6.18ḍa ||

पांसु-पिच्छिलेषु तुल्य-पाद-पद-निक्षेपं । प्रवेश-निष्कसनयोर्वा तुल्य-माल्य-मद्य-गन्ध-वस्त्रच्-छेद-विलेपन-स्वेदं परीक्षेत ।। ०४.६.१८ए ।।
pāṃsu-picchileṣu tulya-pāda-pada-nikṣepaṃ | praveśa-niṣkasanayorvā tulya-mālya-madya-gandha-vastrac-cheda-vilepana-svedaṃ parīkṣeta || 04.6.18e ||

चोरं पारदारिकं वा विद्यात् ।। ०४.६.१९ ।।
coraṃ pāradārikaṃ vā vidyāt || 04.6.19 ||

सगोप-स्थानिको बाह्यं प्रदेष्टा चोर-मार्गणं । ।। ०४.६.२०अ ब ।।
sagopa-sthāniko bāhyaṃ pradeṣṭā cora-mārgaṇaṃ | || 04.6.20a ba ||

कुर्यान्नागरिकश्चान्तर्-दुर्गे निर्दिष्ट-हेतुभिः ।। ०४.६.२०च्द् ।।
kuryānnāgarikaścāntar-durge nirdiṣṭa-hetubhiḥ || 04.6.20cd ||

तैल-अभ्यक्तं आशु-मृतकं परीक्षेत ।। ०४.७.०१ ।।
taila-abhyaktaṃ āśu-mṛtakaṃ parīkṣeta || 04.7.01 ||

निष्कीर्ण-मूत्र-पुरीषं वात-पूर्ण-कोष्ठ-त्वक्कं शून-पाद-पाणिमान्मीलित-अक्षं सव्यञ्जन-कण्ठं पीटन-निरुद्ध-उच्छ्वास-हतं विद्यात् ।। ०४.७.०२ ।।
niṣkīrṇa-mūtra-purīṣaṃ vāta-pūrṇa-koṣṭha-tvakkaṃ śūna-pāda-pāṇimānmīlita-akṣaṃ savyañjana-kaṇṭhaṃ pīṭana-niruddha-ucchvāsa-hataṃ vidyāt || 04.7.02 ||

तं एव संकुचित-बाहु-सक्थिं उद्बन्ध-हतं विद्यात् ।। ०४.७.०३ ।।
taṃ eva saṃkucita-bāhu-sakthiṃ udbandha-hataṃ vidyāt || 04.7.03 ||

शून-पाणि-पाद-उदरं अपगत-अक्षं उद्वृत्त-नाभिं अवरोपितं विद्यात् ।। ०४.७.०४ ।।
śūna-pāṇi-pāda-udaraṃ apagata-akṣaṃ udvṛtta-nābhiṃ avaropitaṃ vidyāt || 04.7.04 ||

निस्तब्ध-गुद-अक्षं संदष्ट-जिह्वं आध्मात-उदरं उदक-हतं विद्यात् ।। ०४.७.०५ ।।
nistabdha-guda-akṣaṃ saṃdaṣṭa-jihvaṃ ādhmāta-udaraṃ udaka-hataṃ vidyāt || 04.7.05 ||

शोणित-अनुसिक्तं भग्न-भिन्न-गात्रं काष्ठैरश्मभिर्वा हतं विद्यात् ।। ०४.७.०६ ।।
śoṇita-anusiktaṃ bhagna-bhinna-gātraṃ kāṣṭhairaśmabhirvā hataṃ vidyāt || 04.7.06 ||

सम्भग्न-स्फुटित-गात्रं अवक्षिप्तं विद्यात् ।। ०४.७.०७ ।।
sambhagna-sphuṭita-gātraṃ avakṣiptaṃ vidyāt || 04.7.07 ||

श्याव-पाणि-पाद-दन्त-नखं शिथिल-मांस-रोम-चर्माणं फेन-उपदिग्ध-मुखं विष-हतं विद्यात् ।। ०४.७.०८ ।।
śyāva-pāṇi-pāda-danta-nakhaṃ śithila-māṃsa-roma-carmāṇaṃ phena-upadigdha-mukhaṃ viṣa-hataṃ vidyāt || 04.7.08 ||

तं एव सशोणित-दंशं सर्प-कीट-हतं विद्यात् । ।। ०४.७.०९ ।।
taṃ eva saśoṇita-daṃśaṃ sarpa-kīṭa-hataṃ vidyāt | || 04.7.09 ||

विक्षिप्त-वस्त्र-गात्रं अतिवन्त-विरिक्तं मदन-योग-हतं विद्यात् ।। ०४.७.१० ।।
vikṣipta-vastra-gātraṃ ativanta-viriktaṃ madana-yoga-hataṃ vidyāt || 04.7.10 ||

अतोअन्यतमेन कारणेन हतं हत्वा वा दण्ड-भयादुद्बद्ध-निकृत्त-कण्ठं विद्यात् ।। ०४.७.११ ।।
atoanyatamena kāraṇena hataṃ hatvā vā daṇḍa-bhayādudbaddha-nikṛtta-kaṇṭhaṃ vidyāt || 04.7.11 ||

विष-हतस्य भोजन-शेषं वयोभिः परीक्षेत ।। ०४.७.१२ ।।
viṣa-hatasya bhojana-śeṣaṃ vayobhiḥ parīkṣeta || 04.7.12 ||

हृदयादुद्धृत्याग्नौ प्रक्षिप्तं चिटिचिटायद्-इन्द्र-धनुर्-वर्णं वा विष-युक्तं विद्यात् । दग्धस्य हृदयं अदग्धं दृष्ट्वा वा ।। ०४.७.१३ ।।
hṛdayāduddhṛtyāgnau prakṣiptaṃ ciṭiciṭāyad-indra-dhanur-varṇaṃ vā viṣa-yuktaṃ vidyāt | dagdhasya hṛdayaṃ adagdhaṃ dṛṣṭvā vā || 04.7.13 ||

तस्य परिचारक-जनं वाग्-दण्ड-पारुष्य-अतिलब्धं मार्गेत । दुःख-उपहतं अन्य-प्रसक्तं वा स्त्री-जनं । दाय-वृत्ति-स्त्री-जन-अभिमन्तारं वा बन्धुं ।। ०४.७.१४ ।।
tasya paricāraka-janaṃ vāg-daṇḍa-pāruṣya-atilabdhaṃ mārgeta | duḥkha-upahataṃ anya-prasaktaṃ vā strī-janaṃ | dāya-vṛtti-strī-jana-abhimantāraṃ vā bandhuṃ || 04.7.14 ||

तदेव हत-उद्बद्धस्य परीक्षेत ।। ०४.७.१५ ।।
tadeva hata-udbaddhasya parīkṣeta || 04.7.15 ||

स्वयं उद्बद्धस्य वा विप्रकारं अयुक्तं मार्गेत ।। ०४.७.१६ ।।
svayaṃ udbaddhasya vā viprakāraṃ ayuktaṃ mārgeta || 04.7.16 ||

सर्वेषां वा स्त्री-दायाद्य-दोषः कर्म-स्पर्धा प्रतिपक्ष-द्वेषः पण्य-संस्था-समवायो वा विवाद-पदानां अन्यतमद्वा रोष-स्थानं ।। ०४.७.१७ ।।
sarveṣāṃ vā strī-dāyādya-doṣaḥ karma-spardhā pratipakṣa-dveṣaḥ paṇya-saṃsthā-samavāyo vā vivāda-padānāṃ anyatamadvā roṣa-sthānaṃ || 04.7.17 ||

रोष-निमित्तो घातः ।। ०४.७.१८ ।।
roṣa-nimitto ghātaḥ || 04.7.18 ||

स्वयं-आदिष्ट-पुरुषैर्वा । चोरैरर्थ-निमित्तं । सादृश्यादन्य-वैरिभिर्वा हतस्य घातं आसन्नेभ्यः परीक्षेत ।। ०४.७.१९ ।।
svayaṃ-ādiṣṭa-puruṣairvā | corairartha-nimittaṃ | sādṛśyādanya-vairibhirvā hatasya ghātaṃ āsannebhyaḥ parīkṣeta || 04.7.19 ||

येनऽहूतः सह स्थितः प्रस्थितो हत-भूमिं आनीतो वा तं अनुयुञ्जीत ।। ०४.७.२० ।।
yena'hūtaḥ saha sthitaḥ prasthito hata-bhūmiṃ ānīto vā taṃ anuyuñjīta || 04.7.20 ||

ये चास्य हत-भूमावासन्न-चरास्तानेक-एकशः पृच्छेत्"केनायं इहऽनीतो हतो वा । कः स-शस्त्रः संगूहमान उद्विग्नो वा युष्माभिर्दृष्टः" इति ।। ०४.७.२१ ।।
ye cāsya hata-bhūmāvāsanna-carāstāneka-ekaśaḥ pṛcchet"kenāyaṃ iha'nīto hato vā | kaḥ sa-śastraḥ saṃgūhamāna udvigno vā yuṣmābhirdṛṣṭaḥ" iti || 04.7.21 ||

ते यथा ब्रूयुस्तथाअनुयुञ्जीत ।। ०४.७.२२ ।।
te yathā brūyustathāanuyuñjīta || 04.7.22 ||

अनाथस्य शरीर-स्थं उपभोगं परिच्छदं । ।। ०४.७.२३अ ब ।।
anāthasya śarīra-sthaṃ upabhogaṃ paricchadaṃ | || 04.7.23a ba ||

वस्त्रं वेषं विभूषां वा दृष्ट्वा तद्-व्यवहारिणः ।। ०४.७.२३च्द् ।।
vastraṃ veṣaṃ vibhūṣāṃ vā dṛṣṭvā tad-vyavahāriṇaḥ || 04.7.23cd ||

अनुयुञ्जीत संयोगं निवासं वास-कारणं । ।। ०४.७.२४अ ब ।।
anuyuñjīta saṃyogaṃ nivāsaṃ vāsa-kāraṇaṃ | || 04.7.24a ba ||

कर्म च व्यवहारं च ततो मार्गणं आचरेत् ।। ०४.७.२४च्द् ।।
karma ca vyavahāraṃ ca tato mārgaṇaṃ ācaret || 04.7.24cd ||

रज्जु-शस्त्र-विषैर्वाअपि काम-क्रोध-वशेन यः । ।। ०४.७.२५अ ब ।।
rajju-śastra-viṣairvāapi kāma-krodha-vaśena yaḥ | || 04.7.25a ba ||

घातयेत्स्वयं आत्मानं स्त्री वा पापेन मोहिता ।। ०४.७.२५च्द् ।।
ghātayetsvayaṃ ātmānaṃ strī vā pāpena mohitā || 04.7.25cd ||

रज्जुना राज-मार्गे तांश्चण्डालेनापकर्षयेत् । ।। ०४.७.२६अ ब ।।
rajjunā rāja-mārge tāṃścaṇḍālenāpakarṣayet | || 04.7.26a ba ||

न श्मशान-विधिस्तेषां न सम्बन्धि-क्रियास्तथा ।। ०४.७.२६च्द् ।।
na śmaśāna-vidhisteṣāṃ na sambandhi-kriyāstathā || 04.7.26cd ||

बन्धुस्तेषां तु यः कुर्यात्प्रेत-कार्य-क्रिया-विधिं । ।। ०४.७.२७अ ब ।।
bandhusteṣāṃ tu yaḥ kuryātpreta-kārya-kriyā-vidhiṃ | || 04.7.27a ba ||

तद्-गतिं स चरेत्पश्चात्स्व-जनाद्वा प्रमुच्यते ।। ०४.७.२७च्द् ।।
tad-gatiṃ sa caretpaścātsva-janādvā pramucyate || 04.7.27cd ||

संवत्सरेण पतति पतितेन समाचरन् । ।। ०४.७.२८अ ब ।।
saṃvatsareṇa patati patitena samācaran | || 04.7.28a ba ||

याजन-अध्यापनाद्यौनात्तैश्चान्योअपि समाचरन् ।। ०४.७.२८च्द् ।।
yājana-adhyāpanādyaunāttaiścānyoapi samācaran || 04.7.28cd ||

मुषित-संनिधौ बाह्यानां अभ्यन्तराणां च साक्षिणां अभिशस्तस्य देश-जाति-गोत्र-नाम-कर्म-सार-सहाय-निवासाननुयुञ्जीत ।। ०४.८.०१ ।।
muṣita-saṃnidhau bāhyānāṃ abhyantarāṇāṃ ca sākṣiṇāṃ abhiśastasya deśa-jāti-gotra-nāma-karma-sāra-sahāya-nivāsānanuyuñjīta || 04.8.01 ||

तांश्चापदेशैः प्रतिसमानयेत् ।। ०४.८.०२ ।।
tāṃścāpadeśaiḥ pratisamānayet || 04.8.02 ||

ततः पूर्वस्याह्नः प्रचारं रात्रौ निवासं च<चा> ग्रहणादित्यनुयुञ्जीत ।। ०४.८.०३ ।।
tataḥ pūrvasyāhnaḥ pracāraṃ rātrau nivāsaṃ ca<cā> grahaṇādityanuyuñjīta || 04.8.03 ||

तस्यापसार-प्रतिसंधाने शुद्धः स्यात् । अन्यथा कर्म-प्राप्तः ।। ०४.८.०४ ।।
tasyāpasāra-pratisaṃdhāne śuddhaḥ syāt | anyathā karma-prāptaḥ || 04.8.04 ||

त्रि-रात्रादूर्ध्वं अग्राह्यः शङ्कितकः पृच्छा-अभावादन्यत्रौपकरण-दर्शनात् ।। ०४.८.०५ ।।
tri-rātrādūrdhvaṃ agrāhyaḥ śaṅkitakaḥ pṛcchā-abhāvādanyatraupakaraṇa-darśanāt || 04.8.05 ||

अचोरं चोर इत्यभिव्याहरतश्चोर-समो दण्डः । चोरं प्रच्छादयतश्च ।। ०४.८.०६ ।।
acoraṃ cora ityabhivyāharataścora-samo daṇḍaḥ | coraṃ pracchādayataśca || 04.8.06 ||

चोरेणाभिशस्तो वैर-द्वेषाभ्यां अपदिष्टकः शुद्धः स्यात् ।। ०४.८.०७ ।।
coreṇābhiśasto vaira-dveṣābhyāṃ apadiṣṭakaḥ śuddhaḥ syāt || 04.8.07 ||

शुद्धं परिवासयतः पूर्वः साहस-दण्डः ।। ०४.८.०८ ।।
śuddhaṃ parivāsayataḥ pūrvaḥ sāhasa-daṇḍaḥ || 04.8.08 ||

शङ्का-निष्पन्नं उपकरण-मन्त्रि-सहाय-रूप-वैयावृत्य-करान्निष्पादयेत् ।। ०४.८.०९ ।।
śaṅkā-niṣpannaṃ upakaraṇa-mantri-sahāya-rūpa-vaiyāvṛtya-karānniṣpādayet || 04.8.09 ||

कर्मणश्च प्रदेश-द्रव्य-आदान-अंश-विभागैः प्रतिसमानयेत् ।। ०४.८.१० ।।
karmaṇaśca pradeśa-dravya-ādāna-aṃśa-vibhāgaiḥ pratisamānayet || 04.8.10 ||

एतेषां कारणानां अनभिसंधाने विप्रलपन्तं अचोरं विद्यात् ।। ०४.८.११ ।।
eteṣāṃ kāraṇānāṃ anabhisaṃdhāne vipralapantaṃ acoraṃ vidyāt || 04.8.11 ||

दृश्यते ह्यचोरोअपि चोर-मार्गे यदृच्छया संनिपाते चोर-वेष-शस्त्र-भाण्ड-सामान्येन गृह्यमाणश्चोर-भाण्डस्यौपवासेन वा । यथाअणि-माण्डव्यः कर्म-क्लेश-भयादचोरः "चोरोअस्मि" इति ब्रुवाणः ।। ०४.८.१२ ।।
dṛśyate hyacoroapi cora-mārge yadṛcchayā saṃnipāte cora-veṣa-śastra-bhāṇḍa-sāmānyena gṛhyamāṇaścora-bhāṇḍasyaupavāsena vā | yathāaṇi-māṇḍavyaḥ karma-kleśa-bhayādacoraḥ "coroasmi" iti bruvāṇaḥ || 04.8.12 ||

तस्मात्समाप्त-करणं नियमयेत् ।। ०४.८.१३ ।।
tasmātsamāpta-karaṇaṃ niyamayet || 04.8.13 ||

मन्द-अपराधं बालं वृद्धं व्याधितं मत्तं उन्मत्तं क्षुत्-पिपासा-अध्व-क्लान्तं अत्याशितं आमक-अशितं दुर्बलं वा न कर्म कारयेत् ।। ०४.८.१४ ।।
manda-aparādhaṃ bālaṃ vṛddhaṃ vyādhitaṃ mattaṃ unmattaṃ kṣut-pipāsā-adhva-klāntaṃ atyāśitaṃ āmaka-aśitaṃ durbalaṃ vā na karma kārayet || 04.8.14 ||

तुल्य शील-पुंश्चली-प्रापाविक-कथा-अवकाश-भोजन-दातृभिरपसर्पयेत् ।। ०४.८.१५ ।।
tulya śīla-puṃścalī-prāpāvika-kathā-avakāśa-bhojana-dātṛbhirapasarpayet || 04.8.15 ||

एवं अतिसंदध्यात् । यथा वा निक्षेप-अपहारे व्याख्यातं ।। ०४.८.१६ ।।
evaṃ atisaṃdadhyāt | yathā vā nikṣepa-apahāre vyākhyātaṃ || 04.8.16 ||

आप्त-दोषं कर्म कारयेत् । न त्वेव स्त्रियं गर्भिणीं सूतिकां वा मास-अवर-प्रजातां ।। ०४.८.१७ ।।
āpta-doṣaṃ karma kārayet | na tveva striyaṃ garbhiṇīṃ sūtikāṃ vā māsa-avara-prajātāṃ || 04.8.17 ||

स्त्रियास्त्वर्ध-कर्म । वाक्य-अनुयोगो वा ।। ०४.८.१८ ।।
striyāstvardha-karma | vākya-anuyogo vā || 04.8.18 ||

ब्राह्मणस्य सत्त्रि-परिग्रहः श्रुतवतस्तपस्विनश्च ।। ०४.८.१९ ।।
brāhmaṇasya sattri-parigrahaḥ śrutavatastapasvinaśca || 04.8.19 ||

तस्यातिक्रम उत्तमो दण्डः कर्तुः कारयितुश्च । कर्मणा व्यापादनेन च ।। ०४.८.२० ।।
tasyātikrama uttamo daṇḍaḥ kartuḥ kārayituśca | karmaṇā vyāpādanena ca || 04.8.20 ||

व्यावहारिकं कर्म-चतुष्कं षड्दण्डाः । सप्त कशाः । द्वावुपरि-निबन्धौ । उदक-नालिका च ।। ०४.८.२१ ।।
vyāvahārikaṃ karma-catuṣkaṃ ṣaḍdaṇḍāḥ | sapta kaśāḥ | dvāvupari-nibandhau | udaka-nālikā ca || 04.8.21 ||

परं पाप-कर्मणां नव वेत्र-लताः । द्वादश कशाः । द्वावूरु-वेष्टौ । विंशतिर्नक्त-माल-लताः । द्वात्रिंशत्-तलाः । द्वौ वृश्चिक-बन्धौ । उल्लंबने च द्वे । सूची हस्तस्य । यवागू-पीतस्य एक-पर्व-दहनं अङ्गुल्याः । स्नेह-पीतस्य प्रतापनं एकं अहः । शिशिर-रात्रौ बल्बज-अग्र-शय्या च ।। ०४.८.२२ ।।
paraṃ pāpa-karmaṇāṃ nava vetra-latāḥ | dvādaśa kaśāḥ | dvāvūru-veṣṭau | viṃśatirnakta-māla-latāḥ | dvātriṃśat-talāḥ | dvau vṛścika-bandhau | ullaṃbane ca dve | sūcī hastasya | yavāgū-pītasya eka-parva-dahanaṃ aṅgulyāḥ | sneha-pītasya pratāpanaṃ ekaṃ ahaḥ | śiśira-rātrau balbaja-agra-śayyā ca || 04.8.22 ||

इत्यष्टादशकं कर्म ।। ०४.८.२३ ।।
ityaṣṭādaśakaṃ karma || 04.8.23 ||

तस्य-उपकरणं प्रमाणं प्रहरणं प्रधरणं अवधारणं च खर-पट्टादागमयेत् ।। ०४.८.२४ ।।
tasya-upakaraṇaṃ pramāṇaṃ praharaṇaṃ pradharaṇaṃ avadhāraṇaṃ ca khara-paṭṭādāgamayet || 04.8.24 ||

दिवस-अन्तरं एक-एकं च कर्म कारयेत् ।। ०४.८.२५ ।।
divasa-antaraṃ eka-ekaṃ ca karma kārayet || 04.8.25 ||

पूर्व-कृत-अपदानं प्रतिज्ञायापहरन्तं एक-देश-दृष्ट-द्रव्यं कर्मणा रूपेण वा गृहीतं राज-कोशं अवस्तृणन्तं कर्म-वध्यं वा राज-वचनात्समस्तं व्यस्तं अभ्यस्तं वा कर्म कारयेत् ।। ०४.८.२६ ।।
pūrva-kṛta-apadānaṃ pratijñāyāpaharantaṃ eka-deśa-dṛṣṭa-dravyaṃ karmaṇā rūpeṇa vā gṛhītaṃ rāja-kośaṃ avastṛṇantaṃ karma-vadhyaṃ vā rāja-vacanātsamastaṃ vyastaṃ abhyastaṃ vā karma kārayet || 04.8.26 ||

सर्व-अपराधेष्वपीडनीयो ब्राह्मणः ।। ०४.८.२७ ।।
sarva-aparādheṣvapīḍanīyo brāhmaṇaḥ || 04.8.27 ||

तस्याभिशस्त-अङ्को ललाटे स्याद्व्यवहार-पतनाय । स्तेयो श्वा । मनुष्य-वधे कबन्धः । गुरु-तल्पे भगम् । सुरा-पाने मद्य-ध्वजः ।। ०४.८.२८ ।।
tasyābhiśasta-aṅko lalāṭe syādvyavahāra-patanāya | steyo śvā | manuṣya-vadhe kabandhaḥ | guru-talpe bhagam | surā-pāne madya-dhvajaḥ || 04.8.28 ||

ब्राह्मणं पाप-कर्माणं उद्घुष्याङ्क-कृत-व्रणं । ।। ०४.८.२९अ ब ।।
brāhmaṇaṃ pāpa-karmāṇaṃ udghuṣyāṅka-kṛta-vraṇaṃ | || 04.8.29a ba ||

कुर्यान्निर्विषयं राजा वासयेदाकरेषु वा ।। ०४.८.२९च्द् ।।
kuryānnirviṣayaṃ rājā vāsayedākareṣu vā || 04.8.29cd ||

समाहर्तृ-प्रदेष्टारः पूर्वं अध्यक्षाणां अध्यक्ष-पुरुषाणां च नियमनं कुर्युः ।। ०४.९.०१ ।।
samāhartṛ-pradeṣṭāraḥ pūrvaṃ adhyakṣāṇāṃ adhyakṣa-puruṣāṇāṃ ca niyamanaṃ kuryuḥ || 04.9.01 ||

खनि-सार-कर्म-अन्तेभ्यः सारं रत्नं वाअपहरतः शुद्ध-वधः ।। ०४.९.०२ ।।
khani-sāra-karma-antebhyaḥ sāraṃ ratnaṃ vāapaharataḥ śuddha-vadhaḥ || 04.9.02 ||

फल्गु-द्रव्य-कर्म-अन्तेभ्यः फल्गु द्रव्यं उपस्करं वा पूर्वः साहस-दण्डः ।। ०४.९.०३ ।।
phalgu-dravya-karma-antebhyaḥ phalgu dravyaṃ upaskaraṃ vā pūrvaḥ sāhasa-daṇḍaḥ || 04.9.03 ||

पण्य-भूमिभ्यो वा राज-पण्यं माष-मूल्यादूर्ध्वं आपाद-मूल्यादित्यपहरतो द्वादश-पणो दण्डः । आ-द्वि-पाद-मूल्यादिति चतुर्-विंशति-पणः । आ-त्रि-पाद-मूल्यादिति षट्-त्रिंशत्-पणः । आ-पण-मूल्यादित्यष्ट-चत्वारिंशत्-पणः । आ-द्वि-पण-मूल्यादिति पूर्वः साहस-दण्डः । आ-चतुष्पण-मूल्यादिति मध्यमः । आ-अष्ट-पण-मूल्यादित्युत्तमः । आ-दश-पण-मूल्याद् इति वधः ।। ०४.९.०४ ।।
paṇya-bhūmibhyo vā rāja-paṇyaṃ māṣa-mūlyādūrdhvaṃ āpāda-mūlyādityapaharato dvādaśa-paṇo daṇḍaḥ | ā-dvi-pāda-mūlyāditi catur-viṃśati-paṇaḥ | ā-tri-pāda-mūlyāditi ṣaṭ-triṃśat-paṇaḥ | ā-paṇa-mūlyādityaṣṭa-catvāriṃśat-paṇaḥ | ā-dvi-paṇa-mūlyāditi pūrvaḥ sāhasa-daṇḍaḥ | ā-catuṣpaṇa-mūlyāditi madhyamaḥ | ā-aṣṭa-paṇa-mūlyādityuttamaḥ | ā-daśa-paṇa-mūlyād iti vadhaḥ || 04.9.04 ||

कोष्ठ-पण्य-कुप्य-आयुध-अगारेभ्यः कुप्य-भाण्ड-उपस्कर-अपहारेष्वर्ध-मूल्येषु एत एव दण्डाः ।। ०४.९.०५ ।।
koṣṭha-paṇya-kupya-āyudha-agārebhyaḥ kupya-bhāṇḍa-upaskara-apahāreṣvardha-mūlyeṣu eta eva daṇḍāḥ || 04.9.05 ||

कोश-भाण्ड-अगार-अक्ष-शालाभ्यश्चतुर्-भाग-मूल्येषु एत एव द्वि-गुणा दण्डाः ।। ०४.९.०६ ।।
kośa-bhāṇḍa-agāra-akṣa-śālābhyaścatur-bhāga-mūlyeṣu eta eva dvi-guṇā daṇḍāḥ || 04.9.06 ||

चोराणां अभिप्रधर्षणे चित्रो घातः ।। ०४.९.०७ ।।
corāṇāṃ abhipradharṣaṇe citro ghātaḥ || 04.9.07 ||

इति राज-परिग्रहेषु व्याख्यातं ।। ०४.९.०८ ।।
iti rāja-parigraheṣu vyākhyātaṃ || 04.9.08 ||

बाह्येषु तु प्रच्छन्नं अहनि क्षेत्र-खल-वेश्म-आपणेभ्यः कुप्य-भाण्डं उपस्करं वा माष-मूल्यादूर्ध्वं आ-पाद-मूल्यादित्यपहरतस्त्रि-पणो दण्डः । गोमय-प्रदेहेन वा प्रलिप्यावघोषणम् आ-द्वि-पाद-मूल्यादिति षट्-पणः । गोमय-भस्मना वा प्रलिप्यावघोषणम् । आ-त्रि-पाद-मूल्यादिति नव-पणः । गोमय-भस्मना वा प्रलिप्यावघोषणम् । शराव-मेखलया वा आ-पण-मूल्यादिति द्वादश-पणः । मुण्डनं प्रव्राजनं वा आ-द्वि-पण-मूल्यादिति चतुर्-विंशति-पणः । मुण्डस्यैष्टका-शकलेन प्रव्राजनं वा आ-चतुष्-पण-मूल्यादिति षट्-त्रिंशत्-पणह् आ-पञ्च-पण-मूल्याद् इत्यष्ट-चत्वारिंशत्-पणः । आ-दश-पण-मूल्यादिति पूर्वः साहस-दण्डह् आ-विंशति-पण-मूल्यादित्द्विशतह् आ-त्रिंशत्-पण-मूल्यादिति पञ्च-शतह् आ-चत्वारिंशत्-पण-मूल्यादिति साहस्रह् आ-पञ्चाशत्-पण-मूल्यादिति वधः ।। ०४.९.०९ ।।
bāhyeṣu tu pracchannaṃ ahani kṣetra-khala-veśma-āpaṇebhyaḥ kupya-bhāṇḍaṃ upaskaraṃ vā māṣa-mūlyādūrdhvaṃ ā-pāda-mūlyādityapaharatastri-paṇo daṇḍaḥ | gomaya-pradehena vā pralipyāvaghoṣaṇam ā-dvi-pāda-mūlyāditi ṣaṭ-paṇaḥ | gomaya-bhasmanā vā pralipyāvaghoṣaṇam | ā-tri-pāda-mūlyāditi nava-paṇaḥ | gomaya-bhasmanā vā pralipyāvaghoṣaṇam | śarāva-mekhalayā vā ā-paṇa-mūlyāditi dvādaśa-paṇaḥ | muṇḍanaṃ pravrājanaṃ vā ā-dvi-paṇa-mūlyāditi catur-viṃśati-paṇaḥ | muṇḍasyaiṣṭakā-śakalena pravrājanaṃ vā ā-catuṣ-paṇa-mūlyāditi ṣaṭ-triṃśat-paṇah ā-pañca-paṇa-mūlyād ityaṣṭa-catvāriṃśat-paṇaḥ | ā-daśa-paṇa-mūlyāditi pūrvaḥ sāhasa-daṇḍah ā-viṃśati-paṇa-mūlyāditdviśatah ā-triṃśat-paṇa-mūlyāditi pañca-śatah ā-catvāriṃśat-paṇa-mūlyāditi sāhasrah ā-pañcāśat-paṇa-mūlyāditi vadhaḥ || 04.9.09 ||

प्रसह्य दिवा रात्रौ वाआन्तर्यामिकं अपहरतोअर्ध-मूल्येषु एत एव दण्डाः ।। ०४.९.१० ।।
prasahya divā rātrau vāāntaryāmikaṃ apaharatoardha-mūlyeṣu eta eva daṇḍāḥ || 04.9.10 ||

प्रसह्य दिवा रात्रौ वा सशस्त्रस्यापहरतश्चतुर्-भाग-मूल्येषु एत एव द्वि-गुणा दण्डाः ।। ०४.९.११ ।।
prasahya divā rātrau vā saśastrasyāpaharataścatur-bhāga-mūlyeṣu eta eva dvi-guṇā daṇḍāḥ || 04.9.11 ||

कुटुंबिक-अध्यक्ष-मुख्य-स्वामिनां कूट-शासन-मुद्रा-कर्मसु पूर्व-मध्य-उत्तम-वधा दण्डाः । यथा-अपराधं वा ।। ०४.९.१२ ।।
kuṭuṃbika-adhyakṣa-mukhya-svāmināṃ kūṭa-śāsana-mudrā-karmasu pūrva-madhya-uttama-vadhā daṇḍāḥ | yathā-aparādhaṃ vā || 04.9.12 ||

धर्मस्थश्चेद्विवदमानं पुरुषं तर्जयति भर्त्सयत्यपसारयत्यभिग्रसते वा पूर्वं अस्मै साहस-दण्डं कुर्यात् । वाक्-पारुष्ये द्वि-गुणं ।। ०४.९.१३ ।।
dharmasthaścedvivadamānaṃ puruṣaṃ tarjayati bhartsayatyapasārayatyabhigrasate vā pūrvaṃ asmai sāhasa-daṇḍaṃ kuryāt | vāk-pāruṣye dvi-guṇaṃ || 04.9.13 ||

पृच्छ्यं न पृच्छति । अपृच्छ्यं पृच्छति । पृष्ट्वा वा विसृजति । शिक्षयति । स्मारयति । पूर्वं ददाति वा । इति मध्यमं अस्मै साहस-दण्डं कुर्यात् ।। ०४.९.१४ ।।
pṛcchyaṃ na pṛcchati | apṛcchyaṃ pṛcchati | pṛṣṭvā vā visṛjati | śikṣayati | smārayati | pūrvaṃ dadāti vā | iti madhyamaṃ asmai sāhasa-daṇḍaṃ kuryāt || 04.9.14 ||

देयं देशं न पृच्छति । अदेयं देशं पृच्छति । कार्यं अदेशेनातिवाहयति । छलेनातिहरति । काल-हरणेन श्रान्तं अपवाहयति । मार्ग-आपन्नं वाक्यं उत्क्रमयति । मति-साहाय्यं साक्षिभ्यो ददाति । तारित-अनुशिष्टं कार्यं पुनरपि गृह्णाति । उत्तमं अस्मै साहस-दण्डं कुर्यात् ।। ०४.९.१५ ।।
deyaṃ deśaṃ na pṛcchati | adeyaṃ deśaṃ pṛcchati | kāryaṃ adeśenātivāhayati | chalenātiharati | kāla-haraṇena śrāntaṃ apavāhayati | mārga-āpannaṃ vākyaṃ utkramayati | mati-sāhāyyaṃ sākṣibhyo dadāti | tārita-anuśiṣṭaṃ kāryaṃ punarapi gṛhṇāti | uttamaṃ asmai sāhasa-daṇḍaṃ kuryāt || 04.9.15 ||

पुनर्-अपराधे द्वि-गुणं स्थानाद्व्यवरोपणं च ।। ०४.९.१६ ।।
punar-aparādhe dvi-guṇaṃ sthānādvyavaropaṇaṃ ca || 04.9.16 ||

लेखकश्चेदुक्तं न लिखति । अनुक्तं लिखति । दुरुक्तं उपलिखति । सूक्तं उल्लिखति । अर्थ-उत्पत्तिं वा विकल्पयति । इति पूर्वं अस्मै साहस-दण्डं कुर्याद् । यथा-अपराधं वा ।। ०४.९.१७ ।।
lekhakaśceduktaṃ na likhati | anuktaṃ likhati | duruktaṃ upalikhati | sūktaṃ ullikhati | artha-utpattiṃ vā vikalpayati | iti pūrvaṃ asmai sāhasa-daṇḍaṃ kuryād | yathā-aparādhaṃ vā || 04.9.17 ||

धर्मस्थः प्रदेष्टा वा हैरण्य-दण्डं अदण्ड्ये क्षिपति क्षेप-द्वि-गुणं अस्मै दण्डं कुर्यात् । हीन-अतिरिक्त-अष्ट-गुणं वा ।। ०४.९.१८ ।।
dharmasthaḥ pradeṣṭā vā hairaṇya-daṇḍaṃ adaṇḍye kṣipati kṣepa-dvi-guṇaṃ asmai daṇḍaṃ kuryāt | hīna-atirikta-aṣṭa-guṇaṃ vā || 04.9.18 ||

शरीर-दण्डं क्षिपति शारीरं एव दण्डं भजेत । निष्क्रय-द्वि-गुणं वा ।। ०४.९.१९ ।।
śarīra-daṇḍaṃ kṣipati śārīraṃ eva daṇḍaṃ bhajeta | niṣkraya-dvi-guṇaṃ vā || 04.9.19 ||

यं वा भूतं अर्थं नाशयति अभूतं अर्थं करोति तद्-अष्ट-गुणं दण्डं दद्यात् ।। ०४.९.२० ।।
yaṃ vā bhūtaṃ arthaṃ nāśayati abhūtaṃ arthaṃ karoti tad-aṣṭa-guṇaṃ daṇḍaṃ dadyāt || 04.9.20 ||

धर्मस्थीये चारके बन्धन-अगारे वा शय्या-आसन-भोजन-उच्चार-संचार-रोध-बन्धनेषु त्रि-पण-उत्तरा दण्डाः कर्तुः कारयितुश्च ।। ०४.९.२१ ।।
dharmasthīye cārake bandhana-agāre vā śayyā-āsana-bhojana-uccāra-saṃcāra-rodha-bandhaneṣu tri-paṇa-uttarā daṇḍāḥ kartuḥ kārayituśca || 04.9.21 ||

चारकादभियुक्तं मुञ्चतो निष्पातयतो वा मध्यमः साहस-दण्डः । अभियोग-दानं च । बन्धन-अगारात्सर्व-स्वं वधश्च ।। ०४.९.२२ ।।
cārakādabhiyuktaṃ muñcato niṣpātayato vā madhyamaḥ sāhasa-daṇḍaḥ | abhiyoga-dānaṃ ca | bandhana-agārātsarva-svaṃ vadhaśca || 04.9.22 ||

बन्धन-अगार-अध्यक्षस्य संरुद्धकं अनाख्याय चारयतश्चतुर्-विंशति-पणो दण्डः । कर्म कारयतो द्वि-गुणः । स्थान-अन्यत्वं गमयतोअन्न-पानं वा रुन्धतः षण्-णवतिर्दण्डः । परिक्लेशयत उत्कोटयतो वा मध्यमः साहस-दण्डः । घ्नतः साहस्रः ।। ०४.९.२३ ।।
bandhana-agāra-adhyakṣasya saṃruddhakaṃ anākhyāya cārayataścatur-viṃśati-paṇo daṇḍaḥ | karma kārayato dvi-guṇaḥ | sthāna-anyatvaṃ gamayatoanna-pānaṃ vā rundhataḥ ṣaṇ-ṇavatirdaṇḍaḥ | parikleśayata utkoṭayato vā madhyamaḥ sāhasa-daṇḍaḥ | ghnataḥ sāhasraḥ || 04.9.23 ||

परिगृहीतां दासीं आहितिकां वा संरुद्धिकां अधिचरतः पूर्वः साहस-दण्डः । चोर-डामरिक-भार्यां मध्यमः । संरुद्धिकां आर्यां उत्तमः ।। ०४.९.२४ ।।
parigṛhītāṃ dāsīṃ āhitikāṃ vā saṃruddhikāṃ adhicarataḥ pūrvaḥ sāhasa-daṇḍaḥ | cora-ḍāmarika-bhāryāṃ madhyamaḥ | saṃruddhikāṃ āryāṃ uttamaḥ || 04.9.24 ||

संरुद्धस्य वा तत्रएव घातः ।। ०४.९.२५ ।।
saṃruddhasya vā tatraeva ghātaḥ || 04.9.25 ||

तदेवाक्षण-गृहीतायां आर्यायां विद्यात् । दास्यां पूर्वः साहस-दण्डः ।। ०४.९.२६ ।।
tadevākṣaṇa-gṛhītāyāṃ āryāyāṃ vidyāt | dāsyāṃ pūrvaḥ sāhasa-daṇḍaḥ || 04.9.26 ||

चारकं अभित्त्वा निष्पातयतो मध्यमः । भित्त्वा वधः । बन्धन-अगारात्सर्व-स्वं वधश्च ।। ०४.९.२७ ।।
cārakaṃ abhittvā niṣpātayato madhyamaḥ | bhittvā vadhaḥ | bandhana-agārātsarva-svaṃ vadhaśca || 04.9.27 ||

एवं अर्थ-चरान्पूर्वं राजा दण्डेन शोधयेत् । ।। ०४.९.२८अ ब ।।
evaṃ artha-carānpūrvaṃ rājā daṇḍena śodhayet | || 04.9.28a ba ||

शोधयेयुश्च शुद्धास्ते पौर-जानपदान्दमैः ।। ०४.९.२८च्द् ।।
śodhayeyuśca śuddhāste paura-jānapadāndamaiḥ || 04.9.28cd ||

तीर्थ-घात-ग्रन्थि-भेद-ऊर्ध्व-कराणां प्रथमेअपराधे संदेशच्-छेदनं चतुष्-पञ्चाशत्-पणो वा दण्डः । द्वितीये छेदनं पणस्य शत्यो वा दण्डः । तृतीये दक्षिण-हस्त-वधश्चतुः-शतो वा दण्डः । चतुर्थे यथा-कामी वधः ।। ०४.१०.०१ ।।
tīrtha-ghāta-granthi-bheda-ūrdhva-karāṇāṃ prathameaparādhe saṃdeśac-chedanaṃ catuṣ-pañcāśat-paṇo vā daṇḍaḥ | dvitīye chedanaṃ paṇasya śatyo vā daṇḍaḥ | tṛtīye dakṣiṇa-hasta-vadhaścatuḥ-śato vā daṇḍaḥ | caturthe yathā-kāmī vadhaḥ || 04.10.01 ||

पञ्च-विंशति-पण-अवरेषु कुक्कुट-नकुल-मार्जार-श्व-सूकर-स्तेयेषु हिंसायां वा चतुष्-पञ्चाशत्-पणो दण्डः । नास-अग्रच्-छेदनं वा चण्डाल-अरण्य-चराणां अर्ध-दण्डाः ।। ०४.१०.०२ ।।
pañca-viṃśati-paṇa-avareṣu kukkuṭa-nakula-mārjāra-śva-sūkara-steyeṣu hiṃsāyāṃ vā catuṣ-pañcāśat-paṇo daṇḍaḥ | nāsa-agrac-chedanaṃ vā caṇḍāla-araṇya-carāṇāṃ ardha-daṇḍāḥ || 04.10.02 ||

पाश-जाल-कूट-अवपातेषु बद्धानां मृग-पशु-पक्षि-व्याल-मत्स्यानां आदाने तच्च तावच्च दण्डः ।। ०४.१०.०३ ।।
pāśa-jāla-kūṭa-avapāteṣu baddhānāṃ mṛga-paśu-pakṣi-vyāla-matsyānāṃ ādāne tacca tāvacca daṇḍaḥ || 04.10.03 ||

मृग-द्रव्य-वनान्मृग-द्रव्य-अपहारे शात्यो दण्डः ।। ०४.१०.०४ ।।
mṛga-dravya-vanānmṛga-dravya-apahāre śātyo daṇḍaḥ || 04.10.04 ||

बिंब-विहार-मृग-पक्षि-स्तेये हिंसायां वा द्वि-गुणो दण्डः ।। ०४.१०.०५ ।।
biṃba-vihāra-mṛga-pakṣi-steye hiṃsāyāṃ vā dvi-guṇo daṇḍaḥ || 04.10.05 ||

कारु-शिल्पि-कुशीलव-तपस्विनां क्षुद्रक-द्रव्य-अपहारे शत्यो दण्डः । स्थूलक-द्रव्य-अपहारे द्वि-शतः । कृषि-द्रव्य-अपहारे च ।। ०४.१०.०६ ।।
kāru-śilpi-kuśīlava-tapasvināṃ kṣudraka-dravya-apahāre śatyo daṇḍaḥ | sthūlaka-dravya-apahāre dvi-śataḥ | kṛṣi-dravya-apahāre ca || 04.10.06 ||

दुर्गं अकृत-प्रवेशस्य प्रविशतः प्राकारच्-छिद्राद्वा निक्षेपं गृहीत्वाअपसरतः काण्डरा-वधो । द्वि-शातो वा दण्डः ।। ०४.१०.०७ ।।
durgaṃ akṛta-praveśasya praviśataḥ prākārac-chidrādvā nikṣepaṃ gṛhītvāapasarataḥ kāṇḍarā-vadho | dvi-śāto vā daṇḍaḥ || 04.10.07 ||

चक्र-युक्तं नावं क्षुद्र-पशुं वाअपहरत एक-पाद-वधः । त्रि-शतो वा दण्डः ।। ०४.१०.०८ ।।
cakra-yuktaṃ nāvaṃ kṣudra-paśuṃ vāapaharata eka-pāda-vadhaḥ | tri-śato vā daṇḍaḥ || 04.10.08 ||

कूट-काकण्य्-अक्ष-अराला-शलाका-हस्त-विषम-कारिण एक-हस्त-वधः । चतुः-शतो वा दण्डः ।। ०४.१०.०९ ।।
kūṭa-kākaṇy-akṣa-arālā-śalākā-hasta-viṣama-kāriṇa eka-hasta-vadhaḥ | catuḥ-śato vā daṇḍaḥ || 04.10.09 ||

स्तेन-पारदारिकयोः साचिव्य-कर्मणि स्त्रियाः संगृहीतायाश्च कर्ण-नासाच्-छेदनम् । पञ्च-शतो वा दण्डः । पुंषो द्वि-गुणः ।। ०४.१०.१० ।।
stena-pāradārikayoḥ sācivya-karmaṇi striyāḥ saṃgṛhītāyāśca karṇa-nāsāc-chedanam | pañca-śato vā daṇḍaḥ | puṃṣo dvi-guṇaḥ || 04.10.10 ||

महा-पशुं एकं दासं दासीं वाअपहरतः प्रेत-भाण्डं वा विक्रीणानस्य द्वि-पाद-वधः । षट्-छतो वा दण्डः ।। ०४.१०.११ ।।
mahā-paśuṃ ekaṃ dāsaṃ dāsīṃ vāapaharataḥ preta-bhāṇḍaṃ vā vikrīṇānasya dvi-pāda-vadhaḥ | ṣaṭ-chato vā daṇḍaḥ || 04.10.11 ||

वर्ण-उत्तमानां गुरूणां च हस्त-पाद-लङ्घने राज-यान-वाहन-आद्य्-आरोहणे चएक-हस्त-पाद-वधः । सप्त-शतो वा दण्डः ।। ०४.१०.१२ ।।
varṇa-uttamānāṃ gurūṇāṃ ca hasta-pāda-laṅghane rāja-yāna-vāhana-ādy-ārohaṇe caeka-hasta-pāda-vadhaḥ | sapta-śato vā daṇḍaḥ || 04.10.12 ||

शूद्रस्य ब्राह्मण-वादिनो देव-द्रव्यं अवस्तृणतो राज-द्विष्टं आदिशतो द्वि-नेत्र-भेदिनश्च योग-अञ्जनेनान्धत्वम् । अष्ट-शतो वा दण्डः ।। ०४.१०.१३ ।।
śūdrasya brāhmaṇa-vādino deva-dravyaṃ avastṛṇato rāja-dviṣṭaṃ ādiśato dvi-netra-bhedinaśca yoga-añjanenāndhatvam | aṣṭa-śato vā daṇḍaḥ || 04.10.13 ||

चोरं पारदारिकं वा मोक्षयतो राज-शासनं ऊनं अतिरिक्तं वा लिखतः कन्यां दासीं वा सहिरण्यं अपरहतः कूट-व्यवहारिणो विमांस-विक्रयिणश्च वाम-हस्त-द्वि-पाद-वधो । नव-शतो वा दण्डः ।। ०४.१०.१४ ।।
coraṃ pāradārikaṃ vā mokṣayato rāja-śāsanaṃ ūnaṃ atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ vā sahiraṇyaṃ aparahataḥ kūṭa-vyavahāriṇo vimāṃsa-vikrayiṇaśca vāma-hasta-dvi-pāda-vadho | nava-śato vā daṇḍaḥ || 04.10.14 ||

मानुष-मांस-विक्रये वधः ।। ०४.१०.१५ ।।
mānuṣa-māṃsa-vikraye vadhaḥ || 04.10.15 ||

देव-पशु-प्रतिमा-मनुष्य-क्षेत्र-गृह-हिरण्य-सुवर्ण-रत्न-सस्य-अपहारिण उत्तमो दण्डः । शुद्ध-वधो वा ।। ०४.१०.१६ ।।
deva-paśu-pratimā-manuṣya-kṣetra-gṛha-hiraṇya-suvarṇa-ratna-sasya-apahāriṇa uttamo daṇḍaḥ | śuddha-vadho vā || 04.10.16 ||

पुरुषं चापराधं च कारणं गुरु-लाघवं । ।। ०४.१०.१७अ ब ।।
puruṣaṃ cāparādhaṃ ca kāraṇaṃ guru-lāghavaṃ | || 04.10.17a ba ||

अनुबन्धं तदात्वं च देश-कालौ समीक्ष्य च ।। ०४.१०.१७च्द् ।।
anubandhaṃ tadātvaṃ ca deśa-kālau samīkṣya ca || 04.10.17cd ||

उत्तम-अवर-मध्यत्वं प्रदेष्टा दण्ड-कर्मणि । ।। ०४.१०.१८अ ब ।।
uttama-avara-madhyatvaṃ pradeṣṭā daṇḍa-karmaṇi | || 04.10.18a ba ||

राज्ञश्च प्रकृतीनां च कल्पयेदन्तरा स्थितः ।। ०४.१०.१८च्द् ।।
rājñaśca prakṛtīnāṃ ca kalpayedantarā sthitaḥ || 04.10.18cd ||

कलहे घ्नतः पुरुषं चित्रो घातः ।। ०४.११.०१ ।।
kalahe ghnataḥ puruṣaṃ citro ghātaḥ || 04.11.01 ||

सप्त-रात्रस्यान्तर्-मृते शुद्ध-वधः । पक्षस्यान्तरुत्तमः । मासस्यान्तः पञ्च-शतः समुत्थान-व्ययश्च ।। ०४.११.०२ ।।
sapta-rātrasyāntar-mṛte śuddha-vadhaḥ | pakṣasyāntaruttamaḥ | māsasyāntaḥ pañca-śataḥ samutthāna-vyayaśca || 04.11.02 ||

शस्त्रेण प्रहरत उत्तमो दण्डः ।। ०४.११.०३ ।।
śastreṇa praharata uttamo daṇḍaḥ || 04.11.03 ||

मदेन हस्त-वधः । मोहेन द्वि-शतः ।। ०४.११.०४ ।।
madena hasta-vadhaḥ | mohena dvi-śataḥ || 04.11.04 ||

वधे वधः ।। ०४.११.०५ ।।
vadhe vadhaḥ || 04.11.05 ||

प्रहारेण गर्भं पातयत उत्तमो दण्डः । भैषज्येन मध्यमः । परिक्लेशेन पूर्वः साहस-दण्डः ।। ०४.११.०६ ।।
prahāreṇa garbhaṃ pātayata uttamo daṇḍaḥ | bhaiṣajyena madhyamaḥ | parikleśena pūrvaḥ sāhasa-daṇḍaḥ || 04.11.06 ||

प्रसभ-स्त्री-पुरुष-घातक-अभिसारक-निग्राहक-अवघोषक-अवस्कन्दक-उपवेधकान्पथि-वेश्म-प्रतिरोधकान्राज-हस्त्य्-अश्व-रथानां हिंसकान्स्तेनान्वा शूलानारोहयेयुः ।। ०४.११.०७ ।।
prasabha-strī-puruṣa-ghātaka-abhisāraka-nigrāhaka-avaghoṣaka-avaskandaka-upavedhakānpathi-veśma-pratirodhakānrāja-hasty-aśva-rathānāṃ hiṃsakānstenānvā śūlānārohayeyuḥ || 04.11.07 ||

यश्चएनान्दहेदपनयेद्वा स तं एव दण्डं लभेत । साहसं उत्तमं वा ।। ०४.११.०८ ।।
yaścaenāndahedapanayedvā sa taṃ eva daṇḍaṃ labheta | sāhasaṃ uttamaṃ vā || 04.11.08 ||

हिंस्र-स्तेनानां भक्त-वास-उपकरण-अग्नि-मन्त्र-दान-वैयावृत्य-कर्मसुउत्तमो दण्डः । परिभाषणं अविज्ञाते ।। ०४.११.०९ ।।
hiṃsra-stenānāṃ bhakta-vāsa-upakaraṇa-agni-mantra-dāna-vaiyāvṛtya-karmasuuttamo daṇḍaḥ | paribhāṣaṇaṃ avijñāte || 04.11.09 ||

हिंस्र-स्तेनानां पुत्र-दारं असमन्त्रं विसृजेत् । समन्त्रं आददीत ।। ०४.११.१० ।।
hiṃsra-stenānāṃ putra-dāraṃ asamantraṃ visṛjet | samantraṃ ādadīta || 04.11.10 ||

राज्य-कामुकं अन्तःपुर-प्रधर्षकं अटव्य्-अमित्र-उत्साहकं दुर्ग-राष्ट्र-दण्ड-कोपकं वा शिरो-हस्त-प्रदीपिकं घातयेत् ।। ०४.११.११ ।।
rājya-kāmukaṃ antaḥpura-pradharṣakaṃ aṭavy-amitra-utsāhakaṃ durga-rāṣṭra-daṇḍa-kopakaṃ vā śiro-hasta-pradīpikaṃ ghātayet || 04.11.11 ||

ब्राह्मणं तमः प्रवेशयेत् ।। ०४.११.१२ ।।
brāhmaṇaṃ tamaḥ praveśayet || 04.11.12 ||

मातृ-पितृ-पुत्र-भ्रात्र्-आचार्य-तपस्वि-घातकं वाअ-त्वक्-शिरः-प्रादीपिकं घातयेत् ।। ०४.११.१३ ।।
mātṛ-pitṛ-putra-bhrātr-ācārya-tapasvi-ghātakaṃ vāa-tvak-śiraḥ-prādīpikaṃ ghātayet || 04.11.13 ||

तेषां आक्रोशे जिह्वाच्-छेदः । अङ्ग-अभिरदने तद्-अङ्गान्मोच्यः ।। ०४.११.१४ ।।
teṣāṃ ākrośe jihvāc-chedaḥ | aṅga-abhiradane tad-aṅgānmocyaḥ || 04.11.14 ||

यदृच्छा-घाते पुंसः पशु-यूथ-स्तेये च शुद्ध-वधः ।। ०४.११.१५ ।।
yadṛcchā-ghāte puṃsaḥ paśu-yūtha-steye ca śuddha-vadhaḥ || 04.11.15 ||

दश-अवरं च यूथं विद्यात् ।। ०४.११.१६ ।।
daśa-avaraṃ ca yūthaṃ vidyāt || 04.11.16 ||

उदक-धारणं सेतुं भिन्दतस्तत्रएवाप्सु निमज्जनम् । अनुदकं उत्तमः साहस-दण्डः । भग्न-उत्सृष्टकं मध्यमः ।। ०४.११.१७ ।।
udaka-dhāraṇaṃ setuṃ bhindatastatraevāpsu nimajjanam | anudakaṃ uttamaḥ sāhasa-daṇḍaḥ | bhagna-utsṛṣṭakaṃ madhyamaḥ || 04.11.17 ||

विष-दायकं पुरुषं स्त्रियं च पुरुषघ्नीं अपः प्रवेशयेदगर्भिणीम् । गर्भिणीं मास-अवर-प्रजातां ।। ०४.११.१८ ।।
viṣa-dāyakaṃ puruṣaṃ striyaṃ ca puruṣaghnīṃ apaḥ praveśayedagarbhiṇīm | garbhiṇīṃ māsa-avara-prajātāṃ || 04.11.18 ||

पति-गुरु-प्रजा-घातिकां अग्नि-विषदां संधिच्-छेदिकां वा गोभिः पाटयेत् ।। ०४.११.१९ ।।
pati-guru-prajā-ghātikāṃ agni-viṣadāṃ saṃdhic-chedikāṃ vā gobhiḥ pāṭayet || 04.11.19 ||

विवीत-क्षेत्र-खल-वेश्म-द्रव्य-हस्ति-वन-आदीपिकं अग्निना दाहयेत् ।। ०४.११.२० ।।
vivīta-kṣetra-khala-veśma-dravya-hasti-vana-ādīpikaṃ agninā dāhayet || 04.11.20 ||

राज-आक्रोशक-मन्त्र-भेदकयोरनिष्ट-प्रवृत्तिकस्य ब्राह्मण-महानस-अवलेहिनश्च जिह्वां उत्पाटयेत् ।। ०४.११.२१ ।।
rāja-ākrośaka-mantra-bhedakayoraniṣṭa-pravṛttikasya brāhmaṇa-mahānasa-avalehinaśca jihvāṃ utpāṭayet || 04.11.21 ||

प्रहरण-आवरण-स्तेनं अनायुधीयं इषुभिर्घातयेत् ।। ०४.११.२२ ।।
praharaṇa-āvaraṇa-stenaṃ anāyudhīyaṃ iṣubhirghātayet || 04.11.22 ||

आयुधीयस्यौत्तमः ।। ०४.११.२३ ।।
āyudhīyasyauttamaḥ || 04.11.23 ||

मेढ्र-फल-उपघातिनस्तदेवच्छेदयेत् ।। ०४.११.२४ ।।
meḍhra-phala-upaghātinastadevacchedayet || 04.11.24 ||

जिह्वा-नास-उपघाते संदंश-वधः ।। ०४.११.२५ ।।
jihvā-nāsa-upaghāte saṃdaṃśa-vadhaḥ || 04.11.25 ||

एते शास्त्रेष्वनुगताः क्लेश-दण्डा महात्मनां । ।। ०४.११.२६अ ब ।।
ete śāstreṣvanugatāḥ kleśa-daṇḍā mahātmanāṃ | || 04.11.26a ba ||

अक्लिष्टानां तु पापानां धर्म्यः शुद्ध-वधः स्मृतः ।। ०४.११.२६च्द् ।।
akliṣṭānāṃ tu pāpānāṃ dharmyaḥ śuddha-vadhaḥ smṛtaḥ || 04.11.26cd ||

सवर्णां अप्राप्त-फलां प्रकुर्वतो हस्त-वधः । चतुः-शतो वा दण्डः ।। ०४.१२.०१ ।।
savarṇāṃ aprāpta-phalāṃ prakurvato hasta-vadhaḥ | catuḥ-śato vā daṇḍaḥ || 04.12.01 ||

मृतायां वधः ।। ०४.१२.०२ ।।
mṛtāyāṃ vadhaḥ || 04.12.02 ||

प्राप्त-फलां प्रकुर्वतो मध्यमा-प्रदेशिनी-वधो । द्वि-शतो वा दण्डः ।। ०४.१२.०३ ।।
prāpta-phalāṃ prakurvato madhyamā-pradeśinī-vadho | dvi-śato vā daṇḍaḥ || 04.12.03 ||

पितुश्चावहीनं दद्यात् ।। ०४.१२.०४ ।।
pituścāvahīnaṃ dadyāt || 04.12.04 ||

न च प्राकाम्यं अकामायां लब्भेत ।। ०४.१२.०५ ।।
na ca prākāmyaṃ akāmāyāṃ labbheta || 04.12.05 ||

सकामायां चतुष्-पञ्चाशत्-पणो दण्डः । स्त्रियास्त्वर्ध-दण्डः ।। ०४.१२.०६ ।।
sakāmāyāṃ catuṣ-pañcāśat-paṇo daṇḍaḥ | striyāstvardha-daṇḍaḥ || 04.12.06 ||

पर-शुल्क-अवरुद्धायां हस्त-वधः । चतुः-शतो वा दण्डः । शुल्क-दानं च ।। ०४.१२.०७ ।।
para-śulka-avaruddhāyāṃ hasta-vadhaḥ | catuḥ-śato vā daṇḍaḥ | śulka-dānaṃ ca || 04.12.07 ||

सप्त-आर्तव-प्रजातां वरणादूर्ध्वं अलभमानः प्रकृत्य प्राकामी स्यात् । न च पितुरवहीनं दद्यात् ।। ०४.१२.०८ ।।
sapta-ārtava-prajātāṃ varaṇādūrdhvaṃ alabhamānaḥ prakṛtya prākāmī syāt | na ca pituravahīnaṃ dadyāt || 04.12.08 ||

ऋतु-प्रतिरोधिभिः स्वाम्यादपक्रामति ।। ०४.१२.०९ ।।
ṛtu-pratirodhibhiḥ svāmyādapakrāmati || 04.12.09 ||

त्रि-वर्ष-प्रजात-आर्तवायास्तुल्यो गन्तुं अदोषः । ततः परं अतुल्योअप्यनलंकृतायाः ।। ०४.१२.१० ।।
tri-varṣa-prajāta-ārtavāyāstulyo gantuṃ adoṣaḥ | tataḥ paraṃ atulyoapyanalaṃkṛtāyāḥ || 04.12.10 ||

पितृ-द्रव्य-आदाने स्तेयं भजेत ।। ०४.१२.११ ।।
pitṛ-dravya-ādāne steyaṃ bhajeta || 04.12.11 ||

परं उद्दिश्यान्यस्य विन्दतो द्वि-शतो दण्डः ।। ०४.१२.१२ ।।
paraṃ uddiśyānyasya vindato dvi-śato daṇḍaḥ || 04.12.12 ||

न च प्राकांयं अकामायां लभेत ।। ०४.१२.१३ ।।
na ca prākāṃyaṃ akāmāyāṃ labheta || 04.12.13 ||

कन्यां अन्यां दर्शयित्वाअन्यां प्रयच्छतः शत्यो दण्डस्तुल्यायाम् । हीनायां द्वि-गुणः ।। ०४.१२.१४ ।।
kanyāṃ anyāṃ darśayitvāanyāṃ prayacchataḥ śatyo daṇḍastulyāyām | hīnāyāṃ dvi-guṇaḥ || 04.12.14 ||

प्रकर्मण्यकुमार्याश्चतुष्-पञ्चाशत्-पणो दण्डः । शुल्क-व्यय-कर्मणी च प्रतिदद्यात् ।। ०४.१२.१५ ।।
prakarmaṇyakumāryāścatuṣ-pañcāśat-paṇo daṇḍaḥ | śulka-vyaya-karmaṇī ca pratidadyāt || 04.12.15 ||

अवस्थाय तज्-जातं पश्चात्-कृता द्वि-गुणं दद्यात् ।। ०४.१२.१६ ।।
avasthāya taj-jātaṃ paścāt-kṛtā dvi-guṇaṃ dadyāt || 04.12.16 ||

अन्य-शोणित-उपधाने द्विशतो दण्डः । मिथ्या-अभिशंसिनश्च पुंसः ।। ०४.१२.१७ ।।
anya-śoṇita-upadhāne dviśato daṇḍaḥ | mithyā-abhiśaṃsinaśca puṃsaḥ || 04.12.17 ||

शुल्क-व्यय-कर्मणी च जीयेत ।। ०४.१२.१८ ।।
śulka-vyaya-karmaṇī ca jīyeta || 04.12.18 ||

न च प्राकांयं अकामायां लभेत ।। ०४.१२.१९ ।।
na ca prākāṃyaṃ akāmāyāṃ labheta || 04.12.19 ||

स्त्री-प्रकृता सकामा समाना द्वादश-पणं दण्डं दद्यात् । प्रकर्त्री द्वि-गुणं ।। ०४.१२.२० ।।
strī-prakṛtā sakāmā samānā dvādaśa-paṇaṃ daṇḍaṃ dadyāt | prakartrī dvi-guṇaṃ || 04.12.20 ||

अकामायाः शत्यो दण्ड आत्म-राग-अर्थम् । शुल्क-दानं च ।। ०४.१२.२१ ।।
akāmāyāḥ śatyo daṇḍa ātma-rāga-artham | śulka-dānaṃ ca || 04.12.21 ||

स्वयं प्रकृता राज-दास्यं गच्छेत् ।। ०४.१२.२२ ।।
svayaṃ prakṛtā rāja-dāsyaṃ gacchet || 04.12.22 ||

बहिर्-ग्रामस्य प्रकृतायां मिथ्या-अभिशंसने च द्वि-गुणो दण्डः ।। ०४.१२.२३ ।।
bahir-grāmasya prakṛtāyāṃ mithyā-abhiśaṃsane ca dvi-guṇo daṇḍaḥ || 04.12.23 ||

प्रसह्य कन्यां अपहरतो द्वि-शतः । ससुवर्णां उत्तमः ।। ०४.१२.२४ ।।
prasahya kanyāṃ apaharato dvi-śataḥ | sasuvarṇāṃ uttamaḥ || 04.12.24 ||

बहूनां कन्या-अपहारिणां पृथग्यथा-उक्ता दण्डाः ।। ०४.१२.२५ ।।
bahūnāṃ kanyā-apahāriṇāṃ pṛthagyathā-uktā daṇḍāḥ || 04.12.25 ||

गणिका-दुहितरं प्रकुर्वतश्चतुष्-पञ्चाशत्-पणो दण्डः । शुल्कं मातुर्भोगः षोडश-गुणः ।। ०४.१२.२६ ।।
gaṇikā-duhitaraṃ prakurvataścatuṣ-pañcāśat-paṇo daṇḍaḥ | śulkaṃ māturbhogaḥ ṣoḍaśa-guṇaḥ || 04.12.26 ||

दासस्य दास्या वा दुहितरं अदासीं प्रकुर्वतश्चतुर्-विंशति-पणो दण्डः शुल्क-आबन्ध्य-दानं च ।। ०४.१२.२७ ।।
dāsasya dāsyā vā duhitaraṃ adāsīṃ prakurvataścatur-viṃśati-paṇo daṇḍaḥ śulka-ābandhya-dānaṃ ca || 04.12.27 ||

निष्क्रय-अनुरूपां दासीं प्रकुर्वतो द्वादश-पणो दण्डो वस्त्र-आबन्ध्य-दानं च ।। ०४.१२.२८ ।।
niṣkraya-anurūpāṃ dāsīṃ prakurvato dvādaśa-paṇo daṇḍo vastra-ābandhya-dānaṃ ca || 04.12.28 ||

साचिव्य-अवकाश-दाने कर्तृ-समो दण्डः ।। ०४.१२.२९ ।।
sācivya-avakāśa-dāne kartṛ-samo daṇḍaḥ || 04.12.29 ||

प्रोषित-पतिकां अपचरन्तीं पति-बन्धुस्तत्-पुरुषो वा संगृह्णीयात् ।। ०४.१२.३० ।।
proṣita-patikāṃ apacarantīṃ pati-bandhustat-puruṣo vā saṃgṛhṇīyāt || 04.12.30 ||

संगृहीता पतिं आकाङ्क्षेत ।। ०४.१२.३१ ।।
saṃgṛhītā patiṃ ākāṅkṣeta || 04.12.31 ||

पतिश्चेत्क्षमेत विसृज्येतौभयं ।। ०४.१२.३२ ।।
patiścetkṣameta visṛjyetaubhayaṃ || 04.12.32 ||

अक्षमायां स्त्रियाः कर्ण-नास-आच्छेदनम् । वधं जारश्च प्राप्नुयात् ।। ०४.१२.३३ ।।
akṣamāyāṃ striyāḥ karṇa-nāsa-ācchedanam | vadhaṃ jāraśca prāpnuyāt || 04.12.33 ||

जारं चोर इत्यभिहरतः पञ्च-शतो दण्डः । हिरण्येन मुञ्चतस्तद्-अष्ट-गुणः ।। ०४.१२.३४ ।।
jāraṃ cora ityabhiharataḥ pañca-śato daṇḍaḥ | hiraṇyena muñcatastad-aṣṭa-guṇaḥ || 04.12.34 ||

केशाकेशिकं संग्रहणम् । उपलिङ्गनाद्वा शरीर-उपभोगानाम् । तज्-जातेभ्यः(तज्-ज्ञातेभ्यः? च्फ़्-ण्१२-६०)) । स्त्री-वचनाद्वा ।। ०४.१२.३५ ।।
keśākeśikaṃ saṃgrahaṇam | upaliṅganādvā śarīra-upabhogānām | taj-jātebhyaḥ(taj-jñātebhyaḥ? cpha़्-ṇ12-60)) | strī-vacanādvā || 04.12.35 ||

पर-चक्र-अटवी-हृतां ओघ-प्रव्यूढां अरण्येषु दुर्भिक्षे वा त्यक्तां प्रेत-भाव-उत्सृष्टां वा पर-स्त्रियं निस्तारयित्वा यथा-संभाषितं समुपभुञ्जीत ।। ०४.१२.३६ ।।
para-cakra-aṭavī-hṛtāṃ ogha-pravyūḍhāṃ araṇyeṣu durbhikṣe vā tyaktāṃ preta-bhāva-utsṛṣṭāṃ vā para-striyaṃ nistārayitvā yathā-saṃbhāṣitaṃ samupabhuñjīta || 04.12.36 ||

जाति-विशिष्टां अकामां अपत्यवतीं निष्क्रयेण दद्यात् ।। ०४.१२.३७ ।।
jāti-viśiṣṭāṃ akāmāṃ apatyavatīṃ niṣkrayeṇa dadyāt || 04.12.37 ||

चोर-हस्तान्नदी-वेगाद्दुर्भिक्षाद्देश-विभ्रमात् । ।। ०४.१२.३८अ ब ।।
cora-hastānnadī-vegāddurbhikṣāddeśa-vibhramāt | || 04.12.38a ba ||

निस्तारयित्वा कान्तारान्नष्टां त्यक्तां मृताइति वा ।। ०४.१२.३८च्द् ।।
nistārayitvā kāntārānnaṣṭāṃ tyaktāṃ mṛtāiti vā || 04.12.38cd ||

भुञ्जीत स्त्रियं अन्येषां यथा-संभाषितं नरः । ।। ०४.१२.३९अ ब ।।
bhuñjīta striyaṃ anyeṣāṃ yathā-saṃbhāṣitaṃ naraḥ | || 04.12.39a ba ||

न तु राज-प्रतापेन प्रमुक्तां स्वजनेन वा ।। ०४.१२.३९च्द् ।।
na tu rāja-pratāpena pramuktāṃ svajanena vā || 04.12.39cd ||

न चौत्तमां न चाकामां पूर्व-अपत्यवतीं न च । ।। ०४.१२.४०अ ब ।।
na cauttamāṃ na cākāmāṃ pūrva-apatyavatīṃ na ca | || 04.12.40a ba ||

ईदृशीं त्वनुरूपेण निष्क्रयेणापवाहयेत् ।। ०४.१२.४०च्द् ।।
īdṛśīṃ tvanurūpeṇa niṣkrayeṇāpavāhayet || 04.12.40cd ||

ब्राह्मणं अपेयं अभक्ष्यं वा ग्रासयत उत्तमो दण्डः । क्षत्रियं मध्यमः । वैश्यं पूर्वः साहस-दण्डः । शूद्रं चतुष्-पञ्चाशत्-पणो दण्डः ।। ०४.१३.०१ ।।
brāhmaṇaṃ apeyaṃ abhakṣyaṃ vā grāsayata uttamo daṇḍaḥ | kṣatriyaṃ madhyamaḥ | vaiśyaṃ pūrvaḥ sāhasa-daṇḍaḥ | śūdraṃ catuṣ-pañcāśat-paṇo daṇḍaḥ || 04.13.01 ||

स्वयं ग्रसितारो निर्विषयाः कार्याः ।। ०४.१३.०२ ।।
svayaṃ grasitāro nirviṣayāḥ kāryāḥ || 04.13.02 ||

पर-गृह-अभिगमने दिवा पूर्वः साहस-दण्डः । रात्रौ मध्यमः ।। ०४.१३.०३ ।।
para-gṛha-abhigamane divā pūrvaḥ sāhasa-daṇḍaḥ | rātrau madhyamaḥ || 04.13.03 ||

दिवा रात्रौ वा सशस्त्रस्य प्रविशत उत्तमो दण्डः ।। ०४.१३.०४ ।।
divā rātrau vā saśastrasya praviśata uttamo daṇḍaḥ || 04.13.04 ||

भिक्षुक-वैदेहकौ मत्त-उन्मत्तौ बलादापदि चातिसंनिकृष्टाः प्रवृत्त-प्रवेशाश्चादण्ड्याः । अन्यत्र प्रतिषेधात् ।। ०४.१३.०५ ।।
bhikṣuka-vaidehakau matta-unmattau balādāpadi cātisaṃnikṛṣṭāḥ pravṛtta-praveśāścādaṇḍyāḥ | anyatra pratiṣedhāt || 04.13.05 ||

स्व-वेश्मनो विरात्रादूर्ध्वं परिवारं आरोहतः पूर्वः साहस-दण्डः । पर-वेश्मनो मध्यमः । ग्राम-आराम-वाट-भेदिनश्च ।। ०४.१३.०६ ।।
sva-veśmano virātrādūrdhvaṃ parivāraṃ ārohataḥ pūrvaḥ sāhasa-daṇḍaḥ | para-veśmano madhyamaḥ | grāma-ārāma-vāṭa-bhedinaśca || 04.13.06 ||

ग्रामेष्वन्तः सार्थिका ज्ञात-सारा वसेयुः ।। ०४.१३.०७ ।।
grāmeṣvantaḥ sārthikā jñāta-sārā vaseyuḥ || 04.13.07 ||

मुषितं प्रवासितं चएषां अनिर्गतं रात्रौ ग्राम-स्वामी दद्यात् ।। ०४.१३.०८ ।।
muṣitaṃ pravāsitaṃ caeṣāṃ anirgataṃ rātrau grāma-svāmī dadyāt || 04.13.08 ||

ग्राम-अन्तरेषु वा मुषितं प्रवासितं विवीत-अध्यक्षो दद्यात् ।। ०४.१३.०९ ।।
grāma-antareṣu vā muṣitaṃ pravāsitaṃ vivīta-adhyakṣo dadyāt || 04.13.09 ||

अविवीतानां चोर-रज्जुकः ।। ०४.१३.१० ।।
avivītānāṃ cora-rajjukaḥ || 04.13.10 ||

तथाअप्यगुप्तानां सीम-अवरोधेन विचयं दद्युः ।। ०४.१३.११ ।।
tathāapyaguptānāṃ sīma-avarodhena vicayaṃ dadyuḥ || 04.13.11 ||

असीम-अवरोधे पञ्च-ग्रामी दश-ग्रामी वा ।। ०४.१३.१२ ।।
asīma-avarodhe pañca-grāmī daśa-grāmī vā || 04.13.12 ||

दुर्बलं वेश्म शकटं अनुत्तब्धं ऊर्ध-स्तंभं शस्त्रं अनपाश्रयं अप्रतिच्छन्नं श्वभ्रं कूपं कूट-अवपातं वा कृत्वा हिंसायां दण्ड-पारुष्यं विद्यात् ।। ०४.१३.१३ ।।
durbalaṃ veśma śakaṭaṃ anuttabdhaṃ ūrdha-staṃbhaṃ śastraṃ anapāśrayaṃ apraticchannaṃ śvabhraṃ kūpaṃ kūṭa-avapātaṃ vā kṛtvā hiṃsāyāṃ daṇḍa-pāruṣyaṃ vidyāt || 04.13.13 ||

वृक्षच्-छेदने दंय-रश्मि-हरणे चतुष्पदानां अदान्त-सेवने वाहने वा काष्ठ-लोष्ट-पाषाण-दण्ड-बाण-बाहु-विक्षेपणेषु याने हस्तिना च स्मघट्टने "अपेहि" इति प्रकोशन्नदण्ड्यः ।। ०४.१३.१४ ।।
vṛkṣac-chedane daṃya-raśmi-haraṇe catuṣpadānāṃ adānta-sevane vāhane vā kāṣṭha-loṣṭa-pāṣāṇa-daṇḍa-bāṇa-bāhu-vikṣepaṇeṣu yāne hastinā ca smaghaṭṭane "apehi" iti prakośannadaṇḍyaḥ || 04.13.14 ||

हस्तिना रोषितेन हतो द्रोण-अन्नं मद्य-कुंभं माल्य-अनुलेपनं दन्त-प्रमार्जनं च पटं दद्यात् ।। ०४.१३.१५ ।।
hastinā roṣitena hato droṇa-annaṃ madya-kuṃbhaṃ mālya-anulepanaṃ danta-pramārjanaṃ ca paṭaṃ dadyāt || 04.13.15 ||

अश्व-मेध-अवभृथ-स्नानेन तुल्यो हस्तिना वध इति पाद-प्रक्षालनं ।। ०४.१३.१६ ।।
aśva-medha-avabhṛtha-snānena tulyo hastinā vadha iti pāda-prakṣālanaṃ || 04.13.16 ||

उदासीन-वधे यातुरुत्तमो दण्डः ।। ०४.१३.१७ ।।
udāsīna-vadhe yāturuttamo daṇḍaḥ || 04.13.17 ||

शृङ्गिणा दंष्ट्रिणा वा हिंस्यमानं अमोक्षयतः स्वामिनः पूर्वः साहस-दण्डः । प्रतिक्रुष्टस्य द्वि-गुणः ।। ०४.१३.१८ ।।
śṛṅgiṇā daṃṣṭriṇā vā hiṃsyamānaṃ amokṣayataḥ svāminaḥ pūrvaḥ sāhasa-daṇḍaḥ | pratikruṣṭasya dvi-guṇaḥ || 04.13.18 ||

शृङ्गि-दंष्ट्रिभ्यां अन्योन्यं घातयतस्तच्च तावच्च दण्डः ।। ०४.१३.१९ ।।
śṛṅgi-daṃṣṭribhyāṃ anyonyaṃ ghātayatastacca tāvacca daṇḍaḥ || 04.13.19 ||

देव-पशुं ऋषभं उक्षाणं गो-कुमारीं वा वाहयतः पञ्च-शतो दण्डः । प्रवासयत उत्तमः ।। ०४.१३.२० ।।
deva-paśuṃ ṛṣabhaṃ ukṣāṇaṃ go-kumārīṃ vā vāhayataḥ pañca-śato daṇḍaḥ | pravāsayata uttamaḥ || 04.13.20 ||

लोम-दोह-वाहन-प्रजनन-उपकारिणां क्षुद्र-पशूनां अदाने तच्च तावच्च दण्डः । प्रवासने च । अन्यत्र देव-पितृ-कार्येभ्यः ।। ०४.१३.२१ ।।
loma-doha-vāhana-prajanana-upakāriṇāṃ kṣudra-paśūnāṃ adāne tacca tāvacca daṇḍaḥ | pravāsane ca | anyatra deva-pitṛ-kāryebhyaḥ || 04.13.21 ||

छिन्न-नस्यं भग्न-युगं तिर्यक्-प्रतिमुख-आगतं प्रत्यासरद्वा चक्र-युक्तं याता पशु-मनुष्य-संबाधे वा हिंसायां अदण्ड्यः ।। ०४.१३.२२ ।।
chinna-nasyaṃ bhagna-yugaṃ tiryak-pratimukha-āgataṃ pratyāsaradvā cakra-yuktaṃ yātā paśu-manuṣya-saṃbādhe vā hiṃsāyāṃ adaṇḍyaḥ || 04.13.22 ||

अन्यथा यथा-उक्तं मानुष-प्राणि-हिंसायां दण्डं अभ्यावहेत् ।। ०४.१३.२३ ।।
anyathā yathā-uktaṃ mānuṣa-prāṇi-hiṃsāyāṃ daṇḍaṃ abhyāvahet || 04.13.23 ||

अमानुष-प्राणि-वधे प्राणि-दानं च ।। ०४.१३.२४ ।।
amānuṣa-prāṇi-vadhe prāṇi-dānaṃ ca || 04.13.24 ||

बाले यातरि यानस्थः स्वामी दण्ड्यः । अस्वामिनि यानस्थः । प्राप्त-व्यवहारो वा याता ।। ०४.१३.२५ ।।
bāle yātari yānasthaḥ svāmī daṇḍyaḥ | asvāmini yānasthaḥ | prāpta-vyavahāro vā yātā || 04.13.25 ||

बाल-अधिष्ठितं अपुरुषं वा यानं राजा हरेत् ।। ०४.१३.२६ ।।
bāla-adhiṣṭhitaṃ apuruṣaṃ vā yānaṃ rājā haret || 04.13.26 ||

कृत्य-अभिचाराभ्यां यत्-परं आपादयेत्तद्-आपादयितव्यः ।। ०४.१३.२७ ।।
kṛtya-abhicārābhyāṃ yat-paraṃ āpādayettad-āpādayitavyaḥ || 04.13.27 ||

कामं भार्यायां अनिच्छन्त्यां कन्यायां वा दार-अर्थिनो भर्तरि भार्याया वा संवदन-करणं ।। ०४.१३.२८ ।।
kāmaṃ bhāryāyāṃ anicchantyāṃ kanyāyāṃ vā dāra-arthino bhartari bhāryāyā vā saṃvadana-karaṇaṃ || 04.13.28 ||

अन्यथा-हिंसायां मध्यमः साहस-दण्डः ।। ०४.१३.२९ ।।
anyathā-hiṃsāyāṃ madhyamaḥ sāhasa-daṇḍaḥ || 04.13.29 ||

माता-पित्रोर्भगिनीं मातुलानीं आचार्याणीं स्नुषां दुहितरं भगिनीं वाअधिचरतस्त्रि-लिङ्गच्-छेदनं वधश्च ।। ०४.१३.३० ।।
mātā-pitrorbhaginīṃ mātulānīṃ ācāryāṇīṃ snuṣāṃ duhitaraṃ bhaginīṃ vāadhicaratastri-liṅgac-chedanaṃ vadhaśca || 04.13.30 ||

सकामा तदेव लभेत । दास-परिचारक-आहितक-भुक्ता च ।। ०४.१३.३१ ।।
sakāmā tadeva labheta | dāsa-paricāraka-āhitaka-bhuktā ca || 04.13.31 ||

ब्राह्मण्यां अगुप्तायां क्षत्रियस्यौत्तमः । सर्व-स्वं वैश्यस्य । शूद्रः कट-अग्निना दह्येत ।। ०४.१३.३२ ।।
brāhmaṇyāṃ aguptāyāṃ kṣatriyasyauttamaḥ | sarva-svaṃ vaiśyasya | śūdraḥ kaṭa-agninā dahyeta || 04.13.32 ||

सर्वत्र राज-भार्या-गमने कुंभी-पाकः ।। ०४.१३.३३ ।।
sarvatra rāja-bhāryā-gamane kuṃbhī-pākaḥ || 04.13.33 ||

श्व-पाकी-गमने कृत-कबन्ध-अङ्कः पर-विषयं गच्छेत् । श्व-पाकत्वं वा शूद्रः ।। ०४.१३.३४ ।।
śva-pākī-gamane kṛta-kabandha-aṅkaḥ para-viṣayaṃ gacchet | śva-pākatvaṃ vā śūdraḥ || 04.13.34 ||

श्व-पाकस्यऽर्या-गमने वधः । स्त्रियाः कर्ण-नास-आच्छेदनं ।। ०४.१३.३५ ।।
śva-pākasya'ryā-gamane vadhaḥ | striyāḥ karṇa-nāsa-ācchedanaṃ || 04.13.35 ||

प्रव्रजिता-गमने चतुर्-विंशति-पणो दण्डः ।। ०४.१३.३६ ।।
pravrajitā-gamane catur-viṃśati-paṇo daṇḍaḥ || 04.13.36 ||

सकामा तदेव लभेत ।। ०४.१३.३७ ।।
sakāmā tadeva labheta || 04.13.37 ||

रूप-आजीवायाः प्रसह्य-उपभोगे द्वादश-पणो दण्डः ।। ०४.१३.३८ ।।
rūpa-ājīvāyāḥ prasahya-upabhoge dvādaśa-paṇo daṇḍaḥ || 04.13.38 ||

बहूनां एकां अधिचरतां पृथक्चतुर्-विंशति-पणो दण्डः ।। ०४.१३.३९ ।।
bahūnāṃ ekāṃ adhicaratāṃ pṛthakcatur-viṃśati-paṇo daṇḍaḥ || 04.13.39 ||

स्त्रियं अयोनौ गच्छतः पूर्वः साहस-दण्डः । पुरुषं अधिमेहतश्च ।। ०४.१३.४० ।।
striyaṃ ayonau gacchataḥ pūrvaḥ sāhasa-daṇḍaḥ | puruṣaṃ adhimehataśca || 04.13.40 ||

मैथुने द्वादश-पणस्तिर्यग्-योनिष्वनात्मनः । ।। ०४.१३.४१अ ब ।।
maithune dvādaśa-paṇastiryag-yoniṣvanātmanaḥ | || 04.13.41a ba ||

दैवत-प्रतिमानां च गमने द्वि-गुणः स्मृतः ।। ०४.१३.४१च्द् ।।
daivata-pratimānāṃ ca gamane dvi-guṇaḥ smṛtaḥ || 04.13.41cd ||

अदण्ड्य-दण्डने राज्ञो दण्डस्त्रिंशद्-गुणोअंभसि । ।। ०४.१३.४२अ ब ।।
adaṇḍya-daṇḍane rājño daṇḍastriṃśad-guṇoaṃbhasi | || 04.13.42a ba ||

वरुणाय प्रदातव्यो ब्राह्मणेभ्यस्ततः परं ।। ०४.१३.४२च्द् ।।
varuṇāya pradātavyo brāhmaṇebhyastataḥ paraṃ || 04.13.42cd ||

तेन तत्पूयते पापं राज्ञो दण्ड-अपचारजं । ।। ०४.१३.४३अ ब ।।
tena tatpūyate pāpaṃ rājño daṇḍa-apacārajaṃ | || 04.13.43a ba ||

शास्ता हि वरुणो राज्ञां मिथ्या व्याचरतां नृषु ।। ०४.१३.४३च्द् ।।
śāstā hi varuṇo rājñāṃ mithyā vyācaratāṃ nṛṣu || 04.13.43cd ||

Panchamo-Adhikarana

Collapse

दुर्ग-राष्ट्रयोः कण्टक-शोधनं उक्तं ।। ०५.१.०१ ।।
durga-rāṣṭrayoḥ kaṇṭaka-śodhanaṃ uktaṃ || 05.1.01 ||

राज-राज्ययोर्वक्ष्यामः ।। ०५.१.०२ ।।
rāja-rājyayorvakṣyāmaḥ || 05.1.02 ||

राजानं अवगृह्यौपजीविनः शत्रु-साधारणा वा ये मुख्यास्तेषु गूढ-पुरुष-प्रणिधिः कृत्य-पक्ष-उपग्रहो वा सिद्धिः यथा-उक्तं पुरस्ताद् । उपजापोअपसर्पो वा यथा पारग्रामिके वक्ष्यामः ।। ०५.१.०३ ।।
rājānaṃ avagṛhyaupajīvinaḥ śatru-sādhāraṇā vā ye mukhyāsteṣu gūḍha-puruṣa-praṇidhiḥ kṛtya-pakṣa-upagraho vā siddhiḥ yathā-uktaṃ purastād | upajāpoapasarpo vā yathā pāragrāmike vakṣyāmaḥ || 05.1.03 ||

राज्य-उपघातिनस्तु वल्लभाः संहता वा ये मुख्याः प्रकाशं अशक्याः प्रतिषेद्धुं दूष्याः तेषु धर्म-रुचिरुपांशु-दण्डं प्रयुञ्जीत ।। ०५.१.०४ ।।
rājya-upaghātinastu vallabhāḥ saṃhatā vā ye mukhyāḥ prakāśaṃ aśakyāḥ pratiṣeddhuṃ dūṣyāḥ teṣu dharma-rucirupāṃśu-daṇḍaṃ prayuñjīta || 05.1.04 ||

दूष्य-महा-मात्र-भ्रातरं असत्-कृतं सत्त्री प्रोत्साह्य राजानं दर्शयेत् ।। ०५.१.०५ ।।
dūṣya-mahā-mātra-bhrātaraṃ asat-kṛtaṃ sattrī protsāhya rājānaṃ darśayet || 05.1.05 ||

तं राजा दूष्य-द्रव्य-उपभोग-अतिसर्गेण दूष्ये विक्रमयेत् ।। ०५.१.०६ ।।
taṃ rājā dūṣya-dravya-upabhoga-atisargeṇa dūṣye vikramayet || 05.1.06 ||

शस्त्रेण रसेन वा विक्रान्तं तत्रएव घातयेद्"भ्रातृ-घातकोअयम्" इति ।। ०५.१.०७ ।।
śastreṇa rasena vā vikrāntaṃ tatraeva ghātayed"bhrātṛ-ghātakoayam" iti || 05.1.07 ||

तेन पारशवः परिचारिका-पुत्रश्च व्याख्यातौ ।। ०५.१.०८ ।।
tena pāraśavaḥ paricārikā-putraśca vyākhyātau || 05.1.08 ||

दूष्यं-महामात्रं वा सत्त्रि-प्रोत्साहितो भ्राता दायं याचेत ।। ०५.१.०९ ।।
dūṣyaṃ-mahāmātraṃ vā sattri-protsāhito bhrātā dāyaṃ yāceta || 05.1.09 ||

तं दूष्य-गृह-प्रतिद्वारि रात्रावुपशयानं अन्यत्र वा वसन्तं तीक्ष्णो हन्ता ब्रूयाद्"हतोअयं दाय-कामुकः" इति ।। ०५.१.१० ।।
taṃ dūṣya-gṛha-pratidvāri rātrāvupaśayānaṃ anyatra vā vasantaṃ tīkṣṇo hantā brūyād"hatoayaṃ dāya-kāmukaḥ" iti || 05.1.10 ||

ततो हत-पक्षं उपगृह्यैतरं निगृह्णीयात् ।। ०५.१.११ ।।
tato hata-pakṣaṃ upagṛhyaitaraṃ nigṛhṇīyāt || 05.1.11 ||

दूष्य-समीपस्था वा सत्त्रिणो भ्रातरं दायं याचमानं घातेन परिभर्त्सयेयुः ।। ०५.१.१२ ।।
dūṣya-samīpasthā vā sattriṇo bhrātaraṃ dāyaṃ yācamānaṃ ghātena paribhartsayeyuḥ || 05.1.12 ||

तं रात्रौ इति समानं ।। ०५.१.१३ ।।
taṃ rātrau iti samānaṃ || 05.1.13 ||

दूष्य-महा-मात्रयोर्वा यः पुत्रः पितुः पिता वा पुत्रस्य दारानधिचरति । भ्राता वा भ्रातुः । तयोः कापटिक-मुखः कलहः पूर्वेण व्याख्यातः ।। ०५.१.१४ ।।
dūṣya-mahā-mātrayorvā yaḥ putraḥ pituḥ pitā vā putrasya dārānadhicarati | bhrātā vā bhrātuḥ | tayoḥ kāpaṭika-mukhaḥ kalahaḥ pūrveṇa vyākhyātaḥ || 05.1.14 ||

दूष्य-महा-मात्र-पुत्रं आत्म-संभावितं वा सत्त्री "राज-पुत्रस्त्वम् । शत्रु-भयादिह न्यस्तोअसि" इत्युपजपेत् ।। ०५.१.१५ ।।
dūṣya-mahā-mātra-putraṃ ātma-saṃbhāvitaṃ vā sattrī "rāja-putrastvam | śatru-bhayādiha nyastoasi" ityupajapet || 05.1.15 ||

प्रतिपन्नं राजा रहसि पूजयेत्"प्राप्त-यौवराज्य-कालं त्वां महा-मात्र-भयान्नाभिषिञ्चामि" इति ।। ०५.१.१६ ।।
pratipannaṃ rājā rahasi pūjayet"prāpta-yauvarājya-kālaṃ tvāṃ mahā-mātra-bhayānnābhiṣiñcāmi" iti || 05.1.16 ||

तं सत्त्री महा-मात्र-वधे योजयेत् ।। ०५.१.१७ ।।
taṃ sattrī mahā-mātra-vadhe yojayet || 05.1.17 ||

विक्रान्तं तत्रएव घातयेत्"पितृ-घातकोअयम्" इति ।। ०५.१.१८ ।।
vikrāntaṃ tatraeva ghātayet"pitṛ-ghātakoayam" iti || 05.1.18 ||

भिक्षुकी वा दूष्य-भार्यां सांवदनिकीभिरौषधीभिः संवास्य रसेनातिसंदध्यात् ।। ०५.१.१९ ।।
bhikṣukī vā dūṣya-bhāryāṃ sāṃvadanikībhirauṣadhībhiḥ saṃvāsya rasenātisaṃdadhyāt || 05.1.19 ||

इत्याप्य-प्रयोगः ।। ०५.१.२० ।।
ityāpya-prayogaḥ || 05.1.20 ||

दूष्य-महा-मात्रं अटवीं पर-ग्रामं वा हन्तुं कान्तार-व्यवहिते वा देशे राष्ट्र-पालं अन्त-पालं वा स्थापयितुं नागर-स्थानं वा कुपितं अवग्राहितुं सार्थ-अतिवाह्यं प्रत्यन्ते वा सप्रत्यादेयं आदातुं फल्गु-बलं तीक्ष्ण-युक्तं प्रेषयेत् ।। ०५.१.२१ ।।
dūṣya-mahā-mātraṃ aṭavīṃ para-grāmaṃ vā hantuṃ kāntāra-vyavahite vā deśe rāṣṭra-pālaṃ anta-pālaṃ vā sthāpayituṃ nāgara-sthānaṃ vā kupitaṃ avagrāhituṃ sārtha-ativāhyaṃ pratyante vā sapratyādeyaṃ ādātuṃ phalgu-balaṃ tīkṣṇa-yuktaṃ preṣayet || 05.1.21 ||

रात्रौ दिवा वा युद्धे प्रवृत्ते तीक्ष्णाः प्रतिरोधक-व्यञ्जना वा हन्युः "अभियोगे हतः" इति ।। ०५.१.२२ ।।
rātrau divā vā yuddhe pravṛtte tīkṣṇāḥ pratirodhaka-vyañjanā vā hanyuḥ "abhiyoge hataḥ" iti || 05.1.22 ||

यात्रा-विहार-गतो वा दूष्य-महा-मात्रान्दर्शनायऽह्वयेत् ।। ०५.१.२३ ।।
yātrā-vihāra-gato vā dūṣya-mahā-mātrāndarśanāya'hvayet || 05.1.23 ||

ते गूढ-शस्त्रैस्तीक्ष्णैः सह प्रविष्टा मध्यम-कक्ष्यायां आत्म-विचयं अन्तः-प्रवेशन-अर्थं दद्युः ।। ०५.१.२४ ।।
te gūḍha-śastraistīkṣṇaiḥ saha praviṣṭā madhyama-kakṣyāyāṃ ātma-vicayaṃ antaḥ-praveśana-arthaṃ dadyuḥ || 05.1.24 ||

ततो दौवारिक-अभिगृहीतास्तीक्ष्णाः "दूष्य-प्रयुक्ताः स्म" इति ब्रूयुः ।। ०५.१.२५ ।।
tato dauvārika-abhigṛhītāstīkṣṇāḥ "dūṣya-prayuktāḥ sma" iti brūyuḥ || 05.1.25 ||

ते तद्-अभिविख्याप्य दूष्यान्हन्युः ।। ०५.१.२६ ।।
te tad-abhivikhyāpya dūṣyānhanyuḥ || 05.1.26 ||

तीक्ष्ण-स्थाने चान्ये वध्याः ।। ०५.१.२७ ।।
tīkṣṇa-sthāne cānye vadhyāḥ || 05.1.27 ||

बहिर्-विहार-गतो वा दूष्यानासन्न-आवासान्पूजयेत् ।। ०५.१.२८ ।।
bahir-vihāra-gato vā dūṣyānāsanna-āvāsānpūjayet || 05.1.28 ||

तेषां देवी-व्यञ्जना वा दुःस्त्री रात्रावावासेषु गृह्येतैति समानं पूर्वेण ।। ०५.१.२९ ।।
teṣāṃ devī-vyañjanā vā duḥstrī rātrāvāvāseṣu gṛhyetaiti samānaṃ pūrveṇa || 05.1.29 ||

दूष्य-महा-मात्रं वा "सूदो भक्ष-कारो वा ते शोभनः" इति स्तवेन भक्ष्य-भोज्यं याचेत । बहिर्वा क्वचिदध्व-गतः पानीयं ।। ०५.१.३० ।।
dūṣya-mahā-mātraṃ vā "sūdo bhakṣa-kāro vā te śobhanaḥ" iti stavena bhakṣya-bhojyaṃ yāceta | bahirvā kvacidadhva-gataḥ pānīyaṃ || 05.1.30 ||

तद्-उभयं रसेन योजयित्वा प्रतिस्वादने तावेवौपयोजयेत् ।। ०५.१.३१ ।।
tad-ubhayaṃ rasena yojayitvā pratisvādane tāvevaupayojayet || 05.1.31 ||

तद्-अभिविख्याप्य "रसदौ" इति घातयेत् ।। ०५.१.३२ ।।
tad-abhivikhyāpya "rasadau" iti ghātayet || 05.1.32 ||

अभिचार-शीलं वा सिद्ध-व्यञ्जनो "गोधा-कूर्म-कर्कटक-कूटानां लक्षण्यानां अन्यतम-प्राशनेन मनोरथानवाप्स्यसि" इति ग्राहयेत् ।। ०५.१.३३ ।।
abhicāra-śīlaṃ vā siddha-vyañjano "godhā-kūrma-karkaṭaka-kūṭānāṃ lakṣaṇyānāṃ anyatama-prāśanena manorathānavāpsyasi" iti grāhayet || 05.1.33 ||

प्रतिपन्नं कर्मणि रसेन लोह-मुसलैर्वा घातयेत्"कर्म-व्यापदा हतः" इति ।। ०५.१.३४ ।।
pratipannaṃ karmaṇi rasena loha-musalairvā ghātayet"karma-vyāpadā hataḥ" iti || 05.1.34 ||

चिकित्सक-व्यञ्जनो वा दौरात्मिकं असाध्यं वा व्याधिं दूष्यस्य स्थापयित्वा भैषज्य-आहार-योगेषु रसेनातिसंदध्यात् ।। ०५.१.३५ ।।
cikitsaka-vyañjano vā daurātmikaṃ asādhyaṃ vā vyādhiṃ dūṣyasya sthāpayitvā bhaiṣajya-āhāra-yogeṣu rasenātisaṃdadhyāt || 05.1.35 ||

सूद-आरालिक-व्यञ्जना वा प्रणिहिता दूष्यं रसेनातिसंदध्युः ।। ०५.१.३६ ।।
sūda-ārālika-vyañjanā vā praṇihitā dūṣyaṃ rasenātisaṃdadhyuḥ || 05.1.36 ||

इत्युपनिषत्-प्रतिषेधः ।। ०५.१.३७ ।।
ityupaniṣat-pratiṣedhaḥ || 05.1.37 ||

उभय-दूष्य-प्रतिषेधस्तु ।। ०५.१.३८ ।।
ubhaya-dūṣya-pratiṣedhastu || 05.1.38 ||

यत्र दूष्यः प्रतिषेद्धव्यस्तत्र दूष्यं एव फल्गु-बल-तीक्ष्ण-युक्तं प्रेषयेत् । गच्छ । अमुष्मिन्दुर्गे राष्ट्रे वा सैन्यं उत्थापय हिरण्यं वा । वल्लभाद्वा हिरण्यं आहारय । वल्लभ-कन्यां वा प्रसह्यऽनय । दुर्ग-सेतु-वणिक्-पथ-शून्य-निवेश-खनि-द्रव्य-हस्ति-वन-कर्मणां अन्यतमद्वा कारय राष्ट्र-पाल्यं अन्त-पाल्यं वा यश्च त्वा प्रतिषेधयेन् ।। ०५.१.३९ ।।
yatra dūṣyaḥ pratiṣeddhavyastatra dūṣyaṃ eva phalgu-bala-tīkṣṇa-yuktaṃ preṣayet | gaccha | amuṣmindurge rāṣṭre vā sainyaṃ utthāpaya hiraṇyaṃ vā | vallabhādvā hiraṇyaṃ āhāraya | vallabha-kanyāṃ vā prasahya'naya | durga-setu-vaṇik-patha-śūnya-niveśa-khani-dravya-hasti-vana-karmaṇāṃ anyatamadvā kāraya rāṣṭra-pālyaṃ anta-pālyaṃ vā yaśca tvā pratiṣedhayen || 05.1.39 ||

।। न वा ते साहाय्यं दद्यात्स बन्धव्यः स्यात्" इति ।।
|| na vā te sāhāyyaṃ dadyātsa bandhavyaḥ syāt" iti ||

तथैवैतरेषां प्रेषयेद्"अमुष्याविनयः प्रतिषेद्धव्यः" इति ।। ०५.१.४० ।।
tathaivaitareṣāṃ preṣayed"amuṣyāvinayaḥ pratiṣeddhavyaḥ" iti || 05.1.40 ||

तं एतेषु कलह-स्थानेषु कर्म-प्रतिघातेषु वा विवदमानं तीक्ष्णाः शस्त्रं पातयित्वा प्रच्छन्नं हन्युः ।। ०५.१.४१ ।।
taṃ eteṣu kalaha-sthāneṣu karma-pratighāteṣu vā vivadamānaṃ tīkṣṇāḥ śastraṃ pātayitvā pracchannaṃ hanyuḥ || 05.1.41 ||

तेन दोषेणैतरे नियन्तव्याः ।। ०५.१.४२ ।।
tena doṣeṇaitare niyantavyāḥ || 05.1.42 ||

पुराणां ग्रामाणां कुलानां वा दूष्याणां सीमा-क्षेत्र-खल-वेश्म-मर्यादासु द्रव्य-उपकरण-सस्य-वाहन-हिंसासु प्रेक्षा-कृत्यौत्सवेषु वा समुत्पन्ने कलहे तीक्ष्णैरुत्पादिते वा तीक्ष्णाः शस्त्रं पातयित्वा ब्रूयुः "एवं क्रियन्ते येअमुना कलहायन्तेः इति ।। ०५.१.४३ ।।
purāṇāṃ grāmāṇāṃ kulānāṃ vā dūṣyāṇāṃ sīmā-kṣetra-khala-veśma-maryādāsu dravya-upakaraṇa-sasya-vāhana-hiṃsāsu prekṣā-kṛtyautsaveṣu vā samutpanne kalahe tīkṣṇairutpādite vā tīkṣṇāḥ śastraṃ pātayitvā brūyuḥ "evaṃ kriyante yeamunā kalahāyanteḥ iti || 05.1.43 ||

तेन दोषेणैतरे नियन्तव्याः ।। ०५.१.४४ ।।
tena doṣeṇaitare niyantavyāḥ || 05.1.44 ||

येषां वा दूष्याणां जात-मूलाः कलहास्तेषां क्षेत्र-खल-वेश्मान्यादीपयित्वा बन्धु-संबन्धिषु वाहनेषु वा तीक्ष्णाः शस्त्रं पातयित्वा तथैव ब्रूयुः "अमुना प्रयुक्ताः स्मः" इति ।। ०५.१.४५ ।।
yeṣāṃ vā dūṣyāṇāṃ jāta-mūlāḥ kalahāsteṣāṃ kṣetra-khala-veśmānyādīpayitvā bandhu-saṃbandhiṣu vāhaneṣu vā tīkṣṇāḥ śastraṃ pātayitvā tathaiva brūyuḥ "amunā prayuktāḥ smaḥ" iti || 05.1.45 ||

तेन दोषेणैतरे नियन्तव्याः ।। ०४.१.४६ ।।
tena doṣeṇaitare niyantavyāḥ || 04.1.46 ||

दुर्ग-राष्ट्र-दूष्यान्वा सत्त्रिणः परस्परस्यऽवेशनिकान्कारयेयुः ।। ०५.१.४७ ।।
durga-rāṣṭra-dūṣyānvā sattriṇaḥ parasparasya'veśanikānkārayeyuḥ || 05.1.47 ||

तत्र रसदा रसं दद्युः ।। ०५.१.४८ ।।
tatra rasadā rasaṃ dadyuḥ || 05.1.48 ||

तेन दोषेणैतरे नियन्तव्याः ।। ०५.१.४९ ।।
tena doṣeṇaitare niyantavyāḥ || 05.1.49 ||

भिक्षुकी वा दूष्य-राष्ट्र-मुख्यं "दूष्य-राष्ट्र-मुख्यस्य भार्या स्नुषा दुहिता वा कामयते" इत्युपजपेत् ।। ०५.१.५० ।।
bhikṣukī vā dūṣya-rāṣṭra-mukhyaṃ "dūṣya-rāṣṭra-mukhyasya bhāryā snuṣā duhitā vā kāmayate" ityupajapet || 05.1.50 ||

प्रतिपन्नस्यऽभरणं आदाय स्वामिने दर्शयेत्"असौ ते मुख्यो यौवन-उत्सिक्तो भार्यां स्नुषां दुहितरं वाअभिमन्यते" इति ।। ०५.१.५१ ।।
pratipannasya'bharaṇaṃ ādāya svāmine darśayet"asau te mukhyo yauvana-utsikto bhāryāṃ snuṣāṃ duhitaraṃ vāabhimanyate" iti || 05.1.51 ||

तयोः कलहो रात्रौ इति समानं ।। ०५.१.५२ ।।
tayoḥ kalaho rātrau iti samānaṃ || 05.1.52 ||

दूष्य-दण्ड-उपनतेषु तु युव-राजः सेना-पतिर्वा किंचिदपकृत्यापक्रान्तो विक्रमेत ।। ०५.१.५३ ।।
dūṣya-daṇḍa-upanateṣu tu yuva-rājaḥ senā-patirvā kiṃcidapakṛtyāpakrānto vikrameta || 05.1.53 ||

ततो राजा दूष्य-दण्ड-उपनतानेव प्रेषयेत्फल्गु-बल-तीक्ष्ण-युक्तानिति समानाः सर्व एव योगाः ।। ०५.१.५४ ।।
tato rājā dūṣya-daṇḍa-upanatāneva preṣayetphalgu-bala-tīkṣṇa-yuktāniti samānāḥ sarva eva yogāḥ || 05.1.54 ||

तेषां च पुत्रेष्वनुक्षियत्सु यो निर्विकारः स पितृ-दायं लभेत ।। ०५.१.५५ ।।
teṣāṃ ca putreṣvanukṣiyatsu yo nirvikāraḥ sa pitṛ-dāyaṃ labheta || 05.1.55 ||

एवं अस्य पुत्र-पौत्राननुवर्तते राज्यं अपास्त-पुरुष-दोषं ।। ०५.१.५६ ।।
evaṃ asya putra-pautrānanuvartate rājyaṃ apāsta-puruṣa-doṣaṃ || 05.1.56 ||

स्व-पक्षे पर-पक्षे वा तूष्णीं दण्डं प्रयोजयेत् । ।। ०५.१.५७अ ब ।।
sva-pakṣe para-pakṣe vā tūṣṇīṃ daṇḍaṃ prayojayet | || 05.1.57a ba ||

आयत्यां च तदात्वे च क्षमावानविशङ्कितः ।। ०५.१.५७च्द् ।।
āyatyāṃ ca tadātve ca kṣamāvānaviśaṅkitaḥ || 05.1.57cd ||

कोशं अकोशः प्रत्युत्पन्न-अर्थ-कृच्छ्रः संगृह्णीयात् ।। ०५.२.०१ ।।
kośaṃ akośaḥ pratyutpanna-artha-kṛcchraḥ saṃgṛhṇīyāt || 05.2.01 ||

जन-पदं महान्तं अल्प-प्रमाणं वाअदेव-मातृकं प्रभूत-धान्यं धान्यस्यांशं तृतीयं चतुर्थं वा याचेत । यथा-सारं मध्यं अवरं वा ।। ०५.२.०२ ।।
jana-padaṃ mahāntaṃ alpa-pramāṇaṃ vāadeva-mātṛkaṃ prabhūta-dhānyaṃ dhānyasyāṃśaṃ tṛtīyaṃ caturthaṃ vā yāceta | yathā-sāraṃ madhyaṃ avaraṃ vā || 05.2.02 ||

दुर्ग-सेतु-कर्म-वणिक्-पथ-शून्य-निवेश-खनि-द्रव्य-हस्ति-वन-कर्म-उपकारिणं प्रत्यन्तं अल्प-प्रमाणं वा न याचेत ।। ०५.२.०३ ।।
durga-setu-karma-vaṇik-patha-śūnya-niveśa-khani-dravya-hasti-vana-karma-upakāriṇaṃ pratyantaṃ alpa-pramāṇaṃ vā na yāceta || 05.2.03 ||

धान्य-पशु-हिरण्य-आदि निविशमानाय दद्यात् ।। ०५.२.०४ ।।
dhānya-paśu-hiraṇya-ādi niviśamānāya dadyāt || 05.2.04 ||

चतुर्थं अंशं धान्यानां बीज-भक्त-शुद्धं च हिरण्येन क्रीणीयात् ।। ०५.२.०५ ।।
caturthaṃ aṃśaṃ dhānyānāṃ bīja-bhakta-śuddhaṃ ca hiraṇyena krīṇīyāt || 05.2.05 ||

अरण्य-जातं श्रोत्रिय-स्वं च परिहरेत् ।। ०५.२.०६ ।।
araṇya-jātaṃ śrotriya-svaṃ ca pariharet || 05.2.06 ||

तदप्यनुग्रहेण क्रीणीयात् ।। ०५.२.०७ ।।
tadapyanugraheṇa krīṇīyāt || 05.2.07 ||

तस्याकरणे वा समाहर्तृ-पुरुषा ग्रीष्मे कर्षकाणां उद्वापं कारयेयुः ।। ०५.२.०८ ।।
tasyākaraṇe vā samāhartṛ-puruṣā grīṣme karṣakāṇāṃ udvāpaṃ kārayeyuḥ || 05.2.08 ||

प्रमाद-अवस्कन्नस्यात्ययं द्वि-गुणं उदाहरन्तो बीज-काले बीज-लेख्यं कुर्युः ।। ०५.२.०९ ।।
pramāda-avaskannasyātyayaṃ dvi-guṇaṃ udāharanto bīja-kāle bīja-lekhyaṃ kuryuḥ || 05.2.09 ||

निष्पन्ने हरित-पक्व-आदानं वारयेयुः । अन्यत्र शाक-कट-भङ्ग-मुष्टिभ्यां देव-पितृ-पूजा-दान-अर्थं गव-अर्थं वा ।। ०५.२.१० ।।
niṣpanne harita-pakva-ādānaṃ vārayeyuḥ | anyatra śāka-kaṭa-bhaṅga-muṣṭibhyāṃ deva-pitṛ-pūjā-dāna-arthaṃ gava-arthaṃ vā || 05.2.10 ||

भिक्षुक-ग्राम-भृतक-अर्थं च राशि-मूलं परिहरेयुः ।। ०५.२.११ ।।
bhikṣuka-grāma-bhṛtaka-arthaṃ ca rāśi-mūlaṃ parihareyuḥ || 05.2.11 ||

स्व-सस्य-अपहारिणः प्रतिपातोअष्ट-गुणः ।। ०५.२.१२ ।।
sva-sasya-apahāriṇaḥ pratipātoaṣṭa-guṇaḥ || 05.2.12 ||

पर-सस्य-अपहारिणः पञ्चाशद्-गुणः सीता-अत्ययः । स्व-वर्गस्य । बाह्यस्य तु वधः ।। ०५.२.१३ ।।
para-sasya-apahāriṇaḥ pañcāśad-guṇaḥ sītā-atyayaḥ | sva-vargasya | bāhyasya tu vadhaḥ || 05.2.13 ||

चतुर्थं अंशं धान्यानां षष्ठं वन्यानां तूल-लाक्षा-क्षौम-वल्क-कार्पास-रौम-कौशेय-कौषध-गन्ध-पुष्प-फल-शाक-पण्यानां काष्ठ-वेणु-मांस-वल्लूराणां च गृह्णीयुः । दन्त-अजिनस्यार्धं ।। ०५.२.१४ ।।
caturthaṃ aṃśaṃ dhānyānāṃ ṣaṣṭhaṃ vanyānāṃ tūla-lākṣā-kṣauma-valka-kārpāsa-rauma-kauśeya-kauṣadha-gandha-puṣpa-phala-śāka-paṇyānāṃ kāṣṭha-veṇu-māṃsa-vallūrāṇāṃ ca gṛhṇīyuḥ | danta-ajinasyārdhaṃ || 05.2.14 ||

तदनिसृष्टं विक्रीणानस्य पूर्वः साहस-दण्डः ।। ०५.२.१५ ।।
tadanisṛṣṭaṃ vikrīṇānasya pūrvaḥ sāhasa-daṇḍaḥ || 05.2.15 ||

इति कर्षकेषु प्रणयः ।। ०५.२.१६ ।।
iti karṣakeṣu praṇayaḥ || 05.2.16 ||

सुवर्ण-रजत-वज्र-मणि-मुक्ता-प्रवाल-अश्व-हस्ति-पण्याः पञ्चाशत्-कराः ।। ०५.२.१७ ।।
suvarṇa-rajata-vajra-maṇi-muktā-pravāla-aśva-hasti-paṇyāḥ pañcāśat-karāḥ || 05.2.17 ||

सूत्र-वस्त्र-ताम्र-वृत्त-कंस-गन्ध-भैषज्य-शीधु-पण्याश्चत्वारिंशत्-कराः ।। ०५.२.१८ ।।
sūtra-vastra-tāmra-vṛtta-kaṃsa-gandha-bhaiṣajya-śīdhu-paṇyāścatvāriṃśat-karāḥ || 05.2.18 ||

धान्य-रस-लोह-पण्याः शकट-व्यवहारिणश्च त्रिंशत्-कराः ।। ०५.२.१९ ।।
dhānya-rasa-loha-paṇyāḥ śakaṭa-vyavahāriṇaśca triṃśat-karāḥ || 05.2.19 ||

काच-व्यवहारिणो महा-कारवश्च विंशति-कराः ।। ०५.२.२० ।।
kāca-vyavahāriṇo mahā-kāravaśca viṃśati-karāḥ || 05.2.20 ||

क्षुद्र-कारवो बन्धकी-पोषकाश्च दश-कराः ।। ०५.२.२१ ।।
kṣudra-kāravo bandhakī-poṣakāśca daśa-karāḥ || 05.2.21 ||

काष्ठ-वेणु-पाषाण-मृद्-भाण्ड-पक्व-अन्न-हरित-पण्याः पञ्च-कराः ।। ०५.२.२२ ।।
kāṣṭha-veṇu-pāṣāṇa-mṛd-bhāṇḍa-pakva-anna-harita-paṇyāḥ pañca-karāḥ || 05.2.22 ||

कुशीलवा रूप-आजीवाश्च वेतन-अर्धं दद्युः ।। ०५.२.२३ ।।
kuśīlavā rūpa-ājīvāśca vetana-ardhaṃ dadyuḥ || 05.2.23 ||

हिरण्य-करं कर्मण्यानाहारयेयुः । न चएषां कंचिदपराधं परिहरेयुः ।। ०५.२.२४ ।।
hiraṇya-karaṃ karmaṇyānāhārayeyuḥ | na caeṣāṃ kaṃcidaparādhaṃ parihareyuḥ || 05.2.24 ||

ते ह्यपरिगृहीतं अभिनीय विक्रीणीरन् ।। ०५.२.२५ ।।
te hyaparigṛhītaṃ abhinīya vikrīṇīran || 05.2.25 ||

इति व्यवहारिषु प्रणयः ।। ०५.२.२६ ।।
iti vyavahāriṣu praṇayaḥ || 05.2.26 ||

कुक्कुट-सूकरं अर्धं दद्यात् । क्षुद्र-पशवः षड्-भागम् । गो-महिष-अश्वतर-खर-उष्ट्राश्च दश-भागं ।। ०५.२.२७ ।।
kukkuṭa-sūkaraṃ ardhaṃ dadyāt | kṣudra-paśavaḥ ṣaḍ-bhāgam | go-mahiṣa-aśvatara-khara-uṣṭrāśca daśa-bhāgaṃ || 05.2.27 ||

बन्धकी-पोषका राज-प्रेष्याभिः परम-रूप-यौवनाभिः कोशं संहरेयुः ।। ०५.२.२८ ।।
bandhakī-poṣakā rāja-preṣyābhiḥ parama-rūpa-yauvanābhiḥ kośaṃ saṃhareyuḥ || 05.2.28 ||

इति योनि-पोषकेषु प्रणयः ।। ०५.२.२९ ।।
iti yoni-poṣakeṣu praṇayaḥ || 05.2.29 ||

सकृदेव न द्विः प्रयोज्यः ।। ०५.२.३० ।।
sakṛdeva na dviḥ prayojyaḥ || 05.2.30 ||

तस्याकरणे वा समाहर्ता कार्यं अपदिश्य पौर-जानपदान्भिक्षेत ।। ०५.२.३१ ।।
tasyākaraṇe vā samāhartā kāryaṃ apadiśya paura-jānapadānbhikṣeta || 05.2.31 ||

योग-पुरुषाश्चात्र पूर्वं अतिमात्रं दद्युः ।। ०५.२.३२ ।।
yoga-puruṣāścātra pūrvaṃ atimātraṃ dadyuḥ || 05.2.32 ||

एतेन प्रदेशेन राजा पौर-जानपदान्भिक्षेत ।। ०५.२.३३ ।।
etena pradeśena rājā paura-jānapadānbhikṣeta || 05.2.33 ||

कापटिकाश्चएनानल्पं प्रयच्छतः कुत्सयेयुः ।। ०५.२.३४ ।।
kāpaṭikāścaenānalpaṃ prayacchataḥ kutsayeyuḥ || 05.2.34 ||

सारतो वा हिरण्यं आढ्यान्याचेत । यथा-उपकारं वा । स्व-वशा वा यदुपहरेयुः ।। ०५.२.३५ ।।
sārato vā hiraṇyaṃ āḍhyānyāceta | yathā-upakāraṃ vā | sva-vaśā vā yadupahareyuḥ || 05.2.35 ||

स्थानच्-छत्र-वेष्टन-विभूषाश्चएषां हिरण्येन प्रयच्छेत् ।। ०५.२.३६ ।।
sthānac-chatra-veṣṭana-vibhūṣāścaeṣāṃ hiraṇyena prayacchet || 05.2.36 ||

पाषण्ड-संघ-द्रव्यं अश्रोत्रिय-उपभोग्यं देव-द्रव्यं वा कृत्य-कराः प्रेतस्य दग्ध-गृहस्य वा हस्ते न्यस्तं इत्युपहरेयुः ।। ०५.२.३७ ।।
pāṣaṇḍa-saṃgha-dravyaṃ aśrotriya-upabhogyaṃ deva-dravyaṃ vā kṛtya-karāḥ pretasya dagdha-gṛhasya vā haste nyastaṃ ityupahareyuḥ || 05.2.37 ||

देवता-अध्यक्षो दुर्ग-राष्ट्र-देवतानां यथा-स्वं एकस्थं कोशं कुर्यात् । तथैव चौपहरेत् ।। ०५.२.३८ ।।
devatā-adhyakṣo durga-rāṣṭra-devatānāṃ yathā-svaṃ ekasthaṃ kośaṃ kuryāt | tathaiva caupaharet || 05.2.38 ||

दैवत-चैत्यं सिद्ध-पुण्य-स्थानं औपपादिकं वा रात्रावुत्थाप्य यात्रा-समाजाभ्यां आजीवेत् ।। ०५.२.३९ ।।
daivata-caityaṃ siddha-puṇya-sthānaṃ aupapādikaṃ vā rātrāvutthāpya yātrā-samājābhyāṃ ājīvet || 05.2.39 ||

चैत्य-उपवन-वृक्षेण वा देवता-अभिगमनं अनार्तव-पुष्प-फल-युक्तेन ख्यापयेत् ।। ०५.२.४० ।।
caitya-upavana-vṛkṣeṇa vā devatā-abhigamanaṃ anārtava-puṣpa-phala-yuktena khyāpayet || 05.2.40 ||

मनुष्य-करं वा वृक्षे रक्षो-भयं प्ररूपयित्वा सिद्ध-व्यञ्जनाः पौर-जानपदानां हिरण्येन प्रतिकुर्युः ।। ०५.२.४१ ।।
manuṣya-karaṃ vā vṛkṣe rakṣo-bhayaṃ prarūpayitvā siddha-vyañjanāḥ paura-jānapadānāṃ hiraṇyena pratikuryuḥ || 05.2.41 ||

सुरुङ्गा-युक्ते वा कूपे नागं अनियत-शिरस्कं हिरण्य-उपहारेण दर्शयेत् ।। ०५.२.४२ ।।
suruṅgā-yukte vā kūpe nāgaṃ aniyata-śiraskaṃ hiraṇya-upahāreṇa darśayet || 05.2.42 ||

नाग-प्रतिमायां अन्तश्-छन्नायां चैत्यच्-छिद्रे वल्मीकच्-छिद्रे वा सर्प-दर्शनं आहारेण प्रतिबद्ध-संज्ञं कृत्वा श्रद्दधानानां दर्शयेत् ।। ०५.२.४३ ।।
nāga-pratimāyāṃ antaś-channāyāṃ caityac-chidre valmīkac-chidre vā sarpa-darśanaṃ āhāreṇa pratibaddha-saṃjñaṃ kṛtvā śraddadhānānāṃ darśayet || 05.2.43 ||

अश्रद्दधानानां आचमन-प्रोक्षणेषु रसं उपचार्य देवता-अभिशापं ब्रूयात् । अभित्यक्तं वा दंशयित्वा ।। ०५.२.४४ ।।
aśraddadhānānāṃ ācamana-prokṣaṇeṣu rasaṃ upacārya devatā-abhiśāpaṃ brūyāt | abhityaktaṃ vā daṃśayitvā || 05.2.44 ||

योग-दर्शन-प्रतीकारेण वा कोश-अभिसंहरणं कुर्यात् ।। ०५.२.४५ ।।
yoga-darśana-pratīkāreṇa vā kośa-abhisaṃharaṇaṃ kuryāt || 05.2.45 ||

वैदेहक-व्यञ्जनो वा प्रभूत-पण्य-अन्तेवासी व्यवहरेत ।। ०५.२.४६ ।।
vaidehaka-vyañjano vā prabhūta-paṇya-antevāsī vyavahareta || 05.2.46 ||

स यदा पण्य-मूल्ये निक्षेप-प्रयोगैरुपचितः स्यात्तदाएनं रात्रौ मोषयेत् ।। ०५.२.४७ ।।
sa yadā paṇya-mūlye nikṣepa-prayogairupacitaḥ syāttadāenaṃ rātrau moṣayet || 05.2.47 ||

एतेन रूप-दर्शकः सुवर्ण-कारश्च व्याख्यातौ ।। ०५.२.४८ ।।
etena rūpa-darśakaḥ suvarṇa-kāraśca vyākhyātau || 05.2.48 ||

वैदेहक-व्यञ्जनो वा प्रख्यात-व्यवहारः प्रहवण-निमित्तं याचितकं अवक्रीतकं वा रूप्य-सुवर्ण-भाण्डं अनेकं गृह्णीयात् ।। ०५.२.४९ ।।
vaidehaka-vyañjano vā prakhyāta-vyavahāraḥ prahavaṇa-nimittaṃ yācitakaṃ avakrītakaṃ vā rūpya-suvarṇa-bhāṇḍaṃ anekaṃ gṛhṇīyāt || 05.2.49 ||

समाजे वा सर्व-पण्य-संदोहेन प्रभूतं हिरण्य-सुवर्णं ऋणं गृह्णीयात् । प्रतिभाण्ड-मूल्यं च ।। ०५.२.५० ।।
samāje vā sarva-paṇya-saṃdohena prabhūtaṃ hiraṇya-suvarṇaṃ ṛṇaṃ gṛhṇīyāt | pratibhāṇḍa-mūlyaṃ ca || 05.2.50 ||

तदुभयं रात्रौ मोषयेत् ।। ०५.२.५१ ।।
tadubhayaṃ rātrau moṣayet || 05.2.51 ||

साध्वी-व्यञ्जनाभिः स्त्रीभिर्दूष्यानुन्मादयित्वा तासां एव वेश्मस्वभिगृह्य सर्व-स्वान्याहरेयुः ।। ०५.२.५२ ।।
sādhvī-vyañjanābhiḥ strībhirdūṣyānunmādayitvā tāsāṃ eva veśmasvabhigṛhya sarva-svānyāhareyuḥ || 05.2.52 ||

दूष्य-कुल्यानां वा विवादे प्रत्युत्पन्ने रसदाः प्रणिहिता रसं दद्युः ।। ०५.२.५३ ।।
dūṣya-kulyānāṃ vā vivāde pratyutpanne rasadāḥ praṇihitā rasaṃ dadyuḥ || 05.2.53 ||

तेन दोषेणैतरे पर्यादातव्याः ।। ०५.२.५४ ।।
tena doṣeṇaitare paryādātavyāḥ || 05.2.54 ||

दूष्यं अभित्यक्तो वा श्रद्धेय-अपदेशं पण्यं हिरण्य-निक्षेपं ऋण-प्रयोगं दायं वा याचेत ।। ०५.२.५५ ।।
dūṣyaṃ abhityakto vā śraddheya-apadeśaṃ paṇyaṃ hiraṇya-nikṣepaṃ ṛṇa-prayogaṃ dāyaṃ vā yāceta || 05.2.55 ||

दास-शब्देन वा दूष्यं आलम्बेत । भार्यां अस्य स्नुषां दुहितरं वा दासी-शब्देन भार्या-शब्देन वा ।। ०५.२.५६ ।।
dāsa-śabdena vā dūṣyaṃ ālambeta | bhāryāṃ asya snuṣāṃ duhitaraṃ vā dāsī-śabdena bhāryā-śabdena vā || 05.2.56 ||

तं दूष्य-गृह-प्रतिद्वारि रात्रावुपशयानं अन्यत्र वा वसन्तं तीक्ष्णो हत्वा ब्रूयात्"हतोअयं अर्थ-कामुकः" इति ।। ०५.२.५७ ।।
taṃ dūṣya-gṛha-pratidvāri rātrāvupaśayānaṃ anyatra vā vasantaṃ tīkṣṇo hatvā brūyāt"hatoayaṃ artha-kāmukaḥ" iti || 05.2.57 ||

तेन दोषेणैतरे पर्यादातव्याः ।। ०५.२.५८ ।।
tena doṣeṇaitare paryādātavyāḥ || 05.2.58 ||

सिद्ध-व्यञ्जनो वा दूष्यं जम्भक-विद्याभिः प्रलोभयित्वा ब्रूयात्"अक्षय-हिरण्यं राज-द्वारिकं स्त्री-हृदयं अरि-व्याधि-करं आयुष्यं पुत्रीयं वा कर्म जानामि" इति ।। ०५.२.५९ ।।
siddha-vyañjano vā dūṣyaṃ jambhaka-vidyābhiḥ pralobhayitvā brūyāt"akṣaya-hiraṇyaṃ rāja-dvārikaṃ strī-hṛdayaṃ ari-vyādhi-karaṃ āyuṣyaṃ putrīyaṃ vā karma jānāmi" iti || 05.2.59 ||

प्रतिपन्नं चैत्य-स्थाने रात्रौ प्रभूत-सुरा-मांस-गन्धं उपहारं कारयेत् ।। ०५.२.६० ।।
pratipannaṃ caitya-sthāne rātrau prabhūta-surā-māṃsa-gandhaṃ upahāraṃ kārayet || 05.2.60 ||

एक-रूपं चात्र हिरण्यं पूर्व-निखातं प्रेत-अङ्गं प्रेत-शिशुर्वा यत्र निहितः स्यात् । ततो हिरण्यं अस्य दर्शयेद्"अत्यल्पम्" इति च ब्रूयात् ।। ०५.२.६१ ।।
eka-rūpaṃ cātra hiraṇyaṃ pūrva-nikhātaṃ preta-aṅgaṃ preta-śiśurvā yatra nihitaḥ syāt | tato hiraṇyaṃ asya darśayed"atyalpam" iti ca brūyāt || 05.2.61 ||

प्रभूत-हिरण्य-हेतोः पुनरुपहारः कर्तव्य इति स्वयं एवएतेन हिरण्येन श्वो-भूते प्रभूतं औपहारिकं क्रीणीहि इति ।। ०५.२.६२ ।।
prabhūta-hiraṇya-hetoḥ punarupahāraḥ kartavya iti svayaṃ evaetena hiraṇyena śvo-bhūte prabhūtaṃ aupahārikaṃ krīṇīhi iti || 05.2.62 ||

स तेन हिरण्येनाउपहारिक-क्रये गृह्येत ।। ०५.२.६३ ।।
sa tena hiraṇyenāupahārika-kraye gṛhyeta || 05.2.63 ||

मातृ-व्यञ्जनया वा "पुत्रो मे त्वया हतः" इत्यवकुपिता स्यात् ।। ०५.२.६४ ।।
mātṛ-vyañjanayā vā "putro me tvayā hataḥ" ityavakupitā syāt || 05.2.64 ||

संसिद्धं एवास्य रात्रि-यागे वन-यागे वन-क्रीडायां वा प्रवृत्तायां तीक्ष्णा विशस्याभित्यक्तं अतिनयेयुः ।। ०५.२.६५ ।।
saṃsiddhaṃ evāsya rātri-yāge vana-yāge vana-krīḍāyāṃ vā pravṛttāyāṃ tīkṣṇā viśasyābhityaktaṃ atinayeyuḥ || 05.2.65 ||

दूष्यस्य वा भृतक-व्यञ्जनो वेतन-हिरण्ये कूट-रूपं प्रक्षिप्य प्ररूपयेत् ।। ०५.२.६६ ।।
dūṣyasya vā bhṛtaka-vyañjano vetana-hiraṇye kūṭa-rūpaṃ prakṣipya prarūpayet || 05.2.66 ||

कर्म-कर-व्यञ्जनो वा गृहे कर्म कुर्वाणः स्तेन-कूट-रूप-कारक-उपकरणं उपनिदध्यात् । चिकित्सक-व्यञ्जनो वा गरं अगद-अपदेशेन ।। ०५.२.६७ ।।
karma-kara-vyañjano vā gṛhe karma kurvāṇaḥ stena-kūṭa-rūpa-kāraka-upakaraṇaṃ upanidadhyāt | cikitsaka-vyañjano vā garaṃ agada-apadeśena || 05.2.67 ||

प्रत्यासन्नो वा दूष्यस्य सत्त्री प्रणिहितं अभिषेक-भाण्डं अमित्र-शासनं च कापटिक-मुखेनऽचक्षीत । कारणं च ब्रूयात् ।। ०५.२.६८ ।।
pratyāsanno vā dūṣyasya sattrī praṇihitaṃ abhiṣeka-bhāṇḍaṃ amitra-śāsanaṃ ca kāpaṭika-mukhena'cakṣīta | kāraṇaṃ ca brūyāt || 05.2.68 ||

एवं दूष्येष्वधार्मिकेषु च वर्तेत । नैतरेषु ।। ०५.२.६९ ।।
evaṃ dūṣyeṣvadhārmikeṣu ca varteta | naitareṣu || 05.2.69 ||

पक्वं पक्वं इवऽरामात्फलं राज्यादवाप्नुयात् । ।। ०५.२.७०अ ब ।।
pakvaṃ pakvaṃ iva'rāmātphalaṃ rājyādavāpnuyāt | || 05.2.70a ba ||

आत्मच्-छेद-भयादामं वर्जयेत्कोप-कारकं ।। ०५.२.७०च्द् ।।
ātmac-cheda-bhayādāmaṃ varjayetkopa-kārakaṃ || 05.2.70cd ||

दुर्ग-जन-पद-शक्त्या भृत्य-कर्म समुदय-पादेन स्थापयेत् । कार्य-साधन-सहेन वा भृत्य-लाभेन ।। ०५.३.०१ ।।
durga-jana-pada-śaktyā bhṛtya-karma samudaya-pādena sthāpayet | kārya-sādhana-sahena vā bhṛtya-lābhena || 05.3.01 ||

शरीरं अवेक्षेत । न धर्म-अर्थौ पीडयेत् ।। ०५.३.०२ ।।
śarīraṃ avekṣeta | na dharma-arthau pīḍayet || 05.3.02 ||

ऋत्विग्-आचार्य-मन्त्रि-पुरोहित-सेना-पति-युव-राज-राज-मातृ-राज-महिष्योअष्ट-चत्वारिंशत्-साहस्राः ।। ०५.३.०३ ।।
ṛtvig-ācārya-mantri-purohita-senā-pati-yuva-rāja-rāja-mātṛ-rāja-mahiṣyoaṣṭa-catvāriṃśat-sāhasrāḥ || 05.3.03 ||

एतावता भरणेनानास्पद्यत्वं अकोपकं चएषां भवति ।। ०५.३.०४ ।।
etāvatā bharaṇenānāspadyatvaṃ akopakaṃ caeṣāṃ bhavati || 05.3.04 ||

दौवारिक-अन्तर्-वंशिक-प्रशास्तृ-समाहर्तृ-संनिधातारश्चतुर्-विंशति-साहस्राः ।। ०५.३.०५ ।।
dauvārika-antar-vaṃśika-praśāstṛ-samāhartṛ-saṃnidhātāraścatur-viṃśati-sāhasrāḥ || 05.3.05 ||

एतावता कर्मण्या भवन्ति ।। ०५.३.०६ ।।
etāvatā karmaṇyā bhavanti || 05.3.06 ||

कुमार-कुमार-मातृ-नायक-पौर-व्यावहारिक-कार्मान्तिक-मन्त्रि-परिषद्-राष्ट्र-अन्त-पालाश्च द्वादश-साहस्राः ।। ०५.३.०७ ।।
kumāra-kumāra-mātṛ-nāyaka-paura-vyāvahārika-kārmāntika-mantri-pariṣad-rāṣṭra-anta-pālāśca dvādaśa-sāhasrāḥ || 05.3.07 ||

स्वामि-परिबन्ध-बल-सहाया ह्येतावता भवन्ति ।। ०५.३.०८ ।।
svāmi-paribandha-bala-sahāyā hyetāvatā bhavanti || 05.3.08 ||

श्रेणी-मुख्या हस्त्य्-अश्व-रथ-मुख्याः प्रदेष्टारश्चाष्ट-साहस्राः ।। ०५.३.०९ ।।
śreṇī-mukhyā hasty-aśva-ratha-mukhyāḥ pradeṣṭāraścāṣṭa-sāhasrāḥ || 05.3.09 ||

स्व-वर्ग-अनुकर्षिणो ह्येतावता भवन्ति ।। ०५.३.१० ।।
sva-varga-anukarṣiṇo hyetāvatā bhavanti || 05.3.10 ||

पत्त्य्-अश्व-रथ-हस्त्य्-अध्यक्षा द्रव्य-हस्ति-वन-पालाश्च चतुः-साहस्राः ।। ०५.३.११ ।।
patty-aśva-ratha-hasty-adhyakṣā dravya-hasti-vana-pālāśca catuḥ-sāhasrāḥ || 05.3.11 ||

रथिक-अनीकस्थ-चिकित्सक-अश्व-दमक-वर्धकयो योनि-पोषकाश्च द्वि-साहस्राः ।। ०५.३.१२ ।।
rathika-anīkastha-cikitsaka-aśva-damaka-vardhakayo yoni-poṣakāśca dvi-sāhasrāḥ || 05.3.12 ||

कार्तान्तिक-नैमित्तिक-मौहूर्तिक-पौराणिक-सूत-मागधाः पुरोहित-पुरुषाः सर्व-अध्यक्षाश्च साहस्राः ।। ०५.३.१३ ।।
kārtāntika-naimittika-mauhūrtika-paurāṇika-sūta-māgadhāḥ purohita-puruṣāḥ sarva-adhyakṣāśca sāhasrāḥ || 05.3.13 ||

शिल्पवन्तः पादाताः संख्यायक-लेखक-आदि-वर्गश्च पञ्च-शताः ।। ०५.३.१४ ।।
śilpavantaḥ pādātāḥ saṃkhyāyaka-lekhaka-ādi-vargaśca pañca-śatāḥ || 05.3.14 ||

कुशीलवास्त्वर्ध-तृतीय-शताः । द्वि-गुण-वेतनाश्चएषां तूर्य-कराः ।। ०५.३.१५ ।।
kuśīlavāstvardha-tṛtīya-śatāḥ | dvi-guṇa-vetanāścaeṣāṃ tūrya-karāḥ || 05.3.15 ||

कारु-शिल्पिनो विंशति-शतिकाः ।। ०५.३.१६ ।।
kāru-śilpino viṃśati-śatikāḥ || 05.3.16 ||

चतुष्पद-द्विपद-परिचारक-पारिकर्मिक-औपस्थायिक-पालक-विष्टि-बन्धकाः षष्टि-वेतनाः । आर्य-युक्त-आरोहक-माणवक-शैल-खनकाः सर्व-उपस्थायिनश्च ।। ०५.३.१७ ।।
catuṣpada-dvipada-paricāraka-pārikarmika-aupasthāyika-pālaka-viṣṭi-bandhakāḥ ṣaṣṭi-vetanāḥ | ārya-yukta-ārohaka-māṇavaka-śaila-khanakāḥ sarva-upasthāyinaśca || 05.3.17 ||

आचार्या विद्यावन्तश्च पूजा-वेतनानि यथा-अर्हं लभेरन्पञ्च-शत-अवरं सहस्र-परं ।। ०५.३.१८ ।।
ācāryā vidyāvantaśca pūjā-vetanāni yathā-arhaṃ labheranpañca-śata-avaraṃ sahasra-paraṃ || 05.3.18 ||

दश-पणिको योजने दूतो मध्यमः । दश-उत्तरे द्वि-गुण-वेतन आ-योजन-शतादिति ।। ०५.३.१९ ।।
daśa-paṇiko yojane dūto madhyamaḥ | daśa-uttare dvi-guṇa-vetana ā-yojana-śatāditi || 05.3.19 ||

समान-विद्येभ्यस्त्रि-गुण-वेतनो राजा राज-सूय-आदिषु क्रतुषु ।। ०५.३.२० ।।
samāna-vidyebhyastri-guṇa-vetano rājā rāja-sūya-ādiṣu kratuṣu || 05.3.20 ||

राज्ञः सारथिः साहस्रः ।। ०५.३.२१ ।।
rājñaḥ sārathiḥ sāhasraḥ || 05.3.21 ||

कापटिक-उदास्थित-गृह-पतिक-वैदेहक-तापस-व्यञ्जनाः साहस्राः ।। ०५.३.२२ ।।
kāpaṭika-udāsthita-gṛha-patika-vaidehaka-tāpasa-vyañjanāḥ sāhasrāḥ || 05.3.22 ||

ग्राम-भृतक-सत्त्रि-तीक्ष्ण-रसद-भिक्षुक्यः पञ्च-शताः ।। ०५.३.२३ ।।
grāma-bhṛtaka-sattri-tīkṣṇa-rasada-bhikṣukyaḥ pañca-śatāḥ || 05.3.23 ||

चार-संचारिणोअर्ध-तृतीय-शताः । प्रयास-वृद्ध-वेतना वा ।। ०५.३.२४ ।।
cāra-saṃcāriṇoardha-tṛtīya-śatāḥ | prayāsa-vṛddha-vetanā vā || 05.3.24 ||

शत-वर्ग-सहस्र-वर्गाणां अध्यक्षा भक्त-वेतन-लाभं आदेशं विक्षेपं च कुर्युः ।। ०५.३.२५ ।।
śata-varga-sahasra-vargāṇāṃ adhyakṣā bhakta-vetana-lābhaṃ ādeśaṃ vikṣepaṃ ca kuryuḥ || 05.3.25 ||

अविक्षेपो राज-परिग्रह-दुर्ग-राष्ट्र-रक्ष-अवेक्षणेषु च ।। ०५.३.२६ ।।
avikṣepo rāja-parigraha-durga-rāṣṭra-rakṣa-avekṣaṇeṣu ca || 05.3.26 ||

नित्य-मुख्याः स्युरनेक-मुख्याश्च ।। ०५.३.२७ ।।
nitya-mukhyāḥ syuraneka-mukhyāśca || 05.3.27 ||

कर्मसु मृतानां पुत्र-दारा भक्त-वेतनं लभेरन् ।। ०५.३.२८ ।।
karmasu mṛtānāṃ putra-dārā bhakta-vetanaṃ labheran || 05.3.28 ||

बाल-वृद्ध-व्याधिताश्चएषां अनुग्राह्याः ।। ०५.३.२९ ।।
bāla-vṛddha-vyādhitāścaeṣāṃ anugrāhyāḥ || 05.3.29 ||

प्रेत-व्याधित-सूतिका-कृत्येषु चएषां अर्थ-मान-कर्म कुर्यात् ।। ०५.३.३० ।।
preta-vyādhita-sūtikā-kṛtyeṣu caeṣāṃ artha-māna-karma kuryāt || 05.3.30 ||

अल्प-कोशः कुप्य-पशु-क्षेत्राणि दद्यात् । अल्पं च हिरण्यं ।। ०५.३.३१ ।।
alpa-kośaḥ kupya-paśu-kṣetrāṇi dadyāt | alpaṃ ca hiraṇyaṃ || 05.3.31 ||

शून्यं वा निवेशयितुं अभ्युत्थितो हिरण्यं एव दद्यात् । न ग्रामं ग्राम-संजात-व्यवहार-स्थापन-अर्थं ।। ०५.३.३२ ।।
śūnyaṃ vā niveśayituṃ abhyutthito hiraṇyaṃ eva dadyāt | na grāmaṃ grāma-saṃjāta-vyavahāra-sthāpana-arthaṃ || 05.3.32 ||

एतेन भृतानां अभृतानां च विद्या-कर्मभ्यां भक्त-वेतन-विशेषं च कुर्यात् ।। ०५.३.३३ ।।
etena bhṛtānāṃ abhṛtānāṃ ca vidyā-karmabhyāṃ bhakta-vetana-viśeṣaṃ ca kuryāt || 05.3.33 ||

षष्टि-वेतनस्यऽढकं कृत्वा हिरण्य-अनुरूपं भक्तं कुर्यात् ।। ०५.३.३४ ।।
ṣaṣṭi-vetanasya'ḍhakaṃ kṛtvā hiraṇya-anurūpaṃ bhaktaṃ kuryāt || 05.3.34 ||

पत्त्य्-अश्व-रथ-द्विपाः सूर्य-उदये बहिः संधि-दिवस-वर्जं शिल्प-योग्याः कुर्युः ।। ०५.३.३५ ।।
patty-aśva-ratha-dvipāḥ sūrya-udaye bahiḥ saṃdhi-divasa-varjaṃ śilpa-yogyāḥ kuryuḥ || 05.3.35 ||

तेषु राजा नित्य-युक्तः स्यात् । अभीक्ष्णं चएषां शिल्प-दर्शनं कुर्यात् ।। ०५.३.३६ ।।
teṣu rājā nitya-yuktaḥ syāt | abhīkṣṇaṃ caeṣāṃ śilpa-darśanaṃ kuryāt || 05.3.36 ||

कृत-नर-इन्द्र-अङ्कं शस्त्र-आवरणं आयुध-अगारं प्रवेशयेत् ।। ०५.३.३७ ।।
kṛta-nara-indra-aṅkaṃ śastra-āvaraṇaṃ āyudha-agāraṃ praveśayet || 05.3.37 ||

अशस्त्राश्चरेयुः । अन्यत्र मुद्रा-अनुज्ञातात् ।। ०५.३.३८ ।।
aśastrāścareyuḥ | anyatra mudrā-anujñātāt || 05.3.38 ||

नष्टं-विनष्टं वा द्वि-गुणं दद्यात् ।। ०५.३.३९ ।।
naṣṭaṃ-vinaṣṭaṃ vā dvi-guṇaṃ dadyāt || 05.3.39 ||

विध्वस्त-गणनां च कुर्यात् ।। ०५.३.४० ।।
vidhvasta-gaṇanāṃ ca kuryāt || 05.3.40 ||

सार्थिकानां शस्त्र-आवरणं अन्त-पाला गृह्णीयुः । समुद्रं अवचारयेयुर्वा ।। ०५.३.४१ ।।
sārthikānāṃ śastra-āvaraṇaṃ anta-pālā gṛhṇīyuḥ | samudraṃ avacārayeyurvā || 05.3.41 ||

यात्रां अभ्युत्थितो वा सेनां उद्योजयेत् ।। ०५.३.४२ ।।
yātrāṃ abhyutthito vā senāṃ udyojayet || 05.3.42 ||

ततो वैदेहक-व्यञ्जनाः सर्व-पण्यान्यायुधीयेभ्यो यात्रा-काले द्वि-गुण-प्रत्यादेयानि दद्युः ।। ०५.३.४३ ।।
tato vaidehaka-vyañjanāḥ sarva-paṇyānyāyudhīyebhyo yātrā-kāle dvi-guṇa-pratyādeyāni dadyuḥ || 05.3.43 ||

एवं राज-पण्य-योग-विक्रयो वेतन-प्रत्यादानं च भवति ।। ०५.३.४४ ।।
evaṃ rāja-paṇya-yoga-vikrayo vetana-pratyādānaṃ ca bhavati || 05.3.44 ||

एवं अवेक्षित-आय-व्ययः कोश-दण्ड-व्यसनं नावाप्नोति ।। ०५.३.४५ ।।
evaṃ avekṣita-āya-vyayaḥ kośa-daṇḍa-vyasanaṃ nāvāpnoti || 05.3.45 ||

इति भक्त-वेतन-विकल्पः ।। ०५.३.४६ ।।
iti bhakta-vetana-vikalpaḥ || 05.3.46 ||

सत्त्रिणश्चऽयुधीयानां वेश्याः कारु-कुशीलवाः । ।। ०५.३.४७अ ब ।।
sattriṇaśca'yudhīyānāṃ veśyāḥ kāru-kuśīlavāḥ | || 05.3.47a ba ||

दण्ड-वृद्धाश्च जानीयुः शौच-अशौचं अतन्द्रिताः ।। ०५.३.४७च्द् ।।
daṇḍa-vṛddhāśca jānīyuḥ śauca-aśaucaṃ atandritāḥ || 05.3.47cd ||

लोक-यात्राविद्राजानं आत्म-द्रव्य-प्रकृति-संपन्नं प्रिय-हित-द्वारेणऽश्रयेत ।। ०५.४.०१ ।।
loka-yātrāvidrājānaṃ ātma-dravya-prakṛti-saṃpannaṃ priya-hita-dvāreṇa'śrayeta || 05.4.01 ||

यं वा मन्येत "यथाअहं आश्रय-ईप्सुरेवं असौ विनय-ईप्सुराभिगामिक-गुण-युक्तः" इति । द्रव्य-प्रकृति-हीनं अप्येनं आश्रयेत । न त्वेवानात्म-संपन्नं ।। ०५.४.०२ ।।
yaṃ vā manyeta "yathāahaṃ āśraya-īpsurevaṃ asau vinaya-īpsurābhigāmika-guṇa-yuktaḥ" iti | dravya-prakṛti-hīnaṃ apyenaṃ āśrayeta | na tvevānātma-saṃpannaṃ || 05.4.02 ||

अनात्मवा हि नीति-शास्त्र-द्वेषादनर्थ्य-संयोगाद्वा प्राप्यापि महदैश्वर्यं न भवति ।। ०५.४.०३ ।।
anātmavā hi nīti-śāstra-dveṣādanarthya-saṃyogādvā prāpyāpi mahadaiśvaryaṃ na bhavati || 05.4.03 ||

आत्मवति लब्ध-अवकाशः शास्त्र-अनुयोगं दद्यात् ।। ०५.४.०४ ।।
ātmavati labdha-avakāśaḥ śāstra-anuyogaṃ dadyāt || 05.4.04 ||

अविसंवादाद्द्हि स्थान-स्थैर्यं अवाप्नोति ।। ०५.४.०५ ।।
avisaṃvādāddhi sthāna-sthairyaṃ avāpnoti || 05.4.05 ||

मति-कर्मसु पृष्ठस्तदात्वे चऽयत्यां च धर्म-अर्थ-संयुक्तं समर्थं प्रवीणवदपरिषद्-भीरुः कथयेत् ।। ०५.४.०६ ।।
mati-karmasu pṛṣṭhastadātve ca'yatyāṃ ca dharma-artha-saṃyuktaṃ samarthaṃ pravīṇavadapariṣad-bhīruḥ kathayet || 05.4.06 ||

ईप्सितः पणेत "धर्म-अर्थ-अनुयोगं अविशिष्टेषु बलवत्-संयुक्तेषु दण्ड-धारणं मत्-संयोगे तदात्वे च दण्ड-धारणं इति न कुर्याः । पक्षं वृत्तिं गुह्यं च मे नौपहन्याः । संज्ञया च त्वां काम-क्रोध-दण्डनेषु वारयेयम्" इति ।। ०५.४.०७ ।।
īpsitaḥ paṇeta "dharma-artha-anuyogaṃ aviśiṣṭeṣu balavat-saṃyukteṣu daṇḍa-dhāraṇaṃ mat-saṃyoge tadātve ca daṇḍa-dhāraṇaṃ iti na kuryāḥ | pakṣaṃ vṛttiṃ guhyaṃ ca me naupahanyāḥ | saṃjñayā ca tvāṃ kāma-krodha-daṇḍaneṣu vārayeyam" iti || 05.4.07 ||

आदिष्टः प्रदिष्टायां भूमावनुज्ञातः प्रविशेत् । उपविशेच्च पार्श्वतः संनिकृष्ट-विप्रकृष्टः पर-आसनं ।। ०५.४.०८ ।।
ādiṣṭaḥ pradiṣṭāyāṃ bhūmāvanujñātaḥ praviśet | upaviśecca pārśvataḥ saṃnikṛṣṭa-viprakṛṣṭaḥ para-āsanaṃ || 05.4.08 ||

विगृह्य कथनं असभ्यं अप्रत्यक्षं अश्रद्धेयं अनृतं च वाक्यं उच्चैरनर्मणि हासं वात-ष्ठीवने च शब्दवती न कुर्यात् ।। ०५.४.०९ ।।
vigṛhya kathanaṃ asabhyaṃ apratyakṣaṃ aśraddheyaṃ anṛtaṃ ca vākyaṃ uccairanarmaṇi hāsaṃ vāta-ṣṭhīvane ca śabdavatī na kuryāt || 05.4.09 ||

मिथः कथनं अन्येन । जन-वादे द्वन्द्व-कथनम् । राज्ञो वेषं उद्धत-कुहकानां च । रत्न-अतिशय-प्रकाश-अभ्यर्थनम् । एक-अक्ष्य्-ओष्ठ-निर्भोगं भ्रुकुटी-कर्म वाक्य-अवक्षेपणं च ब्रुवति । बलवत्संयुक्त-विरोधम् । स्त्रीभिः स्त्री-दर्शिभिः सामन्त-दूतैर्द्वेष्य-पक्ष-अवक्षिप्तानर्थ्यैश्च प्रतिसंसर्गं एक-अर्थ-चर्यां संघातं च वर्जयेत् ।। ०५.४.१० ।।
mithaḥ kathanaṃ anyena | jana-vāde dvandva-kathanam | rājño veṣaṃ uddhata-kuhakānāṃ ca | ratna-atiśaya-prakāśa-abhyarthanam | eka-akṣy-oṣṭha-nirbhogaṃ bhrukuṭī-karma vākya-avakṣepaṇaṃ ca bruvati | balavatsaṃyukta-virodham | strībhiḥ strī-darśibhiḥ sāmanta-dūtairdveṣya-pakṣa-avakṣiptānarthyaiśca pratisaṃsargaṃ eka-artha-caryāṃ saṃghātaṃ ca varjayet || 05.4.10 ||

अहीन-कालं राज-अर्थं स्व-अर्थं प्रिय-हितैः सह । ।। ०५.४.११अ ब ।।
ahīna-kālaṃ rāja-arthaṃ sva-arthaṃ priya-hitaiḥ saha | || 05.4.11a ba ||

पर-अर्थं देश-काले च ब्रूयाद्धर्म-अर्थ-संहितं ।। ०५.४.११च्द् ।।
para-arthaṃ deśa-kāle ca brūyāddharma-artha-saṃhitaṃ || 05.4.11cd ||

पृष्टः प्रिय-हितं ब्रूयान्न ब्रूयादहितं प्रियं । ।। ०५.४.१२अ ब ।।
pṛṣṭaḥ priya-hitaṃ brūyānna brūyādahitaṃ priyaṃ | || 05.4.12a ba ||

अप्रियं वा हितं ब्रूयात्शृण्वतोअनुमतो मिथः ।। ०५.४.१२च्द् ।।
apriyaṃ vā hitaṃ brūyātśṛṇvatoanumato mithaḥ || 05.4.12cd ||

तूष्णीं वा प्रतिवाक्ये स्याद्वेष्य-आदींश्च न वर्णयेत् । ।। ०५.४.१३अ ब ।।
tūṣṇīṃ vā prativākye syādveṣya-ādīṃśca na varṇayet | || 05.4.13a ba ||

अप्रिया अपि दक्षाः स्युस्तद्-भावाद्ये बहिष्-कृताः ।। ०५.४.१३च्द् ।।
apriyā api dakṣāḥ syustad-bhāvādye bahiṣ-kṛtāḥ || 05.4.13cd ||

अनर्थ्याश्च प्रिया दृष्टाश्चित्त-ज्ञान-अनुवर्तिनः । ।। ०५.४.१४अ ब ।।
anarthyāśca priyā dṛṣṭāścitta-jñāna-anuvartinaḥ | || 05.4.14a ba ||

अभिहास्येष्वभिहसेद्घोर-हासांश्च वर्जयेत् ।। ०५.४.१४च्द् ।।
abhihāsyeṣvabhihasedghora-hāsāṃśca varjayet || 05.4.14cd ||

परात्संक्रामयेद्घोरं न च घोरं परे वदेत् । ।। ०५.४.१५अ ब ।।
parātsaṃkrāmayedghoraṃ na ca ghoraṃ pare vadet | || 05.4.15a ba ||

तितिक्षेतऽत्मनश्चैव क्षमावान्पृथिवी-समः ।। ०५.४.१५च्द् ।।
titikṣeta'tmanaścaiva kṣamāvānpṛthivī-samaḥ || 05.4.15cd ||

आत्म-रक्षा हि सततं पूर्वं कार्या विजानता । ।। ०५.४.१६अ ब ।।
ātma-rakṣā hi satataṃ pūrvaṃ kāryā vijānatā | || 05.4.16a ba ||

अग्नाविव हि संप्रोक्ता वृत्ती राजाउपजीविनां ।। ०५.४.१६च्द् ।।
agnāviva hi saṃproktā vṛttī rājāupajīvināṃ || 05.4.16cd ||

एक-देशं दहेदग्निः शरीरं वा परं गतः । ।। ०५.४.१७अ ब ।।
eka-deśaṃ dahedagniḥ śarīraṃ vā paraṃ gataḥ | || 05.4.17a ba ||

सपुत्र-दारं राजा तु घातयेदर्धयेत वा ।। ०५.४.१७च्द् ।।
saputra-dāraṃ rājā tu ghātayedardhayeta vā || 05.4.17cd ||

नियुक्तः कर्मसु व्यय-विशुद्धं उदयं दर्शयेत् ।। ०५.५.०१ ।।
niyuktaḥ karmasu vyaya-viśuddhaṃ udayaṃ darśayet || 05.5.01 ||

आभ्यन्तरं बाह्यं गुह्यं प्रकाश्यं आत्ययिकं उपेक्षितव्यं वा कार्यं "इदं एवम्" इति विशेषयेच्च ।। ०५.५.०२ ।।
ābhyantaraṃ bāhyaṃ guhyaṃ prakāśyaṃ ātyayikaṃ upekṣitavyaṃ vā kāryaṃ "idaṃ evam" iti viśeṣayecca || 05.5.02 ||

मृगया-द्यूत-मद्य-स्त्रीषु प्रसक्तं नएनं अनुवर्तेत प्रशंसाभिः ।। ०५.५.०३ ।।
mṛgayā-dyūta-madya-strīṣu prasaktaṃ naenaṃ anuvarteta praśaṃsābhiḥ || 05.5.03 ||

आसन्नश्चास्य व्यसन-उपघाते प्रयतेत । पर-उपजाप-अतिसंधान-उपधिभ्यश्च रक्षेत् ।। ०५.५.०४ ।।
āsannaścāsya vyasana-upaghāte prayateta | para-upajāpa-atisaṃdhāna-upadhibhyaśca rakṣet || 05.5.04 ||

इङ्गित-आकारौ चास्य लक्षयेत् ।। ०५.५.०५ ।।
iṅgita-ākārau cāsya lakṣayet || 05.5.05 ||

काम-द्वेष-हर्ष-दैन्य-व्यवसाय-भय-द्वन्द्व-विपर्यासं इङ्गित-आकाराभ्यां हि मन्त्र-संवरण-अर्थं आचरति प्राज्ञः ।। ०५.५.०६ ।।
kāma-dveṣa-harṣa-dainya-vyavasāya-bhaya-dvandva-viparyāsaṃ iṅgita-ākārābhyāṃ hi mantra-saṃvaraṇa-arthaṃ ācarati prājñaḥ || 05.5.06 ||

दर्शने प्रसीदति । वाक्यं प्रतिगृह्णाति । आसनं ददाति । विविक्तो दर्शयते । शङ्का-स्थाने नातिशङ्कते । कथायां रमते । परिज्ञाप्येष्ववेक्षते । पथ्यं उक्तं सहते । स्मयमानो नियुङ्क्ते । हस्तेन स्पृशति । श्लाघ्ये नौपहसति । परोक्षं गुणं ब्रवीति । भक्ष्येषु स्मरति । सह विहारं याति । व्यसनेअभ्युपपद्यते । तद्-भक्तीन्पूजयति । गुह्यं आचष्टे । मानं वर्धयति । अर्थं करोति । अनर्थं प्रतिहन्ति इति तुष्ट-ज्ञानं ।। ०५.५.०७ ।।
darśane prasīdati | vākyaṃ pratigṛhṇāti | āsanaṃ dadāti | vivikto darśayate | śaṅkā-sthāne nātiśaṅkate | kathāyāṃ ramate | parijñāpyeṣvavekṣate | pathyaṃ uktaṃ sahate | smayamāno niyuṅkte | hastena spṛśati | ślāghye naupahasati | parokṣaṃ guṇaṃ bravīti | bhakṣyeṣu smarati | saha vihāraṃ yāti | vyasaneabhyupapadyate | tad-bhaktīnpūjayati | guhyaṃ ācaṣṭe | mānaṃ vardhayati | arthaṃ karoti | anarthaṃ pratihanti iti tuṣṭa-jñānaṃ || 05.5.07 ||

एतदेव विपरीतं अतुष्टस्य । भूयश्च वक्ष्यामः ।। ०५.५.०८ ।।
etadeva viparītaṃ atuṣṭasya | bhūyaśca vakṣyāmaḥ || 05.5.08 ||

संदर्शने कोपः । वाक्यस्याश्रवण-प्रतिषेधौ । आसन-चक्षुषोरदानम् । वर्ण-स्वर-भेदः । एक-अक्षि-भ्रुकुट्य्-ओष्ठ-निर्भोगः । स्वेद-श्वास-स्मितानां अस्थान-उत्पत्तिः । पर-मन्त्रणम् । अकस्माद्-व्रजनम् । वर्धनं अन्यस्य । भूमि-गात्र-विलेखनम् । अन्यस्यौपतोदनम् । विद्या-वर्ण-देश-कुत्सा । सम-दोष-निन्दा । प्रतिदोष-निन्दा । प्रतिलोम-स्तवः । सुकृत-अनवेक्षणम् । दुष्कृत-अनुकीर्तनम् । पृष्ठ-अवधानम् । अतित्यागः । मिथ्या-अभिभाषणम् । राज-दर्शिनां च तद्-वृत्त-अन्यत्वं ।। ०५.५.०९ ।।
saṃdarśane kopaḥ | vākyasyāśravaṇa-pratiṣedhau | āsana-cakṣuṣoradānam | varṇa-svara-bhedaḥ | eka-akṣi-bhrukuṭy-oṣṭha-nirbhogaḥ | sveda-śvāsa-smitānāṃ asthāna-utpattiḥ | para-mantraṇam | akasmād-vrajanam | vardhanaṃ anyasya | bhūmi-gātra-vilekhanam | anyasyaupatodanam | vidyā-varṇa-deśa-kutsā | sama-doṣa-nindā | pratidoṣa-nindā | pratiloma-stavaḥ | sukṛta-anavekṣaṇam | duṣkṛta-anukīrtanam | pṛṣṭha-avadhānam | atityāgaḥ | mithyā-abhibhāṣaṇam | rāja-darśināṃ ca tad-vṛtta-anyatvaṃ || 05.5.09 ||

वृत्ति-विकारं चावेक्षेताप्यमानुषाणां ।। ०५.५.१० ।।
vṛtti-vikāraṃ cāvekṣetāpyamānuṣāṇāṃ || 05.5.10 ||

अयं उच्चैः सिञ्चति इति कात्यायनः प्रवव्राज । "क्रौञ्चोअपसव्यम्" इति कणिङ्को भारद्वाजः । "तृणम्" इति दीर्घश्चारायणः । "शीता शाटी" इति घोट-मुखः । "हस्ती प्रत्यौक्षीत्" इति किञ्जल्कः । "रथ-अश्वं प्राशंसीत्" इति पिशुनः । प्रति-रवणे शुनः पिशुन-पुत्रः ।। ०५.५.११ ।।
ayaṃ uccaiḥ siñcati iti kātyāyanaḥ pravavrāja | "krauñcoapasavyam" iti kaṇiṅko bhāradvājaḥ | "tṛṇam" iti dīrghaścārāyaṇaḥ | "śītā śāṭī" iti ghoṭa-mukhaḥ | "hastī pratyaukṣīt" iti kiñjalkaḥ | "ratha-aśvaṃ prāśaṃsīt" iti piśunaḥ | prati-ravaṇe śunaḥ piśuna-putraḥ || 05.5.11 ||

अर्थ-मान-अवक्षेपे च परित्यागः ।। ०५.५.१२ ।।
artha-māna-avakṣepe ca parityāgaḥ || 05.5.12 ||

स्वामि-शीलं आत्मनश्च किल्बिषं उपलभ्य वा प्रतिकुर्वीत ।। ०५.५.१३ ।।
svāmi-śīlaṃ ātmanaśca kilbiṣaṃ upalabhya vā pratikurvīta || 05.5.13 ||

मित्रं उपकृष्टं वाअस्य गच्छेत् ।। ०५.५.१४ ।।
mitraṃ upakṛṣṭaṃ vāasya gacchet || 05.5.14 ||

तत्रस्थो दोष-निर्घातं मित्रैर्भर्तरि चऽचरेत् । ।। ०५.५.१५अ ब ।।
tatrastho doṣa-nirghātaṃ mitrairbhartari ca'caret | || 05.5.15a ba ||

ततो भर्तरि जीवे वा मृते वा पुनराव्रजेत् ।। ०५.५.१५च्द् ।।
tato bhartari jīve vā mṛte vā punarāvrajet || 05.5.15cd ||

राज-व्यसनं एवं अमात्यः प्रतिकुर्वीत ।। ०५.६.०१ ।।
rāja-vyasanaṃ evaṃ amātyaḥ pratikurvīta || 05.6.01 ||

प्रागेव मरण-आबाध-भयाद्राज्ञः प्रिय-हित-उपग्रहेण मास-द्वि-मास-अन्तरं दर्शनं स्थापयेद्"देश-पीडा-अपहं अमित्र-अपहं आयुष्यं पुत्रीयं वा कर्म राजा साधयति" इत्यपदेशेन ।। ०५.६.०२ ।।
prāgeva maraṇa-ābādha-bhayādrājñaḥ priya-hita-upagraheṇa māsa-dvi-māsa-antaraṃ darśanaṃ sthāpayed"deśa-pīḍā-apahaṃ amitra-apahaṃ āyuṣyaṃ putrīyaṃ vā karma rājā sādhayati" ityapadeśena || 05.6.02 ||

राज-व्यञ्जनं अरूप-वेलायां प्रकृतीनां दर्शयेत् । मित्र-अमित्र-दूतानां च ।। ०५.६.०३ ।।
rāja-vyañjanaṃ arūpa-velāyāṃ prakṛtīnāṃ darśayet | mitra-amitra-dūtānāṃ ca || 05.6.03 ||

तैश्च यथा-उचितां संभाषां अमात्य-मुखो गच्छेत् ।। ०५.६.०४ ।।
taiśca yathā-ucitāṃ saṃbhāṣāṃ amātya-mukho gacchet || 05.6.04 ||

दौवारिक-अन्तर्-वंशिक-मुखश्च यथा-उक्तं राज-प्रणिधिं अनुवर्तयेत् ।। ०५.६.०५ ।।
dauvārika-antar-vaṃśika-mukhaśca yathā-uktaṃ rāja-praṇidhiṃ anuvartayet || 05.6.05 ||

अपकारिषु च हेडं प्रसादं वा प्रकृति-कान्तं दर्शयेत् । प्रसादं एवौपकारिषु ।। ०५.६.०६ ।।
apakāriṣu ca heḍaṃ prasādaṃ vā prakṛti-kāntaṃ darśayet | prasādaṃ evaupakāriṣu || 05.6.06 ||

आप्त-पुरुष-अधिष्ठितौ दुर्ग-प्रत्यन्तस्थौ वा कोश-दण्डावेकस्थौ कारयेत् । कुल्य-कुमार-मुख्यांश्चान्य-अपदेशेन ।। ०५.६.०७ ।।
āpta-puruṣa-adhiṣṭhitau durga-pratyantasthau vā kośa-daṇḍāvekasthau kārayet | kulya-kumāra-mukhyāṃścānya-apadeśena || 05.6.07 ||

यश्च मुख्यः पक्षवान्दुर्ग-अटवीस्थो वा वैगुण्यं भजेत तं उपग्राहयेत् ।। ०५.६.०८ ।।
yaśca mukhyaḥ pakṣavāndurga-aṭavīstho vā vaiguṇyaṃ bhajeta taṃ upagrāhayet || 05.6.08 ||

बह्व्-आबाधं वा यात्रां प्रेषयेत् । मित्र-कुलं वा ।। ०५.६.०९ ।।
bahv-ābādhaṃ vā yātrāṃ preṣayet | mitra-kulaṃ vā || 05.6.09 ||

यस्माच्च सामन्तादाबाधं पश्येत्तं उत्सव-विवाह-हस्ति-बन्धन-अश्व-पण्य-भूमि-प्रदान-अपदेशेनावग्राहयेत् । स्व-मित्रेण वा ।। ०५.६.१० ।।
yasmācca sāmantādābādhaṃ paśyettaṃ utsava-vivāha-hasti-bandhana-aśva-paṇya-bhūmi-pradāna-apadeśenāvagrāhayet | sva-mitreṇa vā || 05.6.10 ||

ततः संधिं अदूष्यं कारयेत् ।। ०५.६.११ ।।
tataḥ saṃdhiṃ adūṣyaṃ kārayet || 05.6.11 ||

आटविक-अमित्रैर्वा वैरं ग्राहयेत् ।। ०५.६.१२ ।।
āṭavika-amitrairvā vairaṃ grāhayet || 05.6.12 ||

तत्-कुलीनं अपरुद्धं वा भूंय्-एक-देशेनौपग्राहयेत् ।। ०५.६.१३ ।।
tat-kulīnaṃ aparuddhaṃ vā bhūṃy-eka-deśenaupagrāhayet || 05.6.13 ||

कुल्य-कुमार-मुख्य-उपग्रहं कृत्वा वा कुमारं अभिषिक्तं एव दर्शयेत् ।। ०५.६.१४ ।।
kulya-kumāra-mukhya-upagrahaṃ kṛtvā vā kumāraṃ abhiṣiktaṃ eva darśayet || 05.6.14 ||

दाण्ड-कर्मिकवद्वा राज्य-कण्टकानुद्धृत्य राज्यं कारयेत् ।। ०५.६.१५ ।।
dāṇḍa-karmikavadvā rājya-kaṇṭakānuddhṛtya rājyaṃ kārayet || 05.6.15 ||

यदि वा कश्चिन्मुख्यः सामन्त-आदीनां अन्यतमः कोपं भजेत तं "एहि । राजानं त्वा करिष्यामि" इत्यावाहयित्वा घातयेत् ।। ०५.६.१६ ।।
yadi vā kaścinmukhyaḥ sāmanta-ādīnāṃ anyatamaḥ kopaṃ bhajeta taṃ "ehi | rājānaṃ tvā kariṣyāmi" ityāvāhayitvā ghātayet || 05.6.16 ||

आपत्-प्रतीकारेण वा साधयेत् ।। ०५.६.१७ ।।
āpat-pratīkāreṇa vā sādhayet || 05.6.17 ||

युव-राजे वा क्रमेण राज्य-भारं आरोप्य राज-व्यसनं ख्यापयेत् ।। ०५.६.१८ ।।
yuva-rāje vā krameṇa rājya-bhāraṃ āropya rāja-vyasanaṃ khyāpayet || 05.6.18 ||

पर-भूमौ राज-व्यसने मित्रेणामित्र-व्यञ्जनेन शत्रोः संधिं अवस्थाप्यापगच्छेत् ।। ०५.६.१९ ।।
para-bhūmau rāja-vyasane mitreṇāmitra-vyañjanena śatroḥ saṃdhiṃ avasthāpyāpagacchet || 05.6.19 ||

सामन्त-आदीनां अन्यतमं वाअस्य दुर्गे स्थापयित्वाअपगच्छेत् ।। ०५.६.२० ।।
sāmanta-ādīnāṃ anyatamaṃ vāasya durge sthāpayitvāapagacchet || 05.6.20 ||

कुमारं अभिषिच्य वा प्रतिव्यूहेत ।। ०५.६.२१ ।।
kumāraṃ abhiṣicya vā prativyūheta || 05.6.21 ||

परेणाभियुक्तो वा यथा-उक्तं आपत्-प्रतीकारं कुर्यात् ।। ०५.६.२२ ।।
pareṇābhiyukto vā yathā-uktaṃ āpat-pratīkāraṃ kuryāt || 05.6.22 ||

एवं एक-ऐश्वर्यं अमात्यः कारयेदिति कौटिल्यः ।। ०५.६.२३ ।।
evaṃ eka-aiśvaryaṃ amātyaḥ kārayediti kauṭilyaḥ || 05.6.23 ||

नएवम् इति भारद्वाजः ।। ०५.६.२४ ।।
naevam iti bhāradvājaḥ || 05.6.24 ||

प्रम्रियमाणे वा राजन्यमात्यः कुल्य-कुमार-मुख्यान्परस्परं मुख्येषु वा विक्रमयेत् ।। ०५.६.२५ ।।
pramriyamāṇe vā rājanyamātyaḥ kulya-kumāra-mukhyānparasparaṃ mukhyeṣu vā vikramayet || 05.6.25 ||

विक्रान्तं प्रकृति-कोपेन घातयेत् ।। ०५.६.२६ ।।
vikrāntaṃ prakṛti-kopena ghātayet || 05.6.26 ||

कुल्य-कुमार-मुख्यानुपांशु-दण्डेन वा साधयित्वा स्वयं राज्यं गृह्णीयात् ।। ०५.६.२७ ।।
kulya-kumāra-mukhyānupāṃśu-daṇḍena vā sādhayitvā svayaṃ rājyaṃ gṛhṇīyāt || 05.6.27 ||

राज्य-कारणाद्द्हि पिता पुत्रान्पुत्राश्च पितरं अभिद्रुह्यन्ति । किं अङ्ग पुनरमात्य-प्रकृतिर्ह्येक-प्रग्रहो राज्यस्य ।। ०५.६.२८ ।।
rājya-kāraṇāddhi pitā putrānputrāśca pitaraṃ abhidruhyanti | kiṃ aṅga punaramātya-prakṛtirhyeka-pragraho rājyasya || 05.6.28 ||

तत्स्वयं उपस्थितं नावमन्येत ।। ०५.६.२९ ।।
tatsvayaṃ upasthitaṃ nāvamanyeta || 05.6.29 ||

स्वयं आरूढा हि स्त्री त्यज्यमानाअभिशपति" इति लोक-प्रवादः ।। ०५.६.३० ।।
svayaṃ ārūḍhā hi strī tyajyamānāabhiśapati" iti loka-pravādaḥ || 05.6.30 ||

कालश्च सकृदभ्येति यं नरं काल-काङ्क्षिणं । ।। ०५.६.३१अ ब ।।
kālaśca sakṛdabhyeti yaṃ naraṃ kāla-kāṅkṣiṇaṃ | || 05.6.31a ba ||

दुर्लभः स पुनस्तस्य कालः कर्म चिकीर्षतः ।। ०५.६.३१च्द् ।।
durlabhaḥ sa punastasya kālaḥ karma cikīrṣataḥ || 05.6.31cd ||

प्रकृति-कोपकं अधर्मिष्ठं अनैकान्तिकं चएतदिति कौटिल्यः ।। ०५.६.३२ ।।
prakṛti-kopakaṃ adharmiṣṭhaṃ anaikāntikaṃ caetaditi kauṭilyaḥ || 05.6.32 ||

राज-पुत्रं आत्म-संपन्नं राज्ये स्थापयेत् ।। ०५.६.३३ ।।
rāja-putraṃ ātma-saṃpannaṃ rājye sthāpayet || 05.6.33 ||

संपन्न-अभावेअव्यसनिनं कुमारं राज-कन्यां गर्भिणीं देवीं वा पुरस्-कृत्य महा-मात्रान्संनिपात्य ब्रूयात्"अयं वो निक्षेपः । पितरं अस्यावेक्षध्वं सत्त्व-अभिजनं आत्मनश्च । ध्वज-मात्रोअयं भवन्त एव स्वामिनः । कथं वा क्रियताम्" इति ।। ०५.६.३४ ।।
saṃpanna-abhāveavyasaninaṃ kumāraṃ rāja-kanyāṃ garbhiṇīṃ devīṃ vā puras-kṛtya mahā-mātrānsaṃnipātya brūyāt"ayaṃ vo nikṣepaḥ | pitaraṃ asyāvekṣadhvaṃ sattva-abhijanaṃ ātmanaśca | dhvaja-mātroayaṃ bhavanta eva svāminaḥ | kathaṃ vā kriyatām" iti || 05.6.34 ||

तथा ब्रुवाणं योग-पुरुषा ब्रूयुः "कोअन्यो भवत्-पुरोगादस्माद्राज्ञश्चातुर्वर्ण्यं अर्हति पालयितुम्" इति ।। ०५.६.३५ ।।
tathā bruvāṇaṃ yoga-puruṣā brūyuḥ "koanyo bhavat-purogādasmādrājñaścāturvarṇyaṃ arhati pālayitum" iti || 05.6.35 ||

तथा इत्यमात्यः कुमारं राज-कन्यां गर्भिणीं देवीं वाअधिकुर्वीत । बन्धु-संबन्धिनां मित्र-अमित्र-दूतानां च दर्शयेत् ।। ०५.६.३६ ।।
tathā ityamātyaḥ kumāraṃ rāja-kanyāṃ garbhiṇīṃ devīṃ vāadhikurvīta | bandhu-saṃbandhināṃ mitra-amitra-dūtānāṃ ca darśayet || 05.6.36 ||

भक्त-वेतन-विशेषं अमात्यानां आयुधीयानां च कारयेत् । "भूयश्चायं वृद्धः करिष्यति" इति ब्रूयात् ।। ०५.६.३७ ।।
bhakta-vetana-viśeṣaṃ amātyānāṃ āyudhīyānāṃ ca kārayet | "bhūyaścāyaṃ vṛddhaḥ kariṣyati" iti brūyāt || 05.6.37 ||

एवं दुर्ग-राष्ट्र-मुख्यानाभाषेत । यथा-अर्हं च मित्र-अमित्र-पक्षं ।। ०५.६.३८ ।।
evaṃ durga-rāṣṭra-mukhyānābhāṣeta | yathā-arhaṃ ca mitra-amitra-pakṣaṃ || 05.6.38 ||

विनय-कर्मणि च कुमारस्य प्रयतेत ।। ०५.६.३९ ।।
vinaya-karmaṇi ca kumārasya prayateta || 05.6.39 ||

कन्यायां समान-जातीयादपत्यं उत्पाद्य वाअभिषिञ्चेत् ।। ०५.६.४० ।।
kanyāyāṃ samāna-jātīyādapatyaṃ utpādya vāabhiṣiñcet || 05.6.40 ||

मातुश्चित्त-क्षोभ-भयात्कुल्यं अल्प-सत्त्वं छात्रं च लक्षण्यं उपनिदध्यात् ।। ०५.६.४१ ।।
mātuścitta-kṣobha-bhayātkulyaṃ alpa-sattvaṃ chātraṃ ca lakṣaṇyaṃ upanidadhyāt || 05.6.41 ||

ऋतौ चएनां रक्षेत् ।। ०५.६.४२ ।।
ṛtau caenāṃ rakṣet || 05.6.42 ||

न चऽत्म-अर्थं कंचिदुत्कृष्टं उपभोगं कारयेत् ।। ०५.६.४३ ।।
na ca'tma-arthaṃ kaṃcidutkṛṣṭaṃ upabhogaṃ kārayet || 05.6.43 ||

राज-अर्थं तु यान-वाहन-आभरण-वस्त्र-स्त्री-वेश्म-परिवापान्कारयेत् ।। ०५.६.४४ ।।
rāja-arthaṃ tu yāna-vāhana-ābharaṇa-vastra-strī-veśma-parivāpānkārayet || 05.6.44 ||

यौवनस्थं च याचेत विश्रमं चित्त-कारणात् । ।। ०५.६.४५अ ब ।।
yauvanasthaṃ ca yāceta viśramaṃ citta-kāraṇāt | || 05.6.45a ba ||

परित्यजेदतुष्यन्तं तुष्यन्तं चानुपालयेत् ।। ०५.६.४५च्द् ।।
parityajedatuṣyantaṃ tuṣyantaṃ cānupālayet || 05.6.45cd ||

निवेद्य पुत्र-रक्षा-अर्थं गूढ-सार-परिग्रहान् । ।। ०५.६.४६अ ब ।।
nivedya putra-rakṣā-arthaṃ gūḍha-sāra-parigrahān | || 05.6.46a ba ||

अरण्यं दीर्घ-सत्त्रं वा सेवेतऽरुच्यतां गतः ।। ०५.६.४६च्द् ।।
araṇyaṃ dīrgha-sattraṃ vā seveta'rucyatāṃ gataḥ || 05.6.46cd ||

मुख्यैरवगृहीतं वा राजानं तत्-प्रिय-आश्रितः । ।। ०५.६.४७अ ब ।।
mukhyairavagṛhītaṃ vā rājānaṃ tat-priya-āśritaḥ | || 05.6.47a ba ||

इतिहास-पुराणाभ्यां बोधयेदर्थ-शास्त्रवित् ।। ०५.६.४७च्द् ।।
itihāsa-purāṇābhyāṃ bodhayedartha-śāstravit || 05.6.47cd ||

सिद्ध-व्यञ्जन-रूपो वा योगं आस्थाय पार्थिवं । ।। ०५.६.४८अ ब ।।
siddha-vyañjana-rūpo vā yogaṃ āsthāya pārthivaṃ | || 05.6.48a ba ||

लभेत लब्ध्वा दूष्येषु दाण्डकर्मिकं आचरेत् ।। ०५.६.४८च्द् ।।
labheta labdhvā dūṣyeṣu dāṇḍakarmikaṃ ācaret || 05.6.48cd ||

Sasto-Adhikarana

Collapse

स्वाम्य्-अमात्य-जन-पद-दुर्ग-कोश-दण्ड-मित्राणि प्रकृतयः ।। ०६.१.०१ ।।
svāmy-amātya-jana-pada-durga-kośa-daṇḍa-mitrāṇi prakṛtayaḥ || 06.1.01 ||

तत्र स्वामि-सम्पत् ।। ०६.१.०२ ।।
tatra svāmi-sampat || 06.1.02 ||

महा-कुलीनो दैव-बुद्धि-सत्त्व-सम्पन्नो वृद्ध-दर्शी धार्मिकः सत्य-वागविसंवादकः कृतज्ञः स्थूल-लक्षो महा-उत्साहोअदीर्घ-सूत्रः शक्य-सामन्तो दृढ-बुद्धिरक्षुद्र-परिषत्को विनय-काम इत्याभिगामिका गुणाः ।। ०६.१.०३ ।।
mahā-kulīno daiva-buddhi-sattva-sampanno vṛddha-darśī dhārmikaḥ satya-vāgavisaṃvādakaḥ kṛtajñaḥ sthūla-lakṣo mahā-utsāhoadīrgha-sūtraḥ śakya-sāmanto dṛḍha-buddhirakṣudra-pariṣatko vinaya-kāma ityābhigāmikā guṇāḥ || 06.1.03 ||

शुश्रूषा-श्रवण-ग्रहण-धारण-विज्ञान-ऊह-अपोह-तत्त्व-अभिनिवेशाः प्रज्ञा-गुणाः ।। ०६.१.०४ ।।
śuśrūṣā-śravaṇa-grahaṇa-dhāraṇa-vijñāna-ūha-apoha-tattva-abhiniveśāḥ prajñā-guṇāḥ || 06.1.04 ||

शौर्यं अमर्षः शीघ्रता दाक्ष्यं चौत्साह-गुणाः ।। ०६.१.०५ ।।
śauryaṃ amarṣaḥ śīghratā dākṣyaṃ cautsāha-guṇāḥ || 06.1.05 ||

वाग्मी प्रगल्भः स्मृति-मति-बलवानुदग्रः स्व्-अवग्रहः कृत-शिल्पोअव्यसनो दण्ड-नाय्युपकार-अपकारयोर्दृष्ट-प्रतीकारी ह्रीमानापत्-प्रकृत्योर्विनियोक्ता दीर्घ-दूर-दर्शी देश-काल-पुरुष-कार-कार्य-प्रधानः संधि-विक्रम-त्याग-सम्यम-पण-परच्-छिद्र-विभागी संवृतोअदीन-अभिहास्य-जिह्म-भ्रुकुटी-क्षणः काम-क्रोध-लोभ-स्तम्भ-चापल-उपताप-पैशुन्य-हीनः शक्लः स्मित-उदग्र-अभिभाषी वृद्ध-उपदेश-आचार इत्यात्म-सम्पत् ।। ०६.१.०६ ।।
vāgmī pragalbhaḥ smṛti-mati-balavānudagraḥ sv-avagrahaḥ kṛta-śilpoavyasano daṇḍa-nāyyupakāra-apakārayordṛṣṭa-pratīkārī hrīmānāpat-prakṛtyorviniyoktā dīrgha-dūra-darśī deśa-kāla-puruṣa-kāra-kārya-pradhānaḥ saṃdhi-vikrama-tyāga-samyama-paṇa-parac-chidra-vibhāgī saṃvṛtoadīna-abhihāsya-jihma-bhrukuṭī-kṣaṇaḥ kāma-krodha-lobha-stambha-cāpala-upatāpa-paiśunya-hīnaḥ śaklaḥ smita-udagra-abhibhāṣī vṛddha-upadeśa-ācāra ityātma-sampat || 06.1.06 ||

अमात्य-सम्पदुक्ता पुरस्तात् ।। ०६.१.०७ ।।
amātya-sampaduktā purastāt || 06.1.07 ||

मध्ये चान्ते च स्थानवानात्म-धारणः पर-धारणश्चऽपदि स्व-आरक्षः स्व-आजीवः शत्रु-द्वेषी शक्य-सामन्तः पङ्क-पाषाण-उषर-विषम-कण्टक-श्रेणी-व्याल-मृग-अटवी-हीनः कान्तः सीता-खनि-द्रव्य-हस्ति-वनवान्गव्यः पौरुषेयो गुप्त-गोचरः पशुमानदेव-मातृको वारि-स्थल-पथाभ्यां उपेतः सार-चित्र-बहु-पण्यो दण्ड-कर-सहः कर्म-शील-कर्षकोअबालिश-स्वाम्य्-अवर-वर्ण-प्रायो भक्त-शुचि-मनुष्य इति जन-पद-सम्पत् ।। ०६.१.०८ ।।
madhye cānte ca sthānavānātma-dhāraṇaḥ para-dhāraṇaśca'padi sva-ārakṣaḥ sva-ājīvaḥ śatru-dveṣī śakya-sāmantaḥ paṅka-pāṣāṇa-uṣara-viṣama-kaṇṭaka-śreṇī-vyāla-mṛga-aṭavī-hīnaḥ kāntaḥ sītā-khani-dravya-hasti-vanavāngavyaḥ pauruṣeyo gupta-gocaraḥ paśumānadeva-mātṛko vāri-sthala-pathābhyāṃ upetaḥ sāra-citra-bahu-paṇyo daṇḍa-kara-sahaḥ karma-śīla-karṣakoabāliśa-svāmy-avara-varṇa-prāyo bhakta-śuci-manuṣya iti jana-pada-sampat || 06.1.08 ||

दुर्ग-सम्पदुक्ता पुरस्तात् ।। ०६.१.०९ ।।
durga-sampaduktā purastāt || 06.1.09 ||

धर्म-अधिगतः पूर्वैः स्वयं वा हेम-रूप्य-प्रायश्चित्र-स्थूल-रत्न-हिरण्यो दीर्घां अप्यापदं अनायतिं सहेतैति कोश-सम्पत् ।। ०६.१.१० ।।
dharma-adhigataḥ pūrvaiḥ svayaṃ vā hema-rūpya-prāyaścitra-sthūla-ratna-hiraṇyo dīrghāṃ apyāpadaṃ anāyatiṃ sahetaiti kośa-sampat || 06.1.10 ||

पितृ-पैतामहो नित्यो वश्यस्तुष्ट-भृत-पुत्र-दारः प्रवासेष्वविसंवादितः सर्वत्राप्रतिहतो दुःख-सहो बहु-युद्धः सर्व-युद्ध-प्रहरण-विद्या-विशारदः सह-वृद्धि-क्षयिकत्वादद्वैध्यः क्षत्र-प्राय इति दण्ड-सम्पत् ।। ०६.१.११ ।।
pitṛ-paitāmaho nityo vaśyastuṣṭa-bhṛta-putra-dāraḥ pravāseṣvavisaṃvāditaḥ sarvatrāpratihato duḥkha-saho bahu-yuddhaḥ sarva-yuddha-praharaṇa-vidyā-viśāradaḥ saha-vṛddhi-kṣayikatvādadvaidhyaḥ kṣatra-prāya iti daṇḍa-sampat || 06.1.11 ||

पितृ-पैतामहं नित्यं वश्यं अद्वैध्यं महल्-लघु-समुत्थं इति मित्र-सम्पत् ।। ०६.१.१२ ।।
pitṛ-paitāmahaṃ nityaṃ vaśyaṃ advaidhyaṃ mahal-laghu-samutthaṃ iti mitra-sampat || 06.1.12 ||

अराज-बीजी लुब्धः क्षुद्र-परिषत्को विरक्त-प्रकृतिरन्याय-वृत्तिरयुक्तो व्यसनी निरुत्साहो दैव-प्रमाणो यत्-किंचन-कार्य-गतिरननुबन्धः क्लीबो नित्य-अपकारी चैत्यमित्र-सम्पत् ।। ०६.१.१३ ।।
arāja-bījī lubdhaḥ kṣudra-pariṣatko virakta-prakṛtiranyāya-vṛttirayukto vyasanī nirutsāho daiva-pramāṇo yat-kiṃcana-kārya-gatirananubandhaḥ klībo nitya-apakārī caityamitra-sampat || 06.1.13 ||

एवं-भूतो हि शत्रुः सुखः समुच्छेत्तुं भवति ।। ०६.१.१४ ।।
evaṃ-bhūto hi śatruḥ sukhaḥ samucchettuṃ bhavati || 06.1.14 ||

अरि-वर्जाः प्रकृतयः सप्तएताः स्व-गुण-उदयाः । ।। ०६.१.१५अ ब ।।
ari-varjāḥ prakṛtayaḥ saptaetāḥ sva-guṇa-udayāḥ | || 06.1.15a ba ||

उक्ताः प्रत्यङ्ग-भूतास्ताः प्रकृता राज-सम्पदः ।। ०६.१.१५च्द् ।।
uktāḥ pratyaṅga-bhūtāstāḥ prakṛtā rāja-sampadaḥ || 06.1.15cd ||

सम्पादयत्यसम्पन्नाः प्रकृतीरात्मवान्नृपः । ।। ०६.१.१६अ ब ।।
sampādayatyasampannāḥ prakṛtīrātmavānnṛpaḥ | || 06.1.16a ba ||

विवृद्धाश्चानुरक्ताश्च प्रकृतीर्हन्त्यनात्मवान् ।। ०६.१.१६च्द् ।।
vivṛddhāścānuraktāśca prakṛtīrhantyanātmavān || 06.1.16cd ||

ततः स दुष्ट-प्रकृतिश्चातुरन्तोअप्यनात्मवान् । ।। ०६.१.१७अ ब ।।
tataḥ sa duṣṭa-prakṛtiścāturantoapyanātmavān | || 06.1.17a ba ||

हन्यते वा प्रकृतिभिर्याति वा द्विषतां वशं ।। ०६.१.१७च्द् ।।
hanyate vā prakṛtibhiryāti vā dviṣatāṃ vaśaṃ || 06.1.17cd ||

आत्मवांस्त्वल्प-देशोअपि युक्तः प्रकृति-सम्पदा । ।। ०६.१.१८अ ब ।।
ātmavāṃstvalpa-deśoapi yuktaḥ prakṛti-sampadā | || 06.1.18a ba ||

नयज्ञः पृथिवीं कृत्स्नां जयत्येव न हीयते ।। ०६.१.१८च्द् ।।
nayajñaḥ pṛthivīṃ kṛtsnāṃ jayatyeva na hīyate || 06.1.18cd ||

शम-व्यायामौ योग-क्षेमयोर्योनिः ।। ०६.२.०१ ।।
śama-vyāyāmau yoga-kṣemayoryoniḥ || 06.2.01 ||

कर्म-आरम्भाणां योग-आराधनो व्यायामः ।। ०६.२.०२ ।।
karma-ārambhāṇāṃ yoga-ārādhano vyāyāmaḥ || 06.2.02 ||

कर्म-फल-उपभोगानां क्षेम-आराधनः शमः ।। ०६.२.०३ ।।
karma-phala-upabhogānāṃ kṣema-ārādhanaḥ śamaḥ || 06.2.03 ||

शम-व्यायामयोर्योनिः षाड्गुण्यं ।। ०६.२.०४ ।।
śama-vyāyāmayoryoniḥ ṣāḍguṇyaṃ || 06.2.04 ||

क्षयः स्थानं वृद्धिरित्युदयास्तस्य ।। ०६.२.०५ ।।
kṣayaḥ sthānaṃ vṛddhirityudayāstasya || 06.2.05 ||

मानुषं नय-अपनयौ । दैवं अय-अनयौ ।। ०६.२.०६ ।।
mānuṣaṃ naya-apanayau | daivaṃ aya-anayau || 06.2.06 ||

दैव-मानुषं हि कर्म लोकं यापयति ।। ०६.२.०७ ।।
daiva-mānuṣaṃ hi karma lokaṃ yāpayati || 06.2.07 ||

अदृष्ट-कारितं दैवं ।। ०६.२.०८ ।।
adṛṣṭa-kāritaṃ daivaṃ || 06.2.08 ||

तस्मिन्निष्टेन फलेन योगोअयः । अनिष्टेनानयः ।। ०६.२.०९ ।।
tasminniṣṭena phalena yogoayaḥ | aniṣṭenānayaḥ || 06.2.09 ||

दृष्ट-कारितं मानुषं ।। ०६.२.१० ।।
dṛṣṭa-kāritaṃ mānuṣaṃ || 06.2.10 ||

तस्मिन्योग-क्षेम-निष्पत्तिर्नयः । विपत्तिरपनयः ।। ०६.२.११ ।।
tasminyoga-kṣema-niṣpattirnayaḥ | vipattirapanayaḥ || 06.2.11 ||

तच्चिन्त्यम् । अचिन्त्यं दैवं ।। ०६.२.१२ ।।
taccintyam | acintyaṃ daivaṃ || 06.2.12 ||

राजा आत्म-द्रव्य-प्रकृति-सम्पन्नो नयस्याधिष्ठानं विजिगीषुः ।। ०६.२.१३ ।।
rājā ātma-dravya-prakṛti-sampanno nayasyādhiṣṭhānaṃ vijigīṣuḥ || 06.2.13 ||

तस्य समन्ततो मण्डली-भूता भूम्य्-अनन्तरा अरि-प्रकृतिः ।। ०६.२.१४ ।।
tasya samantato maṇḍalī-bhūtā bhūmy-anantarā ari-prakṛtiḥ || 06.2.14 ||

तथाएव भूम्य्-एक-अन्तरा मित्र-प्रकृतिः ।। ०६.२.१५ ।।
tathāeva bhūmy-eka-antarā mitra-prakṛtiḥ || 06.2.15 ||

अरि-सम्पद्-युक्तः सामन्तः शत्रुः । व्यसनी यातव्यः । अनपाश्रयो दुर्बल-आश्रयो वाउच्छेदनीयः । विपर्यये पीडनीयः कर्शनीयो वा ।। ०६.२.१६ ।।
ari-sampad-yuktaḥ sāmantaḥ śatruḥ | vyasanī yātavyaḥ | anapāśrayo durbala-āśrayo vāucchedanīyaḥ | viparyaye pīḍanīyaḥ karśanīyo vā || 06.2.16 ||

इत्यरि-विशेषाः ।। ०६.२.१७ ।।
ityari-viśeṣāḥ || 06.2.17 ||

तस्मान्मित्रं अरि-मित्रं मित्र-मित्रं अरि-मित्र-मित्रं चऽनन्तर्येण भूमीनां प्रसज्यन्ते पुरस्तात् । पश्चात्पार्ष्णि-ग्राह आक्रन्दः पार्ष्णि-ग्राह-आसार आक्रन्द-आसारः ।। ०६.२.१८ ।।
tasmānmitraṃ ari-mitraṃ mitra-mitraṃ ari-mitra-mitraṃ ca'nantaryeṇa bhūmīnāṃ prasajyante purastāt | paścātpārṣṇi-grāha ākrandaḥ pārṣṇi-grāha-āsāra ākranda-āsāraḥ || 06.2.18 ||

भूम्य्-अनन्तरः प्रकृति-मित्रः । तुल्य-अभिजनः सहजः । विरुद्धो विरोधयिता वा कृत्रिमः ।। ०६.२.१९ ।।
bhūmy-anantaraḥ prakṛti-mitraḥ | tulya-abhijanaḥ sahajaḥ | viruddho virodhayitā vā kṛtrimaḥ || 06.2.19 ||

भूम्य्-एक-अन्तरं प्रकृति-मित्रम् । माता-पितृ-सम्बद्धं सहजम् । धन-जीवित-हेतोराश्रितं कृत्रिमं ।। ०६.२.२० ।।
bhūmy-eka-antaraṃ prakṛti-mitram | mātā-pitṛ-sambaddhaṃ sahajam | dhana-jīvita-hetorāśritaṃ kṛtrimaṃ || 06.2.20 ||

अरि-विजिगीष्वोर्भूम्य्-अनन्तरः संहत-असंहतयोरनुग्रह-समर्थो निग्रहे चासंहतयोर्मध्यमः ।। ०६.२.२१ ।।
ari-vijigīṣvorbhūmy-anantaraḥ saṃhata-asaṃhatayoranugraha-samartho nigrahe cāsaṃhatayormadhyamaḥ || 06.2.21 ||

अरि-विजिगीषु-मध्यानां बहिः प्रकृतिभ्यो बलवत्तरः संहत-असंहतानां अरि-विजिगीषु-मध्यमानां अनुग्रह-समर्थो निग्रहे चासंहतानां उदासीनः ।। ०६.२.२२ ।।
ari-vijigīṣu-madhyānāṃ bahiḥ prakṛtibhyo balavattaraḥ saṃhata-asaṃhatānāṃ ari-vijigīṣu-madhyamānāṃ anugraha-samartho nigrahe cāsaṃhatānāṃ udāsīnaḥ || 06.2.22 ||

इति प्रकृतयः ।। ०६.२.२३ ।।
iti prakṛtayaḥ || 06.2.23 ||

विजिगीषुर्मित्रं मित्र-मित्रं वाअस्य प्रकृतयस्तिस्रः ।। ०६.२.२४ ।।
vijigīṣurmitraṃ mitra-mitraṃ vāasya prakṛtayastisraḥ || 06.2.24 ||

ताः पञ्चभिरमात्य-जन-पद-दुर्ग-कोश-दण्ड-प्रकृतिभिरेक-एकशः सम्युक्ता मण्डलं अष्टादशकं भवति ।। ०६.२.२५ ।।
tāḥ pañcabhiramātya-jana-pada-durga-kośa-daṇḍa-prakṛtibhireka-ekaśaḥ samyuktā maṇḍalaṃ aṣṭādaśakaṃ bhavati || 06.2.25 ||

अनेन मण्डल-पृथक्त्वं व्याख्यातं अरि-मध्यम-उदासीनानां ।। ०६.२.२६ ।।
anena maṇḍala-pṛthaktvaṃ vyākhyātaṃ ari-madhyama-udāsīnānāṃ || 06.2.26 ||

एवं चतुर्-मण्डल-संक्षेपः ।। ०६.२.२७ ।।
evaṃ catur-maṇḍala-saṃkṣepaḥ || 06.2.27 ||

द्वादश राज-प्रकृतयः षष्टिर्द्रव्य-प्रकृतयः । संक्षेपेण द्वि-सप्ततिः ।। ०६.२.२८ ।।
dvādaśa rāja-prakṛtayaḥ ṣaṣṭirdravya-prakṛtayaḥ | saṃkṣepeṇa dvi-saptatiḥ || 06.2.28 ||

तासां यथा-स्वं सम्पदः ।। ०६.२.२९ ।।
tāsāṃ yathā-svaṃ sampadaḥ || 06.2.29 ||

शक्तिः सिद्धिश्च ।। ०६.२.३० ।।
śaktiḥ siddhiśca || 06.2.30 ||

बलं शक्तिः ।। ०६.२.३१ ।।
balaṃ śaktiḥ || 06.2.31 ||

सुखं सिद्धिः ।। ०६.२.३२ ।।
sukhaṃ siddhiḥ || 06.2.32 ||

शक्तिस्त्रिविधा ज्ञान-बलं मन्त्र-शक्तिः । कोश-दण्ड-बलं प्रभु-शक्तिः । विक्रम-बलं उत्साह-शक्तिः ।। ०६.२.३३ ।।
śaktistrividhā jñāna-balaṃ mantra-śaktiḥ | kośa-daṇḍa-balaṃ prabhu-śaktiḥ | vikrama-balaṃ utsāha-śaktiḥ || 06.2.33 ||

एवं सिद्धिस्त्रिविधाएव मन्त्र-शक्ति-साध्या मन्त्र-सिद्धिः । प्रभु-शक्ति-साध्या प्रभु-सिद्धिः । उत्साह-शक्ति-साध्या उत्साह-सिद्धिः ।। ०६.२.३४ ।।
evaṃ siddhistrividhāeva mantra-śakti-sādhyā mantra-siddhiḥ | prabhu-śakti-sādhyā prabhu-siddhiḥ | utsāha-śakti-sādhyā utsāha-siddhiḥ || 06.2.34 ||

ताभिरभ्युच्चितो ज्यायान्भवति । अपचितो हीनः । तुल्य-शक्तिः समः ।। ०६.२.३५ ।।
tābhirabhyuccito jyāyānbhavati | apacito hīnaḥ | tulya-śaktiḥ samaḥ || 06.2.35 ||

तस्मात्शक्तिं सिद्धिं च घटेतऽत्मन्यावेशयितुम् । साधारणो वा द्रव्य-प्रकृतिष्वानन्तर्येण शौच-वशेन वा ।। ०६.२.३६ ।।
tasmātśaktiṃ siddhiṃ ca ghaṭeta'tmanyāveśayitum | sādhāraṇo vā dravya-prakṛtiṣvānantaryeṇa śauca-vaśena vā || 06.2.36 ||

दूष्य-अमित्राभ्यां वाअपक्रष्टुं यतेत ।। ०६.२.३७ ।।
dūṣya-amitrābhyāṃ vāapakraṣṭuṃ yateta || 06.2.37 ||

यदि वा पश्येत्"अमित्रो मे शक्ति-युक्तो वाग्-दण्ड-पारुष्य-अर्थ-दूषणैः प्रकृतीरुपहनिष्यति । सिद्धि-युक्तो वा मृगया-द्यूत-मद्य-स्त्रीभिः प्रमादं गमिष्यति । स विरक्त-प्रकृतिरुपक्षीणः प्रमत्तो वा साध्यो मे भविष्यति । विग्रह-अभियुक्तो वा सर्व-संदोहेनएकस्थोअदुर्गस्थो वा स्थास्यति । स संहत-सैन्यो मित्र-दुर्ग-वियुक्तः साध्यो मे भविष्यति । बलवान्वा राजा परतः शत्रुं उच्छेत्तु-कामः तं उच्छिद्य मां उच्छिन्द्याद् इति बलवता प्रार्थितस्य मे विपन्न-कर्म-आरम्भस्य वा साहाय्यं दास्यति" । मध्यम-लिप्सायां च । इत्येवं-आदिषु कारणेष्वमित्रस्यापि शक्तिं सिद्धिं चैच्छेत् ।। ०६.२.३८ ।।
yadi vā paśyet"amitro me śakti-yukto vāg-daṇḍa-pāruṣya-artha-dūṣaṇaiḥ prakṛtīrupahaniṣyati | siddhi-yukto vā mṛgayā-dyūta-madya-strībhiḥ pramādaṃ gamiṣyati | sa virakta-prakṛtirupakṣīṇaḥ pramatto vā sādhyo me bhaviṣyati | vigraha-abhiyukto vā sarva-saṃdohenaekasthoadurgastho vā sthāsyati | sa saṃhata-sainyo mitra-durga-viyuktaḥ sādhyo me bhaviṣyati | balavānvā rājā parataḥ śatruṃ ucchettu-kāmaḥ taṃ ucchidya māṃ ucchindyād iti balavatā prārthitasya me vipanna-karma-ārambhasya vā sāhāyyaṃ dāsyati" | madhyama-lipsāyāṃ ca | ityevaṃ-ādiṣu kāraṇeṣvamitrasyāpi śaktiṃ siddhiṃ caicchet || 06.2.38 ||

नेमिं एक-अन्तरान्राज्ञः कृत्वा चानन्तरानरान् । ।। ०६.२.३९अ ब ।।
nemiṃ eka-antarānrājñaḥ kṛtvā cānantarānarān | || 06.2.39a ba ||

नाभिं आत्मानं आयच्छेन्नेता प्रकृति-मण्डले ।। ०६.२.३९च्द् ।।
nābhiṃ ātmānaṃ āyacchennetā prakṛti-maṇḍale || 06.2.39cd ||

मध्ये ह्युपहितः शत्रुर्नेतुर्मित्रस्य चौभयोः । ।। ०६.२.४०अ ब ।।
madhye hyupahitaḥ śatrurneturmitrasya caubhayoḥ | || 06.2.40a ba ||

उच्छेद्यः पीडनीयो वा बलवानपि जायते ।। ०६.२.४०च्द् ।।
ucchedyaḥ pīḍanīyo vā balavānapi jāyate || 06.2.40cd ||

Saptamo-Adhikarana

Collapse

षाड्गुण्यस्य प्रकृति-मण्डलं योनिः ।। ०७.१.०१ ।।
ṣāḍguṇyasya prakṛti-maṇḍalaṃ yoniḥ || 07.1.01 ||

संधि-विग्रह-आसन-यान-संश्रय-द्वैधी-भावाः षाड्गुण्यम् इत्याचार्याः ।। ०७.१.०२ ।।
saṃdhi-vigraha-āsana-yāna-saṃśraya-dvaidhī-bhāvāḥ ṣāḍguṇyam ityācāryāḥ || 07.1.02 ||

द्वैगुण्यम् इति वात-व्याधिः ।। ०७.१.०३ ।।
dvaiguṇyam iti vāta-vyādhiḥ || 07.1.03 ||

संधि-विग्रहाभ्यां हि षाड्गुण्यं सम्पद्यते इति ।। ०७.१.०४ ।।
saṃdhi-vigrahābhyāṃ hi ṣāḍguṇyaṃ sampadyate iti || 07.1.04 ||

षाड्गुण्यं एवएतदवस्था-भेदादिति कौटिल्यः ।। ०७.१.०५ ।।
ṣāḍguṇyaṃ evaetadavasthā-bhedāditi kauṭilyaḥ || 07.1.05 ||

तत्र पण-बन्धः संधिः ।। ०७.१.०६ ।।
tatra paṇa-bandhaḥ saṃdhiḥ || 07.1.06 ||

अपकारो विग्रहः ।। ०७.१.०७ ।।
apakāro vigrahaḥ || 07.1.07 ||

उपेक्षणं आसनं ।। ०७.१.०८ ।।
upekṣaṇaṃ āsanaṃ || 07.1.08 ||

अभ्युच्चयो यानं ।। ०७.१.०९ ।।
abhyuccayo yānaṃ || 07.1.09 ||

पर-अर्पणं संश्रयः ।। ०७.१.१० ।।
para-arpaṇaṃ saṃśrayaḥ || 07.1.10 ||

संधि-विग्रह-उपादानं द्वैधी-भावः ।। ०७.१.११ ।।
saṃdhi-vigraha-upādānaṃ dvaidhī-bhāvaḥ || 07.1.11 ||

इति षड्-गुणाः ।। ०७.१.१२ ।।
iti ṣaḍ-guṇāḥ || 07.1.12 ||

परस्माद्द्हीयमानः संदधीत ।। ०७.१.१३ ।।
parasmāddhīyamānaḥ saṃdadhīta || 07.1.13 ||

अभ्युच्चीयमानो विगृह्णीयात् ।। ०७.१.१४ ।।
abhyuccīyamāno vigṛhṇīyāt || 07.1.14 ||

न मां परो नाहं परं उपहन्तुं शक्तः इत्यासीत ।। ०७.१.१५ ।।
na māṃ paro nāhaṃ paraṃ upahantuṃ śaktaḥ ityāsīta || 07.1.15 ||

गुण-अतिशय-युक्तो यायात् ।। ०७.१.१६ ।।
guṇa-atiśaya-yukto yāyāt || 07.1.16 ||

शक्ति-हीनः संश्रयेत ।। ०७.१.१७ ।।
śakti-hīnaḥ saṃśrayeta || 07.1.17 ||

सहाय-साध्ये कार्ये द्वैधीभावं गच्छेत् ।। ०७.१.१८ ।।
sahāya-sādhye kārye dvaidhībhāvaṃ gacchet || 07.1.18 ||

इति गुण-अवस्थापनं ।। ०७.१.१९ ।।
iti guṇa-avasthāpanaṃ || 07.1.19 ||

तेषां यस्मिन्वा गुणे स्थितः पश्येत्"इह-स्थः शक्ष्यामि दुर्ग-सेतु-कर्म-वणिक्-पथ-शून्य-निवेश-खनि-द्रव्य-हस्ति-वन-कर्माण्यात्मनः प्रवर्तयितुम् । परस्य चएतानि कर्माण्युपहन्तुम्" इति तं आतिष्ठेत् ।। ०७.१.२० ।।
teṣāṃ yasminvā guṇe sthitaḥ paśyet"iha-sthaḥ śakṣyāmi durga-setu-karma-vaṇik-patha-śūnya-niveśa-khani-dravya-hasti-vana-karmāṇyātmanaḥ pravartayitum | parasya caetāni karmāṇyupahantum" iti taṃ ātiṣṭhet || 07.1.20 ||

सा वृद्धिः ।। ०७.१.२१ ।।
sā vṛddhiḥ || 07.1.21 ||

आशुतरा मे वृद्धिर्भूयस्तरा वृद्ध्य्-उदयतरा वा भविष्यति । विपरीता परस्य इति ज्ञात्वा पर-वृद्धिं उपेक्षेत ।। ०७.१.२२ ।।
āśutarā me vṛddhirbhūyastarā vṛddhy-udayatarā vā bhaviṣyati | viparītā parasya iti jñātvā para-vṛddhiṃ upekṣeta || 07.1.22 ||

तुल्य-काल-फल-उदयायां वा वृद्धौ संधिं उपेयात् ।। ०७.१.२३ ।।
tulya-kāla-phala-udayāyāṃ vā vṛddhau saṃdhiṃ upeyāt || 07.1.23 ||

यस्मिन्वा गुणे स्थितः स्व-कर्मणां उपघातं पश्येन्नैतरस्य तस्मिन्न तिष्ठेत् ।। ०७.१.२४ ।।
yasminvā guṇe sthitaḥ sva-karmaṇāṃ upaghātaṃ paśyennaitarasya tasminna tiṣṭhet || 07.1.24 ||

एष क्षयः ।। ०७.१.२५ ।।
eṣa kṣayaḥ || 07.1.25 ||

चिरतरेणाल्पतरं वृद्ध्य्-उदयतरं वा क्षेष्ये । विपरीतं परः इति ज्ञात्वा क्षयं उपेक्षेत ।। ०७.१.२६ ।।
ciratareṇālpataraṃ vṛddhy-udayataraṃ vā kṣeṣye | viparītaṃ paraḥ iti jñātvā kṣayaṃ upekṣeta || 07.1.26 ||

तुल्य-काल-फल-उदये वा क्षये संधिं उपेयात् ।। ०७.१.२७ ।।
tulya-kāla-phala-udaye vā kṣaye saṃdhiṃ upeyāt || 07.1.27 ||

यस्मिन्वा गुणे स्थितः स्व-कर्म-वृद्धिं क्षयं वा नाभिपश्येदेतत्-स्थानं ।। ०७.१.२८ ।।
yasminvā guṇe sthitaḥ sva-karma-vṛddhiṃ kṣayaṃ vā nābhipaśyedetat-sthānaṃ || 07.1.28 ||

ह्रस्वतरं वृद्ध्य्-उदयतरं वा स्थास्यामि । विपरीतं परः इति ज्ञात्वा स्थानं उपेक्षेत ।। ०७.१.२९ ।।
hrasvataraṃ vṛddhy-udayataraṃ vā sthāsyāmi | viparītaṃ paraḥ iti jñātvā sthānaṃ upekṣeta || 07.1.29 ||

तुल्य-काल-फल-उदये वा स्थाने संधिं उपेयाद् इत्याचार्याः ।। ०७.१.३० ।।
tulya-kāla-phala-udaye vā sthāne saṃdhiṃ upeyād ityācāryāḥ || 07.1.30 ||

नएतद्विभाषितं इति कौटिल्यः ।। ०७.१.३१ ।।
naetadvibhāṣitaṃ iti kauṭilyaḥ || 07.1.31 ||

यदि वा पश्येत्"सन्धौ स्थितो महा-फलैः स्व-कर्मभिः पर-कर्माण्युपहनिष्यामि । महा-फलानि वा स्व-कर्माण्युपभोक्ष्ये । पर-कर्माणि वा । संधि-विश्वासेन वा योग-उपनिषत्-प्रणिधिभिः पर-कर्माण्युपहनिष्यामि । सुखं वा स-अनुग्रह-परिहार-सौकर्यं फल-लाभ-भूयस्त्वेन स्व-कर्मणां पर-कर्म-योग-आवहं जनं आस्रावयिष्यामि ।। ०७.१.३२अ ।।
yadi vā paśyet"sandhau sthito mahā-phalaiḥ sva-karmabhiḥ para-karmāṇyupahaniṣyāmi | mahā-phalāni vā sva-karmāṇyupabhokṣye | para-karmāṇi vā | saṃdhi-viśvāsena vā yoga-upaniṣat-praṇidhibhiḥ para-karmāṇyupahaniṣyāmi | sukhaṃ vā sa-anugraha-parihāra-saukaryaṃ phala-lābha-bhūyastvena sva-karmaṇāṃ para-karma-yoga-āvahaṃ janaṃ āsrāvayiṣyāmi || 07.1.32a ||

बलिनाअतिमात्रेण वा संहितः परः स्व-कर्म-उपघातं प्राप्स्यति । येन वा विगृहीतो मया-संधत्ते तेनास्य विग्रहं दीर्घं करिष्यामि । मया वा संहितस्य मद्-द्वेषिणो जन-पदं पीडयिष्यति ।। ०७.१.३२ब ।।
balināatimātreṇa vā saṃhitaḥ paraḥ sva-karma-upaghātaṃ prāpsyati | yena vā vigṛhīto mayā-saṃdhatte tenāsya vigrahaṃ dīrghaṃ kariṣyāmi | mayā vā saṃhitasya mad-dveṣiṇo jana-padaṃ pīḍayiṣyati || 07.1.32ba ||

पर-उपहतो वाअस्य जन-पदो मां आगमिष्यति । ततः कर्मसु वृद्धिं प्राप्स्यामि । विपन्न-कर्म-आरम्भो वा विषमस्थः परः कर्मसु न मे विक्रमेत ।। ०७.१.३२क ।।
para-upahato vāasya jana-pado māṃ āgamiṣyati | tataḥ karmasu vṛddhiṃ prāpsyāmi | vipanna-karma-ārambho vā viṣamasthaḥ paraḥ karmasu na me vikrameta || 07.1.32ka ||

परतः प्रवृत्त-कर्म-आरम्भो वा ताभ्यां संहितः कर्मसु वृद्धिं प्राप्स्यामि । शत्रु-प्रतिबद्धं वा शत्रुणा संधिं कृत्वा मण्डलं भेत्स्यामि ।। ०७.१.३२ड ।।
parataḥ pravṛtta-karma-ārambho vā tābhyāṃ saṃhitaḥ karmasu vṛddhiṃ prāpsyāmi | śatru-pratibaddhaṃ vā śatruṇā saṃdhiṃ kṛtvā maṇḍalaṃ bhetsyāmi || 07.1.32ḍa ||

भिन्नं अवाप्स्यामि । दण्ड-अनुग्रहेण वा शत्रुं उपगृह्य मण्डल-लिप्सायां विद्वेषं ग्राहयिष्यामि । विद्विष्टं तेनएव घातयिष्यामि" इति संधिना वृद्धिं आतिष्ठेत् ।। ०७.१.३२ए ।।
bhinnaṃ avāpsyāmi | daṇḍa-anugraheṇa vā śatruṃ upagṛhya maṇḍala-lipsāyāṃ vidveṣaṃ grāhayiṣyāmi | vidviṣṭaṃ tenaeva ghātayiṣyāmi" iti saṃdhinā vṛddhiṃ ātiṣṭhet || 07.1.32e ||

यदि वा पश्येत्"आयुधीय-प्रायः श्रेणी-प्रायो वा मे जन-पदः शैल-वन-नदी-दुर्ग-एक-द्वार-आरक्षो वा शक्ष्यति पर-अभियोगं प्रतिहन्तुम् । विषय-अन्ते दुर्गं अविषह्यं अपाश्रितो वा शक्ष्यामि पर-कर्माण्युपहन्तुं ।। ०७.१.३३अ ।।
yadi vā paśyet"āyudhīya-prāyaḥ śreṇī-prāyo vā me jana-padaḥ śaila-vana-nadī-durga-eka-dvāra-ārakṣo vā śakṣyati para-abhiyogaṃ pratihantum | viṣaya-ante durgaṃ aviṣahyaṃ apāśrito vā śakṣyāmi para-karmāṇyupahantuṃ || 07.1.33a ||

व्यसन-पीड-उपहत-उत्साहो वा परः सम्प्राप्त-कर्म-उपघात-कालः । विगृहीतस्यान्यतो वा शक्ष्यामि जन-पदं अपवाहयितुम्" इति विग्रहे स्थितो वृद्धिं आतिष्ठेत् ।। ०७.१.३३ब ।।
vyasana-pīḍa-upahata-utsāho vā paraḥ samprāpta-karma-upaghāta-kālaḥ | vigṛhītasyānyato vā śakṣyāmi jana-padaṃ apavāhayitum" iti vigrahe sthito vṛddhiṃ ātiṣṭhet || 07.1.33ba ||

यदि वा मन्येत "न मे शक्तः परः कर्माण्युपहन्तुं नाहं तस्य कर्म-उपघाती वा । व्यसनं अस्य । श्व-वराहयोरिव कलहे वा । स्व-कर्म-अनुष्ठान-परो वा वर्धिष्ये" इत्यासनेन वृद्धिं आतिष्ठेत् ।। ०७.१.३४ ।।
yadi vā manyeta "na me śaktaḥ paraḥ karmāṇyupahantuṃ nāhaṃ tasya karma-upaghātī vā | vyasanaṃ asya | śva-varāhayoriva kalahe vā | sva-karma-anuṣṭhāna-paro vā vardhiṣye" ityāsanena vṛddhiṃ ātiṣṭhet || 07.1.34 ||

यदि वा मन्येत "यान-साध्यः कर्म-उपघातः शत्रोः । प्रतिविहित-स्व-कर्म-आरक्षश्चास्मि" इति यानेन वृद्धिं आतिष्ठेत् ।। ०७.१.३५ ।।
yadi vā manyeta "yāna-sādhyaḥ karma-upaghātaḥ śatroḥ | prativihita-sva-karma-ārakṣaścāsmi" iti yānena vṛddhiṃ ātiṣṭhet || 07.1.35 ||

यदि वा मन्येत "नास्मि शक्तः पर-कर्माण्युपहन्तुम् । स्व-कर्म-उपघातं वा त्रातुम्" इति । बलवन्तं आश्रितः स्व-कर्म-अनुष्ठानेन क्षयात्स्थानं स्थानाद्वृद्धिं चऽकाङ्क्षेत ।। ०७.१.३६ ।।
yadi vā manyeta "nāsmi śaktaḥ para-karmāṇyupahantum | sva-karma-upaghātaṃ vā trātum" iti | balavantaṃ āśritaḥ sva-karma-anuṣṭhānena kṣayātsthānaṃ sthānādvṛddhiṃ ca'kāṅkṣeta || 07.1.36 ||

यदि वा मन्येत "संधिनाएकतः स्व-कर्माणि प्रवर्तयिष्यामि । विग्रहेणएकतः पर-कर्माण्युपहनिष्यामि" इति द्वैधी-भावेन वृद्धिं आतिष्ठेत् ।। ०७.१.३७ ।।
yadi vā manyeta "saṃdhināekataḥ sva-karmāṇi pravartayiṣyāmi | vigraheṇaekataḥ para-karmāṇyupahaniṣyāmi" iti dvaidhī-bhāvena vṛddhiṃ ātiṣṭhet || 07.1.37 ||

एवं षड्भिर्गुणैरेतैः स्थितः प्रकृति-मण्डले । ।। ०७.१.३८अ ब ।।
evaṃ ṣaḍbhirguṇairetaiḥ sthitaḥ prakṛti-maṇḍale | || 07.1.38a ba ||

पर्येषेत क्षयात्स्थानं स्थानाद्वृद्धिं च कर्मसु ।। ०७.१.३८च्द् ।।
paryeṣeta kṣayātsthānaṃ sthānādvṛddhiṃ ca karmasu || 07.1.38cd ||

संधि-विग्रहयोस्तुल्यायां वृद्धौ संधिं उपेयात् ।। ०७.२.०१ ।।
saṃdhi-vigrahayostulyāyāṃ vṛddhau saṃdhiṃ upeyāt || 07.2.01 ||

विग्रहे हि क्षय-व्यय-प्रवास-प्रत्यवाया भवन्ति ।। ०७.२.०२ ।।
vigrahe hi kṣaya-vyaya-pravāsa-pratyavāyā bhavanti || 07.2.02 ||

तेनऽसन-यानयोरासनं व्याख्यातं ।। ०७.२.०३ ।।
tena'sana-yānayorāsanaṃ vyākhyātaṃ || 07.2.03 ||

द्वैधी-भाव-संश्रययोर्द्वैधी-भावं गच्छेत् ।। ०७.२.०४ ।।
dvaidhī-bhāva-saṃśrayayordvaidhī-bhāvaṃ gacchet || 07.2.04 ||

द्वैधी-भूतो हि स्व-कर्म-प्रधान आत्मन एवौपकरोति । संश्रितस्तु परस्यौपकरोति । नऽत्मनः ।। ०७.२.०५ ।।
dvaidhī-bhūto hi sva-karma-pradhāna ātmana evaupakaroti | saṃśritastu parasyaupakaroti | na'tmanaḥ || 07.2.05 ||

यद्-बलः सामन्तस्तद्-विशिष्ट-बलं आश्रयेत् ।। ०७.२.०६ ।।
yad-balaḥ sāmantastad-viśiṣṭa-balaṃ āśrayet || 07.2.06 ||

तद्-विशिष्ट-बल-अभावे तं एवऽश्रितः कोश-दण्ड-भूमीनां अन्यतमेनास्यौपकर्तुं अदृष्टः प्रयतेत ।। ०७.२.०७ ।।
tad-viśiṣṭa-bala-abhāve taṃ eva'śritaḥ kośa-daṇḍa-bhūmīnāṃ anyatamenāsyaupakartuṃ adṛṣṭaḥ prayateta || 07.2.07 ||

महा-दोषो हि विशिष्ट-बल-समागमो राज्ञाम् । अन्यत्रारि-विगृहीतात् ।। ०७.२.०८ ।।
mahā-doṣo hi viśiṣṭa-bala-samāgamo rājñām | anyatrāri-vigṛhītāt || 07.2.08 ||

अशक्ये दण्ड-उपनतवद्वर्तेत ।। ०७.२.०९ ।।
aśakye daṇḍa-upanatavadvarteta || 07.2.09 ||

यदा चास्य प्राण-हरं व्याधिं अन्तः-कोपं शत्रु-वृद्धिं मित्र-व्यसनं उपस्थितं वा तन्-निमित्तां आत्मनश्च वृद्धिं पश्येत्तदा सम्भाव्य-व्याधि-धर्म-कार्य-अपदेशेनापयायात् ।। ०७.२.१० ।।
yadā cāsya prāṇa-haraṃ vyādhiṃ antaḥ-kopaṃ śatru-vṛddhiṃ mitra-vyasanaṃ upasthitaṃ vā tan-nimittāṃ ātmanaśca vṛddhiṃ paśyettadā sambhāvya-vyādhi-dharma-kārya-apadeśenāpayāyāt || 07.2.10 ||

स्व-विषयस्थो वा नौपगच्छेत् ।। ०७.२.११ ।।
sva-viṣayastho vā naupagacchet || 07.2.11 ||

आसन्नो वाअस्य च्छिद्रेषु प्रहरेत् ।। ०७.२.१२ ।।
āsanno vāasya cchidreṣu praharet || 07.2.12 ||

बलीयसोर्वा मध्य-गतस्त्राण-समर्थं आश्रयेत । यस्य वाअन्तर्धिः स्यात् । उभौ वा ।। ०७.२.१३ ।।
balīyasorvā madhya-gatastrāṇa-samarthaṃ āśrayeta | yasya vāantardhiḥ syāt | ubhau vā || 07.2.13 ||

कपाल-संश्रयस्तिष्ठेत् । मूल-हरं इतरस्यैतरं अपदिशन् ।। ०७.२.१४ ।।
kapāla-saṃśrayastiṣṭhet | mūla-haraṃ itarasyaitaraṃ apadiśan || 07.2.14 ||

भेदं उभयोर्वा परस्पर-अपदेशं प्रयुञ्जीत । भिन्नयोरुपांशु-दण्डं ।। ०७.२.१५ ।।
bhedaṃ ubhayorvā paraspara-apadeśaṃ prayuñjīta | bhinnayorupāṃśu-daṇḍaṃ || 07.2.15 ||

पार्श्वस्थो वा बलस्थयोरासन्न-भयात्प्रतिकुर्वीत ।। ०७.२.१६ ।।
pārśvastho vā balasthayorāsanna-bhayātpratikurvīta || 07.2.16 ||

दुर्ग-अपाश्रयो वा द्वैधी-भूतस्तिष्ठेत् ।। ०७.२.१७ ।।
durga-apāśrayo vā dvaidhī-bhūtastiṣṭhet || 07.2.17 ||

संधि-विग्रह-क्रम-हेतुभिर्वा चेष्टेत ।। ०७.२.१८ ।।
saṃdhi-vigraha-krama-hetubhirvā ceṣṭeta || 07.2.18 ||

दूष्य-अमित्र-आटविकानुभयोरुपगृह्णीयात् ।। ०७.२.१९ ।।
dūṣya-amitra-āṭavikānubhayorupagṛhṇīyāt || 07.2.19 ||

एतयोरन्यतरं गच्छंस्तैरेवान्यतरस्य व्यसने प्रहरेत् ।। ०७.२.२० ।।
etayoranyataraṃ gacchaṃstairevānyatarasya vyasane praharet || 07.2.20 ||

द्वाभ्यां उपहतो वा मण्डल-अपाश्रयस्तिष्ठेत् । मध्यमं उदासीनं वा संश्रयेत ।। ०७.२.२१ ।।
dvābhyāṃ upahato vā maṇḍala-apāśrayastiṣṭhet | madhyamaṃ udāsīnaṃ vā saṃśrayeta || 07.2.21 ||

तेन सहएकं उपगृह्यैतरं उच्छिन्द्याद् । उभौ वा ।। ०७.२.२२ ।।
tena sahaekaṃ upagṛhyaitaraṃ ucchindyād | ubhau vā || 07.2.22 ||

द्वाभ्यां उच्छिन्नो वा मध्यम-उदासीनयोस्तत्-पक्षीयाणां वा राज्ञां न्याय-वृत्तिं आश्रयेत ।। ०७.२.२३ ।।
dvābhyāṃ ucchinno vā madhyama-udāsīnayostat-pakṣīyāṇāṃ vā rājñāṃ nyāya-vṛttiṃ āśrayeta || 07.2.23 ||

तुल्यानां वा यस्य प्रकृतयः सुख्येयुरेनम् । यत्रस्थो वा शक्नुयादात्मानं उद्धर्तुम् । यत्र वा पूर्व-पुरुष-उचिता गतिरासन्नः सम्बन्धो वा । मित्राणि भूयांस्यतिशक्तिमन्ति वा भवेयुः ।। ०७.२.२४ ।।
tulyānāṃ vā yasya prakṛtayaḥ sukhyeyurenam | yatrastho vā śaknuyādātmānaṃ uddhartum | yatra vā pūrva-puruṣa-ucitā gatirāsannaḥ sambandho vā | mitrāṇi bhūyāṃsyatiśaktimanti vā bhaveyuḥ || 07.2.24 ||

प्रियो यस्य भवेद्यो वा प्रियोअस्य कतरस्तयोः । ।। ०७.२.२५अ ब ।।
priyo yasya bhavedyo vā priyoasya katarastayoḥ | || 07.2.25a ba ||

प्रियो यस्य स तं गच्छेदित्याश्रय-गतिः परा ।। ०७.२.२५च्द् ।।
priyo yasya sa taṃ gacchedityāśraya-gatiḥ parā || 07.2.25cd ||

विजिगीषुः शक्त्य्-अपेक्षः षाड्गुण्यं उपयुञ्जीत ।। ०७.३.०१ ।।
vijigīṣuḥ śakty-apekṣaḥ ṣāḍguṇyaṃ upayuñjīta || 07.3.01 ||

सम-ज्यायोभ्यां संधीयेत । हीनेन विगृह्णीयात् ।। ०७.३.०२ ।।
sama-jyāyobhyāṃ saṃdhīyeta | hīnena vigṛhṇīyāt || 07.3.02 ||

विगृहीतो हि ज्यायसा हस्तिना पाद-युद्धं इवाभ्युपैति ।। ०७.३.०३ ।।
vigṛhīto hi jyāyasā hastinā pāda-yuddhaṃ ivābhyupaiti || 07.3.03 ||

समेन चऽमं पात्रं आमेनाहतं इवौभयतः क्षयं करोति ।। ०७.३.०४ ।।
samena ca'maṃ pātraṃ āmenāhataṃ ivaubhayataḥ kṣayaṃ karoti || 07.3.04 ||

कुम्भेनैवाश्मा हीनेनएक-अन्त-सिद्धिं अवाप्नोति ।। ०७.३.०५ ।।
kumbhenaivāśmā hīnenaeka-anta-siddhiṃ avāpnoti || 07.3.05 ||

ज्यायांश्चेन्न संधिं इच्छेद्दण्ड-उपनत-वृत्तं आबलीयसं वा योगं आतिष्ठेत् ।। ०७.३.०६ ।।
jyāyāṃścenna saṃdhiṃ iccheddaṇḍa-upanata-vṛttaṃ ābalīyasaṃ vā yogaṃ ātiṣṭhet || 07.3.06 ||

समश्चेन्न संधिं इच्छेद्यावन्-मात्रं अपकुर्यात्तावन्-मात्रं अस्य प्रत्यपकुर्यात् ।। ०७.३.०७ ।।
samaścenna saṃdhiṃ icchedyāvan-mātraṃ apakuryāttāvan-mātraṃ asya pratyapakuryāt || 07.3.07 ||

तेजो हि संधान-कारणं ।। ०७.३.०८ ।।
tejo hi saṃdhāna-kāraṇaṃ || 07.3.08 ||

नातप्तं लोहं लोहेन संधत्त इति ।। ०७.३.०९ ।।
nātaptaṃ lohaṃ lohena saṃdhatta iti || 07.3.09 ||

हीनश्चेत्सर्वत्रानुप्रणतस्तिष्ठेत्संधिं उपेयात् ।। ०७.३.१० ।।
hīnaścetsarvatrānupraṇatastiṣṭhetsaṃdhiṃ upeyāt || 07.3.10 ||

आरण्योअग्निरिव हि दुःख-अमर्षजं तेजो विक्रमयति ।। ०७.३.११ ।।
āraṇyoagniriva hi duḥkha-amarṣajaṃ tejo vikramayati || 07.3.11 ||

मण्डलस्य चानुग्राह्यो भवति ।। ०७.३.१२ ।।
maṇḍalasya cānugrāhyo bhavati || 07.3.12 ||

संहितश्चेत्"पर-प्रकृतयो लुब्ध-क्षीण-अपचरिताः प्रत्यादान-भयाद्वा नौपगच्छन्ति" इति पश्येद्द्हीनोअपि विगृह्णीयात् ।। ०७.३.१३ ।।
saṃhitaścet"para-prakṛtayo lubdha-kṣīṇa-apacaritāḥ pratyādāna-bhayādvā naupagacchanti" iti paśyeddhīnoapi vigṛhṇīyāt || 07.3.13 ||

विगृहीतश्चेत्"पर-प्रकृतयो लुब्ध-क्षीण-अपचरिता विग्रह-उद्विग्ना वा मां नौपगच्छन्ति" इति पश्येज्ज्यायानपि संधीयेत । विग्रह-उद्वेगं वा शमयेत् ।। ०७.३.१४ ।।
vigṛhītaścet"para-prakṛtayo lubdha-kṣīṇa-apacaritā vigraha-udvignā vā māṃ naupagacchanti" iti paśyejjyāyānapi saṃdhīyeta | vigraha-udvegaṃ vā śamayet || 07.3.14 ||

व्यसन-यौगपद्येअपि "गुरु-व्यसनोअस्मि । लघु-व्यसनः परः सुखेन प्रतिकृत्य व्यसनं आत्मनोअभियुञ्ज्याद्" इति पश्येज्ज्यायानपि संधीयेत ।। ०७.३.१५ ।।
vyasana-yaugapadyeapi "guru-vyasanoasmi | laghu-vyasanaḥ paraḥ sukhena pratikṛtya vyasanaṃ ātmanoabhiyuñjyād" iti paśyejjyāyānapi saṃdhīyeta || 07.3.15 ||

संधि-विग्रहयोश्चेत्पर-कर्शनं आत्म-उपचयं वा नाभिपश्येज्ज्यायानप्यासीत ।। ०७.३.१६ ।।
saṃdhi-vigrahayoścetpara-karśanaṃ ātma-upacayaṃ vā nābhipaśyejjyāyānapyāsīta || 07.3.16 ||

पर-व्यसनं अप्रतिकार्यं चेत्पश्येद्द्हीनोअप्यभियायात् ।। ०७.३.१७ ।।
para-vyasanaṃ apratikāryaṃ cetpaśyeddhīnoapyabhiyāyāt || 07.3.17 ||

अप्रतिकार्य-आसन्न-व्यसनो वा ज्यायानपि संश्रयेत ।। ०७.३.१८ ।।
apratikārya-āsanna-vyasano vā jyāyānapi saṃśrayeta || 07.3.18 ||

संधिनाएकतो विग्रहेणएकतश्चेत्कार्य-सिद्धिं पश्येज्ज्यायानपि द्वैधी-भूतस्तिष्ठेत् ।। ०७.३.१९ ।।
saṃdhināekato vigraheṇaekataścetkārya-siddhiṃ paśyejjyāyānapi dvaidhī-bhūtastiṣṭhet || 07.3.19 ||

एवं समस्य षाड्गुण्य-उपयोगः ।। ०७.३.२० ।।
evaṃ samasya ṣāḍguṇya-upayogaḥ || 07.3.20 ||

तत्र तु प्रतिविशेषः ।। ०७.३.२१ ।।
tatra tu prativiśeṣaḥ || 07.3.21 ||

प्रवृत्त-चक्रेणऽक्रान्तो राज्ञा बलवताअबलः । ।। ०७.३.२२अ ब ।।
pravṛtta-cakreṇa'krānto rājñā balavatāabalaḥ | || 07.3.22a ba ||

संधिनाउपनमेत्तूर्णं कोश-दण्ड-आत्म-भूमिभिः ।। ०७.३.२२च्द् ।।
saṃdhināupanamettūrṇaṃ kośa-daṇḍa-ātma-bhūmibhiḥ || 07.3.22cd ||

स्वयं संख्यात-दण्डेन दण्डस्य विभवेन वा । ।। ०७.३.२३अ ब ।।
svayaṃ saṃkhyāta-daṇḍena daṇḍasya vibhavena vā | || 07.3.23a ba ||

उपस्थातव्यं इत्येष संधिरात्म-आमिषो मतः ।। ०७.३.२३च्द् ।।
upasthātavyaṃ ityeṣa saṃdhirātma-āmiṣo mataḥ || 07.3.23cd ||

सेना-पति-कुमाराभ्यां उपस्थातव्यं इत्ययं । ।। ०७.३.२४अ ब ।।
senā-pati-kumārābhyāṃ upasthātavyaṃ ityayaṃ | || 07.3.24a ba ||

पुरुष-अन्तर-संधिः स्यान्नऽत्मनाइत्यात्म-रक्षणः ।। ०७.३.२४च्द् ।।
puruṣa-antara-saṃdhiḥ syānna'tmanāityātma-rakṣaṇaḥ || 07.3.24cd ||

एकेनान्यत्र यातव्यं स्वयं दण्डेन वाइत्ययं । ।। ०७.३.२५अ ब ।।
ekenānyatra yātavyaṃ svayaṃ daṇḍena vāityayaṃ | || 07.3.25a ba ||

अदृष्ट-पुरुषः संधिर्दण्ड-मुख्य-आत्म-रक्षणः ।। ०७.३.२५च्द् ।।
adṛṣṭa-puruṣaḥ saṃdhirdaṇḍa-mukhya-ātma-rakṣaṇaḥ || 07.3.25cd ||

मुख्य-स्त्री-बन्धनं कुर्यात्पूर्वयोः पश्चिमे त्वरिं । ।। ०७.३.२६अ ब ।।
mukhya-strī-bandhanaṃ kuryātpūrvayoḥ paścime tvariṃ | || 07.3.26a ba ||

साधयेद्गूढं इत्येते दण्ड-उपनत-संधयः ।। ०७.३.२६च्द् ।।
sādhayedgūḍhaṃ ityete daṇḍa-upanata-saṃdhayaḥ || 07.3.26cd ||

कोश-दानेन शेषाणां प्रकृतीनां विमोक्षणं । ।। ०७.३.२७अ ब ।।
kośa-dānena śeṣāṇāṃ prakṛtīnāṃ vimokṣaṇaṃ | || 07.3.27a ba ||

परिक्रयो भवेत्संधिः स एव च यथा-सुखं ।। ०७.३.२७च्द् ।।
parikrayo bhavetsaṃdhiḥ sa eva ca yathā-sukhaṃ || 07.3.27cd ||

स्कन्ध-उपनेयो बहुधा ज्ञेयः संधिरुपग्रहः । ।। ०७.३.२८अ ब ।।
skandha-upaneyo bahudhā jñeyaḥ saṃdhirupagrahaḥ | || 07.3.28a ba ||

निरुद्धो देश-कालाभ्यां अत्ययः स्यादुपग्रहः ।। ०७.३.२८च्द् ।।
niruddho deśa-kālābhyāṃ atyayaḥ syādupagrahaḥ || 07.3.28cd ||

विषह्य-दानादायत्यां क्षमः स्त्री-बन्धनादपि । ।। ०७.३.२९अ ब ।।
viṣahya-dānādāyatyāṃ kṣamaḥ strī-bandhanādapi | || 07.3.29a ba ||

सुवर्ण-संधिर्विश्वासादेकी-भाव-गतो भवेत् ।। ०७.३.२९च्द् ।।
suvarṇa-saṃdhirviśvāsādekī-bhāva-gato bhavet || 07.3.29cd ||

विपरीतः कपालः स्यादत्यादान-अभिभाषितः । ।। ०७.३.३०अ ब ।।
viparītaḥ kapālaḥ syādatyādāna-abhibhāṣitaḥ | || 07.3.30a ba ||

पूर्वयोः प्रणयेत्कुप्यं हस्त्य्-अश्वं वा गर-अन्वितं ।। ०७.३.३०च्द् ।।
pūrvayoḥ praṇayetkupyaṃ hasty-aśvaṃ vā gara-anvitaṃ || 07.3.30cd ||

तृतीये प्रणयेदर्थं कथयन्कर्मणां क्षयं । ।। ०७.३.३१अ ब ।।
tṛtīye praṇayedarthaṃ kathayankarmaṇāṃ kṣayaṃ | || 07.3.31a ba ||

तिष्ठेच्चतुर्थ इत्येते कोश-उपनत-संधयः ।। ०७.३.३१च्द् ।।
tiṣṭheccaturtha ityete kośa-upanata-saṃdhayaḥ || 07.3.31cd ||

भूम्य्-एक-देश-त्यागेन शेष-प्रकृति-रक्षणं । ।। ०७.३.३२अ ब ।।
bhūmy-eka-deśa-tyāgena śeṣa-prakṛti-rakṣaṇaṃ | || 07.3.32a ba ||

आदिष्ट-संधिस्तत्रैष्टो गूढ-स्तेन-उपघातिनः ।। ०७.३.३२च्द् ।।
ādiṣṭa-saṃdhistatraiṣṭo gūḍha-stena-upaghātinaḥ || 07.3.32cd ||

भूमीनां आत्त-साराणां मूल-वर्जं प्रणामनं । ।। ०७.३.३३अ ब ।।
bhūmīnāṃ ātta-sārāṇāṃ mūla-varjaṃ praṇāmanaṃ | || 07.3.33a ba ||

उच्छिन्न-संधिस्तत्रैष्टः पर-व्यसन-काङ्क्षिणः ।। ०७.३.३३च्द् ।।
ucchinna-saṃdhistatraiṣṭaḥ para-vyasana-kāṅkṣiṇaḥ || 07.3.33cd ||

फल-दानेन भूमीनां मोक्षणं स्यादवक्रयः । ।। ०७.३.३४अ ब ।।
phala-dānena bhūmīnāṃ mokṣaṇaṃ syādavakrayaḥ | || 07.3.34a ba ||

फल-अतिमुक्तो भूमिभ्यः संधिः स परिदूषणः ।। ०७.३.३४च्द् ।।
phala-atimukto bhūmibhyaḥ saṃdhiḥ sa paridūṣaṇaḥ || 07.3.34cd ||

कुर्यादवेक्षणं पूर्वौ पश्चिमौ त्वाबलीयसं । ।। ०७.३.३५अ ब ।।
kuryādavekṣaṇaṃ pūrvau paścimau tvābalīyasaṃ | || 07.3.35a ba ||

आदाय फलं इत्येते देश-उपनत-संधयः ।। ०७.३.३५च्द् ।।
ādāya phalaṃ ityete deśa-upanata-saṃdhayaḥ || 07.3.35cd ||

स्व-कार्याणां वशेनएते देशे काले च भाषिताः । ।। ०७.३.३६अ ब ।।
sva-kāryāṇāṃ vaśenaete deśe kāle ca bhāṣitāḥ | || 07.3.36a ba ||

आबलीयसिकाः कार्यास्त्रिविधा हीन-संधयः ।। ०७.३.३६च्द् ।।
ābalīyasikāḥ kāryāstrividhā hīna-saṃdhayaḥ || 07.3.36cd ||

संधि-विग्रहयोरासनं यानं च व्याख्यातं ।। ०७.४.०१ ।।
saṃdhi-vigrahayorāsanaṃ yānaṃ ca vyākhyātaṃ || 07.4.01 ||

स्थानं आसनं उपेक्षणं चैत्यासन-पर्यायाः ।। ०७.४.०२ ।।
sthānaṃ āsanaṃ upekṣaṇaṃ caityāsana-paryāyāḥ || 07.4.02 ||

विशेषस्तु गुण-एकदेशे स्थानम् । स्व-वृद्धि-प्राप्त्य्-अर्थं आसनम् । उपायानां अप्रयोग उपेक्षणं ।। ०७.४.०३ ।।
viśeṣastu guṇa-ekadeśe sthānam | sva-vṛddhi-prāpty-arthaṃ āsanam | upāyānāṃ aprayoga upekṣaṇaṃ || 07.4.03 ||

अतिसंधान-कामयोररि-विजिगीष्वोरुपहन्तुं अशक्तयोर्विगृह्यऽसनं संधाय वा ।। ०७.४.०४ ।।
atisaṃdhāna-kāmayorari-vijigīṣvorupahantuṃ aśaktayorvigṛhya'sanaṃ saṃdhāya vā || 07.4.04 ||

यदा वा पश्येत्"स्व-दण्डैर्मित्र-अटवी-दण्डैर्वा समं ज्यायांसं वा कर्शयितुं उत्सहे" इति तदा कृत-बाह्य-अभ्यन्तर-कृत्यो विगृह्यऽसीत ।। ०७.४.०५ ।।
yadā vā paśyet"sva-daṇḍairmitra-aṭavī-daṇḍairvā samaṃ jyāyāṃsaṃ vā karśayituṃ utsahe" iti tadā kṛta-bāhya-abhyantara-kṛtyo vigṛhya'sīta || 07.4.05 ||

यदा वा पश्येत्"उत्साह-युक्ता मे प्रकृतयः संहता विवृद्धाः स्व-कर्माण्यव्याहताश्चरिष्यन्ति परस्य वा कर्माण्युपहनिष्यन्ति" इति तदा विगृह्यऽसीत ।। ०७.४.०६ ।।
yadā vā paśyet"utsāha-yuktā me prakṛtayaḥ saṃhatā vivṛddhāḥ sva-karmāṇyavyāhatāścariṣyanti parasya vā karmāṇyupahaniṣyanti" iti tadā vigṛhya'sīta || 07.4.06 ||

यदा वा पश्येत्"परस्यापचरिताः क्षीणा लुब्धाः स्व-चक्र-स्तेन-अटवी-व्यथिता वा प्रकृतयः स्वयं उपजापेन वा मां एष्यन्ति । सम्पन्ना मे वार्त्ता । विपन्ना परस्य । तस्य प्रकृतयो दुर्भिक्ष-उपहता मां एष्यन्ति; विपन्ना मे वार्त्ता । सम्पन्ना परस्य । ।। ०७.४.०७अ ।।
yadā vā paśyet"parasyāpacaritāḥ kṣīṇā lubdhāḥ sva-cakra-stena-aṭavī-vyathitā vā prakṛtayaḥ svayaṃ upajāpena vā māṃ eṣyanti | sampannā me vārttā | vipannā parasya | tasya prakṛtayo durbhikṣa-upahatā māṃ eṣyanti; vipannā me vārttā | sampannā parasya | || 07.4.07a ||

तं मे प्रकृतयो न गमिष्यन्ति । विगृह्य चास्य धान्य-पशु-हिरण्यान्याहरिष्यामि । स्व-पण्य-उपघातीनि वा पर-पण्यानि निवर्तयिष्यामि । ।। ०७.४.०७ब ।।
taṃ me prakṛtayo na gamiṣyanti | vigṛhya cāsya dhānya-paśu-hiraṇyānyāhariṣyāmi | sva-paṇya-upaghātīni vā para-paṇyāni nivartayiṣyāmi | || 07.4.07ba ||

पर-वणिक्-पथाद्वा सरवन्ति मां एष्यन्ति विगृहीते । नैतरम् । दूष्य-अमित्र-अटवी-निग्रहं वा विगृहीतो न करिष्यति । तैरेव वा विग्रहं प्राप्स्यति । ।। ०७.४.०७क ।।
para-vaṇik-pathādvā saravanti māṃ eṣyanti vigṛhīte | naitaram | dūṣya-amitra-aṭavī-nigrahaṃ vā vigṛhīto na kariṣyati | taireva vā vigrahaṃ prāpsyati | || 07.4.07ka ||

मित्रं मे मित्र-भाव्यभिप्रयातो बह्व्-अल्प-कालं तनु-क्षय-व्ययं अर्थं प्राप्स्यति । गुणवतीं आदेयां वा भूमिम् । ।। ०७.४.०७ड ।।
mitraṃ me mitra-bhāvyabhiprayāto bahv-alpa-kālaṃ tanu-kṣaya-vyayaṃ arthaṃ prāpsyati | guṇavatīṃ ādeyāṃ vā bhūmim | || 07.4.07ḍa ||

सर्व-संदोहेन वा मां अनादृत्य प्रयातु-कामः कथं न यायाद्" इति पर-वृद्धि-प्रतिघात-अर्थं प्रताप-अर्थं च विगृह्यऽसीत ।। ०७.४.०७ए ।।
sarva-saṃdohena vā māṃ anādṛtya prayātu-kāmaḥ kathaṃ na yāyād" iti para-vṛddhi-pratighāta-arthaṃ pratāpa-arthaṃ ca vigṛhya'sīta || 07.4.07e ||

तं एव हि प्रत्यावृत्तो ग्रसते इत्याचार्याः ।। ०७.४.०८ ।।
taṃ eva hi pratyāvṛtto grasate ityācāryāḥ || 07.4.08 ||

नैति कौटिल्यः ।। ०७.४.०९ ।।
naiti kauṭilyaḥ || 07.4.09 ||

कर्शन-मात्रं अस्य कुर्यादव्यसनिनः । पर-वृद्ध्या तु वृद्धः समुच्छेदनं ।। ०७.४.१० ।।
karśana-mātraṃ asya kuryādavyasaninaḥ | para-vṛddhyā tu vṛddhaḥ samucchedanaṃ || 07.4.10 ||

एवं परस्य यातव्योअस्मै साहाय्यं अविनष्टः प्रयच्छेत् ।। ०७.४.११ ।।
evaṃ parasya yātavyoasmai sāhāyyaṃ avinaṣṭaḥ prayacchet || 07.4.11 ||

तस्मात्सर्व-संदोह-प्रकृतं विगृह्यऽसीत ।। ०७.४.१२ ।।
tasmātsarva-saṃdoha-prakṛtaṃ vigṛhya'sīta || 07.4.12 ||

विगृह्य-आसन-हेतु-प्रातिलोम्ये संधायऽसीत ।। ०७.४.१३ ।।
vigṛhya-āsana-hetu-prātilomye saṃdhāya'sīta || 07.4.13 ||

विगृह्य-आसन-हेतुभिरभ्युच्चितः सर्व-संदोह-वर्जं विगृह्य यायात् ।। ०७.४.१४ ।।
vigṛhya-āsana-hetubhirabhyuccitaḥ sarva-saṃdoha-varjaṃ vigṛhya yāyāt || 07.4.14 ||

यदा वा पश्येत्"व्यसनी परः । प्रकृति-व्यसनं वाअस्य शीष-प्रकृतिभिरप्रतिकार्यम् । स्व-चक्र-पीडिता विरक्ता वाअस्य प्रकृतयः कर्शिता निरुत्साहाः परस्पराद्वा भिन्नाः शक्या लोभयितुम् । अग्न्य्-उदक-व्याधि-मरक-दुर्भिक्ष-निमित्तं क्षीण-युग्य-पुरुष-निचय-रक्षा-विधानः परः" इति तदा विगृह्य यायात् ।। ०७.४.१५ ।।
yadā vā paśyet"vyasanī paraḥ | prakṛti-vyasanaṃ vāasya śīṣa-prakṛtibhirapratikāryam | sva-cakra-pīḍitā viraktā vāasya prakṛtayaḥ karśitā nirutsāhāḥ parasparādvā bhinnāḥ śakyā lobhayitum | agny-udaka-vyādhi-maraka-durbhikṣa-nimittaṃ kṣīṇa-yugya-puruṣa-nicaya-rakṣā-vidhānaḥ paraḥ" iti tadā vigṛhya yāyāt || 07.4.15 ||

यदा वा पश्येत्"मित्रं आक्रन्दश्च मे शूर-वृद्ध-अनुरक्त-प्रकृतिः । विपरीत-प्रकृतिः परः पार्ष्णि-ग्राहश्चऽसारश्च । शक्ष्यामि मित्रेणऽसारं आक्रन्देन पार्ष्णि-ग्राहं वा विगृह्य यातुम्" इति तदा विगृह्य यायात् ।। ०७.४.१६ ।।
yadā vā paśyet"mitraṃ ākrandaśca me śūra-vṛddha-anurakta-prakṛtiḥ | viparīta-prakṛtiḥ paraḥ pārṣṇi-grāhaśca'sāraśca | śakṣyāmi mitreṇa'sāraṃ ākrandena pārṣṇi-grāhaṃ vā vigṛhya yātum" iti tadā vigṛhya yāyāt || 07.4.16 ||

यदा वा फलं एक-हार्यं अल्प-कालं पश्येत्तदा पार्ष्णि-ग्राह-आसाराभ्यां विगृह्य यायात् ।। ०७.४.१७ ।।
yadā vā phalaṃ eka-hāryaṃ alpa-kālaṃ paśyettadā pārṣṇi-grāha-āsārābhyāṃ vigṛhya yāyāt || 07.4.17 ||

विपर्यये संधाय यायात् ।। ०७.४.१८ ।।
viparyaye saṃdhāya yāyāt || 07.4.18 ||

यदा वा पश्येत्"न शक्यं एकेन यातुं अवश्यं च यातव्यम्" इति तदा सम-हीन-ज्यायोभिः सामवायिकैः सम्भूय यायाद् । एकत्र निर्दिष्टेनांशेन । अनेकत्रानिर्दिष्टेनांशेन ।। ०७.४.१९ ।।
yadā vā paśyet"na śakyaṃ ekena yātuṃ avaśyaṃ ca yātavyam" iti tadā sama-hīna-jyāyobhiḥ sāmavāyikaiḥ sambhūya yāyād | ekatra nirdiṣṭenāṃśena | anekatrānirdiṣṭenāṃśena || 07.4.19 ||

तेषां असमवाये दण्डं अन्यतमस्मान्निविष्ट-अंशेन याचेत ।। ०७.४.२० ।।
teṣāṃ asamavāye daṇḍaṃ anyatamasmānniviṣṭa-aṃśena yāceta || 07.4.20 ||

सम्भूय-अभिगमनेन वा निर्विश्येत । ध्रुवे लाभे निर्दिष्टेनांशेन । अध्रुवे लाभ-अंशेन ।। ०७.४.२१ ।।
sambhūya-abhigamanena vā nirviśyeta | dhruve lābhe nirdiṣṭenāṃśena | adhruve lābha-aṃśena || 07.4.21 ||

अंशो दण्ड-समः पूर्वः प्रयास-सम उत्तमः । ।। ०७.४.२२अ ब ।।
aṃśo daṇḍa-samaḥ pūrvaḥ prayāsa-sama uttamaḥ | || 07.4.22a ba ||

विलोपो वा यथा-लाभं प्रक्षेप-सम एव वा ।। ०७.४.२२च्द् ।।
vilopo vā yathā-lābhaṃ prakṣepa-sama eva vā || 07.4.22cd ||

तुल्य-सामन्त-व्यसने यातव्यं अमित्रं वाइत्यमित्रं अभियायात् । तत्-सिद्धौ यातव्यं ।। ०७.५.०१ ।।
tulya-sāmanta-vyasane yātavyaṃ amitraṃ vāityamitraṃ abhiyāyāt | tat-siddhau yātavyaṃ || 07.5.01 ||

अमित्र-सिद्धौ हि यातव्यः साहाय्यं दद्यान्नामित्रो यातव्य-सिद्धौ ।। ०७.५.०२ ।।
amitra-siddhau hi yātavyaḥ sāhāyyaṃ dadyānnāmitro yātavya-siddhau || 07.5.02 ||

गुरु-व्यसनं यातव्यं लघु-व्यसनं अमित्रं वाइति "गुरु-व्यसनं सौकर्यतो यायाद्" इत्याचार्याः ।। ०७.५.०३ ।।
guru-vyasanaṃ yātavyaṃ laghu-vyasanaṃ amitraṃ vāiti "guru-vyasanaṃ saukaryato yāyād" ityācāryāḥ || 07.5.03 ||

नैति कौटिल्यः ।। ०७.५.०४ ।।
naiti kauṭilyaḥ || 07.5.04 ||

लघु-व्यसनं अमित्रं यायात् ।। ०७.५.०५ ।।
laghu-vyasanaṃ amitraṃ yāyāt || 07.5.05 ||

लघ्वपि हि व्यसनं अभियुक्तस्य कृच्छ्रं भवति ।। ०७.५.०६ ।।
laghvapi hi vyasanaṃ abhiyuktasya kṛcchraṃ bhavati || 07.5.06 ||

सत्यं गुर्वपि गुरुतरं भवति ।। ०७.५.०७ ।।
satyaṃ gurvapi gurutaraṃ bhavati || 07.5.07 ||

अनभियुक्तस्तु लघु-व्यसनः सुखेन व्यसनं प्रतिकृत्यामित्रो यातव्यं अभिसरेत् । पार्ष्णिं वा गृह्णीयात् ।। ०७.५.०८ ।।
anabhiyuktastu laghu-vyasanaḥ sukhena vyasanaṃ pratikṛtyāmitro yātavyaṃ abhisaret | pārṣṇiṃ vā gṛhṇīyāt || 07.5.08 ||

यातव्य-यौगपद्ये गुरु-व्यसनं न्याय-वृत्तिं लघु-व्यसनं अन्याय-वृत्तिं विरक्त-प्रकृतिं वाइति विरक्त-प्रकृतिं यायात् ।। ०७.५.०९ ।।
yātavya-yaugapadye guru-vyasanaṃ nyāya-vṛttiṃ laghu-vyasanaṃ anyāya-vṛttiṃ virakta-prakṛtiṃ vāiti virakta-prakṛtiṃ yāyāt || 07.5.09 ||

गुरु-व्यसनं न्याय-वृत्तिं अभियुक्तं प्रकृतयोअनुगृह्णन्ति । लघु-व्यसनं अन्याय-वृत्तिं उपेक्षन्ते । विरक्ता बलवन्तं अप्युच्छिन्दन्ति ।। ०७.५.१० ।।
guru-vyasanaṃ nyāya-vṛttiṃ abhiyuktaṃ prakṛtayoanugṛhṇanti | laghu-vyasanaṃ anyāya-vṛttiṃ upekṣante | viraktā balavantaṃ apyucchindanti || 07.5.10 ||

तस्माद्विरक्त-प्रकृतिं एव यायात् ।। ०७.५.११ ।।
tasmādvirakta-prakṛtiṃ eva yāyāt || 07.5.11 ||

क्षीण-लुब्ध-प्रकृतिं अपचरित-प्रकृतिं वाइति क्षीण-लुब्ध-प्रकृतिं यायात् । क्षीण-लुब्धा हि प्रकृतयः सुखेनौपजापं पीडां वाउपगच्छन्ति । नापचरिताः प्रधान-अवग्रह-साध्याः" इत्याचार्याः ।। ०७.५.१२ ।।
kṣīṇa-lubdha-prakṛtiṃ apacarita-prakṛtiṃ vāiti kṣīṇa-lubdha-prakṛtiṃ yāyāt | kṣīṇa-lubdhā hi prakṛtayaḥ sukhenaupajāpaṃ pīḍāṃ vāupagacchanti | nāpacaritāḥ pradhāna-avagraha-sādhyāḥ" ityācāryāḥ || 07.5.12 ||

नैति कौटिल्यः ।। ०७.५.१३ ।।
naiti kauṭilyaḥ || 07.5.13 ||

क्षीण-लुब्धा हि प्रकृतयो भर्तरि स्निग्धा भर्तृ-हिते तिष्ठन्ति । उपजापं वा विसंवादयन्ति । अनुरागे सार्वगुण्यं इति ।। ०७.५.१४ ।।
kṣīṇa-lubdhā hi prakṛtayo bhartari snigdhā bhartṛ-hite tiṣṭhanti | upajāpaṃ vā visaṃvādayanti | anurāge sārvaguṇyaṃ iti || 07.5.14 ||

तस्मादपचरित-प्रकृतिं एव यायात् ।। ०७.५.१५ ।।
tasmādapacarita-prakṛtiṃ eva yāyāt || 07.5.15 ||

बलवन्तं अन्याय-वृत्तिं दुर्बलं वा न्याय-वृत्तिं इति बलवन्तं अन्याय-वृत्तिं यायात् ।। ०७.५.१६ ।।
balavantaṃ anyāya-vṛttiṃ durbalaṃ vā nyāya-vṛttiṃ iti balavantaṃ anyāya-vṛttiṃ yāyāt || 07.5.16 ||

बलवन्तं अन्याय-वृत्तिं अभियुक्तं प्रकृतयो नानुगृह्णन्ति । निष्पातयन्ति । अमित्रं वाअस्य भजन्ते ।। ०७.५.१७ ।।
balavantaṃ anyāya-vṛttiṃ abhiyuktaṃ prakṛtayo nānugṛhṇanti | niṣpātayanti | amitraṃ vāasya bhajante || 07.5.17 ||

दुर्बलं तु न्याय-वृत्तिं अभियुक्तं प्रकृतयः परिगृह्णन्ति । अनुनिष्पतन्ति वा ।। ०७.५.१८ ।।
durbalaṃ tu nyāya-vṛttiṃ abhiyuktaṃ prakṛtayaḥ parigṛhṇanti | anuniṣpatanti vā || 07.5.18 ||

अवक्षेपेण हि सतां असतां प्रग्रहेण च । ।। ०७.५.१९अ ब ।।
avakṣepeṇa hi satāṃ asatāṃ pragraheṇa ca | || 07.5.19a ba ||

अभूतानां च हिंसानां अधर्म्याणां प्रवर्तनैः ।। ०७.५.१९च्द् ।।
abhūtānāṃ ca hiṃsānāṃ adharmyāṇāṃ pravartanaiḥ || 07.5.19cd ||

उचितानां चरित्राणां धर्मिष्ठानां निवर्तनैः । ।। ०७.५.२०अ ब ।।
ucitānāṃ caritrāṇāṃ dharmiṣṭhānāṃ nivartanaiḥ | || 07.5.20a ba ||

अधर्मस्य प्रसङ्गेन धर्मस्यावग्रहेण च ।। ०७.५.२०च्द् ।।
adharmasya prasaṅgena dharmasyāvagraheṇa ca || 07.5.20cd ||

अकार्याणां च करणैः कार्याणां च प्रणाशनैः । ।। ०७.५.२१अ ब ।।
akāryāṇāṃ ca karaṇaiḥ kāryāṇāṃ ca praṇāśanaiḥ | || 07.5.21a ba ||

अप्रदानैश्च देयानां अदेयानां च साधनैः ।। ०७.५.२१च्द् ।।
apradānaiśca deyānāṃ adeyānāṃ ca sādhanaiḥ || 07.5.21cd ||

अदण्डनैश्च दण्ड्यानां अदण्ड्यानां च दण्डनैः । ।। ०७.५.२२अ ब ।।
adaṇḍanaiśca daṇḍyānāṃ adaṇḍyānāṃ ca daṇḍanaiḥ | || 07.5.22a ba ||

अग्राह्याणां उपग्राहैर्ग्राह्याणां चानभिग्रहैः ।। ०७.५.२२च्द् ।।
agrāhyāṇāṃ upagrāhairgrāhyāṇāṃ cānabhigrahaiḥ || 07.5.22cd ||

अनर्थ्यानां च करणैरर्थ्यानां च विघातनैः । ।। ०७.५.२३अ ब ।।
anarthyānāṃ ca karaṇairarthyānāṃ ca vighātanaiḥ | || 07.5.23a ba ||

अरक्षणैश्च चोरेभ्यः स्वयं च परिमोषणैः ।। ०७.५.२३च्द् ।।
arakṣaṇaiśca corebhyaḥ svayaṃ ca parimoṣaṇaiḥ || 07.5.23cd ||

पातैः पुरुष-काराणां कर्मणां गुण-दूषणैः । ।। ०७.५.२४अ ब ।।
pātaiḥ puruṣa-kārāṇāṃ karmaṇāṃ guṇa-dūṣaṇaiḥ | || 07.5.24a ba ||

उपघातैः प्रधानानां मान्यानां चावमाननैः ।। ०७.५.२४च्द् ।।
upaghātaiḥ pradhānānāṃ mānyānāṃ cāvamānanaiḥ || 07.5.24cd ||

विरोधनैश्च वृद्धानां वैषम्येणानृतेन च । ।। ०७.५.२५अ ब ।।
virodhanaiśca vṛddhānāṃ vaiṣamyeṇānṛtena ca | || 07.5.25a ba ||

कृतस्याप्रतिकारेण स्थितस्याकरणेन च ।। ०७.५.२५च्द् ।।
kṛtasyāpratikāreṇa sthitasyākaraṇena ca || 07.5.25cd ||

राज्ञः प्रमाद-आलस्याभ्यां योग-क्षेम-वधेन वा । ।। ०७.५.२६अ ब ।।
rājñaḥ pramāda-ālasyābhyāṃ yoga-kṣema-vadhena vā | || 07.5.26a ba ||

प्रकृतीनां क्षयो लोभो वैराग्यं चौपजायते ।। ०७.५.२६च्द् ।।
prakṛtīnāṃ kṣayo lobho vairāgyaṃ caupajāyate || 07.5.26cd ||

क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागतां । ।। ०७.५.२७अ ब ।।
kṣīṇāḥ prakṛtayo lobhaṃ lubdhā yānti virāgatāṃ | || 07.5.27a ba ||

विरक्ता यान्त्यमित्रं वा भर्तारं घ्नन्ति वा स्वयं ।। ०७.५.२७च्द् ।।
viraktā yāntyamitraṃ vā bhartāraṃ ghnanti vā svayaṃ || 07.5.27cd ||

तस्मात्प्रकृतीनां क्षय-लोभ-विराग-कारणानि नौत्पादयेत् । उत्पन्नानि वा सद्यः प्रतिकुर्वीत ।। ०७.५.२८ ।।
tasmātprakṛtīnāṃ kṣaya-lobha-virāga-kāraṇāni nautpādayet | utpannāni vā sadyaḥ pratikurvīta || 07.5.28 ||

क्षीणा लुब्धा विरक्ता वा प्रकृतय इति ।। ०७.५.२९ ।।
kṣīṇā lubdhā viraktā vā prakṛtaya iti || 07.5.29 ||

क्षीणाः पीडन-उच्छेदन-भयात्सद्यः संधिं युद्धं निष्पतनं वा रोचयन्ते ।। ०७.५.३० ।।
kṣīṇāḥ pīḍana-ucchedana-bhayātsadyaḥ saṃdhiṃ yuddhaṃ niṣpatanaṃ vā rocayante || 07.5.30 ||

लुब्धा लोभेनासंतुष्टाः पर-उपजापं लिप्सन्ते ।। ०७.५.३१ ।।
lubdhā lobhenāsaṃtuṣṭāḥ para-upajāpaṃ lipsante || 07.5.31 ||

विरक्ताः पर-अभियोगं अभ्युत्तिष्ठन्ते ।। ०७.५.३२ ।।
viraktāḥ para-abhiyogaṃ abhyuttiṣṭhante || 07.5.32 ||

तासां हिरण्य-धान्य-क्षयः सर्व-उपघाती कृच्छ्र-प्रतीकारश्च । युग्य-पुरुष-क्षयो हिरण्य-धान्य-साध्यः ।। ०७.५.३३ ।।
tāsāṃ hiraṇya-dhānya-kṣayaḥ sarva-upaghātī kṛcchra-pratīkāraśca | yugya-puruṣa-kṣayo hiraṇya-dhānya-sādhyaḥ || 07.5.33 ||

लोभ ऐकदेशिको मुख्य-आयत्तः पर-अर्थेषु शक्यः प्रतिहन्तुं आदातुं वा ।। ०७.५.३४ ।।
lobha aikadeśiko mukhya-āyattaḥ para-artheṣu śakyaḥ pratihantuṃ ādātuṃ vā || 07.5.34 ||

विरागः प्रधान-अवग्रह-साध्यः ।। ०७.५.३५ ।।
virāgaḥ pradhāna-avagraha-sādhyaḥ || 07.5.35 ||

निष्प्रधाना हि प्रकृतयो भोग्या भवन्त्यनुपजाप्याश्चान्येषाम् । अनापत्-सहास्तु ।। ०७.५.३६ ।।
niṣpradhānā hi prakṛtayo bhogyā bhavantyanupajāpyāścānyeṣām | anāpat-sahāstu || 07.5.36 ||

प्रकृति-मुख्य-प्रग्रहैस्तु बहुधा भिन्ना गुप्ता भवन्त्यापत्-सहाश्च ।। ०७.५.३७ ।।
prakṛti-mukhya-pragrahaistu bahudhā bhinnā guptā bhavantyāpat-sahāśca || 07.5.37 ||

सामवायिकानां अपि संधि-विग्रह-कारणान्यवेक्ष्य शक्ति-शौच-युक्तैः सम्भूय यायात् ।। ०७.५.३८ ।।
sāmavāyikānāṃ api saṃdhi-vigraha-kāraṇānyavekṣya śakti-śauca-yuktaiḥ sambhūya yāyāt || 07.5.38 ||

शक्तिमान्हि पार्ष्णि-ग्रहणे यात्रा-साहाय्य-दाने वा शक्तः । शुचिः सिद्धौ चासिद्धौ च यथा-स्थित-कारीइति ।। ०७.५.३९ ।।
śaktimānhi pārṣṇi-grahaṇe yātrā-sāhāyya-dāne vā śaktaḥ | śuciḥ siddhau cāsiddhau ca yathā-sthita-kārīiti || 07.5.39 ||

तेषां ज्यायसाएकेन द्वाभ्यां समाभ्यां वा सम्भूय यातव्यं इति द्वाभ्यां समाभ्यां श्रेयः ।। ०७.५.४० ।।
teṣāṃ jyāyasāekena dvābhyāṃ samābhyāṃ vā sambhūya yātavyaṃ iti dvābhyāṃ samābhyāṃ śreyaḥ || 07.5.40 ||

ज्यायसा ह्यवगृहीतश्चरति । समाभ्यां अतिसंधान-आधिक्ये वा ।। ०७.५.४१ ।।
jyāyasā hyavagṛhītaścarati | samābhyāṃ atisaṃdhāna-ādhikye vā || 07.5.41 ||

तौ हि सुखौ भेदयितुम् । दुष्टश्चएको द्वाभ्यां नियन्तुं भेद-उपग्रहं चौपगन्तुं इति ।। ०७.५.४२ ।।
tau hi sukhau bhedayitum | duṣṭaścaeko dvābhyāṃ niyantuṃ bheda-upagrahaṃ caupagantuṃ iti || 07.5.42 ||

समेनएकेन द्वाभ्यां हीनाभ्यां वाइति द्वाभ्यां हीनाभ्यां श्रेयः ।। ०७.५.४३ ।।
samenaekena dvābhyāṃ hīnābhyāṃ vāiti dvābhyāṃ hīnābhyāṃ śreyaḥ || 07.5.43 ||

तौ हि द्वि-कार्य-साधकौ वश्यौ च भवतः ।। ०७.५.४४ ।।
tau hi dvi-kārya-sādhakau vaśyau ca bhavataḥ || 07.5.44 ||

कार्य-सिद्धौ तु कृत-अर्थाज्ज्यायसो गूढः स-अपदेशं अपस्रवेत् । ।। ०७.५.४५अ ब ।।
kārya-siddhau tu kṛta-arthājjyāyaso gūḍhaḥ sa-apadeśaṃ apasravet | || 07.5.45a ba ||

अशुचेः शुचि-वृत्तात्तु प्रतीक्षेतऽ विसर्जनात् ।। ०७.५.४५च्द् ।।
aśuceḥ śuci-vṛttāttu pratīkṣeta' visarjanāt || 07.5.45cd ||

सत्त्रादपसरेद्यत्तः कलत्रं अपनीय वा । ।। ०७.५.४६अ ब ।।
sattrādapasaredyattaḥ kalatraṃ apanīya vā | || 07.5.46a ba ||

समादपि हि लब्ध-अर्थाद्विश्वस्तस्य भयं भवेत् ।। ०७.५.४६च्द् ।।
samādapi hi labdha-arthādviśvastasya bhayaṃ bhavet || 07.5.46cd ||

ज्यायस्त्वे चापि लब्ध-अर्थः समोअपि परिकल्पते । ।। ०७.५.४७अ ब ।।
jyāyastve cāpi labdha-arthaḥ samoapi parikalpate | || 07.5.47a ba ||

अभ्युच्चितश्चाविश्वास्यो वृद्धिश्चित्त-विकारिणी ।। ०७.५.४७च्द् ।।
abhyuccitaścāviśvāsyo vṛddhiścitta-vikāriṇī || 07.5.47cd ||

विशिष्टादल्पं अप्यंशं लब्ध्वा तुष्ट-मुखो व्रजेत् । ।। ०७.५.४८अ ब ।।
viśiṣṭādalpaṃ apyaṃśaṃ labdhvā tuṣṭa-mukho vrajet | || 07.5.48a ba ||

अनंशो वा ततोअस्याङ्के प्रहृत्य द्वि-गुणं हरेत् ।। ०७.५.४८च्द् ।।
anaṃśo vā tatoasyāṅke prahṛtya dvi-guṇaṃ haret || 07.5.48cd ||

कृत-अर्थस्तु स्वयं नेता विसृजेत्सामवायिकान् । ।। ०७.५.४९अ ब ।।
kṛta-arthastu svayaṃ netā visṛjetsāmavāyikān | || 07.5.49a ba ||

अपि जीयेत न जयेन्मण्डल-इष्टस्तथा भवेत् ।। ०७.५.४९च्द् ।।
api jīyeta na jayenmaṇḍala-iṣṭastathā bhavet || 07.5.49cd ||

विजिगीषुर्द्वितीयां प्रकृतिं एवं अतिसंदध्यात् ।। ०७.६.०१ ।।
vijigīṣurdvitīyāṃ prakṛtiṃ evaṃ atisaṃdadhyāt || 07.6.01 ||

सामन्तं संहित-प्रयाणे योजयेत्"त्वं इतो याहि । अहं इतो यास्यामि । समानो लाभः" इति ।। ०७.६.०२ ।।
sāmantaṃ saṃhita-prayāṇe yojayet"tvaṃ ito yāhi | ahaṃ ito yāsyāmi | samāno lābhaḥ" iti || 07.6.02 ||

लाभ-साम्ये संधिः । वैषम्ये विक्रमः ।। ०७.६.०३ ।।
lābha-sāmye saṃdhiḥ | vaiṣamye vikramaḥ || 07.6.03 ||

संधिः परिपणितश्चापरिपणितश्च ।। ०७.६.०४ ।।
saṃdhiḥ paripaṇitaścāparipaṇitaśca || 07.6.04 ||

त्वं एतं देशं याहि । अहं इमं देशं यास्यामि इति परिपणित-देशः ।। ०७.६.०५ ।।
tvaṃ etaṃ deśaṃ yāhi | ahaṃ imaṃ deśaṃ yāsyāmi iti paripaṇita-deśaḥ || 07.6.05 ||

त्वं एतावन्तं कालं चेष्टस्व । अहं एतावन्तं कालं चेष्टिष्ये इति परिपणित-कालः ।। ०७.६.०६ ।।
tvaṃ etāvantaṃ kālaṃ ceṣṭasva | ahaṃ etāvantaṃ kālaṃ ceṣṭiṣye iti paripaṇita-kālaḥ || 07.6.06 ||

त्वं एतावत्-कार्यं साधय । अहं इदं कार्यं साधयिष्यामि इति परिपणित-अर्थः ।। ०७.६.०७ ।।
tvaṃ etāvat-kāryaṃ sādhaya | ahaṃ idaṃ kāryaṃ sādhayiṣyāmi iti paripaṇita-arthaḥ || 07.6.07 ||

यदि वा मन्येत "शैल-वन-नदी-दुर्गं अटवी-व्यवहितं छिन्न-धान्य-पुरुष-वीवध-आसारं अयवस-इन्धन-उदकं अविज्ञातं प्रकृष्टं अन्य-भाव-देशीयं वा सैन्य-व्यायामानां अलब्ध-भौमं वा देशं परो यास्यति । विपरीतं अहम्" इत्येतस्मिन्विशेषे परिपणित-देशं संधिं उपेयात् ।। ०७.६.०८ ।।
yadi vā manyeta "śaila-vana-nadī-durgaṃ aṭavī-vyavahitaṃ chinna-dhānya-puruṣa-vīvadha-āsāraṃ ayavasa-indhana-udakaṃ avijñātaṃ prakṛṣṭaṃ anya-bhāva-deśīyaṃ vā sainya-vyāyāmānāṃ alabdha-bhaumaṃ vā deśaṃ paro yāsyati | viparītaṃ aham" ityetasminviśeṣe paripaṇita-deśaṃ saṃdhiṃ upeyāt || 07.6.08 ||

यदि वा मन्येत "प्रवर्ष-उष्ण-शीतं अतिव्याधि-प्रायं उपक्षीण-आहार-उपभोगं सैन्य-व्यायामानां चाउपरोधिकं कार्य-साधनानां ऊनं अतिरिक्तं वा कालं परश्चेष्टिष्यते । विपरीतं अहम्" इत्येतस्मिन्विशेषे परिपणित-कालं संधिं उपेयात् ।। ०७.६.०९ ।।
yadi vā manyeta "pravarṣa-uṣṇa-śītaṃ ativyādhi-prāyaṃ upakṣīṇa-āhāra-upabhogaṃ sainya-vyāyāmānāṃ cāuparodhikaṃ kārya-sādhanānāṃ ūnaṃ atiriktaṃ vā kālaṃ paraśceṣṭiṣyate | viparītaṃ aham" ityetasminviśeṣe paripaṇita-kālaṃ saṃdhiṃ upeyāt || 07.6.09 ||

यदि वा मन्येत "प्रत्यादेयं प्रकृति-कोपकं दीर्घ-कालं महा-क्षय-व्ययं अल्पं अनर्थ-अनुबन्धं अकल्यं अधर्म्यं मध्यम-उदासीन-विरुद्धं मित्र-उपघातकं वा कार्यं परः साधयिष्यति । विपरीतं अहम्" इत्येतस्मिन्विशेषे परिपणित-अर्थं संधिं उपेयात् ।। ०७.६.१० ।।
yadi vā manyeta "pratyādeyaṃ prakṛti-kopakaṃ dīrgha-kālaṃ mahā-kṣaya-vyayaṃ alpaṃ anartha-anubandhaṃ akalyaṃ adharmyaṃ madhyama-udāsīna-viruddhaṃ mitra-upaghātakaṃ vā kāryaṃ paraḥ sādhayiṣyati | viparītaṃ aham" ityetasminviśeṣe paripaṇita-arthaṃ saṃdhiṃ upeyāt || 07.6.10 ||

एवं देश-कालयोः काल-कार्ययोर्देश-कार्ययोर्देश-काल-कार्याणां चावस्थापनात्सप्त-विधः परिपणितः ।। ०७.६.११ ।।
evaṃ deśa-kālayoḥ kāla-kāryayordeśa-kāryayordeśa-kāla-kāryāṇāṃ cāvasthāpanātsapta-vidhaḥ paripaṇitaḥ || 07.6.11 ||

तस्मिन्प्रागेवऽरभ्य प्रतिष्ठाप्य च स्व-कर्माणि पर-कर्मसु विक्रमेत ।। ०७.६.१२ ।।
tasminprāgeva'rabhya pratiṣṭhāpya ca sva-karmāṇi para-karmasu vikrameta || 07.6.12 ||

व्यसन-त्वर-अवमान-आलस्य-युक्तं अज्ञं वा शत्रुं अतिसंधातु-कामो देश-काल-कार्याणां अनवस्थापनात्"संहितौ स्वः" इति संधि-विश्वासेन परच्-छिद्रं आसाद्य प्रहरेदित्यपरिपणितः ।। ०७.६.१३ ।।
vyasana-tvara-avamāna-ālasya-yuktaṃ ajñaṃ vā śatruṃ atisaṃdhātu-kāmo deśa-kāla-kāryāṇāṃ anavasthāpanāt"saṃhitau svaḥ" iti saṃdhi-viśvāsena parac-chidraṃ āsādya praharedityaparipaṇitaḥ || 07.6.13 ||

तत्रएतद्भवति ।। ०७.६.१४ ।।
tatraetadbhavati || 07.6.14 ||

सामन्तेनएव सामन्तं विद्वानायोज्य विग्रहे । ।। ०७.६.१५अ ब ।।
sāmantenaeva sāmantaṃ vidvānāyojya vigrahe | || 07.6.15a ba ||

ततोअन्यस्य हरेद्भूमिं छित्त्वा पक्षं समन्ततः ।। ०७.६.१५च्द् ।।
tatoanyasya haredbhūmiṃ chittvā pakṣaṃ samantataḥ || 07.6.15cd ||

संधेरकृत-चिकीर्षा कृत-श्लेषणं कृत-विदूषणं अवशीर्ण-क्रिया च ।। ०७.६.१६ ।।
saṃdherakṛta-cikīrṣā kṛta-śleṣaṇaṃ kṛta-vidūṣaṇaṃ avaśīrṇa-kriyā ca || 07.6.16 ||

विक्रमस्य प्रकाश-युद्धं कूट-युद्धं तूष्णीं-युद्धं ।। ०७.६.१७ ।।
vikramasya prakāśa-yuddhaṃ kūṭa-yuddhaṃ tūṣṇīṃ-yuddhaṃ || 07.6.17 ||

इति संधि-विक्रमौ ।। ०७.६.१८ ।।
iti saṃdhi-vikramau || 07.6.18 ||

अपूर्वस्य संधेः स-अनुबन्धैः साम-आदिभिः पर्येषणं सम-हीन-ज्यायसां च यथा-बलं अवस्थापनं अकृत-चिकीर्षा ।। ०७.६.१९ ।।
apūrvasya saṃdheḥ sa-anubandhaiḥ sāma-ādibhiḥ paryeṣaṇaṃ sama-hīna-jyāyasāṃ ca yathā-balaṃ avasthāpanaṃ akṛta-cikīrṣā || 07.6.19 ||

कृतस्य प्रिय-हिताभ्यां उभयतः परिपालनं यथा-सम्भाषितस्य च निबन्धनस्यानुवर्तनं रक्षणं च "कथं परस्मान्न भिद्येत" इति कृत-श्लेषणं ।। ०७.६.२० ।।
kṛtasya priya-hitābhyāṃ ubhayataḥ paripālanaṃ yathā-sambhāṣitasya ca nibandhanasyānuvartanaṃ rakṣaṇaṃ ca "kathaṃ parasmānna bhidyeta" iti kṛta-śleṣaṇaṃ || 07.6.20 ||

परस्यापसंधेयतां दूष्य-अतिसंधानेन स्थापयित्वा व्यतिक्रमः कृत-विदूषणं ।। ०७.६.२१ ।।
parasyāpasaṃdheyatāṃ dūṣya-atisaṃdhānena sthāpayitvā vyatikramaḥ kṛta-vidūṣaṇaṃ || 07.6.21 ||

भृत्येन मित्रेण वा दोष-अपसृतेन प्रतिसंधानं अवशीर्ण-क्रिया ।। ०७.६.२२ ।।
bhṛtyena mitreṇa vā doṣa-apasṛtena pratisaṃdhānaṃ avaśīrṇa-kriyā || 07.6.22 ||

तस्यां गत-आगतश्चतुर्-विधः कारणाद्गत-आगतो । विपरीतः । कारणाद्गतोअकारणादागतो । विपरीतश्चैति ।। ०७.६.२३ ।।
tasyāṃ gata-āgataścatur-vidhaḥ kāraṇādgata-āgato | viparītaḥ | kāraṇādgatoakāraṇādāgato | viparītaścaiti || 07.6.23 ||

स्वामिनो दोषेण गतो गुणेनऽगतः परस्य गुणेन गतो दोषेणऽगत इति कारणाद्गत-आगतः संधेयः ।। ०७.६.२४ ।।
svāmino doṣeṇa gato guṇena'gataḥ parasya guṇena gato doṣeṇa'gata iti kāraṇādgata-āgataḥ saṃdheyaḥ || 07.6.24 ||

स्व-दोषेण गत-आगतो गुणं उभयोः परित्यज्य अकारणाद्गत-आगतः चल-बुद्धिरसंधेयः ।। ०७.६.२५ ।।
sva-doṣeṇa gata-āgato guṇaṃ ubhayoḥ parityajya akāraṇādgata-āgataḥ cala-buddhirasaṃdheyaḥ || 07.6.25 ||

स्वामिनो दोषेण गतः परस्मात्स्व-दोषेणऽगत इति कारणाद्गतोअकारणादागतः तर्कयितव्यः "पर-प्रयुक्तः स्वेन वा दोषेणापकर्तु-कामः । परस्यौच्छेत्तारं अमित्रं मे ज्ञात्वा प्रतिघात-भयादागतः । परं वा मां उच्छेत्तु-कामं परित्यज्यऽनृशंस्यादागतः" इति ।। ०७.६.२६ ।।
svāmino doṣeṇa gataḥ parasmātsva-doṣeṇa'gata iti kāraṇādgatoakāraṇādāgataḥ tarkayitavyaḥ "para-prayuktaḥ svena vā doṣeṇāpakartu-kāmaḥ | parasyaucchettāraṃ amitraṃ me jñātvā pratighāta-bhayādāgataḥ | paraṃ vā māṃ ucchettu-kāmaṃ parityajya'nṛśaṃsyādāgataḥ" iti || 07.6.26 ||

ज्ञात्वा कल्याण-बुद्धिं पूजयेद् । अन्यथा-बुद्धिं अपकृष्टं वासयेत् ।। ०७.६.२७ ।।
jñātvā kalyāṇa-buddhiṃ pūjayed | anyathā-buddhiṃ apakṛṣṭaṃ vāsayet || 07.6.27 ||

स्व-दोषेण गतः पर-दोषेणऽगत इत्यकारणाद्गतः कारणादागतः तर्कयितव्यः " छिद्रं मे पूरयिष्यति । उचितोअयं अस्य वासः । परत्रास्य जनो न रमते । मित्रैर्मे संहितः । शत्रुभिर्विगृहीतः । लुब्ध-क्रूरादाविग्नः शत्रु-संहिताद्वा परस्मात्" इति ।। ०७.६.२८ ।।
sva-doṣeṇa gataḥ para-doṣeṇa'gata ityakāraṇādgataḥ kāraṇādāgataḥ tarkayitavyaḥ " chidraṃ me pūrayiṣyati | ucitoayaṃ asya vāsaḥ | paratrāsya jano na ramate | mitrairme saṃhitaḥ | śatrubhirvigṛhītaḥ | lubdha-krūrādāvignaḥ śatru-saṃhitādvā parasmāt" iti || 07.6.28 ||

ज्ञात्वा यथा-बुद्ध्यवस्थापयितव्यः ।। ०७.६.२९ ।।
jñātvā yathā-buddhyavasthāpayitavyaḥ || 07.6.29 ||

कृत-प्रणाशः शक्ति-हानिर्विद्या-पण्यत्वं आशा-निर्वेदो देश-लौल्यं अविश्वासो बलवद्-विग्रहो वा परित्याग-स्थानम् इत्याचार्याः ।। ०७.६.३० ।।
kṛta-praṇāśaḥ śakti-hānirvidyā-paṇyatvaṃ āśā-nirvedo deśa-laulyaṃ aviśvāso balavad-vigraho vā parityāga-sthānam ityācāryāḥ || 07.6.30 ||

भयं अवृत्तिरमर्ष इति कौटिल्यः ।। ०७.६.३१ ।।
bhayaṃ avṛttiramarṣa iti kauṭilyaḥ || 07.6.31 ||

इहापकारी त्याज्यः । पर-अपकारी संधेयः । उभय-अपकारी तर्कयितव्य इति समानं ।। ०७.६.३२ ।।
ihāpakārī tyājyaḥ | para-apakārī saṃdheyaḥ | ubhaya-apakārī tarkayitavya iti samānaṃ || 07.6.32 ||

असंधेयेन त्ववश्यं संधातव्ये यतः प्रभावस्ततः प्रतिविदध्यात् ।। ०७.६.३३ ।।
asaṃdheyena tvavaśyaṃ saṃdhātavye yataḥ prabhāvastataḥ pratividadhyāt || 07.6.33 ||

स-उपकारं व्यवहितं गुप्तं आयुः-क्षयादिति । ।। ०७.६.३४अ ब ।।
sa-upakāraṃ vyavahitaṃ guptaṃ āyuḥ-kṣayāditi | || 07.6.34a ba ||

वासयेदरि-पक्षीयं अवशीर्ण-क्रिया-विधौ ।। ०७.६.३४च्द् ।।
vāsayedari-pakṣīyaṃ avaśīrṇa-kriyā-vidhau || 07.6.34cd ||

विक्रमयेद्भर्तरि वा सिद्धं वा दण्ड-चारिणं ।। ०७.६.३५अ ब ।।
vikramayedbhartari vā siddhaṃ vā daṇḍa-cāriṇaṃ || 07.6.35a ba ||

कुर्यादमित्र-अटवीषु प्रत्यन्ते वाअन्यतः क्षिपेत् ।। ०७.६.३५च्द् ।।
kuryādamitra-aṭavīṣu pratyante vāanyataḥ kṣipet || 07.6.35cd ||

पण्यं कुर्यादसिद्धं वा सिद्धं वा तेन संवृतं ।। ०७.६.३६अ ब ।।
paṇyaṃ kuryādasiddhaṃ vā siddhaṃ vā tena saṃvṛtaṃ || 07.6.36a ba ||

तस्यएव दोषेण-अदूष्य पर-संधेय-कारणात् ।। ०७.६.३६च्द् ।।
tasyaeva doṣeṇa-adūṣya para-saṃdheya-kāraṇāt || 07.6.36cd ||

अथ वा शमयेदेनं आयत्य्-अर्थं उपांशुना ।। ०७.६.३७अ ब ।।
atha vā śamayedenaṃ āyaty-arthaṃ upāṃśunā || 07.6.37a ba ||

आयत्यां च वध-प्रेप्सुं दृष्ट्वा हन्याद्गत-आगतं ।। ०७.६.३७च्द् ।।
āyatyāṃ ca vadha-prepsuṃ dṛṣṭvā hanyādgata-āgataṃ || 07.6.37cd ||

अरितोअभ्यागतो दोषः शत्रु-संवास-कारितः ।। ०७.६.३८अ ब ।।
aritoabhyāgato doṣaḥ śatru-saṃvāsa-kāritaḥ || 07.6.38a ba ||

सर्प-संवास-धर्मित्वान्नित्य-उद्वेगेन दूषितः ।। ०७.६.३८च्द् ।।
sarpa-saṃvāsa-dharmitvānnitya-udvegena dūṣitaḥ || 07.6.38cd ||

जायते प्लक्ष-बीज-आशात्कपोतादिव शाल्मलेः ।। ०७.६.३९अ ब ।।
jāyate plakṣa-bīja-āśātkapotādiva śālmaleḥ || 07.6.39a ba ||

उद्वेग-जननो नित्यं पश्चादपि भय-आवहः ।। ०७.६.३९च्द् ।।
udvega-janano nityaṃ paścādapi bhaya-āvahaḥ || 07.6.39cd ||

प्रकाश-युद्धं निर्दिष्टे देशे काले च विक्रमः ।। ०७.६.४०अ ब ।।
prakāśa-yuddhaṃ nirdiṣṭe deśe kāle ca vikramaḥ || 07.6.40a ba ||

विभीषणं अवस्कन्दः प्रमाद-व्यसन-अर्दनं ।। ०७.६.४०च्द् ।।
vibhīṣaṇaṃ avaskandaḥ pramāda-vyasana-ardanaṃ || 07.6.40cd ||

एकत्र त्याग-घातौ च कूट-युद्धस्य मातृका ।। ०७.६.४१अ ब ।।
ekatra tyāga-ghātau ca kūṭa-yuddhasya mātṛkā || 07.6.41a ba ||

योग-गूढ-उपजाप-अर्थं तूष्णीं-युद्धस्य लक्षणं ।। ०७.६.४१च्द् ।।
yoga-gūḍha-upajāpa-arthaṃ tūṣṇīṃ-yuddhasya lakṣaṇaṃ || 07.6.41cd ||

विजिगीषुर्द्वितीयां प्रकृतिं एवं उपगृह्णीयात् ।। ०७.७.०१ ।।
vijigīṣurdvitīyāṃ prakṛtiṃ evaṃ upagṛhṇīyāt || 07.7.01 ||

सामन्तं सामन्तेन सम्भूय यायात् । यदि वा मन्येत "पार्ष्णिं मे न ग्रहीष्यति । पार्ष्णि-ग्राहं वारयिष्यति । यातव्यं नाभिसरिष्यति । बल-द्वैगुण्यं मे भविष्यति । वीवध-आसारौ मे प्रवर्तयिष्यति । परस्य वारयिष्यति । बह्व्-आबाधे मे पथि कण्टकान्मर्दयिष्यति । दुर्ग-अटव्य्-अपसारेषु दण्डेन चरिष्यति । यातव्यं अविषह्ये दोषे संधौ वा स्थापयिष्यति । लब्ध-लाभ-अंशो वा शत्रूनन्यान्मे विश्वासयिष्यति" इति ।। ०७.७.०२ ।।
sāmantaṃ sāmantena sambhūya yāyāt | yadi vā manyeta "pārṣṇiṃ me na grahīṣyati | pārṣṇi-grāhaṃ vārayiṣyati | yātavyaṃ nābhisariṣyati | bala-dvaiguṇyaṃ me bhaviṣyati | vīvadha-āsārau me pravartayiṣyati | parasya vārayiṣyati | bahv-ābādhe me pathi kaṇṭakānmardayiṣyati | durga-aṭavy-apasāreṣu daṇḍena cariṣyati | yātavyaṃ aviṣahye doṣe saṃdhau vā sthāpayiṣyati | labdha-lābha-aṃśo vā śatrūnanyānme viśvāsayiṣyati" iti || 07.7.02 ||

द्वैधी-भूतो वा कोशेन दण्डं दण्डेन कोशं सामन्तानां अन्यतमाल्लिप्सेत ।। ०७.७.०३ ।।
dvaidhī-bhūto vā kośena daṇḍaṃ daṇḍena kośaṃ sāmantānāṃ anyatamāllipseta || 07.7.03 ||

तेषां ज्यायसोअधिकेनांशेन समात्समेन हीनाद्द्हीनेनैति सम-संधिः ।। ०७.७.०४ ।।
teṣāṃ jyāyasoadhikenāṃśena samātsamena hīnāddhīnenaiti sama-saṃdhiḥ || 07.7.04 ||

विपर्यये विषम-संधिः ।। ०७.७.०५ ।।
viparyaye viṣama-saṃdhiḥ || 07.7.05 ||

तयोर्विशेष-लाभादतिसंधिः ।। ०७.७.०६ ।।
tayorviśeṣa-lābhādatisaṃdhiḥ || 07.7.06 ||

व्यसनिनं अपाय-स्थाने सक्तं अनर्थिनं वा ज्यायांसं हीनो बल-समेन लाभेन पणेत ।। ०७.७.०७ ।।
vyasaninaṃ apāya-sthāne saktaṃ anarthinaṃ vā jyāyāṃsaṃ hīno bala-samena lābhena paṇeta || 07.7.07 ||

पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.०८ ।।
paṇitastasyāpakāra-samartho vikrameta | anyathā saṃdadhyāt || 07.7.08 ||

एवं-भूतो वा हीन-शक्ति-प्रताप-पूरण-अर्थं सम्भाव्य-अर्थ-अभिसारी मूल-पार्ष्णि-त्राण-अर्थं वा ज्यायांसं हीनो बल-समाद्विशिष्टेन लाभेन पणेत ।। ०७.७.०९ ।।
evaṃ-bhūto vā hīna-śakti-pratāpa-pūraṇa-arthaṃ sambhāvya-artha-abhisārī mūla-pārṣṇi-trāṇa-arthaṃ vā jyāyāṃsaṃ hīno bala-samādviśiṣṭena lābhena paṇeta || 07.7.09 ||

पणितः कल्याण-बुद्धिं अनुगृह्णीयात् । अन्यथा विक्रमेत ।। ०७.७.१० ।।
paṇitaḥ kalyāṇa-buddhiṃ anugṛhṇīyāt | anyathā vikrameta || 07.7.10 ||

जात-व्यसन-प्रकृति-रन्ध्रं उपस्थित-अनर्थं वा ज्यायांसं हीनो दुर्ग-मित्र-प्रतिष्टब्धो वा ह्रस्वं अध्वानं यातु-कामः शत्रुं अयुद्धं एक-अन्त-सिद्धिं वा लाभं आदातु-कामो बल-समाद्द्हीनेन लाभेन पणेत ।। ०७.७.११ ।।
jāta-vyasana-prakṛti-randhraṃ upasthita-anarthaṃ vā jyāyāṃsaṃ hīno durga-mitra-pratiṣṭabdho vā hrasvaṃ adhvānaṃ yātu-kāmaḥ śatruṃ ayuddhaṃ eka-anta-siddhiṃ vā lābhaṃ ādātu-kāmo bala-samāddhīnena lābhena paṇeta || 07.7.11 ||

पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.१२ ।।
paṇitastasyāpakāra-samartho vikrameta | anyathā saṃdadhyāt || 07.7.12 ||

अरन्ध्र-व्यसनो वा ज्यायान्दुर्-आरब्ध-कर्माणं भूयः क्षय-व्ययाभ्यां योक्तु-कामो दूष्य-दण्डं प्रवासयितु-कामो दूष्य-दण्डं आवाहयितु-कामो वा पीडनीयं उच्छेदनीयं वा हीनेन व्यथयितु-कामः संधि-प्रधानो वा कल्याण-बुद्धिर्हीनं लाभं प्रतिगृह्णीयात् ।। ०७.७.१३ ।।
arandhra-vyasano vā jyāyāndur-ārabdha-karmāṇaṃ bhūyaḥ kṣaya-vyayābhyāṃ yoktu-kāmo dūṣya-daṇḍaṃ pravāsayitu-kāmo dūṣya-daṇḍaṃ āvāhayitu-kāmo vā pīḍanīyaṃ ucchedanīyaṃ vā hīnena vyathayitu-kāmaḥ saṃdhi-pradhāno vā kalyāṇa-buddhirhīnaṃ lābhaṃ pratigṛhṇīyāt || 07.7.13 ||

कल्याण-बुद्धिना सम्भूयार्थं लिप्सेत । अन्यथा विक्रमेत ।। ०७.७.१४ ।।
kalyāṇa-buddhinā sambhūyārthaṃ lipseta | anyathā vikrameta || 07.7.14 ||

एवं समः समं अतिसंदध्यादनुगृह्णीयाद्वा ।। ०७.७.१५ ।।
evaṃ samaḥ samaṃ atisaṃdadhyādanugṛhṇīyādvā || 07.7.15 ||

पर-अनीकस्य प्रत्यनीकं मित्र-अटवीनां वा । शत्रोर्विभूमीनां देशिकं मूल-पार्ष्णि-त्राण-अर्थं वा समो बल-समेन लाभेन पणेत ।। ०७.७.१६ ।।
para-anīkasya pratyanīkaṃ mitra-aṭavīnāṃ vā | śatrorvibhūmīnāṃ deśikaṃ mūla-pārṣṇi-trāṇa-arthaṃ vā samo bala-samena lābhena paṇeta || 07.7.16 ||

पणितः कल्याण-बुद्धिं अनुगृह्णीयात् । अन्यथा विक्रमेत ।। ०७.७.१७ ।।
paṇitaḥ kalyāṇa-buddhiṃ anugṛhṇīyāt | anyathā vikrameta || 07.7.17 ||

जात-व्यसन-प्रकृति-रन्ध्रं अनेक-विरुद्धं अन्यतो लभमानो वा समो बल-समाद्द्हीनेन लाभेन पणेत ।। ०७.७.१८ ।।
jāta-vyasana-prakṛti-randhraṃ aneka-viruddhaṃ anyato labhamāno vā samo bala-samāddhīnena lābhena paṇeta || 07.7.18 ||

पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.१९ ।।
paṇitastasyāpakāra-samartho vikrameta | anyathā saṃdadhyāt || 07.7.19 ||

एवं-भूतो वा समः सामन्त-आयत्त-कार्यः कर्तव्य-बलो वा बल-समाद्विशिष्टेन लाभेन पणेत ।। ०७.७.२० ।।
evaṃ-bhūto vā samaḥ sāmanta-āyatta-kāryaḥ kartavya-balo vā bala-samādviśiṣṭena lābhena paṇeta || 07.7.20 ||

पणितः कल्याण-बुद्धिं अनुगृह्णीयातन्यथा विक्रमेत ।। ०७.७.२१ ।।
paṇitaḥ kalyāṇa-buddhiṃ anugṛhṇīyātanyathā vikrameta || 07.7.21 ||

जात-व्यसन-प्रकृति-रन्ध्रं अभिहन्तु-कामः स्व्-आरब्धं एक-अन्त-सिद्धिं वाअस्य कर्म-उपहन्तु-कामो मूले यात्रायां वा प्रहर्तु-कामो यातव्याद्-भूयो लभमानो वा ज्यायांसं हीनं समं वा भूयो याचेत ।। ०७.७.२२ ।।
jāta-vyasana-prakṛti-randhraṃ abhihantu-kāmaḥ sv-ārabdhaṃ eka-anta-siddhiṃ vāasya karma-upahantu-kāmo mūle yātrāyāṃ vā prahartu-kāmo yātavyād-bhūyo labhamāno vā jyāyāṃsaṃ hīnaṃ samaṃ vā bhūyo yāceta || 07.7.22 ||

भूयो वा याचितः स्व-बल-रक्षा-अर्थं दुर्धर्षं अन्य-दुर्गं आसारं अटवीं वा पर-दण्डेन मर्दितु-कामः प्रकृष्टेअध्वनि काले वा पर-दण्डं क्षय-व्ययाभ्यां योक्तु-कामः पर-दण्डेन वा विवृद्धस्तं एवौच्छेत्तु-कामः पर-दण्डं आदातु-कामो वा भूयो दद्यात् ।। ०७.७.२३ ।।
bhūyo vā yācitaḥ sva-bala-rakṣā-arthaṃ durdharṣaṃ anya-durgaṃ āsāraṃ aṭavīṃ vā para-daṇḍena marditu-kāmaḥ prakṛṣṭeadhvani kāle vā para-daṇḍaṃ kṣaya-vyayābhyāṃ yoktu-kāmaḥ para-daṇḍena vā vivṛddhastaṃ evaucchettu-kāmaḥ para-daṇḍaṃ ādātu-kāmo vā bhūyo dadyāt || 07.7.23 ||

ज्यायान्वा हीनं यातव्य-अपदेशेन हस्ते कर्तु-कामः परं उच्छिद्य वा तं एवौच्छेत्तु-कामः । त्यागं वा कृत्वा प्रत्यादातु-कामो बल-समाद्विशिष्टेन लाभेन पणेत ।। ०७.७.२४ ।।
jyāyānvā hīnaṃ yātavya-apadeśena haste kartu-kāmaḥ paraṃ ucchidya vā taṃ evaucchettu-kāmaḥ | tyāgaṃ vā kṛtvā pratyādātu-kāmo bala-samādviśiṣṭena lābhena paṇeta || 07.7.24 ||

पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.२५ ।।
paṇitastasyāpakāra-samartho vikrameta | anyathā saṃdadhyāt || 07.7.25 ||

यातव्य-संहितो वा तिष्ठेत् । दूष्य-अमित्र-अटवी-दण्डं वाअस्मै दद्यात् ।। ०७.७.२६ ।।
yātavya-saṃhito vā tiṣṭhet | dūṣya-amitra-aṭavī-daṇḍaṃ vāasmai dadyāt || 07.7.26 ||

जात-व्यसन-प्रकृति-रन्ध्रो वा ज्यायान्हीनं बल-समेन लाभेन पणेत ।। ०७.७.२७ ।।
jāta-vyasana-prakṛti-randhro vā jyāyānhīnaṃ bala-samena lābhena paṇeta || 07.7.27 ||

पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.२८ ।।
paṇitastasyāpakāra-samartho vikrameta | anyathā saṃdadhyāt || 07.7.28 ||

एवं-भूतं हीनं ज्यायान्बल-समाद्द्हीनेन लाभेन पणेत ।। ०७.७.२९ ।।
evaṃ-bhūtaṃ hīnaṃ jyāyānbala-samāddhīnena lābhena paṇeta || 07.7.29 ||

पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.३० ।।
paṇitastasyāpakāra-samartho vikrameta | anyathā saṃdadhyāt || 07.7.30 ||

आदौ बुध्येत पणितः पणमानश्च कारणं ।। ०७.७.३१अ ब ।।
ādau budhyeta paṇitaḥ paṇamānaśca kāraṇaṃ || 07.7.31a ba ||

ततो वितर्क्य-उभयतो यतः श्रेयश्ततो व्रजेत् ।। ०७.७.३१च्द् ।।
tato vitarkya-ubhayato yataḥ śreyaśtato vrajet || 07.7.31cd ||

यातव्योअभियास्यमानः संधि-कारणं आदातु-कामो विहन्तु-कामो वा सामवायिकानां अन्यतमं लाभ-द्वैगुण्येन पणेत ।। ०७.८.०१ ।।
yātavyoabhiyāsyamānaḥ saṃdhi-kāraṇaṃ ādātu-kāmo vihantu-kāmo vā sāmavāyikānāṃ anyatamaṃ lābha-dvaiguṇyena paṇeta || 07.8.01 ||

पणमानः क्षय-व्यय-प्रवास-प्रत्यवाय-पर-उपकार-शरीर-आबाधांश्चास्य वर्णयेत् ।। ०७.८.०२ ।।
paṇamānaḥ kṣaya-vyaya-pravāsa-pratyavāya-para-upakāra-śarīra-ābādhāṃścāsya varṇayet || 07.8.02 ||

प्रतिपन्नं अर्थेन योजयेत् ।। ०७.८.०३ ।।
pratipannaṃ arthena yojayet || 07.8.03 ||

वैरं वा परैर्ग्राहयित्वा विसंवादयेत् ।। ०७.८.०४ ।।
vairaṃ vā parairgrāhayitvā visaṃvādayet || 07.8.04 ||

दुरारब्ध-कर्माणं भूयः क्षय-व्ययाभ्यां योक्तु-कामः स्व्-आरब्धां वा यात्रा-सिद्धिं विघातयितु-कामो मूले यात्रायां वा प्रहर्तु-कामो यातव्य-संहितः पुनर्याचितु-कामः प्रत्युत्पन्न-अर्थ-कृच्छ्रस्तस्मिन्नविश्वस्तो वा तदात्वे लाभं अल्पं इच्छेत् । आयत्यां प्रभूतं ।। ०७.८.०५ ।।
durārabdha-karmāṇaṃ bhūyaḥ kṣaya-vyayābhyāṃ yoktu-kāmaḥ sv-ārabdhāṃ vā yātrā-siddhiṃ vighātayitu-kāmo mūle yātrāyāṃ vā prahartu-kāmo yātavya-saṃhitaḥ punaryācitu-kāmaḥ pratyutpanna-artha-kṛcchrastasminnaviśvasto vā tadātve lābhaṃ alpaṃ icchet | āyatyāṃ prabhūtaṃ || 07.8.05 ||

मित्र-उपकारं अमित्र-उपघातं अर्थ-अनुबन्धं अवेक्षमाणः पूर्व-उपकारकं कारयितु-कामो भूयस्तदात्वे महान्तं लाभं उत्सृज्यऽयत्यां अल्पं इच्छेत् ।। ०७.८.०६ ।।
mitra-upakāraṃ amitra-upaghātaṃ artha-anubandhaṃ avekṣamāṇaḥ pūrva-upakārakaṃ kārayitu-kāmo bhūyastadātve mahāntaṃ lābhaṃ utsṛjya'yatyāṃ alpaṃ icchet || 07.8.06 ||

दूष्य-अमित्राभ्यां मूल-हरेण वा ज्यायसा विगृहीतं त्रातु-कामस्तथा-विधं उपकारं कारयितु-कामः सम्बन्ध-अवेक्षी वा तदात्वे चऽयत्यां च लाभं न प्रतिगृह्णीयात् ।। ०७.८.०७ ।।
dūṣya-amitrābhyāṃ mūla-hareṇa vā jyāyasā vigṛhītaṃ trātu-kāmastathā-vidhaṃ upakāraṃ kārayitu-kāmaḥ sambandha-avekṣī vā tadātve ca'yatyāṃ ca lābhaṃ na pratigṛhṇīyāt || 07.8.07 ||

कृत-संधिरतिक्रमितु-कामः परस्य प्रकृति-कर्शनं मित्र-अमित्र-संधि-विश्लेषणं वा कर्तु-कामः पर-अभियोगात्शङ्कमानो लाभं अप्राप्तं अधिकं वा याचेत ।। ०७.८.०८ ।।
kṛta-saṃdhiratikramitu-kāmaḥ parasya prakṛti-karśanaṃ mitra-amitra-saṃdhi-viśleṣaṇaṃ vā kartu-kāmaḥ para-abhiyogātśaṅkamāno lābhaṃ aprāptaṃ adhikaṃ vā yāceta || 07.8.08 ||

तं इतरस्तदात्वे चऽयत्यां च क्रमं अवेक्षेत ।। ०७.८.०९ ।।
taṃ itarastadātve ca'yatyāṃ ca kramaṃ avekṣeta || 07.8.09 ||

तेन पूर्वे व्याख्याताः ।। ०७.८.१० ।।
tena pūrve vyākhyātāḥ || 07.8.10 ||

अरि-विजिगीष्वोस्तु स्वं स्वं मित्रं अनुगृह्णतोः शक्य-कल्य-भव्य-आरम्भि-स्थिर-कर्म-अनुरक्त-प्रकृतिभ्यो विशेषः ।। ०७.८.११ ।।
ari-vijigīṣvostu svaṃ svaṃ mitraṃ anugṛhṇatoḥ śakya-kalya-bhavya-ārambhi-sthira-karma-anurakta-prakṛtibhyo viśeṣaḥ || 07.8.11 ||

शक्य-आरम्भी विषह्यं कर्मऽरभते । कल्य-आरम्भी निर्दोषम् । भव्य-आरम्भी कल्याण-उदयं ।। ०७.८.१२ ।।
śakya-ārambhī viṣahyaṃ karma'rabhate | kalya-ārambhī nirdoṣam | bhavya-ārambhī kalyāṇa-udayaṃ || 07.8.12 ||

स्थिर-कर्मा नासमाप्य कर्मौपरमते ।। ०७.८.१३ ।।
sthira-karmā nāsamāpya karmauparamate || 07.8.13 ||

अनुरक्त-प्रकृतिः सुसहायत्वादल्पेनाप्यनुग्रहेण कार्यं साधयति ।। ०७.८.१४ ।।
anurakta-prakṛtiḥ susahāyatvādalpenāpyanugraheṇa kāryaṃ sādhayati || 07.8.14 ||

त एते कृत-अर्थाः सुखेन प्रभूतं चौपकुर्वन्ति ।। ०७.८.१५ ।।
ta ete kṛta-arthāḥ sukhena prabhūtaṃ caupakurvanti || 07.8.15 ||

अतः प्रतिलोमा नानुग्राह्याः ।। ०७.८.१६ ।।
ataḥ pratilomā nānugrāhyāḥ || 07.8.16 ||

तयोरेक-पुरुष-अनुग्रहे यो मित्रं मित्र-तरं वाअनुगृह्णाति सोअतिसंधत्ते ।। ०७.८.१७ ।।
tayoreka-puruṣa-anugrahe yo mitraṃ mitra-taraṃ vāanugṛhṇāti soatisaṃdhatte || 07.8.17 ||

मित्रादात्म-वृद्धिं हि प्राप्नोति । क्षय-व्यय-प्रवास-पर-उपकारानितरः ।। ०७.८.१८ ।।
mitrādātma-vṛddhiṃ hi prāpnoti | kṣaya-vyaya-pravāsa-para-upakārānitaraḥ || 07.8.18 ||

कृत-अर्थश्च शत्रुर्वैगुण्यं एति ।। ०७.८.१९ ।।
kṛta-arthaśca śatrurvaiguṇyaṃ eti || 07.8.19 ||

मध्यमं त्वनुगृह्णतोर्यो मध्यमं मित्रं मित्रतरं वाअनुगृह्णाति सोअतिसंधत्ते ।। ०७.८.२० ।।
madhyamaṃ tvanugṛhṇatoryo madhyamaṃ mitraṃ mitrataraṃ vāanugṛhṇāti soatisaṃdhatte || 07.8.20 ||

मित्रादात्म-वृद्धिं हि प्राप्नोति । क्षय-व्यय-प्रवास-पर-उपकारानितरः ।। ०७.८.२१ ।।
mitrādātma-vṛddhiṃ hi prāpnoti | kṣaya-vyaya-pravāsa-para-upakārānitaraḥ || 07.8.21 ||

मध्यमश्चेदनुगृहीतो विगुणः स्यादमित्रोअतिसंधत्ते ।। ०७.८.२२ ।।
madhyamaścedanugṛhīto viguṇaḥ syādamitroatisaṃdhatte || 07.8.22 ||

कृत-प्रयासं हि मध्यम-अमित्रं अपसृतं एक-अर्थ-उपगतं प्राप्नोति ।। ०७.८.२३ ।।
kṛta-prayāsaṃ hi madhyama-amitraṃ apasṛtaṃ eka-artha-upagataṃ prāpnoti || 07.8.23 ||

तेनौदासीन-अनुग्रहो व्याख्यातः ।। ०७.८.२४ ।।
tenaudāsīna-anugraho vyākhyātaḥ || 07.8.24 ||

मध्यम-उदासीनयोर्बल-अंश-दाने यः शूरं कृत-अस्त्रं दुःख-सहं अनुरक्तं वा दण्डं ददाति सोअतिसंधीयते ।। ०७.८.२५ ।।
madhyama-udāsīnayorbala-aṃśa-dāne yaḥ śūraṃ kṛta-astraṃ duḥkha-sahaṃ anuraktaṃ vā daṇḍaṃ dadāti soatisaṃdhīyate || 07.8.25 ||

विपरीतोअतिसंधत्ते ।। ०७.८.२६ ।।
viparītoatisaṃdhatte || 07.8.26 ||

यत्र तु दण्डः प्रहितस्तं वा चार्थं अन्यांश्च साधयति तत्र मौल-भृत-श्रेणी-मित्र-अटवी-बलानां अन्यतमं उपलब्ध-देश-कालं दण्डं दद्यात् । अमित्र-अटवी-बलं वा व्यवहित-देश-कालं ।। ०७.८.२७ ।।
yatra tu daṇḍaḥ prahitastaṃ vā cārthaṃ anyāṃśca sādhayati tatra maula-bhṛta-śreṇī-mitra-aṭavī-balānāṃ anyatamaṃ upalabdha-deśa-kālaṃ daṇḍaṃ dadyāt | amitra-aṭavī-balaṃ vā vyavahita-deśa-kālaṃ || 07.8.27 ||

यं तु मन्येत "कृत-अर्थो मे दण्डं गृह्णीयाद् । अमित्र-अटव्य्-अभूम्य्-अनृतुषु वा वासयेद् । अफलं वा कुर्याद्" इति । दण्ड-व्यासङ्ग-अपदेशेन नएनं अनुगृह्णीयात् ।। ०७.८.२८ ।।
yaṃ tu manyeta "kṛta-artho me daṇḍaṃ gṛhṇīyād | amitra-aṭavy-abhūmy-anṛtuṣu vā vāsayed | aphalaṃ vā kuryād" iti | daṇḍa-vyāsaṅga-apadeśena naenaṃ anugṛhṇīyāt || 07.8.28 ||

एवं अवश्यं त्वनुग्रहीतव्ये तत्-काल-सहं अस्मै दण्डं दद्यात् ।। ०७.८.२९ ।।
evaṃ avaśyaṃ tvanugrahītavye tat-kāla-sahaṃ asmai daṇḍaṃ dadyāt || 07.8.29 ||

आ-समाप्तेश्चएनं वासयेद्योधयेच्च बल-व्यसनेभ्यश्च रक्षेत् ।। ०७.८.३० ।।
ā-samāpteścaenaṃ vāsayedyodhayecca bala-vyasanebhyaśca rakṣet || 07.8.30 ||

कृत-अर्थाच्च स-अपदेशं अपस्रावयेत् ।। ०७.८.३१ ।।
kṛta-arthācca sa-apadeśaṃ apasrāvayet || 07.8.31 ||

दूष्य-अमित्र-अटवी-दण्डं वाअस्मै दद्यात् ।। ०७.८.३२ ।।
dūṣya-amitra-aṭavī-daṇḍaṃ vāasmai dadyāt || 07.8.32 ||

यातव्येन वा संधायएनं अतिसंदध्यात् ।। ०७.८.३३ ।।
yātavyena vā saṃdhāyaenaṃ atisaṃdadhyāt || 07.8.33 ||

समे हि लाभे संधिः स्याद्विषमे विक्रमो मतः ।। ०७.८.३४अ ब ।।
same hi lābhe saṃdhiḥ syādviṣame vikramo mataḥ || 07.8.34a ba ||

सम-हीन-विशिष्टानां इत्युक्ताः संधि-विक्रमाः ।। ०७.८.३४च्द् ।।
sama-hīna-viśiṣṭānāṃ ityuktāḥ saṃdhi-vikramāḥ || 07.8.34cd ||

संहित-प्रयाणे मित्र-हिरण्य-भूमि-लाभानां उत्तर-उत्तरो लाभः श्रेयान् ।। ०७.९.०१ ।।
saṃhita-prayāṇe mitra-hiraṇya-bhūmi-lābhānāṃ uttara-uttaro lābhaḥ śreyān || 07.9.01 ||

मित्र-हिरण्ये हि भूमि-लाभाद्भवतः । मित्रं हिरण्य-लाभात् ।। ०७.९.०२ ।।
mitra-hiraṇye hi bhūmi-lābhādbhavataḥ | mitraṃ hiraṇya-lābhāt || 07.9.02 ||

यो वा लाभः सिद्धः शेषयोरन्यतरं साधयति ।। ०७.९.०३ ।।
yo vā lābhaḥ siddhaḥ śeṣayoranyataraṃ sādhayati || 07.9.03 ||

त्वं चाहं च मित्रं लभावहे इत्येवं-आदिध्सम-संधिः ।। ०७.९.०४ ।।
tvaṃ cāhaṃ ca mitraṃ labhāvahe ityevaṃ-ādidhsama-saṃdhiḥ || 07.9.04 ||

त्वं मित्रम् इत्येवं-आदिर्विषम-संधिः ।। ०७.९.०५ ।।
tvaṃ mitram ityevaṃ-ādirviṣama-saṃdhiḥ || 07.9.05 ||

तयोर्विशेष-लाभादतिसंधिः ।। ०७.९.०६ ।।
tayorviśeṣa-lābhādatisaṃdhiḥ || 07.9.06 ||

सम-संधौ तु यः सम्पन्नं मित्रं मित्र-कृच्छ्रे वा मित्रं अवाप्नोति सोअतिसंधत्ते ।। ०७.९.०७ ।।
sama-saṃdhau tu yaḥ sampannaṃ mitraṃ mitra-kṛcchre vā mitraṃ avāpnoti soatisaṃdhatte || 07.9.07 ||

आपद्द्हि सौहृद-स्थैर्यं उत्पादयति ।। ०७.९.०८ ।।
āpaddhi sauhṛda-sthairyaṃ utpādayati || 07.9.08 ||

मित्र-कृच्छ्रेअपि नित्यं अवश्यं अनित्यं वश्यं वाइति "नित्यं अवश्यं श्रेयः । तद्द्हि अनुपकुर्वदपि नापकरोति" इत्याचार्याः ।। ०७.९.०९ ।।
mitra-kṛcchreapi nityaṃ avaśyaṃ anityaṃ vaśyaṃ vāiti "nityaṃ avaśyaṃ śreyaḥ | taddhi anupakurvadapi nāpakaroti" ityācāryāḥ || 07.9.09 ||

नैति कौटिल्यः ।। ०७.९.१० ।।
naiti kauṭilyaḥ || 07.9.10 ||

वश्यं अनित्यं श्रेयः ।। ०७.९.११ ।।
vaśyaṃ anityaṃ śreyaḥ || 07.9.11 ||

यावदुपकरोति तावन्मित्रं भवति । उपकार-लक्षणं मित्रं इति ।। ०७.९.१२ ।।
yāvadupakaroti tāvanmitraṃ bhavati | upakāra-lakṣaṇaṃ mitraṃ iti || 07.9.12 ||

वश्ययोरपि महा-भोगं अनित्यं अल्प-भोगं वा नित्यं इति महा-भोगं अनित्यं श्रेयः । महा-भोगं अनित्यं अल्प-कालेन महद्-उपकुर्वन्महान्ति व्यय-स्थानानि प्रतिकरोति" इत्याचार्याः ।। ०७.९.१३ ।।
vaśyayorapi mahā-bhogaṃ anityaṃ alpa-bhogaṃ vā nityaṃ iti mahā-bhogaṃ anityaṃ śreyaḥ | mahā-bhogaṃ anityaṃ alpa-kālena mahad-upakurvanmahānti vyaya-sthānāni pratikaroti" ityācāryāḥ || 07.9.13 ||

नैति कौटिल्यः ।। ०७.९.१४ ।।
naiti kauṭilyaḥ || 07.9.14 ||

नित्यं अल्प-भोगं श्रेयः ।। ०७.९.१५ ।।
nityaṃ alpa-bhogaṃ śreyaḥ || 07.9.15 ||

महा-भोगं अनित्यं उपकार-भयादपक्रामति । उपकृत्य वा प्रत्यादातुं ईहते ।। ०७.९.१६ ।।
mahā-bhogaṃ anityaṃ upakāra-bhayādapakrāmati | upakṛtya vā pratyādātuṃ īhate || 07.9.16 ||

नित्यं अल्प-भोगं सातत्यादल्पं उपकुर्वन्महता कालेन महदुपकरोति ।। ०७.९.१७ ।।
nityaṃ alpa-bhogaṃ sātatyādalpaṃ upakurvanmahatā kālena mahadupakaroti || 07.9.17 ||

गुरु-समुत्थं महन्मित्रं लघु-समुत्थं अल्पं वाइति "गुरु-समुत्थं महन्मित्रं प्रताप-करं भवति । यदा चौत्तिष्ठते तदा कार्यं साधयति" इत्याचार्याः ।। ०७.९.१८ ।।
guru-samutthaṃ mahanmitraṃ laghu-samutthaṃ alpaṃ vāiti "guru-samutthaṃ mahanmitraṃ pratāpa-karaṃ bhavati | yadā cauttiṣṭhate tadā kāryaṃ sādhayati" ityācāryāḥ || 07.9.18 ||

नैति कौटिल्यः ।। ०७.९.१९ ।।
naiti kauṭilyaḥ || 07.9.19 ||

लघु-समुत्थं अल्पं श्रेयः ।। ०७.९.२० ।।
laghu-samutthaṃ alpaṃ śreyaḥ || 07.9.20 ||

लगु-समुत्थं अल्पं मित्रं कार्य-कालं नातिपातयति दौर्बल्याच्च यथा-इष्ट-भोग्यं भवति । नैतरत्प्रकृष्ट-भौमं ।। ०७.९.२१ ।।
lagu-samutthaṃ alpaṃ mitraṃ kārya-kālaṃ nātipātayati daurbalyācca yathā-iṣṭa-bhogyaṃ bhavati | naitaratprakṛṣṭa-bhaumaṃ || 07.9.21 ||

विक्षिप्त-सैन्यं अवश्य-सैन्यं वाइति "विक्षिप्तं सैन्यं शक्यं प्रतिसंहर्तुं वश्यत्वाद्" इत्याचार्याः ।। ०७.९.२२ ।।
vikṣipta-sainyaṃ avaśya-sainyaṃ vāiti "vikṣiptaṃ sainyaṃ śakyaṃ pratisaṃhartuṃ vaśyatvād" ityācāryāḥ || 07.9.22 ||

नैति कौटिल्यः ।। ०७.९.२३ ।।
naiti kauṭilyaḥ || 07.9.23 ||

अवश्य-सैन्यं श्रेयः ।। ०७.९.२४ ।।
avaśya-sainyaṃ śreyaḥ || 07.9.24 ||

अवश्यं हि शक्यं साम-आदिभिर्वश्यं कर्तुम् । नैतरत्कार्य-व्यासक्तं प्रतिसंहर्तुं ।। ०७.९.२५ ।।
avaśyaṃ hi śakyaṃ sāma-ādibhirvaśyaṃ kartum | naitaratkārya-vyāsaktaṃ pratisaṃhartuṃ || 07.9.25 ||

पुरुष-भोगं हिरण्य-भोगं वा मित्रं इति "पुरुष-भोगं मित्रं श्रेयः । प्रुष-भोगं मित्रं प्रताप-करं भवति । यदा चौत्तिष्ठते तदा कार्यं साधयति" इत्याचार्याः ।। ०७.९.२६ ।।
puruṣa-bhogaṃ hiraṇya-bhogaṃ vā mitraṃ iti "puruṣa-bhogaṃ mitraṃ śreyaḥ | pruṣa-bhogaṃ mitraṃ pratāpa-karaṃ bhavati | yadā cauttiṣṭhate tadā kāryaṃ sādhayati" ityācāryāḥ || 07.9.26 ||

नैति कौटिल्यः ।। ०७.९.२७ ।।
naiti kauṭilyaḥ || 07.9.27 ||

हिरण्य-भोगं मित्रं श्रेयः ।। ०७.९.२८ ।।
hiraṇya-bhogaṃ mitraṃ śreyaḥ || 07.9.28 ||

नित्यो हि हिरण्येन योगः कदाचिद्दण्डेन ।। ०७.९.२९ ।।
nityo hi hiraṇyena yogaḥ kadāciddaṇḍena || 07.9.29 ||

दण्डश्च हिरण्येनान्ये च कामाः प्राप्यन्त इति ।। ०७.९.३० ।।
daṇḍaśca hiraṇyenānye ca kāmāḥ prāpyanta iti || 07.9.30 ||

हिरण्य-भोगं भूमि-भोगं वा मित्रं इति "हिरण्य-भोगं गतिमत्त्वात्सर्व-व्यय-प्रतीकार-करम्" इत्याचार्याः ।। ०७.९.३१ ।।
hiraṇya-bhogaṃ bhūmi-bhogaṃ vā mitraṃ iti "hiraṇya-bhogaṃ gatimattvātsarva-vyaya-pratīkāra-karam" ityācāryāḥ || 07.9.31 ||

नैति कौटिल्यः ।। ०७.९.३२ ।।
naiti kauṭilyaḥ || 07.9.32 ||

मित्र-हिरण्ये हि भूमि-लाभाद्भवत इत्युक्तं पुरस्ताड ।। ०७.९.३३ ।।
mitra-hiraṇye hi bhūmi-lābhādbhavata ityuktaṃ purastāḍa || 07.9.33 ||

तस्माद्भूमि-भोगं मित्रं श्रेय इति ।। ०७.९.३४ ।।
tasmādbhūmi-bhogaṃ mitraṃ śreya iti || 07.9.34 ||

तुल्ये पुरुष-भोगे विक्रमः क्लेश-सहत्वं अनुरागः सर्व-बल-लाभो वा मित्र-कुलाद्विशेषः ।। ०७.९.३५ ।।
tulye puruṣa-bhoge vikramaḥ kleśa-sahatvaṃ anurāgaḥ sarva-bala-lābho vā mitra-kulādviśeṣaḥ || 07.9.35 ||

तुल्ये हिरण्य-भोगे प्रार्थित-अर्थता प्राभूत्यं अल्प-प्रयसता सातत्यं च विशेषः ।। ०७.९.३६ ।।
tulye hiraṇya-bhoge prārthita-arthatā prābhūtyaṃ alpa-prayasatā sātatyaṃ ca viśeṣaḥ || 07.9.36 ||

तत्रएतद्भवति ।। ०७.९.३७ ।।
tatraetadbhavati || 07.9.37 ||

नित्यं वश्यं लघु-उत्थानं पितृ-पैतामहं महत् । ।। ०७.९.३८अ ब ।।
nityaṃ vaśyaṃ laghu-utthānaṃ pitṛ-paitāmahaṃ mahat | || 07.9.38a ba ||

अद्वैध्यं चैति सम्पन्नं मित्रं षड्-गुणं उच्यते ।। ०७.९.३८च्द् ।।
advaidhyaṃ caiti sampannaṃ mitraṃ ṣaḍ-guṇaṃ ucyate || 07.9.38cd ||

ऋते यदर्थं प्रणयाद्रक्ष्यते यच्च रक्षति । ।। ०७.९.३९अ ब ।।
ṛte yadarthaṃ praṇayādrakṣyate yacca rakṣati | || 07.9.39a ba ||

पूर्व-उपचित-सम्बन्धं तन्मित्रं नित्यं उच्यते ।। ०७.९.३९च्द् ।।
pūrva-upacita-sambandhaṃ tanmitraṃ nityaṃ ucyate || 07.9.39cd ||

सर्व-चित्र-महा-भोगं त्रिविधं वश्यं उच्यते । ।। ०७.९.४०अ ब ।।
sarva-citra-mahā-bhogaṃ trividhaṃ vaśyaṃ ucyate | || 07.9.40a ba ||

एकतो-भोग्युभयतः सर्वतो-भोगि चापरं ।। ०७.९.४०च्द् ।।
ekato-bhogyubhayataḥ sarvato-bhogi cāparaṃ || 07.9.40cd ||

आदातृ वा दात्र्-अपि वा जीवत्यरिषु हिंसया । ।। ०७.९.४१अ ब ।।
ādātṛ vā dātr-api vā jīvatyariṣu hiṃsayā | || 07.9.41a ba ||

मित्रं नित्यं अवश्यं तद्-दुर्ग-अटव्य्-अपसारि च ।। ०७.९.४१च्द् ।।
mitraṃ nityaṃ avaśyaṃ tad-durga-aṭavy-apasāri ca || 07.9.41cd ||

अन्यतो विगृहीतं यल्लघु-व्यसनं एव वा । ।। ०७.९.४२अ ब ।।
anyato vigṛhītaṃ yallaghu-vyasanaṃ eva vā | || 07.9.42a ba ||

संधत्ते चौपकाराय तन्मित्रं वश्यं अध्रुवं ।। ०७.९.४२च्द् ।।
saṃdhatte caupakārāya tanmitraṃ vaśyaṃ adhruvaṃ || 07.9.42cd ||

एक-अर्थेनाथ सम्बद्धं उपकार्य-विकारि च । ।। ०७.९.४३अ ब ।।
eka-arthenātha sambaddhaṃ upakārya-vikāri ca | || 07.9.43a ba ||

मित्र-भावि भवत्येतन्मित्रं अद्वैध्यं आपदि ।। ०७.९.४३च्द् ।।
mitra-bhāvi bhavatyetanmitraṃ advaidhyaṃ āpadi || 07.9.43cd ||

मित्र-भावाद्ध्रुवं मित्रं शत्रु-साधारणाच्चलं । ।। ०७.९.४४अ ब ।।
mitra-bhāvāddhruvaṃ mitraṃ śatru-sādhāraṇāccalaṃ | || 07.9.44a ba ||

न कस्यचिदुदासीनं द्वयोरुभय-भावि तत् ।। ०७.९.४४च्द् ।।
na kasyacidudāsīnaṃ dvayorubhaya-bhāvi tat || 07.9.44cd ||

विजिगीषोरमित्रं यन्मित्रं अन्तर्धितां गतं । ।। ०७.९.४५अ ब ।।
vijigīṣoramitraṃ yanmitraṃ antardhitāṃ gataṃ | || 07.9.45a ba ||

उपकारेअनिविष्टं वाअशक्तं वाअनुपकारि तत् ।। ०७.९.४५च्द् ।।
upakāreaniviṣṭaṃ vāaśaktaṃ vāanupakāri tat || 07.9.45cd ||

प्रियं परस्य वा रक्ष्यं पूज्यं सम्बद्धं एव वा । ।। ०७.९.४६अ ब ।।
priyaṃ parasya vā rakṣyaṃ pūjyaṃ sambaddhaṃ eva vā | || 07.9.46a ba ||

अनुगृह्णाति यन्मित्रं शत्रु-साधारणं हि तत् ।। ०७.९.४६च्द् ।।
anugṛhṇāti yanmitraṃ śatru-sādhāraṇaṃ hi tat || 07.9.46cd ||

प्रकृष्ट-भौमं संतुष्टं बलवच्चऽलसं च यत् । ।। ०७.९.४७अ ब ।।
prakṛṣṭa-bhaumaṃ saṃtuṣṭaṃ balavacca'lasaṃ ca yat | || 07.9.47a ba ||

उदासीनं भवत्येतद्व्यसनादवमानितं ।। ०७.९.४७च्द् ।।
udāsīnaṃ bhavatyetadvyasanādavamānitaṃ || 07.9.47cd ||

अरेर्नेतुश्च यद्वृद्धिं दौर्बल्यादनुवर्तते । ।। ०७.९.४८अ ब ।।
arernetuśca yadvṛddhiṃ daurbalyādanuvartate | || 07.9.48a ba ||

उभयस्याप्यविद्विष्टं विद्यादुभय-भावि तत् ।। ०७.९.४८च्द् ।।
ubhayasyāpyavidviṣṭaṃ vidyādubhaya-bhāvi tat || 07.9.48cd ||

कारण-अकारण-ध्वस्तं कारण-अकारण-आगतं । ।। ०७.९.४९अ ब ।।
kāraṇa-akāraṇa-dhvastaṃ kāraṇa-akāraṇa-āgataṃ | || 07.9.49a ba ||

यो मित्रं समुपेक्षेत स मृत्युं उपगूहति ।। ०७.९.४९च्द् ।।
yo mitraṃ samupekṣeta sa mṛtyuṃ upagūhati || 07.9.49cd ||

क्षिप्रं अल्पो लाभश्चिरान्महानिति वा "क्षिप्रं अल्पो लाभः कार्य-देश-काल-संवादकः श्रेयान्" इत्याचार्याः ।। ०७.९.५० ।।
kṣipraṃ alpo lābhaścirānmahāniti vā "kṣipraṃ alpo lābhaḥ kārya-deśa-kāla-saṃvādakaḥ śreyān" ityācāryāḥ || 07.9.50 ||

नैति कौटिल्यः ।। ०७.९.५१ ।।
naiti kauṭilyaḥ || 07.9.51 ||

चिरादविनिपाती बीज-सधर्मा महाम्ल्लाभः श्रेयान् । विपर्यये पूर्वः ।। ०७.९.५२ ।।
cirādavinipātī bīja-sadharmā mahāmllābhaḥ śreyān | viparyaye pūrvaḥ || 07.9.52 ||

एवं दृष्ट्वा ध्रुवे लाभे लाभ-अंशे च गुण-उदयं । ।। ०७.९.५३अ ब ।।
evaṃ dṛṣṭvā dhruve lābhe lābha-aṃśe ca guṇa-udayaṃ | || 07.9.53a ba ||

स्व-अर्थ-सिद्धि-परो यायात्संहितः सामवायिकैः ।। ०७.९.५३च्द् ।।
sva-artha-siddhi-paro yāyātsaṃhitaḥ sāmavāyikaiḥ || 07.9.53cd ||

त्वं चाहं च भूमिं लभावहे इति भूमि-संधिः ।। ०७.१०.०१ ।।
tvaṃ cāhaṃ ca bhūmiṃ labhāvahe iti bhūmi-saṃdhiḥ || 07.10.01 ||

तयोर्यः प्रत्युपस्थित-अर्थः सम्पन्नां भूमिं अवाप्नोति सोअतिसंधत्ते ।। ०७.१०.०२ ।।
tayoryaḥ pratyupasthita-arthaḥ sampannāṃ bhūmiṃ avāpnoti soatisaṃdhatte || 07.10.02 ||

तुल्ये सम्पन्न-अलाभे यो बलवन्तं आक्रम्य भूमिं अवाप्नोति सोअतिसंधत्ते ।। ०७.१०.०३ ।।
tulye sampanna-alābhe yo balavantaṃ ākramya bhūmiṃ avāpnoti soatisaṃdhatte || 07.10.03 ||

भूमि-लाभं शत्रु-कर्शनं प्रतापं च हि प्राप्नोति ।। ०७.१०.०४ ।।
bhūmi-lābhaṃ śatru-karśanaṃ pratāpaṃ ca hi prāpnoti || 07.10.04 ||

दुर्बलाद्-भूमि-लाभे सत्यं सौकर्यं भवति ।। ०७.१०.०५ ।।
durbalād-bhūmi-lābhe satyaṃ saukaryaṃ bhavati || 07.10.05 ||

दुर्बल एव च भूमि-लाभः । तत्-सामन्तश्च मित्रं अमित्र-भावं गच्छति ।। ०७.१०.०६ ।।
durbala eva ca bhūmi-lābhaḥ | tat-sāmantaśca mitraṃ amitra-bhāvaṃ gacchati || 07.10.06 ||

तुल्ये बलीयस्त्वे यः स्थित-शत्रुं उत्पाट्य भूमिं अवाप्नोति सोअतिसंधत्ते ।। ०७.१०.०७ ।।
tulye balīyastve yaḥ sthita-śatruṃ utpāṭya bhūmiṃ avāpnoti soatisaṃdhatte || 07.10.07 ||

दुर्ग-अवाप्तिर्हि स्व-भूमि-रक्षणं अमित्र-अटवी-प्रतिषेधं च करोति ।। ०७.१०.०८ ।।
durga-avāptirhi sva-bhūmi-rakṣaṇaṃ amitra-aṭavī-pratiṣedhaṃ ca karoti || 07.10.08 ||

चल-अमित्राद्-भूमि-लाभे शक्य-सामन्ततो विशेषः ।। ०७.१०.०९ ।।
cala-amitrād-bhūmi-lābhe śakya-sāmantato viśeṣaḥ || 07.10.09 ||

दुर्बल-सामन्ता हि क्षिप्र-आप्यायन-योग-क्षेमा भवति ।। ०७.१०.१० ।।
durbala-sāmantā hi kṣipra-āpyāyana-yoga-kṣemā bhavati || 07.10.10 ||

विपरीता बलवत्सामन्ता कोश-दण्ड-अवच्छेदनी च भूमिर्भवति ।। ०७.१०.११ ।।
viparītā balavatsāmantā kośa-daṇḍa-avacchedanī ca bhūmirbhavati || 07.10.11 ||

सम्पन्ना नित्य-अमित्रा मन्द-गुणा वा भूमिरनित्य-अमित्राइति "सम्पन्ना नित्य-अमित्रा श्रेयसी भूमिः सम्पन्ना हि कोश-दण्डौ सम्पादयति । तौ चामित्र-प्रतिघातकौ इत्याचार्याः ।। ०७.१०.१२ ।।
sampannā nitya-amitrā manda-guṇā vā bhūmiranitya-amitrāiti "sampannā nitya-amitrā śreyasī bhūmiḥ sampannā hi kośa-daṇḍau sampādayati | tau cāmitra-pratighātakau ityācāryāḥ || 07.10.12 ||

नैति कौटिल्यः ।। ०७.१०.१३ ।।
naiti kauṭilyaḥ || 07.10.13 ||

नित्य-अमित्र-अलाभे भूयान्शत्रु-लाभो भवति ।। ०७.१०.१४ ।।
nitya-amitra-alābhe bhūyānśatru-lābho bhavati || 07.10.14 ||

नित्यश्च शत्रुरुपकृते चापकृते च शत्रुरेव भवति । अनित्यस्तु शत्रुरुपकारादनपकाराद्वा शाम्यति ।। ०७.१०.१५ ।।
nityaśca śatrurupakṛte cāpakṛte ca śatrureva bhavati | anityastu śatrurupakārādanapakārādvā śāmyati || 07.10.15 ||

यस्या हि भूमेर्बहु-दुर्गाश्चोर-गणैर्म्लेच्छ-अटवीभिर्वा नित्य-अविरहिताः प्रत्यन्ताः सा नित्य-अमित्रा । विपर्यये त्वनित्य-अमित्रा ।। ०७.१०.१६ ।।
yasyā hi bhūmerbahu-durgāścora-gaṇairmleccha-aṭavībhirvā nitya-avirahitāḥ pratyantāḥ sā nitya-amitrā | viparyaye tvanitya-amitrā || 07.10.16 ||

अल्पा प्रत्यासन्ना महती व्यवहिता वा भूमिरिति अल्पा प्रत्यासन्ना श्रेयसी ।। ०७.१०.१७ ।।
alpā pratyāsannā mahatī vyavahitā vā bhūmiriti alpā pratyāsannā śreyasī || 07.10.17 ||

सुखा हि प्राप्तुं पालयितुं अभिसारयितुं च भवति ।। ०७.१०.१८ ।।
sukhā hi prāptuṃ pālayituṃ abhisārayituṃ ca bhavati || 07.10.18 ||

विपरीता व्यवहिता ।। ०७.१०.१९ ।।
viparītā vyavahitā || 07.10.19 ||

व्यवहितयोरपि दण्ड-धारणाआत्म-धारणा वा भूमिरिति आत्म-धारणा श्रेयसी ।। ०७.१०.२० ।।
vyavahitayorapi daṇḍa-dhāraṇāātma-dhāraṇā vā bhūmiriti ātma-dhāraṇā śreyasī || 07.10.20 ||

सा हि स्व-समुत्थाभ्यां कोश-दण्डाभ्यां धार्यते ।। ०७.१०.२१ ।।
sā hi sva-samutthābhyāṃ kośa-daṇḍābhyāṃ dhāryate || 07.10.21 ||

विपरीता दण्ड-धारणा दण्ड-स्थानं ।। ०७.१०.२२ ।।
viparītā daṇḍa-dhāraṇā daṇḍa-sthānaṃ || 07.10.22 ||

बालिशात्प्राज्ञाद्वा भूमि-लाभ इति बालिशाद्-भूमि-लाभः श्रेयान् ।। ०७.१०.२३ ।।
bāliśātprājñādvā bhūmi-lābha iti bāliśād-bhūmi-lābhaḥ śreyān || 07.10.23 ||

सुप्राप्याअनुपाल्या हि भवति । अप्रत्यादेया च ।। ०७.१०.२४ ।।
suprāpyāanupālyā hi bhavati | apratyādeyā ca || 07.10.24 ||

विपरीता प्राज्ञादनुरक्ता ।। ०७.१०.२५ ।।
viparītā prājñādanuraktā || 07.10.25 ||

पीडनीय-उच्छेदनीययोरुच्छेदनीयाद्भूमि-लाभः श्रेयान् ।। ०७.१०.२६ ।।
pīḍanīya-ucchedanīyayorucchedanīyādbhūmi-lābhaḥ śreyān || 07.10.26 ||

उच्छेदनीयो ह्यनपाश्रयो दुर्बल-अपाश्रयो वाअभियुक्तः कोश-दण्डावादायापसर्तु-कामः प्रकृतिभिस्त्यज्यते । न पीडनीयो दुर्ग-मित्र-प्रतिष्टब्धः ।। ०७.१०.२७ ।।
ucchedanīyo hyanapāśrayo durbala-apāśrayo vāabhiyuktaḥ kośa-daṇḍāvādāyāpasartu-kāmaḥ prakṛtibhistyajyate | na pīḍanīyo durga-mitra-pratiṣṭabdhaḥ || 07.10.27 ||

दुर्ग-प्रतिष्टब्धयोरपि स्थल-नदी-दुर्गीयाभ्यां स्थल-दुर्गीयाद्भूमि-लाभः श्रेयान् ।। ०७.१०.२८ ।।
durga-pratiṣṭabdhayorapi sthala-nadī-durgīyābhyāṃ sthala-durgīyādbhūmi-lābhaḥ śreyān || 07.10.28 ||

स्थालेयं हि सुरोध-अवमर्द-अवस्कन्दं अनिह्श्रावि-शत्रु च ।। ०७.१०.२९ ।।
sthāleyaṃ hi surodha-avamarda-avaskandaṃ anihśrāvi-śatru ca || 07.10.29 ||

नदी-दुर्गं तु द्वि-गुण-क्लेश-करम् । उदकं च पातव्यं वृत्ति-करं चामित्रस्य ।। ०७.१०.३० ।।
nadī-durgaṃ tu dvi-guṇa-kleśa-karam | udakaṃ ca pātavyaṃ vṛtti-karaṃ cāmitrasya || 07.10.30 ||

नदी-पर्वत-दुर्गीयाभ्यां नदी-दुर्गीयाद्ब्भूमि-लाभः श्रेयान् ।। ०७.१०.३१ ।।
nadī-parvata-durgīyābhyāṃ nadī-durgīyādbbhūmi-lābhaḥ śreyān || 07.10.31 ||

नदी-दुर्गं हि हस्ति-स्तम्भ-संक्रम-सेतु-बन्ध-नौभिः साध्यं अनित्य-गाम्भीर्यं अवस्राव्युदकं च ।। ०७.१०.३२ ।।
nadī-durgaṃ hi hasti-stambha-saṃkrama-setu-bandha-naubhiḥ sādhyaṃ anitya-gāmbhīryaṃ avasrāvyudakaṃ ca || 07.10.32 ||

पार्वतं तु स्व्-आरक्षं दुरुपरोधि कृच्छ्र-आरोहणम् । भग्ने चएकस्मिन्न सर्व-वधः । शिला-वृक्ष-प्रमोक्षश्च महा-अपकारिणां ।। ०७.१०.३३ ।।
pārvataṃ tu sv-ārakṣaṃ duruparodhi kṛcchra-ārohaṇam | bhagne caekasminna sarva-vadhaḥ | śilā-vṛkṣa-pramokṣaśca mahā-apakāriṇāṃ || 07.10.33 ||

निम्न-स्थल-योधिभ्यो निम्न-योधिभ्यो भूमि-लाभः श्रेयान् ।। ०७.१०.३४ ।।
nimna-sthala-yodhibhyo nimna-yodhibhyo bhūmi-lābhaḥ śreyān || 07.10.34 ||

निम्न-योधिनो ह्युपरुद्ध-देश-कालाः । स्थल-योधिनस्तु सर्व-देश-काल-योधिनः ।। ०७.१०.३५ ।।
nimna-yodhino hyuparuddha-deśa-kālāḥ | sthala-yodhinastu sarva-deśa-kāla-yodhinaḥ || 07.10.35 ||

खनक-आकाश-योधिभ्यः खनकेभ्यो भूमि-लाभः श्रेयान् ।। ०७.१०.३६ ।।
khanaka-ākāśa-yodhibhyaḥ khanakebhyo bhūmi-lābhaḥ śreyān || 07.10.36 ||

खनका हि खातेन शस्त्रेण चौभयथा युध्यन्ते । शस्त्रेणएवऽकाश-योधिनः ।। ०७.१०.३७ ।।
khanakā hi khātena śastreṇa caubhayathā yudhyante | śastreṇaeva'kāśa-yodhinaḥ || 07.10.37 ||

एवं-विध्येभ्यः पृथिवीं लभमानोअर्थ-शास्त्रवित् । ।। ०७.१०.३८अ ब ।।
evaṃ-vidhyebhyaḥ pṛthivīṃ labhamānoartha-śāstravit | || 07.10.38a ba ||

संहितेभ्यः परेभ्यश्च विशेषं अधिगच्छति ।। ०७.१०.३८च्द् ।।
saṃhitebhyaḥ parebhyaśca viśeṣaṃ adhigacchati || 07.10.38cd ||

त्वं चाहं च शून्यं निवेशयावहे इत्यनवसित-संधिः ।। ०७.११.०१ ।।
tvaṃ cāhaṃ ca śūnyaṃ niveśayāvahe ityanavasita-saṃdhiḥ || 07.11.01 ||

तयोर्यः प्रत्युपस्थित-अर्थो यथा-उक्त-गुणां भूमिं निवेशयति सोअतिसंधत्ते ।। ०७.११.०२ ।।
tayoryaḥ pratyupasthita-artho yathā-ukta-guṇāṃ bhūmiṃ niveśayati soatisaṃdhatte || 07.11.02 ||

तत्रापि स्थलं औदकं वाइति महतः स्थलादल्पं औदकं श्रेयः । सातत्यादवस्थितत्वाच्च फलानां ।। ०७.११.०३ ।।
tatrāpi sthalaṃ audakaṃ vāiti mahataḥ sthalādalpaṃ audakaṃ śreyaḥ | sātatyādavasthitatvācca phalānāṃ || 07.11.03 ||

स्थलयोरपि प्रभूत-पूर्व-अपर-सस्यं अल्प-वर्ष-पाकं असक्त-आरम्भं श्रेयः ।। ०७.११.०४ ।।
sthalayorapi prabhūta-pūrva-apara-sasyaṃ alpa-varṣa-pākaṃ asakta-ārambhaṃ śreyaḥ || 07.11.04 ||

औदकयोरपि धान्य-वापं अधान्य-वापात्श्रेयः ।। ०७.११.०५ ।।
audakayorapi dhānya-vāpaṃ adhānya-vāpātśreyaḥ || 07.11.05 ||

तयोरल्प-बहुत्वे धान्य-कान्तादल्पान्महदधान्य-कान्तं श्रेयः ।। ०७.११.०६ ।।
tayoralpa-bahutve dhānya-kāntādalpānmahadadhānya-kāntaṃ śreyaḥ || 07.11.06 ||

महत्यवकाशे हि स्थाल्याश्चानूप्याश्चओषधयो भवन्ति ।। ०७.११.०७ ।।
mahatyavakāśe hi sthālyāścānūpyāścaoṣadhayo bhavanti || 07.11.07 ||

दुर्ग-आदीनि च कर्माणि प्रभूत्येन क्रियन्ते ।। ०७.११.०८ ।।
durga-ādīni ca karmāṇi prabhūtyena kriyante || 07.11.08 ||

कृत्रिमा हि भूमि-गुणाः ।। ०७.११.०९ ।।
kṛtrimā hi bhūmi-guṇāḥ || 07.11.09 ||

खनि-धान्य-भोगयोः खनि-भोगः कोश-करः । धान्य-भोगः कोश-कोष्ठ-अगार-करः ।। ०७.११.१० ।।
khani-dhānya-bhogayoḥ khani-bhogaḥ kośa-karaḥ | dhānya-bhogaḥ kośa-koṣṭha-agāra-karaḥ || 07.11.10 ||

धान्य-मूला हि दुर्ग-आदीनां कर्मणां आरम्भाः ।। ०७.११.११ ।।
dhānya-mūlā hi durga-ādīnāṃ karmaṇāṃ ārambhāḥ || 07.11.11 ||

महा-विषय-विक्रयो वा खनि-भोगः श्रेयान् ।। ०७.११.१२ ।।
mahā-viṣaya-vikrayo vā khani-bhogaḥ śreyān || 07.11.12 ||

द्रव्य-हस्ति-वन-भोगयोर्द्रव्य-वन-भोगः सर्व-कर्मणां योनिः प्रभूत-निधान-क्षमश्च । विपरीतो हस्ति-वन-भोगः इत्याचार्याः ।। ०७.११.१३ ।।
dravya-hasti-vana-bhogayordravya-vana-bhogaḥ sarva-karmaṇāṃ yoniḥ prabhūta-nidhāna-kṣamaśca | viparīto hasti-vana-bhogaḥ ityācāryāḥ || 07.11.13 ||

नैति कौटिल्यः ।। ०७.११.१४ ।।
naiti kauṭilyaḥ || 07.11.14 ||

शक्यं द्रव्य-वनं अनेकं अनेकस्यां भूमौ वापयितुम् । न हस्ति-वनं ।। ०७.११.१५ ।।
śakyaṃ dravya-vanaṃ anekaṃ anekasyāṃ bhūmau vāpayitum | na hasti-vanaṃ || 07.11.15 ||

हस्ति-प्रधानो हि पर-अनीक-वध इति ।। ०७.११.१६ ।।
hasti-pradhāno hi para-anīka-vadha iti || 07.11.16 ||

वारि-स्थल-पथ-भोगयोरनित्यो वारि-पथ-भोगः । नित्यः स्थल-पथ-भोगः ।। ०७.११.१७ ।।
vāri-sthala-patha-bhogayoranityo vāri-patha-bhogaḥ | nityaḥ sthala-patha-bhogaḥ || 07.11.17 ||

भिन्न-मनुष्या श्रेणी-मनुष्या वा भूमिरिति भिन्न-मनुष्या श्रेयसी ।। ०७.११.१८ ।।
bhinna-manuṣyā śreṇī-manuṣyā vā bhūmiriti bhinna-manuṣyā śreyasī || 07.11.18 ||

भिन्न-मनुष्या भोग्या भवति । अनुपजाप्या चान्येषाम् । अनापत्-सहा तु ।। ०७.११.१९ ।।
bhinna-manuṣyā bhogyā bhavati | anupajāpyā cānyeṣām | anāpat-sahā tu || 07.11.19 ||

विपरीता श्रेणी-मनुष्या । कोपे महा-दोषा ।। ०७.११.२० ।।
viparītā śreṇī-manuṣyā | kope mahā-doṣā || 07.11.20 ||

तस्यां चातुर्वर्ण्य-निवेशे सर्व-भोग-सहत्वादवर-वर्ण-प्राया श्रेयसी । बाहुल्याद्ध्रुवत्वाच्च कृष्याः कर्षकवती । कृष्याश्चान्येषां चऽरम्भाणां प्रयोजकत्वात्गो-रक्षकवती । पण्य-निचय-ऋण-अनुग्रहादाढ्य-वणिग्वती ।। ०७.११.२१ ।।
tasyāṃ cāturvarṇya-niveśe sarva-bhoga-sahatvādavara-varṇa-prāyā śreyasī | bāhulyāddhruvatvācca kṛṣyāḥ karṣakavatī | kṛṣyāścānyeṣāṃ ca'rambhāṇāṃ prayojakatvātgo-rakṣakavatī | paṇya-nicaya-ṛṇa-anugrahādāḍhya-vaṇigvatī || 07.11.21 ||

भूमि-गुणानां अपाश्रयः श्रेयान् ।। ०७.११.२२ ।।
bhūmi-guṇānāṃ apāśrayaḥ śreyān || 07.11.22 ||

दुर्ग-अपाश्रया पुरुष-अपाश्रया वा भूमिरिति पुरुष-अपाश्रया श्रेयसी ।। ०७.११.२३ ।।
durga-apāśrayā puruṣa-apāśrayā vā bhūmiriti puruṣa-apāśrayā śreyasī || 07.11.23 ||

पुरुषवद्धि राज्यं ।। ०७.११.२४ ।।
puruṣavaddhi rājyaṃ || 07.11.24 ||

अपुरुषा गौर्वन्ध्येव किं दुहीत ।। ०७.११.२५ ।।
apuruṣā gaurvandhyeva kiṃ duhīta || 07.11.25 ||

महा-क्षय-व्यय-निवेशां तु भूमिं अवाप्तु-कामः पूर्वं एव क्रेतारं पणेत दुर्बलं अराज-बीजिनं निरुत्साहं अपक्षं अन्याय-वृत्तिं व्यसनिनं दैव-प्रमाणं यत्-किंचन-कारिणं वा ।। ०७.११.२६ ।।
mahā-kṣaya-vyaya-niveśāṃ tu bhūmiṃ avāptu-kāmaḥ pūrvaṃ eva kretāraṃ paṇeta durbalaṃ arāja-bījinaṃ nirutsāhaṃ apakṣaṃ anyāya-vṛttiṃ vyasaninaṃ daiva-pramāṇaṃ yat-kiṃcana-kāriṇaṃ vā || 07.11.26 ||

महा-क्षय-व्यय-निवेशायां हि भूमौ दुर्बलो राज-बीजी निविष्टः सगन्धाभिः प्रकृतिभिः सह क्षय-व्ययेनावसीदति ।। ०७.११.२७ ।।
mahā-kṣaya-vyaya-niveśāyāṃ hi bhūmau durbalo rāja-bījī niviṣṭaḥ sagandhābhiḥ prakṛtibhiḥ saha kṣaya-vyayenāvasīdati || 07.11.27 ||

बलवानराज-बीजी क्षय-व्यय-भयादसगन्धाभिः प्रकृतिभिस्त्यज्यते ।। ०७.११.२८ ।।
balavānarāja-bījī kṣaya-vyaya-bhayādasagandhābhiḥ prakṛtibhistyajyate || 07.11.28 ||

निरुत्साहस्तु दण्डवानपि दण्डस्याप्रणेता सदण्डः क्षय-व्ययेनावभज्यते ।। ०७.११.२९ ।।
nirutsāhastu daṇḍavānapi daṇḍasyāpraṇetā sadaṇḍaḥ kṣaya-vyayenāvabhajyate || 07.11.29 ||

कोशवानप्यपक्षः क्षय-व्यय-अनुग्रह-हीनत्वान्न कुतश्चित्प्राप्नोति ।। ०७.११.३० ।।
kośavānapyapakṣaḥ kṣaya-vyaya-anugraha-hīnatvānna kutaścitprāpnoti || 07.11.30 ||

अन्याय-वृत्तिर्निविष्टं अप्युत्थापयेत् ।। ०७.११.३१ ।।
anyāya-vṛttirniviṣṭaṃ apyutthāpayet || 07.11.31 ||

स कथं अनिविष्टं निवेशयेत् ।। ०७.११.३२ ।।
sa kathaṃ aniviṣṭaṃ niveśayet || 07.11.32 ||

तेन व्यसनी व्याख्यातः ।। ०७.११.३३ ।।
tena vyasanī vyākhyātaḥ || 07.11.33 ||

दैव-प्रमाणो मानुष-हीनो निरारम्भो विपन्न-कर्म-आरम्भो वाअवसीदति ।। ०७.११.३४ ।।
daiva-pramāṇo mānuṣa-hīno nirārambho vipanna-karma-ārambho vāavasīdati || 07.11.34 ||

यत्-किंचन-कारी न किंचिदासादयति ।। ०७.११.३५ ।।
yat-kiṃcana-kārī na kiṃcidāsādayati || 07.11.35 ||

स चएषां पापिष्ठतमो भवति ।। ०७.११.३६ ।।
sa caeṣāṃ pāpiṣṭhatamo bhavati || 07.11.36 ||

यत्-किंचिद्-आरभमाणो हि विजिगीषोः कदाचिच्छिद्रं आसादयेद् इत्याचार्याः ।। ०७.११.३७ ।।
yat-kiṃcid-ārabhamāṇo hi vijigīṣoḥ kadācicchidraṃ āsādayed ityācāryāḥ || 07.11.37 ||

यथा छिद्रं तथा विनाशं अप्यासादयेदिति कौटिल्यः ।। ०७.११.३८ ।।
yathā chidraṃ tathā vināśaṃ apyāsādayediti kauṭilyaḥ || 07.11.38 ||

तेषां अलाभे यथा पार्ष्णि-ग्राह-उपग्रहे वक्ष्यामस्तथा भूमिं अवस्थापयेत् ।। ०७.११.३९ ।।
teṣāṃ alābhe yathā pārṣṇi-grāha-upagrahe vakṣyāmastathā bhūmiṃ avasthāpayet || 07.11.39 ||

इत्यभिहित-संधिः ।। ०७.११.४० ।।
ityabhihita-saṃdhiḥ || 07.11.40 ||

गुणवतीं आदेयां वा भूमिं बलवता क्रयेण याचितः संधिं अवस्थाप्य दद्यात् ।। ०७.११.४१ ।।
guṇavatīṃ ādeyāṃ vā bhūmiṃ balavatā krayeṇa yācitaḥ saṃdhiṃ avasthāpya dadyāt || 07.11.41 ||

इत्यनिभृत-संधिः ।। ०७.११.४२ ।।
ityanibhṛta-saṃdhiḥ || 07.11.42 ||

समेन वा याचितः कारणं अवेक्ष्य दद्यात्"प्रत्यादेया मे भूमिर्वश्या वा । अनया प्रतिबद्धः परो मे वश्यो भविष्यति भूमि-विक्रयाद्वा मित्र-हिरण्य-लाभः कार्य-सामर्थ्य-करो मे भविष्यति" इति ।। ०७.११.४३ ।।
samena vā yācitaḥ kāraṇaṃ avekṣya dadyāt"pratyādeyā me bhūmirvaśyā vā | anayā pratibaddhaḥ paro me vaśyo bhaviṣyati bhūmi-vikrayādvā mitra-hiraṇya-lābhaḥ kārya-sāmarthya-karo me bhaviṣyati" iti || 07.11.43 ||

तेन हीनः क्रेता व्याख्यातः ।। ०७.११.४४ ।।
tena hīnaḥ kretā vyākhyātaḥ || 07.11.44 ||

एवं मित्रं हिरण्यं च सजनां अजनां च गां । ।। ०७.११.४५अ ब ।।
evaṃ mitraṃ hiraṇyaṃ ca sajanāṃ ajanāṃ ca gāṃ | || 07.11.45a ba ||

लभमानोअतिसंधत्ते शास्त्रवित्सामवायिकान् ।। ०७.११.४५च्द् ।।
labhamānoatisaṃdhatte śāstravitsāmavāyikān || 07.11.45cd ||

त्वं चाहं च दुर्गं कारयावहे इति कर्म-संधिः ।। ०७.१२.०१ ।।
tvaṃ cāhaṃ ca durgaṃ kārayāvahe iti karma-saṃdhiḥ || 07.12.01 ||

तयोर्यो दैव-कृतं अविषह्यं अल्प-व्यय-आरम्भं दुर्गं कारयति सोअतिसंधत्ते ।। ०७.१२.०२ ।।
tayoryo daiva-kṛtaṃ aviṣahyaṃ alpa-vyaya-ārambhaṃ durgaṃ kārayati soatisaṃdhatte || 07.12.02 ||

तत्रापि स्थल-नदी-पर्वत-दुर्गाणां उत्तर-उत्तरं श्रेयः ।। ०७.१२.०३ ।।
tatrāpi sthala-nadī-parvata-durgāṇāṃ uttara-uttaraṃ śreyaḥ || 07.12.03 ||

सेतु-बन्धयोरप्याहार्य-उदकात्सह-उदकः श्रेयान् ।। ०७.१२.०४ ।।
setu-bandhayorapyāhārya-udakātsaha-udakaḥ śreyān || 07.12.04 ||

सह-उदकयोरपि प्रभूत-वाप-स्थानः श्रेयान् ।। ०७.१२.०५ ।।
saha-udakayorapi prabhūta-vāpa-sthānaḥ śreyān || 07.12.05 ||

द्रव्य-वनयोरपि यो महत्-सारवद्-द्रव्य-अटवीकं विषय-अन्ते नदी-मातृकं द्रव्य-वनं छेदयति सोअतिसंधत्ते ।। ०७.१२.०६ ।।
dravya-vanayorapi yo mahat-sāravad-dravya-aṭavīkaṃ viṣaya-ante nadī-mātṛkaṃ dravya-vanaṃ chedayati soatisaṃdhatte || 07.12.06 ||

नदी-मातृकं हि स्व्-आजीवं अपाश्रयश्चऽपदि भवति ।। ०७.१२.०७ ।।
nadī-mātṛkaṃ hi sv-ājīvaṃ apāśrayaśca'padi bhavati || 07.12.07 ||

हस्ति-वनयोरपि यो बहु-शूर-मृगं दुर्बल-प्रतिवेशं-अनन्त-अवक्लेशि विषय-अन्ते हस्ति-वनं बध्नाति सोअतिसंधत्ते ।। ०७.१२.०८ ।।
hasti-vanayorapi yo bahu-śūra-mṛgaṃ durbala-prativeśaṃ-ananta-avakleśi viṣaya-ante hasti-vanaṃ badhnāti soatisaṃdhatte || 07.12.08 ||

तत्रापि "बहु-कुण्ठ-अल्प-शूरयोः अल्प-शूरं श्रेयः । शूरेषु हि युद्धम् । अल्पाः शूरा बहूनशूरान्भञ्जन्ति । ते भग्नाः स्व-सैन्य-अवघातिनो भवन्ति" इत्याचार्याः ।। ०७.१२.०९ ।।
tatrāpi "bahu-kuṇṭha-alpa-śūrayoḥ alpa-śūraṃ śreyaḥ | śūreṣu hi yuddham | alpāḥ śūrā bahūnaśūrānbhañjanti | te bhagnāḥ sva-sainya-avaghātino bhavanti" ityācāryāḥ || 07.12.09 ||

नैति कौटिल्यः ।। ०७.१२.१० ।।
naiti kauṭilyaḥ || 07.12.10 ||

कुण्ठा बहवः श्रेयांसः । स्कन्ध-विनियोगादनेकं कर्म कुर्वाणाः स्वेषां अपाश्रयो युद्धे । परेषां दुर्धर्षा विभीषणाश्च ।। ०७.१२.११ ।।
kuṇṭhā bahavaḥ śreyāṃsaḥ | skandha-viniyogādanekaṃ karma kurvāṇāḥ sveṣāṃ apāśrayo yuddhe | pareṣāṃ durdharṣā vibhīṣaṇāśca || 07.12.11 ||

बहुषु हि कुण्ठेषु विनय-कर्मणा शक्यं शौर्यं आधातुम् । न त्वेवाल्पेषु शूरेषु बहुत्वं इति ।। ०७.१२.१२ ।।
bahuṣu hi kuṇṭheṣu vinaya-karmaṇā śakyaṃ śauryaṃ ādhātum | na tvevālpeṣu śūreṣu bahutvaṃ iti || 07.12.12 ||

खन्योरपि यः प्रभूत-सारां अदुर्ग-मार्गां अल्प-व्यय-आरम्भां खनिं खानयति । सोअतिसंधत्ते ।। ०७.१२.१३ ।।
khanyorapi yaḥ prabhūta-sārāṃ adurga-mārgāṃ alpa-vyaya-ārambhāṃ khaniṃ khānayati | soatisaṃdhatte || 07.12.13 ||

तत्रापि महा-सारं अल्पं अल्प-सारं वा प्रभूतं इति "महा-सारं अल्पं श्रेयः । वज्र-मणि-मुक्ता-प्रवाल-हेम-रूप्य-धातुर्हि प्रभूतं अल्प-सारं अत्यर्घेण ग्रसते" इत्याचार्याः ।। ०७.१२.१४ ।।
tatrāpi mahā-sāraṃ alpaṃ alpa-sāraṃ vā prabhūtaṃ iti "mahā-sāraṃ alpaṃ śreyaḥ | vajra-maṇi-muktā-pravāla-hema-rūpya-dhāturhi prabhūtaṃ alpa-sāraṃ atyargheṇa grasate" ityācāryāḥ || 07.12.14 ||

नैति कौटिल्यः ।। ०७.१२.१५ ।।
naiti kauṭilyaḥ || 07.12.15 ||

चिरादल्पो महा-सारस्य क्रेता विद्यते । प्रभूतः सातत्यादल्प-सारस्य ।। ०७.१२.१६ ।।
cirādalpo mahā-sārasya kretā vidyate | prabhūtaḥ sātatyādalpa-sārasya || 07.12.16 ||

एतेन वणिक्-पथो व्याख्यातः ।। ०७.१२.१७ ।।
etena vaṇik-patho vyākhyātaḥ || 07.12.17 ||

तत्रापि "वारि-स्थल-पथयोर्वारि-पथः श्रेयान् । अल्प-व्यय-व्यायामः प्रभूत-पण्य-उदयश्च" इत्याचार्याः ।। ०७.१२.१८ ।।
tatrāpi "vāri-sthala-pathayorvāri-pathaḥ śreyān | alpa-vyaya-vyāyāmaḥ prabhūta-paṇya-udayaśca" ityācāryāḥ || 07.12.18 ||

नैति कौटिल्यः ।। ०७.१२.१९ ।।
naiti kauṭilyaḥ || 07.12.19 ||

सम्रुद्ध-गतिरसार्वकालिकः प्रकृष्ट-भय-योनिर्निष्प्रतीकारश्च वारि-पथः । विपरीतः स्थल-पथः ।। ०७.१२.२० ।।
samruddha-gatirasārvakālikaḥ prakṛṣṭa-bhaya-yonirniṣpratīkāraśca vāri-pathaḥ | viparītaḥ sthala-pathaḥ || 07.12.20 ||

वारि-पथे तु कूल-सम्यान-पथयोः कूल-पथः पण्य-पत्तन-बाहुल्यात्श्रेयान् । नदी-पथो वा । सातत्याद्विषह्य-आबाधत्वाच्च ।। ०७.१२.२१ ।।
vāri-pathe tu kūla-samyāna-pathayoḥ kūla-pathaḥ paṇya-pattana-bāhulyātśreyān | nadī-patho vā | sātatyādviṣahya-ābādhatvācca || 07.12.21 ||

स्थल-पथेअपि "हैमवतो दक्षिणा-पथात्श्रेयान् । हस्त्य्-अश्व-गन्ध-दन्त-अजिन-रूप्य-सुवर्ण-पण्याः सारवत्तराः" इत्याचार्याः" ।। ०७.१२.२२ ।।
sthala-patheapi "haimavato dakṣiṇā-pathātśreyān | hasty-aśva-gandha-danta-ajina-rūpya-suvarṇa-paṇyāḥ sāravattarāḥ" ityācāryāḥ" || 07.12.22 ||

नैति कौटिल्यः ।। ०७.१२.२३ ।।
naiti kauṭilyaḥ || 07.12.23 ||

कम्बल-अजिन-अश्व-पण्य-वर्जाः शङ्ख-वज्र-मणि-मुक्ता-सुवर्ण-पण्याश्च प्रभूततरा दक्षिणा-पथे ।। ०७.१२.२४ ।।
kambala-ajina-aśva-paṇya-varjāḥ śaṅkha-vajra-maṇi-muktā-suvarṇa-paṇyāśca prabhūtatarā dakṣiṇā-pathe || 07.12.24 ||

दक्षिणा-पथेअपि बहु-खनिः सार-पण्यः प्रसिद्ध-गतिरल्प-व्यय-व्यायामो वा वणिक्-पथः श्रेयान् । प्रभूत-विषयो वा फल्गु-पुण्यः ।। ०७.१२.२५ ।।
dakṣiṇā-patheapi bahu-khaniḥ sāra-paṇyaḥ prasiddha-gatiralpa-vyaya-vyāyāmo vā vaṇik-pathaḥ śreyān | prabhūta-viṣayo vā phalgu-puṇyaḥ || 07.12.25 ||

तेन पूर्वः पश्चिमश्च वणिक्-पथो व्याख्यातः ।। ०७.१२.२६ ।।
tena pūrvaḥ paścimaśca vaṇik-patho vyākhyātaḥ || 07.12.26 ||

तत्रापि चक्र-पाद-पथयोश्चक्र-पथो विपुल-आरम्भत्वात्श्रेयान् । देश-काल-सम्भावनो वा खर-उष्ट्र-पथः ।। ०७.१२.२७ ।।
tatrāpi cakra-pāda-pathayoścakra-patho vipula-ārambhatvātśreyān | deśa-kāla-sambhāvano vā khara-uṣṭra-pathaḥ || 07.12.27 ||

आभ्यां अंस-पथो व्याख्यातः ।। ०७.१२.२८ ।।
ābhyāṃ aṃsa-patho vyākhyātaḥ || 07.12.28 ||

पर-कर्म-उदयो नेतुः क्षयो वृद्धिर्विपर्यये ।। ०७.१२.२९ ।।
para-karma-udayo netuḥ kṣayo vṛddhirviparyaye || 07.12.29 ||

तुल्ये कर्म-पथे स्थानं ज्ञेयं स्वं विजिगीषुणा ।। ०७.१२.३० ।।
tulye karma-pathe sthānaṃ jñeyaṃ svaṃ vijigīṣuṇā || 07.12.30 ||

अल्प-आगम-अतिव्ययता क्षयो वृद्धिर्विपर्यये ।। ०७.१२.३१ ।।
alpa-āgama-ativyayatā kṣayo vṛddhirviparyaye || 07.12.31 ||

समाय-व्ययता स्थानं कर्मसु ज्ञेयं आत्मनः ।। ०७.१२.३२ ।।
samāya-vyayatā sthānaṃ karmasu jñeyaṃ ātmanaḥ || 07.12.32 ||

तस्मादल्प-व्यय-आरम्भं दुर्ग-आदिषु महा-उदयं ।। ०७.१२.३३ ।।
tasmādalpa-vyaya-ārambhaṃ durga-ādiṣu mahā-udayaṃ || 07.12.33 ||

कर्म लब्ध्वा विशिष्टः स्यादित्युक्ताः कर्म-संधयः ।। ०७.१२.३४ ।।
karma labdhvā viśiṣṭaḥ syādityuktāḥ karma-saṃdhayaḥ || 07.12.34 ||

संहत्यारि-विजिगीष्वोरमित्रयोः पर-अभियोगिनोः पार्ष्णिं गृह्णतोर्यः शक्ति-सम्पन्नस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.०१ ।।
saṃhatyāri-vijigīṣvoramitrayoḥ para-abhiyoginoḥ pārṣṇiṃ gṛhṇatoryaḥ śakti-sampannasya pārṣṇiṃ gṛhṇāti soatisaṃdhatte || 07.13.01 ||

शक्ति-सम्पन्नो ह्यमित्रं उच्छिद्य पार्ष्णि-ग्राहं उच्छिन्द्यात् । न हीन-शक्तिरलब्ध-लाभः ।। ०७.१३.०२ ।।
śakti-sampanno hyamitraṃ ucchidya pārṣṇi-grāhaṃ ucchindyāt | na hīna-śaktiralabdha-lābhaḥ || 07.13.02 ||

शक्ति-साम्ये यो विपुल-आरम्भस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.०३ ।।
śakti-sāmye yo vipula-ārambhasya pārṣṇiṃ gṛhṇāti soatisaṃdhatte || 07.13.03 ||

विपुल-आरम्भो ह्यमित्रं उच्छिद्य पार्ष्णि-ग्राहं उच्छिन्द्यात् । नाल्प-आरम्भः सक्त-चक्रः ।। ०७.१३.०४ ।।
vipula-ārambho hyamitraṃ ucchidya pārṣṇi-grāhaṃ ucchindyāt | nālpa-ārambhaḥ sakta-cakraḥ || 07.13.04 ||

आरम्भ-साम्ये यः सर्व-संदोहेन प्रयातस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.०५ ।।
ārambha-sāmye yaḥ sarva-saṃdohena prayātasya pārṣṇiṃ gṛhṇāti soatisaṃdhatte || 07.13.05 ||

शून्य-मूलो ह्यस्य सुकरो भवति । नैक-देश-बल-प्रयातः कृत-पार्ष्णि-प्रतिविधानः ।। ०७.१३.०६ ।।
śūnya-mūlo hyasya sukaro bhavati | naika-deśa-bala-prayātaḥ kṛta-pārṣṇi-pratividhānaḥ || 07.13.06 ||

बल-उपादान-साम्ये यश्चल-अमित्रं प्रयातस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.०७ ।।
bala-upādāna-sāmye yaścala-amitraṃ prayātasya pārṣṇiṃ gṛhṇāti soatisaṃdhatte || 07.13.07 ||

चल-अमित्रं प्रयातो हि सुखेनावाप्त-सिद्धिः पार्ष्णि-ग्राहं उच्छिन्द्यात् । न स्थित-अमित्रं प्रयातः ।। ०७.१३.०८ ।।
cala-amitraṃ prayāto hi sukhenāvāpta-siddhiḥ pārṣṇi-grāhaṃ ucchindyāt | na sthita-amitraṃ prayātaḥ || 07.13.08 ||

असौ हि दुर्ग-प्रतिहतः पार्ष्णि-ग्राहे च प्रतिनिवृत्तः स्थितेनामित्रेणावगृह्यते ।। ०७.१३.०९ ।।
asau hi durga-pratihataḥ pārṣṇi-grāhe ca pratinivṛttaḥ sthitenāmitreṇāvagṛhyate || 07.13.09 ||

तेन पूर्वे व्याख्याताः ।। ०७.१३.१० ।।
tena pūrve vyākhyātāḥ || 07.13.10 ||

शत्रु-साम्ये यो धार्मिक-अभियोगिनः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.११ ।।
śatru-sāmye yo dhārmika-abhiyoginaḥ pārṣṇiṃ gṛhṇāti soatisaṃdhatte || 07.13.11 ||

धार्मिक-अभियोगी हि स्वेषां परेषां च द्वेष्यो भवति । अधार्मिक-अभियोगी सम्प्रियः ।। ०७.१३.१२ ।।
dhārmika-abhiyogī hi sveṣāṃ pareṣāṃ ca dveṣyo bhavati | adhārmika-abhiyogī sampriyaḥ || 07.13.12 ||

तेन मूल-हर-तादात्विक-कदर्य-अभियोगिनां पार्ष्णि-ग्रहणं व्याख्यातं ।। ०७.१३.१३ ।।
tena mūla-hara-tādātvika-kadarya-abhiyogināṃ pārṣṇi-grahaṇaṃ vyākhyātaṃ || 07.13.13 ||

मित्र-अभियोगिनोः पार्ष्णि-ग्रहणे त एव हेतवः ।। ०७.१३.१४ ।।
mitra-abhiyoginoḥ pārṣṇi-grahaṇe ta eva hetavaḥ || 07.13.14 ||

मित्रं अमित्रं चाभियुञ्जानयोर्यो मित्र-अभियोगिनः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.१५ ।।
mitraṃ amitraṃ cābhiyuñjānayoryo mitra-abhiyoginaḥ pārṣṇiṃ gṛhṇāti soatisaṃdhatte || 07.13.15 ||

मित्र-अभियोगी हि सुखेनावाप्त-सिद्धिः पार्ष्णि-ग्राहं उच्छिन्द्यात् ।। ०७.१३.१६ ।।
mitra-abhiyogī hi sukhenāvāpta-siddhiḥ pārṣṇi-grāhaṃ ucchindyāt || 07.13.16 ||

सुकरो हि मित्रेण संधिर्नामित्रेण ।। ०७.१३.१७ ।।
sukaro hi mitreṇa saṃdhirnāmitreṇa || 07.13.17 ||

मित्रं अमित्रं चौद्धरतोर्योअमित्र-उद्धारिणः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.१८ ।।
mitraṃ amitraṃ cauddharatoryoamitra-uddhāriṇaḥ pārṣṇiṃ gṛhṇāti soatisaṃdhatte || 07.13.18 ||

वृद्ध-मित्रो ह्यमित्र-उद्धारी पार्ष्णि-ग्राहं उच्छिन्द्यात् । नैतरः स्व-पक्ष-उपघाती ।। ०७.१३.१९ ।।
vṛddha-mitro hyamitra-uddhārī pārṣṇi-grāhaṃ ucchindyāt | naitaraḥ sva-pakṣa-upaghātī || 07.13.19 ||

तयोरलब्ध-लाभ-अपगमने यस्य-अमित्रो महतो लाभाद्वियुक्तः क्षय-व्यय-अधिको वा स पार्ष्णि-ग्राहोअतिसंधत्ते ।। ०७.१३.२० ।।
tayoralabdha-lābha-apagamane yasya-amitro mahato lābhādviyuktaḥ kṣaya-vyaya-adhiko vā sa pārṣṇi-grāhoatisaṃdhatte || 07.13.20 ||

लब्ध-लाभ-अपगमने यस्यामित्रो लाभेन शक्त्या हीनः स पार्ष्णि-ग्राहोअतिसंधत्ते । यस्य वा यातव्यः शत्रोर्विग्रह-अपकार-समर्थः स्यात् ।। ०७.१३.२१ ।।
labdha-lābha-apagamane yasyāmitro lābhena śaktyā hīnaḥ sa pārṣṇi-grāhoatisaṃdhatte | yasya vā yātavyaḥ śatrorvigraha-apakāra-samarthaḥ syāt || 07.13.21 ||

पार्ष्णि-ग्राहयोरपि यः शक्य-आरम्भ-बल-उपादान-अधिकः स्थित-शत्रुः पार्श्व-स्थायी वा सोअतिसंधत्ते ।। ०७.१३.२२ ।।
pārṣṇi-grāhayorapi yaḥ śakya-ārambha-bala-upādāna-adhikaḥ sthita-śatruḥ pārśva-sthāyī vā soatisaṃdhatte || 07.13.22 ||

पार्श्व-स्थायी हि यातव्य-अभिसारो मूल-आबाधकश्च भवति । मूल-आबाधक एव पश्चात्-स्थायी ।। ०७.१३.२३ ।।
pārśva-sthāyī hi yātavya-abhisāro mūla-ābādhakaśca bhavati | mūla-ābādhaka eva paścāt-sthāyī || 07.13.23 ||

पार्ष्णि-ग्राहास्त्रयो ज्ञेयाः शत्रोश्चेष्टा-निरोधकाः । ।। ०७.१३.२४अ ब ।।
pārṣṇi-grāhāstrayo jñeyāḥ śatrośceṣṭā-nirodhakāḥ | || 07.13.24a ba ||

सामन्तः पृष्ठतो वर्गः प्रतिवेशौ च पार्श्वयोः ।। ०७.१३.२४च्द् ।।
sāmantaḥ pṛṣṭhato vargaḥ prativeśau ca pārśvayoḥ || 07.13.24cd ||

अरेर्नेतुश्च मध्यस्थो दुर्बलोअन्तर्धिरुच्यते । ।। ०७.१३.२५अ ब ।।
arernetuśca madhyastho durbaloantardhirucyate | || 07.13.25a ba ||

प्रतिघातो बलवतो दुर्ग-अटव्य्-अपसारवान् ।। ०७.१३.२५च्द् ।।
pratighāto balavato durga-aṭavy-apasāravān || 07.13.25cd ||

मध्यमं त्वरि-विजिगीष्वोर्लिप्समानयोर्मध्यमस्य पार्ष्णिं गृह्णतोर्लब्ध-लाभ-अपगमने यो मध्यमं मित्राद्वियोजयत्यमित्रं च मित्रं आप्नोति सोअतिसंधत्ते ।। ०७.१३.२६ ।।
madhyamaṃ tvari-vijigīṣvorlipsamānayormadhyamasya pārṣṇiṃ gṛhṇatorlabdha-lābha-apagamane yo madhyamaṃ mitrādviyojayatyamitraṃ ca mitraṃ āpnoti soatisaṃdhatte || 07.13.26 ||

संधेयश्च शत्रुरुपकुर्वाणो । न मित्रं मित्र-भावादुत्क्रान्तं ।। ०७.१३.२७ ।।
saṃdheyaśca śatrurupakurvāṇo | na mitraṃ mitra-bhāvādutkrāntaṃ || 07.13.27 ||

तेनौदासीन-लिप्सा व्याख्याता ।। ०७.१३.२८ ।।
tenaudāsīna-lipsā vyākhyātā || 07.13.28 ||

पार्ष्णि-ग्रहण-अभियानयोस्तु मन्त्र-युद्धादभ्युच्चयः ।। ०७.१३.२९ ।।
pārṣṇi-grahaṇa-abhiyānayostu mantra-yuddhādabhyuccayaḥ || 07.13.29 ||

व्यायाम-युद्धे हि क्षय-व्ययाभ्यां उभयोरवृद्धिः ।। कश्०७.१३.३० ।।
vyāyāma-yuddhe hi kṣaya-vyayābhyāṃ ubhayoravṛddhiḥ || kaś07.13.30 ||

जित्वाअपि हि क्षिण-दण्ड-कोशः पराजितो भवति इत्याचार्याः ।। ०७.१३.३१ ।।
jitvāapi hi kṣiṇa-daṇḍa-kośaḥ parājito bhavati ityācāryāḥ || 07.13.31 ||

नैति कौटिल्यः ।। ०७.१३.३२ ।।
naiti kauṭilyaḥ || 07.13.32 ||

सुमहताअपि क्षय-व्ययेन शत्रु-विनाशोअभ्युपगन्तव्यः ।। ०७.१३.३३ ।।
sumahatāapi kṣaya-vyayena śatru-vināśoabhyupagantavyaḥ || 07.13.33 ||

तुल्ये क्षय-व्यये यः पुरस्ताद्दूष्य-बलं घातयित्वा निह्शल्यः पश्चाद्वश्य-बलो युध्येत सोअतिसंधत्ते ।। ०७.१३.३४ ।।
tulye kṣaya-vyaye yaḥ purastāddūṣya-balaṃ ghātayitvā nihśalyaḥ paścādvaśya-balo yudhyeta soatisaṃdhatte || 07.13.34 ||

द्वयोरपि पुरस्ताद्दूष्य-बल-घातिनोर्यो बहुलतरं शक्तिमत्तरं अत्यन्त-दूष्यं च घातयेत्सोअतिसंधत्ते ।। ०७.१३.३५ ।।
dvayorapi purastāddūṣya-bala-ghātinoryo bahulataraṃ śaktimattaraṃ atyanta-dūṣyaṃ ca ghātayetsoatisaṃdhatte || 07.13.35 ||

तेनामित्र-अटवी-बल-घातो व्याख्यातः ।। ०७.१३.३६ ।।
tenāmitra-aṭavī-bala-ghāto vyākhyātaḥ || 07.13.36 ||

पार्ष्णि-ग्राहोअभियोक्ता वा यातव्यो वा यदा भवेत् । ।। ०७.१३.३७अ ब ।।
pārṣṇi-grāhoabhiyoktā vā yātavyo vā yadā bhavet | || 07.13.37a ba ||

विजिगीषुस्तदा तत्र नेत्रं एतत्समाचरेत् ।। ०७.१३.३७च्द् ।।
vijigīṣustadā tatra netraṃ etatsamācaret || 07.13.37cd ||

पार्ष्णि-ग्राहो भवेन्नेता शत्रोर्मित्र-अभियोगिनः । ।। ०७.१३.३८अ ब ।।
pārṣṇi-grāho bhavennetā śatrormitra-abhiyoginaḥ | || 07.13.38a ba ||

विग्राह्य पूर्वं आक्रन्दं पार्ष्णि-ग्राह-अभिसारिणा ।। ०७.१३.३८च्द् ।।
vigrāhya pūrvaṃ ākrandaṃ pārṣṇi-grāha-abhisāriṇā || 07.13.38cd ||

आक्रन्देनाभियुञ्जानः पार्ष्णि-ग्राहं निवारयेत् । ।। ०७.१३.३९अ ब ।।
ākrandenābhiyuñjānaḥ pārṣṇi-grāhaṃ nivārayet | || 07.13.39a ba ||

तथाआक्रन्द-अभिसारेण पार्ष्णि-ग्राह-अभिसारिणं ।। ०७.१३.३९च्द् ।।
tathāākranda-abhisāreṇa pārṣṇi-grāha-abhisāriṇaṃ || 07.13.39cd ||

अरि-मित्रेण मित्रं च पुरस्तादवघट्टयेत् । ।। ०७.१३.४०अ ब ।।
ari-mitreṇa mitraṃ ca purastādavaghaṭṭayet | || 07.13.40a ba ||

मित्र-मित्रं अरेश्चापि मित्र-मित्रेण वारयेत् ।। ०७.१३.४०च्द् ।।
mitra-mitraṃ areścāpi mitra-mitreṇa vārayet || 07.13.40cd ||

मित्रेण ग्राहयेत्पार्ष्णिं अभियुक्तोअभियोगिनः । ।। ०७.१३.४१अ ब ।।
mitreṇa grāhayetpārṣṇiṃ abhiyuktoabhiyoginaḥ | || 07.13.41a ba ||

मित्र-मित्रेण चऽक्रन्दं पार्ष्णि-ग्राहान्निवारयेत् ।। ०७.१३.४१च्द् ।।
mitra-mitreṇa ca'krandaṃ pārṣṇi-grāhānnivārayet || 07.13.41cd ||

एवं मण्डलं आत्म-अर्थं विजिगीषुर्निवेशयेत् । ।। ०७.१३.४२अ ब ।।
evaṃ maṇḍalaṃ ātma-arthaṃ vijigīṣurniveśayet | || 07.13.42a ba ||

पृष्ठतश्च पुरस्ताच्च मित्र-प्रकृति-सम्पदा ।। ०७.१३.४२च्द् ।।
pṛṣṭhataśca purastācca mitra-prakṛti-sampadā || 07.13.42cd ||

कृत्स्ने च मण्डले नित्यं दूतान्गूढांश्च वासयेत् । ।। ०७.१३.४३अ ब ।।
kṛtsne ca maṇḍale nityaṃ dūtāngūḍhāṃśca vāsayet | || 07.13.43a ba ||

मित्र-भूतः सपत्नानां हत्वा हत्वा च संवृतः ।। ०७.१३.४३च्द् ।।
mitra-bhūtaḥ sapatnānāṃ hatvā hatvā ca saṃvṛtaḥ || 07.13.43cd ||

असंवृतस्य कार्याणि प्राप्तान्यपि विशेषतः । ।। ०७.१३.४४अ ब ।।
asaṃvṛtasya kāryāṇi prāptānyapi viśeṣataḥ | || 07.13.44a ba ||

निह्संशयं विपद्यन्ते भिन्न-प्लव इवौदधौ ।। ०७.१३.४४च्द् ।।
nihsaṃśayaṃ vipadyante bhinna-plava ivaudadhau || 07.13.44cd ||

सामवायिकैरेवं अभियुक्तो विजिगीषुर्यस्तेषां प्रधानस्तं ब्रूयात्"त्वया मे संधिः । इदं हिरण्यम् । अहं च मित्रम् । द्वि-गुणा ते वृद्धिः । नार्हस्यात्म-क्षयेण मित्र-मुखानमित्रान्वर्धयितुम् । एते हि वृद्धास्त्वां एव परिभविष्यन्ति" इति ।। ०७.१४.०१ ।।
sāmavāyikairevaṃ abhiyukto vijigīṣuryasteṣāṃ pradhānastaṃ brūyāt"tvayā me saṃdhiḥ | idaṃ hiraṇyam | ahaṃ ca mitram | dvi-guṇā te vṛddhiḥ | nārhasyātma-kṣayeṇa mitra-mukhānamitrānvardhayitum | ete hi vṛddhāstvāṃ eva paribhaviṣyanti" iti || 07.14.01 ||

भेदं वा ब्रूयात्"अनपकारो यथाअहं एतैः सम्भूयाभियुक्तस्तथा त्वां अप्येते संहित-बलाः स्वस्था व्यसने वाअभियोक्ष्यन्ते । बलं हि चित्तं विकरोति । तदेषां विघातय" इति ।। ०७.१४.०२ ।।
bhedaṃ vā brūyāt"anapakāro yathāahaṃ etaiḥ sambhūyābhiyuktastathā tvāṃ apyete saṃhita-balāḥ svasthā vyasane vāabhiyokṣyante | balaṃ hi cittaṃ vikaroti | tadeṣāṃ vighātaya" iti || 07.14.02 ||

भिन्नेषु प्रधानं उपगृह्य हीनेषु विक्रमयेत् । हीनाननुग्राह्य वा प्रधाने । यथा वा श्रेयोअभिमन्येत तथा ।। ०७.१४.०३ ।।
bhinneṣu pradhānaṃ upagṛhya hīneṣu vikramayet | hīnānanugrāhya vā pradhāne | yathā vā śreyoabhimanyeta tathā || 07.14.03 ||

वैरं वा परैर्ग्राहयित्वा विसंवादयेत् ।। ०७.१४.०४ ।।
vairaṃ vā parairgrāhayitvā visaṃvādayet || 07.14.04 ||

फल-भूयस्त्वेन वा प्रधानं उपजाप्य संधिं कारयेत् ।। ०७.१४.०५ ।।
phala-bhūyastvena vā pradhānaṃ upajāpya saṃdhiṃ kārayet || 07.14.05 ||

अथौभय-वेतनाः फल-भूयस्त्वं दर्शयन्तः सामवायिकान्"अतिसंहिताः स्थ" इत्युद्द्दूषयेयुः ।। ०७.१४.०६ ।।
athaubhaya-vetanāḥ phala-bhūyastvaṃ darśayantaḥ sāmavāyikān"atisaṃhitāḥ stha" ityudddūṣayeyuḥ || 07.14.06 ||

दुष्टेषु संधिं दूषयेत् ।। ०७.१४.०७ ।।
duṣṭeṣu saṃdhiṃ dūṣayet || 07.14.07 ||

अथौभय-वेतना भूयो भेदं एषां कुर्युः "एवं तद्यदस्माभिर्दर्शितम्" इति ।। ०७.१४.०८ ।।
athaubhaya-vetanā bhūyo bhedaṃ eṣāṃ kuryuḥ "evaṃ tadyadasmābhirdarśitam" iti || 07.14.08 ||

भिन्नेष्वन्यतम-उपग्रहेण चेष्टेत ।। ०७.१४.०९ ।।
bhinneṣvanyatama-upagraheṇa ceṣṭeta || 07.14.09 ||

प्रधान-अभावे सामवायिकानां उत्साहयितारं स्थिर-कर्माणं अनुरक्त-प्रकृक्तिं लोभाद्भयाद्वा संघातं उपागतं विजिगीषोर्भीतं राज्य-प्रतिसम्बद्धं मित्रं चल-अमित्रं वा पूर्वानुत्तर-अभावे साधयेत् उत्साहयितारं आत्म-निसर्गेण । स्थिर-कर्माणं सान्त्व-प्रणिपातेन । अनुरक्त-प्रकृतिं कन्या-दान-यापनाभ्याम् । लुब्धं अंश-द्वैगुण्येन । भीतं एभ्यः कोश-दण्ड-अनुग्रहेण । स्वतो भीतं विश्वास्य प्रतिभू-प्रदानेन । राज्य-प्रतिसम्बद्धं एकी-भाव-उपगमनेन । मित्रं उभयतः प्रिय-हिताभ्याम् । उपकार-त्यागेन वा । चल-अमित्रं अवधृतं अनपकार-उपकाराभ्याम् ।। ०७.१४.१० ।।
pradhāna-abhāve sāmavāyikānāṃ utsāhayitāraṃ sthira-karmāṇaṃ anurakta-prakṛktiṃ lobhādbhayādvā saṃghātaṃ upāgataṃ vijigīṣorbhītaṃ rājya-pratisambaddhaṃ mitraṃ cala-amitraṃ vā pūrvānuttara-abhāve sādhayet utsāhayitāraṃ ātma-nisargeṇa | sthira-karmāṇaṃ sāntva-praṇipātena | anurakta-prakṛtiṃ kanyā-dāna-yāpanābhyām | lubdhaṃ aṃśa-dvaiguṇyena | bhītaṃ ebhyaḥ kośa-daṇḍa-anugraheṇa | svato bhītaṃ viśvāsya pratibhū-pradānena | rājya-pratisambaddhaṃ ekī-bhāva-upagamanena | mitraṃ ubhayataḥ priya-hitābhyām | upakāra-tyāgena vā | cala-amitraṃ avadhṛtaṃ anapakāra-upakārābhyām || 07.14.10 ||

यो वा यथाअयोगं भजेत तं तथा साधयेत् । साम-दान-भेद-दण्डैर्वा यथाआपत्सु व्याख्यास्यामः ।। ०७.१४.११ ।।
yo vā yathāayogaṃ bhajeta taṃ tathā sādhayet | sāma-dāna-bheda-daṇḍairvā yathāāpatsu vyākhyāsyāmaḥ || 07.14.11 ||

व्यसन-उपघात-त्वरितो वा कोश-दण्डाभ्यां देशे काले कार्ये वाअवधृतं संधिं उपेयात् ।। ०७.१४.१२ ।।
vyasana-upaghāta-tvarito vā kośa-daṇḍābhyāṃ deśe kāle kārye vāavadhṛtaṃ saṃdhiṃ upeyāt || 07.14.12 ||

कृत-संधिर्हीनं आत्मानं प्रतिकुर्वीत ।। ०७.१४.१३ ।।
kṛta-saṃdhirhīnaṃ ātmānaṃ pratikurvīta || 07.14.13 ||

पक्षे हीनो बन्धु-मित्र-पक्षं कुर्वीत । दुर्गं अविषह्यं वा ।। ०७.१४.१४ ।।
pakṣe hīno bandhu-mitra-pakṣaṃ kurvīta | durgaṃ aviṣahyaṃ vā || 07.14.14 ||

दुर्ग-मित्र-प्रतिष्टब्धो हि स्वेषां परेषां च पूज्यो भवति ।। ०७.१४.१५ ।।
durga-mitra-pratiṣṭabdho hi sveṣāṃ pareṣāṃ ca pūjyo bhavati || 07.14.15 ||

मन्त्र-शक्ति-हीनः प्राज्ञ-पुरुष-उपचयं विद्या-वृद्ध-सम्योगं वा कुर्वीत ।। ०७.१४.१६ ।।
mantra-śakti-hīnaḥ prājña-puruṣa-upacayaṃ vidyā-vṛddha-samyogaṃ vā kurvīta || 07.14.16 ||

तथा हि सद्यः श्रेयः प्राप्नोति ।। ०७.१४.१७ ।।
tathā hi sadyaḥ śreyaḥ prāpnoti || 07.14.17 ||

प्रभाव-हीनः प्रकृति-योग-क्षेम-सिद्धौ यतेत ।। ०७.१४.१८ ।।
prabhāva-hīnaḥ prakṛti-yoga-kṣema-siddhau yateta || 07.14.18 ||

जन-पदः सर्व-कर्मणां योनिः । ततः प्रभावः ।। ०७.१४.१९ ।।
jana-padaḥ sarva-karmaṇāṃ yoniḥ | tataḥ prabhāvaḥ || 07.14.19 ||

तस्य स्थानं आत्मनश्चऽपदि दुर्गं ।। ०७.१४.२० ।।
tasya sthānaṃ ātmanaśca'padi durgaṃ || 07.14.20 ||

सेतु-बन्धः सस्यानां योनिः ।। ०७.१४.२१ ।।
setu-bandhaḥ sasyānāṃ yoniḥ || 07.14.21 ||

नित्य-अनुषक्तो हि वर्ष-गुण-लाभः सेतु-वापेषु ।। ०७.१४.२२ ।।
nitya-anuṣakto hi varṣa-guṇa-lābhaḥ setu-vāpeṣu || 07.14.22 ||

वणिक्-पथः पर-अतिसंधानस्य योनिः ।। ०७.१४.२३ ।।
vaṇik-pathaḥ para-atisaṃdhānasya yoniḥ || 07.14.23 ||

वणिक्-पथेन हि दण्ड-गूढ-पुरुष-अतिनयनं शस्त्र-आवरण-यान-वाहन-क्रयश्च क्रियते । प्रवेशो निर्णयनं च ।। ०७.१४.२४ ।।
vaṇik-pathena hi daṇḍa-gūḍha-puruṣa-atinayanaṃ śastra-āvaraṇa-yāna-vāhana-krayaśca kriyate | praveśo nirṇayanaṃ ca || 07.14.24 ||

खनिः संग्राम-उपकरणानां योनिः । द्रव्य-वनं दुर्ग-कर्मणां यान-रथयोश्च । हस्ति-वनं हस्तिनाम् । गव-अश्व-खर-उष्ट्राणां च व्रजः ।। ०७.१४.२५ ।।
khaniḥ saṃgrāma-upakaraṇānāṃ yoniḥ | dravya-vanaṃ durga-karmaṇāṃ yāna-rathayośca | hasti-vanaṃ hastinām | gava-aśva-khara-uṣṭrāṇāṃ ca vrajaḥ || 07.14.25 ||

तेषां अलाभे बन्धु-मित्र-कुलेभ्यः समार्जनं ।। ०७.१४.२६ ।।
teṣāṃ alābhe bandhu-mitra-kulebhyaḥ samārjanaṃ || 07.14.26 ||

उत्साह-हीनः श्रेणी-प्रवीर-पुरुषाणां चोर-गण-आटविक-म्लेच्छ-जातीनां पर-अपकारिणां गूढ-पुरुषाणां च यथा-लाब्भं उपचयं कुर्वीत ।। ०७.१४.२७ ।।
utsāha-hīnaḥ śreṇī-pravīra-puruṣāṇāṃ cora-gaṇa-āṭavika-mleccha-jātīnāṃ para-apakāriṇāṃ gūḍha-puruṣāṇāṃ ca yathā-lābbhaṃ upacayaṃ kurvīta || 07.14.27 ||

पर-मिश्र-अप्रतीकारं आबलीयसं वा परेषु प्रयुञ्जीत ।। ०७.१४.२८ ।।
para-miśra-apratīkāraṃ ābalīyasaṃ vā pareṣu prayuñjīta || 07.14.28 ||

एवं पक्षेण मन्त्रेण द्रव्येण च बलेन च । ।। ०७.१४.२९अ ब ।।
evaṃ pakṣeṇa mantreṇa dravyeṇa ca balena ca | || 07.14.29a ba ||

सम्पन्नः प्रतिनिर्गच्छेत्पर-अवग्रहं आत्मनः ।। ०७.१४.२९च्द् ।।
sampannaḥ pratinirgacchetpara-avagrahaṃ ātmanaḥ || 07.14.29cd ||

दुर्बलो राजा बलवताअभियुक्तस्तद्-विशिष्ट-बलं आश्रयेत यं इतरो मन्त्र-शक्त्या नातिसंदध्यात् ।। ०७.१५.०१ ।।
durbalo rājā balavatāabhiyuktastad-viśiṣṭa-balaṃ āśrayeta yaṃ itaro mantra-śaktyā nātisaṃdadhyāt || 07.15.01 ||

तुल्य-मन्त्र-शक्तीनां आयत्त-सम्पदो वृद्ध-सम्योगाद्वा विशेषः ।। ०७.१५.०२ ।।
tulya-mantra-śaktīnāṃ āyatta-sampado vṛddha-samyogādvā viśeṣaḥ || 07.15.02 ||

विशिष्ट-बल-अभावे सम-बलैस्तुल्य-बल-संघैर्वा बलवतः सम्भूय तिष्ठेद्यान्न मन्त्र-प्रभाव-शक्तिभ्यां अतिसंदध्यात् ।। ०७.१५.०३ ।।
viśiṣṭa-bala-abhāve sama-balaistulya-bala-saṃghairvā balavataḥ sambhūya tiṣṭhedyānna mantra-prabhāva-śaktibhyāṃ atisaṃdadhyāt || 07.15.03 ||

तुल्य-मन्त्र-प्रभाव-शक्तीनां विपुल-आरम्भतो विशेषः ।। ०७.१५.०४ ।।
tulya-mantra-prabhāva-śaktīnāṃ vipula-ārambhato viśeṣaḥ || 07.15.04 ||

सम-बल-अभावे हीन-बलैः शुचिभिरुत्साहिभिः प्रत्यनीक-भूतैर्बलवतः सम्भूय तिष्ठेद्यान्न मन्त्र-प्रभाव-उत्साह-शक्तिभिरतिसंदध्यात् ।। ०७.१५.०५ ।।
sama-bala-abhāve hīna-balaiḥ śucibhirutsāhibhiḥ pratyanīka-bhūtairbalavataḥ sambhūya tiṣṭhedyānna mantra-prabhāva-utsāha-śaktibhiratisaṃdadhyāt || 07.15.05 ||

तुल्य-उत्साह-शक्तीनां स्व-युद्ध-भूमि-लाभाद्विशेषः ।। ०७.१५.०६ ।।
tulya-utsāha-śaktīnāṃ sva-yuddha-bhūmi-lābhādviśeṣaḥ || 07.15.06 ||

तुल्य-भूमीनां स्व-युद्ध-काल-लाभाद्विशेषः ।। ०७.१५.०७ ।।
tulya-bhūmīnāṃ sva-yuddha-kāla-lābhādviśeṣaḥ || 07.15.07 ||

तुल्य-देश-कालानां युग्य-शस्त्र-आवरणतो विशेषः ।। ०७.१५.०८ ।।
tulya-deśa-kālānāṃ yugya-śastra-āvaraṇato viśeṣaḥ || 07.15.08 ||

सहाय-अभावे दुर्गं आश्रयेत यत्रामित्रः प्रभूत-सैन्योअपि भक्त-यवस-इन्धन-उदक-उपरोधं न कुर्यात्स्वयं च क्षय-व्ययाभ्यां युज्येत ।। ०७.१५.०९ ।।
sahāya-abhāve durgaṃ āśrayeta yatrāmitraḥ prabhūta-sainyoapi bhakta-yavasa-indhana-udaka-uparodhaṃ na kuryātsvayaṃ ca kṣaya-vyayābhyāṃ yujyeta || 07.15.09 ||

तुल्य-दुर्गाणां निचय-अपसारतो विशेषः ।। ०७.१५.१० ।।
tulya-durgāṇāṃ nicaya-apasārato viśeṣaḥ || 07.15.10 ||

निचय-अपसार-सम्पन्नं हि मनुष्य-दुर्गं इच्छेदिति कौटिल्यः ०७.१५.१२अ ।तदेभिः कार्णैराश्रयेत "पार्ष्णि-ग्राहं आसारं मध्यमं उदासीनं वा प्रतिपादयिष्यामि । सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां अन्यतमेनास्य राज्यं हारयिष्यामि घातयिष्यामि वा ।। ०७.१५.११ ।।
nicaya-apasāra-sampannaṃ hi manuṣya-durgaṃ icchediti kauṭilyaḥ 07.15.12a |tadebhiḥ kārṇairāśrayeta "pārṣṇi-grāhaṃ āsāraṃ madhyamaṃ udāsīnaṃ vā pratipādayiṣyāmi | sāmanta-āṭavika-tat-kulīna-aparuddhānāṃ anyatamenāsya rājyaṃ hārayiṣyāmi ghātayiṣyāmi vā || 07.15.11 ||

कृत्य-पक्ष-उपग्रहेण वाअस्य दुर्गे राष्ट्रे स्कन्ध-आवारे वा कोपं समुत्थापयिष्यामि । शस्त्र-अग्नि-रस-प्रणिधानैरौपनिषदिकैर्वा यथा-इष्टं आसन्नं हनिष्यामि ।। ०७.१५.१२ब ।।
kṛtya-pakṣa-upagraheṇa vāasya durge rāṣṭre skandha-āvāre vā kopaṃ samutthāpayiṣyāmi | śastra-agni-rasa-praṇidhānairaupaniṣadikairvā yathā-iṣṭaṃ āsannaṃ haniṣyāmi || 07.15.12ba ||

स्वयं-अधिष्ठितेन वा योग-प्रणिधानेन क्षय-व्ययं एनं उपनेष्यामि । क्षय-व्यय-प्रवास-उपतप्ते वाअस्य मित्र-वर्गे सैन्ये वा क्रमेणौपजापं प्राप्स्यामि ।। ०७.१५.१२क ।।
svayaṃ-adhiṣṭhitena vā yoga-praṇidhānena kṣaya-vyayaṃ enaṃ upaneṣyāmi | kṣaya-vyaya-pravāsa-upatapte vāasya mitra-varge sainye vā krameṇaupajāpaṃ prāpsyāmi || 07.15.12ka ||

वीवध-आसार-प्रसार-वधेन वाअस्य स्कन्ध-आवार-अवग्रहं करिष्यामि । दण्ड-उपनयेन वाअस्य रन्ध्रं उत्थाप्य सर्व-संदोहेन प्रहरिष्यामि । प्रतिहत-उत्साहेन वा यथा-इष्टं संधिं अवाप्स्यामि । मयि प्रतिबद्धस्य वा सर्वतः कोपाः समुत्थास्यन्ति ।। ०७.१५.१२ड ।।
vīvadha-āsāra-prasāra-vadhena vāasya skandha-āvāra-avagrahaṃ kariṣyāmi | daṇḍa-upanayena vāasya randhraṃ utthāpya sarva-saṃdohena prahariṣyāmi | pratihata-utsāhena vā yathā-iṣṭaṃ saṃdhiṃ avāpsyāmi | mayi pratibaddhasya vā sarvataḥ kopāḥ samutthāsyanti || 07.15.12ḍa ||

निरासारं वाअस्य मूलं मित्र-अटवी-दण्डैरुद्धातयिष्यामि । महतो वा देशस्य योग-क्षेमं इहस्थः पालयिष्यामि । स्व-विक्षिप्तं मित्र-विक्षिप्तं वा मे सैन्यं इहस्थस्यएकस्थं अविषह्यं भविष्यति । निम्न-खात-रात्रि-युद्ध-विशारदं वा मे सैन्यं पथ्य-आबाध-मुक्तं आसन्ने कर्म करिष्यति ।। ०७.१५.१२ए ।।
nirāsāraṃ vāasya mūlaṃ mitra-aṭavī-daṇḍairuddhātayiṣyāmi | mahato vā deśasya yoga-kṣemaṃ ihasthaḥ pālayiṣyāmi | sva-vikṣiptaṃ mitra-vikṣiptaṃ vā me sainyaṃ ihasthasyaekasthaṃ aviṣahyaṃ bhaviṣyati | nimna-khāta-rātri-yuddha-viśāradaṃ vā me sainyaṃ pathya-ābādha-muktaṃ āsanne karma kariṣyati || 07.15.12e ||

विरुद्ध-देश-कालं इह-आगतो वा स्वयं एव क्षय-व्ययाभ्यां न भविष्यति । महा-क्षय-व्यय-अभिगम्योअयं देशो दुर्ग-अटव्य्-अपसार-बाहुल्यात् ।। ०७.१५.१२फ़् ।।
viruddha-deśa-kālaṃ iha-āgato vā svayaṃ eva kṣaya-vyayābhyāṃ na bhaviṣyati | mahā-kṣaya-vyaya-abhigamyoayaṃ deśo durga-aṭavy-apasāra-bāhulyāt || 07.15.12pha़् ||

परेषां व्याधि-प्रायः सैन्य-व्यायामानां अलब्ध-भौमश्च । तं आपद्-गतः प्रवेक्ष्यति । प्रविष्टो वा न निर्गमिष्यति" इति ।। ०७.१५.१२ग् ।।
pareṣāṃ vyādhi-prāyaḥ sainya-vyāyāmānāṃ alabdha-bhaumaśca | taṃ āpad-gataḥ pravekṣyati | praviṣṭo vā na nirgamiṣyati" iti || 07.15.12g ||

कारण-अभावे बल-समुच्छ्रये वा परस्य दुर्गं उन्मुच्यापगच्छेत् ।। ०७.१५.१३ ।।
kāraṇa-abhāve bala-samucchraye vā parasya durgaṃ unmucyāpagacchet || 07.15.13 ||

अग्नि-पतङ्गवदमित्रे वा प्रविशेत् ।। ०७.१५.१४ ।।
agni-pataṅgavadamitre vā praviśet || 07.15.14 ||

अन्यतर-सिद्धिर्हि त्यक्त-आत्मनो भवति इत्याचार्याः ।। ०७.१५.१५ ।।
anyatara-siddhirhi tyakta-ātmano bhavati ityācāryāḥ || 07.15.15 ||

नैति कौटिल्यः ।। ०७.१५.१६ ।।
naiti kauṭilyaḥ || 07.15.16 ||

संधेयतां आत्मनः परस्य चौपलभ्य संदधीत ।। ०७.१५.१७ ।।
saṃdheyatāṃ ātmanaḥ parasya caupalabhya saṃdadhīta || 07.15.17 ||

विपर्यये विक्रमेण संधिं अपसारं वा लिप्सेत ।। ०७.१५.१८ ।।
viparyaye vikrameṇa saṃdhiṃ apasāraṃ vā lipseta || 07.15.18 ||

संधेयस्य वा दूतं प्रेषयेत् ।। ०७.१५.१९ ।।
saṃdheyasya vā dūtaṃ preṣayet || 07.15.19 ||

तेन वा प्रेषितं अर्थ-मानाभ्यां सत्कृत्य ब्रूयात्"इदं राज्ञः पण्य-अगारम् । इदं देवी-कुमाराणाम् । देवी-कुमार-वचनात् । इदं राज्यं अहं च त्वद्-अर्पणः" इति ।। ०७.१५.२० ।।
tena vā preṣitaṃ artha-mānābhyāṃ satkṛtya brūyāt"idaṃ rājñaḥ paṇya-agāram | idaṃ devī-kumārāṇām | devī-kumāra-vacanāt | idaṃ rājyaṃ ahaṃ ca tvad-arpaṇaḥ" iti || 07.15.20 ||

लब्ध-संश्रयः समय-आचारिकवद्भर्तरि वर्तेत ।। ०७.१५.२१ ।।
labdha-saṃśrayaḥ samaya-ācārikavadbhartari varteta || 07.15.21 ||

दुर्ग-आदीनि च कर्माणि आवाह-विवाह-पुत्र-अभिषेक-अश्व-पण्य-हस्ति-ग्रहण-सत्त्र-यात्रा-विहार-गमनानि चानुज्ञातः कुर्वीत ।। ०७.१५.२२ ।।
durga-ādīni ca karmāṇi āvāha-vivāha-putra-abhiṣeka-aśva-paṇya-hasti-grahaṇa-sattra-yātrā-vihāra-gamanāni cānujñātaḥ kurvīta || 07.15.22 ||

स्व-भूम्य्-अवस्थित-प्रकृति-संधिं उपघातं अपसृतेषु वा सर्वं अनुज्ञातः कुर्वीत ।। ०७.१५.२३ ।।
sva-bhūmy-avasthita-prakṛti-saṃdhiṃ upaghātaṃ apasṛteṣu vā sarvaṃ anujñātaḥ kurvīta || 07.15.23 ||

दुष्ट-पौर-जानपदो वा न्याय-वृत्तिरन्यां भूमिं याचेत ।। ०७.१५.२४ ।।
duṣṭa-paura-jānapado vā nyāya-vṛttiranyāṃ bhūmiṃ yāceta || 07.15.24 ||

दुष्यवदुपांशु-दण्डेन वा प्रतिकुर्वीत ।। ०७.१५.२५ ।।
duṣyavadupāṃśu-daṇḍena vā pratikurvīta || 07.15.25 ||

उचितां वा मित्राद्भूमिं दीयमानां न प्रतिगृह्णीयात् ।। ०७.१५.२६ ।।
ucitāṃ vā mitrādbhūmiṃ dīyamānāṃ na pratigṛhṇīyāt || 07.15.26 ||

मन्त्रि-पुरोहित-सेना-पति-युव-राजानां अन्यतमं अदृश्यमाने भर्तरि पश्येत् । यथा-शक्ति चौपकुर्यात् ।। ०७.१५.२७ ।।
mantri-purohita-senā-pati-yuva-rājānāṃ anyatamaṃ adṛśyamāne bhartari paśyet | yathā-śakti caupakuryāt || 07.15.27 ||

दैवत-स्वस्ति-वाचनेषु तत्-परा आशिषो वाचयेत् ।। ०७.१५.२८ ।।
daivata-svasti-vācaneṣu tat-parā āśiṣo vācayet || 07.15.28 ||

सर्वत्रऽत्म-निसर्गं गुणं ब्रूयात् ।। ०७.१५.२९ ।।
sarvatra'tma-nisargaṃ guṇaṃ brūyāt || 07.15.29 ||

सम्युक्त-बलवत्-सेवी विरुद्धः शङ्कित-आदिभिः । ।। ०७.१५.३०अ ब ।।
samyukta-balavat-sevī viruddhaḥ śaṅkita-ādibhiḥ | || 07.15.30a ba ||

वर्तेत दण्ड-उपनतो भर्तर्येवं अवस्थितः ।। ०७.१५.३०च्द् ।।
varteta daṇḍa-upanato bhartaryevaṃ avasthitaḥ || 07.15.30cd ||

अनुज्ञात-संधि-पण-उद्वेग-करं बलवान्विजिगीषमाणो यतः स्व-भूमिः स्व-ऋतु-वृत्तिश्च स्व-सैन्यानाम् । अदुर्ग-अपसारः शत्रुर्-अपार्ष्णिरनासारश्च । ततो यायात् ।। ०७.१६.०१ ।।
anujñāta-saṃdhi-paṇa-udvega-karaṃ balavānvijigīṣamāṇo yataḥ sva-bhūmiḥ sva-ṛtu-vṛttiśca sva-sainyānām | adurga-apasāraḥ śatrur-apārṣṇiranāsāraśca | tato yāyāt || 07.16.01 ||

विपर्यये कृत-प्रतीकारो यायात् ।। ०७.१६.०२ ।।
viparyaye kṛta-pratīkāro yāyāt || 07.16.02 ||

साम-दानाभ्यां दुर्बलानुपनमयेत् । भेद-दण्डाभ्यां बलवतः ।। ०७.१६.०३ ।।
sāma-dānābhyāṃ durbalānupanamayet | bheda-daṇḍābhyāṃ balavataḥ || 07.16.03 ||

नियोग-विकल्प-समुच्चयैश्चौपायानां अनन्तर-एक-अन्तराः प्रकृतीः साधयेत् ।। ०७.१६.०४ ।।
niyoga-vikalpa-samuccayaiścaupāyānāṃ anantara-eka-antarāḥ prakṛtīḥ sādhayet || 07.16.04 ||

ग्राम-अरण्य-उपजीवि-व्रज-वणिक्-पथ-अनुपालनं उज्झित-अपसृत-अपकारिणां चार्पणं इति सान्त्वं आचरेत् ।। ०७.१६.०५ ।।
grāma-araṇya-upajīvi-vraja-vaṇik-patha-anupālanaṃ ujjhita-apasṛta-apakāriṇāṃ cārpaṇaṃ iti sāntvaṃ ācaret || 07.16.05 ||

भूमि-द्रव्य-कन्या-दानं अभयस्य चैति दानं आचरेत् ।। ०७.१६.०६ ।।
bhūmi-dravya-kanyā-dānaṃ abhayasya caiti dānaṃ ācaret || 07.16.06 ||

सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां अन्यतम-उपग्रहेण कोश-दण्ड-भूमि-दाय-याचनं इति भेदं आचरेत् ।। ०७.१६.०७ ।।
sāmanta-āṭavika-tat-kulīna-aparuddhānāṃ anyatama-upagraheṇa kośa-daṇḍa-bhūmi-dāya-yācanaṃ iti bhedaṃ ācaret || 07.16.07 ||

प्रकाश-कूट-तूष्णीं-युद्ध-दुर्ग-लम्भ-उपायैरमित्र-प्रग्रहणं इति दण्डं आचरेत् ।। ०७.१६.०८ ।।
prakāśa-kūṭa-tūṣṇīṃ-yuddha-durga-lambha-upāyairamitra-pragrahaṇaṃ iti daṇḍaṃ ācaret || 07.16.08 ||

एवं उत्साहवतो दण्ड-उपकारिणः स्थापयेत् । स्व-प्रभाववतः कोश-उपकारिणः । प्रज्ञावतो भूम्य्-उपकारिणः ।। ०७.१६.०९ ।।
evaṃ utsāhavato daṇḍa-upakāriṇaḥ sthāpayet | sva-prabhāvavataḥ kośa-upakāriṇaḥ | prajñāvato bhūmy-upakāriṇaḥ || 07.16.09 ||

तेषां पण्य-पत्तन-ग्राम-खनि-संजातेन रत्न-सार-फल्गु-कुप्येन द्रव्य-हस्ति-वन-व्रज-समुत्थेन यान-वाहनेन वा यद्बहुश उपकरोति तच्चित्र-भोगं ।। ०७.१६.१० ।।
teṣāṃ paṇya-pattana-grāma-khani-saṃjātena ratna-sāra-phalgu-kupyena dravya-hasti-vana-vraja-samutthena yāna-vāhanena vā yadbahuśa upakaroti taccitra-bhogaṃ || 07.16.10 ||

यद्दण्डेन कोशेन वा महदुपकरोति तन्महा-भोगं ।। ०७.१६.११ ।।
yaddaṇḍena kośena vā mahadupakaroti tanmahā-bhogaṃ || 07.16.11 ||

यद्दण्ड-कोश-भूमीभिरुपकरोति तत्सर्व-भोगं ।। ०७.१६.१२ ।।
yaddaṇḍa-kośa-bhūmībhirupakaroti tatsarva-bhogaṃ || 07.16.12 ||

यदमित्रं एकतः प्रतिकरोति तदेकतो-भोगि ।। ०७.१६.१३ ।।
yadamitraṃ ekataḥ pratikaroti tadekato-bhogi || 07.16.13 ||

यदमित्रं आसारं चौभयतः प्रतिकरोति तदुभयतो-भोगि ।। ०७.१६.१४ ।।
yadamitraṃ āsāraṃ caubhayataḥ pratikaroti tadubhayato-bhogi || 07.16.14 ||

यदमित्र-आसार-प्रतिवेश-आटविकान्सर्वतः प्रतिकरोति तत्सर्वतो-भोगि ।। ०७.१६.१५ ।।
yadamitra-āsāra-prativeśa-āṭavikānsarvataḥ pratikaroti tatsarvato-bhogi || 07.16.15 ||

पार्ष्णि-ग्राहश्चऽटविकः शत्रु-मुख्यः शत्रुर्वा भूमि-दान-साध्यः कश्चिदासाद्येत । निर्गुणया भूम्याएनं उपग्राहयेत् । अप्रतिसम्बद्धया दुर्गस्थम् । निरुपजीव्ययाआटविकं ।। ०७.१६.१६अ ।।
pārṣṇi-grāhaśca'ṭavikaḥ śatru-mukhyaḥ śatrurvā bhūmi-dāna-sādhyaḥ kaścidāsādyeta | nirguṇayā bhūmyāenaṃ upagrāhayet | apratisambaddhayā durgastham | nirupajīvyayāāṭavikaṃ || 07.16.16a ||

प्रत्यादेयया तत्-कुलीनं शत्रोः । अपच्छिन्नया शत्रोरपरुद्धं नित्य-अमित्रया श्रेणी-बलम् । बलवत्-सामन्तया संहत-बलम् । उभाभ्यां युद्धे प्रतिलोमम् । ।। ०७.१६.१६ब ।।
pratyādeyayā tat-kulīnaṃ śatroḥ | apacchinnayā śatroraparuddhaṃ nitya-amitrayā śreṇī-balam | balavat-sāmantayā saṃhata-balam | ubhābhyāṃ yuddhe pratilomam | || 07.16.16ba ||

अलब्ध-व्यायामयाउत्साहिनम् । शूययाअरि-पक्षीयम् । कर्शितयाअपवाहितम् । महा-क्षय-व्यय-निवेशया गत-प्रत्यागतम् । अनपाश्रयया प्रत्यपसृतम् । परेणानधिवास्यया स्वयं एव भर्तारं उपग्राहयेत् ।। ०७.१६.१६क ।।
alabdha-vyāyāmayāutsāhinam | śūyayāari-pakṣīyam | karśitayāapavāhitam | mahā-kṣaya-vyaya-niveśayā gata-pratyāgatam | anapāśrayayā pratyapasṛtam | pareṇānadhivāsyayā svayaṃ eva bhartāraṃ upagrāhayet || 07.16.16ka ||

तेषां महा-उपकारं निर्विकारं चानुवर्तयेत् ।। ०७.१६.१७ ।।
teṣāṃ mahā-upakāraṃ nirvikāraṃ cānuvartayet || 07.16.17 ||

प्रतिलोमं उपांशुना साधयेत् ।। ०७.१६.१८ ।।
pratilomaṃ upāṃśunā sādhayet || 07.16.18 ||

उपकारिणं उपकार-शक्त्या तोषयेत् ।। ०७.१६.१९ ।।
upakāriṇaṃ upakāra-śaktyā toṣayet || 07.16.19 ||

प्रयासतश्चार्थ-मानौ कुर्याद् । व्यसनेषु चानुग्रहं ।। ०७.१६.२० ।।
prayāsataścārtha-mānau kuryād | vyasaneṣu cānugrahaṃ || 07.16.20 ||

स्वयं-आगतानां यथा-इष्ट-दर्शनं प्रतिविधानं च कुर्यात् ।। ०७.१६.२१ ।।
svayaṃ-āgatānāṃ yathā-iṣṭa-darśanaṃ pratividhānaṃ ca kuryāt || 07.16.21 ||

परिभव-उपघात-कुत्स-अतिवादांश्चएषु न प्रयुञ्जीत ।। ०७.१६.२२ ।।
paribhava-upaghāta-kutsa-ativādāṃścaeṣu na prayuñjīta || 07.16.22 ||

दत्त्वा चाभयं पिताइवानुगृह्णीयात् ।। ०७.१६.२३ ।।
dattvā cābhayaṃ pitāivānugṛhṇīyāt || 07.16.23 ||

यश्चास्यापकुर्यात्तद्दोषं अभिविख्याप्य प्रकाशं एनं घातयेत् ।। ०७.१६.२४ ।।
yaścāsyāpakuryāttaddoṣaṃ abhivikhyāpya prakāśaṃ enaṃ ghātayet || 07.16.24 ||

पर-उद्वेग-कारणाद्वा दाण्डकर्मिकवच्चेष्टेत ।। ०७.१६.२५ ।।
para-udvega-kāraṇādvā dāṇḍakarmikavacceṣṭeta || 07.16.25 ||

न च हतस्य भूमि-द्रव्य-पुत्र-दारानभिमन्येत ।। ०७.१६.२६ ।।
na ca hatasya bhūmi-dravya-putra-dārānabhimanyeta || 07.16.26 ||

कुल्यानप्यस्य स्वेषु पात्रेषु स्थापयेत् ।। ०७.१६.२७ ।।
kulyānapyasya sveṣu pātreṣu sthāpayet || 07.16.27 ||

कर्मणि मृतस्य पुत्रं राज्ये स्थापयेत् ।। ०७.१६.२८ ।।
karmaṇi mṛtasya putraṃ rājye sthāpayet || 07.16.28 ||

एवं अस्य दण्ड-उपनताः पुत्र-पौत्राननुवर्तन्ते ।। ०७.१६.२९ ।।
evaṃ asya daṇḍa-upanatāḥ putra-pautrānanuvartante || 07.16.29 ||

यस्तुउपनतान्हत्वा बद्ध्वा वा भूमि-द्रव्य-पुत्र-दारानभिमन्येत तस्यौद्विग्नं मण्डलं अभावायौत्तिष्ठते ।। ०७.१६.३० ।।
yastuupanatānhatvā baddhvā vā bhūmi-dravya-putra-dārānabhimanyeta tasyaudvignaṃ maṇḍalaṃ abhāvāyauttiṣṭhate || 07.16.30 ||

ये चास्यामात्याः स्व-भूमिष्वायत्तास्ते चास्यौद्विग्ना मण्डलं आश्रयन्ते ।। ०७.१६.३१ ।।
ye cāsyāmātyāḥ sva-bhūmiṣvāyattāste cāsyaudvignā maṇḍalaṃ āśrayante || 07.16.31 ||

स्वयं वा राज्यं प्राणान्वाअस्याभिमन्यन्ते ।। ०७.१६.३२ ।।
svayaṃ vā rājyaṃ prāṇānvāasyābhimanyante || 07.16.32 ||

स्व-भूमिषु च राजानस्तस्मात्साम्नाअनुपालिताः । ।। ०७.१६.३३अ ब ।।
sva-bhūmiṣu ca rājānastasmātsāmnāanupālitāḥ | || 07.16.33a ba ||

भवन्त्यनुगुणा राज्ञः पुत्र-पौत्र-अनुवर्तिनः ।। ०७.१६.३३च्द् ।।
bhavantyanuguṇā rājñaḥ putra-pautra-anuvartinaḥ || 07.16.33cd ||

शमः संधिः समाधिरित्येकोअर्थः ।। ०७.१७.०१ ।।
śamaḥ saṃdhiḥ samādhirityekoarthaḥ || 07.17.01 ||

राज्ञां विश्वास-उपगमः शमः संधिः समाधिरिति ।। ०७.१७.०२ ।।
rājñāṃ viśvāsa-upagamaḥ śamaḥ saṃdhiḥ samādhiriti || 07.17.02 ||

सत्यं शपथो वा चलः संधिः । प्रतिभूः प्रतिग्रहो वा स्थावरः इत्याचार्याः ।। ०७.१७.०३ ।।
satyaṃ śapatho vā calaḥ saṃdhiḥ | pratibhūḥ pratigraho vā sthāvaraḥ ityācāryāḥ || 07.17.03 ||

नैति कौटिल्यः ।। ०७.१७.०४ ।।
naiti kauṭilyaḥ || 07.17.04 ||

सत्यं शपथो वा परत्रैह च स्थावरः संधिः । इह-अर्थ एव प्रतिभूः प्रतिग्रहो वा बल-अपेक्षः ।। ०७.१७.०५ ।।
satyaṃ śapatho vā paratraiha ca sthāvaraḥ saṃdhiḥ | iha-artha eva pratibhūḥ pratigraho vā bala-apekṣaḥ || 07.17.05 ||

संहिताः स्मः इति सत्य-संधाः पूर्वे राजानः सत्येन संदधिरे ।। ०७.१७.०६ ।।
saṃhitāḥ smaḥ iti satya-saṃdhāḥ pūrve rājānaḥ satyena saṃdadhire || 07.17.06 ||

तस्यातिक्रमे शपथेन अग्न्य्-उदक-सीता-प्राकार-लोष्ट-हस्ति-स्कन्ध-अश्व-पृष्ट-रथ-उपस्थ-शस्त्र-रत्न-बीज-गन्ध-रस-सुवर्ण-हिरण्यान्यालेभिरे "हन्युरेतानि त्यजेयुश्चएनं यः शपथं अतिक्रामेत्" इति ।। ०७.१७.०७ ।।
tasyātikrame śapathena agny-udaka-sītā-prākāra-loṣṭa-hasti-skandha-aśva-pṛṣṭa-ratha-upastha-śastra-ratna-bīja-gandha-rasa-suvarṇa-hiraṇyānyālebhire "hanyuretāni tyajeyuścaenaṃ yaḥ śapathaṃ atikrāmet" iti || 07.17.07 ||

शपथ-अतिक्रमे महतां तपस्विनां मुख्यानां वा प्रातिभाव्य-बन्धः प्रतिभूः ।। ०७.१७.०८ ।।
śapatha-atikrame mahatāṃ tapasvināṃ mukhyānāṃ vā prātibhāvya-bandhaḥ pratibhūḥ || 07.17.08 ||

तस्मिन्यः पर-अवग्रह-समर्थान्प्रतिभुवो गृह्णाति । सोअतिसंधत्ते ।। ०७.१७.०९ ।।
tasminyaḥ para-avagraha-samarthānpratibhuvo gṛhṇāti | soatisaṃdhatte || 07.17.09 ||

विपरीतोअतिसंधीयते ।। ०७.१७.१० ।।
viparītoatisaṃdhīyate || 07.17.10 ||

बन्धु-मुख्य-प्रग्रहः प्रतिग्रहः ।। ०७.१७.११ ।।
bandhu-mukhya-pragrahaḥ pratigrahaḥ || 07.17.11 ||

तस्मिन्यो दूष्य-अमात्यं दूष्य-अपत्यं वा ददाति । सोअतिसंधत्ते ।। ०७.१७.१२ ।।
tasminyo dūṣya-amātyaṃ dūṣya-apatyaṃ vā dadāti | soatisaṃdhatte || 07.17.12 ||

विपरीतोअतिसंधीयते ।। ०७.१७.१३ ।।
viparītoatisaṃdhīyate || 07.17.13 ||

प्रतिग्रह-ग्रहण-विश्वस्तस्य हि परश्छिद्रेषु निरपेक्षः प्रहरति ।। ०७.१७.१४ ।।
pratigraha-grahaṇa-viśvastasya hi paraśchidreṣu nirapekṣaḥ praharati || 07.17.14 ||

अपत्य-समाधौ तु कन्या-पुत्र-दाने ददत्तु कन्यां अतिसंधत्ते ।। ०७.१७.१५ ।।
apatya-samādhau tu kanyā-putra-dāne dadattu kanyāṃ atisaṃdhatte || 07.17.15 ||

कन्या ह्यदायादा परेषां एवार्थायऽक्लेश्या(?) च ।। ०७.१७.१६ ।।
kanyā hyadāyādā pareṣāṃ evārthāya'kleśyā(?) ca || 07.17.16 ||

विपरीतः पुत्रः ।। ०७.१७.१७ ।।
viparītaḥ putraḥ || 07.17.17 ||

पुत्रयोरपि यो जात्यं प्राज्ञं शूरं कृत-अस्त्रं एक-पुत्रं वा ददाति सोअतिसंधीयते ।। ०७.१७.१८ ।।
putrayorapi yo jātyaṃ prājñaṃ śūraṃ kṛta-astraṃ eka-putraṃ vā dadāti soatisaṃdhīyate || 07.17.18 ||

विपरीतोअतिसंधत्ते ।। ०७.१७.१९ ।।
viparītoatisaṃdhatte || 07.17.19 ||

जात्यादजात्यो हि लुप्त-दायाद-संतानत्वादाधातुं श्रेयान् । प्राज्ञादप्राज्ञो मन्त्र-शक्ति-लोपात् । शूरादशूर उत्साह-शक्ति-लोपात् । कृत-अस्त्रादकृत-अस्त्रः प्रहर्तव्य-सम्पल्-लोपात् । एक-पुत्रादनेक-पुत्रो निरपेक्षत्वात् ।। ०७.१७.२० ।।
jātyādajātyo hi lupta-dāyāda-saṃtānatvādādhātuṃ śreyān | prājñādaprājño mantra-śakti-lopāt | śūrādaśūra utsāha-śakti-lopāt | kṛta-astrādakṛta-astraḥ prahartavya-sampal-lopāt | eka-putrādaneka-putro nirapekṣatvāt || 07.17.20 ||

जात्य-प्राज्ञयोर्जात्यं अप्राज्ञं ऐश्वर्य-प्रकृतिरनुवर्तते । प्राज्ञं अजात्यं मन्त्र-अधिकारः ।। ०७.१७.२१ ।।
jātya-prājñayorjātyaṃ aprājñaṃ aiśvarya-prakṛtiranuvartate | prājñaṃ ajātyaṃ mantra-adhikāraḥ || 07.17.21 ||

मन्त्र-अधिकारेअपि वृद्ध-सम्योगाज्जात्यः प्राज्ञं अतिसंधत्ते ।। ०७.१७.२२ ।।
mantra-adhikāreapi vṛddha-samyogājjātyaḥ prājñaṃ atisaṃdhatte || 07.17.22 ||

प्राज्ञ-शूरयोः प्राज्ञं अशूरं मति-कर्मणां योगोअनुवर्तते । शूरं अप्राज्ञं विक्रम-अधिकारः ।। ०७.१७.२३ ।।
prājña-śūrayoḥ prājñaṃ aśūraṃ mati-karmaṇāṃ yogoanuvartate | śūraṃ aprājñaṃ vikrama-adhikāraḥ || 07.17.23 ||

विक्रम-अधिकारेअपि हस्तिनं इव लुब्धकः प्राज्ञः शूरं अतिसंधत्तेश् ।। ०७.१७.२४ ।।
vikrama-adhikāreapi hastinaṃ iva lubdhakaḥ prājñaḥ śūraṃ atisaṃdhatteś || 07.17.24 ||

शूर-कृत-अस्त्रयोः शूरं अकृत-अस्त्रं विक्रम-व्यवसायोअनुवर्तते । कृत-अस्त्रं अशूरं लक्ष्य-लम्भ-अधिकारः ।। ०७.१७.२५ ।।
śūra-kṛta-astrayoḥ śūraṃ akṛta-astraṃ vikrama-vyavasāyoanuvartate | kṛta-astraṃ aśūraṃ lakṣya-lambha-adhikāraḥ || 07.17.25 ||

लक्ष्य-लम्भ-अधिकारेअपि स्थैर्य-प्रतिपत्त्य्-असम्मोषैः शूरः कृत-अस्त्रं अतिसंधत्ते ।। ०७.१७.२६ ।।
lakṣya-lambha-adhikāreapi sthairya-pratipatty-asammoṣaiḥ śūraḥ kṛta-astraṃ atisaṃdhatte || 07.17.26 ||

बह्व्-एक-पुत्रयोर्बहु-पुत्र एकं दत्त्वा शेष-प्रतिष्टब्धः संधिं अतिक्रामति । नैतरः ।। ०७.१७.२७ ।।
bahv-eka-putrayorbahu-putra ekaṃ dattvā śeṣa-pratiṣṭabdhaḥ saṃdhiṃ atikrāmati | naitaraḥ || 07.17.27 ||

पुत्र-सर्व-स्व-दाने संधिश्चेत्पुत्र-फलतो विशेषः ।। ०७.१७.२८ ।।
putra-sarva-sva-dāne saṃdhiścetputra-phalato viśeṣaḥ || 07.17.28 ||

सम-फलयोः शक्त-प्रजननतो विशेषः ।। ०७.१७.२९ ।।
sama-phalayoḥ śakta-prajananato viśeṣaḥ || 07.17.29 ||

शक्त-प्रजननयोरप्युपस्थित-प्रजननतो विशेषः ।। ०७.१७.३० ।।
śakta-prajananayorapyupasthita-prajananato viśeṣaḥ || 07.17.30 ||

शक्तिमत्येक-पुत्रे तु लुप्त-पुत्र-उत्पत्तिरात्मानं आदध्यात् । न चएक-पुत्रं इति ।। ०७.१७.३१ ।।
śaktimatyeka-putre tu lupta-putra-utpattirātmānaṃ ādadhyāt | na caeka-putraṃ iti || 07.17.31 ||

अभ्युच्चीयमानः समाधि-मोक्षं कारयेत् ।। ०७.१७.३२ ।।
abhyuccīyamānaḥ samādhi-mokṣaṃ kārayet || 07.17.32 ||

कुमार-आसन्नाः सत्त्रिणः कारु-शिल्पि-व्यञ्जनाः कर्माणि कुर्वाणाः सुरुङ्गया रात्रावुपखानयित्वा कुमारं अपहरेयुः ।। ०७.१७.३३ ।।
kumāra-āsannāḥ sattriṇaḥ kāru-śilpi-vyañjanāḥ karmāṇi kurvāṇāḥ suruṅgayā rātrāvupakhānayitvā kumāraṃ apahareyuḥ || 07.17.33 ||

नटनर्तक-गायन-वादक-वाग्-जीवन-कुशीलव-प्लवक-सौभिका वा पूर्व-प्रणिहिताः परं उपतिष्ठेरन् ।। ०७.१७.३४ ।।
naṭanartaka-gāyana-vādaka-vāg-jīvana-kuśīlava-plavaka-saubhikā vā pūrva-praṇihitāḥ paraṃ upatiṣṭheran || 07.17.34 ||

ते कुमारं परं-परयाउपतिष्ठेरन् ।। ०७.१७.३५ ।।
te kumāraṃ paraṃ-parayāupatiṣṭheran || 07.17.35 ||

तेषां अनियत-काल-प्रवेश-स्थान-निर्गमनानि स्थापयेत् ।। ०७.१७.३६ ।।
teṣāṃ aniyata-kāla-praveśa-sthāna-nirgamanāni sthāpayet || 07.17.36 ||

ततस्तद्-व्यञ्जनो वा रात्रौ प्रतिष्ठेत ।। ०७.१७.३७ ।।
tatastad-vyañjano vā rātrau pratiṣṭheta || 07.17.37 ||

तेन रूप-आजीवा भार्या-व्यञ्जनाश्च व्याख्याताः ।। ०७.१७.३८ ।।
tena rūpa-ājīvā bhāryā-vyañjanāśca vyākhyātāḥ || 07.17.38 ||

तेषां वा तूर्य-भाण्ड-फेलां गृहीत्वा निर्गच्छेत् ।। ०७.१७.३९ ।।
teṣāṃ vā tūrya-bhāṇḍa-phelāṃ gṛhītvā nirgacchet || 07.17.39 ||

सूद-आरालिक-स्नापक-संवाहक-आस्तरक-कल्पक-प्रसाधक-उदक-परिचारकैर्वा द्रव्य-वस्त्र-भाण्ड-फेला-शयन-आसन-सम्भोगैर्निर्ह्रियेत ।। ०७.१७.४० ।।
sūda-ārālika-snāpaka-saṃvāhaka-āstaraka-kalpaka-prasādhaka-udaka-paricārakairvā dravya-vastra-bhāṇḍa-phelā-śayana-āsana-sambhogairnirhriyeta || 07.17.40 ||

परिचारकच्-छद्मना वा किंचिदरूप-वेलायां आदाय निर्गच्छेत् । सुरुङ्गा-मुखेन वा निशा-उपहारेण ।। ०७.१७.४१ ।।
paricārakac-chadmanā vā kiṃcidarūpa-velāyāṃ ādāya nirgacchet | suruṅgā-mukhena vā niśā-upahāreṇa || 07.17.41 ||

तोय-आशये वा वारुणं योगं आतिष्ठेत् ।। ०७.१७.४२ ।।
toya-āśaye vā vāruṇaṃ yogaṃ ātiṣṭhet || 07.17.42 ||

वैदेहक-व्यञ्जना वा पक्व-अन्न-फल-व्यवहारेणऽरक्षिषु रसं उपचारयेयुः ।। ०७.१७.४३ ।।
vaidehaka-vyañjanā vā pakva-anna-phala-vyavahāreṇa'rakṣiṣu rasaṃ upacārayeyuḥ || 07.17.43 ||

दैवत-उपहार-श्राद्ध-प्रहवण-निमित्तं आरक्षिषु मदन-योग-युक्तं अन्न-पानं रसं वा प्रयुज्यापगच्छेत् । आरक्षक-प्रोत्साहनेन वा ।। ०७.१७.४४ ।।
daivata-upahāra-śrāddha-prahavaṇa-nimittaṃ ārakṣiṣu madana-yoga-yuktaṃ anna-pānaṃ rasaṃ vā prayujyāpagacchet | ārakṣaka-protsāhanena vā || 07.17.44 ||

नागरक-कुशीलव-चिकित्सक-आपूपिक-व्यञ्जना वा रात्रौ समृद्ध-गृहाण्यादीपयेयुः आरक्षिणां वा ।। ०७.१७.४५ ।।
nāgaraka-kuśīlava-cikitsaka-āpūpika-vyañjanā vā rātrau samṛddha-gṛhāṇyādīpayeyuḥ ārakṣiṇāṃ vā || 07.17.45 ||

वैदेहक-व्यञ्जना वा पण्य-संस्थां आदीपयेयुः ।। ०७.१७.४६ ।।
vaidehaka-vyañjanā vā paṇya-saṃsthāṃ ādīpayeyuḥ || 07.17.46 ||

अन्यद्वा शरीरं निक्षिप्य स्व-गृहं आदीपयेदनुपात-भयात् ।। ०७.१७.४७ ।।
anyadvā śarīraṃ nikṣipya sva-gṛhaṃ ādīpayedanupāta-bhayāt || 07.17.47 ||

ततः संधिच्-छेद-खात-सुरुङ्गाभिरपगच्छेत् ।। ०७.१७.४८ ।।
tataḥ saṃdhic-cheda-khāta-suruṅgābhirapagacchet || 07.17.48 ||

काच-कुम्भ-भाण्ड-भार-व्यञ्जनो वा रात्रौ प्रतिष्ठेत ।। ०७.१७.४९ ।।
kāca-kumbha-bhāṇḍa-bhāra-vyañjano vā rātrau pratiṣṭheta || 07.17.49 ||

मुण्ड-जटिलानां प्रवासनान्यनुप्रविष्टो वा रात्रौ तद्-व्यञ्जनः प्रतिष्ठेत । विरूप-व्याधि-करण-अरण्य-चरच्-छद्मनां अन्यतमेन वा ।। ०७.१७.५० ।।
muṇḍa-jaṭilānāṃ pravāsanānyanupraviṣṭo vā rātrau tad-vyañjanaḥ pratiṣṭheta | virūpa-vyādhi-karaṇa-araṇya-carac-chadmanāṃ anyatamena vā || 07.17.50 ||

प्रेत-व्यञ्जनो वा गूढैर्निर्ह्रियेत ।। ०७.१७.५१ ।।
preta-vyañjano vā gūḍhairnirhriyeta || 07.17.51 ||

प्रेतं वा स्त्री-वेषेणानुगच्छेत् ।। ०७.१७.५२ ।।
pretaṃ vā strī-veṣeṇānugacchet || 07.17.52 ||

वन-चर-व्यञ्जनाश्चएनं अन्यतो यान्तं अन्यतोअपदिशेयुः ।। ०७.१७.५३ ।।
vana-cara-vyañjanāścaenaṃ anyato yāntaṃ anyatoapadiśeyuḥ || 07.17.53 ||

ततोअन्यतो गच्छेत् ।। ०७.१७.५४ ।।
tatoanyato gacchet || 07.17.54 ||

चक्र-चराणां वा शकट-वाटैरपगच्छेत् ।। ०७.१७.५५ ।।
cakra-carāṇāṃ vā śakaṭa-vāṭairapagacchet || 07.17.55 ||

आसन्ने चानुपाते सत्त्रं वा गृह्णीयात् ।। ०७.१७.५६ ।।
āsanne cānupāte sattraṃ vā gṛhṇīyāt || 07.17.56 ||

सत्त्र-अभावे हिरण्यं रस-विद्धं वा भक्ष्य-जातं उभयतः-पन्थानं उत्सृजेत् ।। ०७.१७.५७ ।।
sattra-abhāve hiraṇyaṃ rasa-viddhaṃ vā bhakṣya-jātaṃ ubhayataḥ-panthānaṃ utsṛjet || 07.17.57 ||

ततोअन्यतोअपगच्छेत् ।। ०७.१७.५८ ।।
tatoanyatoapagacchet || 07.17.58 ||

गृहीतो वा साम-आदिभिरनुपातं अतिसंदध्यात् । रस-विद्धेन वा पथ्य्-अदनेन ।। ०७.१७.५९ ।।
gṛhīto vā sāma-ādibhiranupātaṃ atisaṃdadhyāt | rasa-viddhena vā pathy-adanena || 07.17.59 ||

वारुण-योग-अग्नि-दाहेषु वा शरीरं अन्यदाधाय शत्रुं अभियुञ्जीत "पुत्रो मे त्वया हतः" इति ।। ०७.१७.६० ।।
vāruṇa-yoga-agni-dāheṣu vā śarīraṃ anyadādhāya śatruṃ abhiyuñjīta "putro me tvayā hataḥ" iti || 07.17.60 ||

उपात्तच्-छन्न-शस्त्रो वा रात्रौ विक्रम्य रक्षिषु ।। ०७.१७.६१अ ।।
upāttac-channa-śastro vā rātrau vikramya rakṣiṣu || 07.17.61a ||

शीघ्र-पातैरपसरेद्गूढ-प्रणिहितैः सह ।। ०७.१७.६१ब ।।
śīghra-pātairapasaredgūḍha-praṇihitaiḥ saha || 07.17.61ba ||

मध्यमस्यऽत्मा तृतीया पञ्चमी च प्रकृती प्रकृतयः ।। ०७.१८.०१ ।।
madhyamasya'tmā tṛtīyā pañcamī ca prakṛtī prakṛtayaḥ || 07.18.01 ||

द्वितीया चतुर्थी षष्ठी च विकृतयः ।। ०७.१८.०२ ।।
dvitīyā caturthī ṣaṣṭhī ca vikṛtayaḥ || 07.18.02 ||

तच्चेदुभयं मध्यमोअनुगृह्णीयात् । विजिगीषुर्मध्यम-अनुलोमः स्यात् ।। ०७.१८.०३ ।।
taccedubhayaṃ madhyamoanugṛhṇīyāt | vijigīṣurmadhyama-anulomaḥ syāt || 07.18.03 ||

न चेदनुगृह्णीयात् । प्रकृत्य्-अनुलोमः स्यात् ।। ०७.१८.०४ ।।
na cedanugṛhṇīyāt | prakṛty-anulomaḥ syāt || 07.18.04 ||

मद्यमश्चेद्विजिगीषोर्मित्रं मित्र-भावि लिप्सेत । मित्रस्यऽत्मनश्च मित्राण्युत्थाप्य मध्यमाच्च मित्राणि भेदयित्वा मित्रं त्रायेत ।। ०७.१८.०५ ।।
madyamaścedvijigīṣormitraṃ mitra-bhāvi lipseta | mitrasya'tmanaśca mitrāṇyutthāpya madhyamācca mitrāṇi bhedayitvā mitraṃ trāyeta || 07.18.05 ||

मण्डलं वा प्रोत्साहयेत्"अतिप्रवृद्धोअयं मध्यमः सर्वेषां नो विनाशायाभ्युत्थितः । सम्भूयास्य यात्रां विहनाम" इति ।। ०७.१८.०६ ।।
maṇḍalaṃ vā protsāhayet"atipravṛddhoayaṃ madhyamaḥ sarveṣāṃ no vināśāyābhyutthitaḥ | sambhūyāsya yātrāṃ vihanāma" iti || 07.18.06 ||

तच्चेन्मण्डलं अनुगृह्णीयात् । मध्यम-अवग्रहेणऽत्मानं उपबृंहयेत् ।। ०७.१८.०७ ।।
taccenmaṇḍalaṃ anugṛhṇīyāt | madhyama-avagraheṇa'tmānaṃ upabṛṃhayet || 07.18.07 ||

न चेदनुगृह्णीयात् । कोश-दण्डाभ्यां मित्रं अनुगृह्य ये मध्यम-द्वेषिणो राजानः परस्पर-अनुगृहीता वा बहवस्तिष्ठेयुः । एक-सिद्धौ वा बहवः सिध्येयुः । परस्पराद्वा शङ्किता नौत्तिष्ठेरन् । तेषां प्रधानं एकं आसन्नं वा साम-दानाभ्यां लभेत ।। ०७.१८.०८ ।।
na cedanugṛhṇīyāt | kośa-daṇḍābhyāṃ mitraṃ anugṛhya ye madhyama-dveṣiṇo rājānaḥ paraspara-anugṛhītā vā bahavastiṣṭheyuḥ | eka-siddhau vā bahavaḥ sidhyeyuḥ | parasparādvā śaṅkitā nauttiṣṭheran | teṣāṃ pradhānaṃ ekaṃ āsannaṃ vā sāma-dānābhyāṃ labheta || 07.18.08 ||

द्वि-गुणो द्वितीयं त्रि-गुनस्तृतीयं ।। ०७.१८.०९ ।।
dvi-guṇo dvitīyaṃ tri-gunastṛtīyaṃ || 07.18.09 ||

एवं अभ्युच्चितो मध्यमं अवगृह्णीयात् ।। ०७.१८.१० ।।
evaṃ abhyuccito madhyamaṃ avagṛhṇīyāt || 07.18.10 ||

देश-काल-अतिपत्तौ वा संधाय मध्यमेन मित्रस्य साचिव्यं कुर्यात् । दूष्येषु वा कर्म-संधिं ।। ०७.१८.११ ।।
deśa-kāla-atipattau vā saṃdhāya madhyamena mitrasya sācivyaṃ kuryāt | dūṣyeṣu vā karma-saṃdhiṃ || 07.18.11 ||

कर्शनीयं वाअस्य मित्रं मध्यमो लिप्सेत । प्रतिस्तम्भयेदेनं "अहं त्वा त्रायेय" इति आ कर्शनात् ।। ०७.१८.१२ ।।
karśanīyaṃ vāasya mitraṃ madhyamo lipseta | pratistambhayedenaṃ "ahaṃ tvā trāyeya" iti ā karśanāt || 07.18.12 ||

कर्शितं एनं त्रायेत ।। ०७.१८.१३ ।।
karśitaṃ enaṃ trāyeta || 07.18.13 ||

उच्छेदनीयं वाअस्य मित्रं मध्यमो लिप्सेत । कर्शितं एनं त्रायेत मध्यम-वृद्धि-भयात् ।। ०७.१८.१४ ।।
ucchedanīyaṃ vāasya mitraṃ madhyamo lipseta | karśitaṃ enaṃ trāyeta madhyama-vṛddhi-bhayāt || 07.18.14 ||

उच्छिन्नं वा भूम्य्-अनुग्रहेण हस्ते कुर्यादन्यत्रापसार-भयात् ।। ०७.१८.१५ ।।
ucchinnaṃ vā bhūmy-anugraheṇa haste kuryādanyatrāpasāra-bhayāt || 07.18.15 ||

कर्शनीय-उच्छेदनीययोश्चेन्मित्राणि मध्यमस्य साचिव्य-कराणि स्युः । पुरुष-अन्तरेण संधीयेत ।। ०७.१८.१६ ।।
karśanīya-ucchedanīyayoścenmitrāṇi madhyamasya sācivya-karāṇi syuḥ | puruṣa-antareṇa saṃdhīyeta || 07.18.16 ||

विजिगीषोर्वा तयोर्मित्राण्यवग्रह-समर्थानि स्युः । संधिं उपेयात् ।। ०७.१८.१७ ।।
vijigīṣorvā tayormitrāṇyavagraha-samarthāni syuḥ | saṃdhiṃ upeyāt || 07.18.17 ||

अमित्रं वाअस्य मध्यमो लिप्सेत । संधिं उपेयात् ।। ०७.१८.१८ ।।
amitraṃ vāasya madhyamo lipseta | saṃdhiṃ upeyāt || 07.18.18 ||

एवं स्व-अर्थश्च कृतो भवति मध्यमस्य प्रियं च ।। ०७.१८.१९ ।।
evaṃ sva-arthaśca kṛto bhavati madhyamasya priyaṃ ca || 07.18.19 ||

मध्यमश्चेत्स्व-मित्रं मित्र-भावि लिप्सेत । पुरुष-अन्तरेण संदध्यात् ।। ०७.१८.२० ।।
madhyamaścetsva-mitraṃ mitra-bhāvi lipseta | puruṣa-antareṇa saṃdadhyāt || 07.18.20 ||

स-अपेक्षं वा "नार्हसि मित्रं उच्छेत्तुम्" इति वारयेत् ।। ०७.१८.२१ ।।
sa-apekṣaṃ vā "nārhasi mitraṃ ucchettum" iti vārayet || 07.18.21 ||

उपेक्षेत वा "मण्डलं अस्य कुप्यतु स्व-पक्ष-वधात्" इति ।। ०७.१८.२२ ।।
upekṣeta vā "maṇḍalaṃ asya kupyatu sva-pakṣa-vadhāt" iti || 07.18.22 ||

अमित्रं आत्मनो वा मध्यमो लिप्सेत । कोश-दण्डाभ्यां एनं अदृश्यमानोअनुगृह्णीयात् ।। ०७.१८.२३ ।।
amitraṃ ātmano vā madhyamo lipseta | kośa-daṇḍābhyāṃ enaṃ adṛśyamānoanugṛhṇīyāt || 07.18.23 ||

उदासीनं वा मध्यमो लिप्सेत । अस्मै साहाय्यं दद्याद्"उदासीनाद्भिद्यताम्" इति ।। ०७.१८.२४ ।।
udāsīnaṃ vā madhyamo lipseta | asmai sāhāyyaṃ dadyād"udāsīnādbhidyatām" iti || 07.18.24 ||

मध्यम-उदासीनयोर्यो मण्डलस्याभिप्रेतस्तं आश्रयेत ।। ०७.१८.२५ ।।
madhyama-udāsīnayoryo maṇḍalasyābhipretastaṃ āśrayeta || 07.18.25 ||

मध्यम-चरितेनौदासीन-चरितं व्याख्यातं ।। ०७.१८.२६ ।।
madhyama-caritenaudāsīna-caritaṃ vyākhyātaṃ || 07.18.26 ||

उदासीनश्चेन्मध्यमं लिप्सेत । यतः शत्रुं अतिसंदध्यान्मित्रस्यौपकारं कुर्यादुदासीनं वा दण्ड-उपकारिणं लभेत ततः परिणमेत ।। ०७.१८.२७ ।।
udāsīnaścenmadhyamaṃ lipseta | yataḥ śatruṃ atisaṃdadhyānmitrasyaupakāraṃ kuryādudāsīnaṃ vā daṇḍa-upakāriṇaṃ labheta tataḥ pariṇameta || 07.18.27 ||

एवं उपबृह्यऽत्मानं अरि-प्रकृतिं कर्शयेन्मित्र-प्रकृतिं चौपगृह्णीयात् ।। ०७.१८.२८ ।।
evaṃ upabṛhya'tmānaṃ ari-prakṛtiṃ karśayenmitra-prakṛtiṃ caupagṛhṇīyāt || 07.18.28 ||

सत्यप्यमित्र-भावे तस्यानात्मवान्नित्य-अपकारी शत्रुः शत्रु-संहितः पार्ष्णि-ग्राहो वा व्यसनी यातव्यो व्यसने वा नेतुरभियोक्ता इत्यरि-भाविनः । एक-अर्थ-अभिप्रयातः पृथग्-अर्थ-अभिप्रयातः सम्भूय-यात्रिकः संहित-प्रयाणिकः स्व-अर्थ-अभिप्रयातः सामुत्थायिकः कोश-दण्डयोरन्यतरस्य क्रेता विक्रेता वा द्वैधी-भाविक इति मित्र-भाविनः । ।। ०७.१८.२९अ ।।
satyapyamitra-bhāve tasyānātmavānnitya-apakārī śatruḥ śatru-saṃhitaḥ pārṣṇi-grāho vā vyasanī yātavyo vyasane vā neturabhiyoktā ityari-bhāvinaḥ | eka-artha-abhiprayātaḥ pṛthag-artha-abhiprayātaḥ sambhūya-yātrikaḥ saṃhita-prayāṇikaḥ sva-artha-abhiprayātaḥ sāmutthāyikaḥ kośa-daṇḍayoranyatarasya kretā vikretā vā dvaidhī-bhāvika iti mitra-bhāvinaḥ | || 07.18.29a ||

सामन्तो बलवतः प्रतिघातोअन्तर्धिः प्रतिवेशो वा बलवतः पार्ष्णि-ग्राहो वा स्वयं उपनतः प्रताप-उपनतो वा दण्ड-उपनत इति भृत्य-भाविनः सामन्ताः ।। ०७.१८.२९ब ।।
sāmanto balavataḥ pratighātoantardhiḥ prativeśo vā balavataḥ pārṣṇi-grāho vā svayaṃ upanataḥ pratāpa-upanato vā daṇḍa-upanata iti bhṛtya-bhāvinaḥ sāmantāḥ || 07.18.29ba ||

तैर्भूम्य्-एक-अन्तरा व्याख्याताः ।। ०७.१८.३० ।।
tairbhūmy-eka-antarā vyākhyātāḥ || 07.18.30 ||

तेषां शत्रु-विरोधे यन्मित्रं एक-अर्थतां व्रजेत् । ।। ०७.१८.३१अ ब ।।
teṣāṃ śatru-virodhe yanmitraṃ eka-arthatāṃ vrajet | || 07.18.31a ba ||

शक्त्या तद्-अनुगृह्णीयाद्विषहेत यया परं ।। ०७.१८.३१च्द् ।।
śaktyā tad-anugṛhṇīyādviṣaheta yayā paraṃ || 07.18.31cd ||

प्रसाध्य शत्रुं यन्मित्रं वृद्धं गच्छेदवश्यतां । ।। ०७.१८.३२अ ब ।।
prasādhya śatruṃ yanmitraṃ vṛddhaṃ gacchedavaśyatāṃ | || 07.18.32a ba ||

सामन्त-एक-अन्तराभ्यां तत्-प्रकृतिभ्यां विरोधयेत् ।। ०७.१८.३२च्द् ।।
sāmanta-eka-antarābhyāṃ tat-prakṛtibhyāṃ virodhayet || 07.18.32cd ||

तत्-कुलीन-अपरुद्धाभ्यां भूमिं वा तस्य हारयेत् । ।। ०७.१८.३३अ ब ।।
tat-kulīna-aparuddhābhyāṃ bhūmiṃ vā tasya hārayet | || 07.18.33a ba ||

यथा वाअनुग्रह-अपेक्षं वश्यं तिष्ठेत्तथा चरेत् ।। ०७.१८.३३च्द् ।।
yathā vāanugraha-apekṣaṃ vaśyaṃ tiṣṭhettathā caret || 07.18.33cd ||

नौपकुर्यादमित्रं वा गच्छेद्यदतिकर्शितं । ।। ०७.१८.३४अ ब ।।
naupakuryādamitraṃ vā gacchedyadatikarśitaṃ | || 07.18.34a ba ||

तदहीनं अवृद्धं च स्थापयेन्मित्रं अर्थवित् ।। ०७.१८.३४च्द् ।।
tadahīnaṃ avṛddhaṃ ca sthāpayenmitraṃ arthavit || 07.18.34cd ||

अर्थ-युक्त्या चलं मित्रं संधिं यदुपगच्छति । ।। ०७.१८.३५अ ब ।।
artha-yuktyā calaṃ mitraṃ saṃdhiṃ yadupagacchati | || 07.18.35a ba ||

तस्यापगमने हेतुं विहन्यान्न चलेद्यथा ।। ०७.१८.३५च्द् ।।
tasyāpagamane hetuṃ vihanyānna caledyathā || 07.18.35cd ||

अरि-साधारणं यद्वा तिष्ठेत्तदरितः शठं । ।। ०७.१८.३६अ ब ।।
ari-sādhāraṇaṃ yadvā tiṣṭhettadaritaḥ śaṭhaṃ | || 07.18.36a ba ||

भेदयेद्भिन्नं उच्छिन्द्यात्ततः शत्रुं अनन्तरं ।। ०७.१८.३६च्द् ।।
bhedayedbhinnaṃ ucchindyāttataḥ śatruṃ anantaraṃ || 07.18.36cd ||

उदासीनं च यत्तिष्ठेत्सामन्तैस्तद्विरोधयेत् । ।। ०७.१८.३७अ ब ।।
udāsīnaṃ ca yattiṣṭhetsāmantaistadvirodhayet | || 07.18.37a ba ||

ततो विग्रह-संतप्तं उपकारे निवेशयेत् ।। ०७.१८.३७च्द् ।।
tato vigraha-saṃtaptaṃ upakāre niveśayet || 07.18.37cd ||

अमित्रं विजिगीषुं च यत्संचरति दुर्बलं । ।। ०७.१८.३८अ ब ।।
amitraṃ vijigīṣuṃ ca yatsaṃcarati durbalaṃ | || 07.18.38a ba ||

तद्बलेनानुगृह्णीयाद्यथा स्यान्न परान्-मुखं ।। ०७.१८.३८च्द् ।।
tadbalenānugṛhṇīyādyathā syānna parān-mukhaṃ || 07.18.38cd ||

अपनीय ततोअन्यस्यां भूमौ वा सम्निवेशयेत् । ।। ०७.१८.३९अ ब ।।
apanīya tatoanyasyāṃ bhūmau vā samniveśayet | || 07.18.39a ba ||

निवेश्य पूर्वं तत्रान्यद्दण्ड-अनुग्रह-हेतुना ।। ०७.१८.३९च्द् ।।
niveśya pūrvaṃ tatrānyaddaṇḍa-anugraha-hetunā || 07.18.39cd ||

अपकुर्यात्समर्थं वा नौपकुर्याद्यदापदि । ।। ०७.१८.४०अ ब ।।
apakuryātsamarthaṃ vā naupakuryādyadāpadi | || 07.18.40a ba ||

उच्छिन्द्यादेव तन्-मित्रं विश्वस्याङ्कं उपस्थितं ।। ०७.१८.४०च्द् ।।
ucchindyādeva tan-mitraṃ viśvasyāṅkaṃ upasthitaṃ || 07.18.40cd ||

मित्र-व्यसनतो वाअरिरुत्तिष्ठेद्योअनवग्रहः । ।। ०७.१८.४१अ ब ।।
mitra-vyasanato vāariruttiṣṭhedyoanavagrahaḥ | || 07.18.41a ba ||

मित्रेणएव भवेत्साध्यश्छादित-व्यसनेन सः ।। ०७.१८.४१च्द् ।।
mitreṇaeva bhavetsādhyaśchādita-vyasanena saḥ || 07.18.41cd ||

अमित्र-व्यसनान्मित्रं उत्थितं यद्विरज्यति । ।। ०७.१८.४१अ ब ।।
amitra-vyasanānmitraṃ utthitaṃ yadvirajyati | || 07.18.41a ba ||

अरि-व्यसन-सिद्ध्या तत्-शत्रुणाएव प्रसिध्यति ।। ०७.१८.४१च्द् ।।
ari-vyasana-siddhyā tat-śatruṇāeva prasidhyati || 07.18.41cd ||

वृद्धिं क्षयं च स्थानं च कर्शन-उच्छेदनं तथा ।। ०७.१८.४२अ ब ।।
vṛddhiṃ kṣayaṃ ca sthānaṃ ca karśana-ucchedanaṃ tathā || 07.18.42a ba ||

सर्व-उपायान्समादध्यादेतान्यश्चार्थ-शास्त्रवित् । ।। ०७.१८.४२च्द् ।।
sarva-upāyānsamādadhyādetānyaścārtha-śāstravit | || 07.18.42cd ||

एवं अन्योन्य-संचारं षाड्गुण्यं योअनुपश्यति ।। ०७.१८.४३अ ब ।।
evaṃ anyonya-saṃcāraṃ ṣāḍguṇyaṃ yoanupaśyati || 07.18.43a ba ||

स बुद्धि-निगलैर्बद्धैरिष्टं क्रीडति पार्थिवैः ।। ०७.१८.४३च्द् ।।
sa buddhi-nigalairbaddhairiṣṭaṃ krīḍati pārthivaiḥ || 07.18.43cd ||

Astamo-Adhikarana

Collapse

व्यसन-यौगपद्ये सौकर्यतो यातव्यं रक्षितव्यं वाइति व्यसन-चिन्ता ।। ०८.१.०१ ।।
vyasana-yaugapadye saukaryato yātavyaṃ rakṣitavyaṃ vāiti vyasana-cintā || 08.1.01 ||

दैवं मानुषं वा प्रकृति-व्यसनं अनय-अपनयाभ्यां सम्भवति ।। ०८.१.०२ ।।
daivaṃ mānuṣaṃ vā prakṛti-vyasanaṃ anaya-apanayābhyāṃ sambhavati || 08.1.02 ||

गुण-प्रातिलोम्यं अभावः प्रदोषः प्रसङ्गः पीडा वा व्यसनं ।। ०८.१.०३ ।।
guṇa-prātilomyaṃ abhāvaḥ pradoṣaḥ prasaṅgaḥ pīḍā vā vyasanaṃ || 08.1.03 ||

व्यस्यत्येनं श्रेयस इति व्यसनं ।। ०८.१.०४ ।।
vyasyatyenaṃ śreyasa iti vyasanaṃ || 08.1.04 ||

स्वाम्य्-अमात्य-जन-पद-दुर्ग-कोश-दण्ड-मित्र-व्यसनानां पूर्वं पूर्वं गरीयः इत्याचार्याः ।। ०८.१.०५ ।।
svāmy-amātya-jana-pada-durga-kośa-daṇḍa-mitra-vyasanānāṃ pūrvaṃ pūrvaṃ garīyaḥ ityācāryāḥ || 08.1.05 ||

नैति भरद्वाजः ।। ०८.१.०६ ।।
naiti bharadvājaḥ || 08.1.06 ||

स्वाम्य्-अमात्य-व्यसनयोरमात्य-व्यसनं गरीयः ।। ०८.१.०७ ।।
svāmy-amātya-vyasanayoramātya-vyasanaṃ garīyaḥ || 08.1.07 ||

मन्त्रो मन्त्र-फल-अवाप्तिः कर्म-अनुष्ठानं आय-व्यय-कर्म दण्ड-प्रणयनं अमित्र-अटवी-प्रतिषेधो राज्य-रक्षणं व्यसन-प्रतीकारः कुमार-रक्षणं अभिषेकश्च कुमाराणां आयत्तं अमात्येषु ।। ०८.१.०८ ।।
mantro mantra-phala-avāptiḥ karma-anuṣṭhānaṃ āya-vyaya-karma daṇḍa-praṇayanaṃ amitra-aṭavī-pratiṣedho rājya-rakṣaṇaṃ vyasana-pratīkāraḥ kumāra-rakṣaṇaṃ abhiṣekaśca kumārāṇāṃ āyattaṃ amātyeṣu || 08.1.08 ||

तेषां अभावे तद्-अभावः । छिन्न-पक्षस्यैव राज्ञश्चेष्टा-नाशश्च ।। ०८.१.०९ ।।
teṣāṃ abhāve tad-abhāvaḥ | chinna-pakṣasyaiva rājñaśceṣṭā-nāśaśca || 08.1.09 ||

व्यसनेषु चऽसन्नः पर-उपजापः ।। ०८.१.१० ।।
vyasaneṣu ca'sannaḥ para-upajāpaḥ || 08.1.10 ||

वैगुण्ये च प्राण-आबाधः प्राण-अन्तिक-चरत्वाद्राज्ञः इति ।। ०८.१.११ ।।
vaiguṇye ca prāṇa-ābādhaḥ prāṇa-antika-caratvādrājñaḥ iti || 08.1.11 ||

नैति कौटिल्यः ।। ०८.१.१२ ।।
naiti kauṭilyaḥ || 08.1.12 ||

मन्त्रि-पुरोहित-आदि-भृत्य-वर्गं अध्यक्ष-प्रचारं पुरुष-द्रव्य-प्रकृति-व्यसन-प्रतीकारं एधनं च राजाएव करोति ।। ०८.१.१३ ।।
mantri-purohita-ādi-bhṛtya-vargaṃ adhyakṣa-pracāraṃ puruṣa-dravya-prakṛti-vyasana-pratīkāraṃ edhanaṃ ca rājāeva karoti || 08.1.13 ||

व्यसनिषु वाअमात्येष्वन्यानव्यसनिनः करोति ।। ०८.१.१४ ।।
vyasaniṣu vāamātyeṣvanyānavyasaninaḥ karoti || 08.1.14 ||

पूज्य-पूजने दूष्य-अवग्रहे च नित्य-युक्तस्तिष्ठति ।। ०८.१.१५ ।।
pūjya-pūjane dūṣya-avagrahe ca nitya-yuktastiṣṭhati || 08.1.15 ||

स्वामी च सम्पन्नः स्व-सम्पद्भिः प्रकृतीः सम्पादयति ।। ०८.१.१६ ।।
svāmī ca sampannaḥ sva-sampadbhiḥ prakṛtīḥ sampādayati || 08.1.16 ||

स यत्-शीलस्तत्-शीलाः प्रकृतयो भवन्ति । उत्थाने प्रमादे च तद्-आयत्तत्वात् ।। ०८.१.१७ ।।
sa yat-śīlastat-śīlāḥ prakṛtayo bhavanti | utthāne pramāde ca tad-āyattatvāt || 08.1.17 ||

तत्-कूट-स्थानीयो हि स्वामीइति ।। ०८.१.१८ ।।
tat-kūṭa-sthānīyo hi svāmīiti || 08.1.18 ||

अमात्य-जन-पद-व्यसनयोर्जन-पद-व्यसनं गरीयः इति विशाल-अक्षः ।। ०८.१.१९ ।।
amātya-jana-pada-vyasanayorjana-pada-vyasanaṃ garīyaḥ iti viśāla-akṣaḥ || 08.1.19 ||

कोशो दण्डः कुप्यं विष्टिर्वाहनं निचयाश्च जन-पदादुत्तिष्ठन्ते ।। ०८.१.२० ।।
kośo daṇḍaḥ kupyaṃ viṣṭirvāhanaṃ nicayāśca jana-padāduttiṣṭhante || 08.1.20 ||

तेषां अभावो जन-पद-अभावे । स्वाम्य्-अमात्ययोश्चानन्तरः इति ।। ०८.१.२१ ।।
teṣāṃ abhāvo jana-pada-abhāve | svāmy-amātyayoścānantaraḥ iti || 08.1.21 ||

नैति कौटिल्यः ।। ०८.१.२२ ।।
naiti kauṭilyaḥ || 08.1.22 ||

अमात्य-मूलाः सर्व-आरम्भाः जन-पदस्य कर्म-सिद्धयः स्वतः परतश्च योग-क्षेम-साधनं व्यसन-प्रतीकारः शून्य-निवेश-उपचयौ दण्ड-कर-अनुग्रहश्चैति ।। ०८.१.२३ ।।
amātya-mūlāḥ sarva-ārambhāḥ jana-padasya karma-siddhayaḥ svataḥ parataśca yoga-kṣema-sādhanaṃ vyasana-pratīkāraḥ śūnya-niveśa-upacayau daṇḍa-kara-anugrahaścaiti || 08.1.23 ||

जन-पद-दुर्ग-व्यसनयोर्दुर्ग-व्यसनम् इति पाराशराः ।। ०८.१.२४ ।।
jana-pada-durga-vyasanayordurga-vyasanam iti pārāśarāḥ || 08.1.24 ||

दुर्गे हि कोश-दण्ड-उत्पत्तिरापदि स्थानं च जन-पदस्य ।। ०८.१.२५ ।।
durge hi kośa-daṇḍa-utpattirāpadi sthānaṃ ca jana-padasya || 08.1.25 ||

शक्तिमत्तराश्च पौरा जानपदेभ्यो नित्याश्चऽपदि सहाया राज्ञः ।। ०८.१.२६ ।।
śaktimattarāśca paurā jānapadebhyo nityāśca'padi sahāyā rājñaḥ || 08.1.26 ||

जानपदास्त्वमित्र-साधारणाः इति ।। ०८.१.२७ ।।
jānapadāstvamitra-sādhāraṇāḥ iti || 08.1.27 ||

नैति कौटिल्यः ।। ०८.१.२८ ।।
naiti kauṭilyaḥ || 08.1.28 ||

जन-पद-मूला दुर्ग-कोश-दण्ड-सेतु-वार्त्ता-आरम्भाः ।। ०८.१.२९ ।।
jana-pada-mūlā durga-kośa-daṇḍa-setu-vārttā-ārambhāḥ || 08.1.29 ||

शौर्यं स्थैर्यं दाक्ष्यं बाहुल्यं च जानपदेषु ।। ०८.१.३० ।।
śauryaṃ sthairyaṃ dākṣyaṃ bāhulyaṃ ca jānapadeṣu || 08.1.30 ||

पर्वत-अन्तर्-द्वीपाश्च दुर्गा नाध्युष्यन्ते जन-पद-अभावात् ।। ०८.१.३१ ।।
parvata-antar-dvīpāśca durgā nādhyuṣyante jana-pada-abhāvāt || 08.1.31 ||

कर्षक-प्राये तु दुर्ग-व्यसनम् । आयुधीय-प्राये तु जन-पदे जन-पद-व्यसनं इति ।। ०८.१.३२ ।।
karṣaka-prāye tu durga-vyasanam | āyudhīya-prāye tu jana-pade jana-pada-vyasanaṃ iti || 08.1.32 ||

दुर्ग-कोश-व्यसनयोः कोश-व्यसनम् इति पिशुनः ।। ०८.१.३३ ।।
durga-kośa-vyasanayoḥ kośa-vyasanam iti piśunaḥ || 08.1.33 ||

कोश-मूलो हि दुर्ग-संस्कारो दुर्ग-रक्षणं जन-पद-मित्र-अमित्र-निग्रहो देश-अन्तरितानां उत्साहनं दण्ड-बल-व्यवहारश्च ।। ०८.१.३४ ।।
kośa-mūlo hi durga-saṃskāro durga-rakṣaṇaṃ jana-pada-mitra-amitra-nigraho deśa-antaritānāṃ utsāhanaṃ daṇḍa-bala-vyavahāraśca || 08.1.34 ||

दुर्गः कोशादुपजाप्यः परेषां ।। ०८.१.३५ ।।
durgaḥ kośādupajāpyaḥ pareṣāṃ || 08.1.35 ||

कोशं आदाय च व्यसने शक्यं अपयातुम् । न दुर्गम् इति ।। ०८.१.३६ ।।
kośaṃ ādāya ca vyasane śakyaṃ apayātum | na durgam iti || 08.1.36 ||

नैति कौटिल्यः ।। ०८.१.३७ ।।
naiti kauṭilyaḥ || 08.1.37 ||

दुर्ग-अर्पणः कोशो दण्डस्तूष्णीं-युद्धं स्व-पक्ष-निग्रहो दण्ड-बल-व्यवहार आसार-प्रतिग्रहः पर-चक्र-अटवी-प्रतिषेधश्च ।। ०८.१.३८ ।।
durga-arpaṇaḥ kośo daṇḍastūṣṇīṃ-yuddhaṃ sva-pakṣa-nigraho daṇḍa-bala-vyavahāra āsāra-pratigrahaḥ para-cakra-aṭavī-pratiṣedhaśca || 08.1.38 ||

दुर्ग-अभावे च कोशः परेषां ।। ०८.१.३९ ।।
durga-abhāve ca kośaḥ pareṣāṃ || 08.1.39 ||

दृश्यते हि दुर्गवतां अनुच्छित्तिरिति ।। ०८.१.४० ।।
dṛśyate hi durgavatāṃ anucchittiriti || 08.1.40 ||

कोश-दण्डव्यसनयोर्दण्ड-व्यसनम् इति कौणपदन्तः ।। ०८.१.४१ ।।
kośa-daṇḍavyasanayordaṇḍa-vyasanam iti kauṇapadantaḥ || 08.1.41 ||

दण्ड-मूलो हि मित्र-अमित्र-निग्रहः पर-दण्ड-उत्साहनं स्व-दण्ड-प्रतिग्रहश्च ।। ०८.१.४२ ।।
daṇḍa-mūlo hi mitra-amitra-nigrahaḥ para-daṇḍa-utsāhanaṃ sva-daṇḍa-pratigrahaśca || 08.1.42 ||

दण्ड-अभावे च ध्रुवः कोश-विनाशः ।। ०८.१.४३ ।।
daṇḍa-abhāve ca dhruvaḥ kośa-vināśaḥ || 08.1.43 ||

कोश-अभावे च शक्यः कुप्येन भूम्या पर-भूमि-स्वयं-ग्राहेण वा दण्डः पिण्डयितुम् । दण्डवता च कोशः ।। ०८.१.४४ ।।
kośa-abhāve ca śakyaḥ kupyena bhūmyā para-bhūmi-svayaṃ-grāheṇa vā daṇḍaḥ piṇḍayitum | daṇḍavatā ca kośaḥ || 08.1.44 ||

स्वामिनश्चऽसन्न-वृत्तित्वादमात्य-सधर्मा दण्डः इति ।। ०८.१.४५ ।।
svāminaśca'sanna-vṛttitvādamātya-sadharmā daṇḍaḥ iti || 08.1.45 ||

नैति कौटिल्यः ।। ०८.१.४६ ।।
naiti kauṭilyaḥ || 08.1.46 ||

कोश-मूलो हि दण्डः ।। ०८.१.४७ ।।
kośa-mūlo hi daṇḍaḥ || 08.1.47 ||

कोश-अभावे दण्डः परं गच्छति । स्वामिनं वा हन्ति ।। ०८.१.४८ ।।
kośa-abhāve daṇḍaḥ paraṃ gacchati | svāminaṃ vā hanti || 08.1.48 ||

सर्व-अभियोग-करश्च कोशो धर्म-काम-हेतुः ।। ०८.१.४९ ।।
sarva-abhiyoga-karaśca kośo dharma-kāma-hetuḥ || 08.1.49 ||

देश-काल-कार्य-वशेन तु कोश-दण्डयोरन्यतरः प्रमाणी-भवति ।। ०८.१.५० ।।
deśa-kāla-kārya-vaśena tu kośa-daṇḍayoranyataraḥ pramāṇī-bhavati || 08.1.50 ||

लम्भ-पालनो हि दण्डः कोशस्य । कोशः कोशस्य दण्डस्य च भवति ।। ०८.१.५१ ।।
lambha-pālano hi daṇḍaḥ kośasya | kośaḥ kośasya daṇḍasya ca bhavati || 08.1.51 ||

सर्व-द्रव्य-प्रयोजकत्वात्कोश-व्यसनं गरीय इति ।। ०८.१.५२ ।।
sarva-dravya-prayojakatvātkośa-vyasanaṃ garīya iti || 08.1.52 ||

दण्ड-मित्र-व्यसनयोर्मित्र-व्यसनम् इति वातव्याधिः ।। ०८.१.५३ ।।
daṇḍa-mitra-vyasanayormitra-vyasanam iti vātavyādhiḥ || 08.1.53 ||

मित्रं अभृतं व्यवहितं च कर्म करोति । पार्ष्णि-ग्राहं आसारं अमित्रं आटविकं च प्रतिकरोति । कोश-दण्ड-भूमिभिश्चौपकरोति व्यसन-अवस्था-योगम् इति ।। ०८.१.५४ ।।
mitraṃ abhṛtaṃ vyavahitaṃ ca karma karoti | pārṣṇi-grāhaṃ āsāraṃ amitraṃ āṭavikaṃ ca pratikaroti | kośa-daṇḍa-bhūmibhiścaupakaroti vyasana-avasthā-yogam iti || 08.1.54 ||

नैति कौटिल्यः ।। ०८.१.५५ ।।
naiti kauṭilyaḥ || 08.1.55 ||

दण्डवतो मित्रं मित्र-भावे तिष्ठति । अमित्रो वा मित्र-भावे ।। ०८.१.५६ ।।
daṇḍavato mitraṃ mitra-bhāve tiṣṭhati | amitro vā mitra-bhāve || 08.1.56 ||

दण्ड-मित्रयोस्तु साधारणे कार्ये सारतः स्व-युद्ध-देश-काल-लाभाद्विशेषः ।। ०८.१.५७ ।।
daṇḍa-mitrayostu sādhāraṇe kārye sārataḥ sva-yuddha-deśa-kāla-lābhādviśeṣaḥ || 08.1.57 ||

शीघ्र-अभियाने त्वमित्र-आटविक-अनभ्यन्तर-कोपे च न मित्रं विद्यते ।। ०८.१.५८ ।।
śīghra-abhiyāne tvamitra-āṭavika-anabhyantara-kope ca na mitraṃ vidyate || 08.1.58 ||

व्यसन-यौगपद्ये पर-वृद्धौ च मित्रं अर्थ-युक्तौ तिष्ठति ।। ०८.१.५९ ।।
vyasana-yaugapadye para-vṛddhau ca mitraṃ artha-yuktau tiṣṭhati || 08.1.59 ||

इति प्रकृति-व्यसन-सम्प्रधारणं उक्तं ।। ०८.१.६० ।।
iti prakṛti-vyasana-sampradhāraṇaṃ uktaṃ || 08.1.60 ||

प्रकृत्य्-अवयवानां तु व्यसनस्य विशेषतः । ।। ०८.१.६१अ ब ।।
prakṛty-avayavānāṃ tu vyasanasya viśeṣataḥ | || 08.1.61a ba ||

बहु-भावोअनुरागो वा सारो वा कार्य-साधकः ।। ०८.१.६१च्द् ।।
bahu-bhāvoanurāgo vā sāro vā kārya-sādhakaḥ || 08.1.61cd ||

द्वयोस्तु व्यसने तुल्ये विशेषो गुणतः क्षयात् । ।। ०८.१.६२अ ब ।।
dvayostu vyasane tulye viśeṣo guṇataḥ kṣayāt | || 08.1.62a ba ||

शेष-प्रकृति-साद्गुण्यं यदि स्यान्नाविधेयकं ।। ०८.१.६२च्द् ।।
śeṣa-prakṛti-sādguṇyaṃ yadi syānnāvidheyakaṃ || 08.1.62cd ||

शेष-प्रकृति-नाशस्तु यत्रएक-व्यसनाद्भवेत् । ।। ०८.१.६३अ ब ।।
śeṣa-prakṛti-nāśastu yatraeka-vyasanādbhavet | || 08.1.63a ba ||

व्यसनं तद्गरीयः स्यात्प्रधानस्यैतरस्य वा ।। ०८.१.६३च्द् ।।
vyasanaṃ tadgarīyaḥ syātpradhānasyaitarasya vā || 08.1.63cd ||

राजा राज्यं इति प्रकृति-संक्षेपः ।। ०८.२.०१ ।।
rājā rājyaṃ iti prakṛti-saṃkṣepaḥ || 08.2.01 ||

राज्ञोअभ्यन्तरो बाह्यो वा कोप इति ।। ०८.२.०२ ।।
rājñoabhyantaro bāhyo vā kopa iti || 08.2.02 ||

अहि-भयादभ्यन्तरः कोपो बाह्य-कोपात्पापीयान् । अन्तर्-अमात्य-कोपश्चान्तः-कोपात् ।। ०८.२.०३ ।।
ahi-bhayādabhyantaraḥ kopo bāhya-kopātpāpīyān | antar-amātya-kopaścāntaḥ-kopāt || 08.2.03 ||

तस्मात्कोश-दण्ड-शक्तिं आत्म-संस्थां कुर्वीत ।। ०८.२.०४ ।।
tasmātkośa-daṇḍa-śaktiṃ ātma-saṃsthāṃ kurvīta || 08.2.04 ||

द्वैराज्य-वैराज्ययोर्द्वैराज्यं अन्योन्य-पक्ष-द्वेष-अनुरागाभ्यां परस्पर-संघर्षेण वा विनश्यति । वैराज्यं तु प्रकृति-चित्त-ग्रहण-अपेक्षि यथा-स्थितं अन्यैर्भुज्यते इत्याचार्याः ।। ०८.२.०५ ।।
dvairājya-vairājyayordvairājyaṃ anyonya-pakṣa-dveṣa-anurāgābhyāṃ paraspara-saṃgharṣeṇa vā vinaśyati | vairājyaṃ tu prakṛti-citta-grahaṇa-apekṣi yathā-sthitaṃ anyairbhujyate ityācāryāḥ || 08.2.05 ||

नैति कौटिल्यः ।। ०८.२.०६ ।।
naiti kauṭilyaḥ || 08.2.06 ||

पिता-पुत्रयोर्भ्रात्रोर्वा द्वैराज्यं तुल्य-योग-क्षेमं अमात्य-अवग्रहं वर्तयति ।। ०८.२.०७ ।।
pitā-putrayorbhrātrorvā dvairājyaṃ tulya-yoga-kṣemaṃ amātya-avagrahaṃ vartayati || 08.2.07 ||

वैराज्यं तु जीवतः परस्यऽच्छिद्य "नएतन्मम" इति मन्यमानः कर्शयति । अपवाहयति । पण्यं वा करोति । विरक्तं वा परित्यज्यापगच्छतिइति ।। ०८.२.०८ ।।
vairājyaṃ tu jīvataḥ parasya'cchidya "naetanmama" iti manyamānaḥ karśayati | apavāhayati | paṇyaṃ vā karoti | viraktaṃ vā parityajyāpagacchatiiti || 08.2.08 ||

अन्धश्चलित-शास्त्रो वा राजाइति "अशास्त्र-चक्षुरन्धो यत्-किंचन-कारी दृढ-अभिनिवेशी पर-प्रणेयो वा राज्यं अन्यायेनौपहन्ति । चलित-शास्त्रस्तु यत्र शास्त्राच्चलित-मतिर्भवति शक्य-अनुनयो भवति" इत्याचार्याः ।। ०८.२.०९ ।।
andhaścalita-śāstro vā rājāiti "aśāstra-cakṣurandho yat-kiṃcana-kārī dṛḍha-abhiniveśī para-praṇeyo vā rājyaṃ anyāyenaupahanti | calita-śāstrastu yatra śāstrāccalita-matirbhavati śakya-anunayo bhavati" ityācāryāḥ || 08.2.09 ||

नैति कौटिल्यः ।। ०८.२.१० ।।
naiti kauṭilyaḥ || 08.2.10 ||

अन्धो राजा शक्यते सहाय-सम्पदा यत्र तत्र वा पर्यवस्थापयितुं ।। ०८.२.११ ।।
andho rājā śakyate sahāya-sampadā yatra tatra vā paryavasthāpayituṃ || 08.2.11 ||

चलित-शास्त्रस्तु शास्त्रादन्यथा-अभिनिविष्ट-बुद्धिरन्यायेन राज्यं आत्मानं चौपहन्तिइति ।। ०८.२.१२ ।।
calita-śāstrastu śāstrādanyathā-abhiniviṣṭa-buddhiranyāyena rājyaṃ ātmānaṃ caupahantiiti || 08.2.12 ||

व्याधितो नवो वा राजाइति "व्याधितो राजा राज्य-उपघातं अमात्य-मूलं प्राण-आबाधं वा राज्य-मूलं अवाप्नोति । नवस्तु राजा स्व-धर्म-अनुग्रह-परिहार-दान-मान-कर्मभिः प्रकृति-रञ्जन-उपकारैश्चरति" इत्याचार्याः ।। ०८.२.१३ ।।
vyādhito navo vā rājāiti "vyādhito rājā rājya-upaghātaṃ amātya-mūlaṃ prāṇa-ābādhaṃ vā rājya-mūlaṃ avāpnoti | navastu rājā sva-dharma-anugraha-parihāra-dāna-māna-karmabhiḥ prakṛti-rañjana-upakāraiścarati" ityācāryāḥ || 08.2.13 ||

नैति कौटिल्यः ।। ०८.२.१४ ।।
naiti kauṭilyaḥ || 08.2.14 ||

व्याधितो राजा यथा-प्रवृत्तं राज-प्रणिधिं अनुवर्तयति ।। ०८.२.१५ ।।
vyādhito rājā yathā-pravṛttaṃ rāja-praṇidhiṃ anuvartayati || 08.2.15 ||

नवस्तु राजा बल-आवर्जितं "ममैदं राज्यम्" इति यथा-इष्टं अनवग्रहश्चरति ।। ०८.२.१६ ।।
navastu rājā bala-āvarjitaṃ "mamaidaṃ rājyam" iti yathā-iṣṭaṃ anavagrahaścarati || 08.2.16 ||

सामुत्थायिकैरवगृहीतो वा राज्य-उपघातं मर्षयति ।। ०८.२.१७ ।।
sāmutthāyikairavagṛhīto vā rājya-upaghātaṃ marṣayati || 08.2.17 ||

प्रकृतिष्वरूढः सुखं उच्छेत्तुं भवतिइति ।। ०८.२.१८ ।।
prakṛtiṣvarūḍhaḥ sukhaṃ ucchettuṃ bhavatiiti || 08.2.18 ||

व्याधिते विशेषः पाप-रोग्य-पाप-रोगी च ।। ०८.२.१९ ।।
vyādhite viśeṣaḥ pāpa-rogya-pāpa-rogī ca || 08.2.19 ||

नवेअप्यभिजातोअनभिजात इति ।। ०८.२.२० ।।
naveapyabhijātoanabhijāta iti || 08.2.20 ||

दुर्बलोअभिजातो बलवाननभिजातो राजाइति "दुर्बलस्याभिजातस्यौपजापं दौर्बल्य-अपेक्षाः प्रकृतयः कृच्छ्रेणौपगच्छन्ति । बलवतश्चानभिजातस्य बल-अपेक्षाः सुखेन" इत्याचार्याः ।। ०८.२.२१ ।।
durbaloabhijāto balavānanabhijāto rājāiti "durbalasyābhijātasyaupajāpaṃ daurbalya-apekṣāḥ prakṛtayaḥ kṛcchreṇaupagacchanti | balavataścānabhijātasya bala-apekṣāḥ sukhena" ityācāryāḥ || 08.2.21 ||

नैति कौटिल्यः ।। ०८.२.२२ ।।
naiti kauṭilyaḥ || 08.2.22 ||

दुर्बलं अभिजातं प्रकृतयः स्वयं उपनमन्ति । जात्यं ऐश्वर्य-प्रकृतिरनुवर्तत इति ।। ०८.२.२३ ।।
durbalaṃ abhijātaṃ prakṛtayaḥ svayaṃ upanamanti | jātyaṃ aiśvarya-prakṛtiranuvartata iti || 08.2.23 ||

बलवतश्चानभिजातस्यौपजापं विसंवादयन्ति । अनुरागे सार्वगुण्यं इति ।। ०८.२.२४ ।।
balavataścānabhijātasyaupajāpaṃ visaṃvādayanti | anurāge sārvaguṇyaṃ iti || 08.2.24 ||

प्रयास-वधात्सस्य-वधो मुष्टि-वधात्पापीयान् । निराजीवत्वादवृष्टिरतिवृष्टितः ।। ०८.२.२५ ।।
prayāsa-vadhātsasya-vadho muṣṭi-vadhātpāpīyān | nirājīvatvādavṛṣṭirativṛṣṭitaḥ || 08.2.25 ||

द्वयोर्द्वयोर्व्यसनयोः प्रकृतीनां बल-अबलं । ।। ०८.२.२६अ ब ।।
dvayordvayorvyasanayoḥ prakṛtīnāṃ bala-abalaṃ | || 08.2.26a ba ||

पारम्पर्य-क्रमेणौक्तं याने स्थाने च कारणं ।। ०८.२.२६च्द् ।।
pāramparya-krameṇauktaṃ yāne sthāne ca kāraṇaṃ || 08.2.26cd ||

अविद्या-विनयः पुरुष-व्यसन-हेतुः ।। ०८.३.०१ ।।
avidyā-vinayaḥ puruṣa-vyasana-hetuḥ || 08.3.01 ||

अविनीतो हि व्यसन-दोषान्न पश्यति ।। ०८.३.०२ ।।
avinīto hi vyasana-doṣānna paśyati || 08.3.02 ||

तानुपदेक्ष्यामः ।। ०८.३.०३ ।।
tānupadekṣyāmaḥ || 08.3.03 ||

कोपजस्त्रि-वर्गः । कामजश्चतुर्-वर्गः ।। ०८.३.०४ ।।
kopajastri-vargaḥ | kāmajaścatur-vargaḥ || 08.3.04 ||

तयोः कोपो गरीयान् ।। ०८.३.०५ ।।
tayoḥ kopo garīyān || 08.3.05 ||

सर्वत्र हि कोपश्चरति ।। ०८.३.०६ ।।
sarvatra hi kopaścarati || 08.3.06 ||

प्रायशश्च कोप-वशा राजानः प्रकृति-कोपैर्हताः श्रूयन्ते । काम-वशाः क्षय-निमित्तं अरि-व्याधिभिरिति ।। ०८.३.०७ ।।
prāyaśaśca kopa-vaśā rājānaḥ prakṛti-kopairhatāḥ śrūyante | kāma-vaśāḥ kṣaya-nimittaṃ ari-vyādhibhiriti || 08.3.07 ||

नैति भारद्वाजः ।। ०८.३.०८ ।।
naiti bhāradvājaḥ || 08.3.08 ||

सत्-पुरुष-आचारः कोपो वैर-यातनं अवज्ञा-वधो भीत-मनुष्यता च ।। ०८.३.०९ ।।
sat-puruṣa-ācāraḥ kopo vaira-yātanaṃ avajñā-vadho bhīta-manuṣyatā ca || 08.3.09 ||

नित्यश्च कोपेन सम्बन्धः पाप-प्रतिषेध-अर्थः ।। ०८.३.१० ।।
nityaśca kopena sambandhaḥ pāpa-pratiṣedha-arthaḥ || 08.3.10 ||

कामः सिद्धि-लाभः सान्त्वं त्याग-शीलता सम्प्रिय-भावश्च ।। ०८.३.११ ।।
kāmaḥ siddhi-lābhaḥ sāntvaṃ tyāga-śīlatā sampriya-bhāvaśca || 08.3.11 ||

नित्यश्च कामेन सम्बन्धः कृत-कर्मणः फल-उपभोग-अर्थः इति ।। ०८.३.१२ ।।
nityaśca kāmena sambandhaḥ kṛta-karmaṇaḥ phala-upabhoga-arthaḥ iti || 08.3.12 ||

नैति कौटिल्यः ।। ०८.३.१३ ।।
naiti kauṭilyaḥ || 08.3.13 ||

द्वेष्यता शत्रु-वेदनं दुःख-आसङ्गश्च कोपः ।। ०८.३.१४ ।।
dveṣyatā śatru-vedanaṃ duḥkha-āsaṅgaśca kopaḥ || 08.3.14 ||

परिभवो द्रव्य-नाशः पाटच्चर-द्यूतकार-लुब्धक-गायन-वादकैश्चानर्थ्यैः सम्योगः कामः ।। ०८.३.१५ ।।
paribhavo dravya-nāśaḥ pāṭaccara-dyūtakāra-lubdhaka-gāyana-vādakaiścānarthyaiḥ samyogaḥ kāmaḥ || 08.3.15 ||

तयोः परिभवाद्द्वेष्यता गरीयसी ।। ०८.३.१६ ।।
tayoḥ paribhavāddveṣyatā garīyasī || 08.3.16 ||

परिभूतः स्वैः परैश्चावगृह्यते । द्वेष्यः समुच्छिद्यत इति ।। ०८.३.१७ ।।
paribhūtaḥ svaiḥ paraiścāvagṛhyate | dveṣyaḥ samucchidyata iti || 08.3.17 ||

द्रव्य-नाशात्शत्रु-वेदनं गरीयः ।। ०८.३.१८ ।।
dravya-nāśātśatru-vedanaṃ garīyaḥ || 08.3.18 ||

द्रव्य-नाशः कोश-आबाधकः । शत्रु-वेदनं प्राण-आबाधकं इति ।। ०८.३.१९ ।।
dravya-nāśaḥ kośa-ābādhakaḥ | śatru-vedanaṃ prāṇa-ābādhakaṃ iti || 08.3.19 ||

अनर्थ्य-सम्योगाद्दुःख-सम्योगो गरीयान् ।। ०८.३.२० ।।
anarthya-samyogādduḥkha-samyogo garīyān || 08.3.20 ||

अनर्थ्य-सम्योगो मुहूर्त-प्रतीकारो । दीर्घ-क्लेश-करो दुःखानां आसङ्ग इति ।। ०८.३.२१ ।।
anarthya-samyogo muhūrta-pratīkāro | dīrgha-kleśa-karo duḥkhānāṃ āsaṅga iti || 08.3.21 ||

तस्मात्कोपो गरीयान् ।। ०८.३.२२ ।।
tasmātkopo garīyān || 08.3.22 ||

वाक्-पारुष्यं अर्थ-दूषणं दण्ड-पारुष्यं इति ।। ०८.३.२३ ।।
vāk-pāruṣyaṃ artha-dūṣaṇaṃ daṇḍa-pāruṣyaṃ iti || 08.3.23 ||

वाक्-पारुष्य-अर्थ-दूषणयोर्वाक्-पारुष्यं गरीयः इति विशाल-अक्षः ।। ०८.३.२४ ।।
vāk-pāruṣya-artha-dūṣaṇayorvāk-pāruṣyaṃ garīyaḥ iti viśāla-akṣaḥ || 08.3.24 ||

परुष-मुक्तो हि तेजस्वी तेजसा प्रत्यारोहति ।। ०८.३.२५ ।।
paruṣa-mukto hi tejasvī tejasā pratyārohati || 08.3.25 ||

दुरुक्त-शल्यं हृदि निखातं तेजः-संदीपनं इन्द्रिय-उपतापि च इति ।। ०८.३.२६ ।।
durukta-śalyaṃ hṛdi nikhātaṃ tejaḥ-saṃdīpanaṃ indriya-upatāpi ca iti || 08.3.26 ||

नैति कौटिल्यः ।। ०८.३.२७ ।।
naiti kauṭilyaḥ || 08.3.27 ||

अर्थ-पूजा वाक्-शल्यं अपहन्ति । वृत्ति-विलोपस्त्वर्थ-दूषणं ।। ०८.३.२८ ।।
artha-pūjā vāk-śalyaṃ apahanti | vṛtti-vilopastvartha-dūṣaṇaṃ || 08.3.28 ||

अदानं आदानं विनाशः परित्यागो वाअर्थस्यैत्यर्थ-दूषणं ।। ०८.३.२९ ।।
adānaṃ ādānaṃ vināśaḥ parityāgo vāarthasyaityartha-dūṣaṇaṃ || 08.3.29 ||

अर्थ-दूषण-दण्ड-पारुष्ययोरर्थ-दूषणं गरीयः इति पाराशराः ।। ०८.३.३० ।।
artha-dūṣaṇa-daṇḍa-pāruṣyayorartha-dūṣaṇaṃ garīyaḥ iti pārāśarāḥ || 08.3.30 ||

अर्थ-मूलौ धर्म-कामौ ।। ०८.३.३१ ।।
artha-mūlau dharma-kāmau || 08.3.31 ||

अर्थ-प्रतिबद्धश्च लोको वर्तते ।। ०८.३.३२ ।।
artha-pratibaddhaśca loko vartate || 08.3.32 ||

तस्य-उपघातो गरीयान् इति ।। ०८.३.३३ ।।
tasya-upaghāto garīyān iti || 08.3.33 ||

नैति कौटिल्यः ।। ०८.३.३४ ।।
naiti kauṭilyaḥ || 08.3.34 ||

सुमहताअप्यर्थेन न कश्चन शरीर-विनाशं इच्छेत् ।। ०८.३.३५ ।।
sumahatāapyarthena na kaścana śarīra-vināśaṃ icchet || 08.3.35 ||

दण्ड-पारुष्याच्च तं एव दोषं अन्येभ्यः प्राप्नोति ।। ०८.३.३६ ।।
daṇḍa-pāruṣyācca taṃ eva doṣaṃ anyebhyaḥ prāpnoti || 08.3.36 ||

इति कोपजस्त्रि-वर्गः ।। ०८.३.३७ ।।
iti kopajastri-vargaḥ || 08.3.37 ||

कामजस्तु मृगया द्यूतं स्त्रियः पानं इति चतुर्-वर्गः ।। ०८.३.३८ ।।
kāmajastu mṛgayā dyūtaṃ striyaḥ pānaṃ iti catur-vargaḥ || 08.3.38 ||

तस्य "मृगया-द्यूतयोर्मृगया गरीयसी" इति पिशुनः ।। ०८.३.३९ ।।
tasya "mṛgayā-dyūtayormṛgayā garīyasī" iti piśunaḥ || 08.3.39 ||

स्तेन-अमित्र-व्याल-दाव-प्रस्खलन-भय-दिन्-मोहाः क्षुत्-पिपासे च प्राण-आबाधस्तस्यां ।। ०८.३.४० ।।
stena-amitra-vyāla-dāva-praskhalana-bhaya-din-mohāḥ kṣut-pipāse ca prāṇa-ābādhastasyāṃ || 08.3.40 ||

द्यूते तु जितं एवाक्ष-विदुषा यथा जयत्-सेन-दुर्योधनाभ्याम् इति ।। ०८.३.४१ ।।
dyūte tu jitaṃ evākṣa-viduṣā yathā jayat-sena-duryodhanābhyām iti || 08.3.41 ||

नैत्य्कौटिल्यः ।। ०८.३.४२ ।।
naitykauṭilyaḥ || 08.3.42 ||

तयोरप्यन्यतर-पराजयोअस्तिइति नल-युधिष्ठिराभ्यां व्याख्यातं ।। ०८.३.४३ ।।
tayorapyanyatara-parājayoastiiti nala-yudhiṣṭhirābhyāṃ vyākhyātaṃ || 08.3.43 ||

तदेव विजित-द्रव्यं आमिषं वैर-अनुबन्धश्च ।। ०८.३.४४ ।।
tadeva vijita-dravyaṃ āmiṣaṃ vaira-anubandhaśca || 08.3.44 ||

सतोअर्थस्य विप्रतिपत्तिरसतश्चार्जनं अप्रतिभुक्त-नाशो मूत्र-पुरीष-धारण-बुभुक्षा-आदिभिश्च व्याधि-लाभ इति द्यूत-दोषाः ।। ०८.३.४५ ।।
satoarthasya vipratipattirasataścārjanaṃ apratibhukta-nāśo mūtra-purīṣa-dhāraṇa-bubhukṣā-ādibhiśca vyādhi-lābha iti dyūta-doṣāḥ || 08.3.45 ||

मृगयायां तु व्यायामः श्लेष्म-पित्त-मेदः-स्वेद-नाशश्चले स्थिते च काये लक्ष-परिचयः कोप-भय-स्थानेषु च मृगाणां चित्त-ज्ञानं अनित्य-यानं चैति ।। ०८.३.४६ ।।
mṛgayāyāṃ tu vyāyāmaḥ śleṣma-pitta-medaḥ-sveda-nāśaścale sthite ca kāye lakṣa-paricayaḥ kopa-bhaya-sthāneṣu ca mṛgāṇāṃ citta-jñānaṃ anitya-yānaṃ caiti || 08.3.46 ||

द्यूत-स्त्री-व्यसनयोः कैतव-व्यसनम् इति कौणपदन्तः ।। ०८.३.४७ ।।
dyūta-strī-vyasanayoḥ kaitava-vyasanam iti kauṇapadantaḥ || 08.3.47 ||

सातत्येन हि निशि प्रदीपे मातरि च मृतायां दीव्यत्येव कितवः ।। ०८.३.४८ ।।
sātatyena hi niśi pradīpe mātari ca mṛtāyāṃ dīvyatyeva kitavaḥ || 08.3.48 ||

कृच्छ्रे च प्रतिपृष्टः कुप्यति ।। ०८.३.४९ ।।
kṛcchre ca pratipṛṣṭaḥ kupyati || 08.3.49 ||

स्त्री-व्यसने तु स्नान-प्रतिकर्म-भोजन-भूमिषु भवत्येव धर्म-अर्थ-परिप्रश्नः ।। ०८.३.५० ।।
strī-vyasane tu snāna-pratikarma-bhojana-bhūmiṣu bhavatyeva dharma-artha-paripraśnaḥ || 08.3.50 ||

शक्या च स्त्री राजहिते-नियोक्तुम् । उपांशु-दण्डेन व्याधिना वा व्यावर्तयितुं अवस्रावयितुं वा इति ।। ०८.३.५१ ।।
śakyā ca strī rājahite-niyoktum | upāṃśu-daṇḍena vyādhinā vā vyāvartayituṃ avasrāvayituṃ vā iti || 08.3.51 ||

नैति कौटिल्यः ।। ०८.३.५२ ।।
naiti kauṭilyaḥ || 08.3.52 ||

सप्रत्यादेयं द्यूतं निष्प्रत्यादेयं स्त्री-व्यसनं ।। ०८.३.५३ ।।
sapratyādeyaṃ dyūtaṃ niṣpratyādeyaṃ strī-vyasanaṃ || 08.3.53 ||

अदर्शनं कार्य-निर्वेदः काल-अतिपातनादनर्थो धर्म-लोपश्च तन्त्र-दौर्बल्यं पान-अनुबन्धश्चैति ।। ०८.३.५४ ।।
adarśanaṃ kārya-nirvedaḥ kāla-atipātanādanartho dharma-lopaśca tantra-daurbalyaṃ pāna-anubandhaścaiti || 08.3.54 ||

स्त्री-पान-व्यसनयोः स्त्री-व्यसनम् इति वातव्याधिः ।। ०८.३.५५ ।।
strī-pāna-vyasanayoḥ strī-vyasanam iti vātavyādhiḥ || 08.3.55 ||

स्त्रीषु हि बालिश्यं अनेक-विधं निशान्त-प्रणिधौ व्याख्यातं ।। ०८.३.५६ ।।
strīṣu hi bāliśyaṃ aneka-vidhaṃ niśānta-praṇidhau vyākhyātaṃ || 08.3.56 ||

पाने तु शब्द-आदीनां इन्द्रिय-अर्थानां उपभोगः प्रीति-दानं परिजन-पूजनं कर्म-श्रम-वधश्च इति ।। ०८.३.५७ ।।
pāne tu śabda-ādīnāṃ indriya-arthānāṃ upabhogaḥ prīti-dānaṃ parijana-pūjanaṃ karma-śrama-vadhaśca iti || 08.3.57 ||

नैति कौटिल्यः ।। ०८.३.५८ ।।
naiti kauṭilyaḥ || 08.3.58 ||

स्त्री-व्यसने भवत्यपत्य-उत्पत्तिरात्म-रक्षणं चान्तर्-दारेषु । विपर्ययो वा बाह्येषु । अगम्येषु सर्व-उच्छित्तिः ।। ०८.३.५९ ।।
strī-vyasane bhavatyapatya-utpattirātma-rakṣaṇaṃ cāntar-dāreṣu | viparyayo vā bāhyeṣu | agamyeṣu sarva-ucchittiḥ || 08.3.59 ||

तदुभयं पान-व्यसने ।। ०८.३.६० ।।
tadubhayaṃ pāna-vyasane || 08.3.60 ||

पान-सम्पत् संज्ञा-नाशोअनुन्मत्तस्यौन्मत्तत्वं अप्रेतस्य प्रेतत्वं कौपीन-दर्शनं श्रुत-प्रज्ञा-प्राण-वित्त-मित्र-हानिः सद्भिर्वियोगोअनर्थ्य-सम्योगस्तन्त्री-गीत-नैपुण्येषु चार्थघ्नेषु प्रसङ्ग इति ।। ०८.३.६१ ।।
pāna-sampat saṃjñā-nāśoanunmattasyaunmattatvaṃ apretasya pretatvaṃ kaupīna-darśanaṃ śruta-prajñā-prāṇa-vitta-mitra-hāniḥ sadbhirviyogoanarthya-samyogastantrī-gīta-naipuṇyeṣu cārthaghneṣu prasaṅga iti || 08.3.61 ||

द्यूत-मद्ययोर्द्यूतं ।। ०८.३.६२ ।।
dyūta-madyayordyūtaṃ || 08.3.62 ||

एकेषां पण-निमित्तो जयः पराजयो वा प्राणिषु निश्चेतनेषु वा पक्ष-द्वैधेन प्रकृति-कोपं करोति ।। ०८.३.६३ ।।
ekeṣāṃ paṇa-nimitto jayaḥ parājayo vā prāṇiṣu niścetaneṣu vā pakṣa-dvaidhena prakṛti-kopaṃ karoti || 08.3.63 ||

विशेषतश्च संघानां संघ-धर्मिणां च राज-कुलानां द्यूत-निमित्तो भेदस्तन्-निमित्तो विनाश इत्यसत्-प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्र-दौर्बल्यादिति ।। ०८.३.६४ ।।
viśeṣataśca saṃghānāṃ saṃgha-dharmiṇāṃ ca rāja-kulānāṃ dyūta-nimitto bhedastan-nimitto vināśa ityasat-pragrahaḥ pāpiṣṭhatamo vyasanānāṃ tantra-daurbalyāditi || 08.3.64 ||

असतां प्रग्रहः कामः कोपश्चावग्रहः सतां । ।। ०८.३.६५अ ब ।।
asatāṃ pragrahaḥ kāmaḥ kopaścāvagrahaḥ satāṃ | || 08.3.65a ba ||

व्यसनं दोष-बाहुल्यादत्यन्तं उभयं मतं ।। ०८.३.६५च्द् ।।
vyasanaṃ doṣa-bāhulyādatyantaṃ ubhayaṃ mataṃ || 08.3.65cd ||

तस्मात्कोपं च कामं च व्यसन-आरम्भं आत्मवान् । ।। ०८.३.६६अ ब ।।
tasmātkopaṃ ca kāmaṃ ca vyasana-ārambhaṃ ātmavān | || 08.3.66a ba ||

परित्यजेन्मूल-हरं वृद्ध-सेवी जित-इन्द्रियः ।। ०८.३.६६च्द् ।।
parityajenmūla-haraṃ vṛddha-sevī jita-indriyaḥ || 08.3.66cd ||

दैव-पीडनं अग्निरुदकं व्याधिर्दुर्भिक्षं मरक इति ।। ०८.४.०१ ।।
daiva-pīḍanaṃ agnirudakaṃ vyādhirdurbhikṣaṃ maraka iti || 08.4.01 ||

अग्न्य्-उदकयोरग्नि-पीडनं अप्रतिकार्यं सर्व-दाहि च । शक्य-अपगमनं तार्य-आबाधं उदक-पीडनम् इत्याचार्याः ।। ०८.४.०२ ।।
agny-udakayoragni-pīḍanaṃ apratikāryaṃ sarva-dāhi ca | śakya-apagamanaṃ tārya-ābādhaṃ udaka-pīḍanam ityācāryāḥ || 08.4.02 ||

नैत्कौटिल्यः ।। ०८.४.०३ ।।
naitkauṭilyaḥ || 08.4.03 ||

अग्निर्ग्रामं अर्ध-ग्रामं वा दहति । उदक-वेगस्तु ग्राम-शत-प्रवाहीइति ।। ०८.४.०४ ।।
agnirgrāmaṃ ardha-grāmaṃ vā dahati | udaka-vegastu grāma-śata-pravāhīiti || 08.4.04 ||

व्याधि-दुर्भिक्षयोर्व्याधिः प्रेत-व्याधित-उपसृष्ट-परिचारक-व्यायाम-उपरोधेन कर्माण्युपहन्ति । दुर्भिक्षं पुनरकर्म-उपघाति हिरण्य-पशु-कर-दायि च इत्याचार्याः ।। ०८.४.०५ ।।
vyādhi-durbhikṣayorvyādhiḥ preta-vyādhita-upasṛṣṭa-paricāraka-vyāyāma-uparodhena karmāṇyupahanti | durbhikṣaṃ punarakarma-upaghāti hiraṇya-paśu-kara-dāyi ca ityācāryāḥ || 08.4.05 ||

नैति कौटिल्यः ।। ०८.४.०६ ।।
naiti kauṭilyaḥ || 08.4.06 ||

एक-देश-पीडनो व्याधिः शक्य-प्रतीकारश्च । सर्व-देश-पीडनं दुर्भिक्षं प्राणिनां अजीवनायैति ।। ०८.४.०७ ।।
eka-deśa-pīḍano vyādhiḥ śakya-pratīkāraśca | sarva-deśa-pīḍanaṃ durbhikṣaṃ prāṇināṃ ajīvanāyaiti || 08.4.07 ||

तेन मरको व्याख्यातः ।। ०८.४.०८ ।।
tena marako vyākhyātaḥ || 08.4.08 ||

क्षुद्रक-मुख्य-क्षययोः क्षुद्रक-क्षयः कर्मणां अयोग-क्षेमं करोति । मुख्य-क्षयः कर्म-अनुष्ठान-उपरोध-धर्मा इत्याचार्याः ।। ०८.४.०९ ।।
kṣudraka-mukhya-kṣayayoḥ kṣudraka-kṣayaḥ karmaṇāṃ ayoga-kṣemaṃ karoti | mukhya-kṣayaḥ karma-anuṣṭhāna-uparodha-dharmā ityācāryāḥ || 08.4.09 ||

नैति कौटिल्यः ।। ०८.४.१० ।।
naiti kauṭilyaḥ || 08.4.10 ||

शक्यः क्षुद्रक-क्षयः प्रतिसंधातुं बाहुल्यात्क्षुद्रकाणाम् । न मुख्य-क्षयः ।। ०८.४.११ ।।
śakyaḥ kṣudraka-kṣayaḥ pratisaṃdhātuṃ bāhulyātkṣudrakāṇām | na mukhya-kṣayaḥ || 08.4.11 ||

सहस्रेषु हि मुख्यो भवत्येको न वा सत्त्व-प्रज्ञा-आधिक्यात्तद्-आश्रयत्वात्क्षुद्रकाणां इति ।। ०८.४.१२ ।।
sahasreṣu hi mukhyo bhavatyeko na vā sattva-prajñā-ādhikyāttad-āśrayatvātkṣudrakāṇāṃ iti || 08.4.12 ||

स्व-चक्र-पर-चक्रयोः स्व-चक्रं अतिमात्राभ्यां दण्ड-कराभ्यां पीडयत्यशक्यं च वारयितुम् । पर-चक्रं तु शक्यं प्रैयोद्धुं उपसारेण संधिना वा मोक्षयितुम् इत्याचार्याः ।। ०८.४.१३ ।।
sva-cakra-para-cakrayoḥ sva-cakraṃ atimātrābhyāṃ daṇḍa-karābhyāṃ pīḍayatyaśakyaṃ ca vārayitum | para-cakraṃ tu śakyaṃ praiyoddhuṃ upasāreṇa saṃdhinā vā mokṣayitum ityācāryāḥ || 08.4.13 ||

नैति कौटिल्यः ।। ०८.४.१४ ।।
naiti kauṭilyaḥ || 08.4.14 ||

स्व-चक्र-पीडनं प्रकृति-पुरुष-मुख्य-उपग्रह-विघाताभ्यां शक्यते वारयितुं एक-देशं वा पीडयति । सर्व-देश-पीडनं तु पर-चक्रं विलोप-घात-दाह-विध्वंसन-अपवाहनैः पीडयतिइति ।। ०८.४.१५ ।।
sva-cakra-pīḍanaṃ prakṛti-puruṣa-mukhya-upagraha-vighātābhyāṃ śakyate vārayituṃ eka-deśaṃ vā pīḍayati | sarva-deśa-pīḍanaṃ tu para-cakraṃ vilopa-ghāta-dāha-vidhvaṃsana-apavāhanaiḥ pīḍayatiiti || 08.4.15 ||

प्रकृति-राज-विवादयोः प्रकृइति-विवादः प्रकृतीनां भेदकः पर-अभियोगानावहति । राज-विवादस्तु प्रकृतीनां द्वि-गुण-भक्त-वेतन-परिहार-करो भवति इत्याचार्याः ।। ०८.४.१६ ।।
prakṛti-rāja-vivādayoḥ prakṛiti-vivādaḥ prakṛtīnāṃ bhedakaḥ para-abhiyogānāvahati | rāja-vivādastu prakṛtīnāṃ dvi-guṇa-bhakta-vetana-parihāra-karo bhavati ityācāryāḥ || 08.4.16 ||

नैति कौटिल्यः ।। ०८.४.१७ ।।
naiti kauṭilyaḥ || 08.4.17 ||

शक्यः प्रकृति-विवादः प्रकृति-मुख्य-उपग्रहेण कलह-स्थान-अपनयनेन वा वारयितुं ।। ०८.४.१८ ।।
śakyaḥ prakṛti-vivādaḥ prakṛti-mukhya-upagraheṇa kalaha-sthāna-apanayanena vā vārayituṃ || 08.4.18 ||

विवदमानास्तु प्रकृतयः परस्पर-संघर्षेणौपकुर्वन्ति ।। ०८.४.१९ ।।
vivadamānāstu prakṛtayaḥ paraspara-saṃgharṣeṇaupakurvanti || 08.4.19 ||

राज-विवादस्तु पीडन-उच्छेदनाय प्रकृतीनां द्वि-गुण-व्यायाम-साध्य इति ।। ०८.४.२० ।।
rāja-vivādastu pīḍana-ucchedanāya prakṛtīnāṃ dvi-guṇa-vyāyāma-sādhya iti || 08.4.20 ||

देश-राज-विहारयोर्देश-विहारस्त्रैकाल्येन कर्म-फल-उपघातं करोति । राज-विहारस्तु कारु-शिल्पि-कुशीलव-वाग्-जीवन-रूप-आजीवा-वैदेहक-उपकारं करोति इत्याचार्याः ।। ०८.४.२१ ।।
deśa-rāja-vihārayordeśa-vihārastraikālyena karma-phala-upaghātaṃ karoti | rāja-vihārastu kāru-śilpi-kuśīlava-vāg-jīvana-rūpa-ājīvā-vaidehaka-upakāraṃ karoti ityācāryāḥ || 08.4.21 ||

नैति कौटिल्यः ।। ०८.४.२२ ।।
naiti kauṭilyaḥ || 08.4.22 ||

देश-विहारः कर्म-श्रमं अवधा-अर्थं अल्पं भक्षयति भक्षयित्वा च भूयः कर्मसु योगं गच्छति । राज-विहारस्तु स्वयं वल्लभैश्च स्वयं-ग्राह-प्रणय-पण्य-अगार-कार्य-उपग्रहैः पीडयतिइति ।। ०८.४.२३ ।।
deśa-vihāraḥ karma-śramaṃ avadhā-arthaṃ alpaṃ bhakṣayati bhakṣayitvā ca bhūyaḥ karmasu yogaṃ gacchati | rāja-vihārastu svayaṃ vallabhaiśca svayaṃ-grāha-praṇaya-paṇya-agāra-kārya-upagrahaiḥ pīḍayatiiti || 08.4.23 ||

सुभगा-कुमारयोः कुमारः स्वयं वल्लभैश्च स्वयं-ग्राह-प्रणय-पण्य-अगार-कार्य-उपग्रहैः पीडयति । सुभगा विलास-उपभोगेन इत्याचार्याः ।। ०८.४.२४ ।।
subhagā-kumārayoḥ kumāraḥ svayaṃ vallabhaiśca svayaṃ-grāha-praṇaya-paṇya-agāra-kārya-upagrahaiḥ pīḍayati | subhagā vilāsa-upabhogena ityācāryāḥ || 08.4.24 ||

नैति कौटिल्यः ।। ०८.४.२५ ।।
naiti kauṭilyaḥ || 08.4.25 ||

शक्यः कुमारो मन्त्रि-पुरोहिताभ्यां वारयितुम् । न सुभगा बालिश्यादनर्थ्य-जन-सम्योगाच्चैति ।। ०८.४.२६ ।।
śakyaḥ kumāro mantri-purohitābhyāṃ vārayitum | na subhagā bāliśyādanarthya-jana-samyogāccaiti || 08.4.26 ||

श्रेणी-मुख्ययोः श्रेणी बाहुल्यादनवग्रहा स्तेय-साहसाभ्यां पीडयति । मुख्यः कार्य-अनुग्रह-विघाताभ्याम् इत्याचार्याः ।। ०८.४.२७ ।।
śreṇī-mukhyayoḥ śreṇī bāhulyādanavagrahā steya-sāhasābhyāṃ pīḍayati | mukhyaḥ kārya-anugraha-vighātābhyām ityācāryāḥ || 08.4.27 ||

नैति कौटिल्यः ।। ०८.४.२८ ।।
naiti kauṭilyaḥ || 08.4.28 ||

सुव्यावर्त्या श्रेणी समान-शील-व्यसनत्वात् । श्रेणी-मुख्य-एक-देश-उपग्रहेण वा ।। ०८.४.२९ ।।
suvyāvartyā śreṇī samāna-śīla-vyasanatvāt | śreṇī-mukhya-eka-deśa-upagraheṇa vā || 08.4.29 ||

स्तम्भ-युक्तो मुख्यः पर-प्राण-द्रव्य-उपघाताभ्यां पीडयतिइति ।। ०८.४.३० ।।
stambha-yukto mukhyaḥ para-prāṇa-dravya-upaghātābhyāṃ pīḍayatiiti || 08.4.30 ||

सम्निधातृ-समाहर्त्रोः सम्निधाता कृत-विदूषण-अत्ययाभ्यां पीडयति । समाहर्ता करण-अधिष्ठितः प्रदिष्ट-फल-उपभोगी भवति इत्याचार्याः ।। ०८.४.३१ ।।
samnidhātṛ-samāhartroḥ samnidhātā kṛta-vidūṣaṇa-atyayābhyāṃ pīḍayati | samāhartā karaṇa-adhiṣṭhitaḥ pradiṣṭa-phala-upabhogī bhavati ityācāryāḥ || 08.4.31 ||

नैति कौटिल्यः ।। ०८.४.३२ ।।
naiti kauṭilyaḥ || 08.4.32 ||

सम्निधाता कृत-अवस्थं अन्यैः कोश-प्रवेश्यं प्रतिगृह्णाति । समाहर्ता तु पूर्वं अर्थं आत्मनः कृत्वा पश्चाद्राज-अर्थं करोति प्रणाशयति वा । पर-स्व-आदाने च स्व-प्रत्ययश्चरतिइति ।। ०८.४.३३ ।।
samnidhātā kṛta-avasthaṃ anyaiḥ kośa-praveśyaṃ pratigṛhṇāti | samāhartā tu pūrvaṃ arthaṃ ātmanaḥ kṛtvā paścādrāja-arthaṃ karoti praṇāśayati vā | para-sva-ādāne ca sva-pratyayaścaratiiti || 08.4.33 ||

अन्त-पाल-वैदेहकयोरन्त-पालश्चोर-प्रसर्ग-देय-अत्यादानाभ्यां वणिक्-पथं पीडयति । वैदेहकास्तु पण्य--प्रतिपण्य-अनुग्रहैः प्रसाधयन्ति इत्याचार्याः ।। ०८.४.३४ ।।
anta-pāla-vaidehakayoranta-pālaścora-prasarga-deya-atyādānābhyāṃ vaṇik-pathaṃ pīḍayati | vaidehakāstu paṇya--pratipaṇya-anugrahaiḥ prasādhayanti ityācāryāḥ || 08.4.34 ||

नैति कौटिल्यः ।। ०८.४.३५ ।।
naiti kauṭilyaḥ || 08.4.35 ||

अन्त-पालः पण्य-सम्पात-अनुग्रहेण वर्तयति । वैदेहकास्तु सम्भूय पण्यानां उत्कर्ष-अपकर्षं कुर्वाणाः पणे पण-शतं कुम्भे कुम्भ-शतं इत्याजीवन्ति ।। ०८.४.३६ ।।
anta-pālaḥ paṇya-sampāta-anugraheṇa vartayati | vaidehakāstu sambhūya paṇyānāṃ utkarṣa-apakarṣaṃ kurvāṇāḥ paṇe paṇa-śataṃ kumbhe kumbha-śataṃ ityājīvanti || 08.4.36 ||

अभिजात-उपरुद्धा भूमिः पशु-व्रज-उपरुद्धा वाइति "अभिजात-उपरुद्धा भूमिः महा-फलाअप्यायुधीय-उपकारिणी न क्षमा मोक्षयितुं व्यसन-आबाध-भयात् । पशु-व्रज-उपरुद्धा तु कृषि-योग्या क्षमा मोक्षयितुं ।। ०८.४.३७ ।।
abhijāta-uparuddhā bhūmiḥ paśu-vraja-uparuddhā vāiti "abhijāta-uparuddhā bhūmiḥ mahā-phalāapyāyudhīya-upakāriṇī na kṣamā mokṣayituṃ vyasana-ābādha-bhayāt | paśu-vraja-uparuddhā tu kṛṣi-yogyā kṣamā mokṣayituṃ || 08.4.37 ||

विवीतं हि क्षेत्रेण बाध्यते" इत्याचार्याः ।। ०८.४.३८ ।।
vivītaṃ hi kṣetreṇa bādhyate" ityācāryāḥ || 08.4.38 ||

Navamo-Adhikarana

Collapse

विजिगीषुरात्मनः परस्य च बल-अबलं शक्ति-देश-काल-यात्रा-काल-बल-समुद्दान-काल-पश्चात्-कोप-क्षय-व्यय-लाभ-आपदां ज्ञात्वा विशिष्ट-बलो यायात् । अन्यथाआसीत ।। ०९.१.०१ ।।
vijigīṣurātmanaḥ parasya ca bala-abalaṃ śakti-deśa-kāla-yātrā-kāla-bala-samuddāna-kāla-paścāt-kopa-kṣaya-vyaya-lābha-āpadāṃ jñātvā viśiṣṭa-balo yāyāt | anyathāāsīta || 09.1.01 ||

उत्साह-प्रभावयोरुत्साहः श्रेयान् ।। ०९.१.०२ ।।
utsāha-prabhāvayorutsāhaḥ śreyān || 09.1.02 ||

स्वयं हि राजा शूरो बलवानरोगः कृत-अस्त्रो दण्ड-द्वितीयोअपि शक्तः प्रभाववन्तं राजानं जेतुं ।। ०९.१.०३ ।।
svayaṃ hi rājā śūro balavānarogaḥ kṛta-astro daṇḍa-dvitīyoapi śaktaḥ prabhāvavantaṃ rājānaṃ jetuṃ || 09.1.03 ||

अल्पोअपि चास्य दण्डस्तेजसा कृत्य-करो भवति ।। ०९.१.०४ ।।
alpoapi cāsya daṇḍastejasā kṛtya-karo bhavati || 09.1.04 ||

निरुत्साहस्तु प्रभाववान्राजा विक्रम-अभिपन्नो नश्यति इत्याचार्याः ।। ०९.१.०५ ।।
nirutsāhastu prabhāvavānrājā vikrama-abhipanno naśyati ityācāryāḥ || 09.1.05 ||

नैति कौटिल्यः ।। ०९.१.०६ ।।
naiti kauṭilyaḥ || 09.1.06 ||

प्रभाववानुत्साहवन्तं राजानं प्रभावेनातिसंधत्ते तद्-विशिष्टं अन्यं राजानं आवाह्य भृत्वा क्रीत्वा प्रवीर-पुरुषान् ।। ०९.१.०७ ।।
prabhāvavānutsāhavantaṃ rājānaṃ prabhāvenātisaṃdhatte tad-viśiṣṭaṃ anyaṃ rājānaṃ āvāhya bhṛtvā krītvā pravīra-puruṣān || 09.1.07 ||

प्रभूत-प्रभाव-हय-हस्ति-रथ-उपकरण-सम्पन्नश्चास्य दण्डः सर्वत्राप्रतिहतश्चरति ।। ०९.१.०८ ।।
prabhūta-prabhāva-haya-hasti-ratha-upakaraṇa-sampannaścāsya daṇḍaḥ sarvatrāpratihataścarati || 09.1.08 ||

उत्साहवतश्च प्रभाववन्तो जित्वा क्रीत्वा च स्त्रियो बालाः पङ्गवोअन्धाश्च पृथिवीं जिग्युरिति ।। ०९.१.०९ ।।
utsāhavataśca prabhāvavanto jitvā krītvā ca striyo bālāḥ paṅgavoandhāśca pṛthivīṃ jigyuriti || 09.1.09 ||

प्रभाव-मन्त्रयोः प्रभावः श्रेयान् ।। ०९.१.१० ।।
prabhāva-mantrayoḥ prabhāvaḥ śreyān || 09.1.10 ||

मन्त्र-शक्ति-सम्पन्नो हि वन्ध्य-बुद्धिरप्रभावो भवति ।। ०९.१.११ ।।
mantra-śakti-sampanno hi vandhya-buddhiraprabhāvo bhavati || 09.1.11 ||

मन्त्र-कर्म चास्य निश्चितं अप्रभावो गर्भ-धान्यं अवृष्टिरिवौपहन्ति इत्याचार्याः ।। ०९.१.१२ ।।
mantra-karma cāsya niścitaṃ aprabhāvo garbha-dhānyaṃ avṛṣṭirivaupahanti ityācāryāḥ || 09.1.12 ||

नैति कौटिल्यः ।। ०९.१.१३ ।।
naiti kauṭilyaḥ || 09.1.13 ||

मन्त्र-शक्तिः श्रेयसी ।। ०९.१.१४ ।।
mantra-śaktiḥ śreyasī || 09.1.14 ||

प्रज्ञा-शास्त्र-चक्षुर्हि राजाअल्पेनापि प्रयत्नेन मन्त्रं आधातुं शक्तः परानुत्साह-प्रभाववतश्च साम-आदिभिर्योग-उपनिषद्भ्यां चातिसंधातुं ।। ०९.१.१५ ।।
prajñā-śāstra-cakṣurhi rājāalpenāpi prayatnena mantraṃ ādhātuṃ śaktaḥ parānutsāha-prabhāvavataśca sāma-ādibhiryoga-upaniṣadbhyāṃ cātisaṃdhātuṃ || 09.1.15 ||

एवं उत्साह-प्रभाव-मन्त्र-शक्तीनां उत्तर-उत्तर-अधिकोअतिसंधत्ते ।। ०९.१.१६ ।।
evaṃ utsāha-prabhāva-mantra-śaktīnāṃ uttara-uttara-adhikoatisaṃdhatte || 09.1.16 ||

देशः पृथिवी ।। ०९.१.१७ ।।
deśaḥ pṛthivī || 09.1.17 ||

तस्यां हिमवत्-समुद्र-अन्तरं उदीचीनं योजन-सहस्र-परिमाणं तिर्यक्चक्र-वर्ति-क्षेत्रं ।। ०९.१.१८ ।।
tasyāṃ himavat-samudra-antaraṃ udīcīnaṃ yojana-sahasra-parimāṇaṃ tiryakcakra-varti-kṣetraṃ || 09.1.18 ||

तत्रारण्यो ग्राम्यः पर्वत औदको भौमः समो विषम इति विशेषाः ।। ०९.१.१९ ।।
tatrāraṇyo grāmyaḥ parvata audako bhaumaḥ samo viṣama iti viśeṣāḥ || 09.1.19 ||

तेषु यथा-स्व-बल-वृद्धि-करं कर्म प्रयुञ्जीत ।। ०९.१.२० ।।
teṣu yathā-sva-bala-vṛddhi-karaṃ karma prayuñjīta || 09.1.20 ||

यत्र-आत्मनः सैन्य-व्यायामानां भूमिः । अभूमिः परस्य । स उत्तमो देशः । विपरीतोअधमः । साधारणो मध्यमः ।। ०९.१.२१ ।।
yatra-ātmanaḥ sainya-vyāyāmānāṃ bhūmiḥ | abhūmiḥ parasya | sa uttamo deśaḥ | viparītoadhamaḥ | sādhāraṇo madhyamaḥ || 09.1.21 ||

कालः शीत-उष्ण-वर्ष-आत्मा ।। ०९.१.२२ ।।
kālaḥ śīta-uṣṇa-varṣa-ātmā || 09.1.22 ||

तस्य रात्रिरहः पक्षो मास ऋतुरयनं संवत्सरो युगं इति विशेषाः ।। ०९.१.२३ ।।
tasya rātrirahaḥ pakṣo māsa ṛturayanaṃ saṃvatsaro yugaṃ iti viśeṣāḥ || 09.1.23 ||

तेषु यथा-स्व-बल-वृद्धि-करं कर्म-प्रयुञ्जीत ।। ०९.१.२४ ।।
teṣu yathā-sva-bala-vṛddhi-karaṃ karma-prayuñjīta || 09.1.24 ||

यत्र-आत्मनः सैन्य-व्यायामानां ऋतुः अनृतुः परस्य । स उत्तमः कालः । विपरीतोअधमः । साधारणो मध्यमः ।। ०९.१.२५ ।।
yatra-ātmanaḥ sainya-vyāyāmānāṃ ṛtuḥ anṛtuḥ parasya | sa uttamaḥ kālaḥ | viparītoadhamaḥ | sādhāraṇo madhyamaḥ || 09.1.25 ||

शक्ति-देश-कालानां तु शक्तिः श्रेयसी इत्याचार्याः ।। ०९.१.२६ ।।
śakti-deśa-kālānāṃ tu śaktiḥ śreyasī ityācāryāḥ || 09.1.26 ||

शक्तिमान्हि निम्न-स्थलवतो देशस्य शीत-उष्ण-वर्षवतश्च कालस्य शक्तः प्रतीकारे भवति ।। ०९.१.२७ ।।
śaktimānhi nimna-sthalavato deśasya śīta-uṣṇa-varṣavataśca kālasya śaktaḥ pratīkāre bhavati || 09.1.27 ||

देशः श्रेयान् इत्येके ।। ०९.१.२८ ।।
deśaḥ śreyān ityeke || 09.1.28 ||

स्थल-गतो हि श्वा नक्रं विकर्षति । निम्न-गतो नक्रः श्वानम् इति ।। ०९.१.२९ ।।
sthala-gato hi śvā nakraṃ vikarṣati | nimna-gato nakraḥ śvānam iti || 09.1.29 ||

कालः श्रेयान् इत्येके ।। ०९.१.३० ।।
kālaḥ śreyān ityeke || 09.1.30 ||

दिवा काकः कौशिकं हन्ति । रात्रौ कौशिकः काकम् इति ।। ०९.१.३१ ।।
divā kākaḥ kauśikaṃ hanti | rātrau kauśikaḥ kākam iti || 09.1.31 ||

नैति कौटिल्यः ।। ०९.१.३२ ।।
naiti kauṭilyaḥ || 09.1.32 ||

परस्पर-साधका हि शक्ति-देश-कालाः ।। ०९.१.३३ ।।
paraspara-sādhakā hi śakti-deśa-kālāḥ || 09.1.33 ||

तैरभ्युच्चितस्तृतीयं चतुर्थं वा दण्डस्यांशं मूले पार्ष्ण्यां प्रत्यन्त-अटवीषु च रक्षा विधाय कार्य-साधन-सहं कोश-दण्डं चऽदाय क्षीण-पुराण-भक्तं अगृहीत-नव-भक्तं असंस्कृत-दुर्गम-मित्रं वार्षिकं चास्य सस्यं हैमनं च मुष्टिं उपहन्तुं मार्गशीर्षीं यात्रां यायात् ।। ०९.१.३४ ।।
tairabhyuccitastṛtīyaṃ caturthaṃ vā daṇḍasyāṃśaṃ mūle pārṣṇyāṃ pratyanta-aṭavīṣu ca rakṣā vidhāya kārya-sādhana-sahaṃ kośa-daṇḍaṃ ca'dāya kṣīṇa-purāṇa-bhaktaṃ agṛhīta-nava-bhaktaṃ asaṃskṛta-durgama-mitraṃ vārṣikaṃ cāsya sasyaṃ haimanaṃ ca muṣṭiṃ upahantuṃ mārgaśīrṣīṃ yātrāṃ yāyāt || 09.1.34 ||

हैमानं चास्य सस्यं वासन्तिकं च मुष्टिं उपहन्तुं चैत्रीं यात्रां यायात् ।। ०९.१.३५ ।।
haimānaṃ cāsya sasyaṃ vāsantikaṃ ca muṣṭiṃ upahantuṃ caitrīṃ yātrāṃ yāyāt || 09.1.35 ||

क्षीण-कृण-काष्ठ-उदकं असंस्कृत-दुर्गम-मित्रं वासन्तिकं चास्य सस्यं वार्षिकीं च मुष्टिं उपहन्तुं ज्येष्ठामूलीयां यात्रां यायात् ।। ०९.१.३६ ।।
kṣīṇa-kṛṇa-kāṣṭha-udakaṃ asaṃskṛta-durgama-mitraṃ vāsantikaṃ cāsya sasyaṃ vārṣikīṃ ca muṣṭiṃ upahantuṃ jyeṣṭhāmūlīyāṃ yātrāṃ yāyāt || 09.1.36 ||

अत्युष्णं अल्प-यवस-इन्धन-उदकं वा देशं हेमन्ते यायात् ।। ०९.१.३७ ।।
atyuṣṇaṃ alpa-yavasa-indhana-udakaṃ vā deśaṃ hemante yāyāt || 09.1.37 ||

तुषार-दुर्दिनं अगाध-निम्न-प्रायं गहन-तृण-वृक्षं वा देशं ग्रीष्मे यायात् ।। ०९.१.३८ ।।
tuṣāra-durdinaṃ agādha-nimna-prāyaṃ gahana-tṛṇa-vṛkṣaṃ vā deśaṃ grīṣme yāyāt || 09.1.38 ||

स्व-सैन्य-व्यायाम-योग्यं परस्यायोग्यं वर्षति यायात् ।। ०९.१.३९ ।।
sva-sainya-vyāyāma-yogyaṃ parasyāyogyaṃ varṣati yāyāt || 09.1.39 ||

मार्गशीर्षीं तैषीं चान्तरेण दीर्घ-कालां यात्रां यायात् । चैत्रीं वैशाखीं चान्तरेण मध्यम-कालाम् । ज्येष्ठामूलीयां आषाढीं चान्तरेण ह्रस्व-कालाम् । उपोषिष्यन्व्यसने चतुर्थीं ।। ०९.१.४० ।।
mārgaśīrṣīṃ taiṣīṃ cāntareṇa dīrgha-kālāṃ yātrāṃ yāyāt | caitrīṃ vaiśākhīṃ cāntareṇa madhyama-kālām | jyeṣṭhāmūlīyāṃ āṣāḍhīṃ cāntareṇa hrasva-kālām | upoṣiṣyanvyasane caturthīṃ || 09.1.40 ||

व्यसन-अभियानं विगृह्य-याने व्याख्यातं ।। ०९.१.४१ ।।
vyasana-abhiyānaṃ vigṛhya-yāne vyākhyātaṃ || 09.1.41 ||

प्रायशश्चऽचार्याः "पर-व्यसने यातव्यम्" इत्युपदिशन्ति ।। ०९.१.४२ ।।
prāyaśaśca'cāryāḥ "para-vyasane yātavyam" ityupadiśanti || 09.1.42 ||

शक्त्य्-उदये यातव्यं अनैकान्न्तिकत्वाद्व्यसनानां इति कौटिल्यः ।। ०९.१.४३ ।।
śakty-udaye yātavyaṃ anaikānntikatvādvyasanānāṃ iti kauṭilyaḥ || 09.1.43 ||

यदा वा प्रयातः कर्शयितुं उच्छेतुं वा शक्नुयादमित्रं तदा यायात् ।। ०९.१.४४ ।।
yadā vā prayātaḥ karśayituṃ ucchetuṃ vā śaknuyādamitraṃ tadā yāyāt || 09.1.44 ||

अत्युष्ण-उपक्षीणे काले हस्ति-बल-प्रायो यायात् ।। ०९.१.४५ ।।
atyuṣṇa-upakṣīṇe kāle hasti-bala-prāyo yāyāt || 09.1.45 ||

हस्तिनो ह्यन्तः-स्वेदाः कुष्ठिनो भवन्ति ।। ०९.१.४६ ।।
hastino hyantaḥ-svedāḥ kuṣṭhino bhavanti || 09.1.46 ||

अनवगाहमानास्तोयं अपिबन्तश्चान्तर्-अवक्षाराच्चान्धी-भवन्ति ।। ०९.१.४७ ।।
anavagāhamānāstoyaṃ apibantaścāntar-avakṣārāccāndhī-bhavanti || 09.1.47 ||

तस्मात्प्रभूत-उदके देशे वर्षति च हस्ति-बल-प्रायो यायात् ।। ०९.१.४८ ।।
tasmātprabhūta-udake deśe varṣati ca hasti-bala-prāyo yāyāt || 09.1.48 ||

विपर्यये खर-उष्ट्र-अश्व-बल-प्रायो देशं अल्प-वर्ष-पङ्कं ।। ०९.१.४९ ।।
viparyaye khara-uṣṭra-aśva-bala-prāyo deśaṃ alpa-varṣa-paṅkaṃ || 09.1.49 ||

वर्षति मरु-प्रायं चतुर्-अङ्ग-बलो यायात् ।। ०९.१.५० ।।
varṣati maru-prāyaṃ catur-aṅga-balo yāyāt || 09.1.50 ||

सम-विषम-निम्न-स्थल-ह्रस्व-दीर्घ-वशेन वाअध्वनो यात्रां विभजेत् ।। ०९.१.५१ ।।
sama-viṣama-nimna-sthala-hrasva-dīrgha-vaśena vāadhvano yātrāṃ vibhajet || 09.1.51 ||

सर्वा वा ह्रस्व-कालाः स्युर्यातव्याः कार्य-लाघवात् । ।। ०९.१.५२अ ब ।।
sarvā vā hrasva-kālāḥ syuryātavyāḥ kārya-lāghavāt | || 09.1.52a ba ||

दीर्घाः कार्य-गुरुत्वाद्वा वर्षा-वासः परत्र च ।। ०९.१.५२च्द् ।।
dīrghāḥ kārya-gurutvādvā varṣā-vāsaḥ paratra ca || 09.1.52cd ||

मौल-भृतक-श्रेणी-मित्र-अमित्र-अटवी-बलानां समुद्दान-कालाः ।। ०९.२.०१ ।।
maula-bhṛtaka-śreṇī-mitra-amitra-aṭavī-balānāṃ samuddāna-kālāḥ || 09.2.01 ||

मूल-रक्षणादतिरिक्तं मौल-बलम् । अत्यावाप-युक्ता वा मौला मूले विकुर्वीरन् । बहुल-अनुरक्त-मौल-बलः सार-बलो वा प्रतियोद्धा । व्यायामेन योद्धव्यम् । प्रकृष्टेअध्वनि काले वा क्षय-व्यय-सहत्वान्मौलानाम् । बहुल-अनुरक्त-सम्पाते च यातव्यस्यौपजाप-भयादन्य-सैन्यानां भृत-आदीनां अविश्वासे । बल-क्षये वा सर्व-सैन्यानां इति मौल-बल-कालः ।। ०९.२.०२ ।।
mūla-rakṣaṇādatiriktaṃ maula-balam | atyāvāpa-yuktā vā maulā mūle vikurvīran | bahula-anurakta-maula-balaḥ sāra-balo vā pratiyoddhā | vyāyāmena yoddhavyam | prakṛṣṭeadhvani kāle vā kṣaya-vyaya-sahatvānmaulānām | bahula-anurakta-sampāte ca yātavyasyaupajāpa-bhayādanya-sainyānāṃ bhṛta-ādīnāṃ aviśvāse | bala-kṣaye vā sarva-sainyānāṃ iti maula-bala-kālaḥ || 09.2.02 ||

प्रभूतं मे भृत-बलं अल्पं च मौल-बलम्ण् "परस्याल्पं विरक्तं वा मौल-बलम् । फल्गु-प्रायं असारं वा भृत-सैन्यम्ण्" "मन्त्रेण योद्धव्यं अल्प-व्यायामेनण्" "ह्रस्वो देशः कालो वा तनु-क्षय-व्ययह्ण्" "अल्प-आवापं शान्त-उपजापं विश्वस्तं वा मे सैन्यम्ण्" "परस्याल्पः प्रसारो हन्तव्यह्ण्" इति भृत-बल-कालः ।। ०९.२.०३ ।।
prabhūtaṃ me bhṛta-balaṃ alpaṃ ca maula-balamṇ "parasyālpaṃ viraktaṃ vā maula-balam | phalgu-prāyaṃ asāraṃ vā bhṛta-sainyamṇ" "mantreṇa yoddhavyaṃ alpa-vyāyāmenaṇ" "hrasvo deśaḥ kālo vā tanu-kṣaya-vyayahṇ" "alpa-āvāpaṃ śānta-upajāpaṃ viśvastaṃ vā me sainyamṇ" "parasyālpaḥ prasāro hantavyahṇ" iti bhṛta-bala-kālaḥ || 09.2.03 ||

प्रभूतं मे श्रेणी-बलम् । शक्यं मूले यात्रायां चऽधातुम्ण् ह्रस्वः प्रवासः । श्रेणी-बल-प्रायः प्रतियोद्धा मन्त्र-व्यायामाभ्यां प्रतियोद्धु-कामः । दण्ड-बल-व्यवहारः इति श्रेणी-बल-कालः ।। ०९.२.०४ ।।
prabhūtaṃ me śreṇī-balam | śakyaṃ mūle yātrāyāṃ ca'dhātumṇ hrasvaḥ pravāsaḥ | śreṇī-bala-prāyaḥ pratiyoddhā mantra-vyāyāmābhyāṃ pratiyoddhu-kāmaḥ | daṇḍa-bala-vyavahāraḥ iti śreṇī-bala-kālaḥ || 09.2.04 ||

प्रभूतं मे मित्र-बलं शक्यं मूले यात्रायां चऽधातुम्ण् "अल्पः प्रवासो मन्त्र-युद्धाच्च भूयो व्यायाम-युद्धम्ण्" "मित्र-बलेन वा पूर्वं अटवीं नगर-स्थानं आसारं वा योधयित्वा पश्चात्स्व-बलेन योद्धयिष्यामिण्" "मित्र-साधारणं वा मे कार्यम्ण्" "मित्र-आयत्ता वा मे कार्य-सिद्धिह्ण्" "आसन्नं अनुग्राह्यं वा मे मित्रम्ण्" "अत्यावापं वाअस्य सादयिष्यामि" इति मित्र-बल-कालः ।। ०९.२.०५ ।।
prabhūtaṃ me mitra-balaṃ śakyaṃ mūle yātrāyāṃ ca'dhātumṇ "alpaḥ pravāso mantra-yuddhācca bhūyo vyāyāma-yuddhamṇ" "mitra-balena vā pūrvaṃ aṭavīṃ nagara-sthānaṃ āsāraṃ vā yodhayitvā paścātsva-balena yoddhayiṣyāmiṇ" "mitra-sādhāraṇaṃ vā me kāryamṇ" "mitra-āyattā vā me kārya-siddhihṇ" "āsannaṃ anugrāhyaṃ vā me mitramṇ" "atyāvāpaṃ vāasya sādayiṣyāmi" iti mitra-bala-kālaḥ || 09.2.05 ||

प्रभूतं मे शत्रु-बलम् । शत्रु-बलेन योधयिष्यामि नगर-स्थानं अटवीं वा । तत्र मे श्व-वराहयोः कलहे चण्डालस्यैवान्यतर-सिद्धिर्भविष्यतिण् "आसाराणां अटवीनां वा कण्टक-मर्दनं एतत्करिष्यामिण्" अत्युपचितं वा कोप-भयान्नित्यं आसन्नं अरि-बलं वासयेद् । अन्यत्र-अभ्यन्तर-कोप-शङ्कायाः शत्रु-युद्ध-अवर-युद्ध-कालश्च इत्यमित्र-बल-कालः ।। ०९.२.०६ ।।
prabhūtaṃ me śatru-balam | śatru-balena yodhayiṣyāmi nagara-sthānaṃ aṭavīṃ vā | tatra me śva-varāhayoḥ kalahe caṇḍālasyaivānyatara-siddhirbhaviṣyatiṇ "āsārāṇāṃ aṭavīnāṃ vā kaṇṭaka-mardanaṃ etatkariṣyāmiṇ" atyupacitaṃ vā kopa-bhayānnityaṃ āsannaṃ ari-balaṃ vāsayed | anyatra-abhyantara-kopa-śaṅkāyāḥ śatru-yuddha-avara-yuddha-kālaśca ityamitra-bala-kālaḥ || 09.2.06 ||

तेनाटवी-बल-कालो व्याख्यातः ।। ०९.२.०७ ।।
tenāṭavī-bala-kālo vyākhyātaḥ || 09.2.07 ||

मार्ग-आदेशिकम् । पर-भूमि-योग्यम् । अरि-युद्ध-प्रतिलोमम् । अटवी-बल-प्रायः शत्रुर्वा । "बिल्वं बिल्वेन हन्यताम्ण्" अल्पः प्रसारो हन्तव्यः इत्यटवी-बल-कालः ।। ०९.२.०८ ।।
mārga-ādeśikam | para-bhūmi-yogyam | ari-yuddha-pratilomam | aṭavī-bala-prāyaḥ śatrurvā | "bilvaṃ bilvena hanyatāmṇ" alpaḥ prasāro hantavyaḥ ityaṭavī-bala-kālaḥ || 09.2.08 ||

सैन्यं अनेकं अनेकस्थं उक्तं अनुक्तं वा विलोप-अर्थं यदुत्तिष्ठति तदौत्साहिकं अभक्त-वेतनं विलोप-विष्टि-प्रताप-करं भेद्यं परेषाम् । अभेद्यं तुल्य-देश-जाति-शिल्प-प्रायं संहतं महत् [इति बल-उपादान-कालाह्] ।। ०९.२.०९ ।।
sainyaṃ anekaṃ anekasthaṃ uktaṃ anuktaṃ vā vilopa-arthaṃ yaduttiṣṭhati tadautsāhikaṃ abhakta-vetanaṃ vilopa-viṣṭi-pratāpa-karaṃ bhedyaṃ pareṣām | abhedyaṃ tulya-deśa-jāti-śilpa-prāyaṃ saṃhataṃ mahat [iti bala-upādāna-kālāh] || 09.2.09 ||

तेषां कुप्य-भृतं अमित्र-अटवी-बलं विलोप-भृतं वा कुर्यात् ।। ०९.२.१० ।।
teṣāṃ kupya-bhṛtaṃ amitra-aṭavī-balaṃ vilopa-bhṛtaṃ vā kuryāt || 09.2.10 ||

अमित्रस्य वा बल-काले प्रत्युत्पन्ने शत्रु-बलं अवगृह्णीयात् । अन्यत्र वा प्रेषयेत् । अफलं वा कुर्यात् । विक्षिप्तं वा वासयेत् । काले वाअतिक्रान्ते विसृजेत् ।। ०९.२.११ ।।
amitrasya vā bala-kāle pratyutpanne śatru-balaṃ avagṛhṇīyāt | anyatra vā preṣayet | aphalaṃ vā kuryāt | vikṣiptaṃ vā vāsayet | kāle vāatikrānte visṛjet || 09.2.11 ||

परस्य चएतद्बल-समुद्दानं विघातयेत् । आत्मनः सम्पादयेत् ।। ०९.२.१२ ।।
parasya caetadbala-samuddānaṃ vighātayet | ātmanaḥ sampādayet || 09.2.12 ||

पूर्वं पूर्वं चएषां श्रेयः सम्नाहयितुं ।। ०९.२.१३ ।।
pūrvaṃ pūrvaṃ caeṣāṃ śreyaḥ samnāhayituṃ || 09.2.13 ||

तद्-भाव-भावित्वान्नित्य-सत्कार-अनुगमाच्च मौल-बलं भृत-बलात्श्रेयः ।। ०९.२.१४ ।।
tad-bhāva-bhāvitvānnitya-satkāra-anugamācca maula-balaṃ bhṛta-balātśreyaḥ || 09.2.14 ||

नित्य-अनन्तरं क्षिप्र-उत्थायि वश्यं व भृत-बलं श्रेणी-बलात्श्रेयः ।। ०९.२.१५ ।।
nitya-anantaraṃ kṣipra-utthāyi vaśyaṃ va bhṛta-balaṃ śreṇī-balātśreyaḥ || 09.2.15 ||

जानपदं एक-अर्थ-उपगतं तुल्य-संघर्ष-अमर्ष-सिद्धि-लाभं च श्रेणी-बलं मित्र-बलात्श्रेयः ।। ०९.२.१६ ।।
jānapadaṃ eka-artha-upagataṃ tulya-saṃgharṣa-amarṣa-siddhi-lābhaṃ ca śreṇī-balaṃ mitra-balātśreyaḥ || 09.2.16 ||

अपरिमित-देश-कालं एक-अर्थ-उपगमाच्च मित्र-बलं अमित्र-बलात्श्रेयः ।। ०९.२.१७ ।।
aparimita-deśa-kālaṃ eka-artha-upagamācca mitra-balaṃ amitra-balātśreyaḥ || 09.2.17 ||

आर्य-अधिष्ठितं अमित्र-बलं अटवी-बलात्श्रेयः ।। ०९.२.१८ ।।
ārya-adhiṣṭhitaṃ amitra-balaṃ aṭavī-balātśreyaḥ || 09.2.18 ||

तदुभयं विलोप-अर्थं ।। ०९.२.१९ ।।
tadubhayaṃ vilopa-arthaṃ || 09.2.19 ||

अविलोपे व्यसने च ताभ्यां अहि-भयं स्यात् ।। ०९.२.२० ।।
avilope vyasane ca tābhyāṃ ahi-bhayaṃ syāt || 09.2.20 ||

ब्राह्मण-क्षत्रिय-वैश्य-शूद्र-सैन्यानां तेजः-प्राधान्यात्पूर्वं पूर्वं श्रेयः सम्नाहयितुम् इत्याचार्याः ।। ०९.२.२१ ।।
brāhmaṇa-kṣatriya-vaiśya-śūdra-sainyānāṃ tejaḥ-prādhānyātpūrvaṃ pūrvaṃ śreyaḥ samnāhayitum ityācāryāḥ || 09.2.21 ||

नैति कौटिल्यः ।। ०९.२.२२ ।।
naiti kauṭilyaḥ || 09.2.22 ||

प्रणिपातेन ब्राह्मण-बलं परोअभिहारयेत् ।। ०९.२.२३ ।।
praṇipātena brāhmaṇa-balaṃ paroabhihārayet || 09.2.23 ||

प्रहरण-विद्या-विनीतं तु क्षत्रिय-बलं श्रेयः । बहुल-सारं वा वैश्य-शूद्र-बलं इति ।। ०९.२.२४ ।।
praharaṇa-vidyā-vinītaṃ tu kṣatriya-balaṃ śreyaḥ | bahula-sāraṃ vā vaiśya-śūdra-balaṃ iti || 09.2.24 ||

तस्मादेवं-बलः परः । तस्यएतत्प्रतिबलं इति बल-समुद्दानं कुर्यात् ।। ०९.२.२५ ।।
tasmādevaṃ-balaḥ paraḥ | tasyaetatpratibalaṃ iti bala-samuddānaṃ kuryāt || 09.2.25 ||

हस्ति-यन्त्र-शकट-गर्भ-कुन्त-प्रास-हाटक-वेणु-शल्यवद्हस्ति-बलस्य प्रतिबलं ।। ०९.२.२६ ।।
hasti-yantra-śakaṭa-garbha-kunta-prāsa-hāṭaka-veṇu-śalyavadhasti-balasya pratibalaṃ || 09.2.26 ||

तदेव पाषाण-लगुड-आवरण-अङ्कुश-कच-ग्रहणी-प्रायं रथ-बलस्य प्रतिबलं ।। ०९.२.२७ ।।
tadeva pāṣāṇa-laguḍa-āvaraṇa-aṅkuśa-kaca-grahaṇī-prāyaṃ ratha-balasya pratibalaṃ || 09.2.27 ||

तदेवाश्वानां प्रतिबलम् । वर्मिणो वा हस्तिनोअश्वा वा वर्मिणः ।। ०९.२.२८ ।।
tadevāśvānāṃ pratibalam | varmiṇo vā hastinoaśvā vā varmiṇaḥ || 09.2.28 ||

कवचिनो रथा आवरणिनः पत्तयश्च चतुर्-अङ्ग-बलस्य प्रतिबलं ।। ०९.२.२९ ।।
kavacino rathā āvaraṇinaḥ pattayaśca catur-aṅga-balasya pratibalaṃ || 09.2.29 ||

एवं बल-समुद्दानं पर-सैन्य-निवारणं । ।। ०९.२.३०अ ब ।।
evaṃ bala-samuddānaṃ para-sainya-nivāraṇaṃ | || 09.2.30a ba ||

विभवेन स्व-सैन्यानां कुर्यादङ्ग-विकल्पशः ।। ०९.२.३०च्द् ।।
vibhavena sva-sainyānāṃ kuryādaṅga-vikalpaśaḥ || 09.2.30cd ||

अल्पः पश्चात्-कोपो महान्पुरस्ताल्-लाभ इति अल्पः पश्चात्-कोपो गरीयान् ।। ०९.३.०१ ।।
alpaḥ paścāt-kopo mahānpurastāl-lābha iti alpaḥ paścāt-kopo garīyān || 09.3.01 ||

अल्पं पश्चात्-कोपं प्रयातस्स्य दूष्य-अमित्र-आटविका हि सर्वतः समेधयन्ति । प्रकृति-कोपो वा ।। ०९.३.०२ ।।
alpaṃ paścāt-kopaṃ prayātassya dūṣya-amitra-āṭavikā hi sarvataḥ samedhayanti | prakṛti-kopo vā || 09.3.02 ||

लब्धं अपि च महान्तं पुरस्ताल्-लाहं एवं-भूते भृत्य-मित्र-क्षय-व्यया ग्रसन्ते ।। ०९.३.०३ ।।
labdhaṃ api ca mahāntaṃ purastāl-lāhaṃ evaṃ-bhūte bhṛtya-mitra-kṣaya-vyayā grasante || 09.3.03 ||

तस्मात्सहस्र-एकीयः पुरस्ताल्-लाभस्यायोगः शत-एकीयो वा पश्चात्-कोप इति न यायात् ।। ०९.३.०४ ।।
tasmātsahasra-ekīyaḥ purastāl-lābhasyāyogaḥ śata-ekīyo vā paścāt-kopa iti na yāyāt || 09.3.04 ||

सूची-मुखा ह्यनर्था इति लोक-प्रवादः ।। ०९.३.०५ ।।
sūcī-mukhā hyanarthā iti loka-pravādaḥ || 09.3.05 ||

पश्चात्-कोपे साम-दान-भेद-दण्डान्प्रयुञ्जीत ।। ०९.३.०६ ।।
paścāt-kope sāma-dāna-bheda-daṇḍānprayuñjīta || 09.3.06 ||

पुरस्ताल्-लाभे सेना-पतिं कुमारं वा दण्ड-चारिणं कुर्वीत ।। ०९.३.०७ ।।
purastāl-lābhe senā-patiṃ kumāraṃ vā daṇḍa-cāriṇaṃ kurvīta || 09.3.07 ||

बलवान्वा राजा पश्चात्-कोप-अवग्रह-समर्थः पुरस्ताल्-लाभं आदातुं यायात् ।। ०९.३.०८ ।।
balavānvā rājā paścāt-kopa-avagraha-samarthaḥ purastāl-lābhaṃ ādātuṃ yāyāt || 09.3.08 ||

अभ्यन्तर-कोप-शङ्कायां शङ्कितानादाय यायात् । बाह्य-कोप-शङ्कायां वा पुत्र-दारं एषां ।। ०९.३.०९ ।।
abhyantara-kopa-śaṅkāyāṃ śaṅkitānādāya yāyāt | bāhya-kopa-śaṅkāyāṃ vā putra-dāraṃ eṣāṃ || 09.3.09 ||

अभ्यन्तर-अवग्रहं कृत्वा शून्य-पालं अनेक-बल-वर्गं अनेक-मुख्यं च स्थापयित्वा यायात् । न वा यायात् ।। ०९.३.१० ।।
abhyantara-avagrahaṃ kṛtvā śūnya-pālaṃ aneka-bala-vargaṃ aneka-mukhyaṃ ca sthāpayitvā yāyāt | na vā yāyāt || 09.3.10 ||

अभ्यन्तर-कोपो बाह्य-कोपात्पापीयानित्युक्तं पुरस्तात् ।। ०९.३.११ ।।
abhyantara-kopo bāhya-kopātpāpīyānityuktaṃ purastāt || 09.3.11 ||

मन्त्र-पुरोहित-सेना-पति-युव-राजानां अन्यतम-कोपोअभ्यन्तर-कोपः ।। ०९.३.१२ ।।
mantra-purohita-senā-pati-yuva-rājānāṃ anyatama-kopoabhyantara-kopaḥ || 09.3.12 ||

तं आत्म-दोष-त्यागेन पर-शक्त्य्-अपराध-वशेन वा साधयेत् ।। ०९.३.१३ ।।
taṃ ātma-doṣa-tyāgena para-śakty-aparādha-vaśena vā sādhayet || 09.3.13 ||

महा-अपराधेअपि पुरोहिते सम्रोधनं अवस्रावणं वा सिद्धिः । युव-राजे सम्रोधनं निग्रहो वा गुणवत्यन्यस्मिन्सति पुत्रे ।। ०९.३.१४ ।।
mahā-aparādheapi purohite samrodhanaṃ avasrāvaṇaṃ vā siddhiḥ | yuva-rāje samrodhanaṃ nigraho vā guṇavatyanyasminsati putre || 09.3.14 ||

पुत्रं भ्रातरं अन्यं वा कुल्यं राज-ग्राहिणं उत्साहेन साधयेत् । उत्साह-अब्भावे गृहीत-अनुवर्तन-संधि-कर्मभ्यां अरि-संधान-भयात् ।। ०९.३.१५ ।।
putraṃ bhrātaraṃ anyaṃ vā kulyaṃ rāja-grāhiṇaṃ utsāhena sādhayet | utsāha-abbhāve gṛhīta-anuvartana-saṃdhi-karmabhyāṃ ari-saṃdhāna-bhayāt || 09.3.15 ||

अन्येभ्यस्तद्-विधेभ्यो वा भूमि-दानैर्विश्वासयेदेनं ।। ०९.३.१६ ।।
anyebhyastad-vidhebhyo vā bhūmi-dānairviśvāsayedenaṃ || 09.3.16 ||

तद्-विशिष्टं स्वयं-ग्राहं दण्डं वा प्रेषयेत् । सामन्त-आटविकान्वा । तैर्विगृहीतं अतिसंदध्यात् ।। ०९.३.१७ ।।
tad-viśiṣṭaṃ svayaṃ-grāhaṃ daṇḍaṃ vā preṣayet | sāmanta-āṭavikānvā | tairvigṛhītaṃ atisaṃdadhyāt || 09.3.17 ||

अपरुद्ध-आदानं पारग्रामिकं वा योगं आतिष्ठेत् ।। ०९.३.१८ ।।
aparuddha-ādānaṃ pāragrāmikaṃ vā yogaṃ ātiṣṭhet || 09.3.18 ||

एतेन मन्त्र-सेना-पती व्याख्यातौ ।। ०९.३.१९ ।।
etena mantra-senā-patī vyākhyātau || 09.3.19 ||

मन्त्र्य्-आदि-वर्जानां अन्तर्-अमात्यानां अन्यतम-कोपोअन्तर्-अमात्य-कोपः ।। ०९.३.२० ।।
mantry-ādi-varjānāṃ antar-amātyānāṃ anyatama-kopoantar-amātya-kopaḥ || 09.3.20 ||

तत्रापि यथा-अर्हं उपायान्प्रयुञ्जीत ।। ०९.३.२१ ।।
tatrāpi yathā-arhaṃ upāyānprayuñjīta || 09.3.21 ||

राष्ट्र-मुख्य-अन्त-पाल-आटविक-दण्ड-उपनतानां अन्यतम-कोपो बाह्य-कोपः ।। ०९.३.२२ ।।
rāṣṭra-mukhya-anta-pāla-āṭavika-daṇḍa-upanatānāṃ anyatama-kopo bāhya-kopaḥ || 09.3.22 ||

तं अन्योन्येनावग्राहयेत् ।। ०९.३.२३ ।।
taṃ anyonyenāvagrāhayet || 09.3.23 ||

अतिदुर्ग-प्रतिष्टब्धं वा सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां अन्यतमेनावग्राहयेत् ।। ०९.३.२४ ।।
atidurga-pratiṣṭabdhaṃ vā sāmanta-āṭavika-tat-kulīna-aparuddhānāṃ anyatamenāvagrāhayet || 09.3.24 ||

मित्रेणौपग्राहयेद्वा यथा नामित्रं गच्छेत् ।। ०९.३.२५ ।।
mitreṇaupagrāhayedvā yathā nāmitraṃ gacchet || 09.3.25 ||

अमित्राद्वा सत्त्री भेदयेदेनं "अयं त्वा योग-पुरुषं मन्यमानो भर्तर्येव विक्रमयिष्यति । अवाप्त-अर्थो दण्ड-चारिणं अमित्र-आटविकेषु कृच्छ्रे वा प्रयासे योक्ष्यति । विपुत्र-दारं अन्ते वा वासयिष्यति ।। ०९.३.२६ ।।
amitrādvā sattrī bhedayedenaṃ "ayaṃ tvā yoga-puruṣaṃ manyamāno bhartaryeva vikramayiṣyati | avāpta-artho daṇḍa-cāriṇaṃ amitra-āṭavikeṣu kṛcchre vā prayāse yokṣyati | viputra-dāraṃ ante vā vāsayiṣyati || 09.3.26 ||

प्रतिहत-विक्रमं त्वां भर्तर्य्पण्यं करिष्यति । त्वया वा संधिं कृत्वा भर्तारं एव प्रसादयिष्यति ।। ०९.३.२७ ।।
pratihata-vikramaṃ tvāṃ bhartarypaṇyaṃ kariṣyati | tvayā vā saṃdhiṃ kṛtvā bhartāraṃ eva prasādayiṣyati || 09.3.27 ||

मित्रं उपकृष्टं वाअस्य गच्छ" इति ।। ०९.३.२८ ।।
mitraṃ upakṛṣṭaṃ vāasya gaccha" iti || 09.3.28 ||

प्रतिपन्नं इष्ट-अभिप्रायैः पूजयेत् ।। ०९.३.२९ ।।
pratipannaṃ iṣṭa-abhiprāyaiḥ pūjayet || 09.3.29 ||

अप्रतिपन्नस्य संश्रयं भेदयेद्"असौ ते योग-पुरुषः प्रणिहितः" इति ।। ०९.३.३० ।।
apratipannasya saṃśrayaṃ bhedayed"asau te yoga-puruṣaḥ praṇihitaḥ" iti || 09.3.30 ||

सत्त्री चएनं अभित्यक्त-शासनैर्घातयेत् । गूढ-पुरुषैर्वा ।। ०९.३.३१ ।।
sattrī caenaṃ abhityakta-śāsanairghātayet | gūḍha-puruṣairvā || 09.3.31 ||

सह-प्रस्थायिनो वाअस्य प्रवीर-पुरुषान्यथा-अभिप्राय-करणेनऽवाहयेत् ।। ०९.३.३२ ।।
saha-prasthāyino vāasya pravīra-puruṣānyathā-abhiprāya-karaṇena'vāhayet || 09.3.32 ||

तेन प्रणिहितान्सत्त्री ब्रूयात् ।। ०९.३.३३ ।।
tena praṇihitānsattrī brūyāt || 09.3.33 ||

इति सिद्धिः ।। ०९.३.३४ ।।
iti siddhiḥ || 09.3.34 ||

परस्य चएनान्कोपानुत्थापयेत् । आत्मनश्च शमयेत् ।। ०९.३.३५ ।।
parasya caenānkopānutthāpayet | ātmanaśca śamayet || 09.3.35 ||

यः कोपं कर्तुं शमयितुं वा शक्तस्तत्रौपजापः कार्यः ।। ०९.३.३६ ।।
yaḥ kopaṃ kartuṃ śamayituṃ vā śaktastatraupajāpaḥ kāryaḥ || 09.3.36 ||

यः सत्य-संधः शक्तः कर्मणि फल-अवाप्तौ चानुग्रहीतुं विनिपाते च त्रातुं तत्र प्रतिजापः कार्यः । तर्कयितव्यश्च कल्याण-बुद्धिरुताहो शठ इति ।। ०९.३.३७ ।।
yaḥ satya-saṃdhaḥ śaktaḥ karmaṇi phala-avāptau cānugrahītuṃ vinipāte ca trātuṃ tatra pratijāpaḥ kāryaḥ | tarkayitavyaśca kalyāṇa-buddhirutāho śaṭha iti || 09.3.37 ||

शठो हि बाह्योअभ्यन्तरं एवं उपजपति "भर्तारं चेद्द्हत्वा मां प्रतिपादयिष्यति शत्रु-वधो भूमि-लाभश्च मे द्विविधो लाभो भविष्यति । अथ वा शत्रुरेनं आहनिष्यतिइति हत-बन्धु-पक्षस्तुल्य-दोष-दण्डेनौद्विग्नश्च मे भूयानकृत्य-पक्षो भविष्यति । तद्-विधे वाअन्यस्मिन्नपि शङ्कितो भविष्यति । अन्यं अन्यं चास्य मुख्यम् अभित्यक्त-शासनेन घातयिष्यामि" इति ।। ०९.३.३८ ।।
śaṭho hi bāhyoabhyantaraṃ evaṃ upajapati "bhartāraṃ ceddhatvā māṃ pratipādayiṣyati śatru-vadho bhūmi-lābhaśca me dvividho lābho bhaviṣyati | atha vā śatrurenaṃ āhaniṣyatiiti hata-bandhu-pakṣastulya-doṣa-daṇḍenaudvignaśca me bhūyānakṛtya-pakṣo bhaviṣyati | tad-vidhe vāanyasminnapi śaṅkito bhaviṣyati | anyaṃ anyaṃ cāsya mukhyam abhityakta-śāsanena ghātayiṣyāmi" iti || 09.3.38 ||

अभ्यन्तरो वा शठो बाह्यं एवं उपजपति "कोशं अस्य हरिष्यामि । दण्डं वाअस्य हनिष्यामि । दुष्टं वा भर्तारं अनेन घातयिष्यामि । प्रतिपन्नं बाह्यं अमित्र-आटविकेषु विक्रमयिष्यामि "चक्रं अस्य सज्यताम् । वैरं अस्य प्रसज्यताम् । ततः स्व-अधीनो मे भविष्यति । ततो भर्तारं एव प्रसादयिष्यामि । स्वयं वा राज्यं ग्रहीष्यामिण्" बद्ध्वा वा बाह्य-भूमिं भर्तृ-भूमिं चौभयं अवाप्स्यामि । विरुद्धं वाआवाहयित्वा बाह्यं विश्वस्तं घातयिष्यामि । शून्यं वाअस्य मूलं हरिष्यामि" इति ।। ०९.३.३९ ।।
abhyantaro vā śaṭho bāhyaṃ evaṃ upajapati "kośaṃ asya hariṣyāmi | daṇḍaṃ vāasya haniṣyāmi | duṣṭaṃ vā bhartāraṃ anena ghātayiṣyāmi | pratipannaṃ bāhyaṃ amitra-āṭavikeṣu vikramayiṣyāmi "cakraṃ asya sajyatām | vairaṃ asya prasajyatām | tataḥ sva-adhīno me bhaviṣyati | tato bhartāraṃ eva prasādayiṣyāmi | svayaṃ vā rājyaṃ grahīṣyāmiṇ" baddhvā vā bāhya-bhūmiṃ bhartṛ-bhūmiṃ caubhayaṃ avāpsyāmi | viruddhaṃ vāāvāhayitvā bāhyaṃ viśvastaṃ ghātayiṣyāmi | śūnyaṃ vāasya mūlaṃ hariṣyāmi" iti || 09.3.39 ||

कल्याण-बुद्धिस्तु सह-जीव्यर्थं उपजपति ।। ०९.३.४० ।।
kalyāṇa-buddhistu saha-jīvyarthaṃ upajapati || 09.3.40 ||

कल्याण-बुद्धिना संदधीत । शठं "तथा" इति प्रतिगृह्यातिसंदध्यात् इति ।। ०९.३.४१ ।।
kalyāṇa-buddhinā saṃdadhīta | śaṭhaṃ "tathā" iti pratigṛhyātisaṃdadhyāt iti || 09.3.41 ||

एवं उपलभ्य परे परेभ्यः स्वे स्वेभ्यः स्वे परेभ्यः स्वतः परे । ।। ०९.३.४२अ ब ।।
evaṃ upalabhya pare parebhyaḥ sve svebhyaḥ sve parebhyaḥ svataḥ pare | || 09.3.42a ba ||

रक्ष्याः स्वेभ्यः परेभ्यश्च नित्यं आत्मा विपश्चिता ।। ०९.३.४२च्द् ।।
rakṣyāḥ svebhyaḥ parebhyaśca nityaṃ ātmā vipaścitā || 09.3.42cd ||

युग्य-पुरुष-अपचयः क्षयः ।। ०९.४.०१ ।।
yugya-puruṣa-apacayaḥ kṣayaḥ || 09.4.01 ||

हिरण्य-धान्य-अपचयो व्ययः ।। ०९.४.०२ ।।
hiraṇya-dhānya-apacayo vyayaḥ || 09.4.02 ||

ताभ्यां बहु-गुण-विशिष्टे लाभे यायात् ।। ०९.४.०३ ।।
tābhyāṃ bahu-guṇa-viśiṣṭe lābhe yāyāt || 09.4.03 ||

आदेयः प्रत्यादेयः प्रसादकः प्रकोपको ह्रस्व-कालस्तनु-क्षयोअल्प-व्ययो महान्वृद्ध्य्-उदयः कल्यो धर्म्यः पुरोगश्चैति लाभ-सम्पत् ।। ०९.४.०४ ।।
ādeyaḥ pratyādeyaḥ prasādakaḥ prakopako hrasva-kālastanu-kṣayoalpa-vyayo mahānvṛddhy-udayaḥ kalyo dharmyaḥ purogaścaiti lābha-sampat || 09.4.04 ||

सुप्राप्य-अनुपाल्यः परेषां अप्रत्यादेय इत्यादेयः ।। ०९.४.०५ ।।
suprāpya-anupālyaḥ pareṣāṃ apratyādeya ityādeyaḥ || 09.4.05 ||

विपर्यये प्रत्यादेयः ।। ०९.४.०६ ।।
viparyaye pratyādeyaḥ || 09.4.06 ||

तं आददानस्तत्रस्थो वा विनाशं प्राप्नोति ।। ०९.४.०७ ।।
taṃ ādadānastatrastho vā vināśaṃ prāpnoti || 09.4.07 ||

यदि वा पश्येत्"प्रत्यादेयं आदाय कोश-दण्ड-निचय-रक्षा-विधानान्यवस्रावयिष्यामि । खनि-द्रव्य-हस्ति-वन-सेतु-बन्ध-वणिक्-पथानुद्धृत-सारान्करिष्यामि । प्रकृतीरस्य कर्शयिष्यामि । अपवाहयिष्यामि । आयोगेनऽराधयिष्यामि वा । ताः परं प्रतियोगेन कोपयिष्यति । प्रतिपक्षे वाअस्य पण्यं एनं करिष्यामि । मित्रं अपरुद्धं वाअस्य प्रतिपादयिष्यामि । मित्रस्य स्वस्य वा देशस्य पीडां अत्रस्थस्तस्करेभ्यः परेभ्यश्च प्रतिकरिष्यामि । मित्रं आश्रयं वाअस्य वैगुण्यं ग्राहयिष्यामि । तदमित्र-विरक्तं तत्-कुलीनं प्रतिपत्स्यते । सत्कृत्य वाअस्मै भूमिं दास्यामि इति संहित-समुत्थितं मित्रं मे चिराय भविष्यति" इति प्रत्यादेयं अपि लाभं आददीत ।। ०९.४.०८ ।।
yadi vā paśyet"pratyādeyaṃ ādāya kośa-daṇḍa-nicaya-rakṣā-vidhānānyavasrāvayiṣyāmi | khani-dravya-hasti-vana-setu-bandha-vaṇik-pathānuddhṛta-sārānkariṣyāmi | prakṛtīrasya karśayiṣyāmi | apavāhayiṣyāmi | āyogena'rādhayiṣyāmi vā | tāḥ paraṃ pratiyogena kopayiṣyati | pratipakṣe vāasya paṇyaṃ enaṃ kariṣyāmi | mitraṃ aparuddhaṃ vāasya pratipādayiṣyāmi | mitrasya svasya vā deśasya pīḍāṃ atrasthastaskarebhyaḥ parebhyaśca pratikariṣyāmi | mitraṃ āśrayaṃ vāasya vaiguṇyaṃ grāhayiṣyāmi | tadamitra-viraktaṃ tat-kulīnaṃ pratipatsyate | satkṛtya vāasmai bhūmiṃ dāsyāmi iti saṃhita-samutthitaṃ mitraṃ me cirāya bhaviṣyati" iti pratyādeyaṃ api lābhaṃ ādadīta || 09.4.08 ||

इत्यादेय-प्रत्यादेयौ व्याख्यातौ ।। ०९.४.०९ ।।
ityādeya-pratyādeyau vyākhyātau || 09.4.09 ||

अधार्मिकाद्धार्मिकस्य लाभो लभ्यमानः स्वेषां परेषां च प्रसादको भवति ।। ०९.४.१० ।।
adhārmikāddhārmikasya lābho labhyamānaḥ sveṣāṃ pareṣāṃ ca prasādako bhavati || 09.4.10 ||

विपरीतः प्रकोपक इति ।। ०९.४.११ ।।
viparītaḥ prakopaka iti || 09.4.11 ||

मन्त्रिणां उपदेशाल्लाभोअलभ्यमानः कोपको भवति "अयं अस्माभिः क्षय-व्ययौ ग्राहितः" इति ।। ०९.४.१२ ।।
mantriṇāṃ upadeśāllābhoalabhyamānaḥ kopako bhavati "ayaṃ asmābhiḥ kṣaya-vyayau grāhitaḥ" iti || 09.4.12 ||

दूष्य-मन्त्रिणां अनादराल्लाभो लभ्यमानः कोपको भवति "सिद्ध-अर्थोअयं अस्मान्विनाशयिष्यति" इति ।। ०९.४.१३ ।।
dūṣya-mantriṇāṃ anādarāllābho labhyamānaḥ kopako bhavati "siddha-arthoayaṃ asmānvināśayiṣyati" iti || 09.4.13 ||

विपरीतः प्रसादकः ।। ०९.४.१४ ।।
viparītaḥ prasādakaḥ || 09.4.14 ||

इति प्रसादक-कोपकौ व्याख्यातौ ।। ०९.४.१५ ।।
iti prasādaka-kopakau vyākhyātau || 09.4.15 ||

गमन-मात्र-साध्यत्वाद्ह्रस्व-कालह् ।। ०९.४.१६ ।।
gamana-mātra-sādhyatvādhrasva-kālah || 09.4.16 ||

मन्त्र-साध्यत्वात्तनु-क्षयः ।। ०९.४.१७ ।।
mantra-sādhyatvāttanu-kṣayaḥ || 09.4.17 ||

भक्त-मात्र-व्ययत्वादल्प-व्ययह् ।। ०९.४.१८ ।।
bhakta-mātra-vyayatvādalpa-vyayah || 09.4.18 ||

तदात्व-वैपुल्यान्महान् ।। ०९.४.१९ ।।
tadātva-vaipulyānmahān || 09.4.19 ||

अर्थ-अनुबन्धकत्वाद्वृद्ध्य्-उदयः ।। ०९.४.२० ।।
artha-anubandhakatvādvṛddhy-udayaḥ || 09.4.20 ||

निराबाधकत्वात्कल्यः ।। ०९.४.२१ ।।
nirābādhakatvātkalyaḥ || 09.4.21 ||

प्रशस्त-उपादानाद्धर्म्यः ।। ०९.४.२२ ।।
praśasta-upādānāddharmyaḥ || 09.4.22 ||

सामवायिकानां अनिर्बन्ध-गामित्वात्पुरोगः इति ।। ०९.४.२३ ।।
sāmavāyikānāṃ anirbandha-gāmitvātpurogaḥ iti || 09.4.23 ||

तुल्ये लाभे देश-कालौ शक्त्य्-उपायौ प्रिय-अप्रियौ जव-अजवौ सामीप्य-विप्रकर्षौ तदात्व-अनुबन्धौ सारत्व-सातत्ये बाहुल्य-बाहु-गुण्ये च विमृश्य बहु-गुण-युक्तं लाभं आददीत ।। ०९.४.२४ ।।
tulye lābhe deśa-kālau śakty-upāyau priya-apriyau java-ajavau sāmīpya-viprakarṣau tadātva-anubandhau sāratva-sātatye bāhulya-bāhu-guṇye ca vimṛśya bahu-guṇa-yuktaṃ lābhaṃ ādadīta || 09.4.24 ||

लाभ-विघ्नाः कामः कोपः साध्वसं कारुण्यं ह्रीरनार्य-भावो मानः सानुक्रोशता पर-लोक-अपेक्षा धार्मिकत्वं अत्यागित्वं दैन्यं असूया हस्त-गत-अवमानो दौरात्म्यं अविश्वासो भयं अप्रतीकारः शीत-उष्ण-वर्षाणां आक्षम्यं मङ्गल-तिथि-नक्षत्र-इष्टित्वं इति ।। ०९.४.२५ ।।
lābha-vighnāḥ kāmaḥ kopaḥ sādhvasaṃ kāruṇyaṃ hrīranārya-bhāvo mānaḥ sānukrośatā para-loka-apekṣā dhārmikatvaṃ atyāgitvaṃ dainyaṃ asūyā hasta-gata-avamāno daurātmyaṃ aviśvāso bhayaṃ apratīkāraḥ śīta-uṣṇa-varṣāṇāṃ ākṣamyaṃ maṅgala-tithi-nakṣatra-iṣṭitvaṃ iti || 09.4.25 ||

नक्षत्रं अति पृच्छन्तं बालं अर्थोअतिवर्तते । ।। ०९.४.२६अ ब ।।
nakṣatraṃ ati pṛcchantaṃ bālaṃ arthoativartate | || 09.4.26a ba ||

अर्थो ह्यर्थस्य नक्षत्रं किं करिष्यन्ति तारकाः ।। ०९.४.२६च्द् ।।
artho hyarthasya nakṣatraṃ kiṃ kariṣyanti tārakāḥ || 09.4.26cd ||

नाधनाः प्राप्नुवन्त्यर्थान्नरा यत्न-शतैरपि । ।। ०९.४.२७अ ब ।।
nādhanāḥ prāpnuvantyarthānnarā yatna-śatairapi | || 09.4.27a ba ||

अर्थैरर्था प्रबध्यन्ते गजाः प्रजिगजैरिव ।। ०९.४.२७च्द् ।।
arthairarthā prabadhyante gajāḥ prajigajairiva || 09.4.27cd ||

संध्य्-आदीनां अयथा-उद्देश-अवस्थापनं अपनयः ।। ०९.५.०१ ।।
saṃdhy-ādīnāṃ ayathā-uddeśa-avasthāpanaṃ apanayaḥ || 09.5.01 ||

तस्मादापदः सम्भवन्ति ।। ०९.५.०२ ।।
tasmādāpadaḥ sambhavanti || 09.5.02 ||

बाह्य-उत्पत्तिरभ्यन्तर-प्रतिजापा । अभ्यन्तर-उत्पत्तिर्बाह्य-प्रतिजापा । बाह्य-उत्पत्तिर्बाह्य-प्रतिजापा । अभ्यन्तर-उत्पत्तिरभ्यन्तर-प्रतिजापा इत्यापदः ।। ०९.५.०३ ।।
bāhya-utpattirabhyantara-pratijāpā | abhyantara-utpattirbāhya-pratijāpā | bāhya-utpattirbāhya-pratijāpā | abhyantara-utpattirabhyantara-pratijāpā ityāpadaḥ || 09.5.03 ||

यत्र बाह्या अभ्यन्तर-अनुपजपन्ति । अभ्यन्तरा वा बाह्यान् । तत्र-उभय-योगे प्रतिजपतः सिद्धिर्विशेषवती ।। ०९.५.०४ ।।
yatra bāhyā abhyantara-anupajapanti | abhyantarā vā bāhyān | tatra-ubhaya-yoge pratijapataḥ siddhirviśeṣavatī || 09.5.04 ||

सुव्याजा हि प्रतिजपितारो भवन्ति । नौपजपितारः ।। ०९.५.०५ ।।
suvyājā hi pratijapitāro bhavanti | naupajapitāraḥ || 09.5.05 ||

तेषु प्रशान्तेषु नान्यान्शक्नुयुरुपजपितुं उपजपितारः ।। ०९.५.०६ ।।
teṣu praśānteṣu nānyānśaknuyurupajapituṃ upajapitāraḥ || 09.5.06 ||

कृच्छ्र-उपजापा हि बाह्यानां अभ्यन्तरास्तेषां इतरे वा ।। ०९.५.०७ ।।
kṛcchra-upajāpā hi bāhyānāṃ abhyantarāsteṣāṃ itare vā || 09.5.07 ||

महतश्च प्रयत्नस्य वधः परेषाम् । अर्थ-अनुबन्धश्चऽत्मन इति ।। ०९.५.०८ ।।
mahataśca prayatnasya vadhaḥ pareṣām | artha-anubandhaśca'tmana iti || 09.5.08 ||

अभ्यन्तरेषु प्रतिजपत्सु साम-दाने प्रयुञ्जीत ।। ०९.५.०९ ।।
abhyantareṣu pratijapatsu sāma-dāne prayuñjīta || 09.5.09 ||

स्थान-मान-कर्म सान्त्वं ।। ०९.५.१० ।।
sthāna-māna-karma sāntvaṃ || 09.5.10 ||

अनुग्रह-परिहारौ कर्मस्वायोगो वा दानं ।। ०९.५.११ ।।
anugraha-parihārau karmasvāyogo vā dānaṃ || 09.5.11 ||

बाह्येषु प्रतिजपत्सु भेद-दण्डौ प्रयुञ्जीत ।। ०९.५.१२ ।।
bāhyeṣu pratijapatsu bheda-daṇḍau prayuñjīta || 09.5.12 ||

सत्त्रिणो मित्र-व्यञ्जना वा बाह्यानां चारं एषां ब्रूयुः "अयं वो राजा दूष्य-व्यञ्जनैरतिसंधातु-कामः । बुध्यध्वम्" इति ।। ०९.५.१३ ।।
sattriṇo mitra-vyañjanā vā bāhyānāṃ cāraṃ eṣāṃ brūyuḥ "ayaṃ vo rājā dūṣya-vyañjanairatisaṃdhātu-kāmaḥ | budhyadhvam" iti || 09.5.13 ||

दूष्येषु वा दूष्य-व्यञ्जनाः प्रणिहिता दूष्यान्बाह्यैर्भेदयेयुः । बाह्यान्वा दूष्यैः ।। ०९.५.१४ ।।
dūṣyeṣu vā dūṣya-vyañjanāḥ praṇihitā dūṣyānbāhyairbhedayeyuḥ | bāhyānvā dūṣyaiḥ || 09.5.14 ||

दूष्याननुप्रविष्टा वा तीक्ष्णाः शस्त्र-रसाभ्यां हन्युः ।। ०९.५.१५ ।।
dūṣyānanupraviṣṭā vā tīkṣṇāḥ śastra-rasābhyāṃ hanyuḥ || 09.5.15 ||

आहूय वा बाह्यान्घातयेयुः ।। ०९.५.१६ ।।
āhūya vā bāhyānghātayeyuḥ || 09.5.16 ||

यत्र बाह्या बाह्यानुपजपन्ति । अभ्यन्तरानभ्यन्तरा वा । तत्रएकान्त-योग उपजपितुः सिद्धिर्विशेषवती ।। ०९.५.१७ ।।
yatra bāhyā bāhyānupajapanti | abhyantarānabhyantarā vā | tatraekānta-yoga upajapituḥ siddhirviśeṣavatī || 09.5.17 ||

दोष-शुद्धौ हि दूष्या न विद्यन्ते ।। ०९.५.१८ ।।
doṣa-śuddhau hi dūṣyā na vidyante || 09.5.18 ||

दूष्य-शुद्धौ हि दोषः पुनरन्यान्दूषयति ।। ०९.५.१९ ।।
dūṣya-śuddhau hi doṣaḥ punaranyāndūṣayati || 09.5.19 ||

तस्माद्बाह्येषुउपजपत्सु भेद-दण्डौ प्रयुञ्जीत ।। ०९.५.२० ।।
tasmādbāhyeṣuupajapatsu bheda-daṇḍau prayuñjīta || 09.5.20 ||

सत्त्रिणो मित्र-व्यञ्जना वा ब्रूयुः "अयं वो राजा स्वयं आदातु-कामः । विगृहीताः स्थानेन राज्ञा । बुध्यध्वम्" इति ।। ०९.५.२१ ।।
sattriṇo mitra-vyañjanā vā brūyuḥ "ayaṃ vo rājā svayaṃ ādātu-kāmaḥ | vigṛhītāḥ sthānena rājñā | budhyadhvam" iti || 09.5.21 ||

प्रतिजपितुर्वा दूत-दण्डाननुप्रविष्टास्तीक्ष्णाः शस्त्र-रस-आदिभिरेषां छिद्रेषु प्रहरेयुः ।। ०९.५.२२ ।।
pratijapiturvā dūta-daṇḍānanupraviṣṭāstīkṣṇāḥ śastra-rasa-ādibhireṣāṃ chidreṣu prahareyuḥ || 09.5.22 ||

ततः सत्त्रिणः प्रतिजपितारं अभिशंसेयुः ।। ०९.५.२३ ।।
tataḥ sattriṇaḥ pratijapitāraṃ abhiśaṃseyuḥ || 09.5.23 ||

अभ्यन्तरानभ्यन्तरेषुउपजपत्सु यथा-अर्हं उपायं प्रयुञ्जीत ।। ०९.५.२४ ।।
abhyantarānabhyantareṣuupajapatsu yathā-arhaṃ upāyaṃ prayuñjīta || 09.5.24 ||

तुष्ट-लिङ्गं अतुष्टं विपरीतं वा साम प्रयुञ्जीत ।। ०९.५.२५ ।।
tuṣṭa-liṅgaṃ atuṣṭaṃ viparītaṃ vā sāma prayuñjīta || 09.5.25 ||

शौच-सामर्थ्य-अपदेशेन व्यसन-अभ्युदय-अवेक्षणेन वा प्रतिपूजनं इति दानं ।। ०९.५.२६ ।।
śauca-sāmarthya-apadeśena vyasana-abhyudaya-avekṣaṇena vā pratipūjanaṃ iti dānaṃ || 09.5.26 ||

मित्र-व्यञ्जनो वा ब्रूयादेतान्"चित्त-ज्ञान-अर्थं उपधास्यति वो राजा । तदस्यऽख्यातव्यं इति ।। ०९.५.२७ ।।
mitra-vyañjano vā brūyādetān"citta-jñāna-arthaṃ upadhāsyati vo rājā | tadasya'khyātavyaṃ iti || 09.5.27 ||

परस्पराद्वा भेदयेदेनान्"असौ चासौ च वो राजन्येवं उपजपति" इति भेदः ।। ०९.५.२८ ।।
parasparādvā bhedayedenān"asau cāsau ca vo rājanyevaṃ upajapati" iti bhedaḥ || 09.5.28 ||

दाण्डकर्मिकवच्च दण्डः ।। ०९.५.२९ ।।
dāṇḍakarmikavacca daṇḍaḥ || 09.5.29 ||

एतासां चतसृणां आपदां अभ्यन्तरां एव पूर्वं साधयेत् ।। ०९.५.३० ।।
etāsāṃ catasṛṇāṃ āpadāṃ abhyantarāṃ eva pūrvaṃ sādhayet || 09.5.30 ||

अहि-भयादभ्यन्तर-कोपो बाह्य-कोपात्पापीयानित्युक्तं पुरस्ताड ।। ०९.५.३१ ।।
ahi-bhayādabhyantara-kopo bāhya-kopātpāpīyānityuktaṃ purastāḍa || 09.5.31 ||

पूर्वां पूर्वां विजानीयाल्लघ्वीं आपदं आपदां । ।। ०९.५.३२अ ब ।।
pūrvāṃ pūrvāṃ vijānīyāllaghvīṃ āpadaṃ āpadāṃ | || 09.5.32a ba ||

उत्थितां बलवद्भ्यो वा गुर्वीं लघ्वीं विपर्यये ।। ०९.५.३२च्द् ।।
utthitāṃ balavadbhyo vā gurvīṃ laghvīṃ viparyaye || 09.5.32cd ||

दूष्येभ्यः शत्रुभ्यश्च द्विविधा शुद्धा ।। ०९.६.०१ ।।
dūṣyebhyaḥ śatrubhyaśca dvividhā śuddhā || 09.6.01 ||

दूष्य-शुद्धायां पौरेषु जानपदेषु वा दण्ड-वर्जानुपायान्प्रयुञ्जीत ।। ०९.६.०२ ।।
dūṣya-śuddhāyāṃ paureṣu jānapadeṣu vā daṇḍa-varjānupāyānprayuñjīta || 09.6.02 ||

दण्डो हि महा-जने क्षेप्तुं अशक्यः ।। ०९.६.०३ ।।
daṇḍo hi mahā-jane kṣeptuṃ aśakyaḥ || 09.6.03 ||

क्षिप्तो वा तं चार्थं न कुर्यात् । अन्यं चानर्थं उत्पादयेत् ।। ०९.६.०४ ।।
kṣipto vā taṃ cārthaṃ na kuryāt | anyaṃ cānarthaṃ utpādayet || 09.6.04 ||

मुख्येषु त्वेषां दाण्ड-कर्मिकवच्चेष्टेत ।। ०९.६.०५ ।।
mukhyeṣu tveṣāṃ dāṇḍa-karmikavacceṣṭeta || 09.6.05 ||

शत्रु-शुद्धायां यतः शत्रुः प्रधानः कार्यो वा ततः साम-आदिभिः सिद्धिं लिप्सेत ।। ०९.६.०६ ।।
śatru-śuddhāyāṃ yataḥ śatruḥ pradhānaḥ kāryo vā tataḥ sāma-ādibhiḥ siddhiṃ lipseta || 09.6.06 ||

स्वामिन्यायत्ता प्रधान-सिद्धिः । मन्त्रिष्वायत्ताआयत्त-सिद्धिः । उभय-आयत्ता प्रधान-आयत्त-सिद्धिः ।। ०९.६.०७ ।।
svāminyāyattā pradhāna-siddhiḥ | mantriṣvāyattāāyatta-siddhiḥ | ubhaya-āyattā pradhāna-āyatta-siddhiḥ || 09.6.07 ||

दूष्य-अदूष्याणां आमिश्रितत्वादामिश्रा ।। ०९.६.०८ ।।
dūṣya-adūṣyāṇāṃ āmiśritatvādāmiśrā || 09.6.08 ||

आमिश्रायां अदूष्यतः सिद्धिः ।। ०९.६.०९ ।।
āmiśrāyāṃ adūṣyataḥ siddhiḥ || 09.6.09 ||

आलम्बन-अभावे ह्यालम्बिता न विद्यन्ते ।। ०९.६.१० ।।
ālambana-abhāve hyālambitā na vidyante || 09.6.10 ||

मित्र-अमित्राणां एकी-भावात्पर-मिश्रा ।। ०९.६.११ ।।
mitra-amitrāṇāṃ ekī-bhāvātpara-miśrā || 09.6.11 ||

पर-मिश्रायां मित्रतः सिद्धिः ।। ०९.६.१२ ।।
para-miśrāyāṃ mitrataḥ siddhiḥ || 09.6.12 ||

सुकरो हि मित्रेण संधिः । नामित्रेणैति ।। ०९.६.१३ ।।
sukaro hi mitreṇa saṃdhiḥ | nāmitreṇaiti || 09.6.13 ||

मित्रं चेन्न संधिं इच्छेदभीक्ष्णं उपजपेत् ।। ०९.६.१४ ।।
mitraṃ cenna saṃdhiṃ icchedabhīkṣṇaṃ upajapet || 09.6.14 ||

ततः सत्त्रिभिरमित्राद्भेदयित्वा मित्रं लभेत ।। ०९.६.१५ ।।
tataḥ sattribhiramitrādbhedayitvā mitraṃ labheta || 09.6.15 ||

मित्र-संघस्य वा योअन्त-स्थायी तं लभेत ।। ०९.६.१६ ।।
mitra-saṃghasya vā yoanta-sthāyī taṃ labheta || 09.6.16 ||

अन्त-स्थायिनि लब्धे मध्य-स्थायिनो भिद्यन्ते ।। ०९.६.१७ ।।
anta-sthāyini labdhe madhya-sthāyino bhidyante || 09.6.17 ||

मध्य-स्थायिनं वा लभेत ।। ०९.६.१८ ।।
madhya-sthāyinaṃ vā labheta || 09.6.18 ||

मध्य-स्थायिनि लब्धे नान्त-स्थायिनः संहन्यन्ते ।। ०९.६.१९ ।।
madhya-sthāyini labdhe nānta-sthāyinaḥ saṃhanyante || 09.6.19 ||

यथा चएषां आश्रय-भेदस्तानुपायान्प्रयुञ्जीत ।। ०९.६.२० ।।
yathā caeṣāṃ āśraya-bhedastānupāyānprayuñjīta || 09.6.20 ||

धार्मिकं जाति-कुल-श्रुत-वृत्त-स्तवेन सम्बन्धेन पूर्वेषां त्रैकाल्य-उपकारानपकाराभ्यां वा सान्त्वयेत् ।। ०९.६.२१ ।।
dhārmikaṃ jāti-kula-śruta-vṛtta-stavena sambandhena pūrveṣāṃ traikālya-upakārānapakārābhyāṃ vā sāntvayet || 09.6.21 ||

निवृत्त-उत्साहं विग्रह-श्रान्तं प्रतिहत-उपायं क्षय-व्ययाभ्यां प्रवासेन चौपतप्तं शौचेनान्यं लिप्समानं अन्यस्माद्वा शङ्कमानं मैत्री-प्रधानं वा कल्याण-बुद्धिं साम्ना साधयेत् ।। ०९.६.२२ ।।
nivṛtta-utsāhaṃ vigraha-śrāntaṃ pratihata-upāyaṃ kṣaya-vyayābhyāṃ pravāsena caupataptaṃ śaucenānyaṃ lipsamānaṃ anyasmādvā śaṅkamānaṃ maitrī-pradhānaṃ vā kalyāṇa-buddhiṃ sāmnā sādhayet || 09.6.22 ||

लुब्धं क्षीणं वा तपस्वि-मुख्य-अवस्थापना-पूर्वं दानेन साधयेत् ।। ०९.६.२३ ।।
lubdhaṃ kṣīṇaṃ vā tapasvi-mukhya-avasthāpanā-pūrvaṃ dānena sādhayet || 09.6.23 ||

तत्पञ्च-विधं देय-विसर्गो गृहीत-अनुवर्तनं आत्त-प्रतिदानं स्व-द्रव्य-दानं अपूर्वं पर-स्वेषु स्वयं-ग्राह-दानं च ।। ०९.६.२४ ।।
tatpañca-vidhaṃ deya-visargo gṛhīta-anuvartanaṃ ātta-pratidānaṃ sva-dravya-dānaṃ apūrvaṃ para-sveṣu svayaṃ-grāha-dānaṃ ca || 09.6.24 ||

इति दान-कर्म ।। ०९.६.२५ ।।
iti dāna-karma || 09.6.25 ||

परस्पर-द्वेष-वैर-भूमि-हरण-शङ्कितं अतोअन्यतमेन भेदयेत् ।। ०९.६.२६ ।।
paraspara-dveṣa-vaira-bhūmi-haraṇa-śaṅkitaṃ atoanyatamena bhedayet || 09.6.26 ||

भीरुं वा प्रतिघातेन "कृत-संधिरेष त्वयि कर्म-करिष्यति । मित्रं अस्य निसृष्टम् । संधौ वा नाभ्यन्तरः" इति ।। ०९.६.२७ ।।
bhīruṃ vā pratighātena "kṛta-saṃdhireṣa tvayi karma-kariṣyati | mitraṃ asya nisṛṣṭam | saṃdhau vā nābhyantaraḥ" iti || 09.6.27 ||

यस्य वा स्व-देशादन्य-देशाद्वा पण्यानि पण्य-अगारतयाआगच्छेयुः तानि अस्य "यातव्याल्लब्धानि" इति सत्त्रिणश्चारयेयुः ।। ०९.६.२८ ।।
yasya vā sva-deśādanya-deśādvā paṇyāni paṇya-agāratayāāgaccheyuḥ tāni asya "yātavyāllabdhāni" iti sattriṇaścārayeyuḥ || 09.6.28 ||

बहुली-भूते शासनं अभित्यक्तेन प्रेषयेत्"एतत्ते पण्यं पण्य-अगारं वा मया ते प्रेषितम् । सामवायिकेषु विक्रमस्व । अपगच्छ वा । ततः पण-शेषं अवाप्स्यसि" इति ।। ०९.६.२९ ।।
bahulī-bhūte śāsanaṃ abhityaktena preṣayet"etatte paṇyaṃ paṇya-agāraṃ vā mayā te preṣitam | sāmavāyikeṣu vikramasva | apagaccha vā | tataḥ paṇa-śeṣaṃ avāpsyasi" iti || 09.6.29 ||

ततः सत्त्रिणः परेषु ग्राहयेयुः "एतदरि-प्रदत्तम्" इति ।। ०९.६.३० ।।
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etadari-pradattam" iti || 09.6.30 ||

शत्रु-प्रख्यातं वा पण्यं अविज्ञातं विजिगीषुं गच्छेत् ।। ०९.६.३१ ।।
śatru-prakhyātaṃ vā paṇyaṃ avijñātaṃ vijigīṣuṃ gacchet || 09.6.31 ||

तदस्य वैदेहक-व्यञ्जनाः शत्रु-मुख्येषु विक्रीणीरन् ।। ०९.६.३२ ।।
tadasya vaidehaka-vyañjanāḥ śatru-mukhyeṣu vikrīṇīran || 09.6.32 ||

ततः सत्त्रिणः परेषु ग्राहयेयुः "एतत्पण्यं अरि-प्रदत्तम्" इति ।। ०९.६.३३ ।।
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etatpaṇyaṃ ari-pradattam" iti || 09.6.33 ||

महा-अपराधानर्थ-मानाभ्यां उपगृह्य वा शस्त्र-रस-अग्निभिरमित्रे प्रणिदध्यात् ।। ०९.६.३४ ।।
mahā-aparādhānartha-mānābhyāṃ upagṛhya vā śastra-rasa-agnibhiramitre praṇidadhyāt || 09.6.34 ||

अथएकं अमात्यं निष्पातयेत् ।। ०९.६.३५ ।।
athaekaṃ amātyaṃ niṣpātayet || 09.6.35 ||

तस्य पुत्र-दारं उपगृह्य रात्रौ हतं इति ख्यापयेत् ।। ०९.६.३६ ।।
tasya putra-dāraṃ upagṛhya rātrau hataṃ iti khyāpayet || 09.6.36 ||

अथामात्यः शत्रोस्तानेक-एकशः प्ररूपयेत् ।। ०९.६.३७ ।।
athāmātyaḥ śatrostāneka-ekaśaḥ prarūpayet || 09.6.37 ||

ते चेद्यथा-उक्तं कुर्युर्न चएनान्ग्राहयेत् ।। ०९.६.३८ ।।
te cedyathā-uktaṃ kuryurna caenāngrāhayet || 09.6.38 ||

अशक्तिमतो वा ग्राहयेत् ।। ०९.६.३९ ।।
aśaktimato vā grāhayet || 09.6.39 ||

आप्त-भाव-उपगतो मुख्यादस्यऽत्मानं रक्षणीयं कथयेत् ।। ०९.६.४० ।।
āpta-bhāva-upagato mukhyādasya'tmānaṃ rakṣaṇīyaṃ kathayet || 09.6.40 ||

अथामित्र-शासनं मुख्य-उपघाताय प्रेषितं उभय-वेतनो ग्राहयेत् ।। ०९.६.४१ ।।
athāmitra-śāsanaṃ mukhya-upaghātāya preṣitaṃ ubhaya-vetano grāhayet || 09.6.41 ||

उत्साह-शक्तिमतो वा प्रेषयेत्"अमुष्य राज्यं गृहाण । यथा-अस्थितो नः संधिः" इति ।। ०९.६.४२ ।।
utsāha-śaktimato vā preṣayet"amuṣya rājyaṃ gṛhāṇa | yathā-asthito naḥ saṃdhiḥ" iti || 09.6.42 ||

ततः सत्त्रिणः परेषु ग्राहयेयुः ।। ०९.६.४३ ।।
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ || 09.6.43 ||

एकस्य स्कन्ध-आवारं वीवधं आसारं वा घातयेयुः ।। ०९.६.४४ ।।
ekasya skandha-āvāraṃ vīvadhaṃ āsāraṃ vā ghātayeyuḥ || 09.6.44 ||

इतरेषु मैत्रीं ब्रुवाणाः "त्वं एतेषां घातयितव्यः" इत्युपजपेयुः ।। ०९.६.४५ ।।
itareṣu maitrīṃ bruvāṇāḥ "tvaṃ eteṣāṃ ghātayitavyaḥ" ityupajapeyuḥ || 09.6.45 ||

यस्य वा प्रवीर-पुरुषो हस्ती हयो वा म्रियेत गूढ-पुरुषैर्हन्येत ह्रियेत वा सत्त्रिणः परस्पर-उपहतं ब्रूयुः ।। ०९.६.४६ ।।
yasya vā pravīra-puruṣo hastī hayo vā mriyeta gūḍha-puruṣairhanyeta hriyeta vā sattriṇaḥ paraspara-upahataṃ brūyuḥ || 09.6.46 ||

ततः शासनं अभिशस्तस्य प्रेषयेत्"भूयः कुरु ततः पण-शीषं अवाप्स्यसि" इति ।। ०९.६.४७ ।।
tataḥ śāsanaṃ abhiśastasya preṣayet"bhūyaḥ kuru tataḥ paṇa-śīṣaṃ avāpsyasi" iti || 09.6.47 ||

तदुभय-वेतना ग्राहयेयुः ।। ०९.६.४८ ।।
tadubhaya-vetanā grāhayeyuḥ || 09.6.48 ||

भिन्नेष्वन्यतमं लभेत ।। ०९.६.४९ ।।
bhinneṣvanyatamaṃ labheta || 09.6.49 ||

तेन सेना-पति-कुमार-दण्ड-चारिणो व्याख्याताः ।। ०९.६.५० ।।
tena senā-pati-kumāra-daṇḍa-cāriṇo vyākhyātāḥ || 09.6.50 ||

सांधिकं च भेदं प्रयुञ्जीत ।। ०९.६.५१ ।।
sāṃdhikaṃ ca bhedaṃ prayuñjīta || 09.6.51 ||

इति भेद-कर्म ।। ०९.६.५२ ।।
iti bheda-karma || 09.6.52 ||

तीक्ष्णं उत्साहिनं व्यसनिनं स्थित-शत्रुं वा गूढ-पुरुषाः शस्त्र-अग्नि-रस-आदिभिः साधयेयुः । सौकर्यतो वा तेषां अन्यतमः ।। ०९.६.५३ ।।
tīkṣṇaṃ utsāhinaṃ vyasaninaṃ sthita-śatruṃ vā gūḍha-puruṣāḥ śastra-agni-rasa-ādibhiḥ sādhayeyuḥ | saukaryato vā teṣāṃ anyatamaḥ || 09.6.53 ||

तीक्ष्णो ह्येकः शस्त्र-रस-अग्निभिः साधयेत् ।। ०९.६.५४ ।।
tīkṣṇo hyekaḥ śastra-rasa-agnibhiḥ sādhayet || 09.6.54 ||

अयं सर्व-संदोह-कर्म विशिष्टं वा करोति ।। ०९.६.५५ ।।
ayaṃ sarva-saṃdoha-karma viśiṣṭaṃ vā karoti || 09.6.55 ||

इत्युपाय-चतुर्-वर्गः ।। ०९.६.५६ ।।
ityupāya-catur-vargaḥ || 09.6.56 ||

पूर्वः पूर्वश्चास्य लघिष्ठः ।। ०९.६.५७ ।।
pūrvaḥ pūrvaścāsya laghiṣṭhaḥ || 09.6.57 ||

सान्त्वं एक-गुणं ।। ०९.६.५८ ।।
sāntvaṃ eka-guṇaṃ || 09.6.58 ||

दानं द्वि-गुणं सान्त्व-पूर्वं ।। ०९.६.५९ ।।
dānaṃ dvi-guṇaṃ sāntva-pūrvaṃ || 09.6.59 ||

भेदस्त्रि-गुणः सान्त्व-दान-पूर्वः ।। ०९.६.६० ।।
bhedastri-guṇaḥ sāntva-dāna-pūrvaḥ || 09.6.60 ||

दण्डश्चतुर्-गुणः सान्त्व-दान-भेद-पूर्वः ।। ०९.६.६१ ।।
daṇḍaścatur-guṇaḥ sāntva-dāna-bheda-pūrvaḥ || 09.6.61 ||

इत्यभियुञ्जानेषुउक्तं ।। ०९.६.६२ ।।
ityabhiyuñjāneṣuuktaṃ || 09.6.62 ||

स्व-भूमिष्ठेषु तु त एवौपायाः ।। ०९.६.६३ ।।
sva-bhūmiṣṭheṣu tu ta evaupāyāḥ || 09.6.63 ||

विशेषस्तु ।। ०९.६.६४ ।।
viśeṣastu || 09.6.64 ||

स्व-भूमिष्ठानां अन्यतमस्य पण्य-अगारैरभिज्ञातान्दूत-मुख्यानभीक्ष्णं प्रेषयेत् ।। ०९.६.६५ ।।
sva-bhūmiṣṭhānāṃ anyatamasya paṇya-agārairabhijñātāndūta-mukhyānabhīkṣṇaṃ preṣayet || 09.6.65 ||

त एनं संधौ पर-हिंसायां वा योजयेयुः ।। ०९.६.६६ ।।
ta enaṃ saṃdhau para-hiṃsāyāṃ vā yojayeyuḥ || 09.6.66 ||

अप्रतिपद्यमानं "कृतो नः संधिः" इत्यावेदयेयुः ।। ०९.६.६७ ।।
apratipadyamānaṃ "kṛto naḥ saṃdhiḥ" ityāvedayeyuḥ || 09.6.67 ||

तं इतरेषां उभय-वेतनाः संक्रामयेयुः "अयं वो राजा दुष्टः" इति ।। ०९.६.६८ ।।
taṃ itareṣāṃ ubhaya-vetanāḥ saṃkrāmayeyuḥ "ayaṃ vo rājā duṣṭaḥ" iti || 09.6.68 ||

यस्य वा यस्माद्भयं वैरं द्वेषो वा तं तस्माद्भेदयेयुः "अयं ते शत्रुणा संधत्ते । पुरा त्वां अतिसंधत्ते । क्षिप्रतरं संधीयस्व । निग्रहे चास्य प्रयतस्व" इति ।। ०९.६.६९ ।।
yasya vā yasmādbhayaṃ vairaṃ dveṣo vā taṃ tasmādbhedayeyuḥ "ayaṃ te śatruṇā saṃdhatte | purā tvāṃ atisaṃdhatte | kṣiprataraṃ saṃdhīyasva | nigrahe cāsya prayatasva" iti || 09.6.69 ||

आवाह-विवाहाभ्यां वा कृत्वा सम्योगं असम्युक्तान्भेदयेत् ।। ०९.६.७० ।।
āvāha-vivāhābhyāṃ vā kṛtvā samyogaṃ asamyuktānbhedayet || 09.6.70 ||

सामन्त-आटविक-तत्-कुलीन-अपरुद्धैश्चएषां राज्यानि घातयेत् । सार्थ-व्रज-अटवीर्वा । दण्डं वाअभिसृतं ।। ०९.६.७१ ।।
sāmanta-āṭavika-tat-kulīna-aparuddhaiścaeṣāṃ rājyāni ghātayet | sārtha-vraja-aṭavīrvā | daṇḍaṃ vāabhisṛtaṃ || 09.6.71 ||

परस्पर-अपाश्रयाश्चएषां जाति-संघाश्छिद्रेषु प्रहरेयुः । गूढाश्चाग्नि-रस-शस्त्रेण ।। ०९.६.७२ ।।
paraspara-apāśrayāścaeṣāṃ jāti-saṃghāśchidreṣu prahareyuḥ | gūḍhāścāgni-rasa-śastreṇa || 09.6.72 ||

वीतंस-गिलवच्चारीन्योगैराचरितैः शठः । ।। ०९.६.७३अ ब ।।
vītaṃsa-gilavaccārīnyogairācaritaiḥ śaṭhaḥ | || 09.6.73a ba ||

घातयेत्पर-मिश्रायां विश्वासेनऽमिषेण च ।। ०९.६.७३च्द् ।।
ghātayetpara-miśrāyāṃ viśvāsena'miṣeṇa ca || 09.6.73cd ||

काम-आदिरुत्सेकः स्वाः प्रकृतीः कोपयति । अपनयो बाह्याः ।। ०९.७.०१ ।।
kāma-ādirutsekaḥ svāḥ prakṛtīḥ kopayati | apanayo bāhyāḥ || 09.7.01 ||

तदुभयं आसुरी वृत्तिः ।। ०९.७.०२ ।।
tadubhayaṃ āsurī vṛttiḥ || 09.7.02 ||

स्व-जन-विकारः कोपः ।। ०९.७.०३ ।।
sva-jana-vikāraḥ kopaḥ || 09.7.03 ||

पर-वृद्धि-हेतुषु आपद्-अर्थोअनर्थः संशय इति ।। ०९.७.०४ ।।
para-vṛddhi-hetuṣu āpad-arthoanarthaḥ saṃśaya iti || 09.7.04 ||

योअर्थः शत्रु-वृद्धिं अप्राप्तः करोति । प्राप्तः प्रत्यादेयः परेषां भवति । प्राप्यमाणो वा क्षय-व्यय-उदयो भवति । स भवत्यापद्-अर्थः ।। ०९.७.०५ ।।
yoarthaḥ śatru-vṛddhiṃ aprāptaḥ karoti | prāptaḥ pratyādeyaḥ pareṣāṃ bhavati | prāpyamāṇo vā kṣaya-vyaya-udayo bhavati | sa bhavatyāpad-arthaḥ || 09.7.05 ||

यथा सामन्तानां आमिष-भूतः सामन्त-व्यसनजो लाभः । शत्रु-प्रार्थितो वा स्व-भाव-अधिगम्यो लाभः । पश्चात्कोपेन पार्ष्णि-ग्राहेण वा विगृहीतः पुरस्ताल्-लाभः । मित्र-उच्छेदेन संधि-व्यतिक्रमेण वा मण्डल-विरुद्धो लाभः इत्यापद्-अर्थः ।। ०९.७.०६ ।।
yathā sāmantānāṃ āmiṣa-bhūtaḥ sāmanta-vyasanajo lābhaḥ | śatru-prārthito vā sva-bhāva-adhigamyo lābhaḥ | paścātkopena pārṣṇi-grāheṇa vā vigṛhītaḥ purastāl-lābhaḥ | mitra-ucchedena saṃdhi-vyatikrameṇa vā maṇḍala-viruddho lābhaḥ ityāpad-arthaḥ || 09.7.06 ||

स्वतः परतो वा भय-उत्पत्तिरित्यनर्थः ।। ०९.७.०७ ।।
svataḥ parato vā bhaya-utpattirityanarthaḥ || 09.7.07 ||

तयोः अर्थो न वाइति । अनर्थो न वाइति । अर्थोअनर्थ इति । अनर्थोअर्थ इति संशयः ।। ०९.७.०८ ।।
tayoḥ artho na vāiti | anartho na vāiti | arthoanartha iti | anarthoartha iti saṃśayaḥ || 09.7.08 ||

शत्रु-मित्रं उत्साहयितुं अर्थो न वाइति संशयः ।। ०९.७.०९ ।।
śatru-mitraṃ utsāhayituṃ artho na vāiti saṃśayaḥ || 09.7.09 ||

शत्रु-बलं अर्थ-मानाभ्यां आवाहयितुं अनर्थो न वाइति संशयः ।। ०९.७.१० ।।
śatru-balaṃ artha-mānābhyāṃ āvāhayituṃ anartho na vāiti saṃśayaḥ || 09.7.10 ||

बलवत्-सामन्तां भूमिं आदातुं अर्थोअनर्थ इति संशयः ।। ०९.७.११ ।।
balavat-sāmantāṃ bhūmiṃ ādātuṃ arthoanartha iti saṃśayaḥ || 09.7.11 ||

जायसा सम्भूययानं अनर्थोअर्थ इति संशयः ।। ०९.७.१२ ।।
jāyasā sambhūyayānaṃ anarthoartha iti saṃśayaḥ || 09.7.12 ||

तेषां अर्थ-संशयं उपगच्छेत् ।। ०९.७.१३ ।।
teṣāṃ artha-saṃśayaṃ upagacchet || 09.7.13 ||

अर्थोअर्थ-अनुबन्धः । अर्थो निरनुबन्धः । अर्थोअनर्थ-अनुबन्धः । अनर्थोअर्थ-अनुबन्धः । अनर्थो निरनुबन्धः । अनर्थोअनर्थ-अनुबन्धः इत्यनुबन्ध-षड्-वर्गः ।। ०९.७.१४ ।।
arthoartha-anubandhaḥ | artho niranubandhaḥ | arthoanartha-anubandhaḥ | anarthoartha-anubandhaḥ | anartho niranubandhaḥ | anarthoanartha-anubandhaḥ ityanubandha-ṣaḍ-vargaḥ || 09.7.14 ||

शत्रुं उत्पाट्य पार्ष्णि-ग्राह-आदानं अर्थोअनर्थ-अनुबन्धः ।। ०९.७.१५ ।।
śatruṃ utpāṭya pārṣṇi-grāha-ādānaṃ arthoanartha-anubandhaḥ || 09.7.15 ||

उदासीनस्य दण्ड-अनुग्रहः फलेन अर्थो निरनुबन्धः ।। ०९.७.१६ ।।
udāsīnasya daṇḍa-anugrahaḥ phalena artho niranubandhaḥ || 09.7.16 ||

परस्यान्तर्-उच्छेदनं अर्थोअनर्थ-अनुबन्धः ।। ०९.७.१७ ।।
parasyāntar-ucchedanaṃ arthoanartha-anubandhaḥ || 09.7.17 ||

शत्रु-प्रतिवेशस्यानुग्रहः कोश-दण्डाभ्यां अनर्थोअनर्थ-अनुबन्धः ।। ०९.७.१८ ।।
śatru-prativeśasyānugrahaḥ kośa-daṇḍābhyāṃ anarthoanartha-anubandhaḥ || 09.7.18 ||

हीन-शक्तिं उत्साह्य निवृत्तिरनर्थो निरनुबन्धः ।। ०९.७.१९ ।।
hīna-śaktiṃ utsāhya nivṛttiranartho niranubandhaḥ || 09.7.19 ||

ज्यायांसं उत्थाप्य निवृत्तिरनर्थोअनर्थ-अनुबन्धः ।। ०९.७.२० ।।
jyāyāṃsaṃ utthāpya nivṛttiranarthoanartha-anubandhaḥ || 09.7.20 ||

तेषां पूर्वः पूर्वः श्रेयानुपसम्प्राप्तुं ।। ०९.७.२१ ।।
teṣāṃ pūrvaḥ pūrvaḥ śreyānupasamprāptuṃ || 09.7.21 ||

इति कार्य-अवस्थापनं ।। ०९.७.२२ ।।
iti kārya-avasthāpanaṃ || 09.7.22 ||

समन्ततो युगपद्-अर्थ-उत्पत्तिः समन्ततोअर्थ-आपद्भवति ।। ०९.७.२३ ।।
samantato yugapad-artha-utpattiḥ samantatoartha-āpadbhavati || 09.7.23 ||

साएव पार्ष्णि-ग्राह-विगृहीता समन्ततोअर्थ-संशय-आपद्भवति ।। ०९.७.२४ ।।
sāeva pārṣṇi-grāha-vigṛhītā samantatoartha-saṃśaya-āpadbhavati || 09.7.24 ||

तयोर्मित्र-आक्रन्द-उपग्रहात्सिद्धिः ।। ०९.७.२५ ।।
tayormitra-ākranda-upagrahātsiddhiḥ || 09.7.25 ||

समन्ततः शत्रुभ्यो भय-उत्पत्तिः समन्त्तोअनर्थ-आपद्भवति ।। ०९.७.२६ ।।
samantataḥ śatrubhyo bhaya-utpattiḥ samanttoanartha-āpadbhavati || 09.7.26 ||

साएव मित्र-विगृहीता समन्ततोअनर्थ-संशय-आपद्भवति ।। ०९.७.२७ ।।
sāeva mitra-vigṛhītā samantatoanartha-saṃśaya-āpadbhavati || 09.7.27 ||

तयोश्चल-अमित्र-आक्रन्द-उपग्रहात्सिद्धिः । पर-मिश्र-अप्रतीकारो वा ।। ०९.७.२८ ।।
tayoścala-amitra-ākranda-upagrahātsiddhiḥ | para-miśra-apratīkāro vā || 09.7.28 ||

इतो लाभ इतरतो लाभ इत्युभयतोअर्थ-आपद्भवति ।। ०९.७.२९ ।।
ito lābha itarato lābha ityubhayatoartha-āpadbhavati || 09.7.29 ||

तस्यां समन्ततोअर्थायां च लाभ-गुण-युक्तं अर्थं आदातुं यायात् ।। ०९.७.३० ।।
tasyāṃ samantatoarthāyāṃ ca lābha-guṇa-yuktaṃ arthaṃ ādātuṃ yāyāt || 09.7.30 ||

तुल्ये लाभ-गुणे प्रधानं आसन्नं अनतिपातिनं ऊनो वा येन भवेत्तं आदातुं यायात् ।। ०९.७.३१ ।।
tulye lābha-guṇe pradhānaṃ āsannaṃ anatipātinaṃ ūno vā yena bhavettaṃ ādātuṃ yāyāt || 09.7.31 ||

इतोअनर्थ इतरतोअनर्थ इत्युभयतोअनर्थ-आपत् ।। ०९.७.३२ ।।
itoanartha itaratoanartha ityubhayatoanartha-āpat || 09.7.32 ||

तस्यां समन्ततोअनर्थायां च मित्रेभ्यः सिद्धिं लिप्सेत ।। ०९.७.३३ ।।
tasyāṃ samantatoanarthāyāṃ ca mitrebhyaḥ siddhiṃ lipseta || 09.7.33 ||

मित्र-अभावे प्रकृतीनां लघीयस्यएकतोअनर्थां साधयेत् । उभयतोअनर्थां ज्यायस्या । समन्ततोअनर्थां मूलेन प्रतिकुर्यात् ।। ०९.७.३४ ।।
mitra-abhāve prakṛtīnāṃ laghīyasyaekatoanarthāṃ sādhayet | ubhayatoanarthāṃ jyāyasyā | samantatoanarthāṃ mūlena pratikuryāt || 09.7.34 ||

अशक्ये सर्वं उत्सृज्यापगच्छेत् ।। ०९.७.३५ ।।
aśakye sarvaṃ utsṛjyāpagacchet || 09.7.35 ||

दृष्टा हि जीवतः पुनर्-आवृत्तिर्यथा सुयात्रा-उदयनाभ्यां ।। ०९.७.३६ ।।
dṛṣṭā hi jīvataḥ punar-āvṛttiryathā suyātrā-udayanābhyāṃ || 09.7.36 ||

इतो लाभ इतरतो राज्य-अभिमर्श इत्युभयतोअर्थ-अनर्थ-आपद्भवति ।। ०९.७.३७ ।।
ito lābha itarato rājya-abhimarśa ityubhayatoartha-anartha-āpadbhavati || 09.7.37 ||

तस्यां अनर्थ-साधको योअर्थस्तं आदातुं यायात् ।। ०९.७.३८ ।।
tasyāṃ anartha-sādhako yoarthastaṃ ādātuṃ yāyāt || 09.7.38 ||

अन्यथा हि राज्य-अभिमर्शं वारयेत् ।। ०९.७.३९ ।।
anyathā hi rājya-abhimarśaṃ vārayet || 09.7.39 ||

एतया समन्ततोअर्थ-अनर्थ-आपद्व्याख्याता ।। ०९.७.४० ।।
etayā samantatoartha-anartha-āpadvyākhyātā || 09.7.40 ||

इतोअनर्थ इतरतोअर्थ-संशय इत्युभयतोअनर्थ-अर्थ-संशया ।। ०९.७.४१ ।।
itoanartha itaratoartha-saṃśaya ityubhayatoanartha-artha-saṃśayā || 09.7.41 ||

तस्यां पूर्वं अनर्थं साधयेत् । तत्-सिद्धावर्थ-संशयं ।। ०९.७.४२ ।।
tasyāṃ pūrvaṃ anarthaṃ sādhayet | tat-siddhāvartha-saṃśayaṃ || 09.7.42 ||

एतया समन्ततोअनर्थ-अर्थ-संशया व्याख्याता ।। ०९.७.४३ ।।
etayā samantatoanartha-artha-saṃśayā vyākhyātā || 09.7.43 ||

इतोअर्थ इतरतोअनर्थ-संशय इत्युभयतोअर्थ-अनर्थ-संशय-आपड ।। ०९.७.४४ ।।
itoartha itaratoanartha-saṃśaya ityubhayatoartha-anartha-saṃśaya-āpaḍa || 09.7.44 ||

एतया समन्ततोअर्थ-अनर्थ-संशया व्याख्याता ।। ०९.७.४५ ।।
etayā samantatoartha-anartha-saṃśayā vyākhyātā || 09.7.45 ||

तस्यां पूर्वां पूर्वां प्रकृतीनां अनर्थ-संशयान्मोक्षयितुं यतेत ।। ०९.७.४६ ।।
tasyāṃ pūrvāṃ pūrvāṃ prakṛtīnāṃ anartha-saṃśayānmokṣayituṃ yateta || 09.7.46 ||

श्रेयो हि मित्रं अनर्थ-संशये तिष्ठन्न दण्डः । दण्डो वा न कोश इति ।। ०९.७.४७ ।।
śreyo hi mitraṃ anartha-saṃśaye tiṣṭhanna daṇḍaḥ | daṇḍo vā na kośa iti || 09.7.47 ||

समग्र-मोक्षण-अभावे प्रकृतीनां अवयवान्मोक्षयितुं यतेत ।। ०९.७.४८ ।।
samagra-mokṣaṇa-abhāve prakṛtīnāṃ avayavānmokṣayituṃ yateta || 09.7.48 ||

तत्र पुरुष-प्रकृतीनां बहुलं अनुरक्तं वा तीक्ष्ण-लुब्ध-वर्जम् । द्रव्य-प्रकृतीनां सारं महा-उपकारं वा ।। ०९.७.४९ ।।
tatra puruṣa-prakṛtīnāṃ bahulaṃ anuraktaṃ vā tīkṣṇa-lubdha-varjam | dravya-prakṛtīnāṃ sāraṃ mahā-upakāraṃ vā || 09.7.49 ||

संधिनाआसनेन द्वैधी-भावेन वा लघूनि । विपर्ययैर्गुरूणि ।। ०९.७.५० ।।
saṃdhināāsanena dvaidhī-bhāvena vā laghūni | viparyayairgurūṇi || 09.7.50 ||

क्षय-स्थान-वृद्धीनां चौत्तर-उत्तरं लिप्सेत ।। ०९.७.५१ ।।
kṣaya-sthāna-vṛddhīnāṃ cauttara-uttaraṃ lipseta || 09.7.51 ||

प्रातिलोम्येन वा क्षय-आदीनां आयत्यां विशेषं पश्येत् ।। ०९.७.५२ ।।
prātilomyena vā kṣaya-ādīnāṃ āyatyāṃ viśeṣaṃ paśyet || 09.7.52 ||

इति देश-अवस्थापनं ।। ०९.७.५३ ।।
iti deśa-avasthāpanaṃ || 09.7.53 ||

एतेन यात्रा-आदि-मध्य-अन्तेष्वर्थ-अनर्थ-संशयानां उपसम्प्राप्तिर्व्याख्याता ।। ०९.७.५४ ।।
etena yātrā-ādi-madhya-anteṣvartha-anartha-saṃśayānāṃ upasamprāptirvyākhyātā || 09.7.54 ||

निरन्तर-योगित्वाच्चार्थ-अनर्थ-संशयानां यात्रा-आदावर्थः श्रेयानुपसम्प्राप्तुं पार्ष्णि-ग्राह-आसार-प्रतिघाते क्षय-व्यय-प्रवास-प्रत्यादेये मूल-रक्षणेषु च भवति ।। ०९.७.५५ ।।
nirantara-yogitvāccārtha-anartha-saṃśayānāṃ yātrā-ādāvarthaḥ śreyānupasamprāptuṃ pārṣṇi-grāha-āsāra-pratighāte kṣaya-vyaya-pravāsa-pratyādeye mūla-rakṣaṇeṣu ca bhavati || 09.7.55 ||

तथाअनर्थः संशयो वा स्व-भूमिष्ठस्य विषह्यो भवति ।। ०९.७.५६ ।।
tathāanarthaḥ saṃśayo vā sva-bhūmiṣṭhasya viṣahyo bhavati || 09.7.56 ||

एतेन यात्रा-मध्येअर्थ-अनर्थ-संशयानां उपसम्प्राप्तिर्व्याख्याता ।। ०९.७.५७ ।।
etena yātrā-madhyeartha-anartha-saṃśayānāṃ upasamprāptirvyākhyātā || 09.7.57 ||

यात्रा-अन्ते तु कर्शनीयं उच्छेदनीयं वा कर्शयित्वाउच्छिद्य वाअर्थः श्रेयानुपसम्प्राप्तुं नानर्थः संशयो वा पर-आबाध-भयात् ।। ०९.७.५८ ।।
yātrā-ante tu karśanīyaṃ ucchedanīyaṃ vā karśayitvāucchidya vāarthaḥ śreyānupasamprāptuṃ nānarthaḥ saṃśayo vā para-ābādha-bhayāt || 09.7.58 ||

सामवायिकानां अपुरोगस्य तु यात्रा-मध्य-अन्तगोअनर्थः संशयो वा श्रेयानुपसम्प्राप्तुं अनिर्बन्ध-गामित्वात् ।। ०९.७.५९ ।।
sāmavāyikānāṃ apurogasya tu yātrā-madhya-antagoanarthaḥ saṃśayo vā śreyānupasamprāptuṃ anirbandha-gāmitvāt || 09.7.59 ||

अर्थो धर्मः काम इत्यर्थ-त्रि-वर्गः ।। ०९.७.६० ।।
artho dharmaḥ kāma ityartha-tri-vargaḥ || 09.7.60 ||

तस्य पूर्वः पूर्वः श्रेयानुपसम्प्राप्तुं ।। ०९.७.६१ ।।
tasya pūrvaḥ pūrvaḥ śreyānupasamprāptuṃ || 09.7.61 ||

अनर्थोअधर्मः शोक इत्यनर्थ-त्रि-वर्गः ।। ०९.७.६२ ।।
anarthoadharmaḥ śoka ityanartha-tri-vargaḥ || 09.7.62 ||

तस्य पूर्वः पूर्वः श्रेयान्प्रतिकर्तुं ।। ०९.७.६३ ।।
tasya pūrvaḥ pūrvaḥ śreyānpratikartuṃ || 09.7.63 ||

अर्थोअनर्थ इति । धर्मोअधर्म इति । कामः शोक इति संशय-त्रि-वर्गः ।। ०९.७.६४ ।।
arthoanartha iti | dharmoadharma iti | kāmaḥ śoka iti saṃśaya-tri-vargaḥ || 09.7.64 ||

तस्यौत्तर-पक्ष-सिद्धौ पूर्व-पक्षः श्रेयानुपसम्प्राप्तुं ।। ०९.७.६५ ।।
tasyauttara-pakṣa-siddhau pūrva-pakṣaḥ śreyānupasamprāptuṃ || 09.7.65 ||

इति काल-अवस्थापनं ।। ०९.७.६६ ।।
iti kāla-avasthāpanaṃ || 09.7.66 ||

इत्यापदः तासां सिद्धिः ।। ०९.७.६७ ।।
ityāpadaḥ tāsāṃ siddhiḥ || 09.7.67 ||

पुत्र-भ्रातृ-बन्धुषु साम-दानाभ्यां सिद्धिरनुरूपा । पौर-जानपद-दण्ड-मुख्येषु दान-भेदाभ्याम् । सामन्त-आटविकेषु भेद-दण्डाभ्यां ।। ०९.७.६८ ।।
putra-bhrātṛ-bandhuṣu sāma-dānābhyāṃ siddhiranurūpā | paura-jānapada-daṇḍa-mukhyeṣu dāna-bhedābhyām | sāmanta-āṭavikeṣu bheda-daṇḍābhyāṃ || 09.7.68 ||

एषाअनुलोमा । विपर्यये प्रतिलोमा ।। ०९.७.६९ ।।
eṣāanulomā | viparyaye pratilomā || 09.7.69 ||

मित्र-अमित्रेषु व्यामिश्रा सिद्धिः ।। ०९.७.७० ।।
mitra-amitreṣu vyāmiśrā siddhiḥ || 09.7.70 ||

परस्पर-साधका ह्युपायाः ।। ०९.७.७१ ।।
paraspara-sādhakā hyupāyāḥ || 09.7.71 ||

शत्रोः शङ्कित-अमात्येषु सान्त्वं प्रयुक्तं शेष-प्रयोगं निवर्तयति । दूष्य-अमात्येषु दानम् । संघातेषु भेदः । शक्तिमत्सु दण्ड इति ।। ०९.७.७२ ।।
śatroḥ śaṅkita-amātyeṣu sāntvaṃ prayuktaṃ śeṣa-prayogaṃ nivartayati | dūṣya-amātyeṣu dānam | saṃghāteṣu bhedaḥ | śaktimatsu daṇḍa iti || 09.7.72 ||

गुरु-लाघव-योगाच्चऽपदां नियोग-विकल्प-समुच्चया भवन्ति ।। ०९.७.७३ ।।
guru-lāghava-yogācca'padāṃ niyoga-vikalpa-samuccayā bhavanti || 09.7.73 ||

अनेनएवौपायेन नान्येन इति नियोगः ।। ०९.७.७४ ।।
anenaevaupāyena nānyena iti niyogaḥ || 09.7.74 ||

अनेन वाअन्येन वा इति विकल्पः ।। ०९.७.७५ ।।
anena vāanyena vā iti vikalpaḥ || 09.7.75 ||

अनेनान्येन च इति समुच्चयः ।। ०९.७.७६ ।।
anenānyena ca iti samuccayaḥ || 09.7.76 ||

तेषां एक-योगाश्चत्वारस्त्रि-योगाश्च । द्वि-योगाः षट् । एकश्चतुर्-योगः ।। ०९.७.७७ ।।
teṣāṃ eka-yogāścatvārastri-yogāśca | dvi-yogāḥ ṣaṭ | ekaścatur-yogaḥ || 09.7.77 ||

इति पञ्च-दश-उपायाः ।। ०९.७.७८ ।।
iti pañca-daśa-upāyāḥ || 09.7.78 ||

तावन्तः प्रतिलोमाः ।। ०९.७.७९ ।।
tāvantaḥ pratilomāḥ || 09.7.79 ||

तेषां एकेनौपायेन सिद्धिरेक-सिद्धिः । द्वाभ्यां द्वि-सिद्धिः । त्रिभिस्त्रि-सिद्धिः । चतुर्भिश्चतुः-सिद्धिरिति ।। ०९.७.८० ।।
teṣāṃ ekenaupāyena siddhireka-siddhiḥ | dvābhyāṃ dvi-siddhiḥ | tribhistri-siddhiḥ | caturbhiścatuḥ-siddhiriti || 09.7.80 ||

धर्म-मूलत्वात्काम-फलत्वाच्चार्थस्य धर्म-अर्थ-काम-अनुबन्धा याअर्थस्य सिद्धिः सा सर्व-अर्थ-सिद्धिः <इति सिद्धयह्> ।। ०९.७.८१ ।।
dharma-mūlatvātkāma-phalatvāccārthasya dharma-artha-kāma-anubandhā yāarthasya siddhiḥ sā sarva-artha-siddhiḥ <iti siddhayah> || 09.7.81 ||

दैवादग्निरुदकं व्याधिः प्रमारो विद्रवो दुर्भिक्षं आसुरी सृष्टिरित्यापदः ।। ०९.७.८२ ।।
daivādagnirudakaṃ vyādhiḥ pramāro vidravo durbhikṣaṃ āsurī sṛṣṭirityāpadaḥ || 09.7.82 ||

तासां दैवत-ब्राह्मण-र्पणिपाततः सिद्धिः ।। ०९.७.८३ ।।
tāsāṃ daivata-brāhmaṇa-rpaṇipātataḥ siddhiḥ || 09.7.83 ||

अतिवृष्टिरवृष्टिर्वा सृष्टिर्वा याआसुरी भवेत् । ।। ०९.७.८४अ ब ।।
ativṛṣṭiravṛṣṭirvā sṛṣṭirvā yāāsurī bhavet | || 09.7.84a ba ||

तस्यां आथर्वणं कर्म सिद्ध-आरम्भाश्च सिद्धयः ।। ०९.७.८४च्द् ।।
tasyāṃ ātharvaṇaṃ karma siddha-ārambhāśca siddhayaḥ || 09.7.84cd ||

Dashamo-Adhikarana

Collapse

वास्तुक-प्रशस्ते वास्तुनि नायक-वर्धकि मौहूर्तिकाः स्कन्ध-आवारम् । वृत्तं दीर्घं चतुर्-अश्रं वा भूमि-वशेन वा । चतुर्-द्वारं षट्-पथं नव-संस्थानं मापयेयुः खात-वप्र-साल-द्वार-अट्टालक-सम्पन्नं भये स्थाने च ।। १०.१.०१ ।।
vāstuka-praśaste vāstuni nāyaka-vardhaki mauhūrtikāḥ skandha-āvāram | vṛttaṃ dīrghaṃ catur-aśraṃ vā bhūmi-vaśena vā | catur-dvāraṃ ṣaṭ-pathaṃ nava-saṃsthānaṃ māpayeyuḥ khāta-vapra-sāla-dvāra-aṭṭālaka-sampannaṃ bhaye sthāne ca || 10.1.01 ||

मध्यमस्यौत्तरे नव-भागे राज-वास्तुकं धनुः-शत-आयामं अर्ध-विस्तारम् । पश्चिम-अर्धे तस्यान्तः-पुरं ।। १०.१.०२ ।।
madhyamasyauttare nava-bhāge rāja-vāstukaṃ dhanuḥ-śata-āyāmaṃ ardha-vistāram | paścima-ardhe tasyāntaḥ-puraṃ || 10.1.02 ||

अन्तर्-वंशिक-सैन्यं चान्ते निविशेत ।। १०.१.०३ ।।
antar-vaṃśika-sainyaṃ cānte niviśeta || 10.1.03 ||

पुरस्तादुपस्थानम् । दक्षिणतः कोश-शासन-कार्य-करणानि । वामतो राज-औपवाह्यानां हस्त्य्-अश्व-रथानां स्थानं ।। १०.१.०४ ।।
purastādupasthānam | dakṣiṇataḥ kośa-śāsana-kārya-karaṇāni | vāmato rāja-aupavāhyānāṃ hasty-aśva-rathānāṃ sthānaṃ || 10.1.04 ||

अतो धनुः-शत-अन्तराश्चत्वारः शकट-मेथी-प्रतति-स्तम्भ-साल-परिक्षेपाः ।। १०.१.०५ ।।
ato dhanuḥ-śata-antarāścatvāraḥ śakaṭa-methī-pratati-stambha-sāla-parikṣepāḥ || 10.1.05 ||

प्रथमे पुरस्तान्मन्त्रि-पुरोहितौ । दण्षिणतः कोष्ठ-अगारं महानसं च । वामतः कुप्य-आयुध-अगारं ।। १०.१.०६ ।।
prathame purastānmantri-purohitau | daṇṣiṇataḥ koṣṭha-agāraṃ mahānasaṃ ca | vāmataḥ kupya-āyudha-agāraṃ || 10.1.06 ||

द्वितीये मौल-भृतानां स्थानं अश्व-रथानां सेना-पतेश्च ।। १०.१.०७ ।।
dvitīye maula-bhṛtānāṃ sthānaṃ aśva-rathānāṃ senā-pateśca || 10.1.07 ||

तृतीये हस्तिनः श्रेण्यः प्रशास्ता च ।। १०.१.०८ ।।
tṛtīye hastinaḥ śreṇyaḥ praśāstā ca || 10.1.08 ||

चतुर्थे विष्टिर्नायको मित्र-अमित्र-अटवी-बलं स्व-पुरुष-अधिष्ठितं ।। १०.१.०९ ।।
caturthe viṣṭirnāyako mitra-amitra-aṭavī-balaṃ sva-puruṣa-adhiṣṭhitaṃ || 10.1.09 ||

वणिजो रूप-आजीवाश्चानु-महा-पथं ।। १०.१.१० ।।
vaṇijo rūpa-ājīvāścānu-mahā-pathaṃ || 10.1.10 ||

बाह्यतो लुब्धक-श्व-गणिनः सतूर्य-अग्नयः । गूढाश्चऽरक्षाः ।। १०.१.११ ।।
bāhyato lubdhaka-śva-gaṇinaḥ satūrya-agnayaḥ | gūḍhāśca'rakṣāḥ || 10.1.11 ||

शत्रूणां आपाते कूप-कूट-अवपात-कण्टकिनीश्च स्थापयेत् ।। १०.१.१२ ।।
śatrūṇāṃ āpāte kūpa-kūṭa-avapāta-kaṇṭakinīśca sthāpayet || 10.1.12 ||

अष्टादश-वर्गाणां आरक्ष-विपर्यासं कारयेत् ।। १०.१.१३ ।।
aṣṭādaśa-vargāṇāṃ ārakṣa-viparyāsaṃ kārayet || 10.1.13 ||

दिव-आयामं च कारयेदपसर्प-ज्ञान-अर्थं ।। १०.१.१४ ।।
diva-āyāmaṃ ca kārayedapasarpa-jñāna-arthaṃ || 10.1.14 ||

विवाद-सौरिक-समाज-द्यूत-वारणं च कारयेत् । मुद्रा-रक्षणं च ।। १०.१.१५ ।।
vivāda-saurika-samāja-dyūta-vāraṇaṃ ca kārayet | mudrā-rakṣaṇaṃ ca || 10.1.15 ||

सेना-निवृत्तं आयुधीयं अशासनं शून्य-पालो बध्नीयात् ।। १०.१.१६ ।।
senā-nivṛttaṃ āyudhīyaṃ aśāsanaṃ śūnya-pālo badhnīyāt || 10.1.16 ||

पुरस्तादध्वनः सम्यक्-प्रशास्ता रक्षणानि च । ।। १०.१.१७अ ब ।।
purastādadhvanaḥ samyak-praśāstā rakṣaṇāni ca | || 10.1.17a ba ||

यायाद्वर्धकि-विष्टिभ्यां उदकानि च कारयेत् ।। १०.१.१७च्द् ।।
yāyādvardhaki-viṣṭibhyāṃ udakāni ca kārayet || 10.1.17cd ||

ग्राम-अरण्यानां अध्वनि निवेशान्यवस-इन्धन-उदक-वशेन परिसंख्याय स्थान-आसन-गमन-कालं च यात्रां यायात् ।। १०.२.०१ ।।
grāma-araṇyānāṃ adhvani niveśānyavasa-indhana-udaka-vaśena parisaṃkhyāya sthāna-āsana-gamana-kālaṃ ca yātrāṃ yāyāt || 10.2.01 ||

तत्-प्रतीकार-द्वि-गुणं भक्त-उपकरणं वाहयेत् ।। १०.२.०२ ।।
tat-pratīkāra-dvi-guṇaṃ bhakta-upakaraṇaṃ vāhayet || 10.2.02 ||

अशक्तो वा सैन्येष्वायोजयेत् । अन्तरेषु वा निचिनुयात् ।। १०.२.०३ ।।
aśakto vā sainyeṣvāyojayet | antareṣu vā nicinuyāt || 10.2.03 ||

पुरस्तान्नायकः । मध्ये कलत्रं स्वामी च । पार्श्वयोरश्वा बाहु-उत्सारः । चक्र-अन्तेषु हस्तिनः प्रसार-वृद्धिर्वा । पश्चात्सेना-पतिर्यायात्निविशेत ।। १०.२.०४ ।।
purastānnāyakaḥ | madhye kalatraṃ svāmī ca | pārśvayoraśvā bāhu-utsāraḥ | cakra-anteṣu hastinaḥ prasāra-vṛddhirvā | paścātsenā-patiryāyātniviśeta || 10.2.04 ||

सर्वतो वन-आजीवः प्रसारः ।। १०.२.०५ ।।
sarvato vana-ājīvaḥ prasāraḥ || 10.2.05 ||

स्व-देशादन्वायतिर्वीवधः ।। १०.२.०६ ।।
sva-deśādanvāyatirvīvadhaḥ || 10.2.06 ||

मित्र-बलं आसारः ।। १०.२.०७ ।।
mitra-balaṃ āsāraḥ || 10.2.07 ||

कलत्र-स्थानं अपसारः ।। १०.२.०८ ।।
kalatra-sthānaṃ apasāraḥ || 10.2.08 ||

पुरस्तादध्याघाते मकरेण यायात् । पश्चात्शकटेन । पार्श्वयोर्वज्रेण । समन्ततः सर्वतो-भद्रेण । एक-अयने सूच्या ।। १०.२.०९ ।।
purastādadhyāghāte makareṇa yāyāt | paścātśakaṭena | pārśvayorvajreṇa | samantataḥ sarvato-bhadreṇa | eka-ayane sūcyā || 10.2.09 ||

पथि-द्वैधी-भावे स्वभूमितो यायात् ।। १०.२.१० ।।
pathi-dvaidhī-bhāve svabhūmito yāyāt || 10.2.10 ||

अभूमिष्ठानां हि स्व-भूमिष्ठा युद्धे प्रतिलोमा भवन्ति ।। १०.२.११ ।।
abhūmiṣṭhānāṃ hi sva-bhūmiṣṭhā yuddhe pratilomā bhavanti || 10.2.11 ||

योजनं अधमा । अध्यर्धं मध्यमा । द्वि-योजनं उत्तमा । सम्भाव्या वा गतिः ।। १०.२.१२ ।।
yojanaṃ adhamā | adhyardhaṃ madhyamā | dvi-yojanaṃ uttamā | sambhāvyā vā gatiḥ || 10.2.12 ||

आश्रय-कारी सम्पन्न-घाती पार्ष्णिरासारो मध्यम उदासीनो वा प्रतिकर्तव्यः । संकटो मार्गः शोधयितव्यः । कोशो दण्डो मित्र-अमित्र-अटवी-बलं विष्टि-ऋतुर्वा प्रतीक्ष्याः । कृत-दुर्ग-कर्म-निचय-रक्षा-क्षयः क्रीत-बल-निर्वेदो मित्र-बल-निर्वेदश्चऽगमिष्यति । उपजपितारो वा नातित्वरयन्ति । शत्रुरभिप्रायं वा पूरयिष्यति । इति शनैर्यायात् । विपर्यये शीघ्रं ।। १०.२.१३ ।।
āśraya-kārī sampanna-ghātī pārṣṇirāsāro madhyama udāsīno vā pratikartavyaḥ | saṃkaṭo mārgaḥ śodhayitavyaḥ | kośo daṇḍo mitra-amitra-aṭavī-balaṃ viṣṭi-ṛturvā pratīkṣyāḥ | kṛta-durga-karma-nicaya-rakṣā-kṣayaḥ krīta-bala-nirvedo mitra-bala-nirvedaśca'gamiṣyati | upajapitāro vā nātitvarayanti | śatrurabhiprāyaṃ vā pūrayiṣyati | iti śanairyāyāt | viparyaye śīghraṃ || 10.2.13 ||

हस्ति-स्तम्भ-संक्रम-सेतु-बन्ध-नौ-काष्ठ-वेणु-संघातैरलाबु-चर्म-करण्ड-दृति-प्लव-गण्डिका-वेणिकाभिश्चौदकानि तारयेत् ।। १०.२.१४ ।।
hasti-stambha-saṃkrama-setu-bandha-nau-kāṣṭha-veṇu-saṃghātairalābu-carma-karaṇḍa-dṛti-plava-gaṇḍikā-veṇikābhiścaudakāni tārayet || 10.2.14 ||

तीर्थ-अभिग्रहे हस्त्य्-अश्वैरन्यतो रात्रावुत्तार्य सत्त्रं गृह्णीयात् ।। १०.२.१५ ।।
tīrtha-abhigrahe hasty-aśvairanyato rātrāvuttārya sattraṃ gṛhṇīyāt || 10.2.15 ||

अनुदके चक्रि-चतुष्पदं चाध्व-प्रमाणेन शक्त्याउदकं वाहयेत् ।। १०.२.१६ ।।
anudake cakri-catuṣpadaṃ cādhva-pramāṇena śaktyāudakaṃ vāhayet || 10.2.16 ||

दीर्घ-कान्तारं अनुदकं यवस-इन्धन-उदक-हीनं वा कृच्छ्र-अध्वानं अभियोग-प्रस्कन्नं क्षुत्-पिपासा-अध्व-क्लान्तं पङ्क-तोय-गम्भीराणां वा नदी-दरी-शैलानां उद्यान-अपयाने व्यासक्तं एक-अयन-मार्गे शैल-विषमे संकटे वा बहुली-भूतं निवेशे प्रस्थिते विसम्नाहं भोजन-व्यासक्तं आयत-गत-परिश्रान्तं अवसुप्तं व्याधि-मरक-दुर्भिक्ष-पीडितं व्याधित-पत्त्य्-अश्व-द्विपं अभूमिष्ठं वा बल-व्यसनेषु वा स्व-सैन्यं रक्षेत् । पर-सैन्यं चाभिहन्यात् ।। १०.२.१७ ।।
dīrgha-kāntāraṃ anudakaṃ yavasa-indhana-udaka-hīnaṃ vā kṛcchra-adhvānaṃ abhiyoga-praskannaṃ kṣut-pipāsā-adhva-klāntaṃ paṅka-toya-gambhīrāṇāṃ vā nadī-darī-śailānāṃ udyāna-apayāne vyāsaktaṃ eka-ayana-mārge śaila-viṣame saṃkaṭe vā bahulī-bhūtaṃ niveśe prasthite visamnāhaṃ bhojana-vyāsaktaṃ āyata-gata-pariśrāntaṃ avasuptaṃ vyādhi-maraka-durbhikṣa-pīḍitaṃ vyādhita-patty-aśva-dvipaṃ abhūmiṣṭhaṃ vā bala-vyasaneṣu vā sva-sainyaṃ rakṣet | para-sainyaṃ cābhihanyāt || 10.2.17 ||

एक-अयन-मार्ग-प्रयातस्य सेना-निश्चार-ग्रास-आहार-शय्या-प्रस्तार-अग्नि-निधान-ध्वज-आयुध-संख्यानेन पर-बल-ज्ञानं ।। १०.२.१८ ।।
eka-ayana-mārga-prayātasya senā-niścāra-grāsa-āhāra-śayyā-prastāra-agni-nidhāna-dhvaja-āyudha-saṃkhyānena para-bala-jñānaṃ || 10.2.18 ||

तदाआत्मानो गूहयेत् ।। १०.२.१९ ।।
tadāātmāno gūhayet || 10.2.19 ||

पार्वतं वन-दुर्गं वा सापसार-प्रतिग्रहं । ।। १०.२.२०अ ब ।।
pārvataṃ vana-durgaṃ vā sāpasāra-pratigrahaṃ | || 10.2.20a ba ||

स्व-भुमौ पृष्ठतः कृत्वा युध्येत निविशेत च ।। १०.२.२०च्द् ।।
sva-bhumau pṛṣṭhataḥ kṛtvā yudhyeta niviśeta ca || 10.2.20cd ||

बल-विशिष्टः कृत-उपजापः प्रतिविहित-ऋतुः स्व-भूम्यां प्रकाश-युद्धं उपेयात् ।। १०.३.०१ ।।
bala-viśiṣṭaḥ kṛta-upajāpaḥ prativihita-ṛtuḥ sva-bhūmyāṃ prakāśa-yuddhaṃ upeyāt || 10.3.01 ||

विपर्यये कूट-युद्धं ।। १०.३.०२ ।।
viparyaye kūṭa-yuddhaṃ || 10.3.02 ||

बल-व्यसन-अवस्कन्द-कालेषु परं अभिहन्यात् । अभूमिष्ठं वा स्व-भूमिष्ठः । प्रकृति-प्रग्रहो वा स्व-भूमिष्ठं ।। १०.३.०३ ।।
bala-vyasana-avaskanda-kāleṣu paraṃ abhihanyāt | abhūmiṣṭhaṃ vā sva-bhūmiṣṭhaḥ | prakṛti-pragraho vā sva-bhūmiṣṭhaṃ || 10.3.03 ||

दूष्य-अमित्र-अटवी-बलैर्वा भङ्गं दत्त्वा विभूमि-प्राप्तं हन्यात् ।। १०.३.०४ ।।
dūṣya-amitra-aṭavī-balairvā bhaṅgaṃ dattvā vibhūmi-prāptaṃ hanyāt || 10.3.04 ||

संहत-अनीकं हस्तिभिर्भेदयेत् ।। १०.३.०५ ।।
saṃhata-anīkaṃ hastibhirbhedayet || 10.3.05 ||

पूर्वं भङ्ग-प्रदानेनानुप्रलीनं भिन्नं अभिन्नः प्रतिनिवृत्य हन्यात् ।। १०.३.०६ ।।
pūrvaṃ bhaṅga-pradānenānupralīnaṃ bhinnaṃ abhinnaḥ pratinivṛtya hanyāt || 10.3.06 ||

पुरस्तादभिहत्य प्रचलं विमुखं वा पृष्ठतो हस्त्य्-अश्वेनाभिहन्यात् ।। १०.३.०७ ।।
purastādabhihatya pracalaṃ vimukhaṃ vā pṛṣṭhato hasty-aśvenābhihanyāt || 10.3.07 ||

पृष्ठतोअभिहत्या प्रचलं विमुखं वा पुरस्तात्सार-बलेनाभिहन्यात् ।। १०.३.०८ ।।
pṛṣṭhatoabhihatyā pracalaṃ vimukhaṃ vā purastātsāra-balenābhihanyāt || 10.3.08 ||

ताभ्यां पार्श्व-अभिगातौ व्याख्यातौ ।। १०.३.०९ ।।
tābhyāṃ pārśva-abhigātau vyākhyātau || 10.3.09 ||

यतो वा दूष्य-फल्गु-बलं ततोअभिहन्यात् ।। १०.३.१० ।।
yato vā dūṣya-phalgu-balaṃ tatoabhihanyāt || 10.3.10 ||

पुरस्ताद्विषमायां पृष्ठतोअभिहन्यात् ।। १०.३.११ ।।
purastādviṣamāyāṃ pṛṣṭhatoabhihanyāt || 10.3.11 ||

पृष्ठतो विषमायां पुरस्तादभिहन्यात् ।। १०.३.१२ ।।
pṛṣṭhato viṣamāyāṃ purastādabhihanyāt || 10.3.12 ||

पार्श्वतो विषमायां इतरतोअभिहन्यात् ।। १०.३.१३ ।।
pārśvato viṣamāyāṃ itaratoabhihanyāt || 10.3.13 ||

दूष्य-अमित्र-अटवी-बलैर्वा पूर्वं योधयित्वा श्रान्तं अश्रान्तः परं अभिहन्यात् ।। १०.३.१४ ।।
dūṣya-amitra-aṭavī-balairvā pūrvaṃ yodhayitvā śrāntaṃ aśrāntaḥ paraṃ abhihanyāt || 10.3.14 ||

दूष्य-बलेन वा स्वयं भङ्गं दत्त्वा "जितम्" इति विश्वस्तं अविश्वस्तः सत्त्र-अपाश्रयोअभिहन्यात् ।। १०.३.१५ ।।
dūṣya-balena vā svayaṃ bhaṅgaṃ dattvā "jitam" iti viśvastaṃ aviśvastaḥ sattra-apāśrayoabhihanyāt || 10.3.15 ||

सार्थ-व्रज-स्कन्ध-आवार-संवाह-विलोप-प्रमत्तं अप्रमत्तोअभिहन्यात् ।। १०.३.१६ ।।
sārtha-vraja-skandha-āvāra-saṃvāha-vilopa-pramattaṃ apramattoabhihanyāt || 10.3.16 ||

फल्गु-बल-अवच्छन्न-सार-बलो वा पर-वीराननुप्रविश्य हन्यात् ।। १०.३.१७ ।।
phalgu-bala-avacchanna-sāra-balo vā para-vīrānanupraviśya hanyāt || 10.3.17 ||

गो-ग्रहणेन श्वा-पद-वधेन वा पर-वीरानाकृष्य सत्त्रच्-छन्नोअभिहन्यात् ।। १०.३.१८ ।।
go-grahaṇena śvā-pada-vadhena vā para-vīrānākṛṣya sattrac-channoabhihanyāt || 10.3.18 ||

रात्राववस्कन्देन जागरयित्वा निद्रा-क्लान्तानवसुप्तान्वा दिवा हन्यात् ।। १०.३.१९ ।।
rātrāvavaskandena jāgarayitvā nidrā-klāntānavasuptānvā divā hanyāt || 10.3.19 ||

सपाद-चर्म-कोशैर्वा हस्तिभिः सौप्तिकं दद्यात् ।। १०.३.२० ।।
sapāda-carma-kośairvā hastibhiḥ sauptikaṃ dadyāt || 10.3.20 ||

अहः-सम्नाह-परिश्रान्तानपर-अह्नेअभिहन्यात् ।। १०.३.२१ ।।
ahaḥ-samnāha-pariśrāntānapara-ahneabhihanyāt || 10.3.21 ||

शुष्क-चर्म-वृत्त-शर्कर-आकोशकैर्गो-महिष-उष्ट्र-यूथैर्वा त्रस्नुभिरकृत-हस्त्य्-अश्वं भिन्नं अभिन्नः प्रतिनिवृत्तं हन्यात् ।। १०.३.२२ ।।
śuṣka-carma-vṛtta-śarkara-ākośakairgo-mahiṣa-uṣṭra-yūthairvā trasnubhirakṛta-hasty-aśvaṃ bhinnaṃ abhinnaḥ pratinivṛttaṃ hanyāt || 10.3.22 ||

प्रतिसूर्य-वातं वा सर्वं अभिहन्यात् ।। १०.३.२३ ।।
pratisūrya-vātaṃ vā sarvaṃ abhihanyāt || 10.3.23 ||

धान्वन-वन-संकट-पङ्क-शैल-निम्न-विषम-नावो गावः शकटव्यूहो नीहारो रात्रिरिति सत्त्राणि ।। १०.३.२४ ।।
dhānvana-vana-saṃkaṭa-paṅka-śaila-nimna-viṣama-nāvo gāvaḥ śakaṭavyūho nīhāro rātririti sattrāṇi || 10.3.24 ||

पूर्वे च प्रहरण-कालाः कूट-युद्ध-हेतवः ।। १०.३.२५ ।।
pūrve ca praharaṇa-kālāḥ kūṭa-yuddha-hetavaḥ || 10.3.25 ||

संग्रामस्तु निर्दिष्ट-देश-कालो धर्मिष्ठः ।। १०.३.२६ ।।
saṃgrāmastu nirdiṣṭa-deśa-kālo dharmiṣṭhaḥ || 10.3.26 ||

संहत्य दण्डं ब्रूयात्"तुल्य-वेतनोअस्मि । भवद्भिः सह भोग्यं इदं राज्यम् । मयाअभिहितैः परोअभिहन्तव्यः" इति ।। १०.३.२७ ।।
saṃhatya daṇḍaṃ brūyāt"tulya-vetanoasmi | bhavadbhiḥ saha bhogyaṃ idaṃ rājyam | mayāabhihitaiḥ paroabhihantavyaḥ" iti || 10.3.27 ||

वेदेष्वप्यनुश्रूयते समाप्त-दक्षिणानां यज्ञानां अवभृथेषु "सा ते गतिर्या शूराणाम्" इति ।। १०.३.२८ ।।
vedeṣvapyanuśrūyate samāpta-dakṣiṇānāṃ yajñānāṃ avabhṛtheṣu "sā te gatiryā śūrāṇām" iti || 10.3.28 ||

अपिइह श्लोकौ भवतः ।। १०.३.२९ ।।
apiiha ślokau bhavataḥ || 10.3.29 ||

यान्यज्ञ-संघैस्तपसा च विप्राः स्वर्ग-एषिणः पात्र-चयैश्च यान्ति । ।। १०.३.३०अ ब ।।
yānyajña-saṃghaistapasā ca viprāḥ svarga-eṣiṇaḥ pātra-cayaiśca yānti | || 10.3.30a ba ||

क्षणेन तानप्यतियान्ति शूराः प्राणान्सुयुद्धेषु परित्यजन्तः ।। १०.३.३०च्द् ।।
kṣaṇena tānapyatiyānti śūrāḥ prāṇānsuyuddheṣu parityajantaḥ || 10.3.30cd ||

नवं शरावं सलिलस्य पूर्णं सुसंस्कृतं दर्भ-कृत-उत्तरीयं । ।। १०.३.३१अ ब ।।
navaṃ śarāvaṃ salilasya pūrṇaṃ susaṃskṛtaṃ darbha-kṛta-uttarīyaṃ | || 10.3.31a ba ||

तत्तस्य मा भून्नरकं च गच्छेद्यो भर्तृ-पिण्डस्य कृते न युध्येत् इति ।। १०.३.३१च्द् ।।
tattasya mā bhūnnarakaṃ ca gacchedyo bhartṛ-piṇḍasya kṛte na yudhyet iti || 10.3.31cd ||

मन्त्रि-पुरोहिताभ्यां उत्साहयेद्योधान्व्यूह-सम्पदा ।। १०.३.३२ ।।
mantri-purohitābhyāṃ utsāhayedyodhānvyūha-sampadā || 10.3.32 ||

कार्तान्तिक-आदिश्चास्य वर्गः सर्वज्ञ-दैवत-सम्योग-ख्यापनाभ्यां स्व-पक्षं उद्धर्षयेत् । पर-पक्षं चौद्वेजयेत् ।। १०.३.३३ ।।
kārtāntika-ādiścāsya vargaḥ sarvajña-daivata-samyoga-khyāpanābhyāṃ sva-pakṣaṃ uddharṣayet | para-pakṣaṃ caudvejayet || 10.3.33 ||

श्वो युद्धम् इति कृत-उपवासः शस्त्र-वाहनं चानुशयीत ।। १०.३.३४ ।।
śvo yuddham iti kṛta-upavāsaḥ śastra-vāhanaṃ cānuśayīta || 10.3.34 ||

अथर्वभिश्च जुहुयात् ।। १०.३.३५ ।।
atharvabhiśca juhuyāt || 10.3.35 ||

विजय-युक्ताः स्वर्गीयाश्चऽशिषो वाचयेत् ।। १०.३.३६ ।।
vijaya-yuktāḥ svargīyāśca'śiṣo vācayet || 10.3.36 ||

ब्राह्मणेभ्यश्चऽत्मानं अतिसृजेत् ।। १०.३.३७ ।।
brāhmaṇebhyaśca'tmānaṃ atisṛjet || 10.3.37 ||

शौर्य-शिल्प-अभिजन-अनुराग-युक्तं अर्थ-मानाभ्यां अविसंवादितं अनीक-गर्भं कुर्वीत ।। १०.३.३८ ।।
śaurya-śilpa-abhijana-anurāga-yuktaṃ artha-mānābhyāṃ avisaṃvāditaṃ anīka-garbhaṃ kurvīta || 10.3.38 ||

पितृ-पुत्र-भ्रातृकाणां आयुधीयानां अध्वजं मुण्ड-अनीकं राज-स्थानं ।। १०.३.३९ ।।
pitṛ-putra-bhrātṛkāṇāṃ āyudhīyānāṃ adhvajaṃ muṇḍa-anīkaṃ rāja-sthānaṃ || 10.3.39 ||

हस्ती रथो वा राज-वाहनं अश्व-अनुबन्धः ।। १०.३.४० ।।
hastī ratho vā rāja-vāhanaṃ aśva-anubandhaḥ || 10.3.40 ||

यत्प्राय-सैन्यो यत्र वा विनीतः स्यात्त्(अद्) अधिरोहयेत् ।। १०.३.४१ ।।
yatprāya-sainyo yatra vā vinītaḥ syātt(ad) adhirohayet || 10.3.41 ||

राज-व्यञ्जनो व्यूह-अधिष्ठानं आयोज्यः ।। १०.३.४२ ।।
rāja-vyañjano vyūha-adhiṣṭhānaṃ āyojyaḥ || 10.3.42 ||

सूत-मागधाः शूराणां स्वर्गं अस्वर्गं भीरूणां जाति-संघ-कुल-कर्म-वृत्त-स्तवं च योधानां वर्णयेयुः ।। १०.३.४३ ।।
sūta-māgadhāḥ śūrāṇāṃ svargaṃ asvargaṃ bhīrūṇāṃ jāti-saṃgha-kula-karma-vṛtta-stavaṃ ca yodhānāṃ varṇayeyuḥ || 10.3.43 ||

पुरोहित-पुरुषाः कृत्य-अभिचारं ब्रूयुः । यन्त्रिक-वर्धकि-मौहूर्तिकाः स्व-कर्म-सिद्धिं असिद्धिं परेषां ।। १०.३.४४ ।।
purohita-puruṣāḥ kṛtya-abhicāraṃ brūyuḥ | yantrika-vardhaki-mauhūrtikāḥ sva-karma-siddhiṃ asiddhiṃ pareṣāṃ || 10.3.44 ||

सेना-पतिरर्थ-मानाभ्यां अभिसंस्कृतं अनीकं आभाषेत "शत-साहस्रो राज-वधः । पञ्चाशत्-साहस्रः सेना-पति-कुमार-वधः । दश-साहस्रः प्रवीर-मुख्य-वधः । पञ्च-साहस्रो हस्ति-रथ-वधः । साहस्रोअश्व-वधः । शत्यः पत्ति-मुख्य-वधः । शिरो विंशतिकं भोग-द्वैगुण्यं स्वयं-ग्राहश्च" इति ।। १०.३.४५ ।।
senā-patirartha-mānābhyāṃ abhisaṃskṛtaṃ anīkaṃ ābhāṣeta "śata-sāhasro rāja-vadhaḥ | pañcāśat-sāhasraḥ senā-pati-kumāra-vadhaḥ | daśa-sāhasraḥ pravīra-mukhya-vadhaḥ | pañca-sāhasro hasti-ratha-vadhaḥ | sāhasroaśva-vadhaḥ | śatyaḥ patti-mukhya-vadhaḥ | śiro viṃśatikaṃ bhoga-dvaiguṇyaṃ svayaṃ-grāhaśca" iti || 10.3.45 ||

तदेषां दश-वर्ग-अधिपतयो विद्युः ।। १०.३.४६ ।।
tadeṣāṃ daśa-varga-adhipatayo vidyuḥ || 10.3.46 ||

चिकित्सकाः शस्त्र-यन्त्र-अगद-स्नेह-वस्त्र-हस्ताः स्त्रियश्चान्न-पान-रक्षिण्यः पुरुषाणां उद्धर्षणीयाः पृष्ठतस्तिष्ठेयुः ।। १०.३.४७ ।।
cikitsakāḥ śastra-yantra-agada-sneha-vastra-hastāḥ striyaścānna-pāna-rakṣiṇyaḥ puruṣāṇāṃ uddharṣaṇīyāḥ pṛṣṭhatastiṣṭheyuḥ || 10.3.47 ||

अदक्षिणा-मुखं पृष्ठतः-सूर्यं अनुलोम-वातं अनीकं स्व-भूमौ व्यूहेत ।। १०.३.४८ ।।
adakṣiṇā-mukhaṃ pṛṣṭhataḥ-sūryaṃ anuloma-vātaṃ anīkaṃ sva-bhūmau vyūheta || 10.3.48 ||

पर-भूमि-व्यूहे चाश्वांश्चारयेयुः ।। १०.३.४९ ।।
para-bhūmi-vyūhe cāśvāṃścārayeyuḥ || 10.3.49 ||

यत्र स्थानं प्रजवश्चाभूमिर्व्यूहस्य तत्र स्थितः प्रजवितश्चौभयथा जीयेत विपर्यये जयति । उभयथा स्थाने प्रजवे च ।। १०.३.५० ।।
yatra sthānaṃ prajavaścābhūmirvyūhasya tatra sthitaḥ prajavitaścaubhayathā jīyeta viparyaye jayati | ubhayathā sthāne prajave ca || 10.3.50 ||

समा विषमा व्यामिश्रा वा भूमिरिति पुरस्तात्पार्श्वाभ्यां पश्चाच्च ज्ञेया ।। १०.३.५२ ।।
samā viṣamā vyāmiśrā vā bhūmiriti purastātpārśvābhyāṃ paścācca jñeyā || 10.3.52 ||

समायां दण्ड-मण्डल-व्यूहाः । विषमायां भोग-असंहत-व्यूहाः । व्यामिश्रायां विषम-व्यूहाः ।। १०.३.५३ ।।
samāyāṃ daṇḍa-maṇḍala-vyūhāḥ | viṣamāyāṃ bhoga-asaṃhata-vyūhāḥ | vyāmiśrāyāṃ viṣama-vyūhāḥ || 10.3.53 ||

विशिष्ट-बलं भङ्क्त्वा संधिं याचेत ।। १०.३.५४ ।।
viśiṣṭa-balaṃ bhaṅktvā saṃdhiṃ yāceta || 10.3.54 ||

सम-बलेन याचितः संदधीत ।। १०.३.५५ ।।
sama-balena yācitaḥ saṃdadhīta || 10.3.55 ||

हीनं अनुहन्यात् । न त्वेव स्व-भूमि-प्राप्तं त्यक्त-आत्मानं वा ।। १०.३.५६ ।।
hīnaṃ anuhanyāt | na tveva sva-bhūmi-prāptaṃ tyakta-ātmānaṃ vā || 10.3.56 ||

पुनर्-आवर्तमानस्य निराशस्य च जीविते । ।। १०.३.५७अ ब ।।
punar-āvartamānasya nirāśasya ca jīvite | || 10.3.57a ba ||

अधार्यो जायते वेगस्तस्माद्भग्नं न पीडयेत् ।। १०.३.५७च्द् ।।
adhāryo jāyate vegastasmādbhagnaṃ na pīḍayet || 10.3.57cd ||

स्व-भूमिः पत्त्य्-अश्व-रथ-द्विपानां इष्टा युद्धे निवेशे च ।। १०.४.०१ ।।
sva-bhūmiḥ patty-aśva-ratha-dvipānāṃ iṣṭā yuddhe niveśe ca || 10.4.01 ||

धान्वन-वन-निम्न-स्थल-योधिनां खनक-आकाश-दिवा-रात्रि-योधिनां च पुरुषाणां नादेय-पार्वत-आनूप-सारसानां च हस्तिनां अश्वानां च यथा-स्वं इष्टा युद्ध-भूमयः कालाश्च ।। १०.४.०२ ।।
dhānvana-vana-nimna-sthala-yodhināṃ khanaka-ākāśa-divā-rātri-yodhināṃ ca puruṣāṇāṃ nādeya-pārvata-ānūpa-sārasānāṃ ca hastināṃ aśvānāṃ ca yathā-svaṃ iṣṭā yuddha-bhūmayaḥ kālāśca || 10.4.02 ||

समा स्थिराअभिकाशा निरुत्खातिन्य-चक्र-खुराअनक्ष-ग्राहिण्य-वृक्ष-गुल्म-व्रतती-स्तम्भ-केदार-श्वभ्र-वल्मीक-सिकता-पङ्क-भङ्गुरा दरण-हीना च रथ-भूमिः । हस्त्य्-अश्वयोर्मनुष्याणां च समे विषमे हिता युद्धे निवेशे च ।। १०.४.०३ ।।
samā sthirāabhikāśā nirutkhātinya-cakra-khurāanakṣa-grāhiṇya-vṛkṣa-gulma-vratatī-stambha-kedāra-śvabhra-valmīka-sikatā-paṅka-bhaṅgurā daraṇa-hīnā ca ratha-bhūmiḥ | hasty-aśvayormanuṣyāṇāṃ ca same viṣame hitā yuddhe niveśe ca || 10.4.03 ||

अण्व्-अश्म-वृक्षा ह्रस्व-लङ्घनीय-श्वभ्रा मन्द-दरण-दोषा चाश्व-भूमिः ।। १०.४.०४ ।।
aṇv-aśma-vṛkṣā hrasva-laṅghanīya-śvabhrā manda-daraṇa-doṣā cāśva-bhūmiḥ || 10.4.04 ||

स्थूल-स्थाण्वश्म-वृक्ष-व्रतती-वल्मीक-गुल्मा पदाति-भूमिः ।। १०.४.०५ ।।
sthūla-sthāṇvaśma-vṛkṣa-vratatī-valmīka-gulmā padāti-bhūmiḥ || 10.4.05 ||

गम्य-शैल-निम्न-विषमा मर्दनीय-वृक्षा छेदनीय-व्रतती पङ्क-भङ्गुरा दरण-हीना च हस्ति-भूमिः ।। १०.४.०६ ।।
gamya-śaila-nimna-viṣamā mardanīya-vṛkṣā chedanīya-vratatī paṅka-bhaṅgurā daraṇa-hīnā ca hasti-bhūmiḥ || 10.4.06 ||

अकण्टकिन्यबहु-विषमा प्रत्यासारवतीइति पदातीनां अतिशयः ।। १०.४.०७ ।।
akaṇṭakinyabahu-viṣamā pratyāsāravatīiti padātīnāṃ atiśayaḥ || 10.4.07 ||

द्वि-गुण-प्रत्यासारा कर्दम-उदक-खञ्जन-हीना निह्शर्कराइति वाजिनां अतिशयः ।। १०.४.०८ ।।
dvi-guṇa-pratyāsārā kardama-udaka-khañjana-hīnā nihśarkarāiti vājināṃ atiśayaḥ || 10.4.08 ||

पांसु-कर्दम-उदक-नल-शर-आधानवती श्व-दण्ष्ट्र-हीना महा-वृक्ष-शाखा-घात-वियुक्ताइति हस्तिनां अतिशयः ।। १०.४.०९ ।।
pāṃsu-kardama-udaka-nala-śara-ādhānavatī śva-daṇṣṭra-hīnā mahā-vṛkṣa-śākhā-ghāta-viyuktāiti hastināṃ atiśayaḥ || 10.4.09 ||

तोय-आशय-अपाश्रयवती निरुत्खातिनी केदार-हीना व्यावर्तन-समर्थाइति रथानां अतिशयः ।। १०.४.१० ।।
toya-āśaya-apāśrayavatī nirutkhātinī kedāra-hīnā vyāvartana-samarthāiti rathānāṃ atiśayaḥ || 10.4.10 ||

उक्ता सर्वेषां भूमिः ।। १०.४.११ ।।
uktā sarveṣāṃ bhūmiḥ || 10.4.11 ||

एतया सर्व-बल-निवेशा युद्धानि च व्याख्यातानि भवन्ति ।। १०.४.१२ ।।
etayā sarva-bala-niveśā yuddhāni ca vyākhyātāni bhavanti || 10.4.12 ||

भूमि-वास-वन-विचयोअविषम-तोय-तीर्थ-वात-रश्मि-ग्रहणं वीवध-आसारयोर्घातो रक्षा वा विशुद्धिः स्थापना च बलस्य प्रसार-वृद्धिर्बाहु-उत्सारः पूर्व-प्रहारो व्यावेशनं व्यावेधनं आश्वासो ग्रहणं मोक्षणं मार्ग-अनुसार-विनिमयः कोश-कुमार-अभिहरणं जघन-कोट्य्-अभिघातो हीन-अनुसारणं अनुयानं समाज-कर्मैत्यश्व-कर्माणि ।। १०.४.१३ ।।
bhūmi-vāsa-vana-vicayoaviṣama-toya-tīrtha-vāta-raśmi-grahaṇaṃ vīvadha-āsārayorghāto rakṣā vā viśuddhiḥ sthāpanā ca balasya prasāra-vṛddhirbāhu-utsāraḥ pūrva-prahāro vyāveśanaṃ vyāvedhanaṃ āśvāso grahaṇaṃ mokṣaṇaṃ mārga-anusāra-vinimayaḥ kośa-kumāra-abhiharaṇaṃ jaghana-koṭy-abhighāto hīna-anusāraṇaṃ anuyānaṃ samāja-karmaityaśva-karmāṇi || 10.4.13 ||

पुरो-यानं अकृत-मार्ग-वास-तीर्थ-कर्म बाहु-उत्सारस्तोय-तरण-अवतरणे स्थान-गमन-अवतरणं विषम-सम्बाध-प्रवेशोअग्नि-दान-शमनं एक-अङ्ग-विजयो भिन्न-संधानं अभिन्न-भेदनं व्यसने त्राणं अभिघातो विभीषिका त्रासनं-औदार्यं ग्रहणं मोक्षणं साल-द्वार-अट्टालक-भञ्जनं कोश-वाहन-अपवाहनं इति हस्ति-कर्माणि ।। १०.४.१४ ।।
puro-yānaṃ akṛta-mārga-vāsa-tīrtha-karma bāhu-utsārastoya-taraṇa-avataraṇe sthāna-gamana-avataraṇaṃ viṣama-sambādha-praveśoagni-dāna-śamanaṃ eka-aṅga-vijayo bhinna-saṃdhānaṃ abhinna-bhedanaṃ vyasane trāṇaṃ abhighāto vibhīṣikā trāsanaṃ-audāryaṃ grahaṇaṃ mokṣaṇaṃ sāla-dvāra-aṭṭālaka-bhañjanaṃ kośa-vāhana-apavāhanaṃ iti hasti-karmāṇi || 10.4.14 ||

स्व-बल-रक्षा चतुर्-अङ्ग-बल-प्रतिषेधः संग्रामे ग्रहणं मोक्षणं भिन्न-संधानं अभिन्न-भेदनं त्रासनं औदार्यं भीम-घोषश्चैति रथ-कर्माणि ।। १०.४.१५ ।।
sva-bala-rakṣā catur-aṅga-bala-pratiṣedhaḥ saṃgrāme grahaṇaṃ mokṣaṇaṃ bhinna-saṃdhānaṃ abhinna-bhedanaṃ trāsanaṃ audāryaṃ bhīma-ghoṣaścaiti ratha-karmāṇi || 10.4.15 ||

सर्व-देश-काल-शस्त्र-वहनं व्यायामश्चैति पदाति-कर्माणि ।। १०.४.१६ ।।
sarva-deśa-kāla-śastra-vahanaṃ vyāyāmaścaiti padāti-karmāṇi || 10.4.16 ||

शिबिर-मार्ग-सेतु-कूप-तीर्थ-शोधन-कर्म यन्त्र-आयुध-आवरण-उपकरण-ग्रास-वहनं आयोधनाच्च प्रहरण-आवरण-प्रतिविद्ध-अपनयनं इति विष्टि-कर्माणि ।। १०.४.१७ ।।
śibira-mārga-setu-kūpa-tīrtha-śodhana-karma yantra-āyudha-āvaraṇa-upakaraṇa-grāsa-vahanaṃ āyodhanācca praharaṇa-āvaraṇa-pratividdha-apanayanaṃ iti viṣṭi-karmāṇi || 10.4.17 ||

कुर्याद्गव-अश्व-व्यायोगं रथेष्वल्प-हयो नृपः । ।। १०.४.१८अ ब ।।
kuryādgava-aśva-vyāyogaṃ ratheṣvalpa-hayo nṛpaḥ | || 10.4.18a ba ||

खर-उष्ट्र-शकटानां वा गर्भं अल्प-गजस्तथा ।। १०.४.१८च्द् ।।
khara-uṣṭra-śakaṭānāṃ vā garbhaṃ alpa-gajastathā || 10.4.18cd ||

पञ्च-धनुः-शत-अपकृष्टं दुर्गं अवस्थाप्य युद्धं उपेयात् । भूमि-वशेन वा ।। १०.५.०१ ।।
pañca-dhanuḥ-śata-apakṛṣṭaṃ durgaṃ avasthāpya yuddhaṃ upeyāt | bhūmi-vaśena vā || 10.5.01 ||

विभक्त-मुख्यां अचक्षुर्-विषये मोक्षयित्वा सेनां सेना-पति-नायकौ व्यूहेयातां ।। १०.५.०२ ।।
vibhakta-mukhyāṃ acakṣur-viṣaye mokṣayitvā senāṃ senā-pati-nāyakau vyūheyātāṃ || 10.5.02 ||

शम-अन्तरं पत्तिं स्थापयेत् । त्रि-शम-अन्तरं अश्वम् । पञ्च-शम-अन्तरं रथं हस्तिनं वा ।। १०.५.०३ ।।
śama-antaraṃ pattiṃ sthāpayet | tri-śama-antaraṃ aśvam | pañca-śama-antaraṃ rathaṃ hastinaṃ vā || 10.5.03 ||

द्वि-गुण-अन्तरं त्रि-गुण-अन्तरं वा व्यूहेत ।। १०.५.०४ ।।
dvi-guṇa-antaraṃ tri-guṇa-antaraṃ vā vyūheta || 10.5.04 ||

एवं यथा-सुखं असम्बाधं युध्येत ।। १०.५.०५ ।।
evaṃ yathā-sukhaṃ asambādhaṃ yudhyeta || 10.5.05 ||

पञ्च-अरत्नि धनुः ।। १०.५.०६ ।।
pañca-aratni dhanuḥ || 10.5.06 ||

तस्मिन्धन्विनं स्थापयेत् । त्रि-धनुष्यश्वम् । पञ्च-धनुषि रथं हस्तिनं वा ।। १०.५.०७ ।।
tasmindhanvinaṃ sthāpayet | tri-dhanuṣyaśvam | pañca-dhanuṣi rathaṃ hastinaṃ vā || 10.5.07 ||

पञ्च-धनुरनीक-संधिः पक्ष-कक्ष-उरस्यानां ।। १०.५.०८ ।।
pañca-dhanuranīka-saṃdhiḥ pakṣa-kakṣa-urasyānāṃ || 10.5.08 ||

अश्वस्य त्रयः पुरुषाः प्रतियोद्धारः ।। १०.५.०९ ।।
aśvasya trayaḥ puruṣāḥ pratiyoddhāraḥ || 10.5.09 ||

पञ्च-दश रथस्य हस्तिनो वा । पञ्च चाश्वाः ।। १०.५.१० ।।
pañca-daśa rathasya hastino vā | pañca cāśvāḥ || 10.5.10 ||

तावन्तः पाद-गोपा वाजि-रथ-द्विपानां विधेयाः ।। १०.५.११ ।।
tāvantaḥ pāda-gopā vāji-ratha-dvipānāṃ vidheyāḥ || 10.5.11 ||

त्रीणि त्रिकाण्यनीकं रथानां उरस्यं स्थापयेत् । तावत्कक्षं पक्षं चौभयतः ।। १०.५.१२ ।।
trīṇi trikāṇyanīkaṃ rathānāṃ urasyaṃ sthāpayet | tāvatkakṣaṃ pakṣaṃ caubhayataḥ || 10.5.12 ||

पञ्च-चत्वारिंशदेवं रथा रथ-व्यूहे भवन्ति । द्वे शते पञ्च-विंशतिश्चाश्वाः । षट्-शतानि पञ्च-सप्ततिश्च पुरुषाः प्रतियोधारः । तावन्तः पाद-गोपाः ।। १०.५.१३ ।।
pañca-catvāriṃśadevaṃ rathā ratha-vyūhe bhavanti | dve śate pañca-viṃśatiścāśvāḥ | ṣaṭ-śatāni pañca-saptatiśca puruṣāḥ pratiyodhāraḥ | tāvantaḥ pāda-gopāḥ || 10.5.13 ||

एष सम-व्यूहः ।। १०.५.१४ ।।
eṣa sama-vyūhaḥ || 10.5.14 ||

तस्य द्वि-रथ-उत्तरा वृद्धिरा-एक-विंशति-रथादिति ।। १०.५.१५ ।।
tasya dvi-ratha-uttarā vṛddhirā-eka-viṃśati-rathāditi || 10.5.15 ||

एवं ओजा दश सम-व्यूह-प्रकृतयो भवन्ति ।। १०.५.१६ ।।
evaṃ ojā daśa sama-vyūha-prakṛtayo bhavanti || 10.5.16 ||

पक्ष-कक्ष-उरस्यानां मिथो विषम-संख्याने विषम-व्यूहः ।। १०.५.१७ ।।
pakṣa-kakṣa-urasyānāṃ mitho viṣama-saṃkhyāne viṣama-vyūhaḥ || 10.5.17 ||

तस्यापि द्वि-रथौत्तरा वृद्धिरा-एक-विंशति-रथादिति ।। १०.५.१८ ।।
tasyāpi dvi-rathauttarā vṛddhirā-eka-viṃśati-rathāditi || 10.5.18 ||

एवं ओजा दश विषम-व्यूह-प्रकृतयो भवन्ति ।। १०.५.१९ ।।
evaṃ ojā daśa viṣama-vyūha-prakṛtayo bhavanti || 10.5.19 ||

अतः सैन्यानां व्यूह-शेषं आवापः कार्यः ।। १०.५.२० ।।
ataḥ sainyānāṃ vyūha-śeṣaṃ āvāpaḥ kāryaḥ || 10.5.20 ||

रथानां द्वौ त्रि-भागावङ्गेष्वावापयेत् । शेषं उरस्यं स्थापयेत् ।। १०.५.२१ ।।
rathānāṃ dvau tri-bhāgāvaṅgeṣvāvāpayet | śeṣaṃ urasyaṃ sthāpayet || 10.5.21 ||

एवं त्रि-भाग-ऊनो रथानां आवापः कार्यः ।। १०.५.२२ ।।
evaṃ tri-bhāga-ūno rathānāṃ āvāpaḥ kāryaḥ || 10.5.22 ||

तेन हस्तिनां अश्वानां आवापो व्याख्यातः ।। १०.५.२३ ।।
tena hastināṃ aśvānāṃ āvāpo vyākhyātaḥ || 10.5.23 ||

यावद्-अश्व-रथ-द्विपानां युद्ध-सम्बाधनं न कुर्यात्तावदावापः कार्यः ।। १०.५.२४ ।।
yāvad-aśva-ratha-dvipānāṃ yuddha-sambādhanaṃ na kuryāttāvadāvāpaḥ kāryaḥ || 10.5.24 ||

दण्ड-बाहुल्यं आवापः ।। १०.५.२५ ।।
daṇḍa-bāhulyaṃ āvāpaḥ || 10.5.25 ||

पत्ति-बाहुल्यं प्रत्यापावः ।। १०.५.२६ ।।
patti-bāhulyaṃ pratyāpāvaḥ || 10.5.26 ||

एक-अङ्ग-बाहुल्यं अन्वावापः ।। १०.५.२७ ।।
eka-aṅga-bāhulyaṃ anvāvāpaḥ || 10.5.27 ||

दूष्य-बाहुल्यं अत्यावापः ।। १०.५.२८ ।।
dūṣya-bāhulyaṃ atyāvāpaḥ || 10.5.28 ||

पर-आवापात्प्रत्यावापाच्च चतुर्-गुणादा-अष्ट-गुणादिति वा विभवतः सैन्यानां आवापः ।। १०.५.२९ ।।
para-āvāpātpratyāvāpācca catur-guṇādā-aṣṭa-guṇāditi vā vibhavataḥ sainyānāṃ āvāpaḥ || 10.5.29 ||

रथ-व्यूहेन हस्ति-व्यूहो व्याख्यातः ।। १०.५.३० ।।
ratha-vyūhena hasti-vyūho vyākhyātaḥ || 10.5.30 ||

व्यामिश्रो वा हस्ति-रथ-अश्वानां चक्र-अन्तेषु हस्तिनः पार्श्वयोरश्वा रथा उरस्ये ।। १०.५.३१ ।।
vyāmiśro vā hasti-ratha-aśvānāṃ cakra-anteṣu hastinaḥ pārśvayoraśvā rathā urasye || 10.5.31 ||

हस्तिनां उरस्यं रथानां कक्षावश्वानां पक्षाविति मध्य-भेदी ।। १०.५.३२ ।।
hastināṃ urasyaṃ rathānāṃ kakṣāvaśvānāṃ pakṣāviti madhya-bhedī || 10.5.32 ||

विपरीतोअन्त-भेदी ।। १०.५.३३ ।।
viparītoanta-bhedī || 10.5.33 ||

हस्तिनां एव तु शुद्धः साम्नाह्यानां उरस्यं औपवाह्यानां जघनं व्यालानां कोट्याविति ।। १०.५.३४ ।।
hastināṃ eva tu śuddhaḥ sāmnāhyānāṃ urasyaṃ aupavāhyānāṃ jaghanaṃ vyālānāṃ koṭyāviti || 10.5.34 ||

अश्व-व्यूहो वर्मिणां उरस्यं शुद्धानां कक्ष-पक्षाविति ।। १०.५.३५ ।।
aśva-vyūho varmiṇāṃ urasyaṃ śuddhānāṃ kakṣa-pakṣāviti || 10.5.35 ||

पत्ति-व्यूहः पुरस्तादावरणिनः पृष्ठतो धन्विनः ।। १०.५.३६ ।।
patti-vyūhaḥ purastādāvaraṇinaḥ pṛṣṭhato dhanvinaḥ || 10.5.36 ||

इति शुद्धाः ।। १०.५.३७ ।।
iti śuddhāḥ || 10.5.37 ||

पत्तयः पक्षयोरश्वाः पार्श्वयोः हस्तिनः पृष्ठतो रथाः पुरस्तात् । पर-व्यूह-वशेन वा विपर्यासः ।। १०.५.३८ ।।
pattayaḥ pakṣayoraśvāḥ pārśvayoḥ hastinaḥ pṛṣṭhato rathāḥ purastāt | para-vyūha-vaśena vā viparyāsaḥ || 10.5.38 ||

इति द्व्य्-अङ्ग-बल-विभागः ।। १०.५.३९ ।।
iti dvy-aṅga-bala-vibhāgaḥ || 10.5.39 ||

तेन त्र्-अङ्ग-बल-विभागो व्याख्यातः ।। १०.५.४० ।।
tena tr-aṅga-bala-vibhāgo vyākhyātaḥ || 10.5.40 ||

दण्ड-सम्पत्सार-बलं पुंसां ।। १०.५.४१ ।।
daṇḍa-sampatsāra-balaṃ puṃsāṃ || 10.5.41 ||

हस्त्य्-अश्वयोर्विशेषः कुलं जातिः सत्त्वं वयः-स्थता प्राणो वर्ष्म जवस्तेजः शिल्पं स्तैर्यं उदग्रता विधेयत्वं सुव्यञ्जन-आचारताइति ।। १०.५.४२ ।।
hasty-aśvayorviśeṣaḥ kulaṃ jātiḥ sattvaṃ vayaḥ-sthatā prāṇo varṣma javastejaḥ śilpaṃ stairyaṃ udagratā vidheyatvaṃ suvyañjana-ācāratāiti || 10.5.42 ||

पत्त्य्-अश्व-रथ-द्विपानां सार-त्रि-भागं उरस्यं स्थापयेत् । द्वौ त्रि-भागौ कक्षं पक्षं चौभयतः । अनुलोमं अनुसारम् । प्रतिलोमं तृतीय-सारम् । फल्गु प्रतिलोमं ।। १०.५.४३ ।।
patty-aśva-ratha-dvipānāṃ sāra-tri-bhāgaṃ urasyaṃ sthāpayet | dvau tri-bhāgau kakṣaṃ pakṣaṃ caubhayataḥ | anulomaṃ anusāram | pratilomaṃ tṛtīya-sāram | phalgu pratilomaṃ || 10.5.43 ||

एवं सर्वं उपयोगं गमयेत् ।। १०.५.४४ ।।
evaṃ sarvaṃ upayogaṃ gamayet || 10.5.44 ||

फल्गु-बलं अन्तेष्ववधाय वेग-अभिहूलिको भवति ।। १०.५.४५ ।।
phalgu-balaṃ anteṣvavadhāya vega-abhihūliko bhavati || 10.5.45 ||

सार-बलं अग्रतः कृत्वा कोटीष्वनुसारं कुर्यात् । जघने तृतियिय-सारम् । मध्ये फल्गु-बलं ।। १०.५.४६ ।।
sāra-balaṃ agrataḥ kṛtvā koṭīṣvanusāraṃ kuryāt | jaghane tṛtiyiya-sāram | madhye phalgu-balaṃ || 10.5.46 ||

एवं एतत्सहिष्णु भवति ।। १०.५.४७ ।।
evaṃ etatsahiṣṇu bhavati || 10.5.47 ||

व्यूहं तु स्थापयित्वा पक्ष-कक्ष-उरस्यानां एकेन द्वाभ्यां वा प्रहरेत् । शेषैः प्रतिगृह्णीयात् ।। १०.५.४८ ।।
vyūhaṃ tu sthāpayitvā pakṣa-kakṣa-urasyānāṃ ekena dvābhyāṃ vā praharet | śeṣaiḥ pratigṛhṇīyāt || 10.5.48 ||

यत्परस्य दुर्बलं वीत-हस्त्य्-अश्वं दूष्य-अमात्यं कृत-उपजापं वा तत्-प्रभूत-सारेणाभिहन्यात् ।। १०.५.४९ ।।
yatparasya durbalaṃ vīta-hasty-aśvaṃ dūṣya-amātyaṃ kṛta-upajāpaṃ vā tat-prabhūta-sāreṇābhihanyāt || 10.5.49 ||

यद्वा परस्य सारिष्ठं तद्-द्वि-गुण-सारेणाभिहन्यात् ।। १०.५.५० ।।
yadvā parasya sāriṣṭhaṃ tad-dvi-guṇa-sāreṇābhihanyāt || 10.5.50 ||

यदङ्गं अल्प-सारं आत्मनस्तद्बहुनाउपचिनुयात् ।। १०.५.५१ ।।
yadaṅgaṃ alpa-sāraṃ ātmanastadbahunāupacinuyāt || 10.5.51 ||

यतः परस्यापचयस्ततोअभ्याशे व्यूहेत । यतोत्वा भयं स्यात् ।। १०.५.५२ ।।
yataḥ parasyāpacayastatoabhyāśe vyūheta | yatotvā bhayaṃ syāt || 10.5.52 ||

अभिसृतं परिसृतं अतिसृतं अपसृतं उन्मथ्य-अवधानं वलयो गो-मूत्रिका मण्डलं प्रकीर्णिका व्यावृत्त-पृष्ठं अनुवंशं अग्रतः पार्श्वाभ्यां पृष्ठतो भग्न-रक्षा भग्न-अनुपात इत्यश्व-युद्धानि ।। १०.५.५३ ।।
abhisṛtaṃ parisṛtaṃ atisṛtaṃ apasṛtaṃ unmathya-avadhānaṃ valayo go-mūtrikā maṇḍalaṃ prakīrṇikā vyāvṛtta-pṛṣṭhaṃ anuvaṃśaṃ agrataḥ pārśvābhyāṃ pṛṣṭhato bhagna-rakṣā bhagna-anupāta ityaśva-yuddhāni || 10.5.53 ||

प्रकीर्णिक-आवर्जान्येतान्येव चतुर्णां अङ्गानां व्यस्त-समस्तानां वा घातः । पक्ष-कक्ष-उरस्यानां च प्रभञ्जनं अवस्कन्दः सौप्तिकं चैति हसित्-युद्धानि ।। १०.५.५४ ।।
prakīrṇika-āvarjānyetānyeva caturṇāṃ aṅgānāṃ vyasta-samastānāṃ vā ghātaḥ | pakṣa-kakṣa-urasyānāṃ ca prabhañjanaṃ avaskandaḥ sauptikaṃ caiti hasit-yuddhāni || 10.5.54 ||

उन्मथ्य-अवधान-वर्जान्येतान्येव स्व-भूमावभियान-अपयान-स्थित-युद्धानिइति रथ-युद्धानि ।। १०.५.५५ ।।
unmathya-avadhāna-varjānyetānyeva sva-bhūmāvabhiyāna-apayāna-sthita-yuddhāniiti ratha-yuddhāni || 10.5.55 ||

सर्व-देश-काल-प्रहरणं उपांशु-दण्डश्चैति पत्ति-युद्धानि ।। १०.५.५६ ।।
sarva-deśa-kāla-praharaṇaṃ upāṃśu-daṇḍaścaiti patti-yuddhāni || 10.5.56 ||

एतेन विधिना व्यूहानोजान्युग्मांश्च कारयेत् । ।। १०.५.५७अ ब ।।
etena vidhinā vyūhānojānyugmāṃśca kārayet | || 10.5.57a ba ||

विभवो यावदङ्गानां चतुर्णां सदृशो भवेत् ।। १०.५.५७च्द् ।।
vibhavo yāvadaṅgānāṃ caturṇāṃ sadṛśo bhavet || 10.5.57cd ||

द्वे शते धनुषां गत्वा राजा तिष्ठेत्प्रतिग्रहे । ।। १०.५.५८अ ब ।।
dve śate dhanuṣāṃ gatvā rājā tiṣṭhetpratigrahe | || 10.5.58a ba ||

भिन्न-संघातनं तस्मान्न युध्येताप्रतिग्रहः ।। १०.५.५८च्द् ।।
bhinna-saṃghātanaṃ tasmānna yudhyetāpratigrahaḥ || 10.5.58cd ||

पक्षावुरस्यं प्रतिग्रह इत्यौशनसो व्यूह-विभागः ।। १०.६.०१ ।।
pakṣāvurasyaṃ pratigraha ityauśanaso vyūha-vibhāgaḥ || 10.6.01 ||

पक्षौ कक्षावुरस्यं प्रतिग्रह इति बार्हस्प्त्यः ।। १०.६.०२ ।।
pakṣau kakṣāvurasyaṃ pratigraha iti bārhasptyaḥ || 10.6.02 ||

प्रपक्ष-कक्ष-उरस्या उभयोः दण्ड-भोग-मण्डल-असंहताः प्रकृति-व्यूहाः ।। १०.६.०३ ।।
prapakṣa-kakṣa-urasyā ubhayoḥ daṇḍa-bhoga-maṇḍala-asaṃhatāḥ prakṛti-vyūhāḥ || 10.6.03 ||

तत्र तिर्यग्-वृत्तिर्दण्डः ।। १०.६.०४ ।।
tatra tiryag-vṛttirdaṇḍaḥ || 10.6.04 ||

समस्तानां अन्वावृत्तिर्भोगः ।। १०.६.०५ ।।
samastānāṃ anvāvṛttirbhogaḥ || 10.6.05 ||

सरतां सर्वतो-वृत्तिर्मण्डलः ।। १०.६.०६ ।।
saratāṃ sarvato-vṛttirmaṇḍalaḥ || 10.6.06 ||

स्थितानां पृथग्-अनीक-वृत्तिरसंहतः ।। १०.६.०७ ।।
sthitānāṃ pṛthag-anīka-vṛttirasaṃhataḥ || 10.6.07 ||

पक्ष-कक्ष-उरस्यैः समं वर्तमानो दण्डः ।। १०.६.०८ ।।
pakṣa-kakṣa-urasyaiḥ samaṃ vartamāno daṇḍaḥ || 10.6.08 ||

स कक्ष-अतिक्रान्तः प्रदरः ।। १०.६.०९ ।।
sa kakṣa-atikrāntaḥ pradaraḥ || 10.6.09 ||

स एव पक्ष-कक्षाभ्यां प्रतिक्रान्तो दृढकः ।। १०.६.१० ।।
sa eva pakṣa-kakṣābhyāṃ pratikrānto dṛḍhakaḥ || 10.6.10 ||

स एवातिक्रान्तः पक्षाभ्यां असह्यः ।। १०.६.११ ।।
sa evātikrāntaḥ pakṣābhyāṃ asahyaḥ || 10.6.11 ||

पक्षाववस्थाप्यौरस्य-अतिक्रान्तः श्येनः ।। १०.६.१२ ।।
pakṣāvavasthāpyaurasya-atikrāntaḥ śyenaḥ || 10.6.12 ||

विपर्यये चापं चाप-कुकुषिः प्रतिष्ठः सुप्रतिष्ठश्च ।। १०.६.१३ ।।
viparyaye cāpaṃ cāpa-kukuṣiḥ pratiṣṭhaḥ supratiṣṭhaśca || 10.6.13 ||

चाप-पक्षः संजयः ।। १०.६.१४ ।।
cāpa-pakṣaḥ saṃjayaḥ || 10.6.14 ||

स एवौरस्य-अतिक्रान्तो विजयः ।। १०.६.१५ ।।
sa evaurasya-atikrānto vijayaḥ || 10.6.15 ||

स्थूल-कर्ण-पक्षः स्थूण-अकर्णः ।। १०.६.१६ ।।
sthūla-karṇa-pakṣaḥ sthūṇa-akarṇaḥ || 10.6.16 ||

द्वि-गुण-पक्ष-स्थूणो विशाल-विजयः ।। १०.६.१७ ।।
dvi-guṇa-pakṣa-sthūṇo viśāla-vijayaḥ || 10.6.17 ||

त्र्य्-अभिक्रान्त-पक्षश्चमू-मुखः ।। १०.६.१८ ।।
try-abhikrānta-pakṣaścamū-mukhaḥ || 10.6.18 ||

विपर्यये झष-आस्यः ।। १०.६.१९ ।।
viparyaye jhaṣa-āsyaḥ || 10.6.19 ||

ऊर्ध्व-राजिर्दण्डः सूची ।। १०.६.२० ।।
ūrdhva-rājirdaṇḍaḥ sūcī || 10.6.20 ||

द्वौ दण्डौ वलयः ।। १०.६.२१ ।।
dvau daṇḍau valayaḥ || 10.6.21 ||

चत्वारो दुर्जयः ।। १०.६.२२ ।।
catvāro durjayaḥ || 10.6.22 ||

इति दण्ड-व्यूहाः ।। १०.६.२३ ।।
iti daṇḍa-vyūhāḥ || 10.6.23 ||

पक्ष-कक्ष-उरस्यैर्विषमं वर्तमानो भोगः ।। १०.६.२४ ।।
pakṣa-kakṣa-urasyairviṣamaṃ vartamāno bhogaḥ || 10.6.24 ||

स सर्प-सारी गो-मूत्रिका वा ।। १०.६.२५ ।।
sa sarpa-sārī go-mūtrikā vā || 10.6.25 ||

स युग्म-उरस्यो दण्ड-पक्षः शकटः ।। १०.६.२६ ।।
sa yugma-urasyo daṇḍa-pakṣaḥ śakaṭaḥ || 10.6.26 ||

विपर्यये मकरः ।। १०.६.२७ ।।
viparyaye makaraḥ || 10.6.27 ||

हस्त्य्-अश्व-रथैर्व्यतिकीर्णः शकटः पारिपतन्तकः ।। १०.६.२८ ।।
hasty-aśva-rathairvyatikīrṇaḥ śakaṭaḥ pāripatantakaḥ || 10.6.28 ||

इति भोग-व्यूहाः ।। १०.६.२९ ।।
iti bhoga-vyūhāḥ || 10.6.29 ||

पक्ष-कक्ष-उरस्यानां एकी-भावे मण्डलः ।। १०.६.३० ।।
pakṣa-kakṣa-urasyānāṃ ekī-bhāve maṇḍalaḥ || 10.6.30 ||

स सर्वतो-मुखः सर्वतो-भद्रः ।। १०.६.३१ ।।
sa sarvato-mukhaḥ sarvato-bhadraḥ || 10.6.31 ||

अष्ट-अनीको दुर्जयः ।। १०.६.३२ ।।
aṣṭa-anīko durjayaḥ || 10.6.32 ||

इति मण्डल-व्यूहाः ।। १०.६.३३ ।।
iti maṇḍala-vyūhāḥ || 10.6.33 ||

पक्ष-कक्ष-उरस्यानां असंहतादसंहतः ।। १०.६.३४ ।।
pakṣa-kakṣa-urasyānāṃ asaṃhatādasaṃhataḥ || 10.6.34 ||

स पञ्च-अनीकानां आकृति-स्थापनाद्वज्रो गोधा वा ।। १०.६.३५ ।।
sa pañca-anīkānāṃ ākṛti-sthāpanādvajro godhā vā || 10.6.35 ||

चतुर्णां उद्धानकः काकपदी वा ।। १०.६.३६ ।।
caturṇāṃ uddhānakaḥ kākapadī vā || 10.6.36 ||

त्रयाणां अर्ध-चन्द्रकः कर्कटक-शृङ्गी वा ।। १०.६.३७ ।।
trayāṇāṃ ardha-candrakaḥ karkaṭaka-śṛṅgī vā || 10.6.37 ||

इत्यसंहत-व्यूहाः ।। १०.६.३८ ।।
ityasaṃhata-vyūhāḥ || 10.6.38 ||

रथ-उरस्यो हस्ति-कक्षोअश्व-पृष्ठोअरिष्टः ।। १०.६.३९ ।।
ratha-urasyo hasti-kakṣoaśva-pṛṣṭhoariṣṭaḥ || 10.6.39 ||

पत्तयोअश्वा रथा हस्तिनश्चानुपृष्ठं अचलः ।। १०.६.४० ।।
pattayoaśvā rathā hastinaścānupṛṣṭhaṃ acalaḥ || 10.6.40 ||

हस्तिनोअश्वा रथाः पत्तयश्चानुपृष्ठं अप्रतिहतः ।। १०.६.४१ ।।
hastinoaśvā rathāḥ pattayaścānupṛṣṭhaṃ apratihataḥ || 10.6.41 ||

तेषां प्रदरं दृढकेन घातयेत् । दृढकं असह्येन । श्येनं चापेन । प्रतिष्ठं सुप्रतिष्ठेन । संजयं विजयेन । स्थूण-आकर्णं विशाल-विजयेन । पारिपतन्तकं सर्वतो-भद्रेण ।। १०.६.४२ ।।
teṣāṃ pradaraṃ dṛḍhakena ghātayet | dṛḍhakaṃ asahyena | śyenaṃ cāpena | pratiṣṭhaṃ supratiṣṭhena | saṃjayaṃ vijayena | sthūṇa-ākarṇaṃ viśāla-vijayena | pāripatantakaṃ sarvato-bhadreṇa || 10.6.42 ||

दुर्जयेन सर्वान्प्रतिव्यूहेत ।। १०.६.४३ ।।
durjayena sarvānprativyūheta || 10.6.43 ||

पत्त्य्-अश्व-रथ-द्विपानां पूर्वं पूर्वं उत्तरेण घातयेत् । हीन-अङ्गं अधिक-अङ्गेन चैति ।। १०.६.४४ ।।
patty-aśva-ratha-dvipānāṃ pūrvaṃ pūrvaṃ uttareṇa ghātayet | hīna-aṅgaṃ adhika-aṅgena caiti || 10.6.44 ||

अङ्ग-दशकस्यएकः पतिः पतिकः । पतिक-दशकस्यएकः सेना-पतिः । तद्-दशकस्यएको नायक इति ।। १०.६.४५ ।।
aṅga-daśakasyaekaḥ patiḥ patikaḥ | patika-daśakasyaekaḥ senā-patiḥ | tad-daśakasyaeko nāyaka iti || 10.6.45 ||

स तूर्य-घोष-ध्वज-पताकाभिर्व्यूह-अङ्गानां संज्ञाः स्थापयेदङ्ग-विभागे संघाते स्थाने गमने व्यावर्तने प्रहरणे च ।। १०.६.४६ ।।
sa tūrya-ghoṣa-dhvaja-patākābhirvyūha-aṅgānāṃ saṃjñāḥ sthāpayedaṅga-vibhāge saṃghāte sthāne gamane vyāvartane praharaṇe ca || 10.6.46 ||

समे व्यूहे देश-काल-सार-योगात्सिद्धिः ।। १०.६.४७ ।।
same vyūhe deśa-kāla-sāra-yogātsiddhiḥ || 10.6.47 ||

यन्त्रैरुपनिषद्-योगैस्तीक्ष्णैर्व्यासक्त-घातिभिः । ।। १०.६.४८अ ब ।।
yantrairupaniṣad-yogaistīkṣṇairvyāsakta-ghātibhiḥ | || 10.6.48a ba ||

मायाभिर्देव-सम्योगैः शकटैर्हस्ति-भीषणैः ।। १०.६.४८च्द् ।।
māyābhirdeva-samyogaiḥ śakaṭairhasti-bhīṣaṇaiḥ || 10.6.48cd ||

दूष्य-प्रकोपैर्गो-यूथैः स्कन्ध-आवार-प्रदीपनैः । ।। १०.६.४९अ ब ।।
dūṣya-prakopairgo-yūthaiḥ skandha-āvāra-pradīpanaiḥ | || 10.6.49a ba ||

कोटी-जघन-घातैर्वा दूत-व्यञ्जन-भेदनैः ।। १०.६.४९च्द् ।।
koṭī-jaghana-ghātairvā dūta-vyañjana-bhedanaiḥ || 10.6.49cd ||

दुर्गं दग्धं हृतं वा ते कोपः कुल्यः समुत्थितः । ।। १०.६.५०अ ब ।।
durgaṃ dagdhaṃ hṛtaṃ vā te kopaḥ kulyaḥ samutthitaḥ | || 10.6.50a ba ||

शत्रुराटविको वा इति परस्यौद्वेगं आचरेत् ।। १०.६.५०च्द् ।।
śatrurāṭaviko vā iti parasyaudvegaṃ ācaret || 10.6.50cd ||

एकं हन्यान्न वा हन्यादिषुः क्षिप्तो धनुष्मता । ।। १०.६.५१अ ब ।।
ekaṃ hanyānna vā hanyādiṣuḥ kṣipto dhanuṣmatā | || 10.6.51a ba ||

प्रज्ञानेन तु मतिः क्षिप्ता हन्याद्गर्भ-गतानपि ।। १०.६.५१च्द् ।।
prajñānena tu matiḥ kṣiptā hanyādgarbha-gatānapi || 10.6.51cd ||

Ekadasho-Adhikarana

Collapse

संघ-लाभो दण्ड-मित्र-लाभानां उत्तमः ।। ११.१.०१ ।।
saṃgha-lābho daṇḍa-mitra-lābhānāṃ uttamaḥ || 11.1.01 ||

संघा हि संहतत्वादधृष्याः परेषां ।। ११.१.०२ ।।
saṃghā hi saṃhatatvādadhṛṣyāḥ pareṣāṃ || 11.1.02 ||

ताननुगुणान्भुञ्जीत साम-दानाभ्याम् । विगुणान्भेद-दण्डाभ्यां ।। ११.१.०३ ।।
tānanuguṇānbhuñjīta sāma-dānābhyām | viguṇānbheda-daṇḍābhyāṃ || 11.1.03 ||

काम्बोज-सुराष्ट्र-क्षत्रिय-श्रेण्य्-आदयो वार्त्त-शस्त्र-उपजीविनः ।। ११.१.०४ ।।
kāmboja-surāṣṭra-kṣatriya-śreṇy-ādayo vārtta-śastra-upajīvinaḥ || 11.1.04 ||

लिच्छिविक-वृजिक-मल्लक-मद्रक-कुकुर-कुरु-पाञ्चाल-आदयो राज-शब्द-उपजीविनः ।। ११.१.०५ ।।
licchivika-vṛjika-mallaka-madraka-kukura-kuru-pāñcāla-ādayo rāja-śabda-upajīvinaḥ || 11.1.05 ||

सर्वेषां आसन्नाः सत्त्रिणः संघानां परस्पर-न्यङ्ग-द्वेष-वैर-कलह-स्थानान्युपलभ्य क्रम-अभिनीतं भेदं उपचारयेयुः "असौ त्वा विजल्पति" इति ।। ११.१.०६ ।।
sarveṣāṃ āsannāḥ sattriṇaḥ saṃghānāṃ paraspara-nyaṅga-dveṣa-vaira-kalaha-sthānānyupalabhya krama-abhinītaṃ bhedaṃ upacārayeyuḥ "asau tvā vijalpati" iti || 11.1.06 ||

एवं उभयतो-बद्ध-रोषाणां विद्या-शिल्प-द्यूत-वैहारिकेष्वाचार्य-व्यञ्जना बाल-कलहानुत्पादयेयुः ।। ११.१.०७ ।।
evaṃ ubhayato-baddha-roṣāṇāṃ vidyā-śilpa-dyūta-vaihārikeṣvācārya-vyañjanā bāla-kalahānutpādayeyuḥ || 11.1.07 ||

वेश-शौण्डिकेषु वा प्रतिलोम-प्रशंसाभिः संघ-मुख्य-मनुष्याणां तीक्ष्णाः कलहानुत्पादयेयुः । कृत्य-पक्ष-उपग्रहेण वा ।। ११.१.०८ ।।
veśa-śauṇḍikeṣu vā pratiloma-praśaṃsābhiḥ saṃgha-mukhya-manuṣyāṇāṃ tīkṣṇāḥ kalahānutpādayeyuḥ | kṛtya-pakṣa-upagraheṇa vā || 11.1.08 ||

कुमारकान्विशिष्टच्-छिन्दिकया हीनच्-छिन्दिकानुत्साहयेयुः ।। ११.१.०९ ।।
kumārakānviśiṣṭac-chindikayā hīnac-chindikānutsāhayeyuḥ || 11.1.09 ||

विशिष्टानां चएक-पात्रं विवाहं वा हीनेभ्यो वारयेयुः ।। ११.१.१० ।।
viśiṣṭānāṃ caeka-pātraṃ vivāhaṃ vā hīnebhyo vārayeyuḥ || 11.1.10 ||

हीनान्वा विशिष्टैरेक-पात्रे विवाहे वा योजयेयुः ।। ११.१.११ ।।
hīnānvā viśiṣṭaireka-pātre vivāhe vā yojayeyuḥ || 11.1.11 ||

अवहीनान्वा तुल्य-भाव-उपगमने कुलतः पौरुषतः स्थान-विपर्यासतो वा ।। ११.१.१२ ।।
avahīnānvā tulya-bhāva-upagamane kulataḥ pauruṣataḥ sthāna-viparyāsato vā || 11.1.12 ||

व्यवहारं अवस्थितं वा प्रतिलोम-स्थापनेन निशामयेयुः ।। ११.१.१३ ।।
vyavahāraṃ avasthitaṃ vā pratiloma-sthāpanena niśāmayeyuḥ || 11.1.13 ||

विवाद-पदेषु वा द्रव्य-पशु-मनुष्य-अभिघातेन रात्रौ तीक्ष्णाः कलहानुत्पादयेयुः ।। ११.१.१४ ।।
vivāda-padeṣu vā dravya-paśu-manuṣya-abhighātena rātrau tīkṣṇāḥ kalahānutpādayeyuḥ || 11.1.14 ||

सर्वेषु च कलह-स्थानेषु हीन-पक्षं राजा कोश-दण्डाभ्यां उपगृह्य प्रतिपक्ष-वधे योजयेत् ।। ११.१.१५ ।।
sarveṣu ca kalaha-sthāneṣu hīna-pakṣaṃ rājā kośa-daṇḍābhyāṃ upagṛhya pratipakṣa-vadhe yojayet || 11.1.15 ||

भिन्नानपवाहयेद्वा ।। ११.१.१६ ।।
bhinnānapavāhayedvā || 11.1.16 ||

भूमौ चएषां पञ्च-कुलीं दश-कुलीं वा कृष्यायां निवेशयेत् ।। ११.१.१७ ।।
bhūmau caeṣāṃ pañca-kulīṃ daśa-kulīṃ vā kṛṣyāyāṃ niveśayet || 11.1.17 ||

एकस्था हि शस्त्र-ग्रहण-समर्थाः स्युः ।। ११.१.१८ ।।
ekasthā hi śastra-grahaṇa-samarthāḥ syuḥ || 11.1.18 ||

समवाये चएषां अत्ययं स्थापयेत् ।। ११.१.१९ ।।
samavāye caeṣāṃ atyayaṃ sthāpayet || 11.1.19 ||

राज-शब्दिभिरवरुद्धं अवक्षिप्तं वा कुल्यं अभिजातं राज-पुत्रत्वे स्थापयेत् ।। ११.१.२० ।।
rāja-śabdibhiravaruddhaṃ avakṣiptaṃ vā kulyaṃ abhijātaṃ rāja-putratve sthāpayet || 11.1.20 ||

कार्तान्तिक-आदिश्चास्य वर्गो राज-लक्षण्यतां संघेषु प्रकाशयेत् ।। ११.१.२१ ।।
kārtāntika-ādiścāsya vargo rāja-lakṣaṇyatāṃ saṃgheṣu prakāśayet || 11.1.21 ||

संघ-मुख्यांश्च धर्मिष्ठानुपजपेत्"स्व-धर्मं अमुष्य राज्ञः पुत्रे भ्रातरि वा प्रतिपद्यध्वम्" इति ।। ११.१.२२ ।।
saṃgha-mukhyāṃśca dharmiṣṭhānupajapet"sva-dharmaṃ amuṣya rājñaḥ putre bhrātari vā pratipadyadhvam" iti || 11.1.22 ||

प्रतिपन्नेषु कृत्य-पक्ष-उपग्रह-अर्थं अर्थं दण्डं च प्रेषयेत् ।। ११.१.२३ ।।
pratipanneṣu kṛtya-pakṣa-upagraha-arthaṃ arthaṃ daṇḍaṃ ca preṣayet || 11.1.23 ||

विक्रम-काले शौण्डिक-व्यञ्जनाः पुत्र-दार-प्रेत-अपदेशेन "नैषेचनिकम्" इति मदन-रस-युक्तान्मद्य-कुम्भान्शतशः प्रयच्छेयुः ।। ११.१.२४ ।।
vikrama-kāle śauṇḍika-vyañjanāḥ putra-dāra-preta-apadeśena "naiṣecanikam" iti madana-rasa-yuktānmadya-kumbhānśataśaḥ prayaccheyuḥ || 11.1.24 ||

चैत्य-दैवत-द्वार-रक्षा-स्थानेषु च सत्त्रिणः समय-कर्म-निक्षेपं सहिरण्य-अभिज्ञान-मुद्राणि हिरण्य-भाजनानि च प्ररूपयेयुः ।। ११.१.२५ ।।
caitya-daivata-dvāra-rakṣā-sthāneṣu ca sattriṇaḥ samaya-karma-nikṣepaṃ sahiraṇya-abhijñāna-mudrāṇi hiraṇya-bhājanāni ca prarūpayeyuḥ || 11.1.25 ||

दृश्यमानेषु च संघेषु "राजकीयाः" इत्यावेदयेयुः ।। ११.१.२६ ।।
dṛśyamāneṣu ca saṃgheṣu "rājakīyāḥ" ityāvedayeyuḥ || 11.1.26 ||

अथावस्कन्दं दद्यात् ।। ११.१.२७ ।।
athāvaskandaṃ dadyāt || 11.1.27 ||

संघानां वा वाहन-हिरण्ये कालिके गृहीत्वा संघ-मुख्याय प्रख्यातं द्रव्यं प्रयच्छेत् ।। ११.१.२८ ।।
saṃghānāṃ vā vāhana-hiraṇye kālike gṛhītvā saṃgha-mukhyāya prakhyātaṃ dravyaṃ prayacchet || 11.1.28 ||

तदेषां याचिते "दत्तं अमुष्मै मुख्याय" इति ब्रूयात् ।। ११.१.२९ ।।
tadeṣāṃ yācite "dattaṃ amuṣmai mukhyāya" iti brūyāt || 11.1.29 ||

एतेन स्कन्ध-आवार-अटवी-भेदो व्याख्यातः ।। ११.१.३० ।।
etena skandha-āvāra-aṭavī-bhedo vyākhyātaḥ || 11.1.30 ||

संघ-मुख्य-पुत्रं आत्म-सम्भावितं वा सत्त्री ग्राहयेत्"अमुष्य राज्ञः पुत्रस्त्वम् । शत्रु-भयादिह न्यस्तोअसि" इति ।। ११.१.३१ ।।
saṃgha-mukhya-putraṃ ātma-sambhāvitaṃ vā sattrī grāhayet"amuṣya rājñaḥ putrastvam | śatru-bhayādiha nyastoasi" iti || 11.1.31 ||

प्रतिपन्नं राजा कोश-दण्डाभ्यां उपगृह्य संघेषु विक्रमयेत् ।। ११.१.३२ ।।
pratipannaṃ rājā kośa-daṇḍābhyāṃ upagṛhya saṃgheṣu vikramayet || 11.1.32 ||

अवाप्त-अर्थस्तं अपि प्रवासयेत् ।। ११.१.३३ ।।
avāpta-arthastaṃ api pravāsayet || 11.1.33 ||

बन्धकी-पोषकाः प्लवक-नट-नर्तक-सौभिका वा प्रणिहिताः स्त्रीभिः परम-रूप-यौवनाभिः संघ-मुख्यानुन्मादयेयुः ।। ११.१.३४ ।।
bandhakī-poṣakāḥ plavaka-naṭa-nartaka-saubhikā vā praṇihitāḥ strībhiḥ parama-rūpa-yauvanābhiḥ saṃgha-mukhyānunmādayeyuḥ || 11.1.34 ||

जात-कामानां अन्यतमस्य प्रत्ययं कृत्वाअन्यत्र गमनेन प्रसभ-हरणेन वा कलहानुत्पादयेयुः ।। ११.१.३५ ।।
jāta-kāmānāṃ anyatamasya pratyayaṃ kṛtvāanyatra gamanena prasabha-haraṇena vā kalahānutpādayeyuḥ || 11.1.35 ||

कलहे तीक्ष्णाः कर्म कुर्युः "हतोअयं इत्थं कामुकः" इति ।। ११.१.३६ ।।
kalahe tīkṣṇāḥ karma kuryuḥ "hatoayaṃ itthaṃ kāmukaḥ" iti || 11.1.36 ||

विसंवादितं वा मर्षयमाणं अभिसृत्य स्त्री ब्रूयात्"असौ मां मुख्यस्त्वयि जात-कामां बाधते । तस्मिन्जीवति नैह स्थास्यामि" इति घातं अस्य प्रयोजयेत् ।। ११.१.३७ ।।
visaṃvāditaṃ vā marṣayamāṇaṃ abhisṛtya strī brūyāt"asau māṃ mukhyastvayi jāta-kāmāṃ bādhate | tasminjīvati naiha sthāsyāmi" iti ghātaṃ asya prayojayet || 11.1.37 ||

प्रसह्य-अपहृता वा वन-अन्ते क्रिडा-गृहे वाअपहर्तारं रात्रौ तीक्ष्णेन घातयेत् । स्वयं वा रसेन ।। ११.१.३८ ।।
prasahya-apahṛtā vā vana-ante kriḍā-gṛhe vāapahartāraṃ rātrau tīkṣṇena ghātayet | svayaṃ vā rasena || 11.1.38 ||

ततः प्रकाशयेत्"अमुना मे प्रियो हतः" इति ।। ११.१.३९ ।।
tataḥ prakāśayet"amunā me priyo hataḥ" iti || 11.1.39 ||

जात-कामं वा सिद्ध-व्यञ्जनः सांवदनिकीभिरौषधीभिः संवास्य रसेनातिसंधायापगच्छेत् ।। ११.१.४० ।।
jāta-kāmaṃ vā siddha-vyañjanaḥ sāṃvadanikībhirauṣadhībhiḥ saṃvāsya rasenātisaṃdhāyāpagacchet || 11.1.40 ||

तस्मिन्नपक्रान्ते सत्त्रिणः पर-प्रयोगं अभिशंसेयुः ।। ११.१.४१ ।।
tasminnapakrānte sattriṇaḥ para-prayogaṃ abhiśaṃseyuḥ || 11.1.41 ||

आढ्य-विधवा गूढ-आजीवा योग-स्त्रियो वा दाय-निक्षेप-अर्थं विवदमानाः संघ-मुख्यानुन्मादयेयुः । अदिति-कौशिक-स्त्रियो नर्तकी-गायना वा ।। ११.१.४२ ।।
āḍhya-vidhavā gūḍha-ājīvā yoga-striyo vā dāya-nikṣepa-arthaṃ vivadamānāḥ saṃgha-mukhyānunmādayeyuḥ | aditi-kauśika-striyo nartakī-gāyanā vā || 11.1.42 ||

प्रतिपन्नान्गूढ-वेश्मसु रात्रि-समागम-प्रविष्टांस्तीक्ष्णा हन्युर्बद्ध्वा हरेयुर्वा ।। ११.१.४३ ।।
pratipannāngūḍha-veśmasu rātri-samāgama-praviṣṭāṃstīkṣṇā hanyurbaddhvā hareyurvā || 11.1.43 ||

सत्त्री वा स्त्री-लोलुपं संघ-मुख्यं प्ररूपयेत्"अमुष्मिन्ग्रामे दरिद्र-कुल्लं अपसृतम् । तस्य स्त्री राज-अर्हा । गृहाणएनाम्" इति ।। ११.१.४४ ।।
sattrī vā strī-lolupaṃ saṃgha-mukhyaṃ prarūpayet"amuṣmingrāme daridra-kullaṃ apasṛtam | tasya strī rāja-arhā | gṛhāṇaenām" iti || 11.1.44 ||

गृहीतायां अर्ध-मास-अनन्तरं सिद्ध-व्यञ्जनो दूष्य-संघ-मुख्य-मध्ये प्रक्रोशेत्"असौ मे मुख्यो भार्यां स्नुषां भगिनीं दुहितरं वाअधिचरति" इति ।। ११.१.४५ ।।
gṛhītāyāṃ ardha-māsa-anantaraṃ siddha-vyañjano dūṣya-saṃgha-mukhya-madhye prakrośet"asau me mukhyo bhāryāṃ snuṣāṃ bhaginīṃ duhitaraṃ vāadhicarati" iti || 11.1.45 ||

तं चेत्संघो निगृह्णीयात् । राजाएनं उपगृह्य विगुणेषु विक्रमयेत् ।। ११.१.४६ ।।
taṃ cetsaṃgho nigṛhṇīyāt | rājāenaṃ upagṛhya viguṇeṣu vikramayet || 11.1.46 ||

अनिगृहीते सिद्ध-व्यञ्जनं रात्रौ तीक्ष्णाः प्रवासयेयुः ।। ११.१.४७ ।।
anigṛhīte siddha-vyañjanaṃ rātrau tīkṣṇāḥ pravāsayeyuḥ || 11.1.47 ||

ततस्तद्-व्यञ्जनाः प्रक्रोशेयुः "असौ ब्रह्महा ब्राह्मणी-जारश्च" इति ।। ११.१.४८ ।।
tatastad-vyañjanāḥ prakrośeyuḥ "asau brahmahā brāhmaṇī-jāraśca" iti || 11.1.48 ||

कार्तान्तिक-व्यञ्जनो वा कन्यां अन्येन वृतां अन्यस्य प्ररूपयेत्"अमुष्य कन्या राज-पत्नी राज-प्रसविनी च भविष्यति । सर्व-स्वेन प्रसह्य वाएनां लभस्व" इति ।। ११.१.४९ ।।
kārtāntika-vyañjano vā kanyāṃ anyena vṛtāṃ anyasya prarūpayet"amuṣya kanyā rāja-patnī rāja-prasavinī ca bhaviṣyati | sarva-svena prasahya vāenāṃ labhasva" iti || 11.1.49 ||

अलभ्यमानायां पर-पक्षं उद्धर्षयेत् ।। ११.१.५० ।।
alabhyamānāyāṃ para-pakṣaṃ uddharṣayet || 11.1.50 ||

लब्धायां सिद्धः कलहः ।। ११.१.५१ ।।
labdhāyāṃ siddhaḥ kalahaḥ || 11.1.51 ||

भिक्षुकी वा प्रिय-भार्यं मुख्यं ब्रूयात्"असौ ते मुख्यो यौवन-उत्सिक्तो भार्यायां मां प्राहिणोत् । तस्याहं भयाल्लेख्यं आभरणं गृहीत्वाआगताअस्मि । निर्दोषा ते भार्या । गूढं अस्मिन्प्रतिकर्तव्यम् । अहं अपि तावत्प्रतिपत्स्यामि" इति ।। ११.१.५२ ।।
bhikṣukī vā priya-bhāryaṃ mukhyaṃ brūyāt"asau te mukhyo yauvana-utsikto bhāryāyāṃ māṃ prāhiṇot | tasyāhaṃ bhayāllekhyaṃ ābharaṇaṃ gṛhītvāāgatāasmi | nirdoṣā te bhāryā | gūḍhaṃ asminpratikartavyam | ahaṃ api tāvatpratipatsyāmi" iti || 11.1.52 ||

एवं-आदिषु कलह-स्थानेषु स्वयं उत्पन्ने वा कलहे तीक्ष्णैरुत्पादिते वा हीन-पक्षं राजा कोश-दण्डाभ्यां उपगृह्य विगुणेषु विक्रमयेदपवाहयेद्वा ।। ११.१.५३ ।।
evaṃ-ādiṣu kalaha-sthāneṣu svayaṃ utpanne vā kalahe tīkṣṇairutpādite vā hīna-pakṣaṃ rājā kośa-daṇḍābhyāṃ upagṛhya viguṇeṣu vikramayedapavāhayedvā || 11.1.53 ||

संघेष्वेवं एक-राजो वर्तेत ।। ११.१.५४ ।।
saṃgheṣvevaṃ eka-rājo varteta || 11.1.54 ||

संघाश्चाप्येवं एक-राजादेतेभ्योअतिसंघानेभ्यो रक्षयेयुः ।। ११.१.५५ ।।
saṃghāścāpyevaṃ eka-rājādetebhyoatisaṃghānebhyo rakṣayeyuḥ || 11.1.55 ||

संघ-मुख्यश्च संघेषु न्याय-वृत्तिर्हितः प्रियः । ।। ११.१.५६अ ब ।।
saṃgha-mukhyaśca saṃgheṣu nyāya-vṛttirhitaḥ priyaḥ | || 11.1.56a ba ||

दान्तो युक्त-जनस्तिष्ठेत्सर्व-चित्त-अनुवर्तकः ।। ११.१.५६च्द् ।।
dānto yukta-janastiṣṭhetsarva-citta-anuvartakaḥ || 11.1.56cd ||

Dwadasho-Adhikarana

Collapse

बलीयसाअभियुक्तो दुर्बलः सर्वत्रानुप्रणतो वेतस-धर्मा तिष्ठेत् ।। १२.१.०१ ।।
balīyasāabhiyukto durbalaḥ sarvatrānupraṇato vetasa-dharmā tiṣṭhet || 12.1.01 ||

इन्द्रस्य हि स प्रणमति यो बलीयसो नमति इति भारद्वाजः ।। १२.१.०२ ।।
indrasya hi sa praṇamati yo balīyaso namati iti bhāradvājaḥ || 12.1.02 ||

सर्व-संदोहेन बलानां युध्येत ।। १२.१.०३ ।।
sarva-saṃdohena balānāṃ yudhyeta || 12.1.03 ||

पराक्रमो हि व्यसनं अपहन्ति ।। १२.१.०४ ।।
parākramo hi vyasanaṃ apahanti || 12.1.04 ||

स्व-धर्मश्चएष क्षत्रियस्य । युद्धे जयः पराजयो वा इति विशाल-अक्षः ।। १२.१.०५ ।।
sva-dharmaścaeṣa kṣatriyasya | yuddhe jayaḥ parājayo vā iti viśāla-akṣaḥ || 12.1.05 ||

नैति कौटिल्यः ।। १२.१.०६ ।।
naiti kauṭilyaḥ || 12.1.06 ||

सर्वत्रानुप्रणतः कुलैडक इव निराशो जीविते वसति ।। १२.१.०७ ।।
sarvatrānupraṇataḥ kulaiḍaka iva nirāśo jīvite vasati || 12.1.07 ||

युध्यमानश्चाल्प-सैन्यः समुद्रं इवाप्लवोअवगाहमानः सीदति ।। १२.१.०८ ।।
yudhyamānaścālpa-sainyaḥ samudraṃ ivāplavoavagāhamānaḥ sīdati || 12.1.08 ||

तद्-विशिष्टं तु राजानं आश्रितो दुर्गं अविषह्यं वा चेष्टेत ।। १२.१.०९ ।।
tad-viśiṣṭaṃ tu rājānaṃ āśrito durgaṃ aviṣahyaṃ vā ceṣṭeta || 12.1.09 ||

त्रयोअभियोक्तारो धर्म-लोभ-असुर-विजयिन इति ।। १२.१.१० ।।
trayoabhiyoktāro dharma-lobha-asura-vijayina iti || 12.1.10 ||

तेषां अभ्यवपत्त्या धर्म-विजयी तुष्यति ।। १२.१.११ ।।
teṣāṃ abhyavapattyā dharma-vijayī tuṣyati || 12.1.11 ||

तं अभ्यवपद्येत । परेषां अपि भयात् ।। १२.१.१२ ।।
taṃ abhyavapadyeta | pareṣāṃ api bhayāt || 12.1.12 ||

भूमि-द्रव्य-हरणेन लोभ-विजयी तुष्यति ।। १२.१.१३ ।।
bhūmi-dravya-haraṇena lobha-vijayī tuṣyati || 12.1.13 ||

तं अर्थेनाभ्यवपद्येत ।। १२.१.१४ ।।
taṃ arthenābhyavapadyeta || 12.1.14 ||

भूमि-द्रव्य-पुत्र-दार-प्राण-हरणेनासुर-विजयी ।। १२.१.१५ ।।
bhūmi-dravya-putra-dāra-prāṇa-haraṇenāsura-vijayī || 12.1.15 ||

तं भूमि-द्रव्याभ्यां उपगृह्याग्राह्यः प्रतिकुर्वीत ।। १२.१.१६ ।।
taṃ bhūmi-dravyābhyāṃ upagṛhyāgrāhyaḥ pratikurvīta || 12.1.16 ||

तेषां अन्यतमं उत्तिष्ठमानं संधिना मन्त्र-युद्धेन कूट-युद्धेन वा प्रतिव्यूहेत ।। १२.१.१७ ।।
teṣāṃ anyatamaṃ uttiṣṭhamānaṃ saṃdhinā mantra-yuddhena kūṭa-yuddhena vā prativyūheta || 12.1.17 ||

शत्रु-पक्षं अस्य साम-दानाभ्याम् । स्व-पक्षं भेद-दण्डाभ्यां ।। १२.१.१८ ।।
śatru-pakṣaṃ asya sāma-dānābhyām | sva-pakṣaṃ bheda-daṇḍābhyāṃ || 12.1.18 ||

दुर्गं राष्ट्रं स्कन्ध-आवारं वाअस्य गूढाः शस्त्र-रस-अग्निभिः साधयेयुः ।। १२.१.१९ ।।
durgaṃ rāṣṭraṃ skandha-āvāraṃ vāasya gūḍhāḥ śastra-rasa-agnibhiḥ sādhayeyuḥ || 12.1.19 ||

सर्वतः पार्ष्णिं अस्य ग्राहयेत् ।। १२.१.२० ।।
sarvataḥ pārṣṇiṃ asya grāhayet || 12.1.20 ||

अटवीभिर्वा राज्यं घातयेत् । तत्-कुलीन-अपरुद्धाभ्यां वा हारयेत् ।। १२.१.२१ ।।
aṭavībhirvā rājyaṃ ghātayet | tat-kulīna-aparuddhābhyāṃ vā hārayet || 12.1.21 ||

अपकार-अन्तेषु चास्य दूटं प्रेषयेत् ।। १२.१.२२ ।।
apakāra-anteṣu cāsya dūṭaṃ preṣayet || 12.1.22 ||

अनपकृत्य वा संधानं ।। १२.१.२३ ।।
anapakṛtya vā saṃdhānaṃ || 12.1.23 ||

तथाअप्यभिप्रयान्तं कोश-दण्डयोः पाद-उत्तरं अहो-रात्र-उत्तरं वा संधिं याचेत ।। १२.१.२४ ।।
tathāapyabhiprayāntaṃ kośa-daṇḍayoḥ pāda-uttaraṃ aho-rātra-uttaraṃ vā saṃdhiṃ yāceta || 12.1.24 ||

स चेद्दण्ड-संधिं याचेत । कुण्ठं अस्मै हस्त्य्-अश्वं दद्याद् । उत्साहितं वा गर-युक्तं ।। १२.१.२५ ।।
sa ceddaṇḍa-saṃdhiṃ yāceta | kuṇṭhaṃ asmai hasty-aśvaṃ dadyād | utsāhitaṃ vā gara-yuktaṃ || 12.1.25 ||

पुरुष-संधिं याचेत । दूष्य-अमित्र-अटवी-बलं अस्मै दद्याद्योग-पुरुष-अधिष्ठितं ।। १२.१.२६ ।।
puruṣa-saṃdhiṃ yāceta | dūṣya-amitra-aṭavī-balaṃ asmai dadyādyoga-puruṣa-adhiṣṭhitaṃ || 12.1.26 ||

तथा कुर्याद्यथाउभय-विनाशः स्यात् ।। १२.१.२७ ।।
tathā kuryādyathāubhaya-vināśaḥ syāt || 12.1.27 ||

तीक्ष्ण-बलं वाअस्मै दद्याद्यदवमानितं विकुर्वीत । मौलं अनुरक्तं वा यदस्य व्यसनेअपकुर्यात् ।। १२.१.२८ ।।
tīkṣṇa-balaṃ vāasmai dadyādyadavamānitaṃ vikurvīta | maulaṃ anuraktaṃ vā yadasya vyasaneapakuryāt || 12.1.28 ||

कोश-संधिं याचेत । सारं अस्मै दद्याद्यस्य क्रेतारं नाधिगच्छेत् । कुप्यं अयुद्ध-योग्यं वा ।। १२.१.२९ ।।
kośa-saṃdhiṃ yāceta | sāraṃ asmai dadyādyasya kretāraṃ nādhigacchet | kupyaṃ ayuddha-yogyaṃ vā || 12.1.29 ||

भूमि-संधिं याचेत । प्रत्यादेयां नित्य-अमित्रां अनपाश्रयां महा-क्षय-व्यय-निवेशां वाअस्मै भूमिं दद्यात् ।। १२.१.३० ।।
bhūmi-saṃdhiṃ yāceta | pratyādeyāṃ nitya-amitrāṃ anapāśrayāṃ mahā-kṣaya-vyaya-niveśāṃ vāasmai bhūmiṃ dadyāt || 12.1.30 ||

सर्व-स्वेन वा राज-धानी-वर्जेन संधिं याचेत बलीयसः ।। १२.१.३१ ।।
sarva-svena vā rāja-dhānī-varjena saṃdhiṃ yāceta balīyasaḥ || 12.1.31 ||

यत्प्रसह्य हरेदन्यस्तत्प्रयच्चेदुपायतः । ।। १२.१.३२अ ब ।।
yatprasahya haredanyastatprayaccedupāyataḥ | || 12.1.32a ba ||

रक्षेत्स्व-देहं न धनं का ह्यनित्ये धने दया ।। १२.१.३२च्द् ।।
rakṣetsva-dehaṃ na dhanaṃ kā hyanitye dhane dayā || 12.1.32cd ||

स चेत्संधौ नावतिष्ठेत । ब्रूयादेनं "इमे शत्रु-षड्-वर्ग-वशगा राजानो विनष्टाः । तेषां अनात्मवतां नार्हसि मार्गं अनुगन्तुं ।। १२.२.०१ ।।
sa cetsaṃdhau nāvatiṣṭheta | brūyādenaṃ "ime śatru-ṣaḍ-varga-vaśagā rājāno vinaṣṭāḥ | teṣāṃ anātmavatāṃ nārhasi mārgaṃ anugantuṃ || 12.2.01 ||

धर्मं अर्थं चावेक्षस्व ।। १२.२.०२ ।।
dharmaṃ arthaṃ cāvekṣasva || 12.2.02 ||

मित्र-मुखा ह्यमित्रास्ते ये त्वा साहसं अधर्मं अर्थ-अतिक्रमं च ग्राहयन्ति ।। १२.२.०३ ।।
mitra-mukhā hyamitrāste ye tvā sāhasaṃ adharmaṃ artha-atikramaṃ ca grāhayanti || 12.2.03 ||

शूरैस्त्यक्त-आत्मभिः सह योद्धुं साहसम् । जन-क्षयं उभयतः कर्तुं अधर्मः । दृष्टं अर्थं मित्रं अदुष्टं च त्यक्तुं अर्थ-अतिक्रमः ।। १२.२.०४ ।।
śūraistyakta-ātmabhiḥ saha yoddhuṃ sāhasam | jana-kṣayaṃ ubhayataḥ kartuṃ adharmaḥ | dṛṣṭaṃ arthaṃ mitraṃ aduṣṭaṃ ca tyaktuṃ artha-atikramaḥ || 12.2.04 ||

मित्रवांश्च स राजा । भूयश्चएतेनार्थेन मित्राण्युद्योजयिष्यति यानि त्वा सर्वतोअभियास्यन्ति ।। १२.२.०५ ।।
mitravāṃśca sa rājā | bhūyaścaetenārthena mitrāṇyudyojayiṣyati yāni tvā sarvatoabhiyāsyanti || 12.2.05 ||

न च मध्यम-उदासीनयोर्मण्डलस्य वा परित्यक्तः । भवांस्तु परित्यक्तः यत्त्वा समुद्युक्तं उपप्रेक्षन्ते "भूयः क्षय-व्ययाभ्यां युज्यताम् । मित्राच्च भिद्यताम् । अथएनं परित्यक्त-मूलं सुखेनौच्छेत्स्यामः" इति ।। १२.२.०६ ।।
na ca madhyama-udāsīnayormaṇḍalasya vā parityaktaḥ | bhavāṃstu parityaktaḥ yattvā samudyuktaṃ upaprekṣante "bhūyaḥ kṣaya-vyayābhyāṃ yujyatām | mitrācca bhidyatām | athaenaṃ parityakta-mūlaṃ sukhenaucchetsyāmaḥ" iti || 12.2.06 ||

स भवान्नार्हति मित्र-मुखानां अमित्राणां श्रोतुम् । मित्राण्युद्वेजयितुं अमित्रांश्च श्रेयसा योक्तुम् । प्राण-संशयं अनर्थं चौपगन्तुम्" इति यच्छेत् ।। १२.२.०७ ।।
sa bhavānnārhati mitra-mukhānāṃ amitrāṇāṃ śrotum | mitrāṇyudvejayituṃ amitrāṃśca śreyasā yoktum | prāṇa-saṃśayaṃ anarthaṃ caupagantum" iti yacchet || 12.2.07 ||

तथाअपि प्रतिष्ठमानस्य प्रकृति-कोपं अस्य कारयेद्यथा संघ-वृत्ते व्याख्यातं योग-वामने च ।। १२.२.०८ ।।
tathāapi pratiṣṭhamānasya prakṛti-kopaṃ asya kārayedyathā saṃgha-vṛtte vyākhyātaṃ yoga-vāmane ca || 12.2.08 ||

तीक्ष्ण-रसद-प्रयोगं च ।। १२.२.०९ ।।
tīkṣṇa-rasada-prayogaṃ ca || 12.2.09 ||

यदुक्तं आत्म-रक्षितके रक्ष्यं तत्र तीक्ष्णान्रसदांश्च प्रयुञ्जीत ।। १२.२.१० ।।
yaduktaṃ ātma-rakṣitake rakṣyaṃ tatra tīkṣṇānrasadāṃśca prayuñjīta || 12.2.10 ||

बन्धकी-पोषकाः परम-रूप-यौवनाभिः स्त्रीभिः सेना-मुख्यानुन्मादयेयुः ।। १२.२.११ ।।
bandhakī-poṣakāḥ parama-rūpa-yauvanābhiḥ strībhiḥ senā-mukhyānunmādayeyuḥ || 12.2.11 ||

बहूनां एकस्यां द्वयोर्वा मुख्ययोः कामे जाते तीक्ष्णाः कलहानुत्पादयेयुः ।। १२.२.१२ ।।
bahūnāṃ ekasyāṃ dvayorvā mukhyayoḥ kāme jāte tīkṣṇāḥ kalahānutpādayeyuḥ || 12.2.12 ||

कलहे पराजित-पक्षं परत्र-अपगमने यात्रा-साहाय्य-दाने वा भर्तुर्योजयेयुः ।। १२.२.१३ ।।
kalahe parājita-pakṣaṃ paratra-apagamane yātrā-sāhāyya-dāne vā bharturyojayeyuḥ || 12.2.13 ||

काम-वशान्वा सिद्ध-व्यञ्जनाः सांवदनिकीभिरोषधीभिरतिसंधानाय मुख्येषु रसं दापयेयुः ।। १२.२.१४ ।।
kāma-vaśānvā siddha-vyañjanāḥ sāṃvadanikībhiroṣadhībhiratisaṃdhānāya mukhyeṣu rasaṃ dāpayeyuḥ || 12.2.14 ||

वैदेहक-व्यञ्जने वा राज-महिष्याः सुभगायाः प्रेष्यां आसन्नां काम-निमित्तं अर्थेनाभिवृष्य परित्यजेत् ।। १२.२.१५ ।।
vaidehaka-vyañjane vā rāja-mahiṣyāḥ subhagāyāḥ preṣyāṃ āsannāṃ kāma-nimittaṃ arthenābhivṛṣya parityajet || 12.2.15 ||

तस्यएव परिचारक-व्यञ्जन-उपदिष्टः सिद्ध-व्यञ्जनः सांवदनिकीं ओषधीं दद्यात्"वैदेहक-शरीरेअवघातव्या" इति ।। १२.२.१६ ।।
tasyaeva paricāraka-vyañjana-upadiṣṭaḥ siddha-vyañjanaḥ sāṃvadanikīṃ oṣadhīṃ dadyāt"vaidehaka-śarīreavaghātavyā" iti || 12.2.16 ||

सिद्धे सुभगाया अप्येनं योगं उपदिशेत्"राज-शरीरेअवधातव्या" इति ।। १२.२.१७ ।।
siddhe subhagāyā apyenaṃ yogaṃ upadiśet"rāja-śarīreavadhātavyā" iti || 12.2.17 ||

ततो रसेनातिसंदध्यात् ।। १२.२.१८ ।।
tato rasenātisaṃdadhyāt || 12.2.18 ||

कार्तान्तिक-व्यञ्जनो वा महा-मात्रं "राज-लक्षण-सम्पन्नम्" क्रम-अभिनीतं ब्रूयात् ।। १२.२.१९ ।।
kārtāntika-vyañjano vā mahā-mātraṃ "rāja-lakṣaṇa-sampannam" krama-abhinītaṃ brūyāt || 12.2.19 ||

भार्यां अस्य भिक्षुकी "राज-पत्नी राज-प्रसविनी वा भविष्यसि" इति ।। १२.२.२० ।।
bhāryāṃ asya bhikṣukī "rāja-patnī rāja-prasavinī vā bhaviṣyasi" iti || 12.2.20 ||

भार्या-व्यञ्जना वा महा-मात्रं ब्रूयात्"राजा किल मां अवरोधयिष्यति । तवान्तिकाय पत्त्र-लेख्यं आभरणं चैदं परिव्राजिकयाआहृतम्" इति ।। १२.२.२१ ।।
bhāryā-vyañjanā vā mahā-mātraṃ brūyāt"rājā kila māṃ avarodhayiṣyati | tavāntikāya pattra-lekhyaṃ ābharaṇaṃ caidaṃ parivrājikayāāhṛtam" iti || 12.2.21 ||

सूद-आरालिक-व्यञ्जनो वा रस-प्रयोग-अर्थं राज-वचनं अर्थं चास्य लोभनीयं अभिनयेत् ।। १२.२.२२ ।।
sūda-ārālika-vyañjano vā rasa-prayoga-arthaṃ rāja-vacanaṃ arthaṃ cāsya lobhanīyaṃ abhinayet || 12.2.22 ||

तदस्य वैदेहक-व्यञ्जनः प्रतिसंदध्यात् । कार्य-सिद्धिं च ब्रूयात् ।। १२.२.२३ ।।
tadasya vaidehaka-vyañjanaḥ pratisaṃdadhyāt | kārya-siddhiṃ ca brūyāt || 12.2.23 ||

एवं एकेन द्वाभ्यां त्रिभिरित्युपायैरेक-एकं अस्य महा-मात्रं विक्रमायापगमनाय वा योजयेत् इति ।। १२.२.२४ ।।
evaṃ ekena dvābhyāṃ tribhirityupāyaireka-ekaṃ asya mahā-mātraṃ vikramāyāpagamanāya vā yojayet iti || 12.2.24 ||

दुर्गेषु चास्य शून्य-पाल-आसन्नाः सत्त्रिणः पौर-जानपदेषु मैत्री-निमित्तं आवेदयेयुः "शून्य-पालेनौक्ता योधाश्चाधिकरणस्थाश्च "कृच्छ्र-गतो राजा जीवन्नागमिष्यति । न वा । प्रसह्य वित्तं आर्जयध्वम् । अमित्रांश्च हत" इति ।। १२.२.२५ ।।
durgeṣu cāsya śūnya-pāla-āsannāḥ sattriṇaḥ paura-jānapadeṣu maitrī-nimittaṃ āvedayeyuḥ "śūnya-pālenauktā yodhāścādhikaraṇasthāśca "kṛcchra-gato rājā jīvannāgamiṣyati | na vā | prasahya vittaṃ ārjayadhvam | amitrāṃśca hata" iti || 12.2.25 ||

बहुली-भूते तीक्ष्णाः पौरान्निशास्वाहारयेयुः । मुख्यांश्चाभिहन्युः "एवं क्रियन्ते ये शून्य-पालस्य न शुश्रूषन्ते" इति ।। १२.२.२६ ।।
bahulī-bhūte tīkṣṇāḥ paurānniśāsvāhārayeyuḥ | mukhyāṃścābhihanyuḥ "evaṃ kriyante ye śūnya-pālasya na śuśrūṣante" iti || 12.2.26 ||

शून्य-पाल-स्थानेषु च सशोणितानि शस्त्र-वित्त-बन्धनान्युत्सृजेयुः ।। १२.२.२७ ।।
śūnya-pāla-sthāneṣu ca saśoṇitāni śastra-vitta-bandhanānyutsṛjeyuḥ || 12.2.27 ||

ततः सत्त्रिणः "शून्य-पालो घातयति विलोपयति च" इत्यावेदयेयुः ।। १२.२.२८ ।।
tataḥ sattriṇaḥ "śūnya-pālo ghātayati vilopayati ca" ityāvedayeyuḥ || 12.2.28 ||

एवं जानपदान्समाहर्तुर्भेदयेयुः ।। १२.२.२९ ।।
evaṃ jānapadānsamāharturbhedayeyuḥ || 12.2.29 ||

समाहर्तृ-पुरुषांस्तु ग्राम-मध्येषु रात्रौ तीक्ष्णा हत्वा ब्रूयुः "एवं क्रियन्ते ये जन-पदं अधर्मेण बाधन्ते" इति ।। १२.२.३० ।।
samāhartṛ-puruṣāṃstu grāma-madhyeṣu rātrau tīkṣṇā hatvā brūyuḥ "evaṃ kriyante ye jana-padaṃ adharmeṇa bādhante" iti || 12.2.30 ||

समुत्पन्ने दोषे शून्य-पालं समाहर्तारं वा प्रकृति-कोपेन घातयेयुः ।। १२.२.३१ ।।
samutpanne doṣe śūnya-pālaṃ samāhartāraṃ vā prakṛti-kopena ghātayeyuḥ || 12.2.31 ||

तत्-कुलीनं अपरुद्धं वा प्रतिपादयेयुः ।। १२.२.३२ ।।
tat-kulīnaṃ aparuddhaṃ vā pratipādayeyuḥ || 12.2.32 ||

अन्तः-पुर-पुर-द्वारं द्रव्य-धान्य-परिग्रहान् । ।। १२.२.३३अ ब ।।
antaḥ-pura-pura-dvāraṃ dravya-dhānya-parigrahān | || 12.2.33a ba ||

दहेयुस्तांश्च हन्युर्वा ब्रूयुरस्यऽर्त-वादिनः ।। १२.२.३३च्द् ।।
daheyustāṃśca hanyurvā brūyurasya'rta-vādinaḥ || 12.2.33cd ||

राज्ञो राज-वल्लभानां चऽसन्नाः सत्त्रिणः पत्त्य्-अश्व-रथ-द्विप-मुख्यानां "राजा क्रुद्धः" इति सुहृद्-विश्वासेन मित्र-स्थानीयेषु कथयेयुः ।। १२.३.०१ ।।
rājño rāja-vallabhānāṃ ca'sannāḥ sattriṇaḥ patty-aśva-ratha-dvipa-mukhyānāṃ "rājā kruddhaḥ" iti suhṛd-viśvāsena mitra-sthānīyeṣu kathayeyuḥ || 12.3.01 ||

बहुली-भूते तीक्ष्णाः कृत-रात्रि-चार-प्रतीकारा गृहेषु "स्वामि-वचनेनऽगम्यताम्" इति ब्रूयुः ।। १२.३.०२ ।।
bahulī-bhūte tīkṣṇāḥ kṛta-rātri-cāra-pratīkārā gṛheṣu "svāmi-vacanena'gamyatām" iti brūyuḥ || 12.3.02 ||

तान्निर्गच्छत एवाभिहन्युः । "स्वामि-संदेशः" इति चऽसन्नान्ब्रूयुः ।। १२.३.०३ ।।
tānnirgacchata evābhihanyuḥ | "svāmi-saṃdeśaḥ" iti ca'sannānbrūyuḥ || 12.3.03 ||

ये चाप्रवासितास्तान्सत्त्रिणो ब्रूयुः "एतत्तद्यदस्माभिः कथितम् । जीवितु-कामेनापक्रान्तव्यम्" इति ।। १२.३.०४ ।।
ye cāpravāsitāstānsattriṇo brūyuḥ "etattadyadasmābhiḥ kathitam | jīvitu-kāmenāpakrāntavyam" iti || 12.3.04 ||

येभ्यश्च राजा याचितो न ददाति तान्सत्त्रिणो ब्रूयुः "उक्तः शून्य-पालो राज्ञा "अयाच्यं अर्थं असौ चासौ च मा याचते । मया प्रत्याख्याताः शत्रु-संहिताः । तेषां उद्धरणे प्रयतस्व" इति ।। १२.३.०५ ।।
yebhyaśca rājā yācito na dadāti tānsattriṇo brūyuḥ "uktaḥ śūnya-pālo rājñā "ayācyaṃ arthaṃ asau cāsau ca mā yācate | mayā pratyākhyātāḥ śatru-saṃhitāḥ | teṣāṃ uddharaṇe prayatasva" iti || 12.3.05 ||

ततः पूर्ववदाचरेत् ।। १२.३.०६ ।।
tataḥ pūrvavadācaret || 12.3.06 ||

येभ्यश्च राजा याचितो ददाति तान्सत्त्रिणो ब्रूयुः "उक्तः शून्य-पालो राज्ञा "अयाच्यं अर्थं असौ चासौ च मा याचते । तेभ्यो मया सोअर्थो विश्वास-अर्थं दत्तः । शत्रु-संहिताः । तेषां उद्धरणे प्रयतस्व" इति ।। १२.३.०७ ।।
yebhyaśca rājā yācito dadāti tānsattriṇo brūyuḥ "uktaḥ śūnya-pālo rājñā "ayācyaṃ arthaṃ asau cāsau ca mā yācate | tebhyo mayā soartho viśvāsa-arthaṃ dattaḥ | śatru-saṃhitāḥ | teṣāṃ uddharaṇe prayatasva" iti || 12.3.07 ||

ततः पूर्ववदाचरेत् ।। १२.३.०८ ।।
tataḥ pūrvavadācaret || 12.3.08 ||

ये चएनं याच्यं अर्थं न याचन्ते तान्सत्त्रिणो ब्रूयुः "उक्तः शून्य-पालो राज्ञा "याच्यं अर्थं असौ चासौ च मा न याचते । किं अन्यत्स्व-दोष-शङ्कितत्वात् । तेषां उद्धरणे प्रयतस्व" इति ।। १२.३.०९ ।।
ye caenaṃ yācyaṃ arthaṃ na yācante tānsattriṇo brūyuḥ "uktaḥ śūnya-pālo rājñā "yācyaṃ arthaṃ asau cāsau ca mā na yācate | kiṃ anyatsva-doṣa-śaṅkitatvāt | teṣāṃ uddharaṇe prayatasva" iti || 12.3.09 ||

ततः पूर्ववदाचरेत् ।। १२.३.१० ।।
tataḥ pūrvavadācaret || 12.3.10 ||

एतेन सर्वः कृत्य-पक्षो व्याख्यातः ।। १२.३.११ ।।
etena sarvaḥ kṛtya-pakṣo vyākhyātaḥ || 12.3.11 ||

प्रत्यासन्नो वा राजानं सत्त्री ग्राहयेत्"असौ चासौ च ते महा-मात्रः शत्रु-पुरुषैः सम्भाषते" इति ।। १२.३.१२ ।।
pratyāsanno vā rājānaṃ sattrī grāhayet"asau cāsau ca te mahā-mātraḥ śatru-puruṣaiḥ sambhāṣate" iti || 12.3.12 ||

प्रतिपन्ने दूष्यानस्य शासन-हरान्दर्शयेत्"एतत्तत्" इति ।। १२.३.१३ ।।
pratipanne dūṣyānasya śāsana-harāndarśayet"etattat" iti || 12.3.13 ||

सेना-मुख्य-प्रकृति-पुरुषान्वा भूम्या हिरण्येन वा लोभयित्वा स्वेषु विक्रमयेदपवाहयेद्वा ।। १२.३.१४ ।।
senā-mukhya-prakṛti-puruṣānvā bhūmyā hiraṇyena vā lobhayitvā sveṣu vikramayedapavāhayedvā || 12.3.14 ||

योअस्य पुत्रः समीपे दुर्गे वा प्रतिवसति तं सत्त्रिणाउपजापयेत्"आत्म-सम्पन्नतरस्त्वं पुत्रः । तथाअप्यन्तर्-हितः । तत्-किं उपेक्षसे विक्रम्य गृहाण । पुरा त्वा युव-राजो विनाशयति" इति ।। १२.३.१५ ।।
yoasya putraḥ samīpe durge vā prativasati taṃ sattriṇāupajāpayet"ātma-sampannatarastvaṃ putraḥ | tathāapyantar-hitaḥ | tat-kiṃ upekṣase vikramya gṛhāṇa | purā tvā yuva-rājo vināśayati" iti || 12.3.15 ||

तत्-कुलीनं अपरुद्धं वा हिरण्येन प्रतिलोभ्य ब्रूयात्"अन्तर्-बलं प्रत्यन्त-स्कन्धं अन्तं वाअस्य प्रमृद्नीहि" इति ।। १२.३.१६ ।।
tat-kulīnaṃ aparuddhaṃ vā hiraṇyena pratilobhya brūyāt"antar-balaṃ pratyanta-skandhaṃ antaṃ vāasya pramṛdnīhi" iti || 12.3.16 ||

आटविकानर्थ-मानाभ्यां उपगृह्य राज्यं अस्य घातयेत् ।। १२.३.१७ ।।
āṭavikānartha-mānābhyāṃ upagṛhya rājyaṃ asya ghātayet || 12.3.17 ||

पार्ष्णि-ग्राहं वाअस्य ब्रूयात्"एष खलु राजा मां उच्छिद्य त्वां उच्छेत्स्यति । पार्ष्णिं अस्य गृहाण । त्वयि निवृत्तस्याहं पार्ष्णिं ग्रहीष्यामि" इति ।। १२.३.१८ ।।
pārṣṇi-grāhaṃ vāasya brūyāt"eṣa khalu rājā māṃ ucchidya tvāṃ ucchetsyati | pārṣṇiṃ asya gṛhāṇa | tvayi nivṛttasyāhaṃ pārṣṇiṃ grahīṣyāmi" iti || 12.3.18 ||

मित्राणि वाअस्य ब्रूयात्"अहं वः सेतुः । मयि विभिन्ने सर्वानेष वो राजा प्लावयिष्यति । सम्भूय वाअस्य यात्रां विहनाम" इति ।। १२.३.१९ ।।
mitrāṇi vāasya brūyāt"ahaṃ vaḥ setuḥ | mayi vibhinne sarvāneṣa vo rājā plāvayiṣyati | sambhūya vāasya yātrāṃ vihanāma" iti || 12.3.19 ||

तत्-संहतानां असंहतानां च प्रेषयेत्"एष खलु राजा मां उत्पाट्य भवत्सु कर्म करिष्यति । बुध्यध्वम् । अहं वः श्रेयानभ्युपपत्तुम्" इति ।। १२.३.२० ।।
tat-saṃhatānāṃ asaṃhatānāṃ ca preṣayet"eṣa khalu rājā māṃ utpāṭya bhavatsu karma kariṣyati | budhyadhvam | ahaṃ vaḥ śreyānabhyupapattum" iti || 12.3.20 ||

मध्यमस्य प्रहिणुयादुदासीनस्य वा पुनः । ।। १२.३.२१अ ब ।।
madhyamasya prahiṇuyādudāsīnasya vā punaḥ | || 12.3.21a ba ||

यथाआसन्नस्य मोक्ष-अर्थं सर्व-स्वेन तद्-अर्पणं ।। १२.३.२१च्द् ।।
yathāāsannasya mokṣa-arthaṃ sarva-svena tad-arpaṇaṃ || 12.3.21cd ||

ये चास्य दुर्गेषु वैदेहकव्यञ्जनाः । ग्रामेसु गृहपतिक-व्यञ्जनाः । जन-पद-संधिषु गो-रक्षक-तापस-व्यञ्जनाः । ते सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां पण्य-आगार-पूर्वं प्रेषयेयुः "अयं देशो हार्यः" इति ।। १२.४.०१ ।।
ye cāsya durgeṣu vaidehakavyañjanāḥ | grāmesu gṛhapatika-vyañjanāḥ | jana-pada-saṃdhiṣu go-rakṣaka-tāpasa-vyañjanāḥ | te sāmanta-āṭavika-tat-kulīna-aparuddhānāṃ paṇya-āgāra-pūrvaṃ preṣayeyuḥ "ayaṃ deśo hāryaḥ" iti || 12.4.01 ||

आगतांश्चएषां दुर्गे गूढ-पुरुषानर्थ-मानाभ्यां अभिसत्कृत्य प्रकृतिच्-छिद्राणि प्रदर्शयेयुः ।। १२.४.०२ ।।
āgatāṃścaeṣāṃ durge gūḍha-puruṣānartha-mānābhyāṃ abhisatkṛtya prakṛtic-chidrāṇi pradarśayeyuḥ || 12.4.02 ||

तेषु तैः सह प्रहरेयुः ।। १२.४.०३ ।।
teṣu taiḥ saha prahareyuḥ || 12.4.03 ||

स्कन्ध-आवारे वाअस्य शौण्डिक-व्यञ्जनः पुत्रं अभित्यक्तं स्थापयित्वाअवस्कन्द-काले रसेन प्रवासयित्वा "नैषेचनिकम्" इति मदन-रस-युक्तान्मद्यकुम्भान्शतशः प्रयच्छेत् ।। १२.४.०४ ।।
skandha-āvāre vāasya śauṇḍika-vyañjanaḥ putraṃ abhityaktaṃ sthāpayitvāavaskanda-kāle rasena pravāsayitvā "naiṣecanikam" iti madana-rasa-yuktānmadyakumbhānśataśaḥ prayacchet || 12.4.04 ||

शुद्धं वा मद्यं पाद्यं वा मद्यं दद्यादेकं अहः । उत्तरं रस्-सिद्धं प्रयच्छेत् ।। १२.४.०५ ।।
śuddhaṃ vā madyaṃ pādyaṃ vā madyaṃ dadyādekaṃ ahaḥ | uttaraṃ ras-siddhaṃ prayacchet || 12.4.05 ||

शुद्धं वा मद्यं दण्ड-मुख्येभ्यः प्रदाय मद-काले रस-सिद्धं प्रयच्छेत् ।। १२.४.०६ ।।
śuddhaṃ vā madyaṃ daṇḍa-mukhyebhyaḥ pradāya mada-kāle rasa-siddhaṃ prayacchet || 12.4.06 ||

दण्ड-मुख्य-व्यञ्जनो वा पुत्रं अभित्यक्तं इति समानं ।। १२.४.०७ ।।
daṇḍa-mukhya-vyañjano vā putraṃ abhityaktaṃ iti samānaṃ || 12.4.07 ||

पाक्व-मांसिक-औदनिक-औण्डिक-आपूपिक-व्यञ्जना वा पण्य-विशेषं अवघोषयित्वा परस्पर-संघर्षेण कालिकं समर्घतरं इति वा परानाहूय रसेन स्व-पण्यान्यपचारयेयुः ।। १२.४.०८ ।।
pākva-māṃsika-audanika-auṇḍika-āpūpika-vyañjanā vā paṇya-viśeṣaṃ avaghoṣayitvā paraspara-saṃgharṣeṇa kālikaṃ samarghataraṃ iti vā parānāhūya rasena sva-paṇyānyapacārayeyuḥ || 12.4.08 ||

सुरा-क्षीर-दधि-सर्पिस्-तैलानि वा तद्-व्यवहर्तृ-हस्तेषु गृहीता स्त्रियो बालाश्च रस-युक्तेषु स्व-भाजनेषु परिकिरेयुः ।। १२.४.०९ ।।
surā-kṣīra-dadhi-sarpis-tailāni vā tad-vyavahartṛ-hasteṣu gṛhītā striyo bālāśca rasa-yukteṣu sva-bhājaneṣu parikireyuḥ || 12.4.09 ||

अनेनार्घेण । विशिष्टं वा भूयो दीयताम् इति तत्रएवावाकिरेयुः ।। १२.४.१० ।।
anenārgheṇa | viśiṣṭaṃ vā bhūyo dīyatām iti tatraevāvākireyuḥ || 12.4.10 ||

एतान्येव वैदेहक-व्यञ्जनाः । पण्य-विरेयेणऽहर्तारो वा ।। १२.४.११ ।।
etānyeva vaidehaka-vyañjanāḥ | paṇya-vireyeṇa'hartāro vā || 12.4.11 ||

हस्त्य्-अश्वानां विधा-यवसेषु रसं आसन्ना दद्युः ।। १२.४.१२ ।।
hasty-aśvānāṃ vidhā-yavaseṣu rasaṃ āsannā dadyuḥ || 12.4.12 ||

कर्म-कर-व्यञ्जना वा रस-अक्तं यवसं उदकं वा विक्रीणीरन् ।। १२.४.१३ ।।
karma-kara-vyañjanā vā rasa-aktaṃ yavasaṃ udakaṃ vā vikrīṇīran || 12.4.13 ||

चिर-संसृष्टा वा गो-वाणिजका गवां अज-अवीनां वा यूथान्यवस्कन्द-कालेषु परेषां मोह-स्थानेषु प्रमुञ्चेयुः । अश्व-खर-उष्ट्रमहिष-आदीनां दुष्टांश्च ।। १२.४.१४ ।।
cira-saṃsṛṣṭā vā go-vāṇijakā gavāṃ aja-avīnāṃ vā yūthānyavaskanda-kāleṣu pareṣāṃ moha-sthāneṣu pramuñceyuḥ | aśva-khara-uṣṭramahiṣa-ādīnāṃ duṣṭāṃśca || 12.4.14 ||

तद्-व्यञ्जना वा चुच्छुन्दरी-शोणित-अक्त-अक्षान् ।। १२.४.१५ ।।
tad-vyañjanā vā cucchundarī-śoṇita-akta-akṣān || 12.4.15 ||

लुब्धक-व्यञ्जना वा व्याल-मृगान्पञ्जरेभ्यः प्रमुञ्चेयुः । सर्प-ग्राहा वा सर्पानुग्र-विषान् । हस्ति-जीविनो वा हस्तिनः ।। १२.४.१६ ।।
lubdhaka-vyañjanā vā vyāla-mṛgānpañjarebhyaḥ pramuñceyuḥ | sarpa-grāhā vā sarpānugra-viṣān | hasti-jīvino vā hastinaḥ || 12.4.16 ||

अग्नि-जीविनो वाअग्निं अवसृजेयुः ।। १२.४.१७ ।।
agni-jīvino vāagniṃ avasṛjeyuḥ || 12.4.17 ||

गूढ-पुरुषा वा विमुखान्पत्त्य्-अश्व-रथ-द्विप-मुख्यानभिहन्युः । आदीपयेयुर्वा मुख्य-आवासान् ।। १२.४.१८ ।।
gūḍha-puruṣā vā vimukhānpatty-aśva-ratha-dvipa-mukhyānabhihanyuḥ | ādīpayeyurvā mukhya-āvāsān || 12.4.18 ||

दूष्य-अमित्र-आटविक-व्यञ्जनाः प्रणिहिताः पृष्ठ-अभिघातं अवस्कन्द-प्रतिग्रहं वा कुर्युः ।। १२.४.१९ ।।
dūṣya-amitra-āṭavika-vyañjanāḥ praṇihitāḥ pṛṣṭha-abhighātaṃ avaskanda-pratigrahaṃ vā kuryuḥ || 12.4.19 ||

वन-गूढा वा प्रत्यन्त-स्कन्धं उपनिष्कृष्याभिहन्युः । एक-अयने वीवध-आसार-प्रसारान्वा ।। १२.४.२० ।।
vana-gūḍhā vā pratyanta-skandhaṃ upaniṣkṛṣyābhihanyuḥ | eka-ayane vīvadha-āsāra-prasārānvā || 12.4.20 ||

ससंकेतं वा रात्रि-युद्धे भूरि-तूर्यं आहत्य ब्रूयुः "अनुप्रविष्टाः स्मो । लब्धं राज्यम्" इति ।। १२.४.२१ ।।
sasaṃketaṃ vā rātri-yuddhe bhūri-tūryaṃ āhatya brūyuḥ "anupraviṣṭāḥ smo | labdhaṃ rājyam" iti || 12.4.21 ||

राज-आवासं अनुप्रविष्टा वा संकुलेषु राजानं हन्युः ।। १२.४.२२ ।।
rāja-āvāsaṃ anupraviṣṭā vā saṃkuleṣu rājānaṃ hanyuḥ || 12.4.22 ||

सर्वतो वा प्रयातं एन(?एव?) म्लेच्छ-आटविक-दण्ट-चारिणः सत्त्र-अपाश्रयाः स्तम्भ-वाट-अपाश्रया वा हन्युः ।। १२.४.२३ ।।
sarvato vā prayātaṃ ena(?eva?) mleccha-āṭavika-daṇṭa-cāriṇaḥ sattra-apāśrayāḥ stambha-vāṭa-apāśrayā vā hanyuḥ || 12.4.23 ||

लुब्धक-व्यञ्जना वाअवस्कन्द-संकुलेषु गूढ-युद्ध-हेतुभिरभिहन्युः ।। १२.४.२४ ।।
lubdhaka-vyañjanā vāavaskanda-saṃkuleṣu gūḍha-yuddha-hetubhirabhihanyuḥ || 12.4.24 ||

एक-अयने वा शैल-स्तम्भ-वाट-खञ्जन-अन्तर्-उदके वा स्व-भूमि-बलेनाभिहन्युः ।। १२.४.२५ ।।
eka-ayane vā śaila-stambha-vāṭa-khañjana-antar-udake vā sva-bhūmi-balenābhihanyuḥ || 12.4.25 ||

नदी-सरस्-तटाक-सेतु-बन्ध-भेद-वेगेन वा प्लावयेयुः ।। १२.४.२६ ।।
nadī-saras-taṭāka-setu-bandha-bheda-vegena vā plāvayeyuḥ || 12.4.26 ||

धान्वन-वन-दुर्ग-निम्न-दुर्गस्थं वा योग-अग्नि-धूमाभ्यां नाशयेयुः ।। १२.४.२७ ।।
dhānvana-vana-durga-nimna-durgasthaṃ vā yoga-agni-dhūmābhyāṃ nāśayeyuḥ || 12.4.27 ||

संकट-गतं अग्निना । धान्वन-गतं धूमेन । निधान-गतं रसेन । तोय-अवगाढं दुष्ट-ग्राहैरुदक-चरणैर्वा तीक्ष्णाः साधयेयुः । आदीप्त-आवासान्निष्पतन्तं वा ।। १२.४.२८ ।।
saṃkaṭa-gataṃ agninā | dhānvana-gataṃ dhūmena | nidhāna-gataṃ rasena | toya-avagāḍhaṃ duṣṭa-grāhairudaka-caraṇairvā tīkṣṇāḥ sādhayeyuḥ | ādīpta-āvāsānniṣpatantaṃ vā || 12.4.28 ||

योग-वामन-योगाभ्यां योगेनान्यतमेन वा । ।। १२.४.२९अ ब ।।
yoga-vāmana-yogābhyāṃ yogenānyatamena vā | || 12.4.29a ba ||

अमित्रं अतिसंदध्यात्सक्तं उक्तासु भूमिषु ।। १२.४.२९च्द् ।।
amitraṃ atisaṃdadhyātsaktaṃ uktāsu bhūmiṣu || 12.4.29cd ||

दैव-तेज्यायाम्(देवता-इज्यायाम्?) यात्रायां अमित्रस्य बहूनि पूजा-आगम-स्थानानि भक्तितः ।। १२.५.०१ ।।
daiva-tejyāyām(devatā-ijyāyām?) yātrāyāṃ amitrasya bahūni pūjā-āgama-sthānāni bhaktitaḥ || 12.5.01 ||

तत्रास्य योगं उब्जयेत् ।। १२.५.०२ ।।
tatrāsya yogaṃ ubjayet || 12.5.02 ||

देवता-गृह-प्रविष्टस्यौपरि यन्त्र-मोक्षणेन गूढ-भित्तिं शिलां वा पातयेत् ।। १२.५.०३ ।।
devatā-gṛha-praviṣṭasyaupari yantra-mokṣaṇena gūḍha-bhittiṃ śilāṃ vā pātayet || 12.5.03 ||

शिला-शस्त्र-वर्षं उत्तम-आगारात् । कपाटं अवपातितं वा । भित्ति-प्रणिहितं एक-देश-बद्धं वा परिघं मोक्षयेत् ।। १२.५.०४ ।।
śilā-śastra-varṣaṃ uttama-āgārāt | kapāṭaṃ avapātitaṃ vā | bhitti-praṇihitaṃ eka-deśa-baddhaṃ vā parighaṃ mokṣayet || 12.5.04 ||

देवता-देह-ध्वज-प्रहरणानि वाअस्यौपरिष्टात्पातयेत् ।। १२.५.०५ ।।
devatā-deha-dhvaja-praharaṇāni vāasyaupariṣṭātpātayet || 12.5.05 ||

स्थान-आसन-गमन-भूमिषु वाअस्य गो-मय-प्रदेहेन गन्ध-उदक-प्रसेकेन वा रसं अतिचारयेत् । पुष्प-चूर्ण-उपहारेण वा ।। १२.५.०६ ।।
sthāna-āsana-gamana-bhūmiṣu vāasya go-maya-pradehena gandha-udaka-prasekena vā rasaṃ aticārayet | puṣpa-cūrṇa-upahāreṇa vā || 12.5.06 ||

गन्ध-प्रतिच्छन्नं वाअस्य तीक्ष्णं धूमं अतिनयेत् ।। १२.५.०७ ।।
gandha-praticchannaṃ vāasya tīkṣṇaṃ dhūmaṃ atinayet || 12.5.07 ||

शूलकूपं अवपातनं वा शयन-आसनस्याधस्ताद्यन्त्र-बद्ध-तलं एनं कील-मोक्षणेन प्रवेशयेत् ।। १२.५.०८ ।।
śūlakūpaṃ avapātanaṃ vā śayana-āsanasyādhastādyantra-baddha-talaṃ enaṃ kīla-mokṣaṇena praveśayet || 12.5.08 ||

प्रत्यासन्ने वाअमित्रे जन-पदाज्जनं अवरोध-क्षमं अतिनयेत् ।। १२.५.०९ ।।
pratyāsanne vāamitre jana-padājjanaṃ avarodha-kṣamaṃ atinayet || 12.5.09 ||

दुर्गाच्चानवरोध-क्षमं अपनयेत् । प्रत्यादेयं अरि-विषयं वा प्रेषयेत् ।। १२.५.१० ।।
durgāccānavarodha-kṣamaṃ apanayet | pratyādeyaṃ ari-viṣayaṃ vā preṣayet || 12.5.10 ||

जन-पदं चएकस्थं शैल-वन-नदी-दुर्गेष्वटवी-व्यवहितेषु वा पुत्र-भ्रातृ-परिगृहीतं स्थापयेत् ।। १२.५.११ ।।
jana-padaṃ caekasthaṃ śaila-vana-nadī-durgeṣvaṭavī-vyavahiteṣu vā putra-bhrātṛ-parigṛhītaṃ sthāpayet || 12.5.11 ||

उपरोध-हेतवो दण्ड-उपनत-वृत्ते व्याख्याताः ।। १२.५.१२ ।।
uparodha-hetavo daṇḍa-upanata-vṛtte vyākhyātāḥ || 12.5.12 ||

तृण-काष्ठं आ-योजनाद्दाहयेत् ।। १२.५.१३ ।।
tṛṇa-kāṣṭhaṃ ā-yojanāddāhayet || 12.5.13 ||

उदकानि च दूषयेत् । अवस्रावयेच्च ।। १२.५.१४ ।।
udakāni ca dūṣayet | avasrāvayecca || 12.5.14 ||

कूप-कूट-अवपात-कण्टकिनीश्च बहिरुब्जयेत् ।। १२.५.१५ ।।
kūpa-kūṭa-avapāta-kaṇṭakinīśca bahirubjayet || 12.5.15 ||

सुरुङ्गां अमित्र-स्थाने बहु-मुखीं कृत्वा निचय-मुख्यानभिहारयेत् । अमित्रं वा ।। १२.५.१६ ।।
suruṅgāṃ amitra-sthāne bahu-mukhīṃ kṛtvā nicaya-mukhyānabhihārayet | amitraṃ vā || 12.5.16 ||

पर-प्रयुक्तायां वा सुरुङ्गायां परिखां उदक-अन्तिकीं खानयेत् । कूप-शालां अनुसालं वा ।। १२.५.१७ ।।
para-prayuktāyāṃ vā suruṅgāyāṃ parikhāṃ udaka-antikīṃ khānayet | kūpa-śālāṃ anusālaṃ vā || 12.5.17 ||

तोय-कुम्भान्कांस्य-भाण्डानि वा शङ्का-स्थानेषु स्थापयेत्खात-अभिज्ञान-अर्थं ।। १२.५.१८ ।।
toya-kumbhānkāṃsya-bhāṇḍāni vā śaṅkā-sthāneṣu sthāpayetkhāta-abhijñāna-arthaṃ || 12.5.18 ||

ज्ञाते सुरुङ्गा-पथे प्रतिसुरुङ्गां कारयेत् ।। १२.५.१९ ।।
jñāte suruṅgā-pathe pratisuruṅgāṃ kārayet || 12.5.19 ||

मध्ये भित्त्वा धूमं उदकं वा प्रयच्छेत् ।। १२.५.२० ।।
madhye bhittvā dhūmaṃ udakaṃ vā prayacchet || 12.5.20 ||

प्रतिविहित-दुर्गो वा मूले दायाद्<अम्> कृत्वा प्रतिलोमां अस्य दिशं गच्छेत् । यतो वा मित्रैर्बन्धुभिराटविकैर्वा संसृज्येत परस्यामित्रैर्दूष्यैर्वा महद्भिः । यतो वा गतोअस्य मित्रैर्वियोगं कुर्यात्पार्ष्णिं वा गृह्णीयात्राज्यं वाअस्य हारयेत्वीवध-आसार-प्रसारान्वा वारयेत् । यतो वा शक्नुयादाक्षिकवदपक्षेपेणास्य प्रहर्तुम् । यतो वा स्वं राज्यं त्रायेत मूलस्यौपचयं वा कुर्यात् ।। १२.५.२१ ।।
prativihita-durgo vā mūle dāyād<am> kṛtvā pratilomāṃ asya diśaṃ gacchet | yato vā mitrairbandhubhirāṭavikairvā saṃsṛjyeta parasyāmitrairdūṣyairvā mahadbhiḥ | yato vā gatoasya mitrairviyogaṃ kuryātpārṣṇiṃ vā gṛhṇīyātrājyaṃ vāasya hārayetvīvadha-āsāra-prasārānvā vārayet | yato vā śaknuyādākṣikavadapakṣepeṇāsya prahartum | yato vā svaṃ rājyaṃ trāyeta mūlasyaupacayaṃ vā kuryāt || 12.5.21 ||

यतः संधिं अभिप्रेतं लभेत ततो वा गच्छेत् ।। १२.५.२२ ।।
yataḥ saṃdhiṃ abhipretaṃ labheta tato vā gacchet || 12.5.22 ||

सह-प्रस्थायिनो वाअस्य प्रेषयेयुः "अयं ते शत्रुरस्माकं हस्त-गतः । पण्यं विप्रकारं वाअपदिश्य हिरण्यं अन्तः-सार-बलं च प्रेषय यस्यएनं अर्पयेम बद्धं प्रवासितं वा" इति ।। १२.५.२३ ।।
saha-prasthāyino vāasya preṣayeyuḥ "ayaṃ te śatrurasmākaṃ hasta-gataḥ | paṇyaṃ viprakāraṃ vāapadiśya hiraṇyaṃ antaḥ-sāra-balaṃ ca preṣaya yasyaenaṃ arpayema baddhaṃ pravāsitaṃ vā" iti || 12.5.23 ||

प्रतिपन्ने हिरण्यं सार-बलं चऽददीत ।। १२.५.२४ ।।
pratipanne hiraṇyaṃ sāra-balaṃ ca'dadīta || 12.5.24 ||

अन्त-पालो वा दुर्ग-सम्प्रदाने बल-एक-देशं अतिनीय विश्वस्तं घातयेत् ।। १२.५.२५ ।।
anta-pālo vā durga-sampradāne bala-eka-deśaṃ atinīya viśvastaṃ ghātayet || 12.5.25 ||

जन-पदं एकस्थं वा घातयितुं अमित्र-अनीकं आवाहयेत् ।। १२.५.२६ ।।
jana-padaṃ ekasthaṃ vā ghātayituṃ amitra-anīkaṃ āvāhayet || 12.5.26 ||

तदवरुद्ध-देशं अतिनीय विश्वस्तं घातयेत् ।। १२.५.२७ ।।
tadavaruddha-deśaṃ atinīya viśvastaṃ ghātayet || 12.5.27 ||

मित्र-व्यञ्जनो वा बाह्यस्य प्रेषयेत्"क्षीणं अस्मिन्दुर्गे धान्यं स्नेहाः क्षारो लवणं वा । तदमुष्मिन्देशे काले च प्रवेक्ष्यति । तदुपगृहाण" इति ।। १२.५.२८ ।।
mitra-vyañjano vā bāhyasya preṣayet"kṣīṇaṃ asmindurge dhānyaṃ snehāḥ kṣāro lavaṇaṃ vā | tadamuṣmindeśe kāle ca pravekṣyati | tadupagṛhāṇa" iti || 12.5.28 ||

ततो रस-विद्धं धान्यं स्नेहं क्षारं लवणं वा दूष्य-अमित्र-आटविकाः प्रवेशयेयुः । अन्ये वाअभित्यक्ताः ।। १२.५.२९ ।।
tato rasa-viddhaṃ dhānyaṃ snehaṃ kṣāraṃ lavaṇaṃ vā dūṣya-amitra-āṭavikāḥ praveśayeyuḥ | anye vāabhityaktāḥ || 12.5.29 ||

तेन सर्व-भाण्ड-वीवध-ग्रहणं व्याख्यातं ।। १२.५.३० ।।
tena sarva-bhāṇḍa-vīvadha-grahaṇaṃ vyākhyātaṃ || 12.5.30 ||

संधिं वा कृत्वा हिरण्य-एक-देशं अस्मै दद्यात् । विलम्बमानः शेषं ।। १२.५.३१ ।।
saṃdhiṃ vā kṛtvā hiraṇya-eka-deśaṃ asmai dadyāt | vilambamānaḥ śeṣaṃ || 12.5.31 ||

ततो रक्षा-विधानान्यवस्रावयेत् ।। १२.५.३२ ।।
tato rakṣā-vidhānānyavasrāvayet || 12.5.32 ||

अग्नि-रस-शस्त्रैर्वा प्रहरेत् ।। १२.५.३३ ।।
agni-rasa-śastrairvā praharet || 12.5.33 ||

हिरण्य-प्रतिग्राहिणो वाअस्य वल्लभाननुगृह्णीयात् ।। १२.५.३४ ।।
hiraṇya-pratigrāhiṇo vāasya vallabhānanugṛhṇīyāt || 12.5.34 ||

परिक्षीणो वाअस्मै दुर्गं दत्त्वा निर्गच्छेत् ।। १२.५.३५ ।।
parikṣīṇo vāasmai durgaṃ dattvā nirgacchet || 12.5.35 ||

सुरुङ्गया कुक्षि-प्रदरेण वा प्राकार-भेदेन निर्गच्छेत् ।। १२.५.३६ ।।
suruṅgayā kukṣi-pradareṇa vā prākāra-bhedena nirgacchet || 12.5.36 ||

रात्राववस्कन्दं दत्त्वा सिद्धस्तिष्ठेत् । असिद्धः पार्श्वेनापगच्छेत् ।। १२.५.३७ ।।
rātrāvavaskandaṃ dattvā siddhastiṣṭhet | asiddhaḥ pārśvenāpagacchet || 12.5.37 ||

पाषण्डच्-छद्मना मन्द-परिवारो निर्गच्छेत् ।। १२.५.३८ ।।
pāṣaṇḍac-chadmanā manda-parivāro nirgacchet || 12.5.38 ||

प्रेत-व्यञ्जनो वा गूढैर्निह्रियेत ।। १२.५.३९ ।।
preta-vyañjano vā gūḍhairnihriyeta || 12.5.39 ||

स्त्री-वेष-धारी वा प्रेतं अनुगच्छेत् ।। १२.५.४० ।।
strī-veṣa-dhārī vā pretaṃ anugacchet || 12.5.40 ||

दैवत-उपहार-श्राद्ध-प्रहवणेषु वा रस-विद्धं अन्न-पानं अवसृज्य ।। १२.५.४१ ।।
daivata-upahāra-śrāddha-prahavaṇeṣu vā rasa-viddhaṃ anna-pānaṃ avasṛjya || 12.5.41 ||

कृत-उपजापो दूष्य-व्यञ्जनैर्निष्पत्य गूढ-सैन्योअभिहन्यात् ।। १२.५.४२ ।।
kṛta-upajāpo dūṣya-vyañjanairniṣpatya gūḍha-sainyoabhihanyāt || 12.5.42 ||

एवं गृहीत-दुर्गो वा प्राश्य-प्राशं चैत्यं उपस्थाप्य दैवत-प्रतिमाच्-छिद्रं प्रविश्यऽसीत । गूढ-भित्तिं वा । दैवत-प्रतिमा-युक्तं वा भूमि-गृहं ।। १२.५.४३ ।।
evaṃ gṛhīta-durgo vā prāśya-prāśaṃ caityaṃ upasthāpya daivata-pratimāc-chidraṃ praviśya'sīta | gūḍha-bhittiṃ vā | daivata-pratimā-yuktaṃ vā bhūmi-gṛhaṃ || 12.5.43 ||

विस्मृते सुरुङ्गया रात्रौ राज-आवासं अनुप्रविश्य सुप्तं अमित्रं हन्यात् ।। १२.५.४४ ।।
vismṛte suruṅgayā rātrau rāja-āvāsaṃ anupraviśya suptaṃ amitraṃ hanyāt || 12.5.44 ||

यन्त्र-विश्लेषणं वा विश्लेष्याधस्तादवपातयेत् ।। १२.५.४५ ।।
yantra-viśleṣaṇaṃ vā viśleṣyādhastādavapātayet || 12.5.45 ||

रस-अग्नि-योगेनावलिप्तं गृहं जतु-गृहं वाअधिशयानं अमित्रं आदीपयेत् ।। १२.५.४६ ।।
rasa-agni-yogenāvaliptaṃ gṛhaṃ jatu-gṛhaṃ vāadhiśayānaṃ amitraṃ ādīpayet || 12.5.46 ||

प्रमद-वन-विहाराणां अन्यतमे वा विहार-स्थाने प्रमत्तं भूमि-गृह-सुरुङ्गा-गूढ-भित्ति-प्रविष्टास्तीक्ष्णा हन्युः । गूढ-प्रणिहिता वा रसेन ।। १२.५.४७ ।।
pramada-vana-vihārāṇāṃ anyatame vā vihāra-sthāne pramattaṃ bhūmi-gṛha-suruṅgā-gūḍha-bhitti-praviṣṭāstīkṣṇā hanyuḥ | gūḍha-praṇihitā vā rasena || 12.5.47 ||

स्वपतो वा निरुद्धे देशे गूढाः स्त्रियः सर्प-रस-अग्नि-धूमानुपरि मुञ्चेयुः ।। १२.५.४८ ।।
svapato vā niruddhe deśe gūḍhāḥ striyaḥ sarpa-rasa-agni-dhūmānupari muñceyuḥ || 12.5.48 ||

प्रत्युत्पन्ने वा कारणे यद्यदुपपद्येत तत्तदमित्रेअन्तः-पुर-गते गूढ-संचारः प्रयुञ्जीत ।। १२.५.४९ ।।
pratyutpanne vā kāraṇe yadyadupapadyeta tattadamitreantaḥ-pura-gate gūḍha-saṃcāraḥ prayuñjīta || 12.5.49 ||

ततो गूढं एवापगच्छेत् । स्वजन-संज्ञां च प्ररूपयेत् ।। १२.५.५० ।।
tato gūḍhaṃ evāpagacchet | svajana-saṃjñāṃ ca prarūpayet || 12.5.50 ||

द्वाह्स्थान्वर्षधरांश्चान्यान्निगूढ-उपहितान्परे । ।। १२.४.५१अ ब ।।
dvāhsthānvarṣadharāṃścānyānnigūḍha-upahitānpare | || 12.4.51a ba ||

तूर्य-संज्ञाभिराहूय द्विषत्-शेषाणि घातयेत् ।। १२.४.५१च्द् ।।
tūrya-saṃjñābhirāhūya dviṣat-śeṣāṇi ghātayet || 12.4.51cd ||

Trayodasho-Adhikarana

Collapse

विजिगीषुः पर-ग्रामं अवाप्तु-कामः सर्वज्ञ-दैवत-सम्योग-ख्यापनाभ्यां स्व-पक्षं उद्धर्षयेत् । पर-पक्षं चौद्वेजयेत् ।। १३.१.०१ ।।
vijigīṣuḥ para-grāmaṃ avāptu-kāmaḥ sarvajña-daivata-samyoga-khyāpanābhyāṃ sva-pakṣaṃ uddharṣayet | para-pakṣaṃ caudvejayet || 13.1.01 ||

सर्वज्ञ-ख्यापनं तु गृह-गुह्य-प्रवृत्ति-ज्ञानेन प्रत्यादेशो मुख्यानाम् । कण्टक-शोधन-अपसर्प-अवगमेन प्रकाशनं राज-द्विष्ट-कारिणाम् । विज्ञाप्य-उपायन-ख्यापनं अदृष्ट-संसर्ग-विद्या-संज्ञा-आदिभिः । विदेश-प्रवृत्ति-ज्ञानं तदहरेव गृह-कपोतेन मुद्रा-सम्युक्तेन ।। १३.१.०२ ।।
sarvajña-khyāpanaṃ tu gṛha-guhya-pravṛtti-jñānena pratyādeśo mukhyānām | kaṇṭaka-śodhana-apasarpa-avagamena prakāśanaṃ rāja-dviṣṭa-kāriṇām | vijñāpya-upāyana-khyāpanaṃ adṛṣṭa-saṃsarga-vidyā-saṃjñā-ādibhiḥ | videśa-pravṛtti-jñānaṃ tadahareva gṛha-kapotena mudrā-samyuktena || 13.1.02 ||

दैवत-सम्योग-ख्यापनं तु सुरुङ्गा-मुखेनाग्नि-चैत्य-दैवत-प्रतिमाच्-छिद्राननुप्रविष्टैरग्नि-चैत्य-दैवत-व्यञ्जनैः सम्भाषणं पूजनं च । उदकादुत्थितैर्वा नाग-वरुण-व्यञ्जनैः सम्भाषणं पूजनं च । रात्रावन्तर्-उदके समुद्र-वालुका-कोशं प्रणिधायाग्नि-माला-दर्शनम् । शिला-शिक्य-अवगृहीते प्लवके स्थानम् । उदक-बस्तिना जरायुणा वा शिरोअवगूढ-नासः पृषत-अन्त्र-कुलीर-नक्र-शिंशुमार-उद्रवसाभिर्वा शत-पाक्यं तैलं नस्तः प्रयोगः ।। १३.१.०३ ।।
daivata-samyoga-khyāpanaṃ tu suruṅgā-mukhenāgni-caitya-daivata-pratimāc-chidrānanupraviṣṭairagni-caitya-daivata-vyañjanaiḥ sambhāṣaṇaṃ pūjanaṃ ca | udakādutthitairvā nāga-varuṇa-vyañjanaiḥ sambhāṣaṇaṃ pūjanaṃ ca | rātrāvantar-udake samudra-vālukā-kośaṃ praṇidhāyāgni-mālā-darśanam | śilā-śikya-avagṛhīte plavake sthānam | udaka-bastinā jarāyuṇā vā śiroavagūḍha-nāsaḥ pṛṣata-antra-kulīra-nakra-śiṃśumāra-udravasābhirvā śata-pākyaṃ tailaṃ nastaḥ prayogaḥ || 13.1.03 ||

तेन रात्रि-गणश्चरति ।। १३.१.०४ ।।
tena rātri-gaṇaścarati || 13.1.04 ||

इत्युदक-चरणानि ।। १३.१.०५ ।।
ityudaka-caraṇāni || 13.1.05 ||

तैर्वरुण-नाग-कन्या-वाक्य-क्रिया सम्भाषणं च । कोप-स्थानेषु मुखादग्नि-धूम-उत्सर्गः ।। १३.१.०६ ।।
tairvaruṇa-nāga-kanyā-vākya-kriyā sambhāṣaṇaṃ ca | kopa-sthāneṣu mukhādagni-dhūma-utsargaḥ || 13.1.06 ||

तदस्य स्व-विषये कार्तान्तिक-नैमित्तिक-मौहूर्तिक-पौराणिक-इक्षणिक-गूढ-पुरुषाः साचिव्य-करास्तद्-दर्शिनश्च प्रकाशयेयुः ।। १३.१.०७ ।।
tadasya sva-viṣaye kārtāntika-naimittika-mauhūrtika-paurāṇika-ikṣaṇika-gūḍha-puruṣāḥ sācivya-karāstad-darśinaśca prakāśayeyuḥ || 13.1.07 ||

परस्य विषये दैवत-दर्शनं दिव्य-कोश-दण्ड-उत्पत्तिं चास्य ब्रूयुः ।। १३.१.०८ ।।
parasya viṣaye daivata-darśanaṃ divya-kośa-daṇḍa-utpattiṃ cāsya brūyuḥ || 13.1.08 ||

दैवत-प्रश्न-निमित्त-वायस-अङ्ग-विद्या-स्वप्न-मृग-पक्षि-व्याहारेषु चास्य विजयं ब्रूयुः । विपरीतं अमित्रस्य ।। १३.१.०९ ।।
daivata-praśna-nimitta-vāyasa-aṅga-vidyā-svapna-mṛga-pakṣi-vyāhāreṣu cāsya vijayaṃ brūyuḥ | viparītaṃ amitrasya || 13.1.09 ||

सदुन्दुभिं उल्कां च परस्य नक्षत्रे दर्शयेयुः ।। १३.१.१० ।।
sadundubhiṃ ulkāṃ ca parasya nakṣatre darśayeyuḥ || 13.1.10 ||

परस्य मुख्यान्मित्रत्वेनौपदिशन्तो दूत-व्यञ्जनाः स्वामि-सत्कारं ब्रूयुः । स्व-पक्ष-बल-आधानं पर-पक्ष-प्रतिघातं च ।। १३.१.११ ।।
parasya mukhyānmitratvenaupadiśanto dūta-vyañjanāḥ svāmi-satkāraṃ brūyuḥ | sva-pakṣa-bala-ādhānaṃ para-pakṣa-pratighātaṃ ca || 13.1.11 ||

तुल्य-योग-क्षेमं अमात्यानां आयुधीयानां च कथयेयुः ।। १३.१.१२ ।।
tulya-yoga-kṣemaṃ amātyānāṃ āyudhīyānāṃ ca kathayeyuḥ || 13.1.12 ||

तेषु व्यसन-अभ्युदय-अवेक्षणं अपत्य-पूजनं च प्रयुञ्जीत ।। १३.१.१३ ।।
teṣu vyasana-abhyudaya-avekṣaṇaṃ apatya-pūjanaṃ ca prayuñjīta || 13.1.13 ||

तेन पर-पक्षं उत्साहयेद्यथा-उक्तं पुरस्तात् ।। १३.१.१४ ।।
tena para-pakṣaṃ utsāhayedyathā-uktaṃ purastāt || 13.1.14 ||

भूयश्च वक्ष्यामः ।। १३.१.१५ ।।
bhūyaśca vakṣyāmaḥ || 13.1.15 ||

साधारण-गर्दभेन दक्षान् । लकुट-शाखा-हननाभ्यां दण्ड-चारिणः । कुल-एडकेन चौद्विग्नान् । अशनि-वर्षेण विमानितान् । विदुलेनावकेशिना वायस-पिण्डेन कैतवज-मेघेनैति विहत-आशान्दुर्भग-अलंकारेण द्वेषिणाइति पूजा-फलान् । व्याघ्र-चर्मणा मृत्यु-कूटेन चौपहितान् । पीलु-विखादनेन करक-योष्ट्रया गर्दभी-क्षीरा-अभिमन्थनेनैति ध्रुव-उपकारिण इति ।। १३.१.१६ ।।
sādhāraṇa-gardabhena dakṣān | lakuṭa-śākhā-hananābhyāṃ daṇḍa-cāriṇaḥ | kula-eḍakena caudvignān | aśani-varṣeṇa vimānitān | vidulenāvakeśinā vāyasa-piṇḍena kaitavaja-meghenaiti vihata-āśāndurbhaga-alaṃkāreṇa dveṣiṇāiti pūjā-phalān | vyāghra-carmaṇā mṛtyu-kūṭena caupahitān | pīlu-vikhādanena karaka-yoṣṭrayā gardabhī-kṣīrā-abhimanthanenaiti dhruva-upakāriṇa iti || 13.1.16 ||

प्रतिपन्नानर्थ-मानाभ्यां योजयेत् ।। १३.१.१७ ।।
pratipannānartha-mānābhyāṃ yojayet || 13.1.17 ||

द्रव्य-भक्तच्-छिद्रेषु चएनान्द्रव्य-भक्त-दानैरनुगृह्णीयात् ।। १३.१.१८ ।।
dravya-bhaktac-chidreṣu caenāndravya-bhakta-dānairanugṛhṇīyāt || 13.1.18 ||

अप्रतिगृह्णतां स्त्री-कुमार-अलंकारानभिहरेयुः ।। १३.१.१९ ।।
apratigṛhṇatāṃ strī-kumāra-alaṃkārānabhihareyuḥ || 13.1.19 ||

दुर्भिक्ष-स्तेन-अटव्य्-उपघातेषु च पौर-जानपदानुत्साहयन्तः सत्त्रिणो ब्रूयुः "राजानं अनुग्रहं याचामहे निरनुग्रहाः परत्र गच्छामः" इति ।। १३.१.२० ।।
durbhikṣa-stena-aṭavy-upaghāteṣu ca paura-jānapadānutsāhayantaḥ sattriṇo brūyuḥ "rājānaṃ anugrahaṃ yācāmahe niranugrahāḥ paratra gacchāmaḥ" iti || 13.1.20 ||

तथाइति प्रतिपन्नेषु द्रव्य-धान्यान्यपरिग्रहैः । ।। १३.१.२१अ ब ।।
tathāiti pratipanneṣu dravya-dhānyānyaparigrahaiḥ | || 13.1.21a ba ||

साचिव्यं कार्यं इत्येतदुपजापाद्भूतं महत् ।। १३.१.२१च्द् ।।
sācivyaṃ kāryaṃ ityetadupajāpādbhūtaṃ mahat || 13.1.21cd ||

मुण्डो जटिलो वा पर्वत-गुह-आवासी चतुर्-वर्ष-शत-आयुर्ब्रुवाणः प्रभूत-जटिल-अन्ते-वासी नगर-अभ्याशे तिष्ठेत् ।। १३.२.०१ ।।
muṇḍo jaṭilo vā parvata-guha-āvāsī catur-varṣa-śata-āyurbruvāṇaḥ prabhūta-jaṭila-ante-vāsī nagara-abhyāśe tiṣṭhet || 13.2.01 ||

शिष्याश्चास्य मूल-फल-उपगमनैरमात्यान्राजानं च भगवद्-दर्शनाय योजयेयुः ।। १३.२.०२ ।।
śiṣyāścāsya mūla-phala-upagamanairamātyānrājānaṃ ca bhagavad-darśanāya yojayeyuḥ || 13.2.02 ||

समागताश्च राज्ञा पूर्व-राज-देश-अभिज्ञानानि कथयेत् । "शते शते च वर्षाणां पूर्णेअहं अग्निं प्रविश्य पुनर्बालो भवामि । तदिह भवत्समीपे चतुर्थं अग्निं प्रवेक्ष्यामि । अवश्यं मे भवान्मानयितव्यः । त्रीन्वरान्वृणीष्ण(वृषीष्व)" इति ।। १३.२.०३ ।।
samāgatāśca rājñā pūrva-rāja-deśa-abhijñānāni kathayet | "śate śate ca varṣāṇāṃ pūrṇeahaṃ agniṃ praviśya punarbālo bhavāmi | tadiha bhavatsamīpe caturthaṃ agniṃ pravekṣyāmi | avaśyaṃ me bhavānmānayitavyaḥ | trīnvarānvṛṇīṣṇa(vṛṣīṣva)" iti || 13.2.03 ||

प्रतिपन्नं ब्रूयात्"सप्त-रात्रं इह सपुत्र-दारेण प्रेक्षा-प्रहवण-पूर्वं वस्तव्यम्" इति ।। १३.२.०४ ।।
pratipannaṃ brūyāt"sapta-rātraṃ iha saputra-dāreṇa prekṣā-prahavaṇa-pūrvaṃ vastavyam" iti || 13.2.04 ||

वसन्तं अवस्कन्देत ।। १३.२.०५ ।।
vasantaṃ avaskandeta || 13.2.05 ||

मुण्डो वा जटिलो वा स्थानिक-व्यञ्जनः प्रभूत-जटिल-अन्ते-वासी वस्त-शोणित-दिग्धां वेणु-शलाकां सुवर्ण-चूर्णेनावलिप्य वल्मीके निदध्यादुपजिह्विक-अनुसरण-अर्थम् । स्वर्ण-नालिकां वा ।। १३.२.०६ ।।
muṇḍo vā jaṭilo vā sthānika-vyañjanaḥ prabhūta-jaṭila-ante-vāsī vasta-śoṇita-digdhāṃ veṇu-śalākāṃ suvarṇa-cūrṇenāvalipya valmīke nidadhyādupajihvika-anusaraṇa-artham | svarṇa-nālikāṃ vā || 13.2.06 ||

ततः सत्त्री राज्ञः कथयेत्"असौ सिद्धः पुष्पितं निधिं जानाति" इति ।। १३.२.०७ ।।
tataḥ sattrī rājñaḥ kathayet"asau siddhaḥ puṣpitaṃ nidhiṃ jānāti" iti || 13.2.07 ||

स राज्ञा पृष्ठः "तथा" इति ब्रूयात् । तच्चाभिज्ञानं दर्शयेत् । भूयो वा हिरण्यं अन्तर्-आधाय ।। १३.२.०८ ।।
sa rājñā pṛṣṭhaḥ "tathā" iti brūyāt | taccābhijñānaṃ darśayet | bhūyo vā hiraṇyaṃ antar-ādhāya || 13.2.08 ||

ब्रूयाच्चएनं "नाग-रक्षितोअयं निधिः प्रणिपात-साध्यः" इति ।। १३.२.०९ ।।
brūyāccaenaṃ "nāga-rakṣitoayaṃ nidhiḥ praṇipāta-sādhyaḥ" iti || 13.2.09 ||

प्रतिपन्नं ब्रूयात्"सप्त-रात्रम्" इति समानं ।। १३.२.१० ।।
pratipannaṃ brūyāt"sapta-rātram" iti samānaṃ || 13.2.10 ||

स्थानिक-व्यञ्जनं वा रात्रौ तेजन-अग्नि-युक्तं एकान्ते तिष्ठन्तं सत्त्रिणः क्रम-अभीनीतं राज्ञः कथयेयुः "असौ सिद्धः सामेधिकः" इति ।। १३.२.११ ।।
sthānika-vyañjanaṃ vā rātrau tejana-agni-yuktaṃ ekānte tiṣṭhantaṃ sattriṇaḥ krama-abhīnītaṃ rājñaḥ kathayeyuḥ "asau siddhaḥ sāmedhikaḥ" iti || 13.2.11 ||

तं राजा यं अर्थं याचेत तं अस्य करिष्यमाणः "सप्त-रात्रम्" इति समानं ।। १३.२.१२ ।।
taṃ rājā yaṃ arthaṃ yāceta taṃ asya kariṣyamāṇaḥ "sapta-rātram" iti samānaṃ || 13.2.12 ||

सिद्ध-व्यञ्जनो वा राजानं जम्भक-विद्याभिः प्रलोभयेत् ।। १३.२.१३ ।।
siddha-vyañjano vā rājānaṃ jambhaka-vidyābhiḥ pralobhayet || 13.2.13 ||

तं राजाइति समानं ।। १३.२.१४ ।।
taṃ rājāiti samānaṃ || 13.2.14 ||

सिद्ध-व्यञ्जनो वा देश-देवतां अभ्यर्हितां आश्रित्य प्रहवणैरभीक्ष्णं प्रकृति-मुख्यानभिसंवास्य क्रमेण राजानं अतिसंदध्यात् ।। १३.२.१५ ।।
siddha-vyañjano vā deśa-devatāṃ abhyarhitāṃ āśritya prahavaṇairabhīkṣṇaṃ prakṛti-mukhyānabhisaṃvāsya krameṇa rājānaṃ atisaṃdadhyāt || 13.2.15 ||

जटिल-व्यञ्जनं अन्तर्-उदक-वासिनं वा सर्व-श्वेतं तट-सुरुङ्गा-भूमि-गृह-अपसरणं वरुणं नाग-राजं वा सत्त्रिणः क्रम-अभिनीतं राज्ञः कथयेयुः ।। १३.२.१६ ।।
jaṭila-vyañjanaṃ antar-udaka-vāsinaṃ vā sarva-śvetaṃ taṭa-suruṅgā-bhūmi-gṛha-apasaraṇaṃ varuṇaṃ nāga-rājaṃ vā sattriṇaḥ krama-abhinītaṃ rājñaḥ kathayeyuḥ || 13.2.16 ||

तं राजाइति समानं ।। १३.२.१७ ।।
taṃ rājāiti samānaṃ || 13.2.17 ||

जन-पद-अन्ते-वासी सिद्ध-व्यञ्जनो वा राजानं शत्रु-दर्शनाय योजयेत् ।। १३.२.१८ ।।
jana-pada-ante-vāsī siddha-vyañjano vā rājānaṃ śatru-darśanāya yojayet || 13.2.18 ||

प्रतिपन्नं बिम्बं कृत्वा शत्रुं आवाहयित्वा निरुद्धे देशे घातयेत् ।। १३.२.१९ ।।
pratipannaṃ bimbaṃ kṛtvā śatruṃ āvāhayitvā niruddhe deśe ghātayet || 13.2.19 ||

अश्व-पण्य-उपयाता वैदेहक-व्यञ्जनाः पण्य-उपायन-निमित्तं आहूय राजानं पण्य-परीक्षायां आसक्तं अश्व-व्यतिकीर्णं वा हन्युः । अश्वैश्च प्रहरेयुः ।। १३.२.२० ।।
aśva-paṇya-upayātā vaidehaka-vyañjanāḥ paṇya-upāyana-nimittaṃ āhūya rājānaṃ paṇya-parīkṣāyāṃ āsaktaṃ aśva-vyatikīrṇaṃ vā hanyuḥ | aśvaiśca prahareyuḥ || 13.2.20 ||

नगर-अभ्याशे वा चैत्यं आरुह्य रात्रौ तीक्ष्णाः कुम्भेषु नालीन्वा विदुलानि धमन्तः "स्वामिनो मुख्यानां वा मांसानि भक्षयिष्यामः । पूजा नो वर्तताम्" इत्यव्यक्तं ब्रूयुः ।। १३.२.२१ ।।
nagara-abhyāśe vā caityaṃ āruhya rātrau tīkṣṇāḥ kumbheṣu nālīnvā vidulāni dhamantaḥ "svāmino mukhyānāṃ vā māṃsāni bhakṣayiṣyāmaḥ | pūjā no vartatām" ityavyaktaṃ brūyuḥ || 13.2.21 ||

तदेषां नैमित्तिक-मौहूर्तिक-व्यञ्जनाः ख्यापयेयुः ।। १३.२.२२ ।।
tadeṣāṃ naimittika-mauhūrtika-vyañjanāḥ khyāpayeyuḥ || 13.2.22 ||

मङ्गल्ये वा ह्रदे तटाक-मध्ये वा रात्रौ तेजन-तैल-अभ्यक्ता नाग-रूपिणः शक्ति-मुसलान्ययोमयानि निष्पेषयन्तस्तथैव ब्रूयुः ।। १३.२.२३ ।।
maṅgalye vā hrade taṭāka-madhye vā rātrau tejana-taila-abhyaktā nāga-rūpiṇaḥ śakti-musalānyayomayāni niṣpeṣayantastathaiva brūyuḥ || 13.2.23 ||

ऋक्ष-चर्म-कञ्चुकिनो वाअग्नि-धूम-उत्सर्ग-युक्ता रक्षो-रूपं वहन्तस्त्रिरपसव्यं नगरं कुर्वाणाः श्व-सृगाल-वाशित-अन्तरेषु तथैव ब्रूयुः ।। १३.२.२४ ।।
ṛkṣa-carma-kañcukino vāagni-dhūma-utsarga-yuktā rakṣo-rūpaṃ vahantastrirapasavyaṃ nagaraṃ kurvāṇāḥ śva-sṛgāla-vāśita-antareṣu tathaiva brūyuḥ || 13.2.24 ||

चैत्य-दैवत-प्रतिमां वा तेजन-तैलेनाभ्र-पटलच्-छन्नेनाग्निना वा रात्रौ प्रज्वाल्य तथैव ब्रूयुः ।। १३.२.२५ ।।
caitya-daivata-pratimāṃ vā tejana-tailenābhra-paṭalac-channenāgninā vā rātrau prajvālya tathaiva brūyuḥ || 13.2.25 ||

तदन्ये ख्यापयेयुः ।। १३.२.२६ ।।
tadanye khyāpayeyuḥ || 13.2.26 ||

दैवत-प्रतिमानां अभ्यर्हितानां वा शोणितेन प्रस्रावं अतिमात्रं कुर्युः ।। १३.२.२७ ।।
daivata-pratimānāṃ abhyarhitānāṃ vā śoṇitena prasrāvaṃ atimātraṃ kuryuḥ || 13.2.27 ||

तदन्ये देव-रुधिर-संस्रावे संग्रामे पराजयं ब्रूयुः ।। १३.२.२८ ।।
tadanye deva-rudhira-saṃsrāve saṃgrāme parājayaṃ brūyuḥ || 13.2.28 ||

संधि-रात्रिषु श्मशान-प्रमुखे वा चैत्यं ऊर्ध्व-भक्षितैर्मनुष्यैः प्ररूपयेयुः ।। १३.२.२९ ।।
saṃdhi-rātriṣu śmaśāna-pramukhe vā caityaṃ ūrdhva-bhakṣitairmanuṣyaiḥ prarūpayeyuḥ || 13.2.29 ||

ततो रक्षो-रूपी मनुष्यकं याचेत ।। १३.२.३० ।।
tato rakṣo-rūpī manuṣyakaṃ yāceta || 13.2.30 ||

यश्चात्र शूर-वादिकोअन्यतमो वा द्रष्टुं आगच्छेत्तं अन्ये लोह-मुसलैर्हन्युः । यथा रक्षोभिर्हत इति ज्ञायेत ।। १३.२.३१ ।।
yaścātra śūra-vādikoanyatamo vā draṣṭuṃ āgacchettaṃ anye loha-musalairhanyuḥ | yathā rakṣobhirhata iti jñāyeta || 13.2.31 ||

तदद्भुतं राज्ञस्तद्-दर्शिनः सत्त्रिणश्च कथयेयुः ।। १३.२.३२ ।।
tadadbhutaṃ rājñastad-darśinaḥ sattriṇaśca kathayeyuḥ || 13.2.32 ||

ततो नैमितित्क-मौहूर्तिक-व्यञ्जनाः शान्तिं प्रायश्-चित्तं ब्रूयुः "अन्यथा महदकुशलं राज्ञो देशस्य च" इति ।। १३.२.३३ ।।
tato naimititka-mauhūrtika-vyañjanāḥ śāntiṃ prāyaś-cittaṃ brūyuḥ "anyathā mahadakuśalaṃ rājño deśasya ca" iti || 13.2.33 ||

प्रतिपन्नं "एतेषु सप्त-रात्रं एक-एक-मन्त्र-बलि-होमं स्वयं राज्ञा कर्तव्यम्" इति ब्रूयुः ।। १३.२.३४ ।।
pratipannaṃ "eteṣu sapta-rātraṃ eka-eka-mantra-bali-homaṃ svayaṃ rājñā kartavyam" iti brūyuḥ || 13.2.34 ||

ततः समानं ।। १३.२.३५ ।।
tataḥ samānaṃ || 13.2.35 ||

एतान्वा योगानात्मनि दर्शयित्वा प्रतिकुर्वीत परेषां उपदेश-अर्थं ।। १३.२.३६ ।।
etānvā yogānātmani darśayitvā pratikurvīta pareṣāṃ upadeśa-arthaṃ || 13.2.36 ||

ततः प्रयोजयेद्योगान् ।। १३.२.३७ ।।
tataḥ prayojayedyogān || 13.2.37 ||

योग-दर्शन-प्रतीकारेण वा कोश-अभिसंहरणं कुर्यात् ।। १३.२.३८ ।।
yoga-darśana-pratīkāreṇa vā kośa-abhisaṃharaṇaṃ kuryāt || 13.2.38 ||

हस्ति-कामं वा नाग-वन-पाला हस्तिना लक्षण्येन प्रलोभयेयुः ।। १३.२.३९ ।।
hasti-kāmaṃ vā nāga-vana-pālā hastinā lakṣaṇyena pralobhayeyuḥ || 13.2.39 ||

प्रतिपन्नं गहनं एक-अयनं वाअतिनीय घातयेयुः । बद्ध्वा वाअपहरेयुः ।। १३.२.४० ।।
pratipannaṃ gahanaṃ eka-ayanaṃ vāatinīya ghātayeyuḥ | baddhvā vāapahareyuḥ || 13.2.40 ||

तेन मृगया-कामो व्याख्यातः ।। १३.२.४१ ।।
tena mṛgayā-kāmo vyākhyātaḥ || 13.2.41 ||

द्रव्य-स्त्री-लोलुपं आढ्य-विधवाभिर्वा परम-रूप-यौवनाभिः स्त्रीभिर्दाय-निक्षेप-अर्थं उपनीताभिः सत्त्रिणः प्रलोभयेयुः ।। १३.२.४२ ।।
dravya-strī-lolupaṃ āḍhya-vidhavābhirvā parama-rūpa-yauvanābhiḥ strībhirdāya-nikṣepa-arthaṃ upanītābhiḥ sattriṇaḥ pralobhayeyuḥ || 13.2.42 ||

प्रतिपन्नं रात्रौ सत्त्रच्-छन्नाः समागमे शस्त्र-रसाभ्यां घातयेयुः ।। १३.२.४३ ।।
pratipannaṃ rātrau sattrac-channāḥ samāgame śastra-rasābhyāṃ ghātayeyuḥ || 13.2.43 ||

सिद्ध-प्रव्रजित-चैत्य-स्तूप-दैवत-प्रतिमानां अभीक्ष्ण-अभिगमनेषु वा भूमि-गृह-सुरुङ्ग-आरूढ-भित्ति-प्रविष्टास्तीक्ष्णाः परं अभिहन्युः ।। १३.२.४४ ।।
siddha-pravrajita-caitya-stūpa-daivata-pratimānāṃ abhīkṣṇa-abhigamaneṣu vā bhūmi-gṛha-suruṅga-ārūḍha-bhitti-praviṣṭāstīkṣṇāḥ paraṃ abhihanyuḥ || 13.2.44 ||

येषु देशेषु याः प्रेक्षाः प्रेक्षते पार्थिवः स्वयं । ।। १३.२.४५अ ब ।।
yeṣu deśeṣu yāḥ prekṣāḥ prekṣate pārthivaḥ svayaṃ | || 13.2.45a ba ||

यात्रा-विहारे रमते यत्र क्रीडति वाअम्भसि ।। काक्१३.२.४५च्द् ।।
yātrā-vihāre ramate yatra krīḍati vāambhasi || kāk13.2.45cd ||

धिग्-उक्त्य्-आदिषु सर्वेषु यज्ञ-प्रहवणेषु वा । ।। १३.२.४६अ ब ।।
dhig-ukty-ādiṣu sarveṣu yajña-prahavaṇeṣu vā | || 13.2.46a ba ||

सूतिका-प्रेत-रोगेषु प्रीति-शोक-भयेषु वा । ।। १३.२.४६च्द् ।।
sūtikā-preta-rogeṣu prīti-śoka-bhayeṣu vā | || 13.2.46cd ||

प्रमादं याति यस्मिन्वा विश्वासात्स्व-जन-उत्सवे ।। १३.२.४७अ ब ।।
pramādaṃ yāti yasminvā viśvāsātsva-jana-utsave || 13.2.47a ba ||

यत्रास्यऽरक्षि-संचारो दुर्दिने संकुलेषु वा । ।। १३.२.४७च्द् ।।
yatrāsya'rakṣi-saṃcāro durdine saṃkuleṣu vā | || 13.2.47cd ||

विप्र-स्थाने प्रदीप्ते वा प्रविष्टे निर्जनेअपि वा । ।। १३.२.४८अ ब ।।
vipra-sthāne pradīpte vā praviṣṭe nirjaneapi vā | || 13.2.48a ba ||

वस्त्र-आभरण-माल्यानां फेलाभिः शयन-आसनैः ।। १३.२.४८च्द् ।।
vastra-ābharaṇa-mālyānāṃ phelābhiḥ śayana-āsanaiḥ || 13.2.48cd ||

मद्य-भोजन-फेलाभिस्तूर्यैर्वाअभिगताः सह । ।। १३.२.४९अ ब ।।
madya-bhojana-phelābhistūryairvāabhigatāḥ saha | || 13.2.49a ba ||

प्रहरेयुररिं तीक्ष्णाः पूर्व-प्रणिहितैः सह ।। १३.२.४९च्द् ।।
prahareyurariṃ tīkṣṇāḥ pūrva-praṇihitaiḥ saha || 13.2.49cd ||

यथैव प्रविशेयुश्च द्विषतः सत्त्र-हेतुभिः । ।। १३.२.५०अ ब ।।
yathaiva praviśeyuśca dviṣataḥ sattra-hetubhiḥ | || 13.2.50a ba ||

तथैव चापगच्छेयुरित्युक्तं योग-वामनं ।। १३.२.५०च्द् ।।
tathaiva cāpagaccheyurityuktaṃ yoga-vāmanaṃ || 13.2.50cd ||

श्रेणी-मुख्यं आप्तं निष्पातयेत् ।। १३.३.०१ ।।
śreṇī-mukhyaṃ āptaṃ niṣpātayet || 13.3.01 ||

स परं आश्र्त्य पक्ष-अपदेशेन स्व-विषयात्साचिव्य-कर-सहाय-उपादानं कुर्वीत ।। १३.३.०२ ।।
sa paraṃ āśrtya pakṣa-apadeśena sva-viṣayātsācivya-kara-sahāya-upādānaṃ kurvīta || 13.3.02 ||

कृत-अपसर्प-उपचयो वा परं अनुमान्य स्वामिनो दूष्य-ग्रामं वीत-हस्त्य्-अश्वं दूष्य-अमात्यं दण्डं आक्रन्दं वा हत्वा परस्य प्रेषयेत् ।। १३.३.०३ ।।
kṛta-apasarpa-upacayo vā paraṃ anumānya svāmino dūṣya-grāmaṃ vīta-hasty-aśvaṃ dūṣya-amātyaṃ daṇḍaṃ ākrandaṃ vā hatvā parasya preṣayet || 13.3.03 ||

जन-पद-एक-देशं श्रेणीं अटवीं वा सहाय-उपादान-अर्थं संश्रयेत ।। १३.३.०४ ।।
jana-pada-eka-deśaṃ śreṇīṃ aṭavīṃ vā sahāya-upādāna-arthaṃ saṃśrayeta || 13.3.04 ||

विश्वासं उपगतः स्वामिनः प्रेषयेत् ।। १३.३.०५ ।।
viśvāsaṃ upagataḥ svāminaḥ preṣayet || 13.3.05 ||

ततः स्वामी हस्ति-बन्धनं अटवी-घातं वाअपदिश्य गूढं एव प्रहरेत् ।। १३.३.०६ ।।
tataḥ svāmī hasti-bandhanaṃ aṭavī-ghātaṃ vāapadiśya gūḍhaṃ eva praharet || 13.3.06 ||

एतेनामात्य-अटविका व्याख्याताः ।। १३.३.०७ ।।
etenāmātya-aṭavikā vyākhyātāḥ || 13.3.07 ||

शत्रुणा मैत्रीं कृत्वाअमात्यानवक्षिपेत् ।। १३.३.०८ ।।
śatruṇā maitrīṃ kṛtvāamātyānavakṣipet || 13.3.08 ||

ते तत्-शत्रोः प्रेषयेयुः "भर्तारं नः प्रसादय" इति ।। १३.३.०९ ।।
te tat-śatroḥ preṣayeyuḥ "bhartāraṃ naḥ prasādaya" iti || 13.3.09 ||

स यं दूतं प्रेषयेत् । तं उपालभेत "भर्ता ते मां अमात्यैर्भेदयति । न च पुनरिहऽगन्तव्यम्" इति ।। १३.३.१० ।।
sa yaṃ dūtaṃ preṣayet | taṃ upālabheta "bhartā te māṃ amātyairbhedayati | na ca punariha'gantavyam" iti || 13.3.10 ||

अथएकं अमात्यं निष्पातयेत् ।। १३.३.११ ।।
athaekaṃ amātyaṃ niṣpātayet || 13.3.11 ||

स परं आश्रित्य योग-अपसर्प-अपरक्त-दूष्यानशक्तिमतः स्तेनऽटविकानुभय-उपघातकान्वा परस्यौपहरेत् ।। १३.३.१२ ।।
sa paraṃ āśritya yoga-apasarpa-aparakta-dūṣyānaśaktimataḥ stena'ṭavikānubhaya-upaghātakānvā parasyaupaharet || 13.3.12 ||

आप्त-भाव-उपगतः प्रवीर-पुरुष-उपघातं अस्यौपहरेदन्त-पालं आटविकं दण्ड-चारिणं वा "दृढं असौ चासौ च ते शत्रुणा संधत्ते" इति ।। १३.३.१३ ।।
āpta-bhāva-upagataḥ pravīra-puruṣa-upaghātaṃ asyaupaharedanta-pālaṃ āṭavikaṃ daṇḍa-cāriṇaṃ vā "dṛḍhaṃ asau cāsau ca te śatruṇā saṃdhatte" iti || 13.3.13 ||

अथ पश्चादभित्यक्त-शासनैरेनान्घातयेत् ।। १३.३.१४ ।।
atha paścādabhityakta-śāsanairenānghātayet || 13.3.14 ||

दण्ड-बल-व्यवहारेण वा शत्रुं उद्योज्य घातयेत् ।। १३.३.१५ ।।
daṇḍa-bala-vyavahāreṇa vā śatruṃ udyojya ghātayet || 13.3.15 ||

कृत्य-पक्ष-उपग्रहेण वा परस्य-अमित्रं राजानं आत्मन्यपकारयित्वाअभियुञ्जीत ।। १३.३.१६ ।।
kṛtya-pakṣa-upagraheṇa vā parasya-amitraṃ rājānaṃ ātmanyapakārayitvāabhiyuñjīta || 13.3.16 ||

ततः परस्य प्रेषयेत्"असौ ते वैरी ममापकरोति । तं एहि सम्भूय हनिष्यावः । भूमौ हिरण्ये वा ते परिग्रहः" इति ।। १३.३.१७ ।।
tataḥ parasya preṣayet"asau te vairī mamāpakaroti | taṃ ehi sambhūya haniṣyāvaḥ | bhūmau hiraṇye vā te parigrahaḥ" iti || 13.3.17 ||

प्रतिपन्नं अभिसत्कृत्यऽगतं अवस्कन्देन प्रकाशयुद्धेन वा शत्रुणा घातयेत् ।। १३.३.१८ ।।
pratipannaṃ abhisatkṛtya'gataṃ avaskandena prakāśayuddhena vā śatruṇā ghātayet || 13.3.18 ||

अभिविश्वासन-अर्थं भूमि-दान-पुत्र-अभिषेक-रक्षा-अपदेशेन वा ग्राहयेत् ।। १३.३.१९ ।।
abhiviśvāsana-arthaṃ bhūmi-dāna-putra-abhiṣeka-rakṣā-apadeśena vā grāhayet || 13.3.19 ||

अविषह्यं उपांशु-दण्डेन वा घातयेत् ।। १३.३.२० ।।
aviṣahyaṃ upāṃśu-daṇḍena vā ghātayet || 13.3.20 ||

स चेद्दण्डं दद्यान्न स्वयं आगच्छेत्तं अस्य वैरिणा घातयेत् ।। १३.३.२१ ।।
sa ceddaṇḍaṃ dadyānna svayaṃ āgacchettaṃ asya vairiṇā ghātayet || 13.3.21 ||

दण्डेन वा प्रयातुं इच्छेन्न विजिगीषुणा तथाअप्येनं उभयतः-सम्पीडनेन घातयेत् ।। १३.३.२२ ।।
daṇḍena vā prayātuṃ icchenna vijigīṣuṇā tathāapyenaṃ ubhayataḥ-sampīḍanena ghātayet || 13.3.22 ||

अविश्वस्तो वा प्रत्येकशो यातुं इच्छेद्राज्य-एक-देशं वा यातव्यस्यऽदातु-कामः । तथाअप्येनं वैरिणा सर्व-संदोहेन वा घातयेत् ।। १३.३.२३ ।।
aviśvasto vā pratyekaśo yātuṃ icchedrājya-eka-deśaṃ vā yātavyasya'dātu-kāmaḥ | tathāapyenaṃ vairiṇā sarva-saṃdohena vā ghātayet || 13.3.23 ||

वैरिणा वा सक्तस्य दण्ड-उपनयेन मूलं अन्यतो हारयेत् ।। १३.३.२४ ।।
vairiṇā vā saktasya daṇḍa-upanayena mūlaṃ anyato hārayet || 13.3.24 ||

शत्रु-भूम्या वा मित्रं पणेत । मित्र-भूम्या वा शत्रुं ।। १३.३.२५ ।।
śatru-bhūmyā vā mitraṃ paṇeta | mitra-bhūmyā vā śatruṃ || 13.3.25 ||

ततः शत्रु-भूमि-लिप्सायां मित्रेणऽत्मन्यपकारयित्वाअभियुञ्जीत इति समानाः पूर्वेण सर्व एव योगाः ।। १३.३.२६ ।।
tataḥ śatru-bhūmi-lipsāyāṃ mitreṇa'tmanyapakārayitvāabhiyuñjīta iti samānāḥ pūrveṇa sarva eva yogāḥ || 13.3.26 ||

शत्रुं वा मित्र-भूमि-लिप्सायां प्रतिपन्नं दण्डेनानुगृह्णीयात् ।। १३.३.२७ ।।
śatruṃ vā mitra-bhūmi-lipsāyāṃ pratipannaṃ daṇḍenānugṛhṇīyāt || 13.3.27 ||

ततो मित्र-गतं अतिसंदध्यात् ।। १३.३.२८ ।।
tato mitra-gataṃ atisaṃdadhyāt || 13.3.28 ||

कृत-प्रतिविधानो वा व्यसनं आत्मनो दर्शयित्वा मित्रेणामित्रं उत्साहयित्वाआत्मानं अभियोजयेत् ।। १३.३.२९ ।।
kṛta-pratividhāno vā vyasanaṃ ātmano darśayitvā mitreṇāmitraṃ utsāhayitvāātmānaṃ abhiyojayet || 13.3.29 ||

ततः सम्पीडनेन घातयेत् । जीव-ग्राहेण वा राज्य-विनिमयं कारयेत् ।। १३.३.३० ।।
tataḥ sampīḍanena ghātayet | jīva-grāheṇa vā rājya-vinimayaṃ kārayet || 13.3.30 ||

मित्रेणऽश्रितश्चेत्शत्रुरग्राह्ये स्थातुं इच्छेत्सामन्त-आदिभिर्मूलं अस्य हारयेत् ।। १३.३.३१ ।।
mitreṇa'śritaścetśatruragrāhye sthātuṃ icchetsāmanta-ādibhirmūlaṃ asya hārayet || 13.3.31 ||

दण्डेन वा त्रातुं इछेत्तं अस्य घातयेत् ।। १३.३.३२ ।।
daṇḍena vā trātuṃ ichettaṃ asya ghātayet || 13.3.32 ||

तौ चेन्न भिद्येयातां प्रकाशं एवान्योन्य-भूम्या पणेत ।। १३.३.३३ ।।
tau cenna bhidyeyātāṃ prakāśaṃ evānyonya-bhūmyā paṇeta || 13.3.33 ||

ततः परस्परं मित्र-व्यञ्जना वा उभय-वेतना वा दूतान्प्रेषयेयुः "अयं ते राजा भूमिं लिप्सते शत्रु-संहितः" इति ।। १३.३.३४ ।।
tataḥ parasparaṃ mitra-vyañjanā vā ubhaya-vetanā vā dūtānpreṣayeyuḥ "ayaṃ te rājā bhūmiṃ lipsate śatru-saṃhitaḥ" iti || 13.3.34 ||

तयोरन्यतरो जात-आशङ्क-आरोषः । पूर्ववच्चेष्तेत ।। १३.३.३५ ।।
tayoranyataro jāta-āśaṅka-āroṣaḥ | pūrvavacceṣteta || 13.3.35 ||

दुर्ग-राष्ट्र-दण्ड-मुख्यान्वा कृत्य-पक्ष-हेतुभिरभिविख्याप्य प्रव्राजयेत् ।। १३.३.३६ ।।
durga-rāṣṭra-daṇḍa-mukhyānvā kṛtya-pakṣa-hetubhirabhivikhyāpya pravrājayet || 13.3.36 ||

ते युद्ध-अवस्कन्द-अवरोध-व्यसनेषु शत्रुं अतिसंदध्युः ।। १३.३.३७ ।।
te yuddha-avaskanda-avarodha-vyasaneṣu śatruṃ atisaṃdadhyuḥ || 13.3.37 ||

भेदं वाअस्य स्व-वर्गेभ्यः कुर्युः ।। १३.३.३८ ।।
bhedaṃ vāasya sva-vargebhyaḥ kuryuḥ || 13.3.38 ||

अभित्यक्त-शासनैः प्रतिसमानयेयुः ।। १३.३.३९ ।।
abhityakta-śāsanaiḥ pratisamānayeyuḥ || 13.3.39 ||

लुब्धक-व्यञ्जना वा मांस-विक्रयेण द्वाह्स्था दौवारिक-अपाश्रयाश्चोर-अभ्यागमं परस्य द्विस्त्रिरिति निवेद्य लब्ध-प्रत्यया भर्तुरनीकं द्विधा निवेश्य ग्राम-वधेअवस्कन्दे च द्विषतो ब्रूयुः "आसन्नश्चोर-गणः । महांश्चऽक्रन्दः । प्रभूतं सैन्यं आगच्छतु" इति ।। १३.३.४० ।।
lubdhaka-vyañjanā vā māṃsa-vikrayeṇa dvāhsthā dauvārika-apāśrayāścora-abhyāgamaṃ parasya dvistririti nivedya labdha-pratyayā bharturanīkaṃ dvidhā niveśya grāma-vadheavaskande ca dviṣato brūyuḥ "āsannaścora-gaṇaḥ | mahāṃśca'krandaḥ | prabhūtaṃ sainyaṃ āgacchatu" iti || 13.3.40 ||

तदर्पयित्वा ग्राम-घात-दण्डस्य सैन्यं इतरदादाय रात्रौ दुर्ग-द्वारेषु ब्रूयुः "हतश्चोर-गणः । सिद्ध-यात्रं इदं सैन्यं आगतम् । द्वारं अपाव्रियताम्" इति ।। १३.३.४१ ।।
tadarpayitvā grāma-ghāta-daṇḍasya sainyaṃ itaradādāya rātrau durga-dvāreṣu brūyuḥ "hataścora-gaṇaḥ | siddha-yātraṃ idaṃ sainyaṃ āgatam | dvāraṃ apāvriyatām" iti || 13.3.41 ||

पूर्व-प्रणिहिता वा द्वाराणि दद्युः ।। १३.३.४२ ।।
pūrva-praṇihitā vā dvārāṇi dadyuḥ || 13.3.42 ||

तैः सह प्रहरेयुः ।। १३.३.४३ ।।
taiḥ saha prahareyuḥ || 13.3.43 ||

कारु-शिल्पि-पाषण्ड-कुशीलव-वैदेहक-व्यञ्जनानायुधीयान्व्वा पर-दुर्गे प्रणिदध्यात् ।। १३.३.४४ ।।
kāru-śilpi-pāṣaṇḍa-kuśīlava-vaidehaka-vyañjanānāyudhīyānvvā para-durge praṇidadhyāt || 13.3.44 ||

तेषां गृह-पतिक-व्यञ्जनाः काष्ठ-तृण-धान्य-पण्य-शकटैः प्रहरण-आवरणान्यभिहरेयुः । देव-ध्वज-प्रतिमाभिर्वा ।। १३.३.४५ ।।
teṣāṃ gṛha-patika-vyañjanāḥ kāṣṭha-tṛṇa-dhānya-paṇya-śakaṭaiḥ praharaṇa-āvaraṇānyabhihareyuḥ | deva-dhvaja-pratimābhirvā || 13.3.45 ||

ततस्तद्-व्यञ्जनाः प्रमत्त-वधं अवस्कन्द-प्रतिग्रहं अभिप्रहरणं पृष्ठतः शङ्ख-दुन्दुभि-शब्देन वा "प्रविष्टम्" इत्यावेदयेयुः ।। १३.३.४६ ।।
tatastad-vyañjanāḥ pramatta-vadhaṃ avaskanda-pratigrahaṃ abhipraharaṇaṃ pṛṣṭhataḥ śaṅkha-dundubhi-śabdena vā "praviṣṭam" ityāvedayeyuḥ || 13.3.46 ||

प्राकार-द्वार-अट्टालक-दानं अनीक-भेदं घातं वा कुर्युः ।। १३.३.४७ ।।
prākāra-dvāra-aṭṭālaka-dānaṃ anīka-bhedaṃ ghātaṃ vā kuryuḥ || 13.3.47 ||

सार्थ-गण-वासिभिरातिवाहिकैः कन्या-वाहिकैरश्व-पण्य-व्यवहारिभिरुपकरण-हारकैर्धान्य-क्रेतृ-विक्रेतृभिर्वा प्रव्रजित-लिङ्गिभिर्दूतैश्च दणड्-अतिनयनम् । संधि-कर्म-विश्वासन-अर्थं ।। १३.३.४८ ।।
sārtha-gaṇa-vāsibhirātivāhikaiḥ kanyā-vāhikairaśva-paṇya-vyavahāribhirupakaraṇa-hārakairdhānya-kretṛ-vikretṛbhirvā pravrajita-liṅgibhirdūtaiśca daṇaḍ-atinayanam | saṃdhi-karma-viśvāsana-arthaṃ || 13.3.48 ||

इति राज-अपसर्पाः ।। १३.३.४९ ।।
iti rāja-apasarpāḥ || 13.3.49 ||

एत एवाटवीनां अपसर्पाः कण्टक-शोधन-उक्ताश्च ।। १३.३.५० ।।
eta evāṭavīnāṃ apasarpāḥ kaṇṭaka-śodhana-uktāśca || 13.3.50 ||

व्रजं अटव्य्-आसन्नं अपसर्पाः सार्थं वा चोरैर्घातयेयुः ।। १३.३.५१ ।।
vrajaṃ aṭavy-āsannaṃ apasarpāḥ sārthaṃ vā corairghātayeyuḥ || 13.3.51 ||

कृत-संकेतं अन्न-पानं चात्र मदन-रस-विद्धं वा कृत्वाअपगच्छेयुः ।। १३.३.५२ ।।
kṛta-saṃketaṃ anna-pānaṃ cātra madana-rasa-viddhaṃ vā kṛtvāapagaccheyuḥ || 13.3.52 ||

गो-पालक-वैदेहकाश्च ततश्चोरान्गृहीत-लोप्त्र-भारान्मदन-रस-विकार-कालेअवस्कन्दयेयुः ।। १३.३.५३ ।।
go-pālaka-vaidehakāśca tataścorāngṛhīta-loptra-bhārānmadana-rasa-vikāra-kāleavaskandayeyuḥ || 13.3.53 ||

संकर्षण-दैवतीयो वा मुण्ड-जटिल-व्यञ्जनः प्रहवण-कर्मणा मदन-रस-योगेनातिसंदध्यात् ।। १३.३.५४ ।।
saṃkarṣaṇa-daivatīyo vā muṇḍa-jaṭila-vyañjanaḥ prahavaṇa-karmaṇā madana-rasa-yogenātisaṃdadhyāt || 13.3.54 ||

अथावस्कन्दं दद्यात् ।। १३.३.५५ ।।
athāvaskandaṃ dadyāt || 13.3.55 ||

शौण्डिक-व्यञ्जनो वा दैवत-प्रेत-कार्य-उत्सव-समाजेष्वाटविकान्सुरा-विक्रय-उपायन-निमित्तं मदन-रस-योगेनातिसंदध्यात् ।। १३.३.५६ ।।
śauṇḍika-vyañjano vā daivata-preta-kārya-utsava-samājeṣvāṭavikānsurā-vikraya-upāyana-nimittaṃ madana-rasa-yogenātisaṃdadhyāt || 13.3.56 ||

अथावस्कन्दं दद्यात् ।। १३.३.५७ ।।
athāvaskandaṃ dadyāt || 13.3.57 ||

ग्राम-घात-प्रविष्टां वा विक्षिप्य बहुधाअटवीं । ।। १३.३.५८अ ब ।।
grāma-ghāta-praviṣṭāṃ vā vikṣipya bahudhāaṭavīṃ | || 13.3.58a ba ||

घातयेदिति चोराणां अपसर्पाः प्रकीर्तिताः ।। १३.३.५८च्द् ।।
ghātayediti corāṇāṃ apasarpāḥ prakīrtitāḥ || 13.3.58cd ||

कर्शन-पूर्वं पर्युपासन-कर्म ।। १३.४.०१ ।।
karśana-pūrvaṃ paryupāsana-karma || 13.4.01 ||

जन-पदं यथा-निविष्टं अभये स्थापयेत् ।। १३.४.०२ ।।
jana-padaṃ yathā-niviṣṭaṃ abhaye sthāpayet || 13.4.02 ||

उत्थितं अनुग्रह-परिहाराभ्यां निवेषयेत् । अन्यत्रापसरतः ।। १३.४.०३ ।।
utthitaṃ anugraha-parihārābhyāṃ niveṣayet | anyatrāpasarataḥ || 13.4.03 ||

संग्रामादन्यस्यां भूमौ निवेशयेत् । एकस्यां वा वासयेत् ।। १३.४.०४ ।।
saṃgrāmādanyasyāṃ bhūmau niveśayet | ekasyāṃ vā vāsayet || 13.4.04 ||

न ह्यजनो जन-पदो राज्यं अजन-पदं वा भवतिइति कौटिल्यः ।। १३.४.०५ ।।
na hyajano jana-pado rājyaṃ ajana-padaṃ vā bhavatiiti kauṭilyaḥ || 13.4.05 ||

विषमस्थस्य मुष्टिं सस्यं वा हन्याद् । वीवध-प्रसारौ च ।। १३.४.०६ ।।
viṣamasthasya muṣṭiṃ sasyaṃ vā hanyād | vīvadha-prasārau ca || 13.4.06 ||

प्रसार-वीवधच्-छेदान्मुष्टि-सस्य-वधादपि । ।। १३.४.०७अ ब ।।
prasāra-vīvadhac-chedānmuṣṭi-sasya-vadhādapi | || 13.4.07a ba ||

वमनाद्गूढ-घाताच्च जायते प्रकृति-क्षयः ।। १३.४.०७च्द् ।।
vamanādgūḍha-ghātācca jāyate prakṛti-kṣayaḥ || 13.4.07cd ||

प्रभूत-गुण-बद्ध(वद्ध)-अन्य-कुप्य-यन्त्र-शस्त्र-आवरण-विष्टिरश्मि-समग्रं मे सैन्यम् । ऋतुश्च पुरस्तात् । अपर्तुः परस्य । व्याधि-दुर्भिक्ष-निचय-रक्षा-क्षयः क्रीत-बल-निर्वेदो मित्र-बल-निर्वेदश्च इति पर्युपासीत ।। १३.४.०८ ।।
prabhūta-guṇa-baddha(vaddha)-anya-kupya-yantra-śastra-āvaraṇa-viṣṭiraśmi-samagraṃ me sainyam | ṛtuśca purastāt | apartuḥ parasya | vyādhi-durbhikṣa-nicaya-rakṣā-kṣayaḥ krīta-bala-nirvedo mitra-bala-nirvedaśca iti paryupāsīta || 13.4.08 ||

कृत्वा स्कन्ध-आवारस्य रक्षां वीवध-आसारयोः पथश्च । परिक्षिप्य दुर्गं खात-सालाभ्याम् । दूषयित्वाउदकम् । अवस्राव्य परिखाः सम्पूरयित्वा वा । सुरुङ्गा-बल-कुटिकाभ्यां वप्र-प्राकारौ हारयेत् । दारं च गुडेन ।। १३.४.०९ ।।
kṛtvā skandha-āvārasya rakṣāṃ vīvadha-āsārayoḥ pathaśca | parikṣipya durgaṃ khāta-sālābhyām | dūṣayitvāudakam | avasrāvya parikhāḥ sampūrayitvā vā | suruṅgā-bala-kuṭikābhyāṃ vapra-prākārau hārayet | dāraṃ ca guḍena || 13.4.09 ||

निम्नं वा पांसु-मालयाआच्छादयेत् ।। १३.४.१० ।।
nimnaṃ vā pāṃsu-mālayāācchādayet || 13.4.10 ||

बहुल-आरक्षं यन्त्रैर्घातयेत् ।। १३.४.११ ।।
bahula-ārakṣaṃ yantrairghātayet || 13.4.11 ||

निष्किरादुपनिष्कृष्याश्वैश्च प्रहरेयुः ।। १३.४.१२ ।।
niṣkirādupaniṣkṛṣyāśvaiśca prahareyuḥ || 13.4.12 ||

विक्रम-अन्तरेषु च नियोग-विकल्प-समुच्चयैश्चौपायानां सिद्धिं लिप्सेत ।। १३.४.१३ ।।
vikrama-antareṣu ca niyoga-vikalpa-samuccayaiścaupāyānāṃ siddhiṃ lipseta || 13.4.13 ||

दुर्ग-वासिनः श्येन-काक-नप्तृ-भास-शुक-सारिक-उलूक-कपोतान्ग्राहयित्वा पुच्छेष्वग्नि-योग-युक्तान्पर-दुर्गे विसृजेत् ।। १३.४.१४ ।।
durga-vāsinaḥ śyena-kāka-naptṛ-bhāsa-śuka-sārika-ulūka-kapotāngrāhayitvā puccheṣvagni-yoga-yuktānpara-durge visṛjet || 13.4.14 ||

अपकृष्ट-स्कन्ध-आवारादुच्छ्रित-ध्वज-धन्व-आरक्षो वा मानुषेणाग्निना पर-दुर्गं आदीपयेत् ।। १३.४.१५ ।।
apakṛṣṭa-skandha-āvārāducchrita-dhvaja-dhanva-ārakṣo vā mānuṣeṇāgninā para-durgaṃ ādīpayet || 13.4.15 ||

गूढ-पुर्षाश्चान्तर्-दुर्ग-पालका नकुल-वानर-बिडाल-शुनां पुच्छेष्वग्नि-योगं आधाय काण्ड-निचय-रक्षा-विधान-वेश्मसु विसृजेयुः ।। १३.४.१६ ।।
gūḍha-purṣāścāntar-durga-pālakā nakula-vānara-biḍāla-śunāṃ puccheṣvagni-yogaṃ ādhāya kāṇḍa-nicaya-rakṣā-vidhāna-veśmasu visṛjeyuḥ || 13.4.16 ||

शुष्क-मत्स्यानां उदरेष्वग्निं आधाय वल्लूरे वा वायस-उपहारेण वयोभिर्हारयेयुः ।। १३.४.१७ ।।
śuṣka-matsyānāṃ udareṣvagniṃ ādhāya vallūre vā vāyasa-upahāreṇa vayobhirhārayeyuḥ || 13.4.17 ||

सरल-देव-दारु-पूति-तृण-गुग्गुलु-श्री-वेष्टकसर्जरसलाक्षागुलिकाः खर-उष्ट्र-अजावीनां लेण्डं चाग्नि-धारणं ।। १३.४.१८ ।।
sarala-deva-dāru-pūti-tṛṇa-guggulu-śrī-veṣṭakasarjarasalākṣāgulikāḥ khara-uṣṭra-ajāvīnāṃ leṇḍaṃ cāgni-dhāraṇaṃ || 13.4.18 ||

प्रियाल-चूर्णं अवल्गु-जमषी-मधु-उच्छिष्टं अश्व-खर-उष्ट्र-गो-लेण्डं इत्येष क्षेप्योअग्नि-योगः ।। १३.४.१९ ।।
priyāla-cūrṇaṃ avalgu-jamaṣī-madhu-ucchiṣṭaṃ aśva-khara-uṣṭra-go-leṇḍaṃ ityeṣa kṣepyoagni-yogaḥ || 13.4.19 ||

सर्व-लोह-चूर्णं अग्नि-वर्णं वा कुम्भी-सीस-त्रपु-चूर्णं वा पारिभद्रक-पलाश-पुष्प-केश-मषी-तैल-मधु-उच्छिष्टक-श्री-वेष्टक-युक्तोअग्नि-योगो विश्वास-घाती वा ।। १३.४.२० ।।
sarva-loha-cūrṇaṃ agni-varṇaṃ vā kumbhī-sīsa-trapu-cūrṇaṃ vā pāribhadraka-palāśa-puṣpa-keśa-maṣī-taila-madhu-ucchiṣṭaka-śrī-veṣṭaka-yuktoagni-yogo viśvāsa-ghātī vā || 13.4.20 ||

तेनावलिप्तः शण-त्रपुस-वल्क-वेष्टितो बाण इत्यग्नि-योगः ।। १३.४.२१ ।।
tenāvaliptaḥ śaṇa-trapusa-valka-veṣṭito bāṇa ityagni-yogaḥ || 13.4.21 ||

न त्वेव विद्यमाने पराक्रमेअग्निं अवसृजेत् ।। १३.४.२२ ।।
na tveva vidyamāne parākrameagniṃ avasṛjet || 13.4.22 ||

अविश्वास्यो ह्यग्निर्दैव-पीडनं च । अप्रतिसंख्यात-प्राणि-धान्य-पशु-हिरण्य-कुप्य-द्रव्य-क्षय-करः ।। १३.४.२३ ।।
aviśvāsyo hyagnirdaiva-pīḍanaṃ ca | apratisaṃkhyāta-prāṇi-dhānya-paśu-hiraṇya-kupya-dravya-kṣaya-karaḥ || 13.4.23 ||

क्षीण-निचयं चावाप्तं अपि राज्यं क्षयायएव भवति (इति पर्युपासन-कर्म) ।। १३.४.२४ ।।
kṣīṇa-nicayaṃ cāvāptaṃ api rājyaṃ kṣayāyaeva bhavati (iti paryupāsana-karma) || 13.4.24 ||

सर्व-आरम्भ-उपकरण-विष्टि-सम्पन्नोअस्मि । व्याधितः पर उपधा-विरुद्ध-प्रकृतिरकृत-दुर्ग-कर्म-निचयो वा । निरासारः सासारो वा पुरा मित्रैः संधत्ते इत्यवमर्द-कालः ।। १३.४.२५ ।।
sarva-ārambha-upakaraṇa-viṣṭi-sampannoasmi | vyādhitaḥ para upadhā-viruddha-prakṛtirakṛta-durga-karma-nicayo vā | nirāsāraḥ sāsāro vā purā mitraiḥ saṃdhatte ityavamarda-kālaḥ || 13.4.25 ||

स्वयं अग्नौ जाते समुत्थापिते वा प्रहवणे प्रेक्षा-अनीक-दर्शन-सङ्ग-सौरिक-कलहेषु नित्य-युद्ध-श्रान्त-बले बहुल-युद्ध-प्रतिविद्ध-प्रेत-पुरुषे जागरण-क्लान्त-सुप्त-जने दुर्दिने नदी-वेगे वा नीहार-सम्प्लवे वाअवमृद्नीयात् ।। १३.४.२६ ।।
svayaṃ agnau jāte samutthāpite vā prahavaṇe prekṣā-anīka-darśana-saṅga-saurika-kalaheṣu nitya-yuddha-śrānta-bale bahula-yuddha-pratividdha-preta-puruṣe jāgaraṇa-klānta-supta-jane durdine nadī-vege vā nīhāra-samplave vāavamṛdnīyāt || 13.4.26 ||

स्कन्ध-आवारं उत्सृज्य वा वन-गूढः शत्रुं निष्क्रान्तं घातयेत् ।। १३.४.२७ ।।
skandha-āvāraṃ utsṛjya vā vana-gūḍhaḥ śatruṃ niṣkrāntaṃ ghātayet || 13.4.27 ||

मित्र-आसार-मुख्य-व्यञ्जनो वा सम्रुद्धेन मैत्रीं कृत्वा दूतं अभित्यक्तं प्रेषयेत् "इदं ते छिद्रम् । इमे दूष्याः" "सम्रोद्धुर्वा छिद्रम् । अयं ते कृत्य-पक्षः" इति ।। १३.४.२८ ।।
mitra-āsāra-mukhya-vyañjano vā samruddhena maitrīṃ kṛtvā dūtaṃ abhityaktaṃ preṣayet "idaṃ te chidram | ime dūṣyāḥ" "samroddhurvā chidram | ayaṃ te kṛtya-pakṣaḥ" iti || 13.4.28 ||

तं प्रतिदूतं आदाय निर्गच्छन्तं विजिगीषुर्गृहीत्वा दोषं अभिविख्याप्य प्रवास्य अपगच्छेत् ।। १३.४.२९ ।।
taṃ pratidūtaṃ ādāya nirgacchantaṃ vijigīṣurgṛhītvā doṣaṃ abhivikhyāpya pravāsya apagacchet || 13.4.29 ||

ततो मित्र-आसार-व्यञ्जनो वा सम्रुद्धं ब्रूयात्"मां त्रातुं उपनिर्गच्छ । मया वा सह सम्रोद्धारं जहि" इति ।। १३.४.३० ।।
tato mitra-āsāra-vyañjano vā samruddhaṃ brūyāt"māṃ trātuṃ upanirgaccha | mayā vā saha samroddhāraṃ jahi" iti || 13.4.30 ||

प्रतिपन्नं उभयतः-सम्पीडनेन घातयेत् । जीव-ग्राहेण वा राज्य-विनिमयं कारयेत् ।। १३.४.३१ ।।
pratipannaṃ ubhayataḥ-sampīḍanena ghātayet | jīva-grāheṇa vā rājya-vinimayaṃ kārayet || 13.4.31 ||

नगरं वाअस्य प्रमृद्नीयात् ।। १३.४.३२ ।।
nagaraṃ vāasya pramṛdnīyāt || 13.4.32 ||

सार-बलं वाअस्य वमयित्वाअभिहन्यात् ।। १३.४.३३ ।।
sāra-balaṃ vāasya vamayitvāabhihanyāt || 13.4.33 ||

तेन दण्ड-उपनत-आटविका व्याख्याताः ।। १३.४.३४ ।।
tena daṇḍa-upanata-āṭavikā vyākhyātāḥ || 13.4.34 ||

दण्ड-उपनत-आटविकयोरन्यतरो वा सम्रुद्धस्य प्रेषयेत् "अयं सम्रोद्धा व्याधितः । पार्ष्णि-ग्राहेणाभियुक्तः । छिद्रं अन्यदुत्थितम् । अन्यस्यां भूमावपयातु-कामः" इति ।। १३.४.३५ ।।
daṇḍa-upanata-āṭavikayoranyataro vā samruddhasya preṣayet "ayaṃ samroddhā vyādhitaḥ | pārṣṇi-grāheṇābhiyuktaḥ | chidraṃ anyadutthitam | anyasyāṃ bhūmāvapayātu-kāmaḥ" iti || 13.4.35 ||

प्रतिपन्ने सम्रोद्धा स्कन्ध-आवारं आदीप्यापयायात् ।। १३.४.३६ ।।
pratipanne samroddhā skandha-āvāraṃ ādīpyāpayāyāt || 13.4.36 ||

ततः पूर्ववदाचरेत् ।। १३.४.३७ ।।
tataḥ pūrvavadācaret || 13.4.37 ||

पण्य-सम्पातं वा कृत्वा पण्येनएनं रस-विद्धेनातिसंदध्यात् ।। १३.४.३८ ।।
paṇya-sampātaṃ vā kṛtvā paṇyenaenaṃ rasa-viddhenātisaṃdadhyāt || 13.4.38 ||

आसार-व्यञ्जनो वा सम्रुद्धस्य दूतं प्रेषयेत् "मया बाह्यं अभिहतं उपनिर्गच्छाभिहन्तुम्" इति ।। १३.४.३९ ।।
āsāra-vyañjano vā samruddhasya dūtaṃ preṣayet "mayā bāhyaṃ abhihataṃ upanirgacchābhihantum" iti || 13.4.39 ||

प्रतिपन्नं पूर्ववदाचरेत् ।। १३.४.४० ।।
pratipannaṃ pūrvavadācaret || 13.4.40 ||

मित्रं बन्धुं वाअपदिश्य योग-पुरुषाः शासन-मुद्रा-हस्ताः प्रविश्य दुर्गं ग्राहयेयुः ।। १३.४.४१ ।।
mitraṃ bandhuṃ vāapadiśya yoga-puruṣāḥ śāsana-mudrā-hastāḥ praviśya durgaṃ grāhayeyuḥ || 13.4.41 ||

आसार-व्यञ्ज्ञनो वा सम्रुद्धस्य प्रेषयेत् "अमुष्मिन्देशे काले च स्कन्ध-आवारं अभिहनिष्यामि । युष्माभिरपि योद्धव्यम्" इति ।। १३.४.४२ ।।
āsāra-vyañjñano vā samruddhasya preṣayet "amuṣmindeśe kāle ca skandha-āvāraṃ abhihaniṣyāmi | yuṣmābhirapi yoddhavyam" iti || 13.4.42 ||

प्रतिपन्नं यथा-उक्तं अभ्याघात-संकुलं दर्शयित्वा रात्रौ दुर्गान्निष्क्रान्तं घातयेत् ।। १३.४.४३ ।।
pratipannaṃ yathā-uktaṃ abhyāghāta-saṃkulaṃ darśayitvā rātrau durgānniṣkrāntaṃ ghātayet || 13.4.43 ||

यद्वा मित्रं आवाहयेदाटव्विकं वा । तं उत्साहयेत्"विक्रम्य सम्रुद्धे भूमिं अस्य प्रतिपद्यस्व" इति ।। १३.४.४४ ।।
yadvā mitraṃ āvāhayedāṭavvikaṃ vā | taṃ utsāhayet"vikramya samruddhe bhūmiṃ asya pratipadyasva" iti || 13.4.44 ||

विक्रान्तं प्रकृतिभिर्दूष्य-मुख्य-उपग्रहेण वा घातयेत् । स्वयं वा रसेन "मित्र-घातकोअयम्" इत्यवाप्त-अर्थः ।। १३.४.४५ ।।
vikrāntaṃ prakṛtibhirdūṣya-mukhya-upagraheṇa vā ghātayet | svayaṃ vā rasena "mitra-ghātakoayam" ityavāpta-arthaḥ || 13.4.45 ||

विक्रमितु-कामं वा मित्र-व्यञ्जनः परस्याभिशंसेत् ।। १३.४.४६ ।।
vikramitu-kāmaṃ vā mitra-vyañjanaḥ parasyābhiśaṃset || 13.4.46 ||

आप्त-भाव-उपगतः प्रवीर-पुरुषानस्यौपघातयेत् ।। १३.४.४७ ।।
āpta-bhāva-upagataḥ pravīra-puruṣānasyaupaghātayet || 13.4.47 ||

संधिं वा कृत्वा जन-पदं एनं निवेशयेत् ।। १३.४.४८ ।।
saṃdhiṃ vā kṛtvā jana-padaṃ enaṃ niveśayet || 13.4.48 ||

निविष्टं अस्य जन-पदं अविज्ञातो हन्यात् ।। १३.४.४९ ।।
niviṣṭaṃ asya jana-padaṃ avijñāto hanyāt || 13.4.49 ||

अपकारयित्वा दूष्य-आटविकेषु वा बल-एक-देशं अतिनीय दुर्गं अवस्कन्देन हारयेत् ।। १३.४.५० ।।
apakārayitvā dūṣya-āṭavikeṣu vā bala-eka-deśaṃ atinīya durgaṃ avaskandena hārayet || 13.4.50 ||

दूष्य-अमित्र-आटविक-द्वेष्य-प्रत्यपसृताश्च कृत-अर्थ-मान-संज्ञा-चिह्नाः पर-दुर्गं अवस्कन्देयुः ।। १३.४.५१ ।।
dūṣya-amitra-āṭavika-dveṣya-pratyapasṛtāśca kṛta-artha-māna-saṃjñā-cihnāḥ para-durgaṃ avaskandeyuḥ || 13.4.51 ||

पर-दुर्गं अवस्कन्द्य स्कन्ध-आवारं वा पतित-परान्-मुख-अभिपन्नं उक्त-केश-शस्त्र-भय-विरूपेभ्यश्चाभयं अयुध्यमानेभ्यश्च दद्युः ।। १३.४.५२ ।।
para-durgaṃ avaskandya skandha-āvāraṃ vā patita-parān-mukha-abhipannaṃ ukta-keśa-śastra-bhaya-virūpebhyaścābhayaṃ ayudhyamānebhyaśca dadyuḥ || 13.4.52 ||

पर-दुर्गं अवाप्य विशुद्ध-शत्रु-पक्षं कृत-उपांशु-दण्ड-प्रतीकारं अन्तर्-बहिश्च प्रविशेत् ।। १३.४.५३ ।।
para-durgaṃ avāpya viśuddha-śatru-pakṣaṃ kṛta-upāṃśu-daṇḍa-pratīkāraṃ antar-bahiśca praviśet || 13.4.53 ||

एवं विजिगीषुरमित्र-भूमिं लब्ध्वा मध्यमं लिप्सेत । तत्-सिद्धावुदासीनं ।। १३.४.५४ ।।
evaṃ vijigīṣuramitra-bhūmiṃ labdhvā madhyamaṃ lipseta | tat-siddhāvudāsīnaṃ || 13.4.54 ||

एष प्रथमो मार्गः पृथिवीं जेतुं ।। १३.४.५५ ।।
eṣa prathamo mārgaḥ pṛthivīṃ jetuṃ || 13.4.55 ||

मध्यम-उदासीनयोरभावे गुण-अतिशयेनारि-प्रकृतीः साधयेत् । तत उत्तराः प्रकृतीः ।। १३.४.५६ ।।
madhyama-udāsīnayorabhāve guṇa-atiśayenāri-prakṛtīḥ sādhayet | tata uttarāḥ prakṛtīḥ || 13.4.56 ||

एष द्वितीयो मार्गः ।। १३.४.५७ ।।
eṣa dvitīyo mārgaḥ || 13.4.57 ||

मण्डलस्याभावे शत्रुणा मित्रं मित्रेण वा शत्रुं उभयतः-सम्पीडनेन साधयेत् ।। १३.४.५८ ।।
maṇḍalasyābhāve śatruṇā mitraṃ mitreṇa vā śatruṃ ubhayataḥ-sampīḍanena sādhayet || 13.4.58 ||

एष-तृतीयो मार्गः ।। १३.४.५९ ।।
eṣa-tṛtīyo mārgaḥ || 13.4.59 ||

शक्यं एकं वा सामन्तं साधयेत् । तेन द्वि-गुणो द्वितीयम् । त्रि-गुणस्तृतीयं ।। १३.४.६० ।।
śakyaṃ ekaṃ vā sāmantaṃ sādhayet | tena dvi-guṇo dvitīyam | tri-guṇastṛtīyaṃ || 13.4.60 ||

एष चतुर्थो मार्गः पृथिवीं जेतुं ।। १३.४.६१ ।।
eṣa caturtho mārgaḥ pṛthivīṃ jetuṃ || 13.4.61 ||

जित्वा च पृथिवीं विभक्त-वर्ण-आश्रमां स्व-धर्मेण भुञ्जीत ।। १३.४.६२ ।।
jitvā ca pṛthivīṃ vibhakta-varṇa-āśramāṃ sva-dharmeṇa bhuñjīta || 13.4.62 ||

उपजापोअपसर्पश्च वामनं पर्युपासनं । ।। १३.४.६३अ ब ।।
upajāpoapasarpaśca vāmanaṃ paryupāsanaṃ | || 13.4.63a ba ||

अवमर्दश्च पञ्चएते दुर्ग-लम्भस्य हेतवः ।। १३.४.६३च्द् ।।
avamardaśca pañcaete durga-lambhasya hetavaḥ || 13.4.63cd ||

द्विविधं विजिगीषोः समुत्थानं अटव्य्-आदिकं एक-ग्राम-आदिकं च ।। १३.५.०१ ।।
dvividhaṃ vijigīṣoḥ samutthānaṃ aṭavy-ādikaṃ eka-grāma-ādikaṃ ca || 13.5.01 ||

त्रिविधश्चास्य लम्भः नवो । भूत-पूर्वः । पित्र्य इति ।। १३.५.०२ ।।
trividhaścāsya lambhaḥ navo | bhūta-pūrvaḥ | pitrya iti || 13.5.02 ||

नवं अवाप्य लाभं पर-दोषान्स्व-गुणैश्छादयेत् । गुणान्गुण-द्वैगुण्येन ।। १३.५.०३ ।।
navaṃ avāpya lābhaṃ para-doṣānsva-guṇaiśchādayet | guṇānguṇa-dvaiguṇyena || 13.5.03 ||

स्व-धर्म-कर्म-अनुग्रह-परिहार-दान-मान-कर्मभिश्च प्रकृति-प्रिय-हितान्यनुवर्तेत ।। १३.५.०४ ।।
sva-dharma-karma-anugraha-parihāra-dāna-māna-karmabhiśca prakṛti-priya-hitānyanuvarteta || 13.5.04 ||

यथा-सम्भाषितं च कृत्य-पक्षं उपग्राहयेत् । भूयश्च कृत-प्रयासं ।। १३.५.०५ ।।
yathā-sambhāṣitaṃ ca kṛtya-pakṣaṃ upagrāhayet | bhūyaśca kṛta-prayāsaṃ || 13.5.05 ||

अविश्वासो हि विसंवादकः स्वेषां परेषां च भवति । प्रकृति-विरुद्ध-आचारश्च ।। १३.५.०६ ।।
aviśvāso hi visaṃvādakaḥ sveṣāṃ pareṣāṃ ca bhavati | prakṛti-viruddha-ācāraśca || 13.5.06 ||

तस्मात्समान-शील-वेष-भाषा-आचारतां उपगछेत् ।। १३.५.०७ ।।
tasmātsamāna-śīla-veṣa-bhāṣā-ācāratāṃ upagachet || 13.5.07 ||

देश-दैवत-स्माज-उत्सव-विहारेषु च भक्तिं अनुवर्तेत ।। १३.५.०८ ।।
deśa-daivata-smāja-utsava-vihāreṣu ca bhaktiṃ anuvarteta || 13.5.08 ||

देश-ग्राम-जाति-संघ-मुख्येषु चाभीक्ष्णं सत्त्रिणः परस्यापचारं दर्शयेयुः । माहाभाग्यं भक्तिं च तेषु स्वामिनः । स्वामि-सत्कारं च विद्यमानं ।। १३.५.०९ ।।
deśa-grāma-jāti-saṃgha-mukhyeṣu cābhīkṣṇaṃ sattriṇaḥ parasyāpacāraṃ darśayeyuḥ | māhābhāgyaṃ bhaktiṃ ca teṣu svāminaḥ | svāmi-satkāraṃ ca vidyamānaṃ || 13.5.09 ||

उचितैश्चएनान्भोग-परिहार-रक्षा-अवेक्षणैर्भुञ्जीत ।। १३.५.१० ।।
ucitaiścaenānbhoga-parihāra-rakṣā-avekṣaṇairbhuñjīta || 13.5.10 ||

सर्व-देवता-आश्रम-पूजनं च विद्या-वाक्य-धर्म-शूर-पुरुषाणां च भूमि-द्रव्य-दान-परिहारान्कारयेत् । सर्व-बन्धन-मोक्षणं अनुग्रहं दीन-अनाथ-व्याधितानां च ।। १३.५.११ ।।
sarva-devatā-āśrama-pūjanaṃ ca vidyā-vākya-dharma-śūra-puruṣāṇāṃ ca bhūmi-dravya-dāna-parihārānkārayet | sarva-bandhana-mokṣaṇaṃ anugrahaṃ dīna-anātha-vyādhitānāṃ ca || 13.5.11 ||

चातुर्मास्येष्वर्ध-मासिकं अघातम् । पौर्णमासीषु च चातूरात्रिकं राज-देश-नक्षत्रेष्वैकरात्रिकं ।। १३.५.१२ ।।
cāturmāsyeṣvardha-māsikaṃ aghātam | paurṇamāsīṣu ca cātūrātrikaṃ rāja-deśa-nakṣatreṣvaikarātrikaṃ || 13.5.12 ||

योनि-बाल-वधं पुंस्त्व-उपघातं च प्रतिषेधयेत् ।। १३.५.१३ ।।
yoni-bāla-vadhaṃ puṃstva-upaghātaṃ ca pratiṣedhayet || 13.5.13 ||

यच्च कोश-दण्ड-उपघातकं अधर्मिष्ठं वा चरित्रं मन्येत तदपनीय धर्म्य-व्यवहारं स्थापयेत् ।। १३.५.१४ ।।
yacca kośa-daṇḍa-upaghātakaṃ adharmiṣṭhaṃ vā caritraṃ manyeta tadapanīya dharmya-vyavahāraṃ sthāpayet || 13.5.14 ||

चोर-प्रकृतीनां म्लेच्छ-जातीनां च स्थान-विपर्यासं अनेकस्थं कारयेत् । दुर्ग-राष्ट्र-दण्ड-मुख्यानां च ।। १३.५.१५ ।।
cora-prakṛtīnāṃ mleccha-jātīnāṃ ca sthāna-viparyāsaṃ anekasthaṃ kārayet | durga-rāṣṭra-daṇḍa-mukhyānāṃ ca || 13.5.15 ||

परा-उपगृहीतानां च मन्त्रि-पुरोहितानां परस्य प्रत्यन्तेष्वनेकस्थं वासं कारयेत् ।। १३.५.१६ ।।
parā-upagṛhītānāṃ ca mantri-purohitānāṃ parasya pratyanteṣvanekasthaṃ vāsaṃ kārayet || 13.5.16 ||

अपकार-समर्थाननुक्षियतो वा भर्तृ-विनाशं उपांशु-दण्डेन प्रशमयेत् ।। १३.५.१७ ।।
apakāra-samarthānanukṣiyato vā bhartṛ-vināśaṃ upāṃśu-daṇḍena praśamayet || 13.5.17 ||

स्व-देशीयान्वा परेण वाअपरुद्धानपवाहित-स्थानेषु स्थापयेत् ।। १३.५.१८ ।।
sva-deśīyānvā pareṇa vāaparuddhānapavāhita-sthāneṣu sthāpayet || 13.5.18 ||

यश्च तत्-कुलीनः प्रत्यादेयं आदातुं शक्तः । प्रत्यन्त-अटवीस्थो वा प्रबाधितुं अभिजातः । तस्मै विगुणां भूमिं प्रयच्छेत् । गुणवत्याश्चतुर्-भागं वा कोश-दण्ड-दानं अवस्थाप्य । यदुपकुर्वाणः पौर-जानपदान्कोपयेत् ।। १३.५.१९ ।।
yaśca tat-kulīnaḥ pratyādeyaṃ ādātuṃ śaktaḥ | pratyanta-aṭavīstho vā prabādhituṃ abhijātaḥ | tasmai viguṇāṃ bhūmiṃ prayacchet | guṇavatyāścatur-bhāgaṃ vā kośa-daṇḍa-dānaṃ avasthāpya | yadupakurvāṇaḥ paura-jānapadānkopayet || 13.5.19 ||

कुपितैस्तैरेनं घातयेत् ।। १३.५.२० ।।
kupitaistairenaṃ ghātayet || 13.5.20 ||

प्रकृतिभिरुपक्रुष्टं अपनयेत् । औपघातिके वा देशे निवेशयेत् इति ।। १३.५.२१ ।।
prakṛtibhirupakruṣṭaṃ apanayet | aupaghātike vā deśe niveśayet iti || 13.5.21 ||

भूत-पूर्वे येन दोषेणापवृत्तस्तं प्रकृति-दोषं छादयेत् । येन च गुणेनौपावृत्तस्तं तीव्री-कुर्यात् इति ।। १३.५.२२ ।।
bhūta-pūrve yena doṣeṇāpavṛttastaṃ prakṛti-doṣaṃ chādayet | yena ca guṇenaupāvṛttastaṃ tīvrī-kuryāt iti || 13.5.22 ||

पित्र्ये पितुर्दोषांश्छादयेत् । गुणांश्च प्रकाशयेत् इति ।। १३.५.२३ ।।
pitrye piturdoṣāṃśchādayet | guṇāṃśca prakāśayet iti || 13.5.23 ||

चरित्रं अकृतं धर्म्यं कृतं चान्यैः प्रवर्तयेत् । ।। १३.५.२४अ ब ।।
caritraṃ akṛtaṃ dharmyaṃ kṛtaṃ cānyaiḥ pravartayet | || 13.5.24a ba ||

प्रवर्तयेन्न चाधर्म्यं कृतं चान्यैर्निवर्तयेत् ।। १३.५.२४च्द् ।।
pravartayenna cādharmyaṃ kṛtaṃ cānyairnivartayet || 13.5.24cd ||

Chaturdasho-Adhikarana

Collapse

चातुर्वर्ण्य-रक्षा-अर्थं औपनिषदिकं अधर्मिष्ठेषु प्रयुञ्जीत ।। १४.१.०१ ।।
cāturvarṇya-rakṣā-arthaṃ aupaniṣadikaṃ adharmiṣṭheṣu prayuñjīta || 14.1.01 ||

काल-कूट-आदिर्विष-वर्गः श्रद्धेय-देश-वेष-शिल्प-भाषा-अभिजन-अपदेशैः कुब्ज-वामन-किरात-मूक-बधिर-जड-अन्धच्-छद्मभिर्म्लेच्छ-जातीयैरभिप्रेतैः स्त्रीभिः पुम्भिश्च पर-शरीर-उपभोगेष्ववधातव्यः ।। १४.१.०२ ।।
kāla-kūṭa-ādirviṣa-vargaḥ śraddheya-deśa-veṣa-śilpa-bhāṣā-abhijana-apadeśaiḥ kubja-vāmana-kirāta-mūka-badhira-jaḍa-andhac-chadmabhirmleccha-jātīyairabhipretaiḥ strībhiḥ pumbhiśca para-śarīra-upabhogeṣvavadhātavyaḥ || 14.1.02 ||

राज-क्रीडा-भाण्ड-निधान-द्रव्य-उपब्भोगेषु गूढाः शस्त्र-निधानं कुर्युः । सत्त्र-आजीविनश्च रात्रि-चारिणोअग्नि-जीविनश्चाग्नि-निधानं ।। १४.१.०३ ।।
rāja-krīḍā-bhāṇḍa-nidhāna-dravya-upabbhogeṣu gūḍhāḥ śastra-nidhānaṃ kuryuḥ | sattra-ājīvinaśca rātri-cāriṇoagni-jīvinaścāgni-nidhānaṃ || 14.1.03 ||

चित्र-भेक-कौण्डिन्यक-कृकण-पञ्च-कुष्ठ-शत-पदी-चूर्णं उच्चि-दिण्ग-कम्बली-शत-कन्द(कर्दम?)-इध्म-कृकलास-चूर्णं गृह-गोलिक-अन्ध-अहि-कक्र-कण्टक-पूति-कीट-गोमारिका-चूर्णं भल्लातक-अवल्गु-जर-सम्युक्तं सद्यः-प्राण-हरम् । एतेषां वा धूमः ।। १४.१.०४ ।।
citra-bheka-kauṇḍinyaka-kṛkaṇa-pañca-kuṣṭha-śata-padī-cūrṇaṃ ucci-diṇga-kambalī-śata-kanda(kardama?)-idhma-kṛkalāsa-cūrṇaṃ gṛha-golika-andha-ahi-kakra-kaṇṭaka-pūti-kīṭa-gomārikā-cūrṇaṃ bhallātaka-avalgu-jara-samyuktaṃ sadyaḥ-prāṇa-haram | eteṣāṃ vā dhūmaḥ || 14.1.04 ||

कीटो वाअन्यतमस्तप्तः कृष्ण-सर्प-प्रियङ्गुभिः । ।। १४.१.०५अ ब ।।
kīṭo vāanyatamastaptaḥ kṛṣṇa-sarpa-priyaṅgubhiḥ | || 14.1.05a ba ||

शोषयेदेष सम्योगः सद्यः-प्राण-हरो मतः ।। १४.१.०५च्द् ।।
śoṣayedeṣa samyogaḥ sadyaḥ-prāṇa-haro mataḥ || 14.1.05cd ||

धाम-अर्गव-यातु-धान-मूलं भल्लातक-पुष्प-चूर्ण-युक्तं आर्धमासिकः ।। १४.१.०६ ।।
dhāma-argava-yātu-dhāna-mūlaṃ bhallātaka-puṣpa-cūrṇa-yuktaṃ ārdhamāsikaḥ || 14.1.06 ||

व्याघातक-मूलं भल्लातक-पुष्प-चूर्ण-युक्तं कीट-योगो मासिकः ।। १४.१.०७ ।।
vyāghātaka-mūlaṃ bhallātaka-puṣpa-cūrṇa-yuktaṃ kīṭa-yogo māsikaḥ || 14.1.07 ||

कला-मात्रं पुरुषाणाम् । द्वि-गुणं खर-अश्वानाम् । चतुर्-गुणं हस्त्य्-उष्ट्राणां ।। १४.१.०८ ।।
kalā-mātraṃ puruṣāṇām | dvi-guṇaṃ khara-aśvānām | catur-guṇaṃ hasty-uṣṭrāṇāṃ || 14.1.08 ||

शत-कर्दम-उच्चिदिङ्ग-कर-वीर-कटु-तुम्बी-मत्स्य-धूमो मदन-कोद्रव-पलालेन हस्ति-कर्ण-पलाश-पलालेन वा प्रवात-अनुवाते प्रणीतो यावच्चरति तावन्मारयति ।। १४.१.०९ ।।
śata-kardama-uccidiṅga-kara-vīra-kaṭu-tumbī-matsya-dhūmo madana-kodrava-palālena hasti-karṇa-palāśa-palālena vā pravāta-anuvāte praṇīto yāvaccarati tāvanmārayati || 14.1.09 ||

पूकि-कीट-मस्त्य-कटु-तुम्बी-शत-कर्दम-इध्म-इन्द्र-गोप-चूर्णं पूति-कीट-क्षुद्र-आराला-हेम-विदारी-चूर्णं वा बस्त-शृङ्ग-खुर-चूर्ण-युक्तं अन्धी-करो धूमः ।। १४.१.१० ।।
pūki-kīṭa-mastya-kaṭu-tumbī-śata-kardama-idhma-indra-gopa-cūrṇaṃ pūti-kīṭa-kṣudra-ārālā-hema-vidārī-cūrṇaṃ vā basta-śṛṅga-khura-cūrṇa-yuktaṃ andhī-karo dhūmaḥ || 14.1.10 ||

पूति-करञ्ज-पत्त्र-हरि-ताल-मनः-शिला-गुञ्ज-आरक्त-कार्पास-पलाल-अन्य-आस्फोट-काच-गो-शकृद्-रस-पिष्टं अन्धी-करो धूमः ।। १४.१.११ ।।
pūti-karañja-pattra-hari-tāla-manaḥ-śilā-guñja-ārakta-kārpāsa-palāla-anya-āsphoṭa-kāca-go-śakṛd-rasa-piṣṭaṃ andhī-karo dhūmaḥ || 14.1.11 ||

सर्प-निर्मोकं गो-अश्व-पुरीषं अन्ध-अहिक-शिरश्चान्धी-करो धूमः ।। १४.१.१२ ।।
sarpa-nirmokaṃ go-aśva-purīṣaṃ andha-ahika-śiraścāndhī-karo dhūmaḥ || 14.1.12 ||

पारावत-प्लवक-क्रव्य-अदानां हस्ति-नर-वराहाणां च मूत्र-पुरीषं कासीस-हिङ्गु-यव-तुष-कण-तण्डुलाः कार्पास-कुटज-कोश-अतकीनां च बीजानि गो-मूत्रिका-भाण्डी-मूलं निम्ब-शिग्रु-फणिर्ज-काक्षीव-पीलुक-भङ्गः सर्प-शफरी-चर्म हस्ति-नख-शृङ्ग-चूर्णं इत्येष धूमो मदन-कोद्रव-पलालेन हस्ति-कर्ण-पलाश-पलालेन वा प्रणीतः प्रत्येकशो ।। १४.१.१३ ।।
pārāvata-plavaka-kravya-adānāṃ hasti-nara-varāhāṇāṃ ca mūtra-purīṣaṃ kāsīsa-hiṅgu-yava-tuṣa-kaṇa-taṇḍulāḥ kārpāsa-kuṭaja-kośa-atakīnāṃ ca bījāni go-mūtrikā-bhāṇḍī-mūlaṃ nimba-śigru-phaṇirja-kākṣīva-pīluka-bhaṅgaḥ sarpa-śapharī-carma hasti-nakha-śṛṅga-cūrṇaṃ ityeṣa dhūmo madana-kodrava-palālena hasti-karṇa-palāśa-palālena vā praṇītaḥ pratyekaśo || 14.1.13 ||

।। यावच्चरति तावन्मारयति ।।
|| yāvaccarati tāvanmārayati ||

काली-कुष्ठ-नड-शतावली-मूलं सर्प-प्रचलाक-कृकण-पञ्च-कुष्ठ-चूर्णं वा धूमः पूर्व-कल्पेनऽर्द्र-शुष्क-पलालेन वा प्रणीतः संग्राम-अवतरण-अवस्कन्दन-संकुलेषु कृत-नेजन-उदक-अक्षि-प्रतीकारैः प्रणीतः सर्व-प्राणिनां नेत्रघ्नः ।। १४.१.१४ ।।
kālī-kuṣṭha-naḍa-śatāvalī-mūlaṃ sarpa-pracalāka-kṛkaṇa-pañca-kuṣṭha-cūrṇaṃ vā dhūmaḥ pūrva-kalpena'rdra-śuṣka-palālena vā praṇītaḥ saṃgrāma-avataraṇa-avaskandana-saṃkuleṣu kṛta-nejana-udaka-akṣi-pratīkāraiḥ praṇītaḥ sarva-prāṇināṃ netraghnaḥ || 14.1.14 ||

शारिका-कपोत-बक-बलाका-लेण्डं अर्क-अक्षि-पीलुक-स्नुहि-क्षीर-पिष्टं अन्धी-करणं अञ्जनं उदक-दूषणं च ।। १४.१.१५ ।।
śārikā-kapota-baka-balākā-leṇḍaṃ arka-akṣi-pīluka-snuhi-kṣīra-piṣṭaṃ andhī-karaṇaṃ añjanaṃ udaka-dūṣaṇaṃ ca || 14.1.15 ||

यवक-शालि-मूल-मदन-फल-जाती-पत्त्र-नर-मूत्र-योगः प्लक्ष-विदारी-मूल-युक्तो मूक-उदुम्बर-मदन-कोद्रव-क्वाथ-युक्तो हस्ति-कर्ण-पलाश-क्वाथ-युक्तो वा मदन-योगः ।। १४.१.१६ ।।
yavaka-śāli-mūla-madana-phala-jātī-pattra-nara-mūtra-yogaḥ plakṣa-vidārī-mūla-yukto mūka-udumbara-madana-kodrava-kvātha-yukto hasti-karṇa-palāśa-kvātha-yukto vā madana-yogaḥ || 14.1.16 ||

शृङ्गि-गौतम-वृक-कण्टक-अर-मयूर-पदी-योगो गुञ्जा-लाङ्गली-विष-मूलिक-इङ्गुदी-योगः कर-वीर-अक्षि-पीलुक-अर्क-मृग-मारणी-योगो मद्न-कोद्रव-क्वाथ-युक्तो हस्ति-कर्ण-पलाश-क्वाथ-युक्तो वा मदन-योगः ।। १४.१.१७ ।।
śṛṅgi-gautama-vṛka-kaṇṭaka-ara-mayūra-padī-yogo guñjā-lāṅgalī-viṣa-mūlika-iṅgudī-yogaḥ kara-vīra-akṣi-pīluka-arka-mṛga-māraṇī-yogo madna-kodrava-kvātha-yukto hasti-karṇa-palāśa-kvātha-yukto vā madana-yogaḥ || 14.1.17 ||

समस्ता वा यवस-इन्धन-उदक-दूषणाः ।। १४.१.१८ ।।
samastā vā yavasa-indhana-udaka-dūṣaṇāḥ || 14.1.18 ||

कृत-कण्डल-कृकलास-गृह-गोलिक-अन्ध-अहिक-धूमो नेत्र-वधं उन्मादं च करोति ।। १४.१.१९ ।।
kṛta-kaṇḍala-kṛkalāsa-gṛha-golika-andha-ahika-dhūmo netra-vadhaṃ unmādaṃ ca karoti || 14.1.19 ||

कृकलास-गृह-गोलिका-योगः कुष्ठ-करः ।। १४.१.२० ।।
kṛkalāsa-gṛha-golikā-yogaḥ kuṣṭha-karaḥ || 14.1.20 ||

स एव चित्रं एक-अन्त्र-मधु-युक्तः प्रमेहं आपादयति । मनुष्य-लोहित-युक्तः शोषं ।। १४.१.२१ ।।
sa eva citraṃ eka-antra-madhu-yuktaḥ pramehaṃ āpādayati | manuṣya-lohita-yuktaḥ śoṣaṃ || 14.1.21 ||

दूषी-विषं मदन-कोद्रव-चूर्णं अपजिह्विका-योगः ।। १४.१.२२ ।।
dūṣī-viṣaṃ madana-kodrava-cūrṇaṃ apajihvikā-yogaḥ || 14.1.22 ||

मातृ-वाहक-अञ्जलि-कार-प्रचलाक-भेक-अक्षि-पीलुक-योगो विषूचिका-करः ।। १४.१.२३ ।।
mātṛ-vāhaka-añjali-kāra-pracalāka-bheka-akṣi-pīluka-yogo viṣūcikā-karaḥ || 14.1.23 ||

पञ्च-कुष्ठक-कौण्डिन्य-कराज-वृक्ष-पुष्प-मधु-योगो ज्वर-करः ।। १४.१.२४ ।।
pañca-kuṣṭhaka-kauṇḍinya-karāja-vṛkṣa-puṣpa-madhu-yogo jvara-karaḥ || 14.1.24 ||

भासन-कुल-जिह्वा-ग्रन्थिका-योगः खरी-क्षीर-पिष्टो मूक-बधिर--करो मास-अर्ध-मासिकः ।। १४.१.२५ ।।
bhāsana-kula-jihvā-granthikā-yogaḥ kharī-kṣīra-piṣṭo mūka-badhira--karo māsa-ardha-māsikaḥ || 14.1.25 ||

कला-मात्रं पुरुषाणां इत्समानं पूर्वेण ।। १४.१.२६ ।।
kalā-mātraṃ puruṣāṇāṃ itsamānaṃ pūrveṇa || 14.1.26 ||

भङ्ग-क्वाथ-उपनयनं औषधानाम् । चूर्णं प्राण-भृताम् । सर्वेषां वा क्वाथ-उपनयनम् । एवं वीर्यवत्तरं भव्ति ।। १४.१.२७ ।।
bhaṅga-kvātha-upanayanaṃ auṣadhānām | cūrṇaṃ prāṇa-bhṛtām | sarveṣāṃ vā kvātha-upanayanam | evaṃ vīryavattaraṃ bhavti || 14.1.27 ||

इति योग-सम्पत् ।। १४.१.२८ ।।
iti yoga-sampat || 14.1.28 ||

शाल्मली विदारी-धान्य-सिद्धो मूल-वत्स-नाभ-सम्युक्तश्चुच्छुन्दरी-शोणित-प्रलेपेन दिग्धो बाणो यं विध्यति स विद्धोअन्यान्दश-पुरुषान्दशति । ते दष्टा दशान्यान्दशन्ति पुरुषान् ।। १४.१.२९ ।।
śālmalī vidārī-dhānya-siddho mūla-vatsa-nābha-samyuktaścucchundarī-śoṇita-pralepena digdho bāṇo yaṃ vidhyati sa viddhoanyāndaśa-puruṣāndaśati | te daṣṭā daśānyāndaśanti puruṣān || 14.1.29 ||

बल्लातक-यातु-धानाव-अनुधा-मार्गव-बाणानां पुष्पैरेलक-अक्षि-गुग्गुलु-हालाहलानां च कषायं बस्त-नर-शोणित-युक्तं दंश-योगः ।। १४.१.३० ।।
ballātaka-yātu-dhānāva-anudhā-mārgava-bāṇānāṃ puṣpairelaka-akṣi-guggulu-hālāhalānāṃ ca kaṣāyaṃ basta-nara-śoṇita-yuktaṃ daṃśa-yogaḥ || 14.1.30 ||

ततोअर्ध-धरणिको योगः सक्तु-पिण्याकाभ्यां उदके प्रणीतो धनुः-शत-आयामं उदक-आशयं दूषयति ।। १४.१.३१ ।।
tatoardha-dharaṇiko yogaḥ saktu-piṇyākābhyāṃ udake praṇīto dhanuḥ-śata-āyāmaṃ udaka-āśayaṃ dūṣayati || 14.1.31 ||

मत्स्य-परम्परा ह्येतेन दष्टाअभिमृष्टा वा विषी-भवति । यश्चएतदुदकं पिबति स्पृशति वा ।। १४.१.३२ ।।
matsya-paramparā hyetena daṣṭāabhimṛṣṭā vā viṣī-bhavati | yaścaetadudakaṃ pibati spṛśati vā || 14.1.32 ||

रक्त-श्वेत-सर्षपैर्गोधा त्रि-पक्षं उष्ट्रिकायां भूमौ निखातायां निहिता वध्येनौद्धृता यावत्पश्यति तावन्मारयति । कृष्ण-सर्पो वा ।। १४.१.३३ ।।
rakta-śveta-sarṣapairgodhā tri-pakṣaṃ uṣṭrikāyāṃ bhūmau nikhātāyāṃ nihitā vadhyenauddhṛtā yāvatpaśyati tāvanmārayati | kṛṣṇa-sarpo vā || 14.1.33 ||

विद्युत्-प्रदग्धोअङ्गारो ज्वालो वा विद्युत्-प्रदग्धैः काष्ठैर्गृहीतश्चानुवासितः कृत्तिकासु भरणीषु वा रौद्रेण कर्मणाअभिहुतोअग्निः प्रणीतश्च निस्प्रतीकारो दहति ।। १४.१.३४ ।।
vidyut-pradagdhoaṅgāro jvālo vā vidyut-pradagdhaiḥ kāṣṭhairgṛhītaścānuvāsitaḥ kṛttikāsu bharaṇīṣu vā raudreṇa karmaṇāabhihutoagniḥ praṇītaśca nispratīkāro dahati || 14.1.34 ||

कर्मारादग्निं आहृत्य क्षौद्रेण जुहुयात्पृथक् । ।। १४.१.३५अ ब ।।
karmārādagniṃ āhṛtya kṣaudreṇa juhuyātpṛthak | || 14.1.35a ba ||

सुरया शौण्डिकादग्निं मार्गतोअग्निं घृतेन च ।। १४.१.३५च्द् ।।
surayā śauṇḍikādagniṃ mārgatoagniṃ ghṛtena ca || 14.1.35cd ||

माल्येन चएक-पत्न्य्-अग्निं पुंश्चल्य्-अग्निं च सर्षपैः । ।। १४.१.३६अ ब ।।
mālyena caeka-patny-agniṃ puṃścaly-agniṃ ca sarṣapaiḥ | || 14.1.36a ba ||

दध्ना च सूतिकास्वग्निं आहित-अग्निं च तण्डुलैः ।। १४.१.३६च्द् ।।
dadhnā ca sūtikāsvagniṃ āhita-agniṃ ca taṇḍulaiḥ || 14.1.36cd ||

चण्डाल-अग्निं च मांसेन चित-अग्निं मानुषेण च ।। १४.१.३७अ ब ।।
caṇḍāla-agniṃ ca māṃsena cita-agniṃ mānuṣeṇa ca || 14.1.37a ba ||

समस्तान्बस्त-वसया मानुषेण ध्रुवेण च ।। १४.१.३७च्द् ।।
samastānbasta-vasayā mānuṣeṇa dhruveṇa ca || 14.1.37cd ||

जुहुयादग्नि-मन्त्रेण राज-वृक्षस्य दारुभिः । ।। १४.१.३८अ ब ।।
juhuyādagni-mantreṇa rāja-vṛkṣasya dārubhiḥ | || 14.1.38a ba ||

एष निष्प्रतिकारोअग्निर्द्विषतां नेत्र-मोहनः ।। १४.१.३८च्द् ।।
eṣa niṣpratikāroagnirdviṣatāṃ netra-mohanaḥ || 14.1.38cd ||

अदिते नमस्ते । अनुमते नमस्ते । सरस्वति नमस्ते । देव सवितर्नमास्ते ।। १४.१.३९ ।।
adite namaste | anumate namaste | sarasvati namaste | deva savitarnamāste || 14.1.39 ||

अग्नये स्वाहा । सोमाय स्वाहा । भूः स्वाहा भुवः स्वाहा ।। १४.१.४० ।।
agnaye svāhā | somāya svāhā | bhūḥ svāhā bhuvaḥ svāhā || 14.1.40 ||

शिरीष-उदुम्बर-शमी-चूर्णं सर्पिषा संहृत्यार्ध-मासिकः क्षुद्-योगः ।। १४.२.०१ ।।
śirīṣa-udumbara-śamī-cūrṇaṃ sarpiṣā saṃhṛtyārdha-māsikaḥ kṣud-yogaḥ || 14.2.01 ||

कशेरुक-उत्पल-कन्देक्षु-मूल-बिस-दूर्वा-क्षीर-घृत-मण्ड-सिद्धो मासिकः ।। १४.२.०२ ।।
kaśeruka-utpala-kandekṣu-mūla-bisa-dūrvā-kṣīra-ghṛta-maṇḍa-siddho māsikaḥ || 14.2.02 ||

माष-यव-कुलत्थ-दर्भ-मूल-चूर्णं वा क्षीर-घृताभ्याम् । वल्ली-क्षीर-घृतं वा सम-सिद्धम् । साल-पृश्नि-पर्णी-मूल-कल्कं पयसा पीत्वा । पयो वा तत्-सिद्धं मधु-घृताभ्यां अशित्वा मासं उपवसति ।। १४.२.०३ ।।
māṣa-yava-kulattha-darbha-mūla-cūrṇaṃ vā kṣīra-ghṛtābhyām | vallī-kṣīra-ghṛtaṃ vā sama-siddham | sāla-pṛśni-parṇī-mūla-kalkaṃ payasā pītvā | payo vā tat-siddhaṃ madhu-ghṛtābhyāṃ aśitvā māsaṃ upavasati || 14.2.03 ||

श्वेत-बस्त-मूत्रे सप्त-रात्र-उषितैः सिद्ध-अर्थकैः सिद्धं तैलं कटुक-आलाबौ मास-अर्ध-मास-स्थितं चतुष्-पद-द्वि-पदानां विरूप-करणं ।। १४.२.०४ ।।
śveta-basta-mūtre sapta-rātra-uṣitaiḥ siddha-arthakaiḥ siddhaṃ tailaṃ kaṭuka-ālābau māsa-ardha-māsa-sthitaṃ catuṣ-pada-dvi-padānāṃ virūpa-karaṇaṃ || 14.2.04 ||

तक्र-यव-भक्षस्य सप्त-रात्रादूर्ध्वं श्वेत-गर्दभस्य लेण्ड-यवैः सिद्धं गौर-सर्षप-तैलं विरूप-करणं ।। १४.२.०५ ।।
takra-yava-bhakṣasya sapta-rātrādūrdhvaṃ śveta-gardabhasya leṇḍa-yavaiḥ siddhaṃ gaura-sarṣapa-tailaṃ virūpa-karaṇaṃ || 14.2.05 ||

एतयोरन्यतरस्य मूत्र-लेण्द-रस-सिद्धं सिद्ध-अर्थक-तैलं अर्क-तूल-पतङ्ग-चूर्ण-प्रतीवापं श्वेती-करणं ।। १४.२.०६ ।।
etayoranyatarasya mūtra-leṇda-rasa-siddhaṃ siddha-arthaka-tailaṃ arka-tūla-pataṅga-cūrṇa-pratīvāpaṃ śvetī-karaṇaṃ || 14.2.06 ||

श्वेत-कुक्कुट-अजगर-लेण्ड-योगः श्वेती-करणं ।। १४.२.०७ ।।
śveta-kukkuṭa-ajagara-leṇḍa-yogaḥ śvetī-karaṇaṃ || 14.2.07 ||

श्वेत-बस्त-मूत्रे श्वेत-सर्षपाः सप्त-रात्र-उषित-अस्तक्र(?)-मर्क--क्षीर-लवणं धान्यं च पक्ष-स्थितो योगः श्वेती-करणं ।। १४.२.०८ ।।
śveta-basta-mūtre śveta-sarṣapāḥ sapta-rātra-uṣita-astakra(?)-marka--kṣīra-lavaṇaṃ dhānyaṃ ca pakṣa-sthito yogaḥ śvetī-karaṇaṃ || 14.2.08 ||

कटुक-अलाबौ वली-गते गतं-अर्ध-मास-स्थितं गौर-सर्षप-पिष्टं रोम्णां श्वेती-करणं ।। १४.२.०९ ।।
kaṭuka-alābau valī-gate gataṃ-ardha-māsa-sthitaṃ gaura-sarṣapa-piṣṭaṃ romṇāṃ śvetī-karaṇaṃ || 14.2.09 ||

अलोजुनेति यः कीटः श्वेता च गृह-गोलिका । ।। १४.२.१०अ ब ।।
alojuneti yaḥ kīṭaḥ śvetā ca gṛha-golikā | || 14.2.10a ba ||

एतेन पिष्तेनाभ्यक्ताः केशाः स्युः शङ्ख-पाण्डराः ।। १४.२.१०च्द् ।।
etena piṣtenābhyaktāḥ keśāḥ syuḥ śaṅkha-pāṇḍarāḥ || 14.2.10cd ||

गोमयेन तिन्दुक-अरिष्ट-कल्केन वा मर्दित-अङ्गस्य भल्लातक-रस-अनुलिप्तस्य मासिकः कुष्ठ-योगः ।। १४.२.११ ।।
gomayena tinduka-ariṣṭa-kalkena vā mardita-aṅgasya bhallātaka-rasa-anuliptasya māsikaḥ kuṣṭha-yogaḥ || 14.2.11 ||

कृष्ण-सर्प-मुखे गृह-गोलिका-मुखे वा सप्त-रात्र-उषिता गुज्जाः कुष्ठ-योगः ।। १४.२.१२ ।।
kṛṣṇa-sarpa-mukhe gṛha-golikā-mukhe vā sapta-rātra-uṣitā gujjāḥ kuṣṭha-yogaḥ || 14.2.12 ||

शुक-पित्त-अण्ड-रस-अभ्यङ्गः कुष्ठ-योगः ।। १४.२.१३ ।।
śuka-pitta-aṇḍa-rasa-abhyaṅgaḥ kuṣṭha-yogaḥ || 14.2.13 ||

कुष्ठस्य-प्रियाल-कल्क-कषायः प्रतीकारः ।। १४.२.१४ ।।
kuṣṭhasya-priyāla-kalka-kaṣāyaḥ pratīkāraḥ || 14.2.14 ||

कुक्कुट-कोश-अतकी(?)-शतावरी-मूल-युक्तं आहारयमाणो मासेन गौरो भवति ।। १४.२.१५ ।।
kukkuṭa-kośa-atakī(?)-śatāvarī-mūla-yuktaṃ āhārayamāṇo māsena gauro bhavati || 14.2.15 ||

वट-कषाय-स्नातः सह-चर-कल्क-दिग्धः कृष्णो भवति ।। १४.२.१६ ।।
vaṭa-kaṣāya-snātaḥ saha-cara-kalka-digdhaḥ kṛṣṇo bhavati || 14.2.16 ||

शकुन-कण्गु-तैल-युक्ता हरि-ताल-मनः-शिलाः श्यामी-करणं ।। १४.२.१७ ।।
śakuna-kaṇgu-taila-yuktā hari-tāla-manaḥ-śilāḥ śyāmī-karaṇaṃ || 14.2.17 ||

ख-द्योत-चूर्णं सर्षप-तैल-युक्तं रात्रौ ज्वलति ।। १४.२.१८ ।।
kha-dyota-cūrṇaṃ sarṣapa-taila-yuktaṃ rātrau jvalati || 14.2.18 ||

ख-द्योत-गण्डू-पद-चूर्णं समुद्र-जन्तूनां भृङ्ग-कपालानां खदिर-कर्णिकाराणां पुष्प-चूर्णं वा शकुन-कङ्गु-तैल-युक्तं तेजन-चूर्णं ।। १४.२.१९ ।।
kha-dyota-gaṇḍū-pada-cūrṇaṃ samudra-jantūnāṃ bhṛṅga-kapālānāṃ khadira-karṇikārāṇāṃ puṣpa-cūrṇaṃ vā śakuna-kaṅgu-taila-yuktaṃ tejana-cūrṇaṃ || 14.2.19 ||

पारिभद्रक-त्वन्-मषी मण्डूक-वसया युक्ता गात्र-प्रज्वालनं अग्निना ।। १४.२.२० ।।
pāribhadraka-tvan-maṣī maṇḍūka-vasayā yuktā gātra-prajvālanaṃ agninā || 14.2.20 ||

परिभद्रक-त्वक्-तिल-कल्क-प्रदिग्धं शरीरं अग्निना ज्वलति ।। १४.२.२१ ।।
paribhadraka-tvak-tila-kalka-pradigdhaṃ śarīraṃ agninā jvalati || 14.2.21 ||

पीलु-त्वन्-मषीमयः पिण्डो हस्ते ज्वलति ।। १४.२.२२ ।।
pīlu-tvan-maṣīmayaḥ piṇḍo haste jvalati || 14.2.22 ||

मण्डूक-वसा-दिग्धोअग्निना ज्वलति ।। १४.२.२३ ।।
maṇḍūka-vasā-digdhoagninā jvalati || 14.2.23 ||

तेन प्रदिग्धं अङ्गं कुश-आम्र-फल-तैल-सिक्तं समुद्र-मण्डूकी-फेनक-सर्ज-रस-चूर्ण-युक्तं वा ज्वलति ।। १४.२.२४ ।।
tena pradigdhaṃ aṅgaṃ kuśa-āmra-phala-taila-siktaṃ samudra-maṇḍūkī-phenaka-sarja-rasa-cūrṇa-yuktaṃ vā jvalati || 14.2.24 ||

मण्डूक-कुलीर-आदीनां वसया सम-भागं तैलं सिद्धं अभ्यङ्गं गात्राणां अग्नि-प्रज्वालनं ।। १४.२.२५ ।।
maṇḍūka-kulīra-ādīnāṃ vasayā sama-bhāgaṃ tailaṃ siddhaṃ abhyaṅgaṃ gātrāṇāṃ agni-prajvālanaṃ || 14.2.25 ||

वेणु-मूल-शैवल-लिप्तं अङ्गं मण्डूक-वसा-दिग्धं अग्निना ज्वलति ।। १४.२.२६ ।।
veṇu-mūla-śaivala-liptaṃ aṅgaṃ maṇḍūka-vasā-digdhaṃ agninā jvalati || 14.2.26 ||

पारिभद्रक-प्पतिबला-वञ्जुल-वज्र-कदली-मूल-कल्केन मण्डूक-वसा-सिद्धेन तैलेनाभ्यक्त-पादोअङ्गारेषु गच्छति ।। १४.२.२७ ।।
pāribhadraka-ppatibalā-vañjula-vajra-kadalī-mūla-kalkena maṇḍūka-vasā-siddhena tailenābhyakta-pādoaṅgāreṣu gacchati || 14.2.27 ||

उप-उदका प्रतिबला वञ्जुलः पारिभद्रकः । ।। १४.२.२८अ ब ।।
upa-udakā pratibalā vañjulaḥ pāribhadrakaḥ | || 14.2.28a ba ||

एतेषां मूल-कल्केन मण्डूक-वसया सह ।। १४.२.२८च्द् ।।
eteṣāṃ mūla-kalkena maṇḍūka-vasayā saha || 14.2.28cd ||

साधयेत्तैलं एतेन पादावभ्यज्य निर्मलौ । ।। १४.२.२९अ ब ।।
sādhayettailaṃ etena pādāvabhyajya nirmalau | || 14.2.29a ba ||

अङ्गार-राशौ विचरेद्यथा कुसुम-संचये ।। १४.२.२९च्द् ।।
aṅgāra-rāśau vicaredyathā kusuma-saṃcaye || 14.2.29cd ||

हंस-क्रौञ्च-मयूराणां अन्येषां वा महा-शकुनीनां उदक-प्लवानां पुच्छेषु बद्धा नल-दीपिका रात्रावुल्का-दर्शनं ।। १४.२.३० ।।
haṃsa-krauñca-mayūrāṇāṃ anyeṣāṃ vā mahā-śakunīnāṃ udaka-plavānāṃ puccheṣu baddhā nala-dīpikā rātrāvulkā-darśanaṃ || 14.2.30 ||

वैद्युतं भस्म-अङ्गि-शमनं ।। १४.२.३१ ।।
vaidyutaṃ bhasma-aṅgi-śamanaṃ || 14.2.31 ||

स्त्री-पुष्प-पायिता माषा व्रजकुली-मूलं मण्डूक-वसा-मिश्रं चुल्लुयां दीप्तायां अपाचनं ।। १४.२.३२ ।।
strī-puṣpa-pāyitā māṣā vrajakulī-mūlaṃ maṇḍūka-vasā-miśraṃ culluyāṃ dīptāyāṃ apācanaṃ || 14.2.32 ||

चुल्ली-शोधनं प्रतीकारः ।। १४.२.३३ ।।
cullī-śodhanaṃ pratīkāraḥ || 14.2.33 ||

पीलुमयो मणिरग्नि-गर्भः सुवर्चला-मूल-ग्रन्थिः सूत्र-ग्रन्थिर्वा पिचु-परिवेष्टितो मुख्यादग्नि-धूम-उत्सर्गः ।। १४.२.३४ ।।
pīlumayo maṇiragni-garbhaḥ suvarcalā-mūla-granthiḥ sūtra-granthirvā picu-pariveṣṭito mukhyādagni-dhūma-utsargaḥ || 14.2.34 ||

कुश-आम्र-फल-तैल-सिक्तोअग्निर्वर्ष-प्रवातेषु ज्वलति ।। १४.२.३५ ।।
kuśa-āmra-phala-taila-siktoagnirvarṣa-pravāteṣu jvalati || 14.2.35 ||

समुद्र-फेनकस्तैल-युक्तोअम्भसि प्लवमानो ज्वलति ।। १४.२.३६ ।।
samudra-phenakastaila-yuktoambhasi plavamāno jvalati || 14.2.36 ||

प्लवमानानां अस्थिषु कल्माष-वेणुना निर्मथितोअग्निर्नौदकेन शाम्यति । उदकेन ज्वलति ।। १४.२.३७ ।।
plavamānānāṃ asthiṣu kalmāṣa-veṇunā nirmathitoagnirnaudakena śāmyati | udakena jvalati || 14.2.37 ||

शस्त्र-हतस्य शूल-प्रोतस्य वा पुरुषस्य वाम-पार्श्व-पर्शुक-अस्थिषु कल्माष-वेणुना निर्मथितोअग्निः स्त्रियाः पुरुषस्य वाअस्थिषु मनुष्य-पर्शुकया निर्मथितोअग्निर्यत्र त्रिरपसव्यं गच्छति न चात्रान्योअग्निर्ज्वलति ।। १४.२.३८ ।।
śastra-hatasya śūla-protasya vā puruṣasya vāma-pārśva-parśuka-asthiṣu kalmāṣa-veṇunā nirmathitoagniḥ striyāḥ puruṣasya vāasthiṣu manuṣya-parśukayā nirmathitoagniryatra trirapasavyaṃ gacchati na cātrānyoagnirjvalati || 14.2.38 ||

चुच्चुन्दरी खञ्जरीटः खार-कीटश्च पिष्यते । ।। १४.२.३९अ ब ।।
cuccundarī khañjarīṭaḥ khāra-kīṭaśca piṣyate | || 14.2.39a ba ||

अश्व-मूत्रेण संसृष्टा निगलानां तु भञ्जनं ।। १४.२.३९च्द् ।।
aśva-mūtreṇa saṃsṛṣṭā nigalānāṃ tu bhañjanaṃ || 14.2.39cd ||

अयस्-कान्तो वा पाषाणः कुलीर-दर्दुर-खार-कीट-वसा-प्रदेहेन द्वि-गुणः ।। १४.२.४० ।।
ayas-kānto vā pāṣāṇaḥ kulīra-dardura-khāra-kīṭa-vasā-pradehena dvi-guṇaḥ || 14.2.40 ||

नारक-गर्भः कङ्क-भास-पार्श्व-उत्पल-उदक-पिष्टश्चतुष्-पद-द्वि-पदानां पाद-लेपः ।। १४.२.४१ ।।
nāraka-garbhaḥ kaṅka-bhāsa-pārśva-utpala-udaka-piṣṭaścatuṣ-pada-dvi-padānāṃ pāda-lepaḥ || 14.2.41 ||

उलूक-गृध्र-वसाभ्यां उष्ट्र-चर्म-उपानहावभ्यज्य वटपत्त्रैः प्रतिच्छाद्य पञ्चाशद्-योजनान्यश्रान्तो गच्छति ।। १४.२.४२ ।।
ulūka-gṛdhra-vasābhyāṃ uṣṭra-carma-upānahāvabhyajya vaṭapattraiḥ praticchādya pañcāśad-yojanānyaśrānto gacchati || 14.2.42 ||

श्येन-कङ्क-काक-गृध्र-हंस-क्रौञ्च-वीची-रल्लानां मज्जानो रेतांसि वा योजन-शताय । सिंह-व्याघ्र-द्वीप-काक-उलूकानां मज्जानो रेतांसि वा ।। १४.२.४३ ।।
śyena-kaṅka-kāka-gṛdhra-haṃsa-krauñca-vīcī-rallānāṃ majjāno retāṃsi vā yojana-śatāya | siṃha-vyāghra-dvīpa-kāka-ulūkānāṃ majjāno retāṃsi vā || 14.2.43 ||

सार्ववर्णिकानि गर्भ-पतनान्युष्ट्रिकायां अभिषूय श्मशाने प्रेत-शिशून्वा तत्-समुत्थितं मेदो योजन-शताय ।। १४.२.४४ ।।
sārvavarṇikāni garbha-patanānyuṣṭrikāyāṃ abhiṣūya śmaśāne preta-śiśūnvā tat-samutthitaṃ medo yojana-śatāya || 14.2.44 ||

अनिष्टैरद्भुत-उत्पातैः परस्यौद्वेगं आचरेत् । ।। १४.२.४५अ ।।
aniṣṭairadbhuta-utpātaiḥ parasyaudvegaṃ ācaret | || 14.2.45a ||

आराज्यायैति निर्वादः समानः कोप उच्यते ।। १४.२.४५ब ।।
ārājyāyaiti nirvādaḥ samānaḥ kopa ucyate || 14.2.45ba ||

मार्जार-उष्ट्र-वृक-वराह-श्व-अवि-द्वागुली-नप्तृ-काक-उलूकानां अन्येषां वा निशा-चराणां सत्त्वानां एकस्य द्वयोर्बहूनां वा दक्षिणानि वामानि चाक्षीणि गृहीत्वा द्विधा चूर्णं कारयेत् ।। १४.३.०१ ।।
mārjāra-uṣṭra-vṛka-varāha-śva-avi-dvāgulī-naptṛ-kāka-ulūkānāṃ anyeṣāṃ vā niśā-carāṇāṃ sattvānāṃ ekasya dvayorbahūnāṃ vā dakṣiṇāni vāmāni cākṣīṇi gṛhītvā dvidhā cūrṇaṃ kārayet || 14.3.01 ||

ततो दक्षिणं वामेन वामं दक्षिणेन समभ्यज्य रात्रौ तमसि च पश्यति ।। १४.३.०२ ।।
tato dakṣiṇaṃ vāmena vāmaṃ dakṣiṇena samabhyajya rātrau tamasi ca paśyati || 14.3.02 ||

एक-आम्लकं वराह-अक्षि ख-द्योतः काल-शारिवा । ।। १४.३.०३अ ब ।।
eka-āmlakaṃ varāha-akṣi kha-dyotaḥ kāla-śārivā | || 14.3.03a ba ||

एतेनाभ्यक्त-नयनो रात्रौ रूपाणि पश्यति ।। १४.३.०३च्द् ।।
etenābhyakta-nayano rātrau rūpāṇi paśyati || 14.3.03cd ||

त्रि-रात्र-उपोषितः पुष्येण शस्त्र-हतस्य शूल-प्रोतस्य वा पुंसः शिरः-कपाले मृत्तिकायां यवानावास्याविक्षीरेण सेचयेत् ।। १४.३.०४ ।।
tri-rātra-upoṣitaḥ puṣyeṇa śastra-hatasya śūla-protasya vā puṃsaḥ śiraḥ-kapāle mṛttikāyāṃ yavānāvāsyāvikṣīreṇa secayet || 14.3.04 ||

ततो यव-विरूढ-मालां आबध्य नष्टच्-छाया-रूपश्चरति ।। १४.३.०५ ।।
tato yava-virūḍha-mālāṃ ābadhya naṣṭac-chāyā-rūpaścarati || 14.3.05 ||

त्रि-रत्र-उपोषितः पुष्येण श्व-मार्जार-उलूक-वागुलीनां दक्षिणानि वामानि चाक्षीणि द्विधा चूर्णं कारयेत् ।। १४.३.०६ ।।
tri-ratra-upoṣitaḥ puṣyeṇa śva-mārjāra-ulūka-vāgulīnāṃ dakṣiṇāni vāmāni cākṣīṇi dvidhā cūrṇaṃ kārayet || 14.3.06 ||

ततो यथा-स्वं अभ्यक्त-अक्षो नष्टच्-छाया-रूपश्चरति ।। १४.३.०७ ।।
tato yathā-svaṃ abhyakta-akṣo naṣṭac-chāyā-rūpaścarati || 14.3.07 ||

त्रि-रात्र-उपोषितः पुष्येण पुरुष-घातिनः काण्डकस्य शलाकां अञ्जनीं च कारयेत् ।। १४.३.०८ ।।
tri-rātra-upoṣitaḥ puṣyeṇa puruṣa-ghātinaḥ kāṇḍakasya śalākāṃ añjanīṃ ca kārayet || 14.3.08 ||

ततो अन्यतमेनाक्षि-चूर्णेनाभ्यक्त-अक्षो नष्टच्-छाया-रूपश्चरति ।। १४.३.०९ ।।
tato anyatamenākṣi-cūrṇenābhyakta-akṣo naṣṭac-chāyā-rūpaścarati || 14.3.09 ||

त्रि-रात्र-उपोषितः पुष्येण कालायसीं अञ्जनीं शलाकां च कारयेत् ।। १४.३.१० ।।
tri-rātra-upoṣitaḥ puṣyeṇa kālāyasīṃ añjanīṃ śalākāṃ ca kārayet || 14.3.10 ||

ततो निशा-चराणां सत्त्वानां अन्यतमस्य शिरः-कपालं अञ्जनेन पूरयित्वा मृतायाः स्त्रिया योनौ प्रवेश्य दाहयेत् ।। १४.३.११ ।।
tato niśā-carāṇāṃ sattvānāṃ anyatamasya śiraḥ-kapālaṃ añjanena pūrayitvā mṛtāyāḥ striyā yonau praveśya dāhayet || 14.3.11 ||

तदञ्जनं पुष्येणौद्धृत्य तस्यां अञ्जन्यां निदध्यात् ।। १४.३.१२ ।।
tadañjanaṃ puṣyeṇauddhṛtya tasyāṃ añjanyāṃ nidadhyāt || 14.3.12 ||

तेनाभ्यक्त-अक्षो नष्ट-छाया-रूपश्चरति ।। १४.३.१३ ।।
tenābhyakta-akṣo naṣṭa-chāyā-rūpaścarati || 14.3.13 ||

यत्र ब्राह्मणं आहित-अग्निं दग्धं दह्यमानं वा पश्येत्तत्र त्रि-रात्र-उपोषितः पुष्येण स्वयं-मृतस्य वाससा प्रसेवं कृत्वा चिता-भस्मना पूरयित्वा तं आबध्य नष्टच्-छाया-रूपश्चरति ।। १४.३.१४ ।।
yatra brāhmaṇaṃ āhita-agniṃ dagdhaṃ dahyamānaṃ vā paśyettatra tri-rātra-upoṣitaḥ puṣyeṇa svayaṃ-mṛtasya vāsasā prasevaṃ kṛtvā citā-bhasmanā pūrayitvā taṃ ābadhya naṣṭac-chāyā-rūpaścarati || 14.3.14 ||

ब्राह्मणस्य प्रेत-कार्ये यो गौर्मार्यते तस्यास्थि-मज्ज-चूर्ण-पूर्णाअहि-भस्त्रा पशूनां अन्तर्-धानं ।। १४.३.१५ ।।
brāhmaṇasya preta-kārye yo gaurmāryate tasyāsthi-majja-cūrṇa-pūrṇāahi-bhastrā paśūnāṃ antar-dhānaṃ || 14.3.15 ||

सर्प-दष्टस्य भस्मना पूर्णा प्रचलाक-भस्त्रा मृगाणां अन्तर्-धानं ।। १४.३.१६ ।।
sarpa-daṣṭasya bhasmanā pūrṇā pracalāka-bhastrā mṛgāṇāṃ antar-dhānaṃ || 14.3.16 ||

उलूक-वागुली-पुच्छ-पुरीष-जान्व्-अस्थि-चूर्ण-पूर्णाअहि-भस्त्रा पक्षिणां अन्तर्-धानं ।। १४.३.१७ ।।
ulūka-vāgulī-puccha-purīṣa-jānv-asthi-cūrṇa-pūrṇāahi-bhastrā pakṣiṇāṃ antar-dhānaṃ || 14.3.17 ||

इत्यष्टावन्तर्-धान-योगः ।। १४.३.१८ ।।
ityaṣṭāvantar-dhāna-yogaḥ || 14.3.18 ||

बलिं वैरोचनं वन्दे शत-मायं च शम्बरं । ।। १४.३.१९अ ब ।।
baliṃ vairocanaṃ vande śata-māyaṃ ca śambaraṃ | || 14.3.19a ba ||

भण्डीर-पाकं नरकं निकुम्भं कुम्भं एव च ।। १४.३.१९च्द् ।।
bhaṇḍīra-pākaṃ narakaṃ nikumbhaṃ kumbhaṃ eva ca || 14.3.19cd ||

देवलं नारदं वन्दे वन्दे सावर्णि-गालवं । ।। १४.३.२०अ ब ।।
devalaṃ nāradaṃ vande vande sāvarṇi-gālavaṃ | || 14.3.20a ba ||

एतेषां अनुयोगेन कृतं ते स्वापनं महत् ।। १४.३.२०च्द् ।।
eteṣāṃ anuyogena kṛtaṃ te svāpanaṃ mahat || 14.3.20cd ||

यथा स्वपन्त्यजगराः स्वपन्त्यपि चमू-खलाः । ।। १४.३.२१अ ब ।।
yathā svapantyajagarāḥ svapantyapi camū-khalāḥ | || 14.3.21a ba ||

तथा स्वपन्तु पुरुषा ये च ग्रामे कुतूहलाः ।। १४.३.२१च्द् ।।
tathā svapantu puruṣā ye ca grāme kutūhalāḥ || 14.3.21cd ||

भण्डकानां सहस्रेण रथ-नेमि-शतेन च । ।। १४.३.२२अ ब ।।
bhaṇḍakānāṃ sahasreṇa ratha-nemi-śatena ca | || 14.3.22a ba ||

इमं गृहं प्रवेक्ष्यामि तूष्णीं आसन्तु भाण्डकाः ।। १४.३.२२च्द् ।।
imaṃ gṛhaṃ pravekṣyāmi tūṣṇīṃ āsantu bhāṇḍakāḥ || 14.3.22cd ||

नमस्-कृत्वा च मनवे बद्ध्वा शुनक-फेलकाः । ।। १४.३.२३अ ब ।।
namas-kṛtvā ca manave baddhvā śunaka-phelakāḥ | || 14.3.23a ba ||

ये देवा देव-लोकेषु मानुषेषु च ब्राह्मणाः ।। १४.३.२३च्द् ।।
ye devā deva-lokeṣu mānuṣeṣu ca brāhmaṇāḥ || 14.3.23cd ||

अध्ययन-पारगाः सिद्धा ये च कौलास तापसाः । ।। १४.३.२४अ ब ।।
adhyayana-pāragāḥ siddhā ye ca kaulāsa tāpasāḥ | || 14.3.24a ba ||

एतेभ्यः सर्व-सिद्धेभ्यः कृतं ते स्वापनं महत् ।। १४.३.२४च्द् ।।
etebhyaḥ sarva-siddhebhyaḥ kṛtaṃ te svāpanaṃ mahat || 14.3.24cd ||

अतिगच्छन्ति च मय्यपगच्छन्तु संहताः ।। १४.३.२५ ।।
atigacchanti ca mayyapagacchantu saṃhatāḥ || 14.3.25 ||

अलिते । वलिते । मनवे स्वाहा ।। १४.३.२६ ।।
alite | valite | manave svāhā || 14.3.26 ||

एतस्य प्रयोगः ।। १४.३.२७ ।।
etasya prayogaḥ || 14.3.27 ||

त्रि-रात्र-उपोषितः कृष्ण-चतुर्-दश्यां पुष्य-योगिन्यां श्व-पाकी-हस्ताद्विलख-अवलेखनं क्रीणीयात् ।। १४.३.२८ ।।
tri-rātra-upoṣitaḥ kṛṣṇa-catur-daśyāṃ puṣya-yoginyāṃ śva-pākī-hastādvilakha-avalekhanaṃ krīṇīyāt || 14.3.28 ||

तन्-माषैः सह कण्डोलिकायां कृत्वाअसंकीर्ण आदहने निखानयेत् ।। १४.३.२९ ।।
tan-māṣaiḥ saha kaṇḍolikāyāṃ kṛtvāasaṃkīrṇa ādahane nikhānayet || 14.3.29 ||

द्वितीयस्यां चतुर्दश्यां उद्धृत्य कुमार्या पेषयित्वा गुलिकाः कारयेत् ।। १४.३.३० ।।
dvitīyasyāṃ caturdaśyāṃ uddhṛtya kumāryā peṣayitvā gulikāḥ kārayet || 14.3.30 ||

तत एकां गुलिकां अभिमन्त्रयित्वा यत्रएतन मन्त्रेण क्षिपति तत्सर्वं प्रस्वापयति ।। १४.३.३१ ।।
tata ekāṃ gulikāṃ abhimantrayitvā yatraetana mantreṇa kṣipati tatsarvaṃ prasvāpayati || 14.3.31 ||

एतेनएव कल्पेन श्वा-विधः शल्यकं त्रि-कालं त्रिश्वेतं असंकीर्ण आदहने निखानयेत् ।। १४.३.३२ ।।
etenaeva kalpena śvā-vidhaḥ śalyakaṃ tri-kālaṃ triśvetaṃ asaṃkīrṇa ādahane nikhānayet || 14.3.32 ||

द्वितीयस्यां चतुर्दश्यां उद्धृत्यऽदहन-भस्मना सह यत्र-एतेन मन्त्रेण क्षिपति तत्सर्वं प्रस्वापयति ।। १४.३.३३ ।।
dvitīyasyāṃ caturdaśyāṃ uddhṛtya'dahana-bhasmanā saha yatra-etena mantreṇa kṣipati tatsarvaṃ prasvāpayati || 14.3.33 ||

सुवर्ण-पुष्पीं ब्रह्माणीं ब्रह्माणं च कुश-ध्वजं । ।। १४.३.३४अ ब ।।
suvarṇa-puṣpīṃ brahmāṇīṃ brahmāṇaṃ ca kuśa-dhvajaṃ | || 14.3.34a ba ||

सर्वाश्च देवता वन्दे वन्दे सर्वांश्च तापसान् ।। १४.३.३४च्द् ।।
sarvāśca devatā vande vande sarvāṃśca tāpasān || 14.3.34cd ||

वशं मे ब्राह्मणा यान्तु भूमि-पालाश्च क्षत्रियाः । ।। १४.३.३५अ ब ।।
vaśaṃ me brāhmaṇā yāntu bhūmi-pālāśca kṣatriyāḥ | || 14.3.35a ba ||

वशं वैश्याश्च शूद्राश्च वशतां यान्तु मे सदा ।। १४.३.३५च्द् ।।
vaśaṃ vaiśyāśca śūdrāśca vaśatāṃ yāntu me sadā || 14.3.35cd ||

स्वाहा अमिले किमिले वयु-चारे प्रयोगे फक्के वयुह्वे विहाले दन्त-कटके स्वाहा ।। १४.३.३६ ।।
svāhā amile kimile vayu-cāre prayoge phakke vayuhve vihāle danta-kaṭake svāhā || 14.3.36 ||

सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः । ।। १४.३.३७अ ब ।।
sukhaṃ svapantu śunakā ye ca grāme kutūhalāḥ | || 14.3.37a ba ||

श्वा-विधः शल्यकं चएतत्त्रि-श्वेतं ब्रह्म-निर्मितं ।। १४.३.३७च्द् ।।
śvā-vidhaḥ śalyakaṃ caetattri-śvetaṃ brahma-nirmitaṃ || 14.3.37cd ||

प्रसुप्ताः सर्व-सिद्धा हि एतत्ते स्वापनं कृतं । ।। १४.३.३८अ ब ।।
prasuptāḥ sarva-siddhā hi etatte svāpanaṃ kṛtaṃ | || 14.3.38a ba ||

यावद्ग्रामस्य सीमान्तः सूर्यस्यौद्गमनादिति ।। १४.३.३८च्द् ।।
yāvadgrāmasya sīmāntaḥ sūryasyaudgamanāditi || 14.3.38cd ||

स्वाहा" ।। १४.३.३९ ।।
svāhā" || 14.3.39 ||

एतस्य प्रयोगः ।। १४.३.४० ।।
etasya prayogaḥ || 14.3.40 ||

श्वा-विधः शल्यकानि त्रि-श्वेतानि । सप्त-रात्र-उपोषितः कृष्ण-चतुर्दश्यां खादिराभिः समिधामिर्(?) अग्निं एतेन मन्त्रेणाष्ट-शत-सम्पातं कृत्वा मधु-घृताभ्यां अभिजुहुयात् ।। १४.३.४१ ।।
śvā-vidhaḥ śalyakāni tri-śvetāni | sapta-rātra-upoṣitaḥ kṛṣṇa-caturdaśyāṃ khādirābhiḥ samidhāmir(?) agniṃ etena mantreṇāṣṭa-śata-sampātaṃ kṛtvā madhu-ghṛtābhyāṃ abhijuhuyāt || 14.3.41 ||

तत एकं एतेन मन्त्रेण ग्राम-द्वारि गृह-द्वारि वा यत्र निखन्यते तत्सर्वं प्रस्वापयति ।। १४.३.४२ ।।
tata ekaṃ etena mantreṇa grāma-dvāri gṛha-dvāri vā yatra nikhanyate tatsarvaṃ prasvāpayati || 14.3.42 ||

बलिं वैरोचनं वन्दे शतमायं च शम्बरं । ।। १४.३.४३अ ब ।।
baliṃ vairocanaṃ vande śatamāyaṃ ca śambaraṃ | || 14.3.43a ba ||

निकुम्भं नरकं कुम्भं तन्तु-कच्छं महा-असुरं ।। १४.३.४३च्द् ।।
nikumbhaṃ narakaṃ kumbhaṃ tantu-kacchaṃ mahā-asuraṃ || 14.3.43cd ||

अर्मालवं प्रमीलं च मण्ड-उलूकं घट-उबलं । ।। १४.३.४४अ ब ।।
armālavaṃ pramīlaṃ ca maṇḍa-ulūkaṃ ghaṭa-ubalaṃ | || 14.3.44a ba ||

कृष्ण-कंस-उपचारं च पौलोमीं च यशस्विनीं ।। १४.३.४४च्द् ।।
kṛṣṇa-kaṃsa-upacāraṃ ca paulomīṃ ca yaśasvinīṃ || 14.3.44cd ||

अभिमन्त्रयित्वा गृह्णामि सिद्ध्य्-अर्थं शव-शारिकां । ।। १४.३.४५अ ब ।।
abhimantrayitvā gṛhṇāmi siddhy-arthaṃ śava-śārikāṃ | || 14.3.45a ba ||

जयतु जयति च नमः शलक-भूतेभ्यः स्वाहा ।। १४.३.४५च्द् ।।
jayatu jayati ca namaḥ śalaka-bhūtebhyaḥ svāhā || 14.3.45cd ||

सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः । ।। १४.३.४६अ ब ।।
sukhaṃ svapantu śunakā ye ca grāme kutūhalāḥ | || 14.3.46a ba ||

सुखं स्वपन्तु सिद्ध-अर्था यं अर्थं मार्गयामहे । ।। १४.३.४६च्द् ।।
sukhaṃ svapantu siddha-arthā yaṃ arthaṃ mārgayāmahe | || 14.3.46cd ||

यावदस्तं अयादुदयो यावदर्थं फलं मम ।। १४.३.४६एक ।।
yāvadastaṃ ayādudayo yāvadarthaṃ phalaṃ mama || 14.3.46eka ||

इति स्वाहा ।। १४.३.४७ ।।
iti svāhā || 14.3.47 ||

एतस्य प्रयोगः ।। १४.३.४८ ।।
etasya prayogaḥ || 14.3.48 ||

चतुर्-भक्त-उपवासी कृष्ण-चतुर्दश्यां असंकीर्ण आदहने बलिं कृत्वाएतेन मन्त्रेण शव-शारिकां गृहीत्वा पौत्री-पोट्टलिकं बध्नीयात् ।। १४.३.४९ ।।
catur-bhakta-upavāsī kṛṣṇa-caturdaśyāṃ asaṃkīrṇa ādahane baliṃ kṛtvāetena mantreṇa śava-śārikāṃ gṛhītvā pautrī-poṭṭalikaṃ badhnīyāt || 14.3.49 ||

तन्-मध्ये श्वा-विधः शल्यकेन विद्ध्वा यत्रएतेन मन्त्रेण निखन्यते तत्सर्वं प्रस्वापयति ।। १४.३.५० ।।
tan-madhye śvā-vidhaḥ śalyakena viddhvā yatraetena mantreṇa nikhanyate tatsarvaṃ prasvāpayati || 14.3.50 ||

उपैमि शरणं चाग्निं दैवतानि दिशो दश । ।। १४.३.५१अ ब ।।
upaimi śaraṇaṃ cāgniṃ daivatāni diśo daśa | || 14.3.51a ba ||

अपयान्तु च सर्वाणि वशतां यान्तु मे सदा ।। १४.३.५१च्द् ।।
apayāntu ca sarvāṇi vaśatāṃ yāntu me sadā || 14.3.51cd ||

स्वाहा" ।। १४.३.५२ ।।
svāhā" || 14.3.52 ||

एतस्य प्रयोगः ।। १४.३.५३ ।।
etasya prayogaḥ || 14.3.53 ||

त्रि-रात्र-उपोस्षितः पुष्येण शर्करा एक-विंशति-सम्पातं कृत्वा मधु-घृताभ्यां अभिजुहुयात् ।। १४.३.५४ ।।
tri-rātra-uposṣitaḥ puṣyeṇa śarkarā eka-viṃśati-sampātaṃ kṛtvā madhu-ghṛtābhyāṃ abhijuhuyāt || 14.3.54 ||

ततो गन्ध-माल्येन पूजयित्वा निखानयेत् ।। १४.३.५५ ।।
tato gandha-mālyena pūjayitvā nikhānayet || 14.3.55 ||

द्वितीयेन पुष्येणौद्धृत्यएकां शर्करां अभिमन्त्रयित्वा कपाटं आहन्यात् ।। १४.३.५६ ।।
dvitīyena puṣyeṇauddhṛtyaekāṃ śarkarāṃ abhimantrayitvā kapāṭaṃ āhanyāt || 14.3.56 ||

अभ्यन्तरं चतसृणां शर्कराणां द्वारं अपाव्रियते ।। १४.३.५७ ।।
abhyantaraṃ catasṛṇāṃ śarkarāṇāṃ dvāraṃ apāvriyate || 14.3.57 ||

चतुर्-भक्त-उपवासी कृष्ण-चतुर्दश्यां भग्नस्य पुरुषस्यास्थ्ना ऋषभं कारयेत् । अभिमन्त्रयेच्चएतेन ।। १४.३.५८ ।।
catur-bhakta-upavāsī kṛṣṇa-caturdaśyāṃ bhagnasya puruṣasyāsthnā ṛṣabhaṃ kārayet | abhimantrayeccaetena || 14.3.58 ||

द्वि-गो-युक्तं गो-यानं आहृतं भवति ।। १४.३.५९ ।।
dvi-go-yuktaṃ go-yānaṃ āhṛtaṃ bhavati || 14.3.59 ||

ततः परम-आकाशे विरामति ।। १४.३.६० ।।
tataḥ parama-ākāśe virāmati || 14.3.60 ||

रवि-सगन्धः परिघमति सर्वं पृणाति ।। १४.३.६१ ।।
ravi-sagandhaḥ parighamati sarvaṃ pṛṇāti || 14.3.61 ||

चण्डाली-कुम्भी-तुम्ब-कटुक-सार-ओघः सनारी-भगोअसि स्वाहा ।। १४.३.६२ ।।
caṇḍālī-kumbhī-tumba-kaṭuka-sāra-oghaḥ sanārī-bhagoasi svāhā || 14.3.62 ||

ताल-उद्घाटनं प्रस्वापनं च ।। १४.३.६३ ।।
tāla-udghāṭanaṃ prasvāpanaṃ ca || 14.3.63 ||

त्रि-रात्र-उपोषितः पुष्येण शस्त्र-हतस्य शूल-प्रोतस्य वा पुंसः शिरः-कपाले मृत्तिकायां तुवरी-रावास्यौदकेन सेचयेत् (?) ।। १४.३.६४ ।।
tri-rātra-upoṣitaḥ puṣyeṇa śastra-hatasya śūla-protasya vā puṃsaḥ śiraḥ-kapāle mṛttikāyāṃ tuvarī-rāvāsyaudakena secayet (?) || 14.3.64 ||

जातानां पुष्येणएव गृहीत्वा रज्जुकां वर्तयेत् ।। १४.३.६५ ।।
jātānāṃ puṣyeṇaeva gṛhītvā rajjukāṃ vartayet || 14.3.65 ||

ततः सज्यानां धनुषां यन्त्राणां च पुरस्ताच्छेदनं ज्याच्-छेदनं करोति ।। १४.३.६६ ।।
tataḥ sajyānāṃ dhanuṣāṃ yantrāṇāṃ ca purastācchedanaṃ jyāc-chedanaṃ karoti || 14.3.66 ||

उदक-अहि-भस्त्रां उच्छ्वास-मृत्तिकया स्त्रियाः पुरुषस्य वा पूरयेत् । नासिका-बन्धनं मुख-ग्रहश्च ।। १४.३.६७ ।।
udaka-ahi-bhastrāṃ ucchvāsa-mṛttikayā striyāḥ puruṣasya vā pūrayet | nāsikā-bandhanaṃ mukha-grahaśca || 14.3.67 ||

वराह-भस्त्रां उच्छ्वासमृत्तिकया पूरयित्वा मर्कट-स्नायुनाअवबध्नीयात् । आनाह-कारणं ।। १४.३.६८ ।।
varāha-bhastrāṃ ucchvāsamṛttikayā pūrayitvā markaṭa-snāyunāavabadhnīyāt | ānāha-kāraṇaṃ || 14.3.68 ||

कृष्ण-चतुर्दश्यां शस्त्र-हताया गोः कपिलायाः पित्तेन राज-वृक्षमयीं अमित्र-प्रतिमां अञ्ज्यात् । अन्धी-करणं ।। १४.३.६९ ।।
kṛṣṇa-caturdaśyāṃ śastra-hatāyā goḥ kapilāyāḥ pittena rāja-vṛkṣamayīṃ amitra-pratimāṃ añjyāt | andhī-karaṇaṃ || 14.3.69 ||

चतुर्-भक्त-उपवासी कृष्ण-चतुर्दश्यां बलिं कृत्वा शूल-प्रोतस्य पुरुषस्यास्थ्ना कीलकान्कारयेत् ।। १४.३.७० ।।
catur-bhakta-upavāsī kṛṣṇa-caturdaśyāṃ baliṃ kṛtvā śūla-protasya puruṣasyāsthnā kīlakānkārayet || 14.3.70 ||

एतेषां एकः पुरीषे मूत्रे वा निखात आनाहं करोति । पदेअस्यऽसने वा निखातः शोषेण मारयति । आपणे क्षेत्रे गृहे वा वृत्तिच्-छेदं करोति ।। १४.३.७१ ।।
eteṣāṃ ekaḥ purīṣe mūtre vā nikhāta ānāhaṃ karoti | padeasya'sane vā nikhātaḥ śoṣeṇa mārayati | āpaṇe kṣetre gṛhe vā vṛttic-chedaṃ karoti || 14.3.71 ||

एतेनएव कल्पेन विद्युद्-दग्धस्य वृक्षस्य कीलका व्याख्याताः ।। १४.३.७२ ।।
etenaeva kalpena vidyud-dagdhasya vṛkṣasya kīlakā vyākhyātāḥ || 14.3.72 ||

पुनर्नवं अवाचीनं निम्बः काम-मधुश्च यः । ।। १४.३.७३अ ब ।।
punarnavaṃ avācīnaṃ nimbaḥ kāma-madhuśca yaḥ | || 14.3.73a ba ||

कपि-रोम मनुष्य-अस्थि बद्ध्वा मृतक-वाससा ।। १४.३.७३च्द् ।।
kapi-roma manuṣya-asthi baddhvā mṛtaka-vāsasā || 14.3.73cd ||

निखन्यते गृहे यस्य दृष्ट्वा वा यत्पदं नयेत् । ।। १४.३.७४अ ब ।।
nikhanyate gṛhe yasya dṛṣṭvā vā yatpadaṃ nayet | || 14.3.74a ba ||

सपुत्र-दारः सधन-स्त्रीन्पक्षान्नातिवर्तते ।। १४.३.७४च्द् ।।
saputra-dāraḥ sadhana-strīnpakṣānnātivartate || 14.3.74cd ||

पुनर्नवं अवाचीनं निम्बः काम-मधुश्च यः । ।। १४.३.७५अ ब ।।
punarnavaṃ avācīnaṃ nimbaḥ kāma-madhuśca yaḥ | || 14.3.75a ba ||

स्वयं-गुप्ता मनुष्य-अस्थि पदे यस्य निखन्यते ।। १४.३.७५च्द् ।।
svayaṃ-guptā manuṣya-asthi pade yasya nikhanyate || 14.3.75cd ||

द्वारे गृहस्य सेनाया ग्रामस्य नगरस्य वा । ।। १४.३.७६अ ब ।।
dvāre gṛhasya senāyā grāmasya nagarasya vā | || 14.3.76a ba ||

सपुत्र-दारः सधन-स्त्रीन्पक्षान्नातिवर्तते ।। १४.३.७६च्द् ।।
saputra-dāraḥ sadhana-strīnpakṣānnātivartate || 14.3.76cd ||

अज-मर्कट-रोमाणि मार्जार-नकुलस्य च । ।। १४.३.७७अ ब ।।
aja-markaṭa-romāṇi mārjāra-nakulasya ca | || 14.3.77a ba ||

ब्राह्मणानां श्व-पाकानां काक-उलूकस्य चऽहरेत् । ।। १४.३.७७च्द् ।।
brāhmaṇānāṃ śva-pākānāṃ kāka-ulūkasya ca'haret | || 14.3.77cd ||

एतेन विष्ठाअवक्षुण्णा सद्य उत्साद-कारिका ।। १४.३.७७च्द् ।।
etena viṣṭhāavakṣuṇṇā sadya utsāda-kārikā || 14.3.77cd ||

प्रेत-निर्मालिका किण्वं रोमाणि नकुलस्य च । ।। १४.३.७८अ ब ।।
preta-nirmālikā kiṇvaṃ romāṇi nakulasya ca | || 14.3.78a ba ||

वृश्चिक-आल्य्(?)-अहि-कृत्तिश्च पदे यस्य निखन्यते । ।। १४.३.७८च्द् ।।
vṛścika-āly(?)-ahi-kṛttiśca pade yasya nikhanyate | || 14.3.78cd ||

भवत्यपुरुषः सद्यो यावत्तन्नापनीयते ।। १४.३.७८एफ़् ।।
bhavatyapuruṣaḥ sadyo yāvattannāpanīyate || 14.3.78epha़् ||

त्रि-रात्र-उपोषितः पुष्येण शस्त्र-हतस्य शूल-प्रोतस्य वा पुंसः शिरः-कपाले मृत्तिकायां गुञ्जा आवास्यौदकेन सेचयेत् ।। १४.३.७९ ।।
tri-rātra-upoṣitaḥ puṣyeṇa śastra-hatasya śūla-protasya vā puṃsaḥ śiraḥ-kapāle mṛttikāyāṃ guñjā āvāsyaudakena secayet || 14.3.79 ||

जातानां अमावास्यायां पौर्णमास्यां वा पुष्य-योगिन्यां गुञ्ज-वल्लीर्ग्राहयित्वा मण्डलिकानि कारयेत् ।। १४.३.८० ।।
jātānāṃ amāvāsyāyāṃ paurṇamāsyāṃ vā puṣya-yoginyāṃ guñja-vallīrgrāhayitvā maṇḍalikāni kārayet || 14.3.80 ||

तेष्वन्न-पान-भाजनानि न्यस्तानि न क्षीयन्ते ।। १४.३.८१ ।।
teṣvanna-pāna-bhājanāni nyastāni na kṣīyante || 14.3.81 ||

रात्रि-प्रेक्षायां प्रवृत्तायां प्रदीप-अग्निषु मृत-धेनोः स्तनानुत्कृत्य दाहयेत् ।। १४.३.८२ ।।
rātri-prekṣāyāṃ pravṛttāyāṃ pradīpa-agniṣu mṛta-dhenoḥ stanānutkṛtya dāhayet || 14.3.82 ||

दग्धान्वृष-मूत्रेण पेषयित्वा नव-कुम्भं अन्तर्-लेपयेत् ।। १४.३.८३ ।।
dagdhānvṛṣa-mūtreṇa peṣayitvā nava-kumbhaṃ antar-lepayet || 14.3.83 ||

तं ग्रामं अपसव्यं परिणीय यत्तत्र न्यस्तं नव-नीतं एषां तत्सर्वं आगच्छति ।। १४.३.८४ ।।
taṃ grāmaṃ apasavyaṃ pariṇīya yattatra nyastaṃ nava-nītaṃ eṣāṃ tatsarvaṃ āgacchati || 14.3.84 ||

कृष्ण-चतुर्दश्यां पुष्य-योगिन्यां शुनो लग्नकस्य योनौ कालायसीं मुद्रिकां प्रेषयेत् ।। १४.३.८५ ।।
kṛṣṇa-caturdaśyāṃ puṣya-yoginyāṃ śuno lagnakasya yonau kālāyasīṃ mudrikāṃ preṣayet || 14.3.85 ||

तां स्वयं पतितां गृह्णीयात् ।। १४.३.८५ ।।
tāṃ svayaṃ patitāṃ gṛhṇīyāt || 14.3.85 ||

तया वृक्ष-फलान्याकारितान्यागच्छन्ति ।। १४.३.८७ ।।
tayā vṛkṣa-phalānyākāritānyāgacchanti || 14.3.87 ||

मन्त्र-भैषज्य-सम्युक्ता योगा माया-कृताश्च ये । ।। १४.३.८८अ ब ।।
mantra-bhaiṣajya-samyuktā yogā māyā-kṛtāśca ye | || 14.3.88a ba ||

उपहन्यादमित्रांस्तैः स्व-जनं चाभिपालयेत् ।। १४.३.८८च्द् ।।
upahanyādamitrāṃstaiḥ sva-janaṃ cābhipālayet || 14.3.88cd ||

स्व-पक्षे पर-प्रयुक्तानां दूषी-विष-गराणां प्रतीकारः ।। १४.४.०१ ।।
sva-pakṣe para-prayuktānāṃ dūṣī-viṣa-garāṇāṃ pratīkāraḥ || 14.4.01 ||

श्लेष्मातक-कपित्थ-दन्ति-दन्त-शठ-गोजि-शिरीष-पाटली-बलास्योनाग-पुनर्-नवा-श्वेत-वारण-क्वाथ-युक्तम्(?) चन्दन-साला-वृकी-लोहित-युक्तं नेजन-उदकं राज-उपभोग्यानां गुह्य-प्रक्षालनं स्त्रीणाम् । सेनायाश्च विष-प्रतीकारः ।। १४.४.०२ ।।
śleṣmātaka-kapittha-danti-danta-śaṭha-goji-śirīṣa-pāṭalī-balāsyonāga-punar-navā-śveta-vāraṇa-kvātha-yuktam(?) candana-sālā-vṛkī-lohita-yuktaṃ nejana-udakaṃ rāja-upabhogyānāṃ guhya-prakṣālanaṃ strīṇām | senāyāśca viṣa-pratīkāraḥ || 14.4.02 ||

पृषत-नकुल-नील-कण्ठ-गोधा-पित्त-युक्तं मही-राजी-चूर्णं सिन्दु-वारित-वरण-वारुणी-तण्डुलीयक-शत-पर्व-अग्र-पिण्डीतक-योगो मदन-दोष-हरः ।। १४.४.०३ ।।
pṛṣata-nakula-nīla-kaṇṭha-godhā-pitta-yuktaṃ mahī-rājī-cūrṇaṃ sindu-vārita-varaṇa-vāruṇī-taṇḍulīyaka-śata-parva-agra-piṇḍītaka-yogo madana-doṣa-haraḥ || 14.4.03 ||

सृगाल-विन्ना-मदन-सिन्दु-वारित-वरण-वारण-वली-मूल-कषायाणां अन्यतमस्य समस्तानां वा क्षीर-युक्तं पानं मदन-दोष-हरं ।। १४.४.०४ ।।
sṛgāla-vinnā-madana-sindu-vārita-varaṇa-vāraṇa-valī-mūla-kaṣāyāṇāṃ anyatamasya samastānāṃ vā kṣīra-yuktaṃ pānaṃ madana-doṣa-haraṃ || 14.4.04 ||

कैडर्य-पूति-तिल-तैलं उन्माद-हरं नस्तः-कर्म ।। १४.४.०५ ।।
kaiḍarya-pūti-tila-tailaṃ unmāda-haraṃ nastaḥ-karma || 14.4.05 ||

प्रियङ्गु-नक्त-माल-योगः कुष्ठ-हरः ।। १४.४.०६ ।।
priyaṅgu-nakta-māla-yogaḥ kuṣṭha-haraḥ || 14.4.06 ||

कुष्ठ-लोध्र-योगः पाक-शोषघ्नः ।। १४.४.०७ ।।
kuṣṭha-lodhra-yogaḥ pāka-śoṣaghnaḥ || 14.4.07 ||

कट-फल-द्रवन्ती-विलङ्ग-चूर्णं नस्तः-कर्म शिरो-रोग-हरं ।। १४.४.०८ ।।
kaṭa-phala-dravantī-vilaṅga-cūrṇaṃ nastaḥ-karma śiro-roga-haraṃ || 14.4.08 ||

प्रियङ्गु-मञ्जिष्ठा - तगर - लाक्षारस - मधुक-हरिद्रा-क्षौद्र-योगो रज्जु-उदक-विष-प्रहार-पतन-निह्संज्ञानां पुनः-प्रत्यानयनाय ।। १४.४.०९ ।।
priyaṅgu-mañjiṣṭhā - tagara - lākṣārasa - madhuka-haridrā-kṣaudra-yogo rajju-udaka-viṣa-prahāra-patana-nihsaṃjñānāṃ punaḥ-pratyānayanāya || 14.4.09 ||

मनुष्याणां अक्ष-मात्रम् । गव-अश्वानां द्वि-गुणम् । चतुर्-गुणं हस्त्य्-उष्ट्राणां ।। १४.४.१० ।।
manuṣyāṇāṃ akṣa-mātram | gava-aśvānāṃ dvi-guṇam | catur-guṇaṃ hasty-uṣṭrāṇāṃ || 14.4.10 ||

रुक्म-गर्भश्चएषां मणिः सर्व-विष-हरः ।। १४.४.११ ।।
rukma-garbhaścaeṣāṃ maṇiḥ sarva-viṣa-haraḥ || 14.4.11 ||

जीवन्ती-श्वेता-मुष्कक-पुष्प-वन्दाकानां अक्षीवे जातस्याश्वत्थस्य मणिः सर्व-विष-हरः ।। १४.४.१२ ।।
jīvantī-śvetā-muṣkaka-puṣpa-vandākānāṃ akṣīve jātasyāśvatthasya maṇiḥ sarva-viṣa-haraḥ || 14.4.12 ||

तूर्याणां तैः प्रलिप्तानां शब्दो विष-विनाशनः । ।। १४.४.१३अ ब ।।
tūryāṇāṃ taiḥ praliptānāṃ śabdo viṣa-vināśanaḥ | || 14.4.13a ba ||

लिप्त-ध्वजं पताकां वा दृष्ट्वा भवति निर्विषः ।। १४.४.१३च्द् ।।
lipta-dhvajaṃ patākāṃ vā dṛṣṭvā bhavati nirviṣaḥ || 14.4.13cd ||

एतैः कृत्वा प्रतीकारं स्व-सैन्यानां अथऽत्मनः । ।। १४.४.१४अ ब ।।
etaiḥ kṛtvā pratīkāraṃ sva-sainyānāṃ atha'tmanaḥ | || 14.4.14a ba ||

अमित्रेषु प्रयुञ्जीत विष-धूम-अम्बु-दूषणान् ।। १४.४.१४च्द् ।।
amitreṣu prayuñjīta viṣa-dhūma-ambu-dūṣaṇān || 14.4.14cd ||

Panchdasho-Adhikarana

Collapse

मनुष्याणां वृत्तिरर्थः । मनुष्यवती भूमिरित्यर्थः ।। १५.१.०१ ।।
manuṣyāṇāṃ vṛttirarthaḥ | manuṣyavatī bhūmirityarthaḥ || 15.1.01 ||

तस्याः पृथिव्या लाभ-पालन-उपायः शास्त्रं अर्थ-शास्त्रं इति ।। १५.१.०२ ।।
tasyāḥ pṛthivyā lābha-pālana-upāyaḥ śāstraṃ artha-śāstraṃ iti || 15.1.02 ||

तद्-द्वात्रिंशद्युक्ति-युक्तं अधिकरणम् । विधानम् । योगः । पद-अर्थः । हेत्व्-अर्थः । उद्देशः । निर्देशः । उपदेशः । अपदेशः । अतिदेशः । प्रदेशः । उपमानम् । अर्थ-आपत्तिः । संशयः । प्रसङ्गः । विपर्ययः । वाक्य-शेषः । अनुमतम् । व्याख्यानम् । निर्वचनम् । निदर्शनम् । अपवर्गः । स्व-संज्ञा । पूर्व-पक्षः । उत्तर-पक्षः । एक-अन्तः । अनागत-अवेक्षणम् । ।। १५.१.०३ ।।
tad-dvātriṃśadyukti-yuktaṃ adhikaraṇam | vidhānam | yogaḥ | pada-arthaḥ | hetv-arthaḥ | uddeśaḥ | nirdeśaḥ | upadeśaḥ | apadeśaḥ | atideśaḥ | pradeśaḥ | upamānam | artha-āpattiḥ | saṃśayaḥ | prasaṅgaḥ | viparyayaḥ | vākya-śeṣaḥ | anumatam | vyākhyānam | nirvacanam | nidarśanam | apavargaḥ | sva-saṃjñā | pūrva-pakṣaḥ | uttara-pakṣaḥ | eka-antaḥ | anāgata-avekṣaṇam | || 15.1.03 ||

।। अतिक्रान्त-अवेक्षणम् । नियोगः । विकल्पः । समुच्चयः ऊह्यं इति ।।
|| atikrānta-avekṣaṇam | niyogaḥ | vikalpaḥ | samuccayaḥ ūhyaṃ iti ||

यं अर्थं अधिकृत्यौच्यते तदधिकरणं ।। १५.१.०४ ।।
yaṃ arthaṃ adhikṛtyaucyate tadadhikaraṇaṃ || 15.1.04 ||

पृथिव्या लाभे पालने च यावन्त्यर्थ-शास्त्राणि पूर्व-आचार्यैः प्रस्थापितानि प्रायशस्तानि संहृत्यएकं इदं अर्थ-शास्त्रं कृतम् इति ।। १५.१.०५ ।।
pṛthivyā lābhe pālane ca yāvantyartha-śāstrāṇi pūrva-ācāryaiḥ prasthāpitāni prāyaśastāni saṃhṛtyaekaṃ idaṃ artha-śāstraṃ kṛtam iti || 15.1.05 ||

शास्त्रस्य प्रकरण-अनुपूर्वी विधानं ।। १५.१.०६ ।।
śāstrasya prakaraṇa-anupūrvī vidhānaṃ || 15.1.06 ||

विद्या-समुद्देशः । वृद्ध-सम्योगः । इन्द्रिय-जयः । अमात्य-उत्पत्तिः इत्येवं-आदिकं इति ।। १५.१.०७ ।।
vidyā-samuddeśaḥ | vṛddha-samyogaḥ | indriya-jayaḥ | amātya-utpattiḥ ityevaṃ-ādikaṃ iti || 15.1.07 ||

वाक्य-योजना योगः ।। १५.१.०८ ।।
vākya-yojanā yogaḥ || 15.1.08 ||

चतुर्-वर्ण-आश्रमो लोकः इति ।। १५.१.०९ ।।
catur-varṇa-āśramo lokaḥ iti || 15.1.09 ||

पद-अवधिकः पद-अर्थः ।। १५.१.१० ।।
pada-avadhikaḥ pada-arthaḥ || 15.1.10 ||

मूल-हर इति पदं ।। १५.१.११ ।।
mūla-hara iti padaṃ || 15.1.11 ||

यः पितृ-पैतामहं अर्थं अन्यायेन भक्षयति स मूल-हरः इत्यर्थः ।। १५.१.१२ ।।
yaḥ pitṛ-paitāmahaṃ arthaṃ anyāyena bhakṣayati sa mūla-haraḥ ityarthaḥ || 15.1.12 ||

हेतुरर्थ-साधको हेत्व्-अर्थः ।। १५.१.१३ ।।
heturartha-sādhako hetv-arthaḥ || 15.1.13 ||

अर्थ-मूलौ हि धर्म-कामौ इति ।। १५.१.१४ ।।
artha-mūlau hi dharma-kāmau iti || 15.1.14 ||

समास-वाक्यं उद्देशः ।। १५.१.१५ ।।
samāsa-vākyaṃ uddeśaḥ || 15.1.15 ||

विद्या-विनय-हेतुरिन्द्रिय-जयः इति ।। १५.१.१६ ।।
vidyā-vinaya-heturindriya-jayaḥ iti || 15.1.16 ||

व्यास-वाक्यं निर्देशः ।। १५.१.१७ ।।
vyāsa-vākyaṃ nirdeśaḥ || 15.1.17 ||

कर्ण-त्वग्-अक्षि-जिह्वा-घ्राण-इन्द्रियाणां शब्द-स्पर्श-रूप-रस-गन्धेष्वविप्रतिपत्तिरिन्द्रिय-जयःइति ।। १५.१.१८ ।।
karṇa-tvag-akṣi-jihvā-ghrāṇa-indriyāṇāṃ śabda-sparśa-rūpa-rasa-gandheṣvavipratipattirindriya-jayaḥiti || 15.1.18 ||

एवं वर्तितव्यं इत्युपदेशः ।। १५.१.१९ ।।
evaṃ vartitavyaṃ ityupadeśaḥ || 15.1.19 ||

धर्म-अर्थ-विरोधेन कामं सेवेत । न निह्सुखः स्यात् इति ।। १५.१.२० ।।
dharma-artha-virodhena kāmaṃ seveta | na nihsukhaḥ syāt iti || 15.1.20 ||

एवं असावाहैत्यपदेशः ।। १५.१.२१ ।।
evaṃ asāvāhaityapadeśaḥ || 15.1.21 ||

मन्त्रि-परिषदं द्वादश-अमात्यान्कुर्वीतैति मानवाः षोडशैति बार्हस्पत्याः विंशतिं इत्यौशनसाः यथा-सामर्थ्यं इति कौटिल्यः इति ।। १५.१.२२ ।।
mantri-pariṣadaṃ dvādaśa-amātyānkurvītaiti mānavāḥ ṣoḍaśaiti bārhaspatyāḥ viṃśatiṃ ityauśanasāḥ yathā-sāmarthyaṃ iti kauṭilyaḥ iti || 15.1.22 ||

उक्तेन साधनं अतिदेशः ।। १५.१.२३ ।।
uktena sādhanaṃ atideśaḥ || 15.1.23 ||

दत्तस्याप्रदानं ऋण-आदानेन व्याख्यातम् इति ।। १५.१.२४ ।।
dattasyāpradānaṃ ṛṇa-ādānena vyākhyātam iti || 15.1.24 ||

वक्तव्येन साधनं प्रदेशः ।। १५.१.२५ ।।
vaktavyena sādhanaṃ pradeśaḥ || 15.1.25 ||

साम-दान-भेद-दण्डैर्वा । यथाआपत्सु व्याख्यास्यामः इति ।। १५.१.२६ ।।
sāma-dāna-bheda-daṇḍairvā | yathāāpatsu vyākhyāsyāmaḥ iti || 15.1.26 ||

दृष्टेनादृष्टस्य साधनं उपमानं ।। १५.१.२७ ।।
dṛṣṭenādṛṣṭasya sādhanaṃ upamānaṃ || 15.1.27 ||

निवृत्त-परिहारान्पिताइवानुगृह्णीयात् इति ।। १५.१.२८ ।।
nivṛtta-parihārānpitāivānugṛhṇīyāt iti || 15.1.28 ||

यदनुक्तं अर्थादापद्यते साअर्थ-आपत्तिः ।। १५.१.२९ ।।
yadanuktaṃ arthādāpadyate sāartha-āpattiḥ || 15.1.29 ||

लोक-यात्राविद्राजानं आत्म-द्रव्य-प्रकृति-सम्पन्नं प्रिय-हित-द्वारेणऽश्रयेत ।। १५.१.३० ।।
loka-yātrāvidrājānaṃ ātma-dravya-prakṛti-sampannaṃ priya-hita-dvāreṇa'śrayeta || 15.1.30 ||

नाप्रिय-हित-द्वारेणऽश्रयेत इत्यर्थादापन्नं भवतिइति ।। १५.१.३१ ।।
nāpriya-hita-dvāreṇa'śrayeta ityarthādāpannaṃ bhavatiiti || 15.1.31 ||

उभयतो-हेतुमानर्थः संशयः ।। १५.१.३२ ।।
ubhayato-hetumānarthaḥ saṃśayaḥ || 15.1.32 ||

क्षीण-लुब्ध-प्रकृतिं अपचरित-प्रकृतिं वा इति ।। १५.१.३३ ।।
kṣīṇa-lubdha-prakṛtiṃ apacarita-prakṛtiṃ vā iti || 15.1.33 ||

प्रकरण-अन्तरेण समानोअर्थः प्रसङ्गः ।। १५.१.३४ ।।
prakaraṇa-antareṇa samānoarthaḥ prasaṅgaḥ || 15.1.34 ||

कृषि-कर्म-प्रदिष्टायां भूमौ इति समानं पूर्वेण इति ।। १५.१.३५ ।।
kṛṣi-karma-pradiṣṭāyāṃ bhūmau iti samānaṃ pūrveṇa iti || 15.1.35 ||

प्रतिलोमेन साधनं विपर्ययः ।। १५.१.३६ ।।
pratilomena sādhanaṃ viparyayaḥ || 15.1.36 ||

विपरीतं अतुष्टस्य इति ।। १५.१.३७ ।।
viparītaṃ atuṣṭasya iti || 15.1.37 ||

येन वाक्यं समाप्यते स वाक्य-शेषः ।। १५.१.३८ ।।
yena vākyaṃ samāpyate sa vākya-śeṣaḥ || 15.1.38 ||

छिन्न-पक्षस्यैव राज्ञश्चेष्टा-नाशश्च इति ।। १५.१.३९ ।।
chinna-pakṣasyaiva rājñaśceṣṭā-nāśaśca iti || 15.1.39 ||

तत्र "शकुनेः" इति वाक्य-शेषः ।। १५.१.४० ।।
tatra "śakuneḥ" iti vākya-śeṣaḥ || 15.1.40 ||

पर-वाक्यं अप्रतिषिद्धं अनुमतं ।। १५.१.४१ ।।
para-vākyaṃ apratiṣiddhaṃ anumataṃ || 15.1.41 ||

पक्षावुरस्यं प्रतिग्रह इत्यौशनसो व्यूह-विभागः इति ।। १५.१.४२ ।।
pakṣāvurasyaṃ pratigraha ityauśanaso vyūha-vibhāgaḥ iti || 15.1.42 ||

अतिशय-वर्णना व्याख्यानं ।। १५.१.४३ ।।
atiśaya-varṇanā vyākhyānaṃ || 15.1.43 ||

विशेषतश्च संघानां संघ-धर्मिणां च राज-कुलानां द्यूत-निमित्तो भेदस्तन्-निमित्तो विनाश इत्यसत्-प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्र-दौर्बल्यात् इति ।। १५.१.४४ ।।
viśeṣataśca saṃghānāṃ saṃgha-dharmiṇāṃ ca rāja-kulānāṃ dyūta-nimitto bhedastan-nimitto vināśa ityasat-pragrahaḥ pāpiṣṭhatamo vyasanānāṃ tantra-daurbalyāt iti || 15.1.44 ||

गुणतः शब्द-निष्पत्तिर्निर्वचनं ।। १५.१.४५ ।।
guṇataḥ śabda-niṣpattirnirvacanaṃ || 15.1.45 ||

व्यस्यत्येनं श्रेयस इति व्यसनम् इति ।। १५.१.४६ ।।
vyasyatyenaṃ śreyasa iti vyasanam iti || 15.1.46 ||

दृष्ट-अन्तो दृष्ट-अन्त-युक्तो निदर्शनं ।। १५.१.४७ ।।
dṛṣṭa-anto dṛṣṭa-anta-yukto nidarśanaṃ || 15.1.47 ||

विगृहीतो हि ज्यायसा हस्तिना पाद-युद्धं इव-अभ्युपैति इति ।। १५.१.४८ ।।
vigṛhīto hi jyāyasā hastinā pāda-yuddhaṃ iva-abhyupaiti iti || 15.1.48 ||

अभिप्लुत-व्यपकर्षणं अपवर्गः ।। १५.१.४९ ।।
abhipluta-vyapakarṣaṇaṃ apavargaḥ || 15.1.49 ||

नित्यं आसन्नं अरि-बलं वासयेदन्यत्राभ्यन्तर-कोप-शङ्कायाः इति ।। १५.१.५० ।।
nityaṃ āsannaṃ ari-balaṃ vāsayedanyatrābhyantara-kopa-śaṅkāyāḥ iti || 15.1.50 ||

परैरसमितः शब्दः स्व-संज्ञा ।। १५.१.५१ ।।
parairasamitaḥ śabdaḥ sva-saṃjñā || 15.1.51 ||

प्रथमा प्रकृतिः । तस्य भूम्य्-अनन्तरा द्वितीया । भूम्य्-एक-अन्तरा तृतीया इति ।। १५.१.५२ ।।
prathamā prakṛtiḥ | tasya bhūmy-anantarā dvitīyā | bhūmy-eka-antarā tṛtīyā iti || 15.1.52 ||

प्रतिषेद्धव्यं वाक्यं पूर्व-पक्षः ।। १५.१.५३ ।।
pratiṣeddhavyaṃ vākyaṃ pūrva-pakṣaḥ || 15.1.53 ||

स्वाम्य्-अमात्य-व्यसनयोरमात्य-व्यसनं गरीयः इति ।। १५.१.५४ ।।
svāmy-amātya-vyasanayoramātya-vyasanaṃ garīyaḥ iti || 15.1.54 ||

तस्य निर्णयन-वाक्यं उत्तर-पक्षः ।। १५.१.५५ ।।
tasya nirṇayana-vākyaṃ uttara-pakṣaḥ || 15.1.55 ||

तद्-आयत्तत्वात् । तत्-कूट-स्थानीयो हि स्वामी इति ।। १५.१.५६ ।।
tad-āyattatvāt | tat-kūṭa-sthānīyo hi svāmī iti || 15.1.56 ||

सर्वत्र-आयत्तं एक-अन्तः ।। १५.१.५७ ।।
sarvatra-āyattaṃ eka-antaḥ || 15.1.57 ||

तस्मादुत्थानं आत्मनः कुर्वीत इति ।। १५.१.५८ ।।
tasmādutthānaṃ ātmanaḥ kurvīta iti || 15.1.58 ||

पश्चादेवं विहितं इत्यनागत-अवेक्षणं ।। १५.१.५९ ।।
paścādevaṃ vihitaṃ ityanāgata-avekṣaṇaṃ || 15.1.59 ||

तुला-प्रतिमानं पौतव-अध्यक्षे वक्ष्यामः इति ।। १५.१.६० ।।
tulā-pratimānaṃ pautava-adhyakṣe vakṣyāmaḥ iti || 15.1.60 ||

पुरस्तादेवं विहितं इत्यतिक्रान्त-अवेष्कणं ।। १५.१.६१ ।।
purastādevaṃ vihitaṃ ityatikrānta-aveṣkaṇaṃ || 15.1.61 ||

अमात्य-सम्पदुक्ता पुरस्तात् इति ।। १५.१.६२ ।।
amātya-sampaduktā purastāt iti || 15.1.62 ||

एवं नान्यथाइति नियोगः ।। १५.१.६३ ।।
evaṃ nānyathāiti niyogaḥ || 15.1.63 ||

तस्माद्धर्म्यं अर्थ्यं चास्यौपदिशेत् । नाधर्म्यं अनर्थयं च इति ।। १५.१.६४ ।।
tasmāddharmyaṃ arthyaṃ cāsyaupadiśet | nādharmyaṃ anarthayaṃ ca iti || 15.1.64 ||

अनेन वाअनेन वाइति विकल्पः ।। १५.१.६५ ।।
anena vāanena vāiti vikalpaḥ || 15.1.65 ||

दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः इति ।। १५.१.६६ ।।
duhitaro vā dharmiṣṭheṣu vivāheṣu jātāḥ iti || 15.1.66 ||

अनेन चानेन चैति समुच्चयः ।। १५.१.६७ ।।
anena cānena caiti samuccayaḥ || 15.1.67 ||

स्वयंजातः पितुर्बन्धूनां च दायादः इति ।। १५.१.६८ ।।
svayaṃjātaḥ piturbandhūnāṃ ca dāyādaḥ iti || 15.1.68 ||

अनुक्त-करणं ऊह्यं ।। १५.१.६९ ।।
anukta-karaṇaṃ ūhyaṃ || 15.1.69 ||

यथा च दाता प्रतिग्रहीता च नौपहतौ स्यातां तथाअनुशयं कुशलाः कल्पयेयुः इति ।। १५.१.७० ।।
yathā ca dātā pratigrahītā ca naupahatau syātāṃ tathāanuśayaṃ kuśalāḥ kalpayeyuḥ iti || 15.1.70 ||

एवं शास्त्रं इदं युक्तं एताभिस्तन्त्र-युक्तिभिः । ।। १५.१.७१अ ब ।।
evaṃ śāstraṃ idaṃ yuktaṃ etābhistantra-yuktibhiḥ | || 15.1.71a ba ||

अवाप्तौ पालने चौक्तं लोकस्यास्य परस्य च ।। १५.१.७१च्द् ।।
avāptau pālane cauktaṃ lokasyāsya parasya ca || 15.1.71cd ||

धर्मं अर्थं च कामं च प्रवर्तयति पाति च । ।। १५.१.७२अ ब ।।
dharmaṃ arthaṃ ca kāmaṃ ca pravartayati pāti ca | || 15.1.72a ba ||

अधर्म-अनर्थ-विद्वेषानिदं शास्त्रं निहन्ति च ।। १५.१.७२च्द् ।।
adharma-anartha-vidveṣānidaṃ śāstraṃ nihanti ca || 15.1.72cd ||

येन शास्त्रं च शस्त्रं च नन्द-राज-गता च भूः । ।। १५.१.७३अ ब ।।
yena śāstraṃ ca śastraṃ ca nanda-rāja-gatā ca bhūḥ | || 15.1.73a ba ||

अमर्षेणौद्धृतान्याशु तेन शास्त्रं इदं कृतं ।। १५.१.७३च्द् ।।
amarṣeṇauddhṛtānyāśu tena śāstraṃ idaṃ kṛtaṃ || 15.1.73cd ||

namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In