|
|

This overlay will guide you through the buttons:

Pratham Upadesha

Collapse

श्रीआदिनाथाय नमोऽस्तु तस्मैयेनोपदिष्टा हठयोगविद्या । विभ्राजते प्रोन्नतराजयोगम्आरोढुं इच्छोरधिरोहिणीव ॥ १.१ ॥
श्री-आदिनाथाय नमः अस्तु तस्मै येन उपदिष्टा हठयोग-विद्या । विभ्राजते प्रोन्नत-राजयोगम् आरोढुम् इच्छोः अधिरोहिणी इव ॥ १।१ ॥
śrī-ādināthāya namaḥ astu tasmai yena upadiṣṭā haṭhayoga-vidyā . vibhrājate pronnata-rājayogam āroḍhum icchoḥ adhirohiṇī iva .. 1.1 ..
प्रणम्य श्रीगुरुं नाथं स्वात्मारामेण योगिना । केवलं राजयोगाय हठविद्योपदिश्यते ॥ १.२ ॥
प्रणम्य श्री-गुरुम् नाथम् स्व-आत्म-आरामेण योगिना । केवलम् राजयोगाय हठविद्या उपदिश्यते ॥ १।२ ॥
praṇamya śrī-gurum nātham sva-ātma-ārāmeṇa yoginā . kevalam rājayogāya haṭhavidyā upadiśyate .. 1.2 ..
भ्रान्त्या बहुमतध्वान्ते राजयोगं अजानताम् । हठप्रदीपिकां धत्ते स्वात्मारामः कृपाकरः ॥ १.३ ॥
भ्रान्त्या बहु-मत-ध्वान्ते राजयोगम् अ जानताम् । धत्ते स्व-आत्म-आरामः ॥ १।३ ॥
bhrāntyā bahu-mata-dhvānte rājayogam a jānatām . dhatte sva-ātma-ārāmaḥ .. 1.3 ..
हठविद्यां हि मत्स्येन्द्रगोरक्षाद्या विजानते । स्वात्मारामोऽथवा योगी जानीते तत्प्रसादतः ॥ १.४ ॥
हठ-विद्याम् हि मत्स्येन्द्र-गोरक्ष-आद्याः विजानते । स्व-आत्म-आरामः अथवा योगी जानीते तद्-प्रसादतः ॥ १।४ ॥
haṭha-vidyām hi matsyendra-gorakṣa-ādyāḥ vijānate . sva-ātma-ārāmaḥ athavā yogī jānīte tad-prasādataḥ .. 1.4 ..
श्रीआदिनाथमत्स्येन्द्रशावरानन्दभैरवाः । चौरङ्गीमीनगोरक्षविरूपाक्षबिलेशयाः ॥ १.५ ॥
श्री-आदिनाथ-मत्स्येन्द्र-शावर-आनन्दभैरवाः । चौरङ्गी-मीन-गोरक्ष-विरूपाक्ष-बिलेशयाः ॥ १।५ ॥
śrī-ādinātha-matsyendra-śāvara-ānandabhairavāḥ . cauraṅgī-mīna-gorakṣa-virūpākṣa-bileśayāḥ .. 1.5 ..
मन्थानो भैरवो योगी सिद्धिर्बुद्धश्च कन्थडिः । कोरंटकः सुरानन्दः सिद्धपादश्च चर्पटिः ॥ १.६ ॥
मन्थानः भैरवः योगी सिद्धिः बुद्धः च कन्थडिः । कोरंटकः सुरानन्दः सिद्धपादः च चर्पटिः ॥ १।६ ॥
manthānaḥ bhairavaḥ yogī siddhiḥ buddhaḥ ca kanthaḍiḥ . koraṃṭakaḥ surānandaḥ siddhapādaḥ ca carpaṭiḥ .. 1.6 ..
कानेरी पूज्यपादश्च नित्यनाथो निरञ्जनः । कपाली बिन्दुनाथश्च काकचण्डीश्वराह्वयः ॥ १.७ ॥
च । च ॥ १।७ ॥
ca . ca .. 1.7 ..
अल्लामः प्रभुदेवश्च घोडा चोली च टिंटिणिः । भानुकी नारदेवश्च खण्डः कापालिकस्तथा ॥ १.८ ॥
अल्लामः प्रभुदेवः च घोडा चोली च टिंटिणिः । भानुकी नारदेवः च खण्डः कापालिकः तथा ॥ १।८ ॥
allāmaḥ prabhudevaḥ ca ghoḍā colī ca ṭiṃṭiṇiḥ . bhānukī nāradevaḥ ca khaṇḍaḥ kāpālikaḥ tathā .. 1.8 ..
इत्यादयो महासिद्धा हठयोगप्रभावतः । खण्डयित्वा कालदण्डं ब्रह्माण्डे विचरन्ति ते ॥ १.९ ॥
इत्यादयः महा-सिद्धाः हठयोग-प्रभावतः । खण्डयित्वा कालदण्डम् ब्रह्माण्डे विचरन्ति ते ॥ १।९ ॥
ityādayaḥ mahā-siddhāḥ haṭhayoga-prabhāvataḥ . khaṇḍayitvā kāladaṇḍam brahmāṇḍe vicaranti te .. 1.9 ..
अशेषतापतप्तानां समाश्रयमठो हठः । अशेषयोगयुक्तानां आधारकमठो हठः ॥ १.१० ॥
अशेष-ताप-तप्तानाम् समाश्रय-मठः हठः । ॥ १।१० ॥
aśeṣa-tāpa-taptānām samāśraya-maṭhaḥ haṭhaḥ . .. 1.10 ..
हठविद्या परं गोप्या योगिना सिद्धिं इच्छता । भवेद्वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता ॥ १.११ ॥
हठविद्या परम् गोप्या योगिना सिद्धिम् इच्छता । भवेत् वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता ॥ १।११ ॥
haṭhavidyā param gopyā yoginā siddhim icchatā . bhavet vīryavatī guptā nirvīryā tu prakāśitā .. 1.11 ..
सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे । धनुः प्रमाणपर्यन्तं शिलाग्निजलवर्जिते । एकान्ते मठिकामध्ये स्थातव्यं हठयोगिना ॥ १.१२ ॥
सु राज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे । धनुः प्रमाण-पर्यन्तम् शिला-अग्नि-जल-वर्जिते । एकान्ते मठिका-मध्ये स्थातव्यम् हठयोगिना ॥ १।१२ ॥
su rājye dhārmike deśe subhikṣe nirupadrave . dhanuḥ pramāṇa-paryantam śilā-agni-jala-varjite . ekānte maṭhikā-madhye sthātavyam haṭhayoginā .. 1.12 ..
अल्पद्वारं अरन्ध्रगर्तविवरं नात्युच्चनीचायतंसम्यग्गोमयसान्द्रलिप्तं अमलं निःशेसजन्तूज्झितम् । बाह्ये मण्डपवेदिकूपरुचिरं प्राकारसंवेष्टितंप्रोक्तं योगमठस्य लक्षणं इदं सिद्धैर्हठाभ्यासिभिः ॥ १.१३ ॥
अल्प-द्वारम् अरन्ध्र-गर्त-विवरम् न अति उच्च-नीच-आयतम् सम्यक् गोमय-सान्द्र-लिप्तम् अमलम् निःशेस-जन्तु-उज्झितम् । बाह्ये मण्डप-वेदि-कूप-रुचिरम् प्राकार-संवेष्टितम् प्रोक्तम् योग-मठस्य लक्षणम् इदम् सिद्धैः हठ-अभ्यासिभिः ॥ १।१३ ॥
alpa-dvāram arandhra-garta-vivaram na ati ucca-nīca-āyatam samyak gomaya-sāndra-liptam amalam niḥśesa-jantu-ujjhitam . bāhye maṇḍapa-vedi-kūpa-ruciram prākāra-saṃveṣṭitam proktam yoga-maṭhasya lakṣaṇam idam siddhaiḥ haṭha-abhyāsibhiḥ .. 1.13 ..
एवं विधे मठे स्थित्वा सर्वचिन्ताविवर्जितः । गुरूपदिष्टमार्गेण योगं एव समभ्यसेत् ॥ १.१४ ॥
एवंविधे मठे स्थित्वा सर्व-चिन्ता-विवर्जितः । गुरु-उपदिष्ट-मार्गेण योगम् एव समभ्यसेत् ॥ १।१४ ॥
evaṃvidhe maṭhe sthitvā sarva-cintā-vivarjitaḥ . guru-upadiṣṭa-mārgeṇa yogam eva samabhyaset .. 1.14 ..
अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः । जनसङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति ॥ १.१५ ॥
अत्याहारः प्रयासः च प्रजल्पः नियम-अग्रहः । जन-सङ्गः च लौल्यम् च षड्भिः योगः विनश्यति ॥ १।१५ ॥
atyāhāraḥ prayāsaḥ ca prajalpaḥ niyama-agrahaḥ . jana-saṅgaḥ ca laulyam ca ṣaḍbhiḥ yogaḥ vinaśyati .. 1.15 ..
उत्साहात्साहसाद्धैर्यात्तत्त्वज्ञानाश्च निश्चयात् । जनसङ्गपरित्यागात्षड्भिर्योगः प्रसिद्ध्यति ॥ १.१६ ॥
उत्साहात् साहसात् धैर्यात् तत्त्व-ज्ञानाः च निश्चयात् । जन-सङ्ग-परित्यागात् षड्भिः योगः प्रसिद्धि-अति ॥ १।१६ ॥
utsāhāt sāhasāt dhairyāt tattva-jñānāḥ ca niścayāt . jana-saṅga-parityāgāt ṣaḍbhiḥ yogaḥ prasiddhi-ati .. 1.16 ..
अथ यमनियमाः
अहिंसा सत्यं अस्तेयं ब्रह्मचर्यं क्षमा धृतिः । दयार्जवं मिताहारः शौचं चैव यमा दश ॥ १.१७ ॥
अहिंसा सत्यम् अस्तेयम् ब्रह्मचर्यम् क्षमा धृतिः । दया आर्जवम् मित-आहारः शौचम् च एव यमाः दश ॥ १।१७ ॥
ahiṃsā satyam asteyam brahmacaryam kṣamā dhṛtiḥ . dayā ārjavam mita-āhāraḥ śaucam ca eva yamāḥ daśa .. 1.17 ..
तपः सन्तोष आस्तिक्यं दानं ईश्वरपूजनम् । सिद्धान्तवाक्यश्रवणं ह्रीमती च तपो हुतम् । नियमा दश सम्प्रोक्ता योगशास्त्रविशारदैः ॥ १.१८ ॥
तपः सन्तोषः आस्तिक्यम् दानम् ईश्वर-पूजनम् । सिद्धान्त-वाक्य-श्रवणम् ह्रीमती च तपः हुतम् । नियमाः दश सम्प्रोक्ताः योग-शास्त्र-विशारदैः ॥ १।१८ ॥
tapaḥ santoṣaḥ āstikyam dānam īśvara-pūjanam . siddhānta-vākya-śravaṇam hrīmatī ca tapaḥ hutam . niyamāḥ daśa samproktāḥ yoga-śāstra-viśāradaiḥ .. 1.18 ..
अथ आसनम्
हठस्य प्रथमाङ्गत्वादासनं पूर्वं उच्यते । कुर्यात्तदासनं स्थैर्यं आरोग्यं चाङ्गलाघवम् ॥ १.१९ ॥
हठस्य प्रथम-अङ्ग-त्वात् आसनम् पूर्वम् उच्यते । कुर्यात् तद्-आसनम् स्थैर्यम् आरोग्यम् च अङ्ग-लाघवम् ॥ १।१९ ॥
haṭhasya prathama-aṅga-tvāt āsanam pūrvam ucyate . kuryāt tad-āsanam sthairyam ārogyam ca aṅga-lāghavam .. 1.19 ..
वशिष्ठाद्यैश्च मुनिभिर्मत्स्येन्द्राद्यैश्च योगिभिः । अङ्गीकृतान्यासनानि कथ्यन्ते कानिचिन्मया ॥ १.२० ॥
वशिष्ठ-आद्यैः च मुनिभिः मत्स्येन्द्र-आद्यैः च योगिभिः । अङ्गीकृतानि आसनानि कथ्यन्ते कानिचिद् मया ॥ १।२० ॥
vaśiṣṭha-ādyaiḥ ca munibhiḥ matsyendra-ādyaiḥ ca yogibhiḥ . aṅgīkṛtāni āsanāni kathyante kānicid mayā .. 1.20 ..
जानूर्वोरन्तरे सम्यक्कृत्वा पादतले उभे । ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते ॥ १.२१ ॥
जानु-ऊर्वोः अन्तरे सम्यक् कृत्वा पाद-तले उभे । ऋजु-कायः समासीनः स्वस्तिकम् तत् प्रचक्षते ॥ १।२१ ॥
jānu-ūrvoḥ antare samyak kṛtvā pāda-tale ubhe . ṛju-kāyaḥ samāsīnaḥ svastikam tat pracakṣate .. 1.21 ..
सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् । दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृतिः ॥ १.२२ ॥
सव्ये दक्षिण-गुल्फम् तु पृष्ठ-पार्श्वे नियोजयेत् । दक्षिणे अपि तथा सव्यम् गोमुखम् गो-मुख-आकृतिः ॥ १।२२ ॥
savye dakṣiṇa-gulpham tu pṛṣṭha-pārśve niyojayet . dakṣiṇe api tathā savyam gomukham go-mukha-ākṛtiḥ .. 1.22 ..
एकं पादं तथैकस्मिन्विन्यसेदुरुणि स्थिरम् । इतरस्मिंस्तथा चोरुं वीरासनं इतीरितम् ॥ १.२३ ॥
एकम् पादम् तथा एकस्मिन् विन्यसेत् उरुणि स्थिरम् । इतरस्मिन् तथा च ऊरुम् वीरासनम् इति ईरितम् ॥ १।२३ ॥
ekam pādam tathā ekasmin vinyaset uruṇi sthiram . itarasmin tathā ca ūrum vīrāsanam iti īritam .. 1.23 ..
गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः । कूर्मासनं भवेदेतदिति योगविदो विदुः ॥ १.२४ ॥
गुदम् निरुध्य गुल्फाभ्याम् व्युत्क्रमेण समाहितः । कूर्मासनम् भवेत् एतत् इति योग-विदः विदुः ॥ १।२४ ॥
gudam nirudhya gulphābhyām vyutkrameṇa samāhitaḥ . kūrmāsanam bhavet etat iti yoga-vidaḥ viduḥ .. 1.24 ..
पद्मासनं तु संस्थाप्य जानूर्वोरन्तरे करौ । निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ॥ १.२५ ॥
पद्मासनम् तु संस्थाप्य जानु-ऊर्वोः अन्तरे करौ । निवेश्य भूमौ संस्थाप्य व्योम-स्थम् कुक्कुटासनम् ॥ १।२५ ॥
padmāsanam tu saṃsthāpya jānu-ūrvoḥ antare karau . niveśya bhūmau saṃsthāpya vyoma-stham kukkuṭāsanam .. 1.25 ..
कुक्कुटासनबन्धस्थो दोर्भ्यां सम्बद्य कन्धराम् । भवेद्कूर्मवदुत्तान एतदुत्तानकूर्मकम् ॥ १.२६ ॥
कुक्कुटासन-बन्ध-स्थः दोर्भ्याम् सम्बद्य कन्धराम् । भवेत् कूर्म-वत् उत्तानः एतत् उत्तानकूर्मकम् ॥ १।२६ ॥
kukkuṭāsana-bandha-sthaḥ dorbhyām sambadya kandharām . bhavet kūrma-vat uttānaḥ etat uttānakūrmakam .. 1.26 ..
पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि । धनुराकर्षणं कुर्याद्धनुरासनं उच्यते ॥ १.२७ ॥
पादाङ्गुष्ठौ तु पाणिभ्याम् गृहीत्वा श्रवण-अवधि । धनुः-आकर्षणम् कुर्यात् धनुरासनम् उच्यते ॥ १।२७ ॥
pādāṅguṣṭhau tu pāṇibhyām gṛhītvā śravaṇa-avadhi . dhanuḥ-ākarṣaṇam kuryāt dhanurāsanam ucyate .. 1.27 ..
वामोरुमूलार्पितदक्षपादंजानोर्बहिर्वेष्टितवामपादम् । प्रगृह्य तिष्ठेत्परिवर्तिताङ्गःश्रीमत्य्सनाथोदितं आसनं स्यात् ॥ १.२८ ॥
वाम-ऊरु-मूल-अर्पित-दक्ष-पादम् जानोः बहिस् वेष्टित-वाम-पादम् । प्रगृह्य तिष्ठेत् परिवर्तित-अङ्गः श्रीमती सनाथ-उदितम् आसनम् स्यात् ॥ १।२८ ॥
vāma-ūru-mūla-arpita-dakṣa-pādam jānoḥ bahis veṣṭita-vāma-pādam . pragṛhya tiṣṭhet parivartita-aṅgaḥ śrīmatī sanātha-uditam āsanam syāt .. 1.28 ..
मत्स्येन्द्रपीठं जठरप्रदीप्तिंप्रचण्डरुग्मण्डलखण्डनास्त्रम् । अभ्यासतः कुण्डलिनीप्रबोधंचन्द्रस्थिरत्वं च ददाति पुंसाम् ॥ १.२९ ॥
मत्स्येन्द्र-पीठम् जठर-प्रदीप्तिम् प्रचण्ड-रुज्-मण्डल-खण्डन-अस्त्रम् । अभ्यासतः कुण्डलिनी-प्रबोधम् चन्द्र-स्थिर-त्वम् च ददाति पुंसाम् ॥ १।२९ ॥
matsyendra-pīṭham jaṭhara-pradīptim pracaṇḍa-ruj-maṇḍala-khaṇḍana-astram . abhyāsataḥ kuṇḍalinī-prabodham candra-sthira-tvam ca dadāti puṃsām .. 1.29 ..
प्रसार्य पादौ भुवि दण्डरूपौदोर्भ्यां पदाग्रद्वितयं गृहीत्वा । जानूपरिन्यस्तललाटदेशोवसेदिदं पश्चिमतानं आहुः ॥ १.३० ॥
प्रसार्य पादौ भुवि पद-अग्र-द्वितयम् गृहीत्वा । जानु-उपरि न्यस्त-ललाट-देशः वसेत् इदम् पश्चिमतानम् आहुः ॥ १।३० ॥
prasārya pādau bhuvi pada-agra-dvitayam gṛhītvā . jānu-upari nyasta-lalāṭa-deśaḥ vaset idam paścimatānam āhuḥ .. 1.30 ..
इति पश्चिमतानं आसनाग्र्यंपवनं पश्चिमवाहिनं करोति । उदयं जठरानलस्य कुर्याद्उदरे कार्श्यं अरोगतां च पुंसाम् ॥ १.३१ ॥
इति पश्चिमतानम् आसन-अग्र्यंपवनम् पश्चिम-वाहिनम् करोति । उदयम् जठर-अनलस्य कुर्यात् उदरे कार्श्यम् अरोग-ताम् च पुंसाम् ॥ १।३१ ॥
iti paścimatānam āsana-agryaṃpavanam paścima-vāhinam karoti . udayam jaṭhara-analasya kuryāt udare kārśyam aroga-tām ca puṃsām .. 1.31 ..
धरां अवष्टभ्य करद्वयेनतत्कूर्परस्थापितनाभिपार्श्वः । उच्चासनो दण्डवदुत्थितः खेमायूरं एतत्प्रवदन्ति पीठम् ॥ १.३२ ॥
धराम् अवष्टभ्य कर-द्वयेन तद्-कूर्पर-स्थापित-नाभि-पार्श्वः । उच्च-आसनः दण्ड-वत् उत्थितः खेमायूरम् एतत् प्रवदन्ति पीठम् ॥ १।३२ ॥
dharām avaṣṭabhya kara-dvayena tad-kūrpara-sthāpita-nābhi-pārśvaḥ . ucca-āsanaḥ daṇḍa-vat utthitaḥ khemāyūram etat pravadanti pīṭham .. 1.32 ..
हरति सकलरोगानाशु गुल्मोदरादीन्अभिभवति च दोषानासनं श्रीमयूरम् । बहु कदशनभुक्तं भस्म कुर्यादशेषंजनयति जठराग्निं जारयेत्कालकूटम् ॥ १.३३ ॥
हरति सकल-रोगान् आशु गुल्मोदर-आदीन् अभिभवति च दोषान् आसनम् श्री-मयूरम् । बहु कदशन-भुक्तम् भस्म कुर्यात् अशेषम् जनयति जठर-अग्निम् जारयेत् कालकूटम् ॥ १।३३ ॥
harati sakala-rogān āśu gulmodara-ādīn abhibhavati ca doṣān āsanam śrī-mayūram . bahu kadaśana-bhuktam bhasma kuryāt aśeṣam janayati jaṭhara-agnim jārayet kālakūṭam .. 1.33 ..
उत्तानं शबवद्भूमौ शयनं तच्छवासनम् । शवासनं श्रान्तिहरं चित्तविश्रान्तिकारकम् ॥ १.३४ ॥
उत्तानम् शबवत् भूमौ शयनम् तत् शवासनम् । ॥ १।३४ ॥
uttānam śabavat bhūmau śayanam tat śavāsanam . .. 1.34 ..
चतुरशीत्यासनानि शिवेन कथितानि च । तेभ्यश्चतुष्कं आदाय सारभूतं ब्रवीम्यहम् ॥ १.३५ ॥
चतुरशीति-आसनानि शिवेन कथितानि च । तेभ्यः चतुष्कम् आदाय सार-भूतम् ब्रवीमि अहम् ॥ १।३५ ॥
caturaśīti-āsanāni śivena kathitāni ca . tebhyaḥ catuṣkam ādāya sāra-bhūtam bravīmi aham .. 1.35 ..
सिद्धं पद्मं तथा सिंहं भद्रं वेति चतुष्टयम् । श्रेष्ठं तत्रापि च सुखे तिष्ठेत्सिद्धासने सदा ॥ १.३६ ॥
सिद्धम् पद्मम् तथा सिंहम् भद्रम् वा इति चतुष्टयम् । श्रेष्ठम् तत्र अपि च सुखे तिष्ठेत् सिद्धासने सदा ॥ १।३६ ॥
siddham padmam tathā siṃham bhadram vā iti catuṣṭayam . śreṣṭham tatra api ca sukhe tiṣṭhet siddhāsane sadā .. 1.36 ..
अथ सिद्धासनम्
योनिस्थानकं अङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसेत्मेण्ढ्रे पादं अथैकं एव हृदये कृत्वा हनुं सुस्थिरम् । स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्येद्भ्रुवोरन्तरंह्येतन्मोक्षकपाटभेदजनकं सिद्धासनं प्रोच्यते ॥ १.३७ ॥
योनि-स्थानकम् अङ्घ्रि-मूल-घटितम् कृत्वा दृढम् विन्यसेत् मेण्ढ्रे पादम् अथ एकम् एव हृदये कृत्वा हनुम् सु स्थिरम् । स्थाणुः संयमित-इन्द्रियः अचल-दृशा पश्येत् भ्रुवोः अन्तरम् हि एतत् मोक्ष-कपाट-भेद-जनकम् सिद्धासनम् प्रोच्यते ॥ १।३७ ॥
yoni-sthānakam aṅghri-mūla-ghaṭitam kṛtvā dṛḍham vinyaset meṇḍhre pādam atha ekam eva hṛdaye kṛtvā hanum su sthiram . sthāṇuḥ saṃyamita-indriyaḥ acala-dṛśā paśyet bhruvoḥ antaram hi etat mokṣa-kapāṭa-bheda-janakam siddhāsanam procyate .. 1.37 ..
मेण्ढ्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि । गुल्फान्तरं च निक्षिप्य सिद्धासनं इदं भवेत् ॥ १.३८ ॥
मेण्ढ्रात् उपरि विन्यस्य सव्यम् गुल्फम् तथा उपरि । गुल्फ-अन्तरम् च निक्षिप्य सिद्धासनम् इदम् भवेत् ॥ १।३८ ॥
meṇḍhrāt upari vinyasya savyam gulpham tathā upari . gulpha-antaram ca nikṣipya siddhāsanam idam bhavet .. 1.38 ..
एतत्सिद्धासनं प्राहुरन्ये वज्रासनं विदुः । मुक्तासनं वदन्त्येके प्राहुर्गुप्तासनं परे ॥ १.३९ ॥
एतत् सिद्धासनम् प्राहुः अन्ये वज्रासनम् विदुः । मुक्तासनम् वदन्ति एके प्राहुः गुप्तासनम् परे ॥ १।३९ ॥
etat siddhāsanam prāhuḥ anye vajrāsanam viduḥ . muktāsanam vadanti eke prāhuḥ guptāsanam pare .. 1.39 ..
यमेष्विव मिताहारं अहिंसा नियमेष्विव । मुख्यं सर्वासनेष्वेकं सिद्धाः सिद्धासनं विदुः ॥ १.४० ॥
यमेषु इव मित-आहारम् अहिंसा नियमेषु इव । मुख्यम् सर्व-आसनेषु एकम् सिद्धाः सिद्धासनम् विदुः ॥ १।४० ॥
yameṣu iva mita-āhāram ahiṃsā niyameṣu iva . mukhyam sarva-āsaneṣu ekam siddhāḥ siddhāsanam viduḥ .. 1.40 ..
चतुरशीतिपीठेषु सिद्धं एव सदाभ्यसेत् । द्वासप्ततिसहस्राणां नाडीनां मलशोधनम् ॥ १.४१ ॥
चतुरशीति-पीठेषु सिद्धम् एव सदा अभ्यसेत् । द्वासप्तति-सहस्राणाम् नाडीनाम् मल-शोधनम् ॥ १।४१ ॥
caturaśīti-pīṭheṣu siddham eva sadā abhyaset . dvāsaptati-sahasrāṇām nāḍīnām mala-śodhanam .. 1.41 ..
आत्मध्यायी मिताहारी यावद्द्वादशवत्सरम् । सदा सिद्धासनाभ्यासाद्योगी निष्पत्तिं आप्नुयात् ॥ १.४२ ॥
आत्म-ध्यायी मित-आहारी यावत् द्वादश-वत्सरम् । सदा सिद्धासन-अभ्यासात् योगी निष्पत्तिम् आप्नुयात् ॥ १।४२ ॥
ātma-dhyāyī mita-āhārī yāvat dvādaśa-vatsaram . sadā siddhāsana-abhyāsāt yogī niṣpattim āpnuyāt .. 1.42 ..
किं अन्यैर्बहुभिः पीठैः सिद्धे सिद्धासने सति । प्राणानिले सावधाने बद्धे केवलकुम्भके । उत्पद्यते निरायासात्स्वयं एवोन्मनी कला ॥ १.४३ ॥
किम् अन्यैः बहुभिः पीठैः सिद्धे सिद्धासने सति । । उत्पद्यते निरायासात् स्वयम् एवा उन्मनी कला ॥ १।४३ ॥
kim anyaiḥ bahubhiḥ pīṭhaiḥ siddhe siddhāsane sati . . utpadyate nirāyāsāt svayam evā unmanī kalā .. 1.43 ..
तथैकास्मिन्नेव दृढे सिद्धे सिद्धासने सति । बन्धत्रयं अनायासात्स्वयं एवोपजायते ॥ १.४४ ॥
तथा एका अस्मिन् एव दृढे सिद्धे सिद्धासने सति । बन्ध-त्रयम् अनायासात् स्वयम् एव उपजायते ॥ १।४४ ॥
tathā ekā asmin eva dṛḍhe siddhe siddhāsane sati . bandha-trayam anāyāsāt svayam eva upajāyate .. 1.44 ..
नासनं सिद्धसदृशं न कुम्भः केवलोपमः । न खेचरीसमा मुद्रा न नादसदृशो लयः ॥ १.४५ ॥
न आसनम् सिद्ध-सदृशम् न कुम्भः केवल-उपमः । न खेचरी-समा मुद्रा न नाद-सदृशः लयः ॥ १।४५ ॥
na āsanam siddha-sadṛśam na kumbhaḥ kevala-upamaḥ . na khecarī-samā mudrā na nāda-sadṛśaḥ layaḥ .. 1.45 ..
अथ पद्मासनम्
वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथादक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् । अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रं आलोकयेत्एतद्व्याधिविनाशकारि यमिनां पद्मासनं प्रोच्यते ॥ १.४६ ॥
वाम-ऊरु-उपरि दक्षिणम् च चरणम् संस्थाप्य वामम् तथा दक्ष-ऊरु-उपरि पश्चिमेन विधिना धृत्वा कराभ्याम् दृढम् । अङ्गुष्ठौ हृदये निधाय चिबुकम् नासा-अग्रम् आलोकयेत् एतत् व्याधि-विनाश-कारि यमिनाम् पद्मासनम् प्रोच्यते ॥ १।४६ ॥
vāma-ūru-upari dakṣiṇam ca caraṇam saṃsthāpya vāmam tathā dakṣa-ūru-upari paścimena vidhinā dhṛtvā karābhyām dṛḍham . aṅguṣṭhau hṛdaye nidhāya cibukam nāsā-agram ālokayet etat vyādhi-vināśa-kāri yaminām padmāsanam procyate .. 1.46 ..
उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः । ऊरुमध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ ॥ १.४७ ॥
उत्तानौ चरणौ कृत्वा ऊरु-संस्थौ प्रयत्नतः । ऊरु-मध्ये तथा उत्तानौ पाणी कृत्वा ततस् दृशौ ॥ १।४७ ॥
uttānau caraṇau kṛtvā ūru-saṃsthau prayatnataḥ . ūru-madhye tathā uttānau pāṇī kṛtvā tatas dṛśau .. 1.47 ..
नासाग्रे विन्यसेद्राजदन्तमूले तु जिह्वया । उत्तम्भ्य चिबुकं वक्षस्युत्थाप्य्पवनं शनैः ॥ १.४८ ॥
नासा-अग्रे विन्यसेत् राजदन्त-मूले तु जिह्वया । उत्तम्भ्य चिबुकम् वक्षसि उत्थापी पवनम् शनैस् ॥ १।४८ ॥
nāsā-agre vinyaset rājadanta-mūle tu jihvayā . uttambhya cibukam vakṣasi utthāpī pavanam śanais .. 1.48 ..
इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् । दुर्लभं येन केनापि धीमता लभ्यते भुवि ॥ १.४९ ॥
इदम् पद्मासनम् प्रोक्तम् सर्व-व्याधि-विनाशनम् । दुर्लभम् येन केन अपि धीमता लभ्यते भुवि ॥ १।४९ ॥
idam padmāsanam proktam sarva-vyādhi-vināśanam . durlabham yena kena api dhīmatā labhyate bhuvi .. 1.49 ..
कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनंगाढं वक्षसि सन्निधाय चिबुकं ध्यायंश्च तच्चेतसि । वारं वारं अपानं ऊर्ध्वं अनिलं प्रोत्सारयन्पूरितंन्यञ्चन्प्राणं उपैति बोधं अतुलं शक्तिप्रभावान्नरः ॥ १.५० ॥
कृत्वा सम्पुटितौ करौ दृढतरम् बद्ध्वा तु पद्मासनम् गाढम् वक्षसि सन्निधाय चिबुकम् ध्यायन् च तद्-चेतसि । वारम् वारम् अपानम् ऊर्ध्वम् अनिलम् प्रोत्सारयन् पूरितम् न्यञ्चन् प्राणम् उपैति बोधम् अतुलम् शक्ति-प्रभावात् नरः ॥ १।५० ॥
kṛtvā sampuṭitau karau dṛḍhataram baddhvā tu padmāsanam gāḍham vakṣasi sannidhāya cibukam dhyāyan ca tad-cetasi . vāram vāram apānam ūrdhvam anilam protsārayan pūritam nyañcan prāṇam upaiti bodham atulam śakti-prabhāvāt naraḥ .. 1.50 ..
पद्मासने स्थितो योगी नाडीद्वारेण पूरितम् । मारुतं धारयेद्यस्तु स मुक्तो नात्र संशयः ॥ १.५१ ॥
पद्मासने स्थितः योगी नाडी-द्वारेण पूरितम् । मारुतम् धारयेत् यः तु स मुक्तः न अत्र संशयः ॥ १।५१ ॥
padmāsane sthitaḥ yogī nāḍī-dvāreṇa pūritam . mārutam dhārayet yaḥ tu sa muktaḥ na atra saṃśayaḥ .. 1.51 ..
अथ सिंहासनम्
गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् । दक्षिणे सव्यगुल्फं तु दक्षगुल्फं तु सव्यके ॥ १.५२ ॥
गुल्फौ च वृषणस्य अधस् सीवन्याः पार्श्वयोः क्षिपेत् । दक्षिणे सव्य-गुल्फम् तु दक्ष-गुल्फम् तु सव्यके ॥ १।५२ ॥
gulphau ca vṛṣaṇasya adhas sīvanyāḥ pārśvayoḥ kṣipet . dakṣiṇe savya-gulpham tu dakṣa-gulpham tu savyake .. 1.52 ..
हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च । व्यात्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ॥ १.५३ ॥
हस्तौ तु जान्वोः संस्थाप्य स्व-अङ्गुलीः सम्प्रसार्य च । व्यात्त-वक्त्रः निरीक्षेत नासा-अग्रम् सु समाहितः ॥ १।५३ ॥
hastau tu jānvoḥ saṃsthāpya sva-aṅgulīḥ samprasārya ca . vyātta-vaktraḥ nirīkṣeta nāsā-agram su samāhitaḥ .. 1.53 ..
सिंहासनं भवेदेतत्पूजितं योगिपुङ्गवैः । बन्धत्रितयसन्धानं कुरुते चासनोत्तमम् ॥ १.५४ ॥
सिंहासनम् भवेत् एतत् पूजितम् योगि-पुङ्गवैः । बन्ध-त्रितय-सन्धानम् कुरुते च आसन-उत्तमम् ॥ १।५४ ॥
siṃhāsanam bhavet etat pūjitam yogi-puṅgavaiḥ . bandha-tritaya-sandhānam kurute ca āsana-uttamam .. 1.54 ..
अथ भद्रासनम्
गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिप्ते । सव्यगुल्फं तथा सव्ये दक्षगुल्फं तु दक्षिणे ॥ १.५५ ॥
गुल्फौ च वृषणस्य अधस् सीवन्याः पार्श्वयोः क्षिप्ते । सव्य-गुल्फम् तथा सव्ये दक्ष-गुल्फम् तु दक्षिणे ॥ १।५५ ॥
gulphau ca vṛṣaṇasya adhas sīvanyāḥ pārśvayoḥ kṣipte . savya-gulpham tathā savye dakṣa-gulpham tu dakṣiṇe .. 1.55 ..
पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् । भद्रासनं भवेदेतत्सर्वव्याधिविनाशनम् । गोरक्षासनं इत्याहुरिदं वै सिद्धयोगिनः ॥ १.५६ ॥
पार्श्व-पादौ च पाणिभ्याम् दृढम् बद्ध्वा सु निश्चलम् । भद्रासनम् भवेत् एतत् सर्व-व्याधि-विनाशनम् । गोरक्षासनम् इति आहुः इदम् वै सिद्ध-योगिनः ॥ १।५६ ॥
pārśva-pādau ca pāṇibhyām dṛḍham baddhvā su niścalam . bhadrāsanam bhavet etat sarva-vyādhi-vināśanam . gorakṣāsanam iti āhuḥ idam vai siddha-yoginaḥ .. 1.56 ..
एवं आसनबन्धेषु योगीन्द्रो विगतश्रमः । अभ्यसेन्नाडिकाशुद्धिं मुद्रादिपवनीक्रियाम् ॥ १.५७ ॥
एवम् आसन-बन्धेषु योगि-इन्द्रः विगत-श्रमः । अभ्यसेत् नाडिका-शुद्धिम् मुद्रा-आदि-पवनीक्रियाम् ॥ १।५७ ॥
evam āsana-bandheṣu yogi-indraḥ vigata-śramaḥ . abhyaset nāḍikā-śuddhim mudrā-ādi-pavanīkriyām .. 1.57 ..
आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा । अथ नादानुसन्धानं अभ्यासानुक्रमो हठे ॥ १.५८ ॥
आसनम् कुम्भकम् चित्रम् मुद्रा-आख्यम् करणम् तथा । अथ नाद-अनुसन्धानम् अभ्यास-अनुक्रमः हठे ॥ १।५८ ॥
āsanam kumbhakam citram mudrā-ākhyam karaṇam tathā . atha nāda-anusandhānam abhyāsa-anukramaḥ haṭhe .. 1.58 ..
ब्रह्मचारी मिताहारी त्यागी योगपरायणः । अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा ॥ १.५९ ॥
ब्रह्मचारी मित-आहारी त्यागी योग-परायणः । अब्दात् ऊर्ध्वम् भवेत् सिद्धः न अत्र कार्या विचारणा ॥ १।५९ ॥
brahmacārī mita-āhārī tyāgī yoga-parāyaṇaḥ . abdāt ūrdhvam bhavet siddhaḥ na atra kāryā vicāraṇā .. 1.59 ..
सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः । भुज्यते शिवसम्प्रीत्यै मिताहारः स उच्यते ॥ १.६० ॥
सु स्निग्ध-मधुर-आहारः चतुर्थ-अंश-विवर्जितः । भुज्यते शिव-सम्प्रीत्यै मित-आहारः सः उच्यते ॥ १।६० ॥
su snigdha-madhura-āhāraḥ caturtha-aṃśa-vivarjitaḥ . bhujyate śiva-samprītyai mita-āhāraḥ saḥ ucyate .. 1.60 ..
कट्वाम्लतीक्ष्णलवणोष्णहरीतशाकसौवीरतैलतिलसर्षपमद्यमत्स्यान् । आजादिमांसदधितक्रकुलत्थकोलपिण्याकहिङ्गुलशुनाद्यं अपथ्यं आहुः ॥ १.६१ ॥
कटु-अम्ल-तीक्ष्ण-लवण-उष्ण-हरीत-शाक-सौवीर-तैल-तिल-सर्षप-मद्य-मत्स्यान् । आज-आदि-मांस-दधि-तक्र-कुलत्थ-कोल-पिण्याक-हिङ्गु-लशुन-आद्यम् अपथ्यम् आहुः ॥ १।६१ ॥
kaṭu-amla-tīkṣṇa-lavaṇa-uṣṇa-harīta-śāka-sauvīra-taila-tila-sarṣapa-madya-matsyān . āja-ādi-māṃsa-dadhi-takra-kulattha-kola-piṇyāka-hiṅgu-laśuna-ādyam apathyam āhuḥ .. 1.61 ..
भोजनं अहितं विद्यात्पुनरस्योष्णीकृतं रूक्षम् । अतिलवणं अम्लयुक्तं कदशनशाकोत्कं वर्ज्यम् ॥ १.६२ ॥
भोजनम् अहितम् विद्यात् पुनर् अस्य उष्णीकृतम् रूक्षम् । अति लवणम् अम्ल-युक्तम् कदशन-शाक-उत्कम् वर्ज्यम् ॥ १।६२ ॥
bhojanam ahitam vidyāt punar asya uṣṇīkṛtam rūkṣam . ati lavaṇam amla-yuktam kadaśana-śāka-utkam varjyam .. 1.62 ..
वह्निस्त्रीपथिसेवानां आदौ वर्जनं आचरेत् ॥ १.६३ ॥
वह्नि-स्त्री-पथि-सेवानाम् आदौ वर्जनम् आचरेत् ॥ १।६३ ॥
vahni-strī-pathi-sevānām ādau varjanam ācaret .. 1.63 ..
तथा हि गोरक्षवचनम्
वर्जयेद्दुर्जनप्रान्तं वह्निस्त्रीपथिसेवनम् । प्रातःस्नानोपवासादि कायक्लेशविधिं तथा ॥ १.६४ ॥
वर्जयेत् दुर्जन-प्रान्तम् वह्नि-स्त्री-पथि-सेवनम् । प्रातःस्नान-उपवास-आदि काय-क्लेश-विधिम् तथा ॥ १।६४ ॥
varjayet durjana-prāntam vahni-strī-pathi-sevanam . prātaḥsnāna-upavāsa-ādi kāya-kleśa-vidhim tathā .. 1.64 ..
गोधूमशालियवषाष्टिकशोभनान्नंक्षीराज्यखण्डनवनीतसिद्धामधूनि । शुण्ठीपटोलकफलादिकपञ्चशाकंमुद्गादिदिव्यं उदकं च यमीन्द्रपथ्यम् ॥ १.६५ ॥
। शुण्ठी-पटोलक-फल-आदिक-पञ्च-शाकम् मुद्ग-आदि-दिव्यम् उदकम् च यमि-इन्द्र-पथ्यम् ॥ १।६५ ॥
. śuṇṭhī-paṭolaka-phala-ādika-pañca-śākam mudga-ādi-divyam udakam ca yami-indra-pathyam .. 1.65 ..
पुष्टं सुमधुरं स्निग्धं गव्यं धातुप्रपोषणम् । मनोभिलषितं योग्यं योगी भोजनं आचरेत् ॥ १.६६ ॥
पुष्टम् सुमधुरम् स्निग्धम् गव्यम् धातु-प्रपोषणम् । मनः-अभिलषितम् योग्यम् योगी भोजनम् आचरेत् ॥ १।६६ ॥
puṣṭam sumadhuram snigdham gavyam dhātu-prapoṣaṇam . manaḥ-abhilaṣitam yogyam yogī bhojanam ācaret .. 1.66 ..
युवो वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा । अभ्यासात्सिद्धिं आप्नोति सर्वयोगेष्वतन्द्रितः ॥ १.६७ ॥
वृद्धः अति वृद्धः वा व्याधितः दुर्बलः अपि वा । अभ्यासात् सिद्धिम् आप्नोति सर्व-योगेषु अतन्द्रितः ॥ १।६७ ॥
vṛddhaḥ ati vṛddhaḥ vā vyādhitaḥ durbalaḥ api vā . abhyāsāt siddhim āpnoti sarva-yogeṣu atandritaḥ .. 1.67 ..
क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् । न शास्त्रपाठमात्रेण योगसिद्धिः प्रजायते ॥ १.६८ ॥
क्रिया-युक्तस्य सिद्धिः स्यात् अक्रियस्य कथम् भवेत् । न शास्त्र-पाठ-मात्रेण योग-सिद्धिः प्रजायते ॥ १।६८ ॥
kriyā-yuktasya siddhiḥ syāt akriyasya katham bhavet . na śāstra-pāṭha-mātreṇa yoga-siddhiḥ prajāyate .. 1.68 ..
न वेषधारणं सिद्धेः कारणं न च तत्कथा । क्रियैव कारणं सिद्धेः सत्यं एतन्न संशयः ॥ १.६९ ॥
न वेष-धारणम् सिद्धेः कारणम् न च तद्-कथा । क्रिया एव कारणम् सिद्धेः सत्यम् एतत् न संशयः ॥ १।६९ ॥
na veṣa-dhāraṇam siddheḥ kāraṇam na ca tad-kathā . kriyā eva kāraṇam siddheḥ satyam etat na saṃśayaḥ .. 1.69 ..
पीठानि कुम्भकाश्चित्रा दिव्यानि करणानि च । सर्वाण्यपि हठाभ्यासे राजयोगफलावधि ॥ १.७० ॥
पीठानि कुम्भकाः चित्राः दिव्यानि करणानि च । सर्वाणि अपि हठ-अभ्यासे राजयोग-फल-अवधि ॥ १।७० ॥
pīṭhāni kumbhakāḥ citrāḥ divyāni karaṇāni ca . sarvāṇi api haṭha-abhyāse rājayoga-phala-avadhi .. 1.70 ..
इति हठप्रदीपिकायां प्रथमोपदेशः ।
इति हठप्रदीपिकायाम् प्रथम-उपदेशः ।
iti haṭhapradīpikāyām prathama-upadeśaḥ .

Dvitiya Upadesha

Collapse

अथासने दृधे योगी वशी हितमिताशनः । गुरूपदिष्टमार्गेण प्राणायामान्समभ्यसेत् ॥ २.१ ॥
अथ आसने दृधे योगी वशी हित-मित-अशनः । गुरु-उपदिष्ट-मार्गेण प्राणायामान् समभ्यसेत् ॥ २।१ ॥
atha āsane dṛdhe yogī vaśī hita-mita-aśanaḥ . guru-upadiṣṭa-mārgeṇa prāṇāyāmān samabhyaset .. 2.1 ..
चले वाते चलं चित्तं निश्चले निश्चलं भवेत् । योगी स्थाणुत्वं आप्नोति ततो वायुं निरोधयेत् ॥ २.२ ॥
चले वाते चलम् चित्तम् निश्चले निश्चलम् भवेत् । योगी स्थाणु-त्वम् आप्नोति ततस् वायुम् निरोधयेत् ॥ २।२ ॥
cale vāte calam cittam niścale niścalam bhavet . yogī sthāṇu-tvam āpnoti tatas vāyum nirodhayet .. 2.2 ..
यावद्वायुः स्थितो देहे तावज्जीवनं उच्यते । मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् ॥ २.३ ॥
यावत् वायुः स्थितः देहे तावत् जीवनम् उच्यते । मरणम् तस्य निष्क्रान्तिः ततस् वायुम् निरोधयेत् ॥ २।३ ॥
yāvat vāyuḥ sthitaḥ dehe tāvat jīvanam ucyate . maraṇam tasya niṣkrāntiḥ tatas vāyum nirodhayet .. 2.3 ..
मलाकलासु नाडीषु मारुतो नैव मध्यगः । कथं स्यादुन्मनीभावः कार्यसिद्धिः कथं भवेत् ॥ २.४ ॥
मला-कलासु नाडीषु मारुतः न एव मध्य-गः । कथम् स्यात् उन्मनीभावः कार्य-सिद्धिः कथम् भवेत् ॥ २।४ ॥
malā-kalāsu nāḍīṣu mārutaḥ na eva madhya-gaḥ . katham syāt unmanībhāvaḥ kārya-siddhiḥ katham bhavet .. 2.4 ..
शुद्धं एति यदा सर्वं नाडीचक्रं मलाकुलम् । तदैव जायते योगी प्राणसंग्रहणे क्षमः ॥ २.५ ॥
शुद्धम् एति यदा सर्वम् नाडी-चक्रम् मल-आकुलम् । तदा एव जायते योगी प्राण-संग्रहणे क्षमः ॥ २।५ ॥
śuddham eti yadā sarvam nāḍī-cakram mala-ākulam . tadā eva jāyate yogī prāṇa-saṃgrahaṇe kṣamaḥ .. 2.5 ..
प्राणायामं ततः कुर्यान्नित्यं सात्त्विकया धिया । यथा सुषुम्णानाडीस्था मलाः शुद्धिं प्रयान्ति च ॥ २.६ ॥
प्राणायामम् ततस् कुर्यात् नित्यम् सात्त्विकया धिया । यथा सुषुम्णा-नाडी-स्थाः मलाः शुद्धिम् प्रयान्ति च ॥ २।६ ॥
prāṇāyāmam tatas kuryāt nityam sāttvikayā dhiyā . yathā suṣumṇā-nāḍī-sthāḥ malāḥ śuddhim prayānti ca .. 2.6 ..
बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् । धारयित्वा यथाशक्ति भूयः सूर्येण रेचयेत् ॥ २.७ ॥
बद्ध-पद्मासनः योगी प्राणम् चन्द्रेण पूरयेत् । धारयित्वा यथाशक्ति भूयस् सूर्येण रेचयेत् ॥ २।७ ॥
baddha-padmāsanaḥ yogī prāṇam candreṇa pūrayet . dhārayitvā yathāśakti bhūyas sūryeṇa recayet .. 2.7 ..
प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः । विधिवत्कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत् ॥ २.८ ॥
प्राणम् सूर्येण च आकृष्य पूरयेत् उदरम् शनैस् । विधिवत् कुम्भकम् कृत्वा पुनर् चन्द्रेण रेचयेत् ॥ २।८ ॥
prāṇam sūryeṇa ca ākṛṣya pūrayet udaram śanais . vidhivat kumbhakam kṛtvā punar candreṇa recayet .. 2.8 ..
येन त्यजेत्तेन पीत्वा धारयेदतिरोधतः । रेचयेच्च ततोऽन्येन शनैरेव न वेगतः ॥ २.९ ॥
येन त्यजेत् तेन पीत्वा धारयेत् अतिरोधतः । रेचयेत् च ततस् अन्येन शनैस् एव न वेगतः ॥ २।९ ॥
yena tyajet tena pītvā dhārayet atirodhataḥ . recayet ca tatas anyena śanais eva na vegataḥ .. 2.9 ..
प्राणं चेदिडया पिबेन्नियमितं भूयोऽन्यथा रेचयेत्पीत्वा पिङ्गलया समीरणं अथो बद्ध्वा त्यजेद्वामया । सूर्यचन्द्रमसोरनेन विधिनाभ्यासं सदा तन्वतांशुद्धा नाडिगणा भवन्ति यमिनां मासत्रयादूर्ध्वतः ॥ २.१० ॥
प्राणम् चेद् इडया पिबेत् नियमितम् भूयस् अन्यथा रेचयेत् पीत्वा पिङ्गलया समीरणम् अथो बद्ध्वा त्यजेत् वामया । सूर्य-चन्द्रमसोः अनेन विधिना अभ्यासम् सदा तन्वताम् शुद्धाः नाडि-गणाः भवन्ति यमिनाम् मास-त्रयात् ऊर्ध्वतस् ॥ २।१० ॥
prāṇam ced iḍayā pibet niyamitam bhūyas anyathā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajet vāmayā . sūrya-candramasoḥ anena vidhinā abhyāsam sadā tanvatām śuddhāḥ nāḍi-gaṇāḥ bhavanti yaminām māsa-trayāt ūrdhvatas .. 2.10 ..
प्रातर्मध्यन्दिने सायं अर्धरात्रे च कुम्भकान् । शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥ २.११ ॥
प्रातर् मध्यन्दिने सायम् अर्धरात्रे च कुम्भकान् । शनैस् अशीति-पर्यन्तम् चतुर्-वारम् समभ्यसेत् ॥ २।११ ॥
prātar madhyandine sāyam ardharātre ca kumbhakān . śanais aśīti-paryantam catur-vāram samabhyaset .. 2.11 ..
कनीयसि भवेद्स्वेद कम्पो भवति मध्यमे । उत्तमे स्थानं आप्नोति ततो वायुं निबन्धयेत् ॥ २.१२ ॥
कनीयसि भवेत् स्वेद कम्पः भवति मध्यमे । उत्तमे स्थानम् आप्नोति ततस् वायुम् निबन्धयेत् ॥ २।१२ ॥
kanīyasi bhavet sveda kampaḥ bhavati madhyame . uttame sthānam āpnoti tatas vāyum nibandhayet .. 2.12 ..
जलेन श्रमजातेन गात्रमर्दनं आचरेत् । दृढता लघुता चैव तेन गात्रस्य जायते ॥ २.१३ ॥
जलेन श्रम-जातेन गात्र-मर्दनम् आचरेत् । दृढ-ता लघु-ता च एव तेन गात्रस्य जायते ॥ २।१३ ॥
jalena śrama-jātena gātra-mardanam ācaret . dṛḍha-tā laghu-tā ca eva tena gātrasya jāyate .. 2.13 ..
अभ्यासकाले प्रथमे शस्तं क्षीराज्यभोजनम् । ततोऽभ्यासे दृढीभूते न तादृङ्नियमग्रहः ॥ २.१४ ॥
अभ्यास-काले प्रथमे शस्तम् क्षीर-आज्य-भोजनम् । ततस् अभ्यासे दृढीभूते न तादृश्-नियम-ग्रहः ॥ २।१४ ॥
abhyāsa-kāle prathame śastam kṣīra-ājya-bhojanam . tatas abhyāse dṛḍhībhūte na tādṛś-niyama-grahaḥ .. 2.14 ..
यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः । तथैव सेवितो वायुरन्यथा हन्ति साधकम् ॥ २.१५ ॥
यथा सिंहः गजः व्याघ्रः भवेत् वश्यः शनैस् शनैस् । तथा एव सेवितः वायुः अन्यथा हन्ति साधकम् ॥ २।१५ ॥
yathā siṃhaḥ gajaḥ vyāghraḥ bhavet vaśyaḥ śanais śanais . tathā eva sevitaḥ vāyuḥ anyathā hanti sādhakam .. 2.15 ..
प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् । अयुक्ताभ्यासयोगेन सर्वरोगसमुद्गमः ॥ २.१६ ॥
प्राणायामेन युक्तेन सर्व-रोग-क्षयः भवेत् । अयुक्त-अभ्यास-योगेन सर्व-रोग-समुद्गमः ॥ २।१६ ॥
prāṇāyāmena yuktena sarva-roga-kṣayaḥ bhavet . ayukta-abhyāsa-yogena sarva-roga-samudgamaḥ .. 2.16 ..
हिक्का श्वासश्च कासश्च शिरःकर्णाक्षिवेदनाः । भवन्ति विविधाः रोगाः पवनस्य प्रकोपतः ॥ २.१७ ॥
हिक्का श्वासः च कासः च शिरः-कर्ण-अक्षि-वेदनाः । भवन्ति विविधाः रोगाः पवनस्य प्रकोपतः ॥ २।१७ ॥
hikkā śvāsaḥ ca kāsaḥ ca śiraḥ-karṇa-akṣi-vedanāḥ . bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ .. 2.17 ..
युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत् । युक्तं युक्तं च बध्नीयादेवं सिद्धिं अवाप्नुयात् ॥ २.१८ ॥
युक्तम् युक्तम् त्यजेत् वायुम् युक्तम् युक्तम् च पूरयेत् । युक्तम् युक्तम् च बध्नीयात् एवम् सिद्धिम् अवाप्नुयात् ॥ २।१८ ॥
yuktam yuktam tyajet vāyum yuktam yuktam ca pūrayet . yuktam yuktam ca badhnīyāt evam siddhim avāpnuyāt .. 2.18 ..
यदा तु नाडीशुद्धिः स्यात्तथा चिह्नानि बाह्यतः । कायस्य कृशता कान्तिस्तदा जायते निश्चितम् ॥ २.१९ ॥
यदा तु नाडी-शुद्धिः स्यात् तथा चिह्नानि बाह्यतस् । कायस्य कृश-ता कान्तिः तदा जायते निश्चितम् ॥ २।१९ ॥
yadā tu nāḍī-śuddhiḥ syāt tathā cihnāni bāhyatas . kāyasya kṛśa-tā kāntiḥ tadā jāyate niścitam .. 2.19 ..
यथेष्टं धारणं वायोरनलस्य प्रदीपनम् । नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥ २.२० ॥
यथेष्टम् धारणम् वायोः अनलस्य प्रदीपनम् । जायते ॥ २।२० ॥
yatheṣṭam dhāraṇam vāyoḥ analasya pradīpanam . jāyate .. 2.20 ..
मेदश्लेष्माधिकः पूर्वं षट्कर्माणि समाचरेत् । अन्यस्तु नाचरेत्तानि दोषाणां समभावतः ॥ २.२१ ॥
मेद-श्लेष्म-अधिकः पूर्वम् षट्कर्माणि समाचरेत् । अन्यः तु ना आचरेत् तानि दोषाणाम् सम-भावतः ॥ २।२१ ॥
meda-śleṣma-adhikaḥ pūrvam ṣaṭkarmāṇi samācaret . anyaḥ tu nā ācaret tāni doṣāṇām sama-bhāvataḥ .. 2.21 ..
धौतिर्बस्तिस्तथा नेतिस्त्राटकं नौलिकं तथा । कपालभातिश्चैतानि षट्कर्माणि प्रचक्षते ॥ २.२२ ॥
धौतिः वस्तिः तथा नेतिः त्राटकम् नौलिकम् तथा । कपालभातिः च एतानि षट्कर्माणि प्रचक्षते ॥ २।२२ ॥
dhautiḥ vastiḥ tathā netiḥ trāṭakam naulikam tathā . kapālabhātiḥ ca etāni ṣaṭkarmāṇi pracakṣate .. 2.22 ..
कर्म षट्कं इदं गोप्यं घटशोधनकारकम् । विचित्रगुणसन्धाय पूज्यते योगिपुङ्गवैः ॥ २.२३ ॥
कर्म-षट्कम् इदम् गोप्यम् घट-शोधन-कारकम् । विचित्र-गुण-सन्धाय पूज्यते योगि-पुङ्गवैः ॥ २।२३ ॥
karma-ṣaṭkam idam gopyam ghaṭa-śodhana-kārakam . vicitra-guṇa-sandhāya pūjyate yogi-puṅgavaiḥ .. 2.23 ..
तत्र धौतिः
चतुरङ्गुलविस्तारं हस्तपञ्चदशायतम् । गुरूपदिष्टमार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत् । पुनः प्रत्याहरेच्चैतदुदितं धौतिकर्म तत् ॥ २.२४ ॥
चतुर्-अङ्गुल-विस्तारम् हस्त-पञ्चदश-आयतम् । गुरु-उपदिष्ट-मार्गेण सिक्तम् वस्त्रम् शनैस् ग्रसेत् । पुनर् प्रत्याहरेत् च एतत् उदितम् धौतिकर्म तत् ॥ २।२४ ॥
catur-aṅgula-vistāram hasta-pañcadaśa-āyatam . guru-upadiṣṭa-mārgeṇa siktam vastram śanais graset . punar pratyāharet ca etat uditam dhautikarma tat .. 2.24 ..
कासश्वासप्लीहकुष्ठं कफरोगाश्च विंशतिः । धौतिकर्मप्रभावेण प्रयान्त्येव न संशयः ॥ २.२५ ॥
कास-श्वास-प्लीह-कुष्ठम् कफ-रोगाः च विंशतिः । धौतिकर्म-प्रभावेण प्रयान्ति एव न संशयः ॥ २।२५ ॥
kāsa-śvāsa-plīha-kuṣṭham kapha-rogāḥ ca viṃśatiḥ . dhautikarma-prabhāveṇa prayānti eva na saṃśayaḥ .. 2.25 ..
अथ बस्तिः
नाभिदघ्नजले पायौ न्यस्तनालोत्कटासनः । आधाराकुञ्चनं कुर्यात्क्षालनं बस्तिकर्म तत् ॥ २.२६ ॥
नाभि-दघ्न-जले पायौ न्यस्त-नाल-उत्कटासनः । आधार-आकुञ्चनम् कुर्यात् क्षालनम् वस्ति-कर्म तत् ॥ २।२६ ॥
nābhi-daghna-jale pāyau nyasta-nāla-utkaṭāsanaḥ . ādhāra-ākuñcanam kuryāt kṣālanam vasti-karma tat .. 2.26 ..
गुल्मप्लीहोदरं चापि वातपित्तकफोद्भवाः । बस्तिकर्मप्रभावेण क्षीयन्ते सकलामयाः ॥ २.२७ ॥
गुल्म-प्लीहोदरम् च अपि वात-पित्त-कफ-उद्भवाः । वस्ति-कर्म-प्रभावेण क्षीयन्ते सकल-आमयाः ॥ २।२७ ॥
gulma-plīhodaram ca api vāta-pitta-kapha-udbhavāḥ . vasti-karma-prabhāveṇa kṣīyante sakala-āmayāḥ .. 2.27 ..
धान्त्वद्रियान्तःकरणप्रसादंदधाच्च कान्तिं दहनप्रदीप्तम् । अशेषदोषोपचयं निहन्याद्अभ्यस्यमानं जलबस्तिकर्म ॥ २.२८ ॥
धान्त्व-द्रिय-अन्तःकरण-प्रसादम् दधात् च कान्तिम् दहन-प्रदीप्तम् । अशेष-दोष-उपचयम् निहन्यात् अभ्यस्यमानम् जलवस्ति-कर्म ॥ २।२८ ॥
dhāntva-driya-antaḥkaraṇa-prasādam dadhāt ca kāntim dahana-pradīptam . aśeṣa-doṣa-upacayam nihanyāt abhyasyamānam jalavasti-karma .. 2.28 ..
अथ नेतिः
सूत्रं वितस्तिसुस्निग्धं नासानाले प्रवेशयेत् । मुखान्निर्गमयेच्चैषा नेतिः सिद्धैर्निगद्यते ॥ २.२९ ॥
सूत्रम् वितस्ति-सु स्निग्धम् नासा-नाले प्रवेशयेत् । मुखात् निर्गमयेत् च एषा नेतिः सिद्धैः निगद्यते ॥ २।२९ ॥
sūtram vitasti-su snigdham nāsā-nāle praveśayet . mukhāt nirgamayet ca eṣā netiḥ siddhaiḥ nigadyate .. 2.29 ..
कपालशोधिनी चैव दिव्यदृष्टिप्रदायिनी । जत्रूर्ध्वजातरोगौघं नेतिराशु निहन्ति च ॥ २.३० ॥
च एव । जत्रु-ऊर्ध्व-जात-रोग-ओघम् नेतिः आशु निहन्ति च ॥ २।३० ॥
ca eva . jatru-ūrdhva-jāta-roga-ogham netiḥ āśu nihanti ca .. 2.30 ..
अथ त्राटकम्
निरीक्षेन्निश्चलदृशा सूक्ष्मलक्ष्यं समाहितः । अश्रुसम्पातपर्यन्तं आचार्यैस्त्राटकं स्मृतम् ॥ २.३१ ॥
निरीक्षेत् निश्चल-दृशा सूक्ष्म-लक्ष्यम् समाहितः । अश्रु-सम्पात-पर्यन्तम् आचार्यैः त्राटकम् स्मृतम् ॥ २।३१ ॥
nirīkṣet niścala-dṛśā sūkṣma-lakṣyam samāhitaḥ . aśru-sampāta-paryantam ācāryaiḥ trāṭakam smṛtam .. 2.31 ..
मोचनं नेत्ररोगाणां तन्दाद्रीणां कपाटकम् । यत्नतस्त्राटकं गोप्यं यथा हाटकपेटकम् ॥ २.३२ ॥
मोचनम् नेत्र-रोगाणाम् तन्द-अद्रीणाम् कपाटकम् । यत्नतः त्राटकम् गोप्यम् यथा हाटक-पेटकम् ॥ २।३२ ॥
mocanam netra-rogāṇām tanda-adrīṇām kapāṭakam . yatnataḥ trāṭakam gopyam yathā hāṭaka-peṭakam .. 2.32 ..
अथ नौलिः
अमन्दावर्तवेगेन तुन्दं सव्यापसव्यतः । नतांसो भ्रामयेदेषा नौलिः सिद्धैः प्रशस्यते ॥ २.३३ ॥
अमन्द-आवर्त-वेगेन तुन्दम् सव्य-अपसव्यतः । नत-अंसः भ्रामयेत् एषा नौलिः सिद्धैः प्रशस्यते ॥ २।३३ ॥
amanda-āvarta-vegena tundam savya-apasavyataḥ . nata-aṃsaḥ bhrāmayet eṣā nauliḥ siddhaiḥ praśasyate .. 2.33 ..
मन्दाग्निसन्दीपनपाचनादिसन्धापिकानन्दकरी सदैव । अशेषदोषमयशोषणी च हठक्रिया मौलिरियं च नौलिः ॥ २.३४ ॥
करी एव । अशेष-दोष-मय-शोषणी च हठ-क्रिया मौलिः इयम् च नौलिः ॥ २।३४ ॥
karī eva . aśeṣa-doṣa-maya-śoṣaṇī ca haṭha-kriyā mauliḥ iyam ca nauliḥ .. 2.34 ..
अथ कपालभातिः
भस्त्रावल्लोहकारस्य रेचपूरौ ससम्भ्रमौ । कपालभातिर्विख्याता कफदोषविशोषणी ॥ २.३५ ॥
भस्त्रा-वत् लोहकारस्य रेच-पूरौ स सम्भ्रमौ । कपालभातिः विख्याता कफ-दोष-विशोषणी ॥ २।३५ ॥
bhastrā-vat lohakārasya reca-pūrau sa sambhramau . kapālabhātiḥ vikhyātā kapha-doṣa-viśoṣaṇī .. 2.35 ..
षट्कर्मनिर्गतस्थौल्यकफदोषमलादिकः । प्राणायामं ततः कुर्यादनायासेन सिद्ध्यति ॥ २.३६ ॥
षट्कर्म-निर्गत-स्थौल्य-कफ-दोष-मल-आदिकः । प्राणायामम् ततस् कुर्यात् अनायासेन सिद्धि-अति ॥ २।३६ ॥
ṣaṭkarma-nirgata-sthaulya-kapha-doṣa-mala-ādikaḥ . prāṇāyāmam tatas kuryāt anāyāsena siddhi-ati .. 2.36 ..
प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति । आचार्याणां तु केषांचिदन्यत्कर्म न संमतम् ॥ २.३७ ॥
प्राणायामैः एव सर्वे प्रशुष्यन्ति मलाः इति । आचार्याणाम् तु केषांचिद् अन्यत् कर्म न संमतम् ॥ २।३७ ॥
prāṇāyāmaiḥ eva sarve praśuṣyanti malāḥ iti . ācāryāṇām tu keṣāṃcid anyat karma na saṃmatam .. 2.37 ..
अथ गजकरणी
उदरगतपदार्थं उद्वमन्तिपवनं अपानं उदीर्य कण्ठनाले । क्रमपरिचयवश्यनाडिचक्रागजकरणीति निगद्यते हठज्ञैः ॥ २.३८ ॥
उदर-गत-पदार्थम् उद्वमन्ति पवनम् अपानम् उदीर्य कण्ठ-नाले । इति निगद्यते ॥ २।३८ ॥
udara-gata-padārtham udvamanti pavanam apānam udīrya kaṇṭha-nāle . iti nigadyate .. 2.38 ..
ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यासतत्पराः । अभूवन्नन्तकभ्यात्तस्मात्पवनं अभ्यसेत् ॥ २.३९ ॥
ब्रह्म-आदयः अपि त्रिदशाः पवन-अभ्यास-तत्पराः । अभूवन् अन्तक-भ्यात् तस्मात् पवनम् अभ्यसेत् ॥ २।३९ ॥
brahma-ādayaḥ api tridaśāḥ pavana-abhyāsa-tatparāḥ . abhūvan antaka-bhyāt tasmāt pavanam abhyaset .. 2.39 ..
यावद्बद्धो मरुद्देहे यावच्चित्तं निराकुलम् । यावद्दृष्टिर्भ्रुवोर्मध्ये तावत्कालभयं कुतः ॥ २.४० ॥
यावत् बद्धः मरुत्-देहे यावत् चित्तम् निराकुलम् । यावत् दृष्टिः भ्रुवोः मध्ये तावत्-काल-भयम् कुतस् ॥ २।४० ॥
yāvat baddhaḥ marut-dehe yāvat cittam nirākulam . yāvat dṛṣṭiḥ bhruvoḥ madhye tāvat-kāla-bhayam kutas .. 2.40 ..
विधिवत्प्राणसंयामैर्नाडीचक्रे विशोधिते । सुषुम्णावदनं भित्त्वा सुखाद्विशति मारुतः ॥ २.४१ ॥
विधिवत् प्राणसंयामैः नाडी-चक्रे विशोधिते । सुषुम्णा-वदनम् भित्त्वा सुखात् विशति मारुतः ॥ २।४१ ॥
vidhivat prāṇasaṃyāmaiḥ nāḍī-cakre viśodhite . suṣumṇā-vadanam bhittvā sukhāt viśati mārutaḥ .. 2.41 ..
अथ मनोन्मनी
मारुते मध्यसंचारे मनःस्थैर्यं प्रजायते । यो मनःसुस्थिरीभावः सैवावस्था मनोन्मनी ॥ २.४२ ॥
मारुते मध्य-संचारे मनः-स्थैर्यम् प्रजायते । यः मनः सुस्थिरीभावः सा एव अवस्था मनोन्मनी ॥ २।४२ ॥
mārute madhya-saṃcāre manaḥ-sthairyam prajāyate . yaḥ manaḥ susthirībhāvaḥ sā eva avasthā manonmanī .. 2.42 ..
तत्सिद्धये विधानज्ञाश्चित्रान्कुर्वन्ति कुम्भकान् । विचित्र कुम्भकाभ्यासाद्विचित्रां सिद्धिं आप्नुयात् ॥ २.४३ ॥
तद्-सिद्धये विधान-ज्ञाः चित्रान् कुर्वन्ति कुम्भकान् । कुम्भक-अभ्यासात् विचित्राम् सिद्धिम् आप्नुयात् ॥ २।४३ ॥
tad-siddhaye vidhāna-jñāḥ citrān kurvanti kumbhakān . kumbhaka-abhyāsāt vicitrām siddhim āpnuyāt .. 2.43 ..
अथ कुम्भकभेदाः
सूर्यभेदनं उज्जायी सीत्कारी शीतली तथा । भस्त्रिका भ्रामरी मूर्च्छा प्लाविनीत्यष्टकुम्भकाः ॥ २.४४ ॥
सूर्यभेदनम् उज्जायी सीत्कारी शीतली तथा । इति ॥ २।४४ ॥
sūryabhedanam ujjāyī sītkārī śītalī tathā . iti .. 2.44 ..
पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः । कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः ॥ २.४५ ॥
पूरक-अन्ते तु कर्तव्यः बन्धः जालन्धर-अभिधः । कुम्भक-अन्ते रेचक-आदौ कर्तव्यः तु उड्डियानकः ॥ २।४५ ॥
pūraka-ante tu kartavyaḥ bandhaḥ jālandhara-abhidhaḥ . kumbhaka-ante recaka-ādau kartavyaḥ tu uḍḍiyānakaḥ .. 2.45 ..
अधस्तात्कुञ्चनेनाशु कण्ठसङ्कोचने कृते । मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः ॥ २.४६ ॥
अधस्तात् कुञ्चनेन आशु कण्ठ-सङ्कोचने कृते । मध्ये पश्चिमतानेन स्यात् प्राणः ब्रह्मनाडि-गः ॥ २।४६ ॥
adhastāt kuñcanena āśu kaṇṭha-saṅkocane kṛte . madhye paścimatānena syāt prāṇaḥ brahmanāḍi-gaḥ .. 2.46 ..
आपानं ऊर्ध्वं उत्थाप्य प्राणं कण्ठादधो नयेत् । योगी जराविमुक्तः सन्षोडशाब्दवया भवेत् ॥ २.४७ ॥
आपानम् ऊर्ध्वम् उत्थाप्य प्राणम् कण्ठात् अधस् नयेत् । योगी जरा-विमुक्तः सन् षोडश-अब्द-वयाः भवेत् ॥ २।४७ ॥
āpānam ūrdhvam utthāpya prāṇam kaṇṭhāt adhas nayet . yogī jarā-vimuktaḥ san ṣoḍaśa-abda-vayāḥ bhavet .. 2.47 ..
अथ सूर्यभेदनम्
आसने सुखदे योगी बद्ध्वा चैवासनं ततः । दक्षनाड्या समाकृष्य बहिःस्थं पवनं शनैः ॥ २.४८ ॥
आसने सुख-दे योगी बद्ध्वा च एव आसनम् ततस् । दक्ष-नाड्या समाकृष्य बहिःस्थम् पवनम् शनैस् ॥ २।४८ ॥
āsane sukha-de yogī baddhvā ca eva āsanam tatas . dakṣa-nāḍyā samākṛṣya bahiḥstham pavanam śanais .. 2.48 ..
आकेशादानखाग्राच्च निरोधावधि कुम्भयेत् । ततः शनैः सव्यनाड्या रेचयेत्पवनं शनैः ॥ २.४९ ॥
आ केशात् आ नख-अग्रात् च निरोध-अवधि कुम्भयेत् । ततस् शनैस् सव्य-नाड्या रेचयेत् पवनम् शनैस् ॥ २।४९ ॥
ā keśāt ā nakha-agrāt ca nirodha-avadhi kumbhayet . tatas śanais savya-nāḍyā recayet pavanam śanais .. 2.49 ..
कपालशोधनं वातदोषघ्नं कृमिदोषहृत् । पुनः पुनरिदं कार्यं सूर्यभेदनं उत्तमम् ॥ २.५० ॥
। पुनर् पुनर् इदम् कार्यम् सूर्यभेदनम् उत्तमम् ॥ २।५० ॥
. punar punar idam kāryam sūryabhedanam uttamam .. 2.50 ..
अथ उज्जायी
मुखं संयम्य नाडीभ्यां आकृष्य पवनं शनैः । यथा लगति कण्ठात्तु हृदयावधि सस्वनम् ॥ २.५१ ॥
मुखम् संयम्य नाडीभ्याम् आकृष्य पवनम् शनैस् । यथा लगति कण्ठात् तु हृदय-अवधि स स्वनम् ॥ २।५१ ॥
mukham saṃyamya nāḍībhyām ākṛṣya pavanam śanais . yathā lagati kaṇṭhāt tu hṛdaya-avadhi sa svanam .. 2.51 ..
पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया तथा । श्लेष्मदोषहरं कण्ठे देहानलविवर्धनम् ॥ २.५२ ॥
पूर्ववत् कुम्भयेत् प्राणम् रेचयेत् इडया तथा । श्लेष्म-दोष-हरम् कण्ठे देह-अनल-विवर्धनम् ॥ २।५२ ॥
pūrvavat kumbhayet prāṇam recayet iḍayā tathā . śleṣma-doṣa-haram kaṇṭhe deha-anala-vivardhanam .. 2.52 ..
नाडीजलोदराधातुगतदोषविनाशनम् । गच्छता तिष्ठता कार्यं उज्जाय्याख्यं तु कुम्भकम् ॥ २.५३ ॥
। गच्छता तिष्ठता कार्यम् उज्जायी-आख्यम् तु कुम्भकम् ॥ २।५३ ॥
. gacchatā tiṣṭhatā kāryam ujjāyī-ākhyam tu kumbhakam .. 2.53 ..
अथ सीत्कारी
सीत्कां कुर्यात्तथा वक्त्रे घ्राणेनैव विजृम्भिकाम् । एवं अभ्यासयोगेन कामदेवो द्वितीयकः ॥ २.५४ ॥
सीत्काम् कुर्यात् तथा वक्त्रे घ्राणेन एव विजृम्भिकाम् । एवम् अभ्यास-योगेन कामदेवः द्वितीयकः ॥ २।५४ ॥
sītkām kuryāt tathā vaktre ghrāṇena eva vijṛmbhikām . evam abhyāsa-yogena kāmadevaḥ dvitīyakaḥ .. 2.54 ..
योगिनी चक्रसंमान्यः सृष्टिसंहारकारकः । न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते ॥ २.५५ ॥
। न क्षुधा न तृषा निद्रा न एव आलस्यम् प्रजायते ॥ २।५५ ॥
. na kṣudhā na tṛṣā nidrā na eva ālasyam prajāyate .. 2.55 ..
भवेत्सत्त्वं च देहस्य सर्वोपद्रववर्जितः । अनेन विधिना सत्यं योगीन्द्रो भूमिमण्डले ॥ २.५६ ॥
भवेत् सत्त्वम् च देहस्य सर्व-उपद्रव-वर्जितः । अनेन विधिना सत्यम् योगि-इन्द्रः भूमि-मण्डले ॥ २।५६ ॥
bhavet sattvam ca dehasya sarva-upadrava-varjitaḥ . anena vidhinā satyam yogi-indraḥ bhūmi-maṇḍale .. 2.56 ..
अथ शीतली
जिह्वया वायुं आकृष्य पूर्ववत्कुम्भसाधनम् । शनकैर्घ्राणरन्ध्राभ्यां रेचयेत्पवनं सुधीः ॥ २.५७ ॥
जिह्वया वायुम् आकृष्य पूर्ववत् कुम्भ-साधनम् । शनकैस् घ्राण-रन्ध्राभ्याम् रेचयेत् पवनम् सुधीः ॥ २।५७ ॥
jihvayā vāyum ākṛṣya pūrvavat kumbha-sādhanam . śanakais ghrāṇa-randhrābhyām recayet pavanam sudhīḥ .. 2.57 ..
गुल्मप्लीहादिकान्रोगान्ज्वरं पित्तं क्षुधां तृषाम् । विषाणि शीतली नाम कुम्भिकेयं निहन्ति हि ॥ २.५८ ॥
गुल्म-प्लीह-आदिकान् रोगान् ज्वरम् पित्तम् क्षुधाम् तृषाम् । विषाणि शीतली नाम कुम्भिका इयम् निहन्ति हि ॥ २।५८ ॥
gulma-plīha-ādikān rogān jvaram pittam kṣudhām tṛṣām . viṣāṇi śītalī nāma kumbhikā iyam nihanti hi .. 2.58 ..
अथ भस्त्रिका
ऊर्वोरुपरि संस्थाप्य शुभे पादतले उभे । पद्मासनं भवेदेतत्सर्वपापप्रणाशनम् ॥ २.५९ ॥
ऊर्वोः उपरि संस्थाप्य शुभे पाद-तले उभे । पद्मासनम् भवेत् एतत् सर्व-पाप-प्रणाशनम् ॥ २।५९ ॥
ūrvoḥ upari saṃsthāpya śubhe pāda-tale ubhe . padmāsanam bhavet etat sarva-pāpa-praṇāśanam .. 2.59 ..
सम्यक्पद्मासनं बद्ध्वा समग्रीवोदरः सुधीः । मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् ॥ २.६० ॥
सम्यक् पद्मासनम् बद्ध्वा सम-ग्रीवा-उदरः सुधीः । मुखम् संयम्य यत्नेन प्राणम् घ्राणेन रेचयेत् ॥ २।६० ॥
samyak padmāsanam baddhvā sama-grīvā-udaraḥ sudhīḥ . mukham saṃyamya yatnena prāṇam ghrāṇena recayet .. 2.60 ..
यथा लगति हृत्कण्ठे कपालावधि सस्वनम् । वेगेन पूरयेच्चापि हृत्पद्मावधि मारुतम् ॥ २.६१ ॥
यथा लगति हृद्-कण्ठे कपाल-अवधि स स्वनम् । वेगेन पूरयेत् च अपि हृद्-पद्म-अवधि मारुतम् ॥ २।६१ ॥
yathā lagati hṛd-kaṇṭhe kapāla-avadhi sa svanam . vegena pūrayet ca api hṛd-padma-avadhi mārutam .. 2.61 ..
पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः । यथैव लोहकारेण भस्त्रा वेगेन चाल्यते ॥ २.६२ ॥
पुनर् विरेचयेत् तद्वत् पूरयेत् च पुनर् पुनर् । यथा एव लोहकारेण भस्त्रा वेगेन चाल्यते ॥ २।६२ ॥
punar virecayet tadvat pūrayet ca punar punar . yathā eva lohakāreṇa bhastrā vegena cālyate .. 2.62 ..
तथैव स्वशरीरस्थं चालयेत्पवनं धिया । यदा श्रमो भवेद्देहे तदा सूर्येण पूरयेत् ॥ २.६३ ॥
तथा एव स्व-शरीर-स्थम् चालयेत् पवनम् धिया । यदा श्रमः भवेत् देहे तदा सूर्येण पूरयेत् ॥ २।६३ ॥
tathā eva sva-śarīra-stham cālayet pavanam dhiyā . yadā śramaḥ bhavet dehe tadā sūryeṇa pūrayet .. 2.63 ..
यथोदरं भवेत्पूर्णं अनिलेन तथा लघु । धारयेन्नासिकां मध्यातर्जनीभ्यां विना दृढम् ॥ २.६४ ॥
यथा उदरम् भवेत् पूर्णम् अनिलेन तथा लघु । धारयेत् नासिकाम् मध्या-तर्जनीभ्याम् विना दृढम् ॥ २।६४ ॥
yathā udaram bhavet pūrṇam anilena tathā laghu . dhārayet nāsikām madhyā-tarjanībhyām vinā dṛḍham .. 2.64 ..
विधिवत्कुम्भकं कृत्वा रेचयेदिडयानिलम् । वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् ॥ २.६५ ॥
विधिवत् कुम्भकम् कृत्वा रेचयेत् इडया अनिलम् । ॥ २।६५ ॥
vidhivat kumbhakam kṛtvā recayet iḍayā anilam . .. 2.65 ..
कुण्डली बोधकं क्षिप्रं पवनं सुखदं हितम् । ब्रह्मनाडीमुखे संस्थकफाद्यर्गलनाशनम् ॥ २.६६ ॥
दः । ॥ २।६६ ॥
daḥ . .. 2.66 ..
सम्यग्गात्रसमुद्भूतग्रन्थित्रयविभेदकम् । विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् ॥ २.६७ ॥
। विशेषेण एव कर्तव्यम् भस्त्रा-आख्यम् कुम्भकम् तु इदम् ॥ २।६७ ॥
. viśeṣeṇa eva kartavyam bhastrā-ākhyam kumbhakam tu idam .. 2.67 ..
अथ भ्रामरी
वेगाद्घोषं पूरकं भृङ्गनादंभृङ्गीनादं रेचकं मन्दमन्दम् । योगीन्द्राण्¸अं एवं अभ्यासयोगाच्चित्ते जाता काचिदानन्दलीला ॥ २.६८ ॥
वेगात् घोषम् पूरकम् भृङ्ग-नादम् भृङ्गी-नादम् रेचकम् मन्दमन्दम् । एवम् अभ्यास-योगात् चित्ते जाता काचिद् आनन्द-लीला ॥ २।६८ ॥
vegāt ghoṣam pūrakam bhṛṅga-nādam bhṛṅgī-nādam recakam mandamandam . evam abhyāsa-yogāt citte jātā kācid ānanda-līlā .. 2.68 ..
अथ मूर्च्छा
पूरकान्ते गाढतरं बद्ध्वा जालन्धरं शनैः । रेचयेन्मूर्च्छाख्येयं मनोमूर्च्छा सुखप्रदा ॥ २.६९ ॥
पूरक-अन्ते गाढतरम् बद्ध्वा जालन्धरम् शनैस् । रेचयेत् मूर्च्छा-आख्येयम् मनोमूर्च्छा सुख-प्रदा ॥ २।६९ ॥
pūraka-ante gāḍhataram baddhvā jālandharam śanais . recayet mūrcchā-ākhyeyam manomūrcchā sukha-pradā .. 2.69 ..
अथ प्लाविनी
अन्तः प्रवर्तितोदारमारुतापूरितोदरः । पयस्यगाधेऽपि सुखात्प्लवते पद्मपत्रवत् ॥ २.७० ॥
अन्तः प्रवर्तित-उदार-मारुत-आपूरित-उदरः । पयसि अगाधे अपि सुखात् प्लवते पद्म-पत्र-वत् ॥ २।७० ॥
antaḥ pravartita-udāra-māruta-āpūrita-udaraḥ . payasi agādhe api sukhāt plavate padma-patra-vat .. 2.70 ..
प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः । सहितः केवलश्चेति कुम्भको द्विविधो मतः ॥ २.७१ ॥
प्राणायामः त्रिधा प्रोक्तः रेच-पूरक-कुम्भकैः । सहितः केवलः च इति कुम्भकः द्विविधः मतः ॥ २।७१ ॥
prāṇāyāmaḥ tridhā proktaḥ reca-pūraka-kumbhakaiḥ . sahitaḥ kevalaḥ ca iti kumbhakaḥ dvividhaḥ mataḥ .. 2.71 ..
यावत्केवलसिद्धिः स्यात्सहितं तावदभ्यसेत् । रेचकं पूरकं मुक्त्वा सुखं यद्वायुधारणम् ॥ २.७२ ॥
यावत् केवल-सिद्धिः स्यात् सहितम् तावत् अभ्यसेत् । रेचकम् पूरकम् मुक्त्वा सुखम् यत् वायु-धारणम् ॥ २।७२ ॥
yāvat kevala-siddhiḥ syāt sahitam tāvat abhyaset . recakam pūrakam muktvā sukham yat vāyu-dhāraṇam .. 2.72 ..
प्राणायामोऽयं इत्युक्तः स वै केवलकुम्भकः । कुम्भके केवले सिद्धे रेचपूरकवर्जिते ॥ २.७३ ॥
प्राणायामः अयम् इति उक्तः स वै केवल-कुम्भकः । कुम्भके केवले सिद्धे रेच-पूरक-वर्जिते ॥ २।७३ ॥
prāṇāyāmaḥ ayam iti uktaḥ sa vai kevala-kumbhakaḥ . kumbhake kevale siddhe reca-pūraka-varjite .. 2.73 ..
न तस्य दुर्लभं किंचित्त्रिषु लोकेषु विद्यते । शक्तः केवलकुम्भेन यथेष्टं वायुधारणात् ॥ २.७४ ॥
न तस्य दुर्लभम् किंचिद् त्रिषु लोकेषु विद्यते । शक्तः केवल-कुम्भेन यथेष्टम् वायु-धारणात् ॥ २।७४ ॥
na tasya durlabham kiṃcid triṣu lokeṣu vidyate . śaktaḥ kevala-kumbhena yatheṣṭam vāyu-dhāraṇāt .. 2.74 ..
राजयोगपदं चापि लभते नात्र संशयः । कुम्भकात्कुण्डलीबोधः कुण्डलीबोधतो भवेत् । अनर्गला सुषुम्णा च हठसिद्धिश्च जायते ॥ २.७५ ॥
राजयोग-पदम् च अपि लभते न अत्र संशयः । कुम्भकात् कुण्डली-बोधः कुण्डली-बोधतः भवेत् । अनर्गला सुषुम्णा च हठ-सिद्धिः च जायते ॥ २।७५ ॥
rājayoga-padam ca api labhate na atra saṃśayaḥ . kumbhakāt kuṇḍalī-bodhaḥ kuṇḍalī-bodhataḥ bhavet . anargalā suṣumṇā ca haṭha-siddhiḥ ca jāyate .. 2.75 ..
हठं विना राजयोगो राजयोगं विना हठः । न सिध्यति ततो युग्मं आनिष्पत्तेः समभ्यसेत् ॥ २.७६ ॥
हठम् विना राजयोगः राजयोगम् विना हठः । न सिध्यति ततस् युग्मम् आ निष्पत्तेः समभ्यसेत् ॥ २।७६ ॥
haṭham vinā rājayogaḥ rājayogam vinā haṭhaḥ . na sidhyati tatas yugmam ā niṣpatteḥ samabhyaset .. 2.76 ..
कुम्भकप्राणरोधान्ते कुर्याच्चित्तं निराश्रयम् । एवं अभ्यासयोगेन राजयोगपदं व्रजेत् ॥ २.७७ ॥
कुम्भक-प्राण-रोध-अन्ते कुर्यात् चित्तम् निराश्रयम् । एवम् अभ्यास-योगेन राजयोग-पदम् व्रजेत् ॥ २।७७ ॥
kumbhaka-prāṇa-rodha-ante kuryāt cittam nirāśrayam . evam abhyāsa-yogena rājayoga-padam vrajet .. 2.77 ..
वपुः कृशत्वं वदने प्रसन्नतानादस्फुटत्वं नयने सुनिर्मले । अरोगता बिन्दुजयोऽग्निदीपनंनाडीविशुद्धिर्हठसिद्धिलक्षणम् ॥ २.७८ ॥
वपुः कृश-त्वम् वदने प्रसन्न-ता-नाद-स्फुट-त्वम् नयने सु निर्मले । अरोग-ता बिन्दु-जयः अग्नि-दीपनम् नाडी-विशुद्धिः हठ-सिद्धि-लक्षणम् ॥ २।७८ ॥
vapuḥ kṛśa-tvam vadane prasanna-tā-nāda-sphuṭa-tvam nayane su nirmale . aroga-tā bindu-jayaḥ agni-dīpanam nāḍī-viśuddhiḥ haṭha-siddhi-lakṣaṇam .. 2.78 ..
इति हठप्रदीपिकायां द्वितीयोपदेशः ।
इति हठप्रदीपिकायाम् द्वितीय-उपदेशः ।
iti haṭhapradīpikāyām dvitīya-upadeśaḥ .

Tritiya Upadesha

Collapse

सशैलवनधात्रीणां यथाधारोऽहिनायकः । सर्वेषां योगतन्त्राणां तथाधारो हि कुण्डली ॥ ३.१ ॥
यथा आधारः अहि-नायकः । सर्वेषाम् योग-तन्त्राणाम् तथा आधारः हि कुण्डली ॥ ३।१ ॥
yathā ādhāraḥ ahi-nāyakaḥ . sarveṣām yoga-tantrāṇām tathā ādhāraḥ hi kuṇḍalī .. 3.1 ..
सुप्ता गुरुप्रसादेन यदा जागर्ति कुण्डली । तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोऽपि च ॥ ३.२ ॥
सुप्ता गुरु-प्रसादेन यदा जागर्ति कुण्डली । तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयः अपि च ॥ ३।२ ॥
suptā guru-prasādena yadā jāgarti kuṇḍalī . tadā sarvāṇi padmāni bhidyante granthayaḥ api ca .. 3.2 ..
प्राणस्य शून्यपदवी तदा राजपथायते । तदा चित्तं निरालम्बं तदा कालस्य वञ्चनम् ॥ ३.३ ॥
प्राणस्य शून्यपदवी तदा राजपथायते । तदा चित्तम् निरालम्बम् तदा कालस्य वञ्चनम् ॥ ३।३ ॥
prāṇasya śūnyapadavī tadā rājapathāyate . tadā cittam nirālambam tadā kālasya vañcanam .. 3.3 ..
सुषुम्णा शून्यपदवी ब्रह्मरन्ध्रः महापथः । श्मशानं शाम्भवी मध्यमार्गश्चेत्येकवाचकाः ॥ ३.४ ॥
सुषुम्णा शून्यपदवी ब्रह्मरन्ध्रः महापथः । श्मशानम् शाम्भवी मध्य-मार्गः च इति एकवाचकाः ॥ ३।४ ॥
suṣumṇā śūnyapadavī brahmarandhraḥ mahāpathaḥ . śmaśānam śāmbhavī madhya-mārgaḥ ca iti ekavācakāḥ .. 3.4 ..
तस्मात्सर्वप्रयत्नेन प्रबोधयितुं ईश्वरीम् । ब्रह्मद्वारमुखे सुप्तां मुद्राभ्यासं समाचरेत् ॥ ३.५ ॥
तस्मात् सर्व-प्रयत्नेन प्रबोधयितुम् ईश्वरीम् । ब्रह्मद्वार-मुखे सुप्ताम् मुद्रा-अभ्यासम् समाचरेत् ॥ ३।५ ॥
tasmāt sarva-prayatnena prabodhayitum īśvarīm . brahmadvāra-mukhe suptām mudrā-abhyāsam samācaret .. 3.5 ..
महामुद्रा महाबन्धो महावेधश्च खेचरी । उड्डीयानं मूलबन्धश्च बन्धो जालन्धराभिधः ॥ ३.६ ॥
महामुद्रा महाबन्धः महावेधः च खेचरी । उड्डीयानम् मूलबन्धः च बन्धः जालन्धर-अभिधः ॥ ३।६ ॥
mahāmudrā mahābandhaḥ mahāvedhaḥ ca khecarī . uḍḍīyānam mūlabandhaḥ ca bandhaḥ jālandhara-abhidhaḥ .. 3.6 ..
करणी विपरीताख्या वज्रोली शक्तिचालनम् । इदं हि मुद्रादशकं जरामरणनाशनम् ॥ ३.७ ॥
। इदम् हि मुद्रा-दशकम् जरा-मरण-नाशनम् ॥ ३।७ ॥
. idam hi mudrā-daśakam jarā-maraṇa-nāśanam .. 3.7 ..
आदिनाथोदितं दिव्यं अष्टैश्वर्यप्रदायकम् । वल्लभं सर्वसिद्धानां दुर्लभं मरुतां अपि ॥ ३.८ ॥
आदिनाथ-उदितम् दिव्यम् अष्ट-ऐश्वर्य-प्रदायकम् । वल्लभम् सर्व-सिद्धानाम् दुर्लभम् मरुताम् अपि ॥ ३।८ ॥
ādinātha-uditam divyam aṣṭa-aiśvarya-pradāyakam . vallabham sarva-siddhānām durlabham marutām api .. 3.8 ..
गोपनीयं प्रयत्नेन यथा रत्नकरण्डकम् । कस्यचिन्नैव वक्तव्यं कुलस्त्रीसुरतं यथा ॥ ३.९ ॥
गोपनीयम् प्रयत्नेन यथा रत्न-करण्डकम् । कस्यचिद् ना एव वक्तव्यम् कुलस्त्री-सुरतम् यथा ॥ ३।९ ॥
gopanīyam prayatnena yathā ratna-karaṇḍakam . kasyacid nā eva vaktavyam kulastrī-suratam yathā .. 3.9 ..
अथ महामुद्रा
पादमूलेन वामेन योनिं सम्पीड्य दक्षिणाम् । प्रसारितं पदं कृत्वा कराभ्यां धारयेद्दृढम् ॥ ३.१० ॥
पाद-मूलेन वामेन योनिम् सम्पीड्य दक्षिणाम् । प्रसारितम् पदम् कृत्वा कराभ्याम् धारयेत् दृढम् ॥ ३।१० ॥
pāda-mūlena vāmena yonim sampīḍya dakṣiṇām . prasāritam padam kṛtvā karābhyām dhārayet dṛḍham .. 3.10 ..
कण्ठे बन्धं समारोप्य धारयेद्वायुं ऊर्ध्वतः । यथा दण्डहतः सर्पो दण्डाकारः प्रजायते ॥ ३.११ ॥
कण्ठे बन्धम् समारोप्य धारयेत् वायुम् ऊर्ध्वतस् । यथा दण्ड-हतः सर्पः दण्ड-आकारः प्रजायते ॥ ३।११ ॥
kaṇṭhe bandham samāropya dhārayet vāyum ūrdhvatas . yathā daṇḍa-hataḥ sarpaḥ daṇḍa-ākāraḥ prajāyate .. 3.11 ..
ऋज्वीभूता तथा शक्तिः कुण्डली सहसा भवेत् । तदा सा मरणावस्था जायते द्विपुटाश्रया ॥ ३.१२ ॥
ऋज्वीभूता तथा शक्तिः कुण्डली सहसा भवेत् । तदा सा मरण-अवस्था जायते द्वि-पुट-आश्रया ॥ ३।१२ ॥
ṛjvībhūtā tathā śaktiḥ kuṇḍalī sahasā bhavet . tadā sā maraṇa-avasthā jāyate dvi-puṭa-āśrayā .. 3.12 ..
ततः शनैः शनैरेव रेचयेन्नैव वेगतः । महामुद्रां च तेनैव वदन्ति विबुधोत्तमाः ॥ ३.१३ ॥
ततस् शनैस् शनैस् एव रेचयेत् न एव वेगतः । महामुद्राम् च तेन एव वदन्ति विबुध-उत्तमाः ॥ ३।१३ ॥
tatas śanais śanais eva recayet na eva vegataḥ . mahāmudrām ca tena eva vadanti vibudha-uttamāḥ .. 3.13 ..
इयं खलु महामुद्रा महासिद्धैः प्रदर्शिता । महाक्लेशादयो दोषाः क्षीयन्ते मरणादयः । महामुद्रां च तेनैव वदन्ति विबुधोत्तमाः ॥ ३.१४ ॥
इयम् खलु महामुद्रा महासिद्धैः प्रदर्शिता । महा-क्लेश-आदयः दोषाः क्षीयन्ते मरण-आदयः । महामुद्राम् च तेन एव वदन्ति विबुध-उत्तमाः ॥ ३।१४ ॥
iyam khalu mahāmudrā mahāsiddhaiḥ pradarśitā . mahā-kleśa-ādayaḥ doṣāḥ kṣīyante maraṇa-ādayaḥ . mahāmudrām ca tena eva vadanti vibudha-uttamāḥ .. 3.14 ..
चन्द्राङ्गे तु समभ्यस्य सूर्याङ्गे पुनरभ्यसेत् । यावत्तुल्या भवेत्सङ्ख्या ततो मुद्रां विसर्जयेत् ॥ ३.१५ ॥
चन्द्र-अङ्गे तु समभ्यस्य सूर्य-अङ्गे पुनर् अभ्यसेत् । यावत् तुल्या भवेत् सङ्ख्या ततस् मुद्राम् विसर्जयेत् ॥ ३।१५ ॥
candra-aṅge tu samabhyasya sūrya-aṅge punar abhyaset . yāvat tulyā bhavet saṅkhyā tatas mudrām visarjayet .. 3.15 ..
न हि पथ्यं अपथ्यं वा रसाः सर्वेऽपि नीरसाः । अपि भुक्तं विषं घोरं पीयूषं अपि जीर्यति ॥ ३.१६ ॥
न हि पथ्यम् अपथ्यम् वा रसाः सर्वे अपि नीरसाः । अपि भुक्तम् विषम् घोरम् पीयूषम् अपि जीर्यति ॥ ३।१६ ॥
na hi pathyam apathyam vā rasāḥ sarve api nīrasāḥ . api bhuktam viṣam ghoram pīyūṣam api jīryati .. 3.16 ..
क्षयकुष्ठगुदावर्तगुल्माजीर्णपुरोगमाः । तस्य दोषाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् ॥ ३.१७ ॥
क्षय-कुष्ठ-गुदावर्त-गुल्म-अजीर्ण-पुरोगमाः । तस्य दोषाः क्षयम् यान्ति महामुद्राम् तु यः अभ्यसेत् ॥ ३।१७ ॥
kṣaya-kuṣṭha-gudāvarta-gulma-ajīrṇa-purogamāḥ . tasya doṣāḥ kṣayam yānti mahāmudrām tu yaḥ abhyaset .. 3.17 ..
कथितेयं महामुद्रा महासिद्धिकरा नॄणाम् । गोपनीया प्रयत्नेन न देया यस्य कस्यचित् ॥ ३.१८ ॥
कथिता इयम् महामुद्रा महा-सिद्धि-करा नॄणाम् । गोपनीया प्रयत्नेन न देया यस्य कस्यचिद् ॥ ३।१८ ॥
kathitā iyam mahāmudrā mahā-siddhi-karā nṝṇām . gopanīyā prayatnena na deyā yasya kasyacid .. 3.18 ..
अथ महाबन्धः
पार्ष्णिं वामस्य पादस्य योनिस्थाने नियोजयेत् । वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा ॥ ३.१९ ॥
पार्ष्णिम् वामस्य पादस्य योनि-स्थाने नियोजयेत् । वाम-ऊरु-उपरि संस्थाप्य दक्षिणम् चरणम् तथा ॥ ३।१९ ॥
pārṣṇim vāmasya pādasya yoni-sthāne niyojayet . vāma-ūru-upari saṃsthāpya dakṣiṇam caraṇam tathā .. 3.19 ..
पूरयित्वा ततो वायुं हृदये चुबुकं दृढम् । निष्पीड्यं वायुं आकुञ्च्य मनोमध्ये नियोजयेत् ॥ ३.२० ॥
पूरयित्वा ततस् वायुम् हृदये चुबुकम् दृढम् । निष्पीड्यम् वायुम् आकुञ्च्य मनः-मध्ये नियोजयेत् ॥ ३।२० ॥
pūrayitvā tatas vāyum hṛdaye cubukam dṛḍham . niṣpīḍyam vāyum ākuñcya manaḥ-madhye niyojayet .. 3.20 ..
धारयित्वा यथाशक्ति रेचयेदनिलम् शनैः । सव्याङ्गे तु समभ्यस्य दक्षाङ्गे पुनरभ्यसेत् ॥ ३.२१ ॥
धारयित्वा यथाशक्ति रेचयेत् अनिलम् शनैस् । सव्य-अङ्गे तु समभ्यस्य दक्ष-अङ्गे पुनर् अभ्यसेत् ॥ ३।२१ ॥
dhārayitvā yathāśakti recayet anilam śanais . savya-aṅge tu samabhyasya dakṣa-aṅge punar abhyaset .. 3.21 ..
मतं अत्र तु केषांचित्कण्ठबन्धं विवर्जयेत् । राजदन्तस्थजिह्वाया बन्धः शस्तो भवेदिति ॥ ३.२२ ॥
मतम् अत्र तु केषांचिद् कण्ठ-बन्धम् विवर्जयेत् । राजदन्त-स्थ-जिह्वायाः बन्धः शस्तः भवेत् इति ॥ ३।२२ ॥
matam atra tu keṣāṃcid kaṇṭha-bandham vivarjayet . rājadanta-stha-jihvāyāḥ bandhaḥ śastaḥ bhavet iti .. 3.22 ..
अयं तु सर्वनाडीनां ऊर्ध्वं गतिनिरोधकः । अयं खलु महाबन्धो महासिद्धिप्रदायकः ॥ ३.२३ ॥
अयम् तु सर्व-नाडीनाम् ऊर्ध्वम् गति-निरोधकः । अयम् खलु महाबन्धः महा-सिद्धि-प्रदायकः ॥ ३।२३ ॥
ayam tu sarva-nāḍīnām ūrdhvam gati-nirodhakaḥ . ayam khalu mahābandhaḥ mahā-siddhi-pradāyakaḥ .. 3.23 ..
कालपाशमहाबन्धविमोचनविचक्षणः । त्रिवेणीसङ्गमं धत्ते केदारं प्रापयेन्मनः ॥ ३.२४ ॥
। त्रिवेणी-सङ्गमम् धत्ते केदारम् प्रापयेत् मनः ॥ ३।२४ ॥
. triveṇī-saṅgamam dhatte kedāram prāpayet manaḥ .. 3.24 ..
रूपलावण्यसम्पन्ना यथा स्त्री पुरुषं विना । महामुद्रामहाबन्धौ निष्फलौ वेधवर्जितौ ॥ ३.२५ ॥
रूप-लावण्य-सम्पन्ना यथा स्त्री पुरुषम् विना । महामुद्रा-महाबन्धौ निष्फलौ वेध-वर्जितौ ॥ ३।२५ ॥
rūpa-lāvaṇya-sampannā yathā strī puruṣam vinā . mahāmudrā-mahābandhau niṣphalau vedha-varjitau .. 3.25 ..
अथ महावेधः
महाबन्धस्थितो योगी कृत्वा पूरकं एकधीः । वायूनां गतिं आवृत्य निभृतं कण्ठमुद्रया ॥ ३.२६ ॥
महाबन्ध-स्थितः योगी कृत्वा पूरकम् एक-धीः । वायूनाम् गतिम् आवृत्य निभृतम् कण्ठ-मुद्रया ॥ ३।२६ ॥
mahābandha-sthitaḥ yogī kṛtvā pūrakam eka-dhīḥ . vāyūnām gatim āvṛtya nibhṛtam kaṇṭha-mudrayā .. 3.26 ..
समहस्तयुगो भूमौ स्फिचौ सनाडयेच्छनैः । पुटद्वयं अतिक्रम्य वायुः स्फुरति मध्यगः ॥ ३.२७ ॥
सम-हस्त-युगः भूमौ स्फिचौ स नाडयेत् शनैस् । पुट-द्वयम् अतिक्रम्य वायुः स्फुरति मध्य-गः ॥ ३।२७ ॥
sama-hasta-yugaḥ bhūmau sphicau sa nāḍayet śanais . puṭa-dvayam atikramya vāyuḥ sphurati madhya-gaḥ .. 3.27 ..
सोमसूर्याग्निसम्बन्धो जायते चामृताय वै । मृतावस्था समुत्पन्ना ततो वायुं विरेचयेत् ॥ ३.२८ ॥
सोम-सूर्य-अग्नि-सम्बन्धः जायते च अमृताय वै । मृतावस्था समुत्पन्ना ततस् वायुम् विरेचयेत् ॥ ३।२८ ॥
soma-sūrya-agni-sambandhaḥ jāyate ca amṛtāya vai . mṛtāvasthā samutpannā tatas vāyum virecayet .. 3.28 ..
महावेधोऽयं अभ्यासान्महासिद्धिप्रदायकः । वलीपलितवेपघ्नः सेव्यते साधकोत्तमैः ॥ ३.२९ ॥
महावेधः अयम् अभ्यासात् महा-सिद्धि-प्रदायकः । वली-पलित-वेप-घ्नः सेव्यते साधक-उत्तमैः ॥ ३।२९ ॥
mahāvedhaḥ ayam abhyāsāt mahā-siddhi-pradāyakaḥ . valī-palita-vepa-ghnaḥ sevyate sādhaka-uttamaiḥ .. 3.29 ..
एतत्त्रयं महागुह्यं जरामृत्युविनाशनम् । वह्निवृद्धिकरं चैव ह्यणिमादिगुणप्रदम् ॥ ३.३० ॥
एतत् त्रयम् महा-गुह्यम् जरा-मृत्यु-विनाशनम् । वह्नि-वृद्धि-करम् च एव हि अणिम-आदि-गुण-प्रदम् ॥ ३।३० ॥
etat trayam mahā-guhyam jarā-mṛtyu-vināśanam . vahni-vṛddhi-karam ca eva hi aṇima-ādi-guṇa-pradam .. 3.30 ..
अष्टधा क्रियते चैव यामे यामे दिने दिने । पुण्यसंभारसन्धाय पापौघभिदुरं सदा । सम्यक्शिक्षावतां एवं स्वल्पं प्रथमसाधनम् ॥ ३.३१ ॥
अष्टधा क्रियते च एव यामे यामे दिने दिने । पुण्य-संभार-सन्धाय पाप-ओघ-भिदुरम् सदा । सम्यक् शिक्षावताम् एवम् सु अल्पम् प्रथम-साधनम् ॥ ३।३१ ॥
aṣṭadhā kriyate ca eva yāme yāme dine dine . puṇya-saṃbhāra-sandhāya pāpa-ogha-bhiduram sadā . samyak śikṣāvatām evam su alpam prathama-sādhanam .. 3.31 ..
अथ खेचरी
कपालकुहरे जिह्वा प्रविष्टा विपरीतगा । भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥ ३.३२ ॥
कपाल-कुहरे जिह्वा प्रविष्टा विपरीत-गा । भ्रुवोः अन्तर्गता दृष्टिः मुद्रा भवति खेचरी ॥ ३।३२ ॥
kapāla-kuhare jihvā praviṣṭā viparīta-gā . bhruvoḥ antargatā dṛṣṭiḥ mudrā bhavati khecarī .. 3.32 ..
छेदनचालनदोहैः कलां क्रमेणाथ वर्धयेत्तावत् । सा यावद्भ्रूमध्यं स्पृशति तदा खेचरीसिद्धिः ॥ ३.३३ ॥
छेदन-चालन-दोहैः कलाम् क्रमेण अथ वर्धयेत् तावत् । सा यावत् भ्रूमध्यम् स्पृशति तदा खेचरी-सिद्धिः ॥ ३।३३ ॥
chedana-cālana-dohaiḥ kalām krameṇa atha vardhayet tāvat . sā yāvat bhrūmadhyam spṛśati tadā khecarī-siddhiḥ .. 3.33 ..
स्नुहीपत्रनिभं शस्त्रं सुतीक्ष्णं स्निग्धनिर्मलम् । समादाय ततस्तेन रोममात्रं समुच्छिनेत् ॥ ३.३४ ॥
स्नुही-पत्र-निभम् शस्त्रम् सु तीक्ष्णम् स्निग्ध-निर्मलम् । समादाय ततस् तेन रोम-मात्रम् समुच्छिनेत् ॥ ३।३४ ॥
snuhī-patra-nibham śastram su tīkṣṇam snigdha-nirmalam . samādāya tatas tena roma-mātram samucchinet .. 3.34 ..
ततः सैन्धवपथ्याभ्यां चूर्णिताभ्यां प्रघर्षयेत् । पुनः सप्तदिने प्राप्ते रोममात्रं समुच्छिनेत् ॥ ३.३५ ॥
ततस् सैन्धव-पथ्याभ्याम् चूर्णिताभ्याम् प्रघर्षयेत् । पुनर् सप्तदिने प्राप्ते रोम-मात्रम् समुच्छिनेत् ॥ ३।३५ ॥
tatas saindhava-pathyābhyām cūrṇitābhyām pragharṣayet . punar saptadine prāpte roma-mātram samucchinet .. 3.35 ..
एवं क्रमेण षण्मासं नित्यं युक्तः समाचरेत् । षण्मासाद्रसनामूलशिराबन्धः प्रणश्यति ॥ ३.३६ ॥
एवम् क्रमेण षष्-मासम् नित्यम् युक्तः समाचरेत् । षष्-मासात् रसना-मूल-सिरा-बन्धः प्रणश्यति ॥ ३।३६ ॥
evam krameṇa ṣaṣ-māsam nityam yuktaḥ samācaret . ṣaṣ-māsāt rasanā-mūla-sirā-bandhaḥ praṇaśyati .. 3.36 ..
कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत् । सा भवेत्खेचरी मुद्रा व्योमचक्रं तदुच्यते ॥ ३.३७ ॥
कलाम् पराङ्मुखीम् कृत्वा त्रिपथे परियोजयेत् । सा भवेत् खेचरी मुद्रा व्योमचक्रम् तत् उच्यते ॥ ३।३७ ॥
kalām parāṅmukhīm kṛtvā tripathe pariyojayet . sā bhavet khecarī mudrā vyomacakram tat ucyate .. 3.37 ..
रसनां ऊर्ध्वगां कृत्वा क्षणार्धं अपि तिष्ठति । विषैर्विमुच्यते योगी व्याधिमृत्युजरादिभिः ॥ ३.३८ ॥
रसनाम् ऊर्ध्व-गाम् कृत्वा क्षणार्धम् अपि तिष्ठति । विषैः विमुच्यते योगी व्याधि-मृत्यु-जरा-आदिभिः ॥ ३।३८ ॥
rasanām ūrdhva-gām kṛtvā kṣaṇārdham api tiṣṭhati . viṣaiḥ vimucyate yogī vyādhi-mṛtyu-jarā-ādibhiḥ .. 3.38 ..
न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ॥ ३.३९ ॥
न रोगः मरणम् तन्द्रा न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत् तस्य यः मुद्राम् वेत्ति खेचरीम् ॥ ३।३९ ॥
na rogaḥ maraṇam tandrā na nidrā na kṣudhā tṛṣā . na ca mūrcchā bhavet tasya yaḥ mudrām vetti khecarīm .. 3.39 ..
पीड्यते न स रोगेण लिप्यते न च कर्मणा । बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् ॥ ३.४० ॥
पीड्यते न स रोगेण लिप्यते न च कर्मणा । बाध्यते न स कालेन यः मुद्राम् वेत्ति खेचरीम् ॥ ३।४० ॥
pīḍyate na sa rogeṇa lipyate na ca karmaṇā . bādhyate na sa kālena yaḥ mudrām vetti khecarīm .. 3.40 ..
चित्तं चरति खे यस्माज्जिह्वा चरति खे गता । तेनैषा खेचरी नाम मुद्रा सिद्धैर्निरूपिता ॥ ३.४१ ॥
चित्तम् चरति खे यस्मात् जिह्वा चरति खे गता । तेन एषा खेचरी नाम मुद्रा सिद्धैः निरूपिता ॥ ३।४१ ॥
cittam carati khe yasmāt jihvā carati khe gatā . tena eṣā khecarī nāma mudrā siddhaiḥ nirūpitā .. 3.41 ..
खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः । न तस्य क्षरते बिन्दुः कामिन्याः श्लेषितस्य च ॥ ३.४२ ॥
खेचर्या मुद्रितम् येन विवरम् लम्बिका-ऊर्ध्वतस् । न तस्य क्षरते बिन्दुः कामिन्याः श्लेषितस्य च ॥ ३।४२ ॥
khecaryā mudritam yena vivaram lambikā-ūrdhvatas . na tasya kṣarate binduḥ kāminyāḥ śleṣitasya ca .. 3.42 ..
चलितोऽपि यदा बिन्दुः सम्प्राप्तो योनिमण्डलम् । व्रजत्यूर्ध्वं हृतः शक्त्या निबद्धो योनिमुद्रया ॥ ३.४३ ॥
चलितः अपि यदा बिन्दुः सम्प्राप्तः योनि-मण्डलम् । व्रजति ऊर्ध्वम् हृतः शक्त्या निबद्धः योनिमुद्रया ॥ ३।४३ ॥
calitaḥ api yadā binduḥ samprāptaḥ yoni-maṇḍalam . vrajati ūrdhvam hṛtaḥ śaktyā nibaddhaḥ yonimudrayā .. 3.43 ..
ऊर्ध्वजिह्वः स्थिरो भूत्वा सोमपानं करोति यः । मासार्धेन न सन्देहो मृत्युं जयति योगवित् ॥ ३.४४ ॥
ऊर्ध्वजिह्वः स्थिरः भूत्वा सोम-पानम् करोति यः । मास-अर्धेन न सन्देहः मृत्युम् जयति योग-विद् ॥ ३।४४ ॥
ūrdhvajihvaḥ sthiraḥ bhūtvā soma-pānam karoti yaḥ . māsa-ardhena na sandehaḥ mṛtyum jayati yoga-vid .. 3.44 ..
नित्यं सोमकलापूर्णं शरीरं यस्य योगिनः । तक्षकेणापि दष्टस्य विषं तस्य न सर्पति ॥ ३.४५ ॥
नित्यम् सोम-कला-पूर्णम् शरीरम् यस्य योगिनः । तक्षकेण अपि दष्टस्य विषम् तस्य न सर्पति ॥ ३।४५ ॥
nityam soma-kalā-pūrṇam śarīram yasya yoginaḥ . takṣakeṇa api daṣṭasya viṣam tasya na sarpati .. 3.45 ..
इन्धनानि यथा वह्निस्तैलवर्ति च दीपकः । तथा सोमकलापूर्णं देही देहं न मुञ्चति ॥ ३.४६ ॥
इन्धनानि यथा वह्निः तैल-वर्ति च दीपकः । तथा सोम-कला-पूर्णम् देही देहम् न मुञ्चति ॥ ३।४६ ॥
indhanāni yathā vahniḥ taila-varti ca dīpakaḥ . tathā soma-kalā-pūrṇam dehī deham na muñcati .. 3.46 ..
गोमांसं भक्षयेन्नित्यं पिबेदमरवारुणीम् । कुलीनं तं अहं मन्ये चेतरे कुलघातकाः ॥ ३.४७ ॥
गो-मांसम् भक्षयेत् नित्यम् पिबेत् अमरवारुणीम् । कुलीनम् तम् अहम् मन्ये च इतरे कुल-घातकाः ॥ ३।४७ ॥
go-māṃsam bhakṣayet nityam pibet amaravāruṇīm . kulīnam tam aham manye ca itare kula-ghātakāḥ .. 3.47 ..
गोशब्देनोदिता जिह्वा तत्प्रवेशो हि तालुनि । गोमांसभक्षणं तत्तु महापातकनाशनम् ॥ ३.४८ ॥
गो-शब्देन उदिता जिह्वा तद्-प्रवेशः हि तालुनि । गो-मांस-भक्षणम् तत् तु महापातक-नाशनम् ॥ ३।४८ ॥
go-śabdena uditā jihvā tad-praveśaḥ hi tāluni . go-māṃsa-bhakṣaṇam tat tu mahāpātaka-nāśanam .. 3.48 ..
जिह्वाप्रवेशसम्भूतवह्निनोत्पादितः खलु । चन्द्रात्स्रवति यः सारः सा स्यादमरवारुणी ॥ ३.४९ ॥
जिह्वा-प्रवेश-सम्भूत-वह्निना उत्पादितः खलु । चन्द्रात् स्रवति यः सारः सा स्यात् अमरवारुणी ॥ ३।४९ ॥
jihvā-praveśa-sambhūta-vahninā utpāditaḥ khalu . candrāt sravati yaḥ sāraḥ sā syāt amaravāruṇī .. 3.49 ..
चुम्बन्ती यदि लम्बिकाग्रं अनिशं जिह्वारसस्यन्दिनीसक्षारा कटुकाम्लदुग्धसदृशी मध्वाज्यतुल्या तथा । व्याधीनां हरणं जरान्तकरणं शस्त्रागमोदीरणंतस्य स्यादमरत्वं अष्टगुणितं सिद्धाङ्गनाकर्षणम् ॥ ३.५० ॥
चुम्बन्ती यदि लम्बिका-अग्रम् अनिशम् जिह्वा-रस-स्यन्दिनी सक्षारा कटुक-अम्ल-दुग्ध-सदृशी मधु-आज्य-तुल्या तथा । व्याधीनाम् हरणम् जरा-अन्त-करणम् शस्त्र-आगम-उदीरणम् तस्य स्यात् अमर-त्वम् अष्ट-गुणितम् सिद्ध-अङ्गना-आकर्षणम् ॥ ३।५० ॥
cumbantī yadi lambikā-agram aniśam jihvā-rasa-syandinī sakṣārā kaṭuka-amla-dugdha-sadṛśī madhu-ājya-tulyā tathā . vyādhīnām haraṇam jarā-anta-karaṇam śastra-āgama-udīraṇam tasya syāt amara-tvam aṣṭa-guṇitam siddha-aṅganā-ākarṣaṇam .. 3.50 ..
मूर्ध्नः षोडशपत्रपद्मगलितं प्राणादवाप्तं हठाद्ऊर्द्व्हास्यो रसनां नियम्य विवरे शक्तिं परां चिन्तयन् । उत्कल्लोलकलाजलं च विमलं धारामयं यः पिबेन्निर्व्याधिः स मृणालकोमलवपुर्योगी चिरं जीवति ॥ ३.५१ ॥
मूर्ध्नः षोडश-पत्र-पद्म-गलितम् प्राणात् अवाप्तम् हठात् ऊर्द्व्ह-आस्यः रसनाम् नियम्य विवरे शक्तिम् पराम् चिन्तयन् । च विमलम् धारा-मयम् यः पिबेत् निर्व्याधिः स मृणाल-कोमल-वपुः-योगी चिरम् जीवति ॥ ३।५१ ॥
mūrdhnaḥ ṣoḍaśa-patra-padma-galitam prāṇāt avāptam haṭhāt ūrdvha-āsyaḥ rasanām niyamya vivare śaktim parām cintayan . ca vimalam dhārā-mayam yaḥ pibet nirvyādhiḥ sa mṛṇāla-komala-vapuḥ-yogī ciram jīvati .. 3.51 ..
यत्प्रालेयं प्रहितसुषिरं मेरुमूर्धान्तरस्थंतस्मिंस्तत्त्वं प्रवदति सुधीस्तन्मुखं निम्नगानाम् । चन्द्रात्सारः स्रवति वपुषस्तेन मृत्युर्नराणांतद्बध्नीयात्सुकरणं अधो नान्यथा कायसिद्धिः ॥ ३.५२ ॥
यत् प्रालेयम् प्रहित-सुषिरम् मेरु-मूर्ध-अन्तर-स्थम् तस्मिन् तत्त्वम् प्रवदति सुधीः तत् मुखम् निम्नगानाम् । चन्द्रात् सारः स्रवति वपुषः तेन मृत्युः नराणाम् तत् बध्नीयात् अधस् न अन्यथा काय-सिद्धिः ॥ ३।५२ ॥
yat prāleyam prahita-suṣiram meru-mūrdha-antara-stham tasmin tattvam pravadati sudhīḥ tat mukham nimnagānām . candrāt sāraḥ sravati vapuṣaḥ tena mṛtyuḥ narāṇām tat badhnīyāt adhas na anyathā kāya-siddhiḥ .. 3.52 ..
सुषिरं ज्ञानजनकं पञ्चस्रोतःसमन्वितम् । तिष्ठते खेचरी मुद्रा तस्मिन्शून्ये निरञ्जने ॥ ३.५३ ॥
सुषिरम् ज्ञान-जनकम् पञ्च-स्रोतः-समन्वितम् । तिष्ठते खेचरी मुद्रा तस्मिन् शून्ये निरञ्जने ॥ ३।५३ ॥
suṣiram jñāna-janakam pañca-srotaḥ-samanvitam . tiṣṭhate khecarī mudrā tasmin śūnye nirañjane .. 3.53 ..
एकं सृष्टिमयं बीजं एका मुद्रा च खेचरी । एको देवो निरालम्ब एकावस्था मनोन्मनी ॥ ३.५४ ॥
एकम् सृष्टि-मयम् बीजम् एका मुद्रा च खेचरी । एकः देवः निरालम्बः एका अवस्था मनोन्मनी ॥ ३।५४ ॥
ekam sṛṣṭi-mayam bījam ekā mudrā ca khecarī . ekaḥ devaḥ nirālambaḥ ekā avasthā manonmanī .. 3.54 ..
अथ उड्डीयानबन्धः
बद्धो येन सुषुम्णायां प्राणस्तूड्डीयते यतः । तस्मादुड्डीयनाख्योऽयं योगिभिः समुदाहृतः ॥ ३.५५ ॥
बद्धः येन सुषुम्णायाम् प्राणः तु उड्डीयते यतस् । तस्मात् उड्डीयन-आख्यः अयम् योगिभिः समुदाहृतः ॥ ३।५५ ॥
baddhaḥ yena suṣumṇāyām prāṇaḥ tu uḍḍīyate yatas . tasmāt uḍḍīyana-ākhyaḥ ayam yogibhiḥ samudāhṛtaḥ .. 3.55 ..
उड्डीनं कुरुते यस्मादविश्रान्तं महाखगः । उड्डीयानं तदेव स्यात्तव बन्धोऽभिधीयते ॥ ३.५६ ॥
उड्डीनम् कुरुते यस्मात् अविश्रान्तम् महाखगः । उड्डीयानम् तत् एव स्यात् तव बन्धः अभिधीयते ॥ ३।५६ ॥
uḍḍīnam kurute yasmāt aviśrāntam mahākhagaḥ . uḍḍīyānam tat eva syāt tava bandhaḥ abhidhīyate .. 3.56 ..
उदरे पश्चिमं तानं नाभेरूर्ध्वं च कारयेत् । उड्डीयानो ह्यसौ बन्धो मृत्युमातङ्गकेसरी ॥ ३.५७ ॥
उदरे पश्चिमम् तानम् नाभेः ऊर्ध्वम् च कारयेत् । उड्डीयानः हि असौ बन्धः मृत्यु-मातङ्ग-केसरी ॥ ३।५७ ॥
udare paścimam tānam nābheḥ ūrdhvam ca kārayet . uḍḍīyānaḥ hi asau bandhaḥ mṛtyu-mātaṅga-kesarī .. 3.57 ..
उड्डीयानं तु सहजं गुरुणा कथितं सदा । अभ्यसेत्सततं यस्तु वृद्धोऽपि तरुणायते ॥ ३.५८ ॥
उड्डीयानम् तु सहजम् गुरुणा कथितम् सदा । अभ्यसेत् सततम् यः तु वृद्धः अपि तरुणायते ॥ ३।५८ ॥
uḍḍīyānam tu sahajam guruṇā kathitam sadā . abhyaset satatam yaḥ tu vṛddhaḥ api taruṇāyate .. 3.58 ..
नाभेरूर्ध्वं अधश्चापि तानं कुर्यात्प्रयत्नतः । षण्मासं अभ्यसेन्मृत्युं जयत्येव न संशयः ॥ ३.५९ ॥
नाभेः ऊर्ध्वम् अधस् च अपि तानम् कुर्यात् प्रयत्नतः । षष्-मासम् अभ्यसेत् मृत्युम् जयति एव न संशयः ॥ ३।५९ ॥
nābheḥ ūrdhvam adhas ca api tānam kuryāt prayatnataḥ . ṣaṣ-māsam abhyaset mṛtyum jayati eva na saṃśayaḥ .. 3.59 ..
सर्वेषां एव बन्धानां उत्तमो ह्युड्डीयानकः । उड्डियाने दृढे बन्धे मुक्तिः स्वाभाविकी भवेत् ॥ ३.६० ॥
सर्वेषाम् एव बन्धानाम् उत्तमः हि उड्डीयानकः । उड्डियाने दृढे बन्धे मुक्तिः स्वाभाविकी भवेत् ॥ ३।६० ॥
sarveṣām eva bandhānām uttamaḥ hi uḍḍīyānakaḥ . uḍḍiyāne dṛḍhe bandhe muktiḥ svābhāvikī bhavet .. 3.60 ..
अथ मूलबन्धः
पार्ष्णिभागेन सम्पीड्य योनिं आकुञ्चयेद्गुदम् । अपानं ऊर्ध्वं आकृष्य मूलबन्धोऽभिधीयते ॥ ३.६१ ॥
पार्ष्णि-भागेन सम्पीड्य योनिम् आकुञ्चयेत् गुदम् । अपानम् ऊर्ध्वम् आकृष्य मूलबन्धः अभिधीयते ॥ ३।६१ ॥
pārṣṇi-bhāgena sampīḍya yonim ākuñcayet gudam . apānam ūrdhvam ākṛṣya mūlabandhaḥ abhidhīyate .. 3.61 ..
अधोगतिं अपानं वा ऊर्ध्वगं कुरुते बलात् । आकुञ्चनेन तं प्राहुर्मूलबन्धं हि योगिनः ॥ ३.६२ ॥
अधोगतिम् अपानम् वै ऊर्ध्व-गम् कुरुते बलात् । आकुञ्चनेन तम् प्राहुः मूलबन्धम् हि योगिनः ॥ ३।६२ ॥
adhogatim apānam vai ūrdhva-gam kurute balāt . ākuñcanena tam prāhuḥ mūlabandham hi yoginaḥ .. 3.62 ..
गुदं पार्ष्ण्या तु सम्पीड्य वायुं आकुञ्चयेद्बलात् । वारं वारं यथा चोर्ध्वं समायाति समीरणः ॥ ३.६३ ॥
गुदम् पार्ष्ण्या तु सम्पीड्य वायुम् आकुञ्चयेत् बलात् । वारम् वारम् यथा च ऊर्ध्वम् समायाति समीरणः ॥ ३।६३ ॥
gudam pārṣṇyā tu sampīḍya vāyum ākuñcayet balāt . vāram vāram yathā ca ūrdhvam samāyāti samīraṇaḥ .. 3.63 ..
प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् । गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः ॥ ३.६४ ॥
प्राण-अपानौ नाद-बिन्दू मूलबन्धेन च एकताम् । गत्वा योगस्य संसिद्धिम् यच्छतः न अत्र संशयः ॥ ३।६४ ॥
prāṇa-apānau nāda-bindū mūlabandhena ca ekatām . gatvā yogasya saṃsiddhim yacchataḥ na atra saṃśayaḥ .. 3.64 ..
अपानप्राणयोरैक्यं क्षयो मूत्रपुरीषयोः । युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ॥ ३.६५ ॥
अपान-प्राणयोः ऐक्यम् क्षयः मूत्र-पुरीषयोः । युवा भवति वृद्धः अपि सततम् मूलबन्धनात् ॥ ३।६५ ॥
apāna-prāṇayoḥ aikyam kṣayaḥ mūtra-purīṣayoḥ . yuvā bhavati vṛddhaḥ api satatam mūlabandhanāt .. 3.65 ..
अपान ऊर्ध्वगे जाते प्रयाते वह्निमण्डलम् । तदानलशिखा दीर्घा जायते वायुनाहता ॥ ३.६६ ॥
अपाने ऊर्ध्व-गे जाते प्रयाते वह्नि-मण्डलम् । तदा अनल-शिखा दीर्घा जायते वायुना आहता ॥ ३।६६ ॥
apāne ūrdhva-ge jāte prayāte vahni-maṇḍalam . tadā anala-śikhā dīrghā jāyate vāyunā āhatā .. 3.66 ..
ततो यातो वह्न्यपानौ प्राणं उष्णस्वरूपकम् । तेनात्यन्तप्रदीप्तस्तु ज्वलनो देहजस्तथा ॥ ३.६७ ॥
ततस् यातः वह्नि-अपानौ प्राणम् उष्ण-स्वरूपकम् । तेन अत्यन्त-प्रदीप्तः तु ज्वलनः देह-जः तथा ॥ ३।६७ ॥
tatas yātaḥ vahni-apānau prāṇam uṣṇa-svarūpakam . tena atyanta-pradīptaḥ tu jvalanaḥ deha-jaḥ tathā .. 3.67 ..
तेन कुण्डलिनी सुप्ता सन्तप्ता सम्प्रबुध्यते । दण्डाहता भुजङ्गीव निश्वस्य ऋजुतां व्रजेत् ॥ ३.६८ ॥
तेन कुण्डलिनी सुप्ता सन्तप्ता सम्प्रबुध्यते । दण्ड-आहता भुजङ्गी इव निश्वस्य ऋजु-ताम् व्रजेत् ॥ ३।६८ ॥
tena kuṇḍalinī suptā santaptā samprabudhyate . daṇḍa-āhatā bhujaṅgī iva niśvasya ṛju-tām vrajet .. 3.68 ..
बिलं प्रविष्टेव ततो ब्रह्मनाड्यं तरं व्रजेत् । तस्मान्नित्यं मूलबन्धः कर्तव्यो योगिभिः सदा ॥ ३.६९ ॥
बिलम् प्रविष्टा इव ततस् ब्रह्मनाड्यम् तरम् व्रजेत् । तस्मात् नित्यम् मूलबन्धः कर्तव्यः योगिभिः सदा ॥ ३।६९ ॥
bilam praviṣṭā iva tatas brahmanāḍyam taram vrajet . tasmāt nityam mūlabandhaḥ kartavyaḥ yogibhiḥ sadā .. 3.69 ..
अथ जलन्धरबन्धः
कण्ठं आकुञ्च्य हृदये स्थापयेच्चिबुकं दृढम् । बन्धो जालन्धराख्योऽयं जरामृत्युविनाशकः ॥ ३.७० ॥
कण्ठम् आकुञ्च्य हृदये स्थापयेत् चिबुकम् दृढम् । बन्धः जालन्धर-आख्यः अयम् जरा-मृत्यु-विनाशकः ॥ ३।७० ॥
kaṇṭham ākuñcya hṛdaye sthāpayet cibukam dṛḍham . bandhaḥ jālandhara-ākhyaḥ ayam jarā-mṛtyu-vināśakaḥ .. 3.70 ..
बध्नाति हि सिराजालं अधोगामि नभोजलम् । ततो जालन्धरो बन्धः कण्ठदुःखौघनाशनः ॥ ३.७१ ॥
बध्नाति हि सिरा-जालम् अधोगामि नभः-जलम् । ततस् जालन्धरः बन्धः कण्ठ-दुःख-ओघ-नाशनः ॥ ३।७१ ॥
badhnāti hi sirā-jālam adhogāmi nabhaḥ-jalam . tatas jālandharaḥ bandhaḥ kaṇṭha-duḥkha-ogha-nāśanaḥ .. 3.71 ..
जालन्धरे कृते बन्धे कण्ठसंकोचलक्षणे । न पीयूषं पतत्यग्नौ न च वायुः प्रकुप्यति ॥ ३.७२ ॥
जालन्धरे कृते बन्धे कण्ठ-संकोच-लक्षणे । न पीयूषम् पतति अग्नौ न च वायुः प्रकुप्यति ॥ ३।७२ ॥
jālandhare kṛte bandhe kaṇṭha-saṃkoca-lakṣaṇe . na pīyūṣam patati agnau na ca vāyuḥ prakupyati .. 3.72 ..
कण्ठसंकोचनेनैव द्वे नाड्यौ स्तम्भयेद्दृढम् । मध्यचक्रं इदं ज्ञेयं षोडशाधारबन्धनम् ॥ ३.७३ ॥
कण्ठ-संकोचनेन एव द्वे नाड्यौ स्तम्भयेत् दृढम् । मध्य-चक्रम् इदम् ज्ञेयम् षोडश-आधार-बन्धनम् ॥ ३।७३ ॥
kaṇṭha-saṃkocanena eva dve nāḍyau stambhayet dṛḍham . madhya-cakram idam jñeyam ṣoḍaśa-ādhāra-bandhanam .. 3.73 ..
मूलस्थानं समाकुञ्च्य उड्डियानं तु कारयेत् । इडां च पिङ्गलां बद्ध्वा वाहयेत्पश्चिमे पथि ॥ ३.७४ ॥
मूलस्थानम् समाकुञ्च्य उड्डियानम् तु कारयेत् । इडाम् च पिङ्गलाम् बद्ध्वा वाहयेत् पश्चिमे पथि ॥ ३।७४ ॥
mūlasthānam samākuñcya uḍḍiyānam tu kārayet . iḍām ca piṅgalām baddhvā vāhayet paścime pathi .. 3.74 ..
अनेनैव विधानेन प्रयाति पवनो लयम् । ततो न जायते मृत्युर्जरारोगादिकं तथा ॥ ३.७५ ॥
अनेन एव विधानेन प्रयाति पवनः लयम् । ततस् न जायते मृत्युः जरा-रोग-आदिकम् तथा ॥ ३।७५ ॥
anena eva vidhānena prayāti pavanaḥ layam . tatas na jāyate mṛtyuḥ jarā-roga-ādikam tathā .. 3.75 ..
बन्धत्रयं इदं श्रेष्ठं महासिद्धैश्च सेवितम् । सर्वेषां हठतन्त्राणां साधनं योगिनो विदुः ॥ ३.७६ ॥
बन्ध-त्रयम् इदम् श्रेष्ठम् महासिद्धैः च सेवितम् । सर्वेषाम् हठ-तन्त्राणाम् साधनम् योगिनः विदुः ॥ ३।७६ ॥
bandha-trayam idam śreṣṭham mahāsiddhaiḥ ca sevitam . sarveṣām haṭha-tantrāṇām sādhanam yoginaḥ viduḥ .. 3.76 ..
यत्किंचित्स्रवते चन्द्रादमृतं दिव्यरूपिणः । तत्सर्वं ग्रसते सूर्यस्तेन पिण्डो जरायुतः ॥ ३.७७ ॥
यत् किंचिद् स्रवते चन्द्रात् अमृतम् दिव्य-रूपिणः । तत् सर्वम् ग्रसते सूर्यः तेन पिण्डः जरा-युतः ॥ ३।७७ ॥
yat kiṃcid sravate candrāt amṛtam divya-rūpiṇaḥ . tat sarvam grasate sūryaḥ tena piṇḍaḥ jarā-yutaḥ .. 3.77 ..
अथ विपरीतकरणी मुद्रा
तत्रास्ति करणं दिव्यं सूर्यस्य मुखवञ्चनम् । गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थकोटिभिः ॥ ३.७८ ॥
तत्र अस्ति करणम् दिव्यम् सूर्यस्य मुख-वञ्चनम् । गुरु-उपदेशतः ज्ञेयम् न तु शास्त्र-अर्थ-कोटिभिः ॥ ३।७८ ॥
tatra asti karaṇam divyam sūryasya mukha-vañcanam . guru-upadeśataḥ jñeyam na tu śāstra-artha-koṭibhiḥ .. 3.78 ..
ऊर्ध्वनाभेरधस्तालोरूर्ध्वं भानुरधः शशी । करणी विपरीताखा गुरुवाक्येन लभ्यते ॥ ३.७९ ॥
ऊर्ध्व-नाभेः अधस् तालोः ऊर्ध्वम् भानुः अधस् शशी । करणी विपरीत-आखा गुरु-वाक्येन लभ्यते ॥ ३।७९ ॥
ūrdhva-nābheḥ adhas tāloḥ ūrdhvam bhānuḥ adhas śaśī . karaṇī viparīta-ākhā guru-vākyena labhyate .. 3.79 ..
नित्यं अभ्यासयुक्तस्य जठराग्निविवर्धनी । आहारो बहुलस्तस्य सम्पाद्यः साधकस्य च ॥ ३.८० ॥
नित्यम् अभ्यास-युक्तस्य जठर-अग्नि-विवर्धनी । आहारः बहुलः तस्य सम्पाद्यः साधकस्य च ॥ ३।८० ॥
nityam abhyāsa-yuktasya jaṭhara-agni-vivardhanī . āhāraḥ bahulaḥ tasya sampādyaḥ sādhakasya ca .. 3.80 ..
अल्पाहारो यदि भवेदग्निर्दहति तत्क्षणात् । अधःशिराश्चोर्ध्वपादः क्षणं स्यात्प्रथमे दिने ॥ ३.८१ ॥
अल्प-आहारः यदि भवेत् अग्निः दहति तद्-क्षणात् । अधःशिराः च ऊर्ध्व-पादः क्षणम् स्यात् प्रथमे दिने ॥ ३।८१ ॥
alpa-āhāraḥ yadi bhavet agniḥ dahati tad-kṣaṇāt . adhaḥśirāḥ ca ūrdhva-pādaḥ kṣaṇam syāt prathame dine .. 3.81 ..
क्षणाच्च किंचिदधिकं अभ्यसेच्च दिने दिने । वलितं पलितं चैव षण्मासोर्ध्वं न दृश्यते । याममात्रं तु यो नित्यं अभ्यसेत्स तु कालजित् ॥ ३.८२ ॥
क्षणात् च किंचिद् अधिकम् अभ्यसेत् च दिने दिने । वलितम् पलितम् च एव षष्-मास-ऊर्ध्वम् न दृश्यते । याम-मात्रम् तु यः नित्यम् अभ्यसेत् स तु काल-जित् ॥ ३।८२ ॥
kṣaṇāt ca kiṃcid adhikam abhyaset ca dine dine . valitam palitam ca eva ṣaṣ-māsa-ūrdhvam na dṛśyate . yāma-mātram tu yaḥ nityam abhyaset sa tu kāla-jit .. 3.82 ..
अथ वज्रोली
स्वेच्छया वर्तमानोऽपि योगोक्तैर्नियमैर्विना । वज्रोलीं यो विजानाति स योगी सिद्धिभाजनम् ॥ ३.८३ ॥
स्व-इच्छया वर्तमानः अपि योग-उक्तैः नियमैः विना । वज्रोलीम् यः विजानाति स योगी सिद्धि-भाजनम् ॥ ३।८३ ॥
sva-icchayā vartamānaḥ api yoga-uktaiḥ niyamaiḥ vinā . vajrolīm yaḥ vijānāti sa yogī siddhi-bhājanam .. 3.83 ..
तत्र वस्तुद्वयं वक्ष्ये दुर्लभं यस्य कस्यचित् । क्षीरं चैकं द्वितीयं तु नारी च वशवर्तिनी ॥ ३.८४ ॥
तत्र वस्तु-द्वयम् वक्ष्ये दुर्लभम् यस्य कस्यचिद् । क्षीरम् च एकम् द्वितीयम् तु नारी च वश-वर्तिनी ॥ ३।८४ ॥
tatra vastu-dvayam vakṣye durlabham yasya kasyacid . kṣīram ca ekam dvitīyam tu nārī ca vaśa-vartinī .. 3.84 ..
मेहनेन शनैः सम्यगूर्ध्वाकुञ्चनं अभ्यसेत् । पुरुषोऽप्यथवा नारी वज्रोलीसिद्धिं आप्नुयात् ॥ ३.८५ ॥
मेहनेन शनैस् सम्यक् ऊर्ध्व-आकुञ्चनम् अभ्यसेत् । पुरुषः अपि अथवा नारी वज्रोली-सिद्धिम् आप्नुयात् ॥ ३।८५ ॥
mehanena śanais samyak ūrdhva-ākuñcanam abhyaset . puruṣaḥ api athavā nārī vajrolī-siddhim āpnuyāt .. 3.85 ..
यत्नतः शस्तनालेन फूत्कारं वज्रकन्दरे । शनैः शनैः प्रकुर्वीत वायुसंचारकारणात् ॥ ३.८६ ॥
यत्नतः शस्त-नालेन फूत्कारम् वज्रकन्दरे । शनैस् शनैस् प्रकुर्वीत वायु-संचार-कारणात् ॥ ३।८६ ॥
yatnataḥ śasta-nālena phūtkāram vajrakandare . śanais śanais prakurvīta vāyu-saṃcāra-kāraṇāt .. 3.86 ..
नारीभगे पदद्बिन्दुं अभ्यासेनोर्ध्वं आहरेत् । चलितं च निजं बिन्दुं ऊर्ध्वं आकृष्य रक्षयेत् ॥ ३.८७ ॥
नारी-भगे अभ्यासेन ऊर्ध्वम् आहरेत् । चलितम् च निजम् बिन्दुम् ऊर्ध्वम् आकृष्य रक्षयेत् ॥ ३।८७ ॥
nārī-bhage abhyāsena ūrdhvam āharet . calitam ca nijam bindum ūrdhvam ākṛṣya rakṣayet .. 3.87 ..
एवं संरक्षयेद्बिन्दुं जयति योगवित् । मरणं बिन्दुपातेन जीवनं बिन्दुधारणात् ॥ ३.८८ ॥
एवम् संरक्षयेत् बिन्दुम् जयति योग-विद् । मरणम् बिन्दु-पातेन जीवनम् बिन्दु-धारणात् ॥ ३।८८ ॥
evam saṃrakṣayet bindum jayati yoga-vid . maraṇam bindu-pātena jīvanam bindu-dhāraṇāt .. 3.88 ..
सुगन्धो योगिनो देहे जायते बिन्दुधारणात् । यावद्बिन्दुः स्थिरो देहे तावत्कालभयं कुतः ॥ ३.८९ ॥
सुगन्धः योगिनः देहे जायते बिन्दु-धारणात् । यावत् बिन्दुः स्थिरः देहे तावत् काल-भयम् कुतस् ॥ ३।८९ ॥
sugandhaḥ yoginaḥ dehe jāyate bindu-dhāraṇāt . yāvat binduḥ sthiraḥ dehe tāvat kāla-bhayam kutas .. 3.89 ..
चित्तायत्तं नॄणां शुक्रं शुक्रायत्तं च जीवितम् । तस्माच्छुक्रं मनश्चैव रक्षणीयं प्रयत्नतः ॥ ३.९० ॥
चित्त-आयत्तम् नॄणाम् शुक्रम् शुक्र-आयत्तम् च जीवितम् । तस्मात् शुक्रम् मनः च एव रक्षणीयम् प्रयत्नतः ॥ ३।९० ॥
citta-āyattam nṝṇām śukram śukra-āyattam ca jīvitam . tasmāt śukram manaḥ ca eva rakṣaṇīyam prayatnataḥ .. 3.90 ..
ऋतुमत्या रजोऽप्येवं निजं बिन्दुं च रक्षयेत् । मेढ्रेणाकर्षयेदूर्ध्वं सम्यगभ्यासयोगवित् ॥ ३.९१ ॥
ऋतुमत्याः रजः अपि एवम् निजम् बिन्दुम् च रक्षयेत् । मेढ्रेण आकर्षयेत् ऊर्ध्वम् सम्यक् अभ्यास-योग-विद् ॥ ३।९१ ॥
ṛtumatyāḥ rajaḥ api evam nijam bindum ca rakṣayet . meḍhreṇa ākarṣayet ūrdhvam samyak abhyāsa-yoga-vid .. 3.91 ..
अथ सहजोलिः
सहजोलिश्चामरोलिर्वज्रोल्या भेद एकतः । जले सुभस्म निक्षिप्य दग्धगोमयसम्भवम् ॥ ३.९२ ॥
सहजोलिः च अमरोलिः वज्रोल्याः भेदः एकतस् । जले सुभस्म निक्षिप्य दग्ध-गोमय-सम्भवम् ॥ ३।९२ ॥
sahajoliḥ ca amaroliḥ vajrolyāḥ bhedaḥ ekatas . jale subhasma nikṣipya dagdha-gomaya-sambhavam .. 3.92 ..
वज्रोलीमैथुनादूर्ध्वं स्त्रीपुंसोः स्वाङ्गलेपनम् । आसीनयोः सुखेनैव मुक्तव्यापारयोः क्षणात् ॥ ३.९३ ॥
वज्रोली-मैथुनात् ऊर्ध्वम् स्त्री-पुंसोः स्व-अङ्ग-लेपनम् । आसीनयोः सुखेन एव मुक्त-व्यापारयोः क्षणात् ॥ ३।९३ ॥
vajrolī-maithunāt ūrdhvam strī-puṃsoḥ sva-aṅga-lepanam . āsīnayoḥ sukhena eva mukta-vyāpārayoḥ kṣaṇāt .. 3.93 ..
सहजोलिरियं प्रोक्ता श्रद्धेया योगिभिः सदा । अयं शुभकरो योगो भोगयुक्तोऽपि मुक्तिदः ॥ ३.९४ ॥
सहजोलिः इयम् प्रोक्ता श्रद्धेया योगिभिः सदा । अयम् शुभ-करः योगः भोग-युक्तः अपि मुक्ति-दः ॥ ३।९४ ॥
sahajoliḥ iyam proktā śraddheyā yogibhiḥ sadā . ayam śubha-karaḥ yogaḥ bhoga-yuktaḥ api mukti-daḥ .. 3.94 ..
अयं योगः पुण्यवतां धीराणां तत्त्वदर्शिनाम् । निर्मत्सराणां वै सिध्येन्न तु मत्सरशालिनाम् ॥ ३.९५ ॥
अयम् योगः पुण्यवताम् धीराणाम् तत्त्व-दर्शिनाम् । निर्मत्सराणाम् वै सिध्येत् न तु मत्सर-शालिनाम् ॥ ३।९५ ॥
ayam yogaḥ puṇyavatām dhīrāṇām tattva-darśinām . nirmatsarāṇām vai sidhyet na tu matsara-śālinām .. 3.95 ..
अथ अमरोली
पित्तोल्बणत्वात्प्रथमाम्बुधारांविहाय निःसारतयान्त्यधाराम् । निषेव्यते शीतलमध्यधाराकापालिके खण्डमतेऽमरोली ॥ ३.९६ ॥
पित्त-उल्बण-त्वात् प्रथम-अम्बु-धाराम् विहाय निःसार-तया आन्त्य-धाराम् । निषेव्यते शीतल-मध्य-धारा-कापालिके खण्ड-मते अमरोली ॥ ३।९६ ॥
pitta-ulbaṇa-tvāt prathama-ambu-dhārām vihāya niḥsāra-tayā āntya-dhārām . niṣevyate śītala-madhya-dhārā-kāpālike khaṇḍa-mate amarolī .. 3.96 ..
अमरीं यः पिबेन्नित्यं नस्यं कुर्वन्दिने दिने । वज्रोलीं अभ्यसेत्सम्यक्सामरोलीति कथ्यते ॥ ३.९७ ॥
अमरीम् यः पिबेत् नित्यम् नस्यम् कुर्वन् दिने दिने । वज्रोलीम् अभ्यसेत् सम्यक् सा अमरोली इति कथ्यते ॥ ३।९७ ॥
amarīm yaḥ pibet nityam nasyam kurvan dine dine . vajrolīm abhyaset samyak sā amarolī iti kathyate .. 3.97 ..
अभ्यासान्निःसृतां चान्द्रीं विभूत्या सह मिश्रयेत् । धारयेदुत्तमाङ्गेषु दिव्यदृष्टिः प्रजायते ॥ ३.९८ ॥
अभ्यासात् निःसृताम् चान्द्रीम् विभूत्या सह मिश्रयेत् । धारयेत् उत्तमाङ्गेषु दिव्य-दृष्टिः प्रजायते ॥ ३।९८ ॥
abhyāsāt niḥsṛtām cāndrīm vibhūtyā saha miśrayet . dhārayet uttamāṅgeṣu divya-dṛṣṭiḥ prajāyate .. 3.98 ..
पुंसो बिन्दुं समाकुञ्च्य सम्यगभ्यासपाटवात् । यदि नारी रजो रक्षेद्वज्रोल्या सापि योगिनी ॥ ३.९९ ॥
पुंसः बिन्दुम् समाकुञ्च्य सम्यक् अभ्यास-पाटवात् । यदि नारी रजः रक्षेत् वज्रोल्या सा अपि योगिनी ॥ ३।९९ ॥
puṃsaḥ bindum samākuñcya samyak abhyāsa-pāṭavāt . yadi nārī rajaḥ rakṣet vajrolyā sā api yoginī .. 3.99 ..
तस्याः किंचिद्रजो नाशं न गच्छति न संशयः । तस्याः शरीरे नादश्च बिन्दुतां एव गच्छति ॥ ३.१०० ॥
तस्याः किंचिद् रजः नाशम् न गच्छति न संशयः । तस्याः शरीरे नादः च बिन्दु-ताम् एव गच्छति ॥ ३।१०० ॥
tasyāḥ kiṃcid rajaḥ nāśam na gacchati na saṃśayaḥ . tasyāḥ śarīre nādaḥ ca bindu-tām eva gacchati .. 3.100 ..
स बिन्दुस्तद्रजश्चैव एकीभूय स्वदेहगौ । वज्रोल्यभ्यासयोगेन सर्वसिद्धिं प्रयच्छतः ॥ ३.१०१ ॥
स बिन्दुः तद्-रजः च एव एकीभूय स्व-देह-गौ । प्रयच्छतः ॥ ३।१०१ ॥
sa binduḥ tad-rajaḥ ca eva ekībhūya sva-deha-gau . prayacchataḥ .. 3.101 ..
रक्षेदाकुञ्चनादूर्ध्वं या रजः सा हि योगिनी । अतीतानागतं वेत्ति खेचरी च भवेद्ध्रुवम् ॥ ३.१०२ ॥
रक्षेत् आकुञ्चनात् ऊर्ध्वम् या रजः सा हि योगिनी । अतीत-अनागतम् वेत्ति खेचरी च भवेत् ध्रुवम् ॥ ३।१०२ ॥
rakṣet ākuñcanāt ūrdhvam yā rajaḥ sā hi yoginī . atīta-anāgatam vetti khecarī ca bhavet dhruvam .. 3.102 ..
देहसिद्धिं च लभते वज्रोल्यभ्यासयोगतः । अयं पुण्यकरो योगो भोगे भुक्तेऽपि मुक्तिदः ॥ ३.१०३ ॥
देह-सिद्धिम् च लभते वज्रोली-अभ्यास-योगतः । अयम् पुण्य-करः योगः भोगे भुक्ते अपि मुक्ति-दः ॥ ३।१०३ ॥
deha-siddhim ca labhate vajrolī-abhyāsa-yogataḥ . ayam puṇya-karaḥ yogaḥ bhoge bhukte api mukti-daḥ .. 3.103 ..
अथ शक्तिचालनम्
कुटिलाङ्गी कुण्डलिनी भुजङ्गी शक्तिरीश्वरी । कुण्डल्यरुन्धती चैते शब्दाः पर्यायवाचकाः ॥ ३.१०४ ॥
। कुण्डली-अरुन्धती च एते शब्दाः पर्याय-वाचकाः ॥ ३।१०४ ॥
. kuṇḍalī-arundhatī ca ete śabdāḥ paryāya-vācakāḥ .. 3.104 ..
उद्घाटयेत्कपाटं तु यथा कुंचिकया हठात् । कुण्डलिन्या तथा योगी मोक्षद्वारं विभेदयेत् ॥ ३.१०५ ॥
उद्घाटयेत् कपाटम् तु यथा कुंचिकया हठात् । कुण्डलिन्या तथा योगी मोक्ष-द्वारम् विभेदयेत् ॥ ३।१०५ ॥
udghāṭayet kapāṭam tu yathā kuṃcikayā haṭhāt . kuṇḍalinyā tathā yogī mokṣa-dvāram vibhedayet .. 3.105 ..
येन मार्गेण गन्तव्यं ब्रह्मस्थानं निरामयम् । मुखेनाच्छाद्य तद्वारं प्रसुप्ता परमेश्वरी ॥ ३.१०६ ॥
येन मार्गेण गन्तव्यम् ब्रह्म-स्थानम् निरामयम् । मुखेन आच्छाद्य तद्-वारम् प्रसुप्ता परमेश्वरी ॥ ३।१०६ ॥
yena mārgeṇa gantavyam brahma-sthānam nirāmayam . mukhena ācchādya tad-vāram prasuptā parameśvarī .. 3.106 ..
कन्दोर्ध्वे कुण्डली शक्तिः सुप्ता मोक्षाय योगिनाम् । बन्धनाय च मूढानां यस्तां वेत्ति स योगवित् ॥ ३.१०७ ॥
कन्द-ऊर्ध्वे कुण्डली शक्तिः सुप्ता मोक्षाय योगिनाम् । बन्धनाय च मूढानाम् यः ताम् वेत्ति स योग-विद् ॥ ३।१०७ ॥
kanda-ūrdhve kuṇḍalī śaktiḥ suptā mokṣāya yoginām . bandhanāya ca mūḍhānām yaḥ tām vetti sa yoga-vid .. 3.107 ..
कुण्डली कुटिलाकारा सर्पवत्परिकीर्तिता । सा शक्तिश्चालिता येन स मुक्तो नात्र संशयः ॥ ३.१०८ ॥
कुण्डली कुटिल-आकारा सर्प-वत् परिकीर्तिता । सा शक्तिः चालिता येन स मुक्तः न अत्र संशयः ॥ ३।१०८ ॥
kuṇḍalī kuṭila-ākārā sarpa-vat parikīrtitā . sā śaktiḥ cālitā yena sa muktaḥ na atra saṃśayaḥ .. 3.108 ..
गङ्गायमुनयोर्मध्ये बालरण्डां तपस्विनीम् । बलात्कारेण गृह्णीयात्तद्विष्णोः परमं पदम् ॥ ३.१०९ ॥
गङ्गा-यमुनयोः मध्ये बाल-रण्डाम् तपस्विनीम् । बलात्कारेण गृह्णीयात् तत् विष्णोः परमम् पदम् ॥ ३।१०९ ॥
gaṅgā-yamunayoḥ madhye bāla-raṇḍām tapasvinīm . balātkāreṇa gṛhṇīyāt tat viṣṇoḥ paramam padam .. 3.109 ..
इडा भगवती गङ्गा पिङ्गला यमुना नदी । इडापिङ्गलयोर्मध्ये बालरण्डा च कुण्डली ॥ ३.११० ॥
इडा भगवती गङ्गा पिङ्गला यमुना नदी । इडा-पिङ्गलयोः मध्ये बाल-रण्डा च कुण्डली ॥ ३।११० ॥
iḍā bhagavatī gaṅgā piṅgalā yamunā nadī . iḍā-piṅgalayoḥ madhye bāla-raṇḍā ca kuṇḍalī .. 3.110 ..
पुच्छे प्रगृह्य भुजङ्गीं सुप्तां उद्बोधयेच्च ताम् । निद्रां विहाय सा शक्तिरूर्ध्वं उत्तिष्ठते हठात् ॥ ३.१११ ॥
पुच्छे प्रगृह्य भुजङ्गीम् सुप्ताम् उद्बोधयेत् च ताम् । निद्राम् विहाय सा शक्तिः ऊर्ध्वम् उत्तिष्ठते हठात् ॥ ३।१११ ॥
pucche pragṛhya bhujaṅgīm suptām udbodhayet ca tām . nidrām vihāya sā śaktiḥ ūrdhvam uttiṣṭhate haṭhāt .. 3.111 ..
अवस्थिता चैव फणावती साप्रातश्च सायं प्रहरार्धमात्रम् । प्रपूर्य सूर्यात्परिधानयुक्त्याप्रगृह्य नित्यं परिचालनीया ॥ ३.११२ ॥
अवस्थिता च एव फणावती सा अ प्रातर् च सायम् प्रहर-अर्ध-मात्रम् । प्रपूर्य सूर्यात् परिधान-युक्त्या प्रगृह्य नित्यम् परिचालनीया ॥ ३।११२ ॥
avasthitā ca eva phaṇāvatī sā a prātar ca sāyam prahara-ardha-mātram . prapūrya sūryāt paridhāna-yuktyā pragṛhya nityam paricālanīyā .. 3.112 ..
ऊर्ध्वं वितस्तिमात्रं तु विस्तारं चतुरङ्गुलम् । मृदुलं धवलं प्रोक्तं वेष्टिताम्बरलक्षणम् ॥ ३.११३ ॥
ऊर्ध्वम् वितस्ति-मात्रम् तु विस्तारम् चतुर्-अङ्गुलम् । मृदुलम् धवलम् प्रोक्तम् वेष्टित-अम्बर-लक्षणम् ॥ ३।११३ ॥
ūrdhvam vitasti-mātram tu vistāram catur-aṅgulam . mṛdulam dhavalam proktam veṣṭita-ambara-lakṣaṇam .. 3.113 ..
सति वज्रासने पादौ कराभ्यां धारयेद्दृढम् । गुल्फदेशसमीपे च कन्दं तत्र प्रपीडयेत् ॥ ३.११४ ॥
सति वज्रासने पादौ कराभ्याम् धारयेत् दृढम् । गुल्फ-देश-समीपे च कन्दम् तत्र प्रपीडयेत् ॥ ३।११४ ॥
sati vajrāsane pādau karābhyām dhārayet dṛḍham . gulpha-deśa-samīpe ca kandam tatra prapīḍayet .. 3.114 ..
वज्रासने स्थितो योगी चालयित्वा च कुण्डलीम् । कुर्यादनन्तरं भस्त्रां कुण्डलीं आशु बोधयेत् ॥ ३.११५ ॥
वज्रासने स्थितः योगी चालयित्वा च कुण्डलीम् । कुर्यात् अनन्तरम् भस्त्राम् कुण्डलीम् आशु बोधयेत् ॥ ३।११५ ॥
vajrāsane sthitaḥ yogī cālayitvā ca kuṇḍalīm . kuryāt anantaram bhastrām kuṇḍalīm āśu bodhayet .. 3.115 ..
भानोराकुञ्चनं कुर्यात्कुण्डलीं चालयेत्ततः । मृत्युवक्त्रगतस्यापि तस्य मृत्युभयं कुतः ॥ ३.११६ ॥
भानोः आकुञ्चनम् कुर्यात् कुण्डलीम् चालयेत् ततस् । मृत्यु-वक्त्र-गतस्य अपि तस्य मृत्यु-भयम् कुतस् ॥ ३।११६ ॥
bhānoḥ ākuñcanam kuryāt kuṇḍalīm cālayet tatas . mṛtyu-vaktra-gatasya api tasya mṛtyu-bhayam kutas .. 3.116 ..
मुहूर्तद्वयपर्यन्तं निर्भयं चालनादसौ । ऊर्ध्वं आकृष्यते किंचित्सुषुम्णायां समुद्गता ॥ ३.११७ ॥
मुहूर्त-द्वय-पर्यन्तम् निर्भयम् चालनात् असौ । ऊर्ध्वम् आकृष्यते किंचिद् सुषुम्णायाम् समुद्गता ॥ ३।११७ ॥
muhūrta-dvaya-paryantam nirbhayam cālanāt asau . ūrdhvam ākṛṣyate kiṃcid suṣumṇāyām samudgatā .. 3.117 ..
तेन कुण्डलिनी तस्याः सुषुम्णाया मुखं ध्रुवम् । जहाति तस्मात्प्राणोऽयं सुषुम्णां व्रजति स्वतः ॥ ३.११८ ॥
तेन कुण्डलिनी तस्याः सुषुम्णायाः मुखम् ध्रुवम् । जहाति तस्मात् प्राणः अयम् सुषुम्णाम् व्रजति स्वतस् ॥ ३।११८ ॥
tena kuṇḍalinī tasyāḥ suṣumṇāyāḥ mukham dhruvam . jahāti tasmāt prāṇaḥ ayam suṣumṇām vrajati svatas .. 3.118 ..
तस्मात्संचालयेन्नित्यं सुखसुप्तां अरुन्धतीम् । तस्याः संचालनेनैव योगी रोगैः प्रमुच्यते ॥ ३.११९ ॥
तस्मात् संचालयेत् नित्यम् सुख-सुप्ताम् अरुन्धतीम् । तस्याः संचालनेन एव योगी रोगैः प्रमुच्यते ॥ ३।११९ ॥
tasmāt saṃcālayet nityam sukha-suptām arundhatīm . tasyāḥ saṃcālanena eva yogī rogaiḥ pramucyate .. 3.119 ..
येन संचालिता शक्तिः स योगी सिद्धिभाजनम् । किं अत्र बहुनोक्तेन कालं जयति लीलया ॥ ३.१२० ॥
येन संचालिता शक्तिः स योगी सिद्धि-भाजनम् । किम् अत्र बहुना उक्तेन कालम् जयति लीलया ॥ ३।१२० ॥
yena saṃcālitā śaktiḥ sa yogī siddhi-bhājanam . kim atra bahunā uktena kālam jayati līlayā .. 3.120 ..
ब्रह्मचर्यरतस्यैव नित्यं हितमिताशिनः । मण्डलाद्दृश्यते सिद्धिः कुण्डल्यभ्यासयोगिनः ॥ ३.१२१ ॥
ब्रह्मचर्य-रतस्य एव नित्यम् हित-मित-आशिनः । मण्डलात् दृश्यते सिद्धिः कुण्डली-अभ्यास-योगिनः ॥ ३।१२१ ॥
brahmacarya-ratasya eva nityam hita-mita-āśinaḥ . maṇḍalāt dṛśyate siddhiḥ kuṇḍalī-abhyāsa-yoginaḥ .. 3.121 ..
कुण्डलीं चालयित्वा तु भस्त्रां कुर्याद्विशेषतः । एवं अभ्यस्यतो नित्यं यमिनो यमभीः कुतः ॥ ३.१२२ ॥
कुण्डलीम् चालयित्वा तु भस्त्राम् कुर्यात् विशेषतः । एवम् अभ्यस्यतः नित्यम् यमिनः यम-भीः कुतस् ॥ ३।१२२ ॥
kuṇḍalīm cālayitvā tu bhastrām kuryāt viśeṣataḥ . evam abhyasyataḥ nityam yaminaḥ yama-bhīḥ kutas .. 3.122 ..
द्वासप्ततिसहस्राणां नाडीनां मलशोधने । कुतः प्रक्षालनोपायः कुण्डल्यभ्यसनादृते ॥ ३.१२३ ॥
द्वासप्तति-सहस्राणाम् नाडीनाम् मल-शोधने । कुतस् प्रक्षालन-उपायः कुण्डली-अभ्यसनात् ऋते ॥ ३।१२३ ॥
dvāsaptati-sahasrāṇām nāḍīnām mala-śodhane . kutas prakṣālana-upāyaḥ kuṇḍalī-abhyasanāt ṛte .. 3.123 ..
इयं तु मध्यमा नाडी दृढाभ्यासेन योगिनाम् । आसनप्राणसंयाममुद्राभिः सरला भवेत् ॥ ३.१२४ ॥
इयम् तु मध्यमा नाडी दृढ-अभ्यासेन योगिनाम् । आसन-प्राणसंयाम-मुद्राभिः सरला भवेत् ॥ ३।१२४ ॥
iyam tu madhyamā nāḍī dṛḍha-abhyāsena yoginām . āsana-prāṇasaṃyāma-mudrābhiḥ saralā bhavet .. 3.124 ..
अभ्यासे तु विनिद्राणां मनो धृत्वा समाधिना । रुद्राणी वा परा मुद्रा भद्रां सिद्धिं प्रयच्छति ॥ ३.१२५ ॥
अभ्यासे तु विनिद्राणाम् मनः धृत्वा समाधिना । रुद्राणी वा परा मुद्रा भद्राम् सिद्धिम् प्रयच्छति ॥ ३।१२५ ॥
abhyāse tu vinidrāṇām manaḥ dhṛtvā samādhinā . rudrāṇī vā parā mudrā bhadrām siddhim prayacchati .. 3.125 ..
राजयोगं विना पृथ्वी राजयोगं विना निशा । राजयोगं विना मुद्रा विचित्रापि न शोभते ॥ ३.१२६ ॥
राजयोगम् विना पृथ्वी राजयोगम् विना निशा । राजयोगम् विना मुद्रा विचित्रा अपि न शोभते ॥ ३।१२६ ॥
rājayogam vinā pṛthvī rājayogam vinā niśā . rājayogam vinā mudrā vicitrā api na śobhate .. 3.126 ..
मारुतस्य विधिं सर्वं मनोयुक्तं समभ्यसेत् । इतरत्र न कर्तव्या मनोवृत्तिर्मनीषिणा ॥ ३.१२७ ॥
मारुतस्य विधिम् सर्वम् मनः-युक्तम् समभ्यसेत् । इतरत्र न कर्तव्या मनः-वृत्तिः मनीषिणा ॥ ३।१२७ ॥
mārutasya vidhim sarvam manaḥ-yuktam samabhyaset . itaratra na kartavyā manaḥ-vṛttiḥ manīṣiṇā .. 3.127 ..
इति मुद्रा दश प्रोक्ता आदिनाथेन शम्भुना । एकैका तासु यमिनां महासिद्धिप्रदायिनी ॥ ३.१२८ ॥
इति मुद्राः दश प्रोक्ताः आदिनाथेन शम्भुना । एकैका तासु यमिनाम् महा-सिद्धि-प्रदायिनी ॥ ३।१२८ ॥
iti mudrāḥ daśa proktāḥ ādināthena śambhunā . ekaikā tāsu yaminām mahā-siddhi-pradāyinī .. 3.128 ..
उपदेशं हि मुद्राणां यो दत्ते साम्प्रदायिकम् । स एव श्रीगुरुः स्वामी साक्षादीश्वर एव सः ॥ ३.१२९ ॥
उपदेशम् हि मुद्राणाम् यः दत्ते साम्प्रदायिकम् । सः एव श्री-गुरुः स्वामी साक्षात् ईश्वरः एव सः ॥ ३।१२९ ॥
upadeśam hi mudrāṇām yaḥ datte sāmpradāyikam . saḥ eva śrī-guruḥ svāmī sākṣāt īśvaraḥ eva saḥ .. 3.129 ..
तस्य वाक्यपरो भूत्वा मुद्राभ्यासे समाहितः । अणिमादिगुणैः सार्धं लभते कालवञ्चनम् ॥ ३.१३० ॥
तस्य वाक्य-परः भूत्वा मुद्रा-अभ्यासे समाहितः । अणिम-आदि-गुणैः सार्धम् लभते काल-वञ्चनम् ॥ ३।१३० ॥
tasya vākya-paraḥ bhūtvā mudrā-abhyāse samāhitaḥ . aṇima-ādi-guṇaiḥ sārdham labhate kāla-vañcanam .. 3.130 ..
इति हठप्रदीपिकायां तृतीयोपदेशः ।
इति हठप्रदीपिकायाम् तृतीय-उपदेशः ।
iti haṭhapradīpikāyām tṛtīya-upadeśaḥ .

Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In