Complete Hatha Yoga Vidya

3 Upadesha

281 Shlokas

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English

Pratham Upadesha

Collapse

श्रीआदिनाथाय नमोऽस्तु तस्मैयेनोपदिष्टा हठयोगविद्या । विभ्राजते प्रोन्नतराजयोगम्आरोढुं इच्छोरधिरोहिणीव ॥ १.१ ॥
śrīādināthāya namo'stu tasmaiyenopadiṣṭā haṭhayogavidyā | vibhrājate pronnatarājayogamāroḍhuṃ icchoradhirohiṇīva || 1.1 ||
प्रणम्य श्रीगुरुं नाथं स्वात्मारामेण योगिना । केवलं राजयोगाय हठविद्योपदिश्यते ॥ १.२ ॥
praṇamya śrīguruṃ nāthaṃ svātmārāmeṇa yoginā | kevalaṃ rājayogāya haṭhavidyopadiśyate || 1.2 ||
भ्रान्त्या बहुमतध्वान्ते राजयोगं अजानताम् । हठप्रदीपिकां धत्ते स्वात्मारामः कृपाकरः ॥ १.३ ॥
bhrāntyā bahumatadhvānte rājayogaṃ ajānatām | haṭhapradīpikāṃ dhatte svātmārāmaḥ kṛpākaraḥ || 1.3 ||
हठविद्यां हि मत्स्येन्द्रगोरक्षाद्या विजानते । स्वात्मारामोऽथवा योगी जानीते तत्प्रसादतः ॥ १.४ ॥
haṭhavidyāṃ hi matsyendragorakṣādyā vijānate | svātmārāmo'thavā yogī jānīte tatprasādataḥ || 1.4 ||
श्रीआदिनाथमत्स्येन्द्रशावरानन्दभैरवाः । चौरङ्गीमीनगोरक्षविरूपाक्षबिलेशयाः ॥ १.५ ॥
śrīādināthamatsyendraśāvarānandabhairavāḥ | cauraṅgīmīnagorakṣavirūpākṣabileśayāḥ || 1.5 ||
मन्थानो भैरवो योगी सिद्धिर्बुद्धश्च कन्थडिः । कोरंटकः सुरानन्दः सिद्धपादश्च चर्पटिः ॥ १.६ ॥
manthāno bhairavo yogī siddhirbuddhaśca kanthaḍiḥ | koraṃṭakaḥ surānandaḥ siddhapādaśca carpaṭiḥ || 1.6 ||
कानेरी पूज्यपादश्च नित्यनाथो निरञ्जनः । कपाली बिन्दुनाथश्च काकचण्डीश्वराह्वयः ॥ १.७ ॥
kānerī pūjyapādaśca nityanātho nirañjanaḥ | kapālī bindunāthaśca kākacaṇḍīśvarāhvayaḥ || 1.7 ||
अल्लामः प्रभुदेवश्च घोडा चोली च टिंटिणिः । भानुकी नारदेवश्च खण्डः कापालिकस्तथा ॥ १.८ ॥
allāmaḥ prabhudevaśca ghoḍā colī ca ṭiṃṭiṇiḥ | bhānukī nāradevaśca khaṇḍaḥ kāpālikastathā || 1.8 ||
इत्यादयो महासिद्धा हठयोगप्रभावतः । खण्डयित्वा कालदण्डं ब्रह्माण्डे विचरन्ति ते ॥ १.९ ॥
ityādayo mahāsiddhā haṭhayogaprabhāvataḥ | khaṇḍayitvā kāladaṇḍaṃ brahmāṇḍe vicaranti te || 1.9 ||
अशेषतापतप्तानां समाश्रयमठो हठः । अशेषयोगयुक्तानां आधारकमठो हठः ॥ १.१० ॥
aśeṣatāpataptānāṃ samāśrayamaṭho haṭhaḥ | aśeṣayogayuktānāṃ ādhārakamaṭho haṭhaḥ || 1.10 ||
हठविद्या परं गोप्या योगिना सिद्धिं इच्छता । भवेद्वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता ॥ १.११ ॥
haṭhavidyā paraṃ gopyā yoginā siddhiṃ icchatā | bhavedvīryavatī guptā nirvīryā tu prakāśitā || 1.11 ||
सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे । धनुः प्रमाणपर्यन्तं शिलाग्निजलवर्जिते । एकान्ते मठिकामध्ये स्थातव्यं हठयोगिना ॥ १.१२ ॥
surājye dhārmike deśe subhikṣe nirupadrave | dhanuḥ pramāṇaparyantaṃ śilāgnijalavarjite | ekānte maṭhikāmadhye sthātavyaṃ haṭhayoginā || 1.12 ||
अल्पद्वारं अरन्ध्रगर्तविवरं नात्युच्चनीचायतंसम्यग्गोमयसान्द्रलिप्तं अमलं निःशेसजन्तूज्झितम् । बाह्ये मण्डपवेदिकूपरुचिरं प्राकारसंवेष्टितंप्रोक्तं योगमठस्य लक्षणं इदं सिद्धैर्हठाभ्यासिभिः ॥ १.१३ ॥
alpadvāraṃ arandhragartavivaraṃ nātyuccanīcāyataṃsamyaggomayasāndraliptaṃ amalaṃ niḥśesajantūjjhitam | bāhye maṇḍapavedikūparuciraṃ prākārasaṃveṣṭitaṃproktaṃ yogamaṭhasya lakṣaṇaṃ idaṃ siddhairhaṭhābhyāsibhiḥ || 1.13 ||
एवं विधे मठे स्थित्वा सर्वचिन्ताविवर्जितः । गुरूपदिष्टमार्गेण योगं एव समभ्यसेत् ॥ १.१४ ॥
evaṃ vidhe maṭhe sthitvā sarvacintāvivarjitaḥ | gurūpadiṣṭamārgeṇa yogaṃ eva samabhyaset || 1.14 ||
अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः । जनसङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति ॥ १.१५ ॥
atyāhāraḥ prayāsaśca prajalpo niyamāgrahaḥ | janasaṅgaśca laulyaṃ ca ṣaḍbhiryogo vinaśyati || 1.15 ||
उत्साहात्साहसाद्धैर्यात्तत्त्वज्ञानाश्च निश्चयात् । जनसङ्गपरित्यागात्षड्भिर्योगः प्रसिद्ध्यति ॥ १.१६ ॥
utsāhātsāhasāddhairyāttattvajñānāśca niścayāt | janasaṅgaparityāgātṣaḍbhiryogaḥ prasiddhyati || 1.16 ||
अहिंसा सत्यं अस्तेयं ब्रह्मचर्यं क्षमा धृतिः । दयार्जवं मिताहारः शौचं चैव यमा दश ॥ १.१७ ॥
ahiṃsā satyaṃ asteyaṃ brahmacaryaṃ kṣamā dhṛtiḥ | dayārjavaṃ mitāhāraḥ śaucaṃ caiva yamā daśa || 1.17 ||
तपः सन्तोष आस्तिक्यं दानं ईश्वरपूजनम् । सिद्धान्तवाक्यश्रवणं ह्रीमती च तपो हुतम् । नियमा दश सम्प्रोक्ता योगशास्त्रविशारदैः ॥ १.१८ ॥
tapaḥ santoṣa āstikyaṃ dānaṃ īśvarapūjanam | siddhāntavākyaśravaṇaṃ hrīmatī ca tapo hutam | niyamā daśa samproktā yogaśāstraviśāradaiḥ || 1.18 ||
हठस्य प्रथमाङ्गत्वादासनं पूर्वं उच्यते । कुर्यात्तदासनं स्थैर्यं आरोग्यं चाङ्गलाघवम् ॥ १.१९ ॥
haṭhasya prathamāṅgatvādāsanaṃ pūrvaṃ ucyate | kuryāttadāsanaṃ sthairyaṃ ārogyaṃ cāṅgalāghavam || 1.19 ||
वशिष्ठाद्यैश्च मुनिभिर्मत्स्येन्द्राद्यैश्च योगिभिः । अङ्गीकृतान्यासनानि कथ्यन्ते कानिचिन्मया ॥ १.२० ॥
vaśiṣṭhādyaiśca munibhirmatsyendrādyaiśca yogibhiḥ | aṅgīkṛtānyāsanāni kathyante kānicinmayā || 1.20 ||
जानूर्वोरन्तरे सम्यक्कृत्वा पादतले उभे । ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते ॥ १.२१ ॥
jānūrvorantare samyakkṛtvā pādatale ubhe | ṛjukāyaḥ samāsīnaḥ svastikaṃ tatpracakṣate || 1.21 ||
सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् । दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृतिः ॥ १.२२ ॥
savye dakṣiṇagulphaṃ tu pṛṣṭhapārśve niyojayet | dakṣiṇe'pi tathā savyaṃ gomukhaṃ gomukhākṛtiḥ || 1.22 ||
एकं पादं तथैकस्मिन्विन्यसेदुरुणि स्थिरम् । इतरस्मिंस्तथा चोरुं वीरासनं इतीरितम् ॥ १.२३ ॥
ekaṃ pādaṃ tathaikasminvinyaseduruṇi sthiram | itarasmiṃstathā coruṃ vīrāsanaṃ itīritam || 1.23 ||
गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः । कूर्मासनं भवेदेतदिति योगविदो विदुः ॥ १.२४ ॥
gudaṃ nirudhya gulphābhyāṃ vyutkrameṇa samāhitaḥ | kūrmāsanaṃ bhavedetaditi yogavido viduḥ || 1.24 ||
पद्मासनं तु संस्थाप्य जानूर्वोरन्तरे करौ । निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ॥ १.२५ ॥
padmāsanaṃ tu saṃsthāpya jānūrvorantare karau | niveśya bhūmau saṃsthāpya vyomasthaṃ kukkuṭāsanam || 1.25 ||
कुक्कुटासनबन्धस्थो दोर्भ्यां सम्बद्य कन्धराम् । भवेद्कूर्मवदुत्तान एतदुत्तानकूर्मकम् ॥ १.२६ ॥
kukkuṭāsanabandhastho dorbhyāṃ sambadya kandharām | bhavedkūrmavaduttāna etaduttānakūrmakam || 1.26 ||
पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि । धनुराकर्षणं कुर्याद्धनुरासनं उच्यते ॥ १.२७ ॥
pādāṅguṣṭhau tu pāṇibhyāṃ gṛhītvā śravaṇāvadhi | dhanurākarṣaṇaṃ kuryāddhanurāsanaṃ ucyate || 1.27 ||
वामोरुमूलार्पितदक्षपादंजानोर्बहिर्वेष्टितवामपादम् । प्रगृह्य तिष्ठेत्परिवर्तिताङ्गःश्रीमत्य्सनाथोदितं आसनं स्यात् ॥ १.२८ ॥
vāmorumūlārpitadakṣapādaṃjānorbahirveṣṭitavāmapādam | pragṛhya tiṣṭhetparivartitāṅgaḥśrīmatysanāthoditaṃ āsanaṃ syāt || 1.28 ||
मत्स्येन्द्रपीठं जठरप्रदीप्तिंप्रचण्डरुग्मण्डलखण्डनास्त्रम् । अभ्यासतः कुण्डलिनीप्रबोधंचन्द्रस्थिरत्वं च ददाति पुंसाम् ॥ १.२९ ॥
matsyendrapīṭhaṃ jaṭharapradīptiṃpracaṇḍarugmaṇḍalakhaṇḍanāstram | abhyāsataḥ kuṇḍalinīprabodhaṃcandrasthiratvaṃ ca dadāti puṃsām || 1.29 ||
प्रसार्य पादौ भुवि दण्डरूपौदोर्भ्यां पदाग्रद्वितयं गृहीत्वा । जानूपरिन्यस्तललाटदेशोवसेदिदं पश्चिमतानं आहुः ॥ १.३० ॥
prasārya pādau bhuvi daṇḍarūpaudorbhyāṃ padāgradvitayaṃ gṛhītvā | jānūparinyastalalāṭadeśovasedidaṃ paścimatānaṃ āhuḥ || 1.30 ||
इति पश्चिमतानं आसनाग्र्यंपवनं पश्चिमवाहिनं करोति । उदयं जठरानलस्य कुर्याद्उदरे कार्श्यं अरोगतां च पुंसाम् ॥ १.३१ ॥
iti paścimatānaṃ āsanāgryaṃpavanaṃ paścimavāhinaṃ karoti | udayaṃ jaṭharānalasya kuryādudare kārśyaṃ arogatāṃ ca puṃsām || 1.31 ||
धरां अवष्टभ्य करद्वयेनतत्कूर्परस्थापितनाभिपार्श्वः । उच्चासनो दण्डवदुत्थितः खेमायूरं एतत्प्रवदन्ति पीठम् ॥ १.३२ ॥
dharāṃ avaṣṭabhya karadvayenatatkūrparasthāpitanābhipārśvaḥ | uccāsano daṇḍavadutthitaḥ khemāyūraṃ etatpravadanti pīṭham || 1.32 ||
हरति सकलरोगानाशु गुल्मोदरादीन्अभिभवति च दोषानासनं श्रीमयूरम् । बहु कदशनभुक्तं भस्म कुर्यादशेषंजनयति जठराग्निं जारयेत्कालकूटम् ॥ १.३३ ॥
harati sakalarogānāśu gulmodarādīnabhibhavati ca doṣānāsanaṃ śrīmayūram | bahu kadaśanabhuktaṃ bhasma kuryādaśeṣaṃjanayati jaṭharāgniṃ jārayetkālakūṭam || 1.33 ||
उत्तानं शबवद्भूमौ शयनं तच्छवासनम् । शवासनं श्रान्तिहरं चित्तविश्रान्तिकारकम् ॥ १.३४ ॥
uttānaṃ śabavadbhūmau śayanaṃ tacchavāsanam | śavāsanaṃ śrāntiharaṃ cittaviśrāntikārakam || 1.34 ||
चतुरशीत्यासनानि शिवेन कथितानि च । तेभ्यश्चतुष्कं आदाय सारभूतं ब्रवीम्यहम् ॥ १.३५ ॥
caturaśītyāsanāni śivena kathitāni ca | tebhyaścatuṣkaṃ ādāya sārabhūtaṃ bravīmyaham || 1.35 ||
सिद्धं पद्मं तथा सिंहं भद्रं वेति चतुष्टयम् । श्रेष्ठं तत्रापि च सुखे तिष्ठेत्सिद्धासने सदा ॥ १.३६ ॥
siddhaṃ padmaṃ tathā siṃhaṃ bhadraṃ veti catuṣṭayam | śreṣṭhaṃ tatrāpi ca sukhe tiṣṭhetsiddhāsane sadā || 1.36 ||
योनिस्थानकं अङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसेत्मेण्ढ्रे पादं अथैकं एव हृदये कृत्वा हनुं सुस्थिरम् । स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्येद्भ्रुवोरन्तरंह्येतन्मोक्षकपाटभेदजनकं सिद्धासनं प्रोच्यते ॥ १.३७ ॥
yonisthānakaṃ aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyasetmeṇḍhre pādaṃ athaikaṃ eva hṛdaye kṛtvā hanuṃ susthiram | sthāṇuḥ saṃyamitendriyo'caladṛśā paśyedbhruvorantaraṃhyetanmokṣakapāṭabhedajanakaṃ siddhāsanaṃ procyate || 1.37 ||
मेण्ढ्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि । गुल्फान्तरं च निक्षिप्य सिद्धासनं इदं भवेत् ॥ १.३८ ॥
meṇḍhrādupari vinyasya savyaṃ gulphaṃ tathopari | gulphāntaraṃ ca nikṣipya siddhāsanaṃ idaṃ bhavet || 1.38 ||
एतत्सिद्धासनं प्राहुरन्ये वज्रासनं विदुः । मुक्तासनं वदन्त्येके प्राहुर्गुप्तासनं परे ॥ १.३९ ॥
etatsiddhāsanaṃ prāhuranye vajrāsanaṃ viduḥ | muktāsanaṃ vadantyeke prāhurguptāsanaṃ pare || 1.39 ||
यमेष्विव मिताहारं अहिंसा नियमेष्विव । मुख्यं सर्वासनेष्वेकं सिद्धाः सिद्धासनं विदुः ॥ १.४० ॥
yameṣviva mitāhāraṃ ahiṃsā niyameṣviva | mukhyaṃ sarvāsaneṣvekaṃ siddhāḥ siddhāsanaṃ viduḥ || 1.40 ||
चतुरशीतिपीठेषु सिद्धं एव सदाभ्यसेत् । द्वासप्ततिसहस्राणां नाडीनां मलशोधनम् ॥ १.४१ ॥
caturaśītipīṭheṣu siddhaṃ eva sadābhyaset | dvāsaptatisahasrāṇāṃ nāḍīnāṃ malaśodhanam || 1.41 ||
आत्मध्यायी मिताहारी यावद्द्वादशवत्सरम् । सदा सिद्धासनाभ्यासाद्योगी निष्पत्तिं आप्नुयात् ॥ १.४२ ॥
ātmadhyāyī mitāhārī yāvaddvādaśavatsaram | sadā siddhāsanābhyāsādyogī niṣpattiṃ āpnuyāt || 1.42 ||
किं अन्यैर्बहुभिः पीठैः सिद्धे सिद्धासने सति । प्राणानिले सावधाने बद्धे केवलकुम्भके । उत्पद्यते निरायासात्स्वयं एवोन्मनी कला ॥ १.४३ ॥
kiṃ anyairbahubhiḥ pīṭhaiḥ siddhe siddhāsane sati | prāṇānile sāvadhāne baddhe kevalakumbhake | utpadyate nirāyāsātsvayaṃ evonmanī kalā || 1.43 ||
तथैकास्मिन्नेव दृढे सिद्धे सिद्धासने सति । बन्धत्रयं अनायासात्स्वयं एवोपजायते ॥ १.४४ ॥
tathaikāsminneva dṛḍhe siddhe siddhāsane sati | bandhatrayaṃ anāyāsātsvayaṃ evopajāyate || 1.44 ||
नासनं सिद्धसदृशं न कुम्भः केवलोपमः । न खेचरीसमा मुद्रा न नादसदृशो लयः ॥ १.४५ ॥
nāsanaṃ siddhasadṛśaṃ na kumbhaḥ kevalopamaḥ | na khecarīsamā mudrā na nādasadṛśo layaḥ || 1.45 ||
वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथादक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् । अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रं आलोकयेत्एतद्व्याधिविनाशकारि यमिनां पद्मासनं प्रोच्यते ॥ १.४६ ॥
vāmorūpari dakṣiṇaṃ ca caraṇaṃ saṃsthāpya vāmaṃ tathādakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham | aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgraṃ ālokayetetadvyādhivināśakāri yamināṃ padmāsanaṃ procyate || 1.46 ||
उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः । ऊरुमध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ ॥ १.४७ ॥
uttānau caraṇau kṛtvā ūrusaṃsthau prayatnataḥ | ūrumadhye tathottānau pāṇī kṛtvā tato dṛśau || 1.47 ||
नासाग्रे विन्यसेद्राजदन्तमूले तु जिह्वया । उत्तम्भ्य चिबुकं वक्षस्युत्थाप्य्पवनं शनैः ॥ १.४८ ॥
nāsāgre vinyasedrājadantamūle tu jihvayā | uttambhya cibukaṃ vakṣasyutthāpypavanaṃ śanaiḥ || 1.48 ||
इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् । दुर्लभं येन केनापि धीमता लभ्यते भुवि ॥ १.४९ ॥
idaṃ padmāsanaṃ proktaṃ sarvavyādhivināśanam | durlabhaṃ yena kenāpi dhīmatā labhyate bhuvi || 1.49 ||
कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनंगाढं वक्षसि सन्निधाय चिबुकं ध्यायंश्च तच्चेतसि । वारं वारं अपानं ऊर्ध्वं अनिलं प्रोत्सारयन्पूरितंन्यञ्चन्प्राणं उपैति बोधं अतुलं शक्तिप्रभावान्नरः ॥ १.५० ॥
kṛtvā sampuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃgāḍhaṃ vakṣasi sannidhāya cibukaṃ dhyāyaṃśca taccetasi | vāraṃ vāraṃ apānaṃ ūrdhvaṃ anilaṃ protsārayanpūritaṃnyañcanprāṇaṃ upaiti bodhaṃ atulaṃ śaktiprabhāvānnaraḥ || 1.50 ||
पद्मासने स्थितो योगी नाडीद्वारेण पूरितम् । मारुतं धारयेद्यस्तु स मुक्तो नात्र संशयः ॥ १.५१ ॥
padmāsane sthito yogī nāḍīdvāreṇa pūritam | mārutaṃ dhārayedyastu sa mukto nātra saṃśayaḥ || 1.51 ||
गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् । दक्षिणे सव्यगुल्फं तु दक्षगुल्फं तु सव्यके ॥ १.५२ ॥
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet | dakṣiṇe savyagulphaṃ tu dakṣagulphaṃ tu savyake || 1.52 ||
हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च । व्यात्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ॥ १.५३ ॥
hastau tu jānvoḥ saṃsthāpya svāṅgulīḥ samprasārya ca | vyāttavaktro nirīkṣeta nāsāgraṃ susamāhitaḥ || 1.53 ||
सिंहासनं भवेदेतत्पूजितं योगिपुङ्गवैः । बन्धत्रितयसन्धानं कुरुते चासनोत्तमम् ॥ १.५४ ॥
siṃhāsanaṃ bhavedetatpūjitaṃ yogipuṅgavaiḥ | bandhatritayasandhānaṃ kurute cāsanottamam || 1.54 ||
गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिप्ते । सव्यगुल्फं तथा सव्ये दक्षगुल्फं तु दक्षिणे ॥ १.५५ ॥
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipte | savyagulphaṃ tathā savye dakṣagulphaṃ tu dakṣiṇe || 1.55 ||
पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् । भद्रासनं भवेदेतत्सर्वव्याधिविनाशनम् । गोरक्षासनं इत्याहुरिदं वै सिद्धयोगिनः ॥ १.५६ ॥
pārśvapādau ca pāṇibhyāṃ dṛḍhaṃ baddhvā suniścalam | bhadrāsanaṃ bhavedetatsarvavyādhivināśanam | gorakṣāsanaṃ ityāhuridaṃ vai siddhayoginaḥ || 1.56 ||
एवं आसनबन्धेषु योगीन्द्रो विगतश्रमः । अभ्यसेन्नाडिकाशुद्धिं मुद्रादिपवनीक्रियाम् ॥ १.५७ ॥
evaṃ āsanabandheṣu yogīndro vigataśramaḥ | abhyasennāḍikāśuddhiṃ mudrādipavanīkriyām || 1.57 ||
आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा । अथ नादानुसन्धानं अभ्यासानुक्रमो हठे ॥ १.५८ ॥
āsanaṃ kumbhakaṃ citraṃ mudrākhyaṃ karaṇaṃ tathā | atha nādānusandhānaṃ abhyāsānukramo haṭhe || 1.58 ||
ब्रह्मचारी मिताहारी त्यागी योगपरायणः । अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा ॥ १.५९ ॥
brahmacārī mitāhārī tyāgī yogaparāyaṇaḥ | abdādūrdhvaṃ bhavetsiddho nātra kāryā vicāraṇā || 1.59 ||
सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः । भुज्यते शिवसम्प्रीत्यै मिताहारः स उच्यते ॥ १.६० ॥
susnigdhamadhurāhāraścaturthāṃśavivarjitaḥ | bhujyate śivasamprītyai mitāhāraḥ sa ucyate || 1.60 ||
कट्वाम्लतीक्ष्णलवणोष्णहरीतशाकसौवीरतैलतिलसर्षपमद्यमत्स्यान् । आजादिमांसदधितक्रकुलत्थकोलपिण्याकहिङ्गुलशुनाद्यं अपथ्यं आहुः ॥ १.६१ ॥
kaṭvāmlatīkṣṇalavaṇoṣṇaharītaśākasauvīratailatilasarṣapamadyamatsyān | ājādimāṃsadadhitakrakulatthakolapiṇyākahiṅgulaśunādyaṃ apathyaṃ āhuḥ || 1.61 ||
भोजनं अहितं विद्यात्पुनरस्योष्णीकृतं रूक्षम् । अतिलवणं अम्लयुक्तं कदशनशाकोत्कं वर्ज्यम् ॥ १.६२ ॥
bhojanaṃ ahitaṃ vidyātpunarasyoṣṇīkṛtaṃ rūkṣam | atilavaṇaṃ amlayuktaṃ kadaśanaśākotkaṃ varjyam || 1.62 ||
वह्निस्त्रीपथिसेवानां आदौ वर्जनं आचरेत् ॥ १.६३ ॥
vahnistrīpathisevānāṃ ādau varjanaṃ ācaret || 1.63 ||
वर्जयेद्दुर्जनप्रान्तं वह्निस्त्रीपथिसेवनम् । प्रातःस्नानोपवासादि कायक्लेशविधिं तथा ॥ १.६४ ॥
varjayeddurjanaprāntaṃ vahnistrīpathisevanam | prātaḥsnānopavāsādi kāyakleśavidhiṃ tathā || 1.64 ||
गोधूमशालियवषाष्टिकशोभनान्नंक्षीराज्यखण्डनवनीतसिद्धामधूनि । शुण्ठीपटोलकफलादिकपञ्चशाकंमुद्गादिदिव्यं उदकं च यमीन्द्रपथ्यम् ॥ १.६५ ॥
godhūmaśāliyavaṣāṣṭikaśobhanānnaṃkṣīrājyakhaṇḍanavanītasiddhāmadhūni | śuṇṭhīpaṭolakaphalādikapañcaśākaṃmudgādidivyaṃ udakaṃ ca yamīndrapathyam || 1.65 ||
पुष्टं सुमधुरं स्निग्धं गव्यं धातुप्रपोषणम् । मनोभिलषितं योग्यं योगी भोजनं आचरेत् ॥ १.६६ ॥
puṣṭaṃ sumadhuraṃ snigdhaṃ gavyaṃ dhātuprapoṣaṇam | manobhilaṣitaṃ yogyaṃ yogī bhojanaṃ ācaret || 1.66 ||
युवो वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा । अभ्यासात्सिद्धिं आप्नोति सर्वयोगेष्वतन्द्रितः ॥ १.६७ ॥
yuvo vṛddho'tivṛddho vā vyādhito durbalo'pi vā | abhyāsātsiddhiṃ āpnoti sarvayogeṣvatandritaḥ || 1.67 ||
क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् । न शास्त्रपाठमात्रेण योगसिद्धिः प्रजायते ॥ १.६८ ॥
kriyāyuktasya siddhiḥ syādakriyasya kathaṃ bhavet | na śāstrapāṭhamātreṇa yogasiddhiḥ prajāyate || 1.68 ||
न वेषधारणं सिद्धेः कारणं न च तत्कथा । क्रियैव कारणं सिद्धेः सत्यं एतन्न संशयः ॥ १.६९ ॥
na veṣadhāraṇaṃ siddheḥ kāraṇaṃ na ca tatkathā | kriyaiva kāraṇaṃ siddheḥ satyaṃ etanna saṃśayaḥ || 1.69 ||
पीठानि कुम्भकाश्चित्रा दिव्यानि करणानि च । सर्वाण्यपि हठाभ्यासे राजयोगफलावधि ॥ १.७० ॥
pīṭhāni kumbhakāścitrā divyāni karaṇāni ca | sarvāṇyapi haṭhābhyāse rājayogaphalāvadhi || 1.70 ||
इति हठप्रदीपिकायां प्रथमोपदेशः ।
iti haṭhapradīpikāyāṃ prathamopadeśaḥ |

Dvitiya Upadesha

Collapse

अथासने दृधे योगी वशी हितमिताशनः । गुरूपदिष्टमार्गेण प्राणायामान्समभ्यसेत् ॥ २.१ ॥
athāsane dṛdhe yogī vaśī hitamitāśanaḥ | gurūpadiṣṭamārgeṇa prāṇāyāmānsamabhyaset || 2.1 ||
चले वाते चलं चित्तं निश्चले निश्चलं भवेत् । योगी स्थाणुत्वं आप्नोति ततो वायुं निरोधयेत् ॥ २.२ ॥
cale vāte calaṃ cittaṃ niścale niścalaṃ bhavet | yogī sthāṇutvaṃ āpnoti tato vāyuṃ nirodhayet || 2.2 ||
यावद्वायुः स्थितो देहे तावज्जीवनं उच्यते । मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् ॥ २.३ ॥
yāvadvāyuḥ sthito dehe tāvajjīvanaṃ ucyate | maraṇaṃ tasya niṣkrāntistato vāyuṃ nirodhayet || 2.3 ||
मलाकलासु नाडीषु मारुतो नैव मध्यगः । कथं स्यादुन्मनीभावः कार्यसिद्धिः कथं भवेत् ॥ २.४ ॥
malākalāsu nāḍīṣu māruto naiva madhyagaḥ | kathaṃ syādunmanībhāvaḥ kāryasiddhiḥ kathaṃ bhavet || 2.4 ||
शुद्धं एति यदा सर्वं नाडीचक्रं मलाकुलम् । तदैव जायते योगी प्राणसंग्रहणे क्षमः ॥ २.५ ॥
śuddhaṃ eti yadā sarvaṃ nāḍīcakraṃ malākulam | tadaiva jāyate yogī prāṇasaṃgrahaṇe kṣamaḥ || 2.5 ||
प्राणायामं ततः कुर्यान्नित्यं सात्त्विकया धिया । यथा सुषुम्णानाडीस्था मलाः शुद्धिं प्रयान्ति च ॥ २.६ ॥
prāṇāyāmaṃ tataḥ kuryānnityaṃ sāttvikayā dhiyā | yathā suṣumṇānāḍīsthā malāḥ śuddhiṃ prayānti ca || 2.6 ||
बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् । धारयित्वा यथाशक्ति भूयः सूर्येण रेचयेत् ॥ २.७ ॥
baddhapadmāsano yogī prāṇaṃ candreṇa pūrayet | dhārayitvā yathāśakti bhūyaḥ sūryeṇa recayet || 2.7 ||
प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः । विधिवत्कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत् ॥ २.८ ॥
prāṇaṃ sūryeṇa cākṛṣya pūrayedudaraṃ śanaiḥ | vidhivatkumbhakaṃ kṛtvā punaścandreṇa recayet || 2.8 ||
येन त्यजेत्तेन पीत्वा धारयेदतिरोधतः । रेचयेच्च ततोऽन्येन शनैरेव न वेगतः ॥ २.९ ॥
yena tyajettena pītvā dhārayedatirodhataḥ | recayecca tato'nyena śanaireva na vegataḥ || 2.9 ||
प्राणं चेदिडया पिबेन्नियमितं भूयोऽन्यथा रेचयेत्पीत्वा पिङ्गलया समीरणं अथो बद्ध्वा त्यजेद्वामया । सूर्यचन्द्रमसोरनेन विधिनाभ्यासं सदा तन्वतांशुद्धा नाडिगणा भवन्ति यमिनां मासत्रयादूर्ध्वतः ॥ २.१० ॥
prāṇaṃ cediḍayā pibenniyamitaṃ bhūyo'nyathā recayetpītvā piṅgalayā samīraṇaṃ atho baddhvā tyajedvāmayā | sūryacandramasoranena vidhinābhyāsaṃ sadā tanvatāṃśuddhā nāḍigaṇā bhavanti yamināṃ māsatrayādūrdhvataḥ || 2.10 ||
प्रातर्मध्यन्दिने सायं अर्धरात्रे च कुम्भकान् । शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥ २.११ ॥
prātarmadhyandine sāyaṃ ardharātre ca kumbhakān | śanairaśītiparyantaṃ caturvāraṃ samabhyaset || 2.11 ||
कनीयसि भवेद्स्वेद कम्पो भवति मध्यमे । उत्तमे स्थानं आप्नोति ततो वायुं निबन्धयेत् ॥ २.१२ ॥
kanīyasi bhavedsveda kampo bhavati madhyame | uttame sthānaṃ āpnoti tato vāyuṃ nibandhayet || 2.12 ||
जलेन श्रमजातेन गात्रमर्दनं आचरेत् । दृढता लघुता चैव तेन गात्रस्य जायते ॥ २.१३ ॥
jalena śramajātena gātramardanaṃ ācaret | dṛḍhatā laghutā caiva tena gātrasya jāyate || 2.13 ||
अभ्यासकाले प्रथमे शस्तं क्षीराज्यभोजनम् । ततोऽभ्यासे दृढीभूते न तादृङ्नियमग्रहः ॥ २.१४ ॥
abhyāsakāle prathame śastaṃ kṣīrājyabhojanam | tato'bhyāse dṛḍhībhūte na tādṛṅniyamagrahaḥ || 2.14 ||
यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः । तथैव सेवितो वायुरन्यथा हन्ति साधकम् ॥ २.१५ ॥
yathā siṃho gajo vyāghro bhavedvaśyaḥ śanaiḥ śanaiḥ | tathaiva sevito vāyuranyathā hanti sādhakam || 2.15 ||
प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् । अयुक्ताभ्यासयोगेन सर्वरोगसमुद्गमः ॥ २.१६ ॥
prāṇāyāmena yuktena sarvarogakṣayo bhavet | ayuktābhyāsayogena sarvarogasamudgamaḥ || 2.16 ||
हिक्का श्वासश्च कासश्च शिरःकर्णाक्षिवेदनाः । भवन्ति विविधाः रोगाः पवनस्य प्रकोपतः ॥ २.१७ ॥
hikkā śvāsaśca kāsaśca śiraḥkarṇākṣivedanāḥ | bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ || 2.17 ||
युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत् । युक्तं युक्तं च बध्नीयादेवं सिद्धिं अवाप्नुयात् ॥ २.१८ ॥
yuktaṃ yuktaṃ tyajedvāyuṃ yuktaṃ yuktaṃ ca pūrayet | yuktaṃ yuktaṃ ca badhnīyādevaṃ siddhiṃ avāpnuyāt || 2.18 ||
यदा तु नाडीशुद्धिः स्यात्तथा चिह्नानि बाह्यतः । कायस्य कृशता कान्तिस्तदा जायते निश्चितम् ॥ २.१९ ॥
yadā tu nāḍīśuddhiḥ syāttathā cihnāni bāhyataḥ | kāyasya kṛśatā kāntistadā jāyate niścitam || 2.19 ||
यथेष्टं धारणं वायोरनलस्य प्रदीपनम् । नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥ २.२० ॥
yatheṣṭaṃ dhāraṇaṃ vāyoranalasya pradīpanam | nādābhivyaktirārogyaṃ jāyate nāḍiśodhanāt || 2.20 ||
मेदश्लेष्माधिकः पूर्वं षट्कर्माणि समाचरेत् । अन्यस्तु नाचरेत्तानि दोषाणां समभावतः ॥ २.२१ ॥
medaśleṣmādhikaḥ pūrvaṃ ṣaṭkarmāṇi samācaret | anyastu nācarettāni doṣāṇāṃ samabhāvataḥ || 2.21 ||
धौतिर्बस्तिस्तथा नेतिस्त्राटकं नौलिकं तथा । कपालभातिश्चैतानि षट्कर्माणि प्रचक्षते ॥ २.२२ ॥
dhautirbastistathā netistrāṭakaṃ naulikaṃ tathā | kapālabhātiścaitāni ṣaṭkarmāṇi pracakṣate || 2.22 ||
कर्म षट्कं इदं गोप्यं घटशोधनकारकम् । विचित्रगुणसन्धाय पूज्यते योगिपुङ्गवैः ॥ २.२३ ॥
karma ṣaṭkaṃ idaṃ gopyaṃ ghaṭaśodhanakārakam | vicitraguṇasandhāya pūjyate yogipuṅgavaiḥ || 2.23 ||
चतुरङ्गुलविस्तारं हस्तपञ्चदशायतम् । गुरूपदिष्टमार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत् । पुनः प्रत्याहरेच्चैतदुदितं धौतिकर्म तत् ॥ २.२४ ॥
caturaṅgulavistāraṃ hastapañcadaśāyatam | gurūpadiṣṭamārgeṇa siktaṃ vastraṃ śanairgraset | punaḥ pratyāhareccaitaduditaṃ dhautikarma tat || 2.24 ||
कासश्वासप्लीहकुष्ठं कफरोगाश्च विंशतिः । धौतिकर्मप्रभावेण प्रयान्त्येव न संशयः ॥ २.२५ ॥
kāsaśvāsaplīhakuṣṭhaṃ kapharogāśca viṃśatiḥ | dhautikarmaprabhāveṇa prayāntyeva na saṃśayaḥ || 2.25 ||
नाभिदघ्नजले पायौ न्यस्तनालोत्कटासनः । आधाराकुञ्चनं कुर्यात्क्षालनं बस्तिकर्म तत् ॥ २.२६ ॥
nābhidaghnajale pāyau nyastanālotkaṭāsanaḥ | ādhārākuñcanaṃ kuryātkṣālanaṃ bastikarma tat || 2.26 ||
गुल्मप्लीहोदरं चापि वातपित्तकफोद्भवाः । बस्तिकर्मप्रभावेण क्षीयन्ते सकलामयाः ॥ २.२७ ॥
gulmaplīhodaraṃ cāpi vātapittakaphodbhavāḥ | bastikarmaprabhāveṇa kṣīyante sakalāmayāḥ || 2.27 ||
धान्त्वद्रियान्तःकरणप्रसादंदधाच्च कान्तिं दहनप्रदीप्तम् । अशेषदोषोपचयं निहन्याद्अभ्यस्यमानं जलबस्तिकर्म ॥ २.२८ ॥
dhāntvadriyāntaḥkaraṇaprasādaṃdadhācca kāntiṃ dahanapradīptam | aśeṣadoṣopacayaṃ nihanyādabhyasyamānaṃ jalabastikarma || 2.28 ||
सूत्रं वितस्तिसुस्निग्धं नासानाले प्रवेशयेत् । मुखान्निर्गमयेच्चैषा नेतिः सिद्धैर्निगद्यते ॥ २.२९ ॥
sūtraṃ vitastisusnigdhaṃ nāsānāle praveśayet | mukhānnirgamayeccaiṣā netiḥ siddhairnigadyate || 2.29 ||
कपालशोधिनी चैव दिव्यदृष्टिप्रदायिनी । जत्रूर्ध्वजातरोगौघं नेतिराशु निहन्ति च ॥ २.३० ॥
kapālaśodhinī caiva divyadṛṣṭipradāyinī | jatrūrdhvajātarogaughaṃ netirāśu nihanti ca || 2.30 ||
निरीक्षेन्निश्चलदृशा सूक्ष्मलक्ष्यं समाहितः । अश्रुसम्पातपर्यन्तं आचार्यैस्त्राटकं स्मृतम् ॥ २.३१ ॥
nirīkṣenniścaladṛśā sūkṣmalakṣyaṃ samāhitaḥ | aśrusampātaparyantaṃ ācāryaistrāṭakaṃ smṛtam || 2.31 ||
मोचनं नेत्ररोगाणां तन्दाद्रीणां कपाटकम् । यत्नतस्त्राटकं गोप्यं यथा हाटकपेटकम् ॥ २.३२ ॥
mocanaṃ netrarogāṇāṃ tandādrīṇāṃ kapāṭakam | yatnatastrāṭakaṃ gopyaṃ yathā hāṭakapeṭakam || 2.32 ||
अमन्दावर्तवेगेन तुन्दं सव्यापसव्यतः । नतांसो भ्रामयेदेषा नौलिः सिद्धैः प्रशस्यते ॥ २.३३ ॥
amandāvartavegena tundaṃ savyāpasavyataḥ | natāṃso bhrāmayedeṣā nauliḥ siddhaiḥ praśasyate || 2.33 ||
मन्दाग्निसन्दीपनपाचनादिसन्धापिकानन्दकरी सदैव । अशेषदोषमयशोषणी च हठक्रिया मौलिरियं च नौलिः ॥ २.३४ ॥
mandāgnisandīpanapācanādisandhāpikānandakarī sadaiva | aśeṣadoṣamayaśoṣaṇī ca haṭhakriyā mauliriyaṃ ca nauliḥ || 2.34 ||
भस्त्रावल्लोहकारस्य रेचपूरौ ससम्भ्रमौ । कपालभातिर्विख्याता कफदोषविशोषणी ॥ २.३५ ॥
bhastrāvallohakārasya recapūrau sasambhramau | kapālabhātirvikhyātā kaphadoṣaviśoṣaṇī || 2.35 ||
षट्कर्मनिर्गतस्थौल्यकफदोषमलादिकः । प्राणायामं ततः कुर्यादनायासेन सिद्ध्यति ॥ २.३६ ॥
ṣaṭkarmanirgatasthaulyakaphadoṣamalādikaḥ | prāṇāyāmaṃ tataḥ kuryādanāyāsena siddhyati || 2.36 ||
प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति । आचार्याणां तु केषांचिदन्यत्कर्म न संमतम् ॥ २.३७ ॥
prāṇāyāmaireva sarve praśuṣyanti malā iti | ācāryāṇāṃ tu keṣāṃcidanyatkarma na saṃmatam || 2.37 ||
उदरगतपदार्थं उद्वमन्तिपवनं अपानं उदीर्य कण्ठनाले । क्रमपरिचयवश्यनाडिचक्रागजकरणीति निगद्यते हठज्ञैः ॥ २.३८ ॥
udaragatapadārthaṃ udvamantipavanaṃ apānaṃ udīrya kaṇṭhanāle | kramaparicayavaśyanāḍicakrāgajakaraṇīti nigadyate haṭhajñaiḥ || 2.38 ||
ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यासतत्पराः । अभूवन्नन्तकभ्यात्तस्मात्पवनं अभ्यसेत् ॥ २.३९ ॥
brahmādayo'pi tridaśāḥ pavanābhyāsatatparāḥ | abhūvannantakabhyāttasmātpavanaṃ abhyaset || 2.39 ||
यावद्बद्धो मरुद्देहे यावच्चित्तं निराकुलम् । यावद्दृष्टिर्भ्रुवोर्मध्ये तावत्कालभयं कुतः ॥ २.४० ॥
yāvadbaddho maruddehe yāvaccittaṃ nirākulam | yāvaddṛṣṭirbhruvormadhye tāvatkālabhayaṃ kutaḥ || 2.40 ||
विधिवत्प्राणसंयामैर्नाडीचक्रे विशोधिते । सुषुम्णावदनं भित्त्वा सुखाद्विशति मारुतः ॥ २.४१ ॥
vidhivatprāṇasaṃyāmairnāḍīcakre viśodhite | suṣumṇāvadanaṃ bhittvā sukhādviśati mārutaḥ || 2.41 ||
मारुते मध्यसंचारे मनःस्थैर्यं प्रजायते । यो मनःसुस्थिरीभावः सैवावस्था मनोन्मनी ॥ २.४२ ॥
mārute madhyasaṃcāre manaḥsthairyaṃ prajāyate | yo manaḥsusthirībhāvaḥ saivāvasthā manonmanī || 2.42 ||
तत्सिद्धये विधानज्ञाश्चित्रान्कुर्वन्ति कुम्भकान् । विचित्र कुम्भकाभ्यासाद्विचित्रां सिद्धिं आप्नुयात् ॥ २.४३ ॥
tatsiddhaye vidhānajñāścitrānkurvanti kumbhakān | vicitra kumbhakābhyāsādvicitrāṃ siddhiṃ āpnuyāt || 2.43 ||
सूर्यभेदनं उज्जायी सीत्कारी शीतली तथा । भस्त्रिका भ्रामरी मूर्च्छा प्लाविनीत्यष्टकुम्भकाः ॥ २.४४ ॥
sūryabhedanaṃ ujjāyī sītkārī śītalī tathā | bhastrikā bhrāmarī mūrcchā plāvinītyaṣṭakumbhakāḥ || 2.44 ||
पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः । कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः ॥ २.४५ ॥
pūrakānte tu kartavyo bandho jālandharābhidhaḥ | kumbhakānte recakādau kartavyastūḍḍiyānakaḥ || 2.45 ||
अधस्तात्कुञ्चनेनाशु कण्ठसङ्कोचने कृते । मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः ॥ २.४६ ॥
adhastātkuñcanenāśu kaṇṭhasaṅkocane kṛte | madhye paścimatānena syātprāṇo brahmanāḍigaḥ || 2.46 ||
आपानं ऊर्ध्वं उत्थाप्य प्राणं कण्ठादधो नयेत् । योगी जराविमुक्तः सन्षोडशाब्दवया भवेत् ॥ २.४७ ॥
āpānaṃ ūrdhvaṃ utthāpya prāṇaṃ kaṇṭhādadho nayet | yogī jarāvimuktaḥ sanṣoḍaśābdavayā bhavet || 2.47 ||
आसने सुखदे योगी बद्ध्वा चैवासनं ततः । दक्षनाड्या समाकृष्य बहिःस्थं पवनं शनैः ॥ २.४८ ॥
āsane sukhade yogī baddhvā caivāsanaṃ tataḥ | dakṣanāḍyā samākṛṣya bahiḥsthaṃ pavanaṃ śanaiḥ || 2.48 ||
आकेशादानखाग्राच्च निरोधावधि कुम्भयेत् । ततः शनैः सव्यनाड्या रेचयेत्पवनं शनैः ॥ २.४९ ॥
ākeśādānakhāgrācca nirodhāvadhi kumbhayet | tataḥ śanaiḥ savyanāḍyā recayetpavanaṃ śanaiḥ || 2.49 ||
कपालशोधनं वातदोषघ्नं कृमिदोषहृत् । पुनः पुनरिदं कार्यं सूर्यभेदनं उत्तमम् ॥ २.५० ॥
kapālaśodhanaṃ vātadoṣaghnaṃ kṛmidoṣahṛt | punaḥ punaridaṃ kāryaṃ sūryabhedanaṃ uttamam || 2.50 ||
मुखं संयम्य नाडीभ्यां आकृष्य पवनं शनैः । यथा लगति कण्ठात्तु हृदयावधि सस्वनम् ॥ २.५१ ॥
mukhaṃ saṃyamya nāḍībhyāṃ ākṛṣya pavanaṃ śanaiḥ | yathā lagati kaṇṭhāttu hṛdayāvadhi sasvanam || 2.51 ||
पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया तथा । श्लेष्मदोषहरं कण्ठे देहानलविवर्धनम् ॥ २.५२ ॥
pūrvavatkumbhayetprāṇaṃ recayediḍayā tathā | śleṣmadoṣaharaṃ kaṇṭhe dehānalavivardhanam || 2.52 ||
नाडीजलोदराधातुगतदोषविनाशनम् । गच्छता तिष्ठता कार्यं उज्जाय्याख्यं तु कुम्भकम् ॥ २.५३ ॥
nāḍījalodarādhātugatadoṣavināśanam | gacchatā tiṣṭhatā kāryaṃ ujjāyyākhyaṃ tu kumbhakam || 2.53 ||
सीत्कां कुर्यात्तथा वक्त्रे घ्राणेनैव विजृम्भिकाम् । एवं अभ्यासयोगेन कामदेवो द्वितीयकः ॥ २.५४ ॥
sītkāṃ kuryāttathā vaktre ghrāṇenaiva vijṛmbhikām | evaṃ abhyāsayogena kāmadevo dvitīyakaḥ || 2.54 ||
योगिनी चक्रसंमान्यः सृष्टिसंहारकारकः । न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते ॥ २.५५ ॥
yoginī cakrasaṃmānyaḥ sṛṣṭisaṃhārakārakaḥ | na kṣudhā na tṛṣā nidrā naivālasyaṃ prajāyate || 2.55 ||
भवेत्सत्त्वं च देहस्य सर्वोपद्रववर्जितः । अनेन विधिना सत्यं योगीन्द्रो भूमिमण्डले ॥ २.५६ ॥
bhavetsattvaṃ ca dehasya sarvopadravavarjitaḥ | anena vidhinā satyaṃ yogīndro bhūmimaṇḍale || 2.56 ||
जिह्वया वायुं आकृष्य पूर्ववत्कुम्भसाधनम् । शनकैर्घ्राणरन्ध्राभ्यां रेचयेत्पवनं सुधीः ॥ २.५७ ॥
jihvayā vāyuṃ ākṛṣya pūrvavatkumbhasādhanam | śanakairghrāṇarandhrābhyāṃ recayetpavanaṃ sudhīḥ || 2.57 ||
गुल्मप्लीहादिकान्रोगान्ज्वरं पित्तं क्षुधां तृषाम् । विषाणि शीतली नाम कुम्भिकेयं निहन्ति हि ॥ २.५८ ॥
gulmaplīhādikānrogānjvaraṃ pittaṃ kṣudhāṃ tṛṣām | viṣāṇi śītalī nāma kumbhikeyaṃ nihanti hi || 2.58 ||
ऊर्वोरुपरि संस्थाप्य शुभे पादतले उभे । पद्मासनं भवेदेतत्सर्वपापप्रणाशनम् ॥ २.५९ ॥
ūrvorupari saṃsthāpya śubhe pādatale ubhe | padmāsanaṃ bhavedetatsarvapāpapraṇāśanam || 2.59 ||
सम्यक्पद्मासनं बद्ध्वा समग्रीवोदरः सुधीः । मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् ॥ २.६० ॥
samyakpadmāsanaṃ baddhvā samagrīvodaraḥ sudhīḥ | mukhaṃ saṃyamya yatnena prāṇaṃ ghrāṇena recayet || 2.60 ||
यथा लगति हृत्कण्ठे कपालावधि सस्वनम् । वेगेन पूरयेच्चापि हृत्पद्मावधि मारुतम् ॥ २.६१ ॥
yathā lagati hṛtkaṇṭhe kapālāvadhi sasvanam | vegena pūrayeccāpi hṛtpadmāvadhi mārutam || 2.61 ||
पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः । यथैव लोहकारेण भस्त्रा वेगेन चाल्यते ॥ २.६२ ॥
punarvirecayettadvatpūrayecca punaḥ punaḥ | yathaiva lohakāreṇa bhastrā vegena cālyate || 2.62 ||
तथैव स्वशरीरस्थं चालयेत्पवनं धिया । यदा श्रमो भवेद्देहे तदा सूर्येण पूरयेत् ॥ २.६३ ॥
tathaiva svaśarīrasthaṃ cālayetpavanaṃ dhiyā | yadā śramo bhaveddehe tadā sūryeṇa pūrayet || 2.63 ||
यथोदरं भवेत्पूर्णं अनिलेन तथा लघु । धारयेन्नासिकां मध्यातर्जनीभ्यां विना दृढम् ॥ २.६४ ॥
yathodaraṃ bhavetpūrṇaṃ anilena tathā laghu | dhārayennāsikāṃ madhyātarjanībhyāṃ vinā dṛḍham || 2.64 ||
विधिवत्कुम्भकं कृत्वा रेचयेदिडयानिलम् । वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् ॥ २.६५ ॥
vidhivatkumbhakaṃ kṛtvā recayediḍayānilam | vātapittaśleṣmaharaṃ śarīrāgnivivardhanam || 2.65 ||
कुण्डली बोधकं क्षिप्रं पवनं सुखदं हितम् । ब्रह्मनाडीमुखे संस्थकफाद्यर्गलनाशनम् ॥ २.६६ ॥
kuṇḍalī bodhakaṃ kṣipraṃ pavanaṃ sukhadaṃ hitam | brahmanāḍīmukhe saṃsthakaphādyargalanāśanam || 2.66 ||
सम्यग्गात्रसमुद्भूतग्रन्थित्रयविभेदकम् । विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् ॥ २.६७ ॥
samyaggātrasamudbhūtagranthitrayavibhedakam | viśeṣeṇaiva kartavyaṃ bhastrākhyaṃ kumbhakaṃ tvidam || 2.67 ||
वेगाद्घोषं पूरकं भृङ्गनादंभृङ्गीनादं रेचकं मन्दमन्दम् । योगीन्द्राण्¸अं एवं अभ्यासयोगाच्चित्ते जाता काचिदानन्दलीला ॥ २.६८ ॥
vegādghoṣaṃ pūrakaṃ bhṛṅganādaṃbhṛṅgīnādaṃ recakaṃ mandamandam | yogīndrāṇ¸aṃ evaṃ abhyāsayogāccitte jātā kācidānandalīlā || 2.68 ||
पूरकान्ते गाढतरं बद्ध्वा जालन्धरं शनैः । रेचयेन्मूर्च्छाख्येयं मनोमूर्च्छा सुखप्रदा ॥ २.६९ ॥
pūrakānte gāḍhataraṃ baddhvā jālandharaṃ śanaiḥ | recayenmūrcchākhyeyaṃ manomūrcchā sukhapradā || 2.69 ||
अन्तः प्रवर्तितोदारमारुतापूरितोदरः । पयस्यगाधेऽपि सुखात्प्लवते पद्मपत्रवत् ॥ २.७० ॥
antaḥ pravartitodāramārutāpūritodaraḥ | payasyagādhe'pi sukhātplavate padmapatravat || 2.70 ||
प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः । सहितः केवलश्चेति कुम्भको द्विविधो मतः ॥ २.७१ ॥
prāṇāyāmastridhā prokto recapūrakakumbhakaiḥ | sahitaḥ kevalaśceti kumbhako dvividho mataḥ || 2.71 ||
यावत्केवलसिद्धिः स्यात्सहितं तावदभ्यसेत् । रेचकं पूरकं मुक्त्वा सुखं यद्वायुधारणम् ॥ २.७२ ॥
yāvatkevalasiddhiḥ syātsahitaṃ tāvadabhyaset | recakaṃ pūrakaṃ muktvā sukhaṃ yadvāyudhāraṇam || 2.72 ||
प्राणायामोऽयं इत्युक्तः स वै केवलकुम्भकः । कुम्भके केवले सिद्धे रेचपूरकवर्जिते ॥ २.७३ ॥
prāṇāyāmo'yaṃ ityuktaḥ sa vai kevalakumbhakaḥ | kumbhake kevale siddhe recapūrakavarjite || 2.73 ||
न तस्य दुर्लभं किंचित्त्रिषु लोकेषु विद्यते । शक्तः केवलकुम्भेन यथेष्टं वायुधारणात् ॥ २.७४ ॥
na tasya durlabhaṃ kiṃcittriṣu lokeṣu vidyate | śaktaḥ kevalakumbhena yatheṣṭaṃ vāyudhāraṇāt || 2.74 ||
राजयोगपदं चापि लभते नात्र संशयः । कुम्भकात्कुण्डलीबोधः कुण्डलीबोधतो भवेत् । अनर्गला सुषुम्णा च हठसिद्धिश्च जायते ॥ २.७५ ॥
rājayogapadaṃ cāpi labhate nātra saṃśayaḥ | kumbhakātkuṇḍalībodhaḥ kuṇḍalībodhato bhavet | anargalā suṣumṇā ca haṭhasiddhiśca jāyate || 2.75 ||
हठं विना राजयोगो राजयोगं विना हठः । न सिध्यति ततो युग्मं आनिष्पत्तेः समभ्यसेत् ॥ २.७६ ॥
haṭhaṃ vinā rājayogo rājayogaṃ vinā haṭhaḥ | na sidhyati tato yugmaṃ āniṣpatteḥ samabhyaset || 2.76 ||
कुम्भकप्राणरोधान्ते कुर्याच्चित्तं निराश्रयम् । एवं अभ्यासयोगेन राजयोगपदं व्रजेत् ॥ २.७७ ॥
kumbhakaprāṇarodhānte kuryāccittaṃ nirāśrayam | evaṃ abhyāsayogena rājayogapadaṃ vrajet || 2.77 ||
वपुः कृशत्वं वदने प्रसन्नतानादस्फुटत्वं नयने सुनिर्मले । अरोगता बिन्दुजयोऽग्निदीपनंनाडीविशुद्धिर्हठसिद्धिलक्षणम् ॥ २.७८ ॥
vapuḥ kṛśatvaṃ vadane prasannatānādasphuṭatvaṃ nayane sunirmale | arogatā bindujayo'gnidīpanaṃnāḍīviśuddhirhaṭhasiddhilakṣaṇam || 2.78 ||
इति हठप्रदीपिकायां द्वितीयोपदेशः ।
iti haṭhapradīpikāyāṃ dvitīyopadeśaḥ |

Tritiya Upadesha

Collapse

सशैलवनधात्रीणां यथाधारोऽहिनायकः । सर्वेषां योगतन्त्राणां तथाधारो हि कुण्डली ॥ ३.१ ॥
saśailavanadhātrīṇāṃ yathādhāro'hināyakaḥ | sarveṣāṃ yogatantrāṇāṃ tathādhāro hi kuṇḍalī || 3.1 ||
सुप्ता गुरुप्रसादेन यदा जागर्ति कुण्डली । तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोऽपि च ॥ ३.२ ॥
suptā guruprasādena yadā jāgarti kuṇḍalī | tadā sarvāṇi padmāni bhidyante granthayo'pi ca || 3.2 ||
प्राणस्य शून्यपदवी तदा राजपथायते । तदा चित्तं निरालम्बं तदा कालस्य वञ्चनम् ॥ ३.३ ॥
prāṇasya śūnyapadavī tadā rājapathāyate | tadā cittaṃ nirālambaṃ tadā kālasya vañcanam || 3.3 ||
सुषुम्णा शून्यपदवी ब्रह्मरन्ध्रः महापथः । श्मशानं शाम्भवी मध्यमार्गश्चेत्येकवाचकाः ॥ ३.४ ॥
suṣumṇā śūnyapadavī brahmarandhraḥ mahāpathaḥ | śmaśānaṃ śāmbhavī madhyamārgaścetyekavācakāḥ || 3.4 ||
तस्मात्सर्वप्रयत्नेन प्रबोधयितुं ईश्वरीम् । ब्रह्मद्वारमुखे सुप्तां मुद्राभ्यासं समाचरेत् ॥ ३.५ ॥
tasmātsarvaprayatnena prabodhayituṃ īśvarīm | brahmadvāramukhe suptāṃ mudrābhyāsaṃ samācaret || 3.5 ||
महामुद्रा महाबन्धो महावेधश्च खेचरी । उड्डीयानं मूलबन्धश्च बन्धो जालन्धराभिधः ॥ ३.६ ॥
mahāmudrā mahābandho mahāvedhaśca khecarī | uḍḍīyānaṃ mūlabandhaśca bandho jālandharābhidhaḥ || 3.6 ||
करणी विपरीताख्या वज्रोली शक्तिचालनम् । इदं हि मुद्रादशकं जरामरणनाशनम् ॥ ३.७ ॥
karaṇī viparītākhyā vajrolī śakticālanam | idaṃ hi mudrādaśakaṃ jarāmaraṇanāśanam || 3.7 ||
आदिनाथोदितं दिव्यं अष्टैश्वर्यप्रदायकम् । वल्लभं सर्वसिद्धानां दुर्लभं मरुतां अपि ॥ ३.८ ॥
ādināthoditaṃ divyaṃ aṣṭaiśvaryapradāyakam | vallabhaṃ sarvasiddhānāṃ durlabhaṃ marutāṃ api || 3.8 ||
गोपनीयं प्रयत्नेन यथा रत्नकरण्डकम् । कस्यचिन्नैव वक्तव्यं कुलस्त्रीसुरतं यथा ॥ ३.९ ॥
gopanīyaṃ prayatnena yathā ratnakaraṇḍakam | kasyacinnaiva vaktavyaṃ kulastrīsurataṃ yathā || 3.9 ||
पादमूलेन वामेन योनिं सम्पीड्य दक्षिणाम् । प्रसारितं पदं कृत्वा कराभ्यां धारयेद्दृढम् ॥ ३.१० ॥
pādamūlena vāmena yoniṃ sampīḍya dakṣiṇām | prasāritaṃ padaṃ kṛtvā karābhyāṃ dhārayeddṛḍham || 3.10 ||
कण्ठे बन्धं समारोप्य धारयेद्वायुं ऊर्ध्वतः । यथा दण्डहतः सर्पो दण्डाकारः प्रजायते ॥ ३.११ ॥
kaṇṭhe bandhaṃ samāropya dhārayedvāyuṃ ūrdhvataḥ | yathā daṇḍahataḥ sarpo daṇḍākāraḥ prajāyate || 3.11 ||
ऋज्वीभूता तथा शक्तिः कुण्डली सहसा भवेत् । तदा सा मरणावस्था जायते द्विपुटाश्रया ॥ ३.१२ ॥
ṛjvībhūtā tathā śaktiḥ kuṇḍalī sahasā bhavet | tadā sā maraṇāvasthā jāyate dvipuṭāśrayā || 3.12 ||
ततः शनैः शनैरेव रेचयेन्नैव वेगतः । महामुद्रां च तेनैव वदन्ति विबुधोत्तमाः ॥ ३.१३ ॥
tataḥ śanaiḥ śanaireva recayennaiva vegataḥ | mahāmudrāṃ ca tenaiva vadanti vibudhottamāḥ || 3.13 ||
इयं खलु महामुद्रा महासिद्धैः प्रदर्शिता । महाक्लेशादयो दोषाः क्षीयन्ते मरणादयः । महामुद्रां च तेनैव वदन्ति विबुधोत्तमाः ॥ ३.१४ ॥
iyaṃ khalu mahāmudrā mahāsiddhaiḥ pradarśitā | mahākleśādayo doṣāḥ kṣīyante maraṇādayaḥ | mahāmudrāṃ ca tenaiva vadanti vibudhottamāḥ || 3.14 ||
चन्द्राङ्गे तु समभ्यस्य सूर्याङ्गे पुनरभ्यसेत् । यावत्तुल्या भवेत्सङ्ख्या ततो मुद्रां विसर्जयेत् ॥ ३.१५ ॥
candrāṅge tu samabhyasya sūryāṅge punarabhyaset | yāvattulyā bhavetsaṅkhyā tato mudrāṃ visarjayet || 3.15 ||
न हि पथ्यं अपथ्यं वा रसाः सर्वेऽपि नीरसाः । अपि भुक्तं विषं घोरं पीयूषं अपि जीर्यति ॥ ३.१६ ॥
na hi pathyaṃ apathyaṃ vā rasāḥ sarve'pi nīrasāḥ | api bhuktaṃ viṣaṃ ghoraṃ pīyūṣaṃ api jīryati || 3.16 ||
क्षयकुष्ठगुदावर्तगुल्माजीर्णपुरोगमाः । तस्य दोषाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् ॥ ३.१७ ॥
kṣayakuṣṭhagudāvartagulmājīrṇapurogamāḥ | tasya doṣāḥ kṣayaṃ yānti mahāmudrāṃ tu yo'bhyaset || 3.17 ||
कथितेयं महामुद्रा महासिद्धिकरा नॄणाम् । गोपनीया प्रयत्नेन न देया यस्य कस्यचित् ॥ ३.१८ ॥
kathiteyaṃ mahāmudrā mahāsiddhikarā nṝṇām | gopanīyā prayatnena na deyā yasya kasyacit || 3.18 ||
पार्ष्णिं वामस्य पादस्य योनिस्थाने नियोजयेत् । वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा ॥ ३.१९ ॥
pārṣṇiṃ vāmasya pādasya yonisthāne niyojayet | vāmorūpari saṃsthāpya dakṣiṇaṃ caraṇaṃ tathā || 3.19 ||
पूरयित्वा ततो वायुं हृदये चुबुकं दृढम् । निष्पीड्यं वायुं आकुञ्च्य मनोमध्ये नियोजयेत् ॥ ३.२० ॥
pūrayitvā tato vāyuṃ hṛdaye cubukaṃ dṛḍham | niṣpīḍyaṃ vāyuṃ ākuñcya manomadhye niyojayet || 3.20 ||
धारयित्वा यथाशक्ति रेचयेदनिलम् शनैः । सव्याङ्गे तु समभ्यस्य दक्षाङ्गे पुनरभ्यसेत् ॥ ३.२१ ॥
dhārayitvā yathāśakti recayedanilam śanaiḥ | savyāṅge tu samabhyasya dakṣāṅge punarabhyaset || 3.21 ||
मतं अत्र तु केषांचित्कण्ठबन्धं विवर्जयेत् । राजदन्तस्थजिह्वाया बन्धः शस्तो भवेदिति ॥ ३.२२ ॥
mataṃ atra tu keṣāṃcitkaṇṭhabandhaṃ vivarjayet | rājadantasthajihvāyā bandhaḥ śasto bhavediti || 3.22 ||
अयं तु सर्वनाडीनां ऊर्ध्वं गतिनिरोधकः । अयं खलु महाबन्धो महासिद्धिप्रदायकः ॥ ३.२३ ॥
ayaṃ tu sarvanāḍīnāṃ ūrdhvaṃ gatinirodhakaḥ | ayaṃ khalu mahābandho mahāsiddhipradāyakaḥ || 3.23 ||
कालपाशमहाबन्धविमोचनविचक्षणः । त्रिवेणीसङ्गमं धत्ते केदारं प्रापयेन्मनः ॥ ३.२४ ॥
kālapāśamahābandhavimocanavicakṣaṇaḥ | triveṇīsaṅgamaṃ dhatte kedāraṃ prāpayenmanaḥ || 3.24 ||
रूपलावण्यसम्पन्ना यथा स्त्री पुरुषं विना । महामुद्रामहाबन्धौ निष्फलौ वेधवर्जितौ ॥ ३.२५ ॥
rūpalāvaṇyasampannā yathā strī puruṣaṃ vinā | mahāmudrāmahābandhau niṣphalau vedhavarjitau || 3.25 ||
महाबन्धस्थितो योगी कृत्वा पूरकं एकधीः । वायूनां गतिं आवृत्य निभृतं कण्ठमुद्रया ॥ ३.२६ ॥
mahābandhasthito yogī kṛtvā pūrakaṃ ekadhīḥ | vāyūnāṃ gatiṃ āvṛtya nibhṛtaṃ kaṇṭhamudrayā || 3.26 ||
समहस्तयुगो भूमौ स्फिचौ सनाडयेच्छनैः । पुटद्वयं अतिक्रम्य वायुः स्फुरति मध्यगः ॥ ३.२७ ॥
samahastayugo bhūmau sphicau sanāḍayecchanaiḥ | puṭadvayaṃ atikramya vāyuḥ sphurati madhyagaḥ || 3.27 ||
सोमसूर्याग्निसम्बन्धो जायते चामृताय वै । मृतावस्था समुत्पन्ना ततो वायुं विरेचयेत् ॥ ३.२८ ॥
somasūryāgnisambandho jāyate cāmṛtāya vai | mṛtāvasthā samutpannā tato vāyuṃ virecayet || 3.28 ||
महावेधोऽयं अभ्यासान्महासिद्धिप्रदायकः । वलीपलितवेपघ्नः सेव्यते साधकोत्तमैः ॥ ३.२९ ॥
mahāvedho'yaṃ abhyāsānmahāsiddhipradāyakaḥ | valīpalitavepaghnaḥ sevyate sādhakottamaiḥ || 3.29 ||
एतत्त्रयं महागुह्यं जरामृत्युविनाशनम् । वह्निवृद्धिकरं चैव ह्यणिमादिगुणप्रदम् ॥ ३.३० ॥
etattrayaṃ mahāguhyaṃ jarāmṛtyuvināśanam | vahnivṛddhikaraṃ caiva hyaṇimādiguṇapradam || 3.30 ||
अष्टधा क्रियते चैव यामे यामे दिने दिने । पुण्यसंभारसन्धाय पापौघभिदुरं सदा । सम्यक्शिक्षावतां एवं स्वल्पं प्रथमसाधनम् ॥ ३.३१ ॥
aṣṭadhā kriyate caiva yāme yāme dine dine | puṇyasaṃbhārasandhāya pāpaughabhiduraṃ sadā | samyakśikṣāvatāṃ evaṃ svalpaṃ prathamasādhanam || 3.31 ||
कपालकुहरे जिह्वा प्रविष्टा विपरीतगा । भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥ ३.३२ ॥
kapālakuhare jihvā praviṣṭā viparītagā | bhruvorantargatā dṛṣṭirmudrā bhavati khecarī || 3.32 ||
छेदनचालनदोहैः कलां क्रमेणाथ वर्धयेत्तावत् । सा यावद्भ्रूमध्यं स्पृशति तदा खेचरीसिद्धिः ॥ ३.३३ ॥
chedanacālanadohaiḥ kalāṃ krameṇātha vardhayettāvat | sā yāvadbhrūmadhyaṃ spṛśati tadā khecarīsiddhiḥ || 3.33 ||
स्नुहीपत्रनिभं शस्त्रं सुतीक्ष्णं स्निग्धनिर्मलम् । समादाय ततस्तेन रोममात्रं समुच्छिनेत् ॥ ३.३४ ॥
snuhīpatranibhaṃ śastraṃ sutīkṣṇaṃ snigdhanirmalam | samādāya tatastena romamātraṃ samucchinet || 3.34 ||
ततः सैन्धवपथ्याभ्यां चूर्णिताभ्यां प्रघर्षयेत् । पुनः सप्तदिने प्राप्ते रोममात्रं समुच्छिनेत् ॥ ३.३५ ॥
tataḥ saindhavapathyābhyāṃ cūrṇitābhyāṃ pragharṣayet | punaḥ saptadine prāpte romamātraṃ samucchinet || 3.35 ||
एवं क्रमेण षण्मासं नित्यं युक्तः समाचरेत् । षण्मासाद्रसनामूलशिराबन्धः प्रणश्यति ॥ ३.३६ ॥
evaṃ krameṇa ṣaṇmāsaṃ nityaṃ yuktaḥ samācaret | ṣaṇmāsādrasanāmūlaśirābandhaḥ praṇaśyati || 3.36 ||
कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत् । सा भवेत्खेचरी मुद्रा व्योमचक्रं तदुच्यते ॥ ३.३७ ॥
kalāṃ parāṅmukhīṃ kṛtvā tripathe pariyojayet | sā bhavetkhecarī mudrā vyomacakraṃ taducyate || 3.37 ||
रसनां ऊर्ध्वगां कृत्वा क्षणार्धं अपि तिष्ठति । विषैर्विमुच्यते योगी व्याधिमृत्युजरादिभिः ॥ ३.३८ ॥
rasanāṃ ūrdhvagāṃ kṛtvā kṣaṇārdhaṃ api tiṣṭhati | viṣairvimucyate yogī vyādhimṛtyujarādibhiḥ || 3.38 ||
न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ॥ ३.३९ ॥
na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā | na ca mūrcchā bhavettasya yo mudrāṃ vetti khecarīm || 3.39 ||
पीड्यते न स रोगेण लिप्यते न च कर्मणा । बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् ॥ ३.४० ॥
pīḍyate na sa rogeṇa lipyate na ca karmaṇā | bādhyate na sa kālena yo mudrāṃ vetti khecarīm || 3.40 ||
चित्तं चरति खे यस्माज्जिह्वा चरति खे गता । तेनैषा खेचरी नाम मुद्रा सिद्धैर्निरूपिता ॥ ३.४१ ॥
cittaṃ carati khe yasmājjihvā carati khe gatā | tenaiṣā khecarī nāma mudrā siddhairnirūpitā || 3.41 ||
खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः । न तस्य क्षरते बिन्दुः कामिन्याः श्लेषितस्य च ॥ ३.४२ ॥
khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ | na tasya kṣarate binduḥ kāminyāḥ śleṣitasya ca || 3.42 ||
चलितोऽपि यदा बिन्दुः सम्प्राप्तो योनिमण्डलम् । व्रजत्यूर्ध्वं हृतः शक्त्या निबद्धो योनिमुद्रया ॥ ३.४३ ॥
calito'pi yadā binduḥ samprāpto yonimaṇḍalam | vrajatyūrdhvaṃ hṛtaḥ śaktyā nibaddho yonimudrayā || 3.43 ||
ऊर्ध्वजिह्वः स्थिरो भूत्वा सोमपानं करोति यः । मासार्धेन न सन्देहो मृत्युं जयति योगवित् ॥ ३.४४ ॥
ūrdhvajihvaḥ sthiro bhūtvā somapānaṃ karoti yaḥ | māsārdhena na sandeho mṛtyuṃ jayati yogavit || 3.44 ||
नित्यं सोमकलापूर्णं शरीरं यस्य योगिनः । तक्षकेणापि दष्टस्य विषं तस्य न सर्पति ॥ ३.४५ ॥
nityaṃ somakalāpūrṇaṃ śarīraṃ yasya yoginaḥ | takṣakeṇāpi daṣṭasya viṣaṃ tasya na sarpati || 3.45 ||
इन्धनानि यथा वह्निस्तैलवर्ति च दीपकः । तथा सोमकलापूर्णं देही देहं न मुञ्चति ॥ ३.४६ ॥
indhanāni yathā vahnistailavarti ca dīpakaḥ | tathā somakalāpūrṇaṃ dehī dehaṃ na muñcati || 3.46 ||
गोमांसं भक्षयेन्नित्यं पिबेदमरवारुणीम् । कुलीनं तं अहं मन्ये चेतरे कुलघातकाः ॥ ३.४७ ॥
gomāṃsaṃ bhakṣayennityaṃ pibedamaravāruṇīm | kulīnaṃ taṃ ahaṃ manye cetare kulaghātakāḥ || 3.47 ||
गोशब्देनोदिता जिह्वा तत्प्रवेशो हि तालुनि । गोमांसभक्षणं तत्तु महापातकनाशनम् ॥ ३.४८ ॥
gośabdenoditā jihvā tatpraveśo hi tāluni | gomāṃsabhakṣaṇaṃ tattu mahāpātakanāśanam || 3.48 ||
जिह्वाप्रवेशसम्भूतवह्निनोत्पादितः खलु । चन्द्रात्स्रवति यः सारः सा स्यादमरवारुणी ॥ ३.४९ ॥
jihvāpraveśasambhūtavahninotpāditaḥ khalu | candrātsravati yaḥ sāraḥ sā syādamaravāruṇī || 3.49 ||
चुम्बन्ती यदि लम्बिकाग्रं अनिशं जिह्वारसस्यन्दिनीसक्षारा कटुकाम्लदुग्धसदृशी मध्वाज्यतुल्या तथा । व्याधीनां हरणं जरान्तकरणं शस्त्रागमोदीरणंतस्य स्यादमरत्वं अष्टगुणितं सिद्धाङ्गनाकर्षणम् ॥ ३.५० ॥
cumbantī yadi lambikāgraṃ aniśaṃ jihvārasasyandinīsakṣārā kaṭukāmladugdhasadṛśī madhvājyatulyā tathā | vyādhīnāṃ haraṇaṃ jarāntakaraṇaṃ śastrāgamodīraṇaṃtasya syādamaratvaṃ aṣṭaguṇitaṃ siddhāṅganākarṣaṇam || 3.50 ||
मूर्ध्नः षोडशपत्रपद्मगलितं प्राणादवाप्तं हठाद्ऊर्द्व्हास्यो रसनां नियम्य विवरे शक्तिं परां चिन्तयन् । उत्कल्लोलकलाजलं च विमलं धारामयं यः पिबेन्निर्व्याधिः स मृणालकोमलवपुर्योगी चिरं जीवति ॥ ३.५१ ॥
mūrdhnaḥ ṣoḍaśapatrapadmagalitaṃ prāṇādavāptaṃ haṭhādūrdvhāsyo rasanāṃ niyamya vivare śaktiṃ parāṃ cintayan | utkallolakalājalaṃ ca vimalaṃ dhārāmayaṃ yaḥ pibennirvyādhiḥ sa mṛṇālakomalavapuryogī ciraṃ jīvati || 3.51 ||
यत्प्रालेयं प्रहितसुषिरं मेरुमूर्धान्तरस्थंतस्मिंस्तत्त्वं प्रवदति सुधीस्तन्मुखं निम्नगानाम् । चन्द्रात्सारः स्रवति वपुषस्तेन मृत्युर्नराणांतद्बध्नीयात्सुकरणं अधो नान्यथा कायसिद्धिः ॥ ३.५२ ॥
yatprāleyaṃ prahitasuṣiraṃ merumūrdhāntarasthaṃtasmiṃstattvaṃ pravadati sudhīstanmukhaṃ nimnagānām | candrātsāraḥ sravati vapuṣastena mṛtyurnarāṇāṃtadbadhnīyātsukaraṇaṃ adho nānyathā kāyasiddhiḥ || 3.52 ||
सुषिरं ज्ञानजनकं पञ्चस्रोतःसमन्वितम् । तिष्ठते खेचरी मुद्रा तस्मिन्शून्ये निरञ्जने ॥ ३.५३ ॥
suṣiraṃ jñānajanakaṃ pañcasrotaḥsamanvitam | tiṣṭhate khecarī mudrā tasminśūnye nirañjane || 3.53 ||
एकं सृष्टिमयं बीजं एका मुद्रा च खेचरी । एको देवो निरालम्ब एकावस्था मनोन्मनी ॥ ३.५४ ॥
ekaṃ sṛṣṭimayaṃ bījaṃ ekā mudrā ca khecarī | eko devo nirālamba ekāvasthā manonmanī || 3.54 ||
बद्धो येन सुषुम्णायां प्राणस्तूड्डीयते यतः । तस्मादुड्डीयनाख्योऽयं योगिभिः समुदाहृतः ॥ ३.५५ ॥
baddho yena suṣumṇāyāṃ prāṇastūḍḍīyate yataḥ | tasmāduḍḍīyanākhyo'yaṃ yogibhiḥ samudāhṛtaḥ || 3.55 ||
उड्डीनं कुरुते यस्मादविश्रान्तं महाखगः । उड्डीयानं तदेव स्यात्तव बन्धोऽभिधीयते ॥ ३.५६ ॥
uḍḍīnaṃ kurute yasmādaviśrāntaṃ mahākhagaḥ | uḍḍīyānaṃ tadeva syāttava bandho'bhidhīyate || 3.56 ||
उदरे पश्चिमं तानं नाभेरूर्ध्वं च कारयेत् । उड्डीयानो ह्यसौ बन्धो मृत्युमातङ्गकेसरी ॥ ३.५७ ॥
udare paścimaṃ tānaṃ nābherūrdhvaṃ ca kārayet | uḍḍīyāno hyasau bandho mṛtyumātaṅgakesarī || 3.57 ||
उड्डीयानं तु सहजं गुरुणा कथितं सदा । अभ्यसेत्सततं यस्तु वृद्धोऽपि तरुणायते ॥ ३.५८ ॥
uḍḍīyānaṃ tu sahajaṃ guruṇā kathitaṃ sadā | abhyasetsatataṃ yastu vṛddho'pi taruṇāyate || 3.58 ||
नाभेरूर्ध्वं अधश्चापि तानं कुर्यात्प्रयत्नतः । षण्मासं अभ्यसेन्मृत्युं जयत्येव न संशयः ॥ ३.५९ ॥
nābherūrdhvaṃ adhaścāpi tānaṃ kuryātprayatnataḥ | ṣaṇmāsaṃ abhyasenmṛtyuṃ jayatyeva na saṃśayaḥ || 3.59 ||
सर्वेषां एव बन्धानां उत्तमो ह्युड्डीयानकः । उड्डियाने दृढे बन्धे मुक्तिः स्वाभाविकी भवेत् ॥ ३.६० ॥
sarveṣāṃ eva bandhānāṃ uttamo hyuḍḍīyānakaḥ | uḍḍiyāne dṛḍhe bandhe muktiḥ svābhāvikī bhavet || 3.60 ||
पार्ष्णिभागेन सम्पीड्य योनिं आकुञ्चयेद्गुदम् । अपानं ऊर्ध्वं आकृष्य मूलबन्धोऽभिधीयते ॥ ३.६१ ॥
pārṣṇibhāgena sampīḍya yoniṃ ākuñcayedgudam | apānaṃ ūrdhvaṃ ākṛṣya mūlabandho'bhidhīyate || 3.61 ||
अधोगतिं अपानं वा ऊर्ध्वगं कुरुते बलात् । आकुञ्चनेन तं प्राहुर्मूलबन्धं हि योगिनः ॥ ३.६२ ॥
adhogatiṃ apānaṃ vā ūrdhvagaṃ kurute balāt | ākuñcanena taṃ prāhurmūlabandhaṃ hi yoginaḥ || 3.62 ||
गुदं पार्ष्ण्या तु सम्पीड्य वायुं आकुञ्चयेद्बलात् । वारं वारं यथा चोर्ध्वं समायाति समीरणः ॥ ३.६३ ॥
gudaṃ pārṣṇyā tu sampīḍya vāyuṃ ākuñcayedbalāt | vāraṃ vāraṃ yathā cordhvaṃ samāyāti samīraṇaḥ || 3.63 ||
प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् । गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः ॥ ३.६४ ॥
prāṇāpānau nādabindū mūlabandhena caikatām | gatvā yogasya saṃsiddhiṃ yacchato nātra saṃśayaḥ || 3.64 ||
अपानप्राणयोरैक्यं क्षयो मूत्रपुरीषयोः । युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ॥ ३.६५ ॥
apānaprāṇayoraikyaṃ kṣayo mūtrapurīṣayoḥ | yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt || 3.65 ||
अपान ऊर्ध्वगे जाते प्रयाते वह्निमण्डलम् । तदानलशिखा दीर्घा जायते वायुनाहता ॥ ३.६६ ॥
apāna ūrdhvage jāte prayāte vahnimaṇḍalam | tadānalaśikhā dīrghā jāyate vāyunāhatā || 3.66 ||
ततो यातो वह्न्यपानौ प्राणं उष्णस्वरूपकम् । तेनात्यन्तप्रदीप्तस्तु ज्वलनो देहजस्तथा ॥ ३.६७ ॥
tato yāto vahnyapānau prāṇaṃ uṣṇasvarūpakam | tenātyantapradīptastu jvalano dehajastathā || 3.67 ||
तेन कुण्डलिनी सुप्ता सन्तप्ता सम्प्रबुध्यते । दण्डाहता भुजङ्गीव निश्वस्य ऋजुतां व्रजेत् ॥ ३.६८ ॥
tena kuṇḍalinī suptā santaptā samprabudhyate | daṇḍāhatā bhujaṅgīva niśvasya ṛjutāṃ vrajet || 3.68 ||
बिलं प्रविष्टेव ततो ब्रह्मनाड्यं तरं व्रजेत् । तस्मान्नित्यं मूलबन्धः कर्तव्यो योगिभिः सदा ॥ ३.६९ ॥
bilaṃ praviṣṭeva tato brahmanāḍyaṃ taraṃ vrajet | tasmānnityaṃ mūlabandhaḥ kartavyo yogibhiḥ sadā || 3.69 ||
कण्ठं आकुञ्च्य हृदये स्थापयेच्चिबुकं दृढम् । बन्धो जालन्धराख्योऽयं जरामृत्युविनाशकः ॥ ३.७० ॥
kaṇṭhaṃ ākuñcya hṛdaye sthāpayeccibukaṃ dṛḍham | bandho jālandharākhyo'yaṃ jarāmṛtyuvināśakaḥ || 3.70 ||
बध्नाति हि सिराजालं अधोगामि नभोजलम् । ततो जालन्धरो बन्धः कण्ठदुःखौघनाशनः ॥ ३.७१ ॥
badhnāti hi sirājālaṃ adhogāmi nabhojalam | tato jālandharo bandhaḥ kaṇṭhaduḥkhaughanāśanaḥ || 3.71 ||
जालन्धरे कृते बन्धे कण्ठसंकोचलक्षणे । न पीयूषं पतत्यग्नौ न च वायुः प्रकुप्यति ॥ ३.७२ ॥
jālandhare kṛte bandhe kaṇṭhasaṃkocalakṣaṇe | na pīyūṣaṃ patatyagnau na ca vāyuḥ prakupyati || 3.72 ||
कण्ठसंकोचनेनैव द्वे नाड्यौ स्तम्भयेद्दृढम् । मध्यचक्रं इदं ज्ञेयं षोडशाधारबन्धनम् ॥ ३.७३ ॥
kaṇṭhasaṃkocanenaiva dve nāḍyau stambhayeddṛḍham | madhyacakraṃ idaṃ jñeyaṃ ṣoḍaśādhārabandhanam || 3.73 ||
मूलस्थानं समाकुञ्च्य उड्डियानं तु कारयेत् । इडां च पिङ्गलां बद्ध्वा वाहयेत्पश्चिमे पथि ॥ ३.७४ ॥
mūlasthānaṃ samākuñcya uḍḍiyānaṃ tu kārayet | iḍāṃ ca piṅgalāṃ baddhvā vāhayetpaścime pathi || 3.74 ||
अनेनैव विधानेन प्रयाति पवनो लयम् । ततो न जायते मृत्युर्जरारोगादिकं तथा ॥ ३.७५ ॥
anenaiva vidhānena prayāti pavano layam | tato na jāyate mṛtyurjarārogādikaṃ tathā || 3.75 ||
बन्धत्रयं इदं श्रेष्ठं महासिद्धैश्च सेवितम् । सर्वेषां हठतन्त्राणां साधनं योगिनो विदुः ॥ ३.७६ ॥
bandhatrayaṃ idaṃ śreṣṭhaṃ mahāsiddhaiśca sevitam | sarveṣāṃ haṭhatantrāṇāṃ sādhanaṃ yogino viduḥ || 3.76 ||
यत्किंचित्स्रवते चन्द्रादमृतं दिव्यरूपिणः । तत्सर्वं ग्रसते सूर्यस्तेन पिण्डो जरायुतः ॥ ३.७७ ॥
yatkiṃcitsravate candrādamṛtaṃ divyarūpiṇaḥ | tatsarvaṃ grasate sūryastena piṇḍo jarāyutaḥ || 3.77 ||
तत्रास्ति करणं दिव्यं सूर्यस्य मुखवञ्चनम् । गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थकोटिभिः ॥ ३.७८ ॥
tatrāsti karaṇaṃ divyaṃ sūryasya mukhavañcanam | gurūpadeśato jñeyaṃ na tu śāstrārthakoṭibhiḥ || 3.78 ||
ऊर्ध्वनाभेरधस्तालोरूर्ध्वं भानुरधः शशी । करणी विपरीताखा गुरुवाक्येन लभ्यते ॥ ३.७९ ॥
ūrdhvanābheradhastālorūrdhvaṃ bhānuradhaḥ śaśī | karaṇī viparītākhā guruvākyena labhyate || 3.79 ||
नित्यं अभ्यासयुक्तस्य जठराग्निविवर्धनी । आहारो बहुलस्तस्य सम्पाद्यः साधकस्य च ॥ ३.८० ॥
nityaṃ abhyāsayuktasya jaṭharāgnivivardhanī | āhāro bahulastasya sampādyaḥ sādhakasya ca || 3.80 ||
अल्पाहारो यदि भवेदग्निर्दहति तत्क्षणात् । अधःशिराश्चोर्ध्वपादः क्षणं स्यात्प्रथमे दिने ॥ ३.८१ ॥
alpāhāro yadi bhavedagnirdahati tatkṣaṇāt | adhaḥśirāścordhvapādaḥ kṣaṇaṃ syātprathame dine || 3.81 ||
क्षणाच्च किंचिदधिकं अभ्यसेच्च दिने दिने । वलितं पलितं चैव षण्मासोर्ध्वं न दृश्यते । याममात्रं तु यो नित्यं अभ्यसेत्स तु कालजित् ॥ ३.८२ ॥
kṣaṇācca kiṃcidadhikaṃ abhyasecca dine dine | valitaṃ palitaṃ caiva ṣaṇmāsordhvaṃ na dṛśyate | yāmamātraṃ tu yo nityaṃ abhyasetsa tu kālajit || 3.82 ||
स्वेच्छया वर्तमानोऽपि योगोक्तैर्नियमैर्विना । वज्रोलीं यो विजानाति स योगी सिद्धिभाजनम् ॥ ३.८३ ॥
svecchayā vartamāno'pi yogoktairniyamairvinā | vajrolīṃ yo vijānāti sa yogī siddhibhājanam || 3.83 ||
तत्र वस्तुद्वयं वक्ष्ये दुर्लभं यस्य कस्यचित् । क्षीरं चैकं द्वितीयं तु नारी च वशवर्तिनी ॥ ३.८४ ॥
tatra vastudvayaṃ vakṣye durlabhaṃ yasya kasyacit | kṣīraṃ caikaṃ dvitīyaṃ tu nārī ca vaśavartinī || 3.84 ||
मेहनेन शनैः सम्यगूर्ध्वाकुञ्चनं अभ्यसेत् । पुरुषोऽप्यथवा नारी वज्रोलीसिद्धिं आप्नुयात् ॥ ३.८५ ॥
mehanena śanaiḥ samyagūrdhvākuñcanaṃ abhyaset | puruṣo'pyathavā nārī vajrolīsiddhiṃ āpnuyāt || 3.85 ||
यत्नतः शस्तनालेन फूत्कारं वज्रकन्दरे । शनैः शनैः प्रकुर्वीत वायुसंचारकारणात् ॥ ३.८६ ॥
yatnataḥ śastanālena phūtkāraṃ vajrakandare | śanaiḥ śanaiḥ prakurvīta vāyusaṃcārakāraṇāt || 3.86 ||
नारीभगे पदद्बिन्दुं अभ्यासेनोर्ध्वं आहरेत् । चलितं च निजं बिन्दुं ऊर्ध्वं आकृष्य रक्षयेत् ॥ ३.८७ ॥
nārībhage padadbinduṃ abhyāsenordhvaṃ āharet | calitaṃ ca nijaṃ binduṃ ūrdhvaṃ ākṛṣya rakṣayet || 3.87 ||
एवं संरक्षयेद्बिन्दुं जयति योगवित् । मरणं बिन्दुपातेन जीवनं बिन्दुधारणात् ॥ ३.८८ ॥
evaṃ saṃrakṣayedbinduṃ jayati yogavit | maraṇaṃ bindupātena jīvanaṃ bindudhāraṇāt || 3.88 ||
सुगन्धो योगिनो देहे जायते बिन्दुधारणात् । यावद्बिन्दुः स्थिरो देहे तावत्कालभयं कुतः ॥ ३.८९ ॥
sugandho yogino dehe jāyate bindudhāraṇāt | yāvadbinduḥ sthiro dehe tāvatkālabhayaṃ kutaḥ || 3.89 ||
चित्तायत्तं नॄणां शुक्रं शुक्रायत्तं च जीवितम् । तस्माच्छुक्रं मनश्चैव रक्षणीयं प्रयत्नतः ॥ ३.९० ॥
cittāyattaṃ nṝṇāṃ śukraṃ śukrāyattaṃ ca jīvitam | tasmācchukraṃ manaścaiva rakṣaṇīyaṃ prayatnataḥ || 3.90 ||
ऋतुमत्या रजोऽप्येवं निजं बिन्दुं च रक्षयेत् । मेढ्रेणाकर्षयेदूर्ध्वं सम्यगभ्यासयोगवित् ॥ ३.९१ ॥
ṛtumatyā rajo'pyevaṃ nijaṃ binduṃ ca rakṣayet | meḍhreṇākarṣayedūrdhvaṃ samyagabhyāsayogavit || 3.91 ||
सहजोलिश्चामरोलिर्वज्रोल्या भेद एकतः । जले सुभस्म निक्षिप्य दग्धगोमयसम्भवम् ॥ ३.९२ ॥
sahajoliścāmarolirvajrolyā bheda ekataḥ | jale subhasma nikṣipya dagdhagomayasambhavam || 3.92 ||
वज्रोलीमैथुनादूर्ध्वं स्त्रीपुंसोः स्वाङ्गलेपनम् । आसीनयोः सुखेनैव मुक्तव्यापारयोः क्षणात् ॥ ३.९३ ॥
vajrolīmaithunādūrdhvaṃ strīpuṃsoḥ svāṅgalepanam | āsīnayoḥ sukhenaiva muktavyāpārayoḥ kṣaṇāt || 3.93 ||
सहजोलिरियं प्रोक्ता श्रद्धेया योगिभिः सदा । अयं शुभकरो योगो भोगयुक्तोऽपि मुक्तिदः ॥ ३.९४ ॥
sahajoliriyaṃ proktā śraddheyā yogibhiḥ sadā | ayaṃ śubhakaro yogo bhogayukto'pi muktidaḥ || 3.94 ||
अयं योगः पुण्यवतां धीराणां तत्त्वदर्शिनाम् । निर्मत्सराणां वै सिध्येन्न तु मत्सरशालिनाम् ॥ ३.९५ ॥
ayaṃ yogaḥ puṇyavatāṃ dhīrāṇāṃ tattvadarśinām | nirmatsarāṇāṃ vai sidhyenna tu matsaraśālinām || 3.95 ||
पित्तोल्बणत्वात्प्रथमाम्बुधारांविहाय निःसारतयान्त्यधाराम् । निषेव्यते शीतलमध्यधाराकापालिके खण्डमतेऽमरोली ॥ ३.९६ ॥
pittolbaṇatvātprathamāmbudhārāṃvihāya niḥsāratayāntyadhārām | niṣevyate śītalamadhyadhārākāpālike khaṇḍamate'marolī || 3.96 ||
अमरीं यः पिबेन्नित्यं नस्यं कुर्वन्दिने दिने । वज्रोलीं अभ्यसेत्सम्यक्सामरोलीति कथ्यते ॥ ३.९७ ॥
amarīṃ yaḥ pibennityaṃ nasyaṃ kurvandine dine | vajrolīṃ abhyasetsamyaksāmarolīti kathyate || 3.97 ||
अभ्यासान्निःसृतां चान्द्रीं विभूत्या सह मिश्रयेत् । धारयेदुत्तमाङ्गेषु दिव्यदृष्टिः प्रजायते ॥ ३.९८ ॥
abhyāsānniḥsṛtāṃ cāndrīṃ vibhūtyā saha miśrayet | dhārayeduttamāṅgeṣu divyadṛṣṭiḥ prajāyate || 3.98 ||
पुंसो बिन्दुं समाकुञ्च्य सम्यगभ्यासपाटवात् । यदि नारी रजो रक्षेद्वज्रोल्या सापि योगिनी ॥ ३.९९ ॥
puṃso binduṃ samākuñcya samyagabhyāsapāṭavāt | yadi nārī rajo rakṣedvajrolyā sāpi yoginī || 3.99 ||
तस्याः किंचिद्रजो नाशं न गच्छति न संशयः । तस्याः शरीरे नादश्च बिन्दुतां एव गच्छति ॥ ३.१०० ॥
tasyāḥ kiṃcidrajo nāśaṃ na gacchati na saṃśayaḥ | tasyāḥ śarīre nādaśca bindutāṃ eva gacchati || 3.100 ||
स बिन्दुस्तद्रजश्चैव एकीभूय स्वदेहगौ । वज्रोल्यभ्यासयोगेन सर्वसिद्धिं प्रयच्छतः ॥ ३.१०१ ॥
sa bindustadrajaścaiva ekībhūya svadehagau | vajrolyabhyāsayogena sarvasiddhiṃ prayacchataḥ || 3.101 ||
रक्षेदाकुञ्चनादूर्ध्वं या रजः सा हि योगिनी । अतीतानागतं वेत्ति खेचरी च भवेद्ध्रुवम् ॥ ३.१०२ ॥
rakṣedākuñcanādūrdhvaṃ yā rajaḥ sā hi yoginī | atītānāgataṃ vetti khecarī ca bhaveddhruvam || 3.102 ||
देहसिद्धिं च लभते वज्रोल्यभ्यासयोगतः । अयं पुण्यकरो योगो भोगे भुक्तेऽपि मुक्तिदः ॥ ३.१०३ ॥
dehasiddhiṃ ca labhate vajrolyabhyāsayogataḥ | ayaṃ puṇyakaro yogo bhoge bhukte'pi muktidaḥ || 3.103 ||
कुटिलाङ्गी कुण्डलिनी भुजङ्गी शक्तिरीश्वरी । कुण्डल्यरुन्धती चैते शब्दाः पर्यायवाचकाः ॥ ३.१०४ ॥
kuṭilāṅgī kuṇḍalinī bhujaṅgī śaktirīśvarī | kuṇḍalyarundhatī caite śabdāḥ paryāyavācakāḥ || 3.104 ||
उद्घाटयेत्कपाटं तु यथा कुंचिकया हठात् । कुण्डलिन्या तथा योगी मोक्षद्वारं विभेदयेत् ॥ ३.१०५ ॥
udghāṭayetkapāṭaṃ tu yathā kuṃcikayā haṭhāt | kuṇḍalinyā tathā yogī mokṣadvāraṃ vibhedayet || 3.105 ||
येन मार्गेण गन्तव्यं ब्रह्मस्थानं निरामयम् । मुखेनाच्छाद्य तद्वारं प्रसुप्ता परमेश्वरी ॥ ३.१०६ ॥
yena mārgeṇa gantavyaṃ brahmasthānaṃ nirāmayam | mukhenācchādya tadvāraṃ prasuptā parameśvarī || 3.106 ||
कन्दोर्ध्वे कुण्डली शक्तिः सुप्ता मोक्षाय योगिनाम् । बन्धनाय च मूढानां यस्तां वेत्ति स योगवित् ॥ ३.१०७ ॥
kandordhve kuṇḍalī śaktiḥ suptā mokṣāya yoginām | bandhanāya ca mūḍhānāṃ yastāṃ vetti sa yogavit || 3.107 ||
कुण्डली कुटिलाकारा सर्पवत्परिकीर्तिता । सा शक्तिश्चालिता येन स मुक्तो नात्र संशयः ॥ ३.१०८ ॥
kuṇḍalī kuṭilākārā sarpavatparikīrtitā | sā śaktiścālitā yena sa mukto nātra saṃśayaḥ || 3.108 ||
गङ्गायमुनयोर्मध्ये बालरण्डां तपस्विनीम् । बलात्कारेण गृह्णीयात्तद्विष्णोः परमं पदम् ॥ ३.१०९ ॥
gaṅgāyamunayormadhye bālaraṇḍāṃ tapasvinīm | balātkāreṇa gṛhṇīyāttadviṣṇoḥ paramaṃ padam || 3.109 ||
इडा भगवती गङ्गा पिङ्गला यमुना नदी । इडापिङ्गलयोर्मध्ये बालरण्डा च कुण्डली ॥ ३.११० ॥
iḍā bhagavatī gaṅgā piṅgalā yamunā nadī | iḍāpiṅgalayormadhye bālaraṇḍā ca kuṇḍalī || 3.110 ||
पुच्छे प्रगृह्य भुजङ्गीं सुप्तां उद्बोधयेच्च ताम् । निद्रां विहाय सा शक्तिरूर्ध्वं उत्तिष्ठते हठात् ॥ ३.१११ ॥
pucche pragṛhya bhujaṅgīṃ suptāṃ udbodhayecca tām | nidrāṃ vihāya sā śaktirūrdhvaṃ uttiṣṭhate haṭhāt || 3.111 ||
अवस्थिता चैव फणावती साप्रातश्च सायं प्रहरार्धमात्रम् । प्रपूर्य सूर्यात्परिधानयुक्त्याप्रगृह्य नित्यं परिचालनीया ॥ ३.११२ ॥
avasthitā caiva phaṇāvatī sāprātaśca sāyaṃ praharārdhamātram | prapūrya sūryātparidhānayuktyāpragṛhya nityaṃ paricālanīyā || 3.112 ||
ऊर्ध्वं वितस्तिमात्रं तु विस्तारं चतुरङ्गुलम् । मृदुलं धवलं प्रोक्तं वेष्टिताम्बरलक्षणम् ॥ ३.११३ ॥
ūrdhvaṃ vitastimātraṃ tu vistāraṃ caturaṅgulam | mṛdulaṃ dhavalaṃ proktaṃ veṣṭitāmbaralakṣaṇam || 3.113 ||
सति वज्रासने पादौ कराभ्यां धारयेद्दृढम् । गुल्फदेशसमीपे च कन्दं तत्र प्रपीडयेत् ॥ ३.११४ ॥
sati vajrāsane pādau karābhyāṃ dhārayeddṛḍham | gulphadeśasamīpe ca kandaṃ tatra prapīḍayet || 3.114 ||
वज्रासने स्थितो योगी चालयित्वा च कुण्डलीम् । कुर्यादनन्तरं भस्त्रां कुण्डलीं आशु बोधयेत् ॥ ३.११५ ॥
vajrāsane sthito yogī cālayitvā ca kuṇḍalīm | kuryādanantaraṃ bhastrāṃ kuṇḍalīṃ āśu bodhayet || 3.115 ||
भानोराकुञ्चनं कुर्यात्कुण्डलीं चालयेत्ततः । मृत्युवक्त्रगतस्यापि तस्य मृत्युभयं कुतः ॥ ३.११६ ॥
bhānorākuñcanaṃ kuryātkuṇḍalīṃ cālayettataḥ | mṛtyuvaktragatasyāpi tasya mṛtyubhayaṃ kutaḥ || 3.116 ||
मुहूर्तद्वयपर्यन्तं निर्भयं चालनादसौ । ऊर्ध्वं आकृष्यते किंचित्सुषुम्णायां समुद्गता ॥ ३.११७ ॥
muhūrtadvayaparyantaṃ nirbhayaṃ cālanādasau | ūrdhvaṃ ākṛṣyate kiṃcitsuṣumṇāyāṃ samudgatā || 3.117 ||
तेन कुण्डलिनी तस्याः सुषुम्णाया मुखं ध्रुवम् । जहाति तस्मात्प्राणोऽयं सुषुम्णां व्रजति स्वतः ॥ ३.११८ ॥
tena kuṇḍalinī tasyāḥ suṣumṇāyā mukhaṃ dhruvam | jahāti tasmātprāṇo'yaṃ suṣumṇāṃ vrajati svataḥ || 3.118 ||
तस्मात्संचालयेन्नित्यं सुखसुप्तां अरुन्धतीम् । तस्याः संचालनेनैव योगी रोगैः प्रमुच्यते ॥ ३.११९ ॥
tasmātsaṃcālayennityaṃ sukhasuptāṃ arundhatīm | tasyāḥ saṃcālanenaiva yogī rogaiḥ pramucyate || 3.119 ||
येन संचालिता शक्तिः स योगी सिद्धिभाजनम् । किं अत्र बहुनोक्तेन कालं जयति लीलया ॥ ३.१२० ॥
yena saṃcālitā śaktiḥ sa yogī siddhibhājanam | kiṃ atra bahunoktena kālaṃ jayati līlayā || 3.120 ||
ब्रह्मचर्यरतस्यैव नित्यं हितमिताशिनः । मण्डलाद्दृश्यते सिद्धिः कुण्डल्यभ्यासयोगिनः ॥ ३.१२१ ॥
brahmacaryaratasyaiva nityaṃ hitamitāśinaḥ | maṇḍalāddṛśyate siddhiḥ kuṇḍalyabhyāsayoginaḥ || 3.121 ||
कुण्डलीं चालयित्वा तु भस्त्रां कुर्याद्विशेषतः । एवं अभ्यस्यतो नित्यं यमिनो यमभीः कुतः ॥ ३.१२२ ॥
kuṇḍalīṃ cālayitvā tu bhastrāṃ kuryādviśeṣataḥ | evaṃ abhyasyato nityaṃ yamino yamabhīḥ kutaḥ || 3.122 ||
द्वासप्ततिसहस्राणां नाडीनां मलशोधने । कुतः प्रक्षालनोपायः कुण्डल्यभ्यसनादृते ॥ ३.१२३ ॥
dvāsaptatisahasrāṇāṃ nāḍīnāṃ malaśodhane | kutaḥ prakṣālanopāyaḥ kuṇḍalyabhyasanādṛte || 3.123 ||
इयं तु मध्यमा नाडी दृढाभ्यासेन योगिनाम् । आसनप्राणसंयाममुद्राभिः सरला भवेत् ॥ ३.१२४ ॥
iyaṃ tu madhyamā nāḍī dṛḍhābhyāsena yoginām | āsanaprāṇasaṃyāmamudrābhiḥ saralā bhavet || 3.124 ||
अभ्यासे तु विनिद्राणां मनो धृत्वा समाधिना । रुद्राणी वा परा मुद्रा भद्रां सिद्धिं प्रयच्छति ॥ ३.१२५ ॥
abhyāse tu vinidrāṇāṃ mano dhṛtvā samādhinā | rudrāṇī vā parā mudrā bhadrāṃ siddhiṃ prayacchati || 3.125 ||
राजयोगं विना पृथ्वी राजयोगं विना निशा । राजयोगं विना मुद्रा विचित्रापि न शोभते ॥ ३.१२६ ॥
rājayogaṃ vinā pṛthvī rājayogaṃ vinā niśā | rājayogaṃ vinā mudrā vicitrāpi na śobhate || 3.126 ||
मारुतस्य विधिं सर्वं मनोयुक्तं समभ्यसेत् । इतरत्र न कर्तव्या मनोवृत्तिर्मनीषिणा ॥ ३.१२७ ॥
mārutasya vidhiṃ sarvaṃ manoyuktaṃ samabhyaset | itaratra na kartavyā manovṛttirmanīṣiṇā || 3.127 ||
इति मुद्रा दश प्रोक्ता आदिनाथेन शम्भुना । एकैका तासु यमिनां महासिद्धिप्रदायिनी ॥ ३.१२८ ॥
iti mudrā daśa proktā ādināthena śambhunā | ekaikā tāsu yamināṃ mahāsiddhipradāyinī || 3.128 ||
उपदेशं हि मुद्राणां यो दत्ते साम्प्रदायिकम् । स एव श्रीगुरुः स्वामी साक्षादीश्वर एव सः ॥ ३.१२९ ॥
upadeśaṃ hi mudrāṇāṃ yo datte sāmpradāyikam | sa eva śrīguruḥ svāmī sākṣādīśvara eva saḥ || 3.129 ||
तस्य वाक्यपरो भूत्वा मुद्राभ्यासे समाहितः । अणिमादिगुणैः सार्धं लभते कालवञ्चनम् ॥ ३.१३० ॥
tasya vākyaparo bhūtvā mudrābhyāse samāhitaḥ | aṇimādiguṇaiḥ sārdhaṃ labhate kālavañcanam || 3.130 ||
इति हठप्रदीपिकायां तृतीयोपदेशः ।
iti haṭhapradīpikāyāṃ tṛtīyopadeśaḥ |

namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In