|
|

This overlay will guide you through the buttons:

Samadhi-Pada

Collapse

अथ योगानुशासनम् ॥ 1 ॥
atha yōgānuśāsanam ॥ 1 ॥
atha yōgānuśāsanam .. 1 ..
योगश्चित्तवृत्ति निरोधः ॥ 2 ॥
yōgaśchittavṛtti nirōdhaḥ ॥ 2 ॥
yōgaśchittavṛtti nirōdhaḥ .. 2 ..
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ 3 ॥
tadā draṣṭuḥ svarūpē'vasthānam ॥ 3 ॥
tadā draṣṭuḥ svarūpē'vasthānam .. 3 ..
वृत्ति सारूप्यमितरत्र ॥ 4 ॥
vṛtti sārūpyamitaratra ॥ 4 ॥
vṛtti sārūpyamitaratra .. 4 ..
वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ॥ 5 ॥
vṛttayaḥ pañchatayyaḥ kliṣṭā'kliṣṭāḥ ॥ 5 ॥
vṛttayaḥ pañchatayyaḥ kliṣṭā'kliṣṭāḥ .. 5 ..
प्रमाण विपर्यय विकल्प निद्रा स्मृतयः ॥ 6 ॥
pramāṇa viparyaya vikalpa nidrā smṛtayaḥ ॥ 6 ॥
pramāṇa viparyaya vikalpa nidrā smṛtayaḥ .. 6 ..
प्रत्यक्षानुमानागमाः प्रमाणानि ॥ 7 ॥
pratyakṣānumānāgamāḥ pramāṇāni ॥ 7 ॥
pratyakṣānumānāgamāḥ pramāṇāni .. 7 ..
विपर्ययो मिथ्याज्ञानमतद्रूप प्रतिष्ठम् ॥ 8 ॥
viparyayō mithyājñānamatadrūpa pratiṣṭham ॥ 8 ॥
viparyayō mithyājñānamatadrūpa pratiṣṭham .. 8 ..
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ 9 ॥
śabdajñānānupātī vastuśūnyō vikalpaḥ ॥ 9 ॥
śabdajñānānupātī vastuśūnyō vikalpaḥ .. 9 ..
अभाव प्रत्ययालम्बना वृत्तिर्निद्रा ॥ 10 ॥
abhāva pratyayālambanā vṛttirnidrā ॥ 10 ॥
abhāva pratyayālambanā vṛttirnidrā .. 10 ..
अनुभूत विषयासम्प्रमोषः स्मृतिः ॥ 11 ॥
anubhūta viṣayāsampramōṣaḥ smṛtiḥ ॥ 11 ॥
anubhūta viṣayāsampramōṣaḥ smṛtiḥ .. 11 ..
अभ्यास वैराग्याभ्यां तन्निरोधः ॥ 12 ॥
abhyāsa vairāgyābhyāṃ tannirōdhaḥ ॥ 12 ॥
abhyāsa vairāgyābhyāṃ tannirōdhaḥ .. 12 ..
तत्र स्थितौ यत्नोऽभ्यासः ॥ 13 ॥
tatra sthitau yatnō'bhyāsaḥ ॥ 13 ॥
tatra sthitau yatnō'bhyāsaḥ .. 13 ..
स तु दीर्घकाल नैरन्तर्य सत्कारासेवितो दृढभूमिः ॥ 14 ॥
sa tu dīrghakāla nairantarya satkārāsēvitō dṛḍhabhūmiḥ ॥ 14 ॥
sa tu dīrghakāla nairantarya satkārāsēvitō dṛḍhabhūmiḥ .. 14 ..
दृष्टानुश्रविक विषय वितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम् ॥ 15 ॥
dṛṣṭānuśravika viṣaya vitṛṣṇasya vaśīkārasañjñā vairāgyam ॥ 15 ॥
dṛṣṭānuśravika viṣaya vitṛṣṇasya vaśīkārasañjñā vairāgyam .. 15 ..
तत्परं पुरुषख्याते-र्गुणवैतृष्ण्यम् ॥ 16 ॥
tatparaṃ puruṣakhyātē-rguṇavaitṛṣṇyam ॥ 16 ॥
tatparaṃ puruṣakhyātē-rguṇavaitṛṣṇyam .. 16 ..
वितर्क विचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः ॥ 17 ॥
vitarka vichārānandāsmitārūpānugamāt samprajñātaḥ ॥ 17 ॥
vitarka vichārānandāsmitārūpānugamāt samprajñātaḥ .. 17 ..
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ 18
virāmapratyayābhyāsapūrvaḥ saṃskāraśēṣō'nyaḥ ॥ 18 ॥
virāmapratyayābhyāsapūrvaḥ saṃskāraśēṣō'nyaḥ .. 18 ..
भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ 19 ॥
bhavapratyayō vidēhaprakṛtilayānām ॥ 19 ॥
bhavapratyayō vidēhaprakṛtilayānām .. 19 ..
श्रद्धा वीर्य स्मृति समाधिप्रज्ञा पूर्वक इतरेषाम् ॥ 20 ॥
śraddhā vīrya smṛti samādhiprajñā pūrvaka itarēṣām ॥ 20 ॥
śraddhā vīrya smṛti samādhiprajñā pūrvaka itarēṣām .. 20 ..
तीव्रसंवेगानामासन्नः ॥ 21 ॥
tīvrasaṃvēgānāmāsannaḥ ॥ 21 ॥
tīvrasaṃvēgānāmāsannaḥ .. 21 ..
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ 22 ॥
mṛdumadhyādhimātratvāttatō'pi viśēṣaḥ ॥ 22 ॥
mṛdumadhyādhimātratvāttatō'pi viśēṣaḥ .. 22 ..
ईश्वरप्रणिधानाद्वा ॥ 23 ॥
īśvarapraṇidhānādvā ॥ 23 ॥
īśvarapraṇidhānādvā .. 23 ..
क्लेश कर्म विपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ 24 ॥
klēśa karma vipākāśayairaparāmṛṣṭaḥ puruṣaviśēṣa īśvaraḥ ॥ 24 ॥
klēśa karma vipākāśayairaparāmṛṣṭaḥ puruṣaviśēṣa īśvaraḥ .. 24 ..
तत्र निरतिशयं सर्वज्ञबीजम् ॥ 25 ॥
tatra niratiśayaṃ sarvajñabījam ॥ 25 ॥
tatra niratiśayaṃ sarvajñabījam .. 25 ..
स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ 26 ॥
sa ēṣaḥ pūrvēṣāmapi guruḥ kālēnānavachChēdāt ॥ 26 ॥
sa ēṣaḥ pūrvēṣāmapi guruḥ kālēnānavachChēdāt .. 26 ..
तस्य वाचकः प्रणवः ॥ 27 ॥
tasya vāchakaḥ praṇavaḥ ॥ 27 ॥
tasya vāchakaḥ praṇavaḥ .. 27 ..
तज्जपस्तदर्थभावनम् ॥ 28 ॥
tajjapastadarthabhāvanam ॥ 28 ॥
tajjapastadarthabhāvanam .. 28 ..
ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ 29 ॥
tataḥ pratyakchētanādhigamō'pyantarāyābhāvaścha ॥ 29 ॥
tataḥ pratyakchētanādhigamō'pyantarāyābhāvaścha .. 29 ..
व्याधि स्त्यान संशय प्रमादालस्याविरति भ्रान्ति दर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेंऽतरायाः ॥ 30 ॥
vyādhi styāna saṃśaya pramādālasyāvirati bhrānti darśanālabdhabhūmikatvānavasthitatvāni chittavikṣēpāstēṃ'tarāyāḥ ॥ 30 ॥
vyādhi styāna saṃśaya pramādālasyāvirati bhrānti darśanālabdhabhūmikatvānavasthitatvāni chittavikṣēpāstēṃ'tarāyāḥ .. 30 ..
दुःख दौर्मनस्याङ्गमेजयत्व श्वासप्रश्वासा विक्षेपसहभुवः ॥ 31 ॥
duḥkha daurmanasyāṅgamējayatva śvāsapraśvāsā vikṣēpasahabhuvaḥ ॥ 31 ॥
duḥkha daurmanasyāṅgamējayatva śvāsapraśvāsā vikṣēpasahabhuvaḥ .. 31 ..
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ 32 ॥
tatpratiṣēdhārthamēkatattvābhyāsaḥ ॥ 32 ॥
tatpratiṣēdhārthamēkatattvābhyāsaḥ .. 32 ..
मैत्री करुणा मुदितोपेक्षाणां सुख दुःख पुण्यापुण्य विषयाणाम्-भावनातश्चित्तप्रसादनम् ॥ 33 ॥
maitrī karuṇā muditōpēkṣāṇāṃ sukha duḥkha puṇyāpuṇya viṣayāṇām-bhāvanātaśchittaprasādanam ॥ 33 ॥
maitrī karuṇā muditōpēkṣāṇāṃ sukha duḥkha puṇyāpuṇya viṣayāṇām-bhāvanātaśchittaprasādanam .. 33 ..
प्रच्छर्दन विधारणाभ्यां वा प्राणस्य ॥ 34 ॥
prachChardana vidhāraṇābhyāṃ vā prāṇasya ॥ 34 ॥
prachChardana vidhāraṇābhyāṃ vā prāṇasya .. 34 ..
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थिति निबन्धिनी ॥ 35 ॥
viṣayavatī vā pravṛttirutpannā manasaḥ sthiti nibandhinī ॥ 35 ॥
viṣayavatī vā pravṛttirutpannā manasaḥ sthiti nibandhinī .. 35 ..
विशोका वा ज्योतिष्मती ॥ 36 ॥
viśōkā vā jyōtiṣmatī ॥ 36 ॥
viśōkā vā jyōtiṣmatī .. 36 ..
वीतराग विषयं वा चित्तम् ॥ 37 ॥
vītarāga viṣayaṃ vā chittam ॥ 37 ॥
vītarāga viṣayaṃ vā chittam .. 37 ..
स्वप्न निद्रा ज्ञानालम्बनं वा ॥ 38 ॥
svapna nidrā jñānālambanaṃ vā ॥ 38 ॥
svapna nidrā jñānālambanaṃ vā .. 38 ..
यथाभिमतध्यानाद्वा ॥ 39 ॥
yathābhimatadhyānādvā ॥ 39 ॥
yathābhimatadhyānādvā .. 39 ..
परमाणु परम महत्त्वान्तोऽस्य वशीकारः ॥ 40 ॥
paramāṇu parama mahattvāntō'sya vaśīkāraḥ ॥ 40 ॥
paramāṇu parama mahattvāntō'sya vaśīkāraḥ .. 40 ..
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहण ग्राह्येषु तत्स्थ तदञ्जनता समापत्तिः ॥ 41 ॥
kṣīṇavṛttērabhijātasyēva maṇērgrahītṛgrahaṇa grāhyēṣu tatstha tadañjanatā samāpattiḥ ॥ 41 ॥
kṣīṇavṛttērabhijātasyēva maṇērgrahītṛgrahaṇa grāhyēṣu tatstha tadañjanatā samāpattiḥ .. 41 ..
तत्र शब्दार्थ ज्ञान विकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥ 42 ॥
tatra śabdārtha jñāna vikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ ॥ 42 ॥
tatra śabdārtha jñāna vikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ .. 42 ..
स्मृति परिशुद्धौ स्वरूप शून्येवार्थ मात्रनिर्भासा निर्वितर्का ॥ 43 ॥
smṛti pariśuddhau svarūpa śūnyēvārtha mātranirbhāsā nirvitarkā ॥ 43 ॥
smṛti pariśuddhau svarūpa śūnyēvārtha mātranirbhāsā nirvitarkā .. 43 ..
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ 44 ॥
ētayaiva savichārā nirvichārā cha sūkṣmaviṣayā vyākhyātā ॥ 44 ॥
ētayaiva savichārā nirvichārā cha sūkṣmaviṣayā vyākhyātā .. 44 ..
सूक्ष्म विषयत्वं चालिङ्गपर्यवसानम् ॥ 45 ॥
sūkṣma viṣayatvaṃ chāliṅgaparyavasānam ॥ 45 ॥
sūkṣma viṣayatvaṃ chāliṅgaparyavasānam .. 45 ..
ता एव सबीजः समाधिः ॥ 46 ॥
tā ēva sabījaḥ samādhiḥ ॥ 46 ॥
tā ēva sabījaḥ samādhiḥ .. 46 ..
निर्विचार वैशाराद्येऽध्यात्मप्रसादः ॥ 47 ॥
nirvichāra vaiśārādyē'dhyātmaprasādaḥ ॥ 47 ॥
nirvichāra vaiśārādyē'dhyātmaprasādaḥ .. 47 ..
ऋतम्भरा तत्र प्रज्ञा ॥ 48 ॥
ṛtambharā tatra prajñā ॥ 48 ॥
ṛtambharā tatra prajñā .. 48 ..
श्रुतानुमान प्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ 49 ॥
śrutānumāna prajñābhyāmanyaviṣayā viśēṣārthatvāt ॥ 49 ॥
śrutānumāna prajñābhyāmanyaviṣayā viśēṣārthatvāt .. 49 ..
तज्जः संस्कारोऽन्यसंस्कार प्रतिबन्धी ॥ 50 ॥
tajjaḥ saṃskārō'nyasaṃskāra pratibandhī ॥ 50 ॥
tajjaḥ saṃskārō'nyasaṃskāra pratibandhī .. 50 ..
तस्यापि निरोधे सर्वनिरोधान्निर्बीजस्समाधिः ॥ 51 ॥
tasyāpi nirōdhē sarvanirōdhānnirbījassamādhiḥ ॥ 51 ॥
tasyāpi nirōdhē sarvanirōdhānnirbījassamādhiḥ .. 51 ..

Sadhana-Pada

Collapse

तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥1॥
tapaḥ svādhyāyēśvarapraṇidhānāni kriyāyōgaḥ ॥1॥
tapaḥ svādhyāyēśvarapraṇidhānāni kriyāyōgaḥ ..1..
समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥2॥
samādhibhāvanārthaḥ klēśatanūkaraṇārthaścha ॥2॥
samādhibhāvanārthaḥ klēśatanūkaraṇārthaścha ..2..
अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥3॥
avidyāsmitārāgadvēṣābhinivēśāḥ klēśāḥ ॥3॥
avidyāsmitārāgadvēṣābhinivēśāḥ klēśāḥ ..3..
अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥4॥
avidyā kṣētramuttarēṣāṃ prasuptatanuvichChinnōdārāṇām ॥4॥
avidyā kṣētramuttarēṣāṃ prasuptatanuvichChinnōdārāṇām ..4..
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥5॥
anityāśuchiduḥkhānātmasu nityaśuchisukhātmakhyātiravidyā ॥5॥
anityāśuchiduḥkhānātmasu nityaśuchisukhātmakhyātiravidyā ..5..
दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥6॥
dṛgdarśanaśaktyōrēkātmatēvāsmitā ॥6॥
dṛgdarśanaśaktyōrēkātmatēvāsmitā ..6..
सुखानुशयी रागः ॥7॥
sukhānuśayī rāgaḥ ॥7॥
sukhānuśayī rāgaḥ ..7..
दुःखानुशयी द्वेषः ॥8॥
duḥkhānuśayī dvēṣaḥ ॥8॥
duḥkhānuśayī dvēṣaḥ ..8..
स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥9॥
svarasavāhī viduṣō'pi tathārūḍhō'bhinivēśaḥ ॥9॥
svarasavāhī viduṣō'pi tathārūḍhō'bhinivēśaḥ ..9..
ते प्रतिप्रसवहेयाः सूक्ष्माः ॥10॥
tē pratiprasavahēyāḥ sūkṣmāḥ ॥10॥
tē pratiprasavahēyāḥ sūkṣmāḥ ..10..
ध्यानहेयास्तद्वृत्तयः ॥11॥
dhyānahēyāstadvṛttayaḥ ॥11॥
dhyānahēyāstadvṛttayaḥ ..11..
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥12॥
klēśamūlaḥ karmāśayō dṛṣṭādṛṣṭajanmavēdanīyaḥ ॥12॥
klēśamūlaḥ karmāśayō dṛṣṭādṛṣṭajanmavēdanīyaḥ ..12..
सति मूले तद् विपाको जात्यायुर्भोगाः ॥13॥
sati mūlē tad vipākō jātyāyurbhōgāḥ ॥13॥
sati mūlē tad vipākō jātyāyurbhōgāḥ ..13..
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥14॥
tē hlādaparitāpaphalāḥ puṇyāpuṇyahētutvāt ॥14॥
tē hlādaparitāpaphalāḥ puṇyāpuṇyahētutvāt ..14..
परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥15॥
pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirōdhāchcha duḥkhamēva sarvaṃ vivēkinaḥ ॥15॥
pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirōdhāchcha duḥkhamēva sarvaṃ vivēkinaḥ ..15..
हेयं दुःखमनागतम् ॥16॥
hēyaṃ duḥkhamanāgatam ॥16॥
hēyaṃ duḥkhamanāgatam ..16..
द्रष्टृदृश्ययोः संयोगो हेयहेतुः॥17॥
draṣṭṛdṛśyayōḥ saṃyōgō hēyahētuḥ॥17॥
draṣṭṛdṛśyayōḥ saṃyōgō hēyahētuḥ..17..
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥18॥
prakāśakriyāsthitiśīlaṃ bhūtēndriyātmakaṃ bhōgāpavargārthaṃ dṛśyam ॥18॥
prakāśakriyāsthitiśīlaṃ bhūtēndriyātmakaṃ bhōgāpavargārthaṃ dṛśyam ..18..
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥19॥
viśēṣāviśēṣaliṅgamātrāliṅgāni guṇaparvāṇi ॥19॥
viśēṣāviśēṣaliṅgamātrāliṅgāni guṇaparvāṇi ..19..
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥20॥
draṣṭā dṛśimātraḥ śuddhō'pi pratyayānupaśyaḥ ॥20॥
draṣṭā dṛśimātraḥ śuddhō'pi pratyayānupaśyaḥ ..20..
तदर्थ एव दृश्यस्यात्मा ॥21॥
tadartha ēva dṛśyasyātmā ॥21॥
tadartha ēva dṛśyasyātmā ..21..
कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥22॥
kṛtārthaṃ prati naṣṭamapyanaṣṭaṃ tadanyasādhāraṇatvāt ॥22॥
kṛtārthaṃ prati naṣṭamapyanaṣṭaṃ tadanyasādhāraṇatvāt ..22..
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥23॥
svasvāmiśaktyōḥ svarūpōpalabdhihētuḥ saṃyōgaḥ ॥23॥
svasvāmiśaktyōḥ svarūpōpalabdhihētuḥ saṃyōgaḥ ..23..
तस्य हेतुरविद्या ॥24॥
tasya hēturavidyā ॥24॥
tasya hēturavidyā ..24..
तदभावात्संयोगाभावो हानं तद् दृशेः कैवल्यम् ॥25॥
tadabhāvātsaṃyōgābhāvō hānaṃ tad dṛśēḥ kaivalyam ॥25॥
tadabhāvātsaṃyōgābhāvō hānaṃ tad dṛśēḥ kaivalyam ..25..
विवेकख्यातिरविप्लवा हानोपायः ॥26॥
vivēkakhyātiraviplavā hānōpāyaḥ ॥26॥
vivēkakhyātiraviplavā hānōpāyaḥ ..26..
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥27॥
tasya saptadhā prāntabhūmiḥ prajñā ॥27॥
tasya saptadhā prāntabhūmiḥ prajñā ..27..
योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥28॥
yōgāṅgānuṣṭhānādaśuddhikṣayē jñānadīptirāvivēkakhyātēḥ ॥28॥
yōgāṅgānuṣṭhānādaśuddhikṣayē jñānadīptirāvivēkakhyātēḥ ..28..
यमनियमासनप्राणायाम - प्रत्याहारधारणाध्यानसमाधयोष्टावङ्गानि ॥29॥
yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayōṣṭāvaṅgāni ॥29॥
yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayōṣṭāvaṅgāni ..29..
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥30॥
ahiṃsāsatyāstēyabrahmacharyāparigrahā yamāḥ ॥30॥
ahiṃsāsatyāstēyabrahmacharyāparigrahā yamāḥ ..30..
जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥31॥
jātidēśakālasamayānavachChinnāḥ sārvabhaumā mahāvratam ॥31॥
jātidēśakālasamayānavachChinnāḥ sārvabhaumā mahāvratam ..31..
शौचसन्तोषतपः स्वाध्यायेश्वरप्रणिधानानि नियमाः ॥32॥
śauchasantōṣatapaḥ svādhyāyēśvarapraṇidhānāni niyamāḥ ॥32॥
śauchasantōṣatapaḥ svādhyāyēśvarapraṇidhānāni niyamāḥ ..32..
वितर्कबाधने प्रतिपक्षभावनम् ॥33॥
vitarkabādhanē pratipakṣabhāvanam ॥33॥
vitarkabādhanē pratipakṣabhāvanam ..33..
वितर्काहिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥34॥
vitarkāhiṃsādayaḥ kṛtakāritānumōditā lōbhakrōdhamōhapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam ॥34॥
vitarkāhiṃsādayaḥ kṛtakāritānumōditā lōbhakrōdhamōhapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam ..34..
अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥35॥
ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ ॥35॥
ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ ..35..
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥36॥
satyapratiṣṭhāyāṃ kriyāphalāśrayatvam ॥36॥
satyapratiṣṭhāyāṃ kriyāphalāśrayatvam ..36..
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥37॥
astēyapratiṣṭhāyāṃ sarvaratnōpasthānam ॥37॥
astēyapratiṣṭhāyāṃ sarvaratnōpasthānam ..37..
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥38॥
brahmacharyapratiṣṭhāyāṃ vīryalābhaḥ ॥38॥
brahmacharyapratiṣṭhāyāṃ vīryalābhaḥ ..38..
अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ॥39॥
aparigrahasthairyē janmakathantāsambōdhaḥ ॥39॥
aparigrahasthairyē janmakathantāsambōdhaḥ ..39..
शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥40॥
śauchātsvāṅgajugupsā parairasaṃsargaḥ ॥40॥
śauchātsvāṅgajugupsā parairasaṃsargaḥ ..40..
सत्त्वशुद्धि-सौमनस्यैकाग्य्रेन्द्रियजयात्मदर्शन-योग्यत्वानि च ॥41॥
sattvaśuddhi-saumanasyaikāgyrēndriyajayātmadarśana-yōgyatvāni cha ॥41॥
sattvaśuddhi-saumanasyaikāgyrēndriyajayātmadarśana-yōgyatvāni cha ..41..
सन्तोषात् अनुत्तमःसुखलाभः ॥42॥
santōṣāt anuttamaḥsukhalābhaḥ ॥42॥
santōṣāt anuttamaḥsukhalābhaḥ ..42..
कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥43॥
kāyēndriyasiddhiraśuddhikṣayāt tapasaḥ ॥43॥
kāyēndriyasiddhiraśuddhikṣayāt tapasaḥ ..43..
स्वाध्यायादिष्टदेवतासम्प्रयोगः ॥44॥
svādhyāyādiṣṭadēvatāsamprayōgaḥ ॥44॥
svādhyāyādiṣṭadēvatāsamprayōgaḥ ..44..
समाधिसिद्धिरीश्वरप्रणिधानात् ॥45॥
samādhisiddhirīśvarapraṇidhānāt ॥45॥
samādhisiddhirīśvarapraṇidhānāt ..45..
स्थिरसुखमासनम् ॥46॥
sthirasukhamāsanam ॥46॥
sthirasukhamāsanam ..46..
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥47॥
prayatnaśaithilyānantasamāpattibhyām ॥47॥
prayatnaśaithilyānantasamāpattibhyām ..47..
ततो द्वन्द्वानभिघातः ॥48॥
tatō dvandvānabhighātaḥ ॥48॥
tatō dvandvānabhighātaḥ ..48..
तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥49॥
tasmin sati śvāsapraśvāsayōrgativichChēdaḥ prāṇāyāmaḥ ॥49॥
tasmin sati śvāsapraśvāsayōrgativichChēdaḥ prāṇāyāmaḥ ..49..
(स तु) बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥50॥
(sa tu) bāhyābhyantarastambhavṛttirdēśakālasaṅkhyābhiḥ paridṛṣṭō dīrghasūkṣmaḥ ॥50॥
(sa tu) bāhyābhyantarastambhavṛttirdēśakālasaṅkhyābhiḥ paridṛṣṭō dīrghasūkṣmaḥ ..50..
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥51॥
bāhyābhyantaraviṣayākṣēpī chaturthaḥ ॥51॥
bāhyābhyantaraviṣayākṣēpī chaturthaḥ ..51..
ततः क्षीयते प्रकाशावरणम् ॥52॥
tataḥ kṣīyatē prakāśāvaraṇam ॥52॥
tataḥ kṣīyatē prakāśāvaraṇam ..52..
धारणासु च योग्यता मनसः ॥53॥
dhāraṇāsu cha yōgyatā manasaḥ ॥53॥
dhāraṇāsu cha yōgyatā manasaḥ ..53..
स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥54॥
svaviṣayāsamprayōgē chittasvarūpānukāra ivēndriyāṇāṃ pratyāhāraḥ ॥54॥
svaviṣayāsamprayōgē chittasvarūpānukāra ivēndriyāṇāṃ pratyāhāraḥ ..54..
ततः परमावश्यतेन्द्रियाणाम् ॥55॥
tataḥ paramāvaśyatēndriyāṇām ॥55॥
tataḥ paramāvaśyatēndriyāṇām ..55..

Vibhuti-Pada

Collapse

देशबन्धश्चित्तस्य धारणा ॥1॥
dēśabandhaśchittasya dhāraṇā ॥1॥
dēśabandhaśchittasya dhāraṇā ..1..
तत्र प्रत्ययैकतानता ध्यानम् ॥2॥
tatra pratyayaikatānatā dhyānam ॥2॥
tatra pratyayaikatānatā dhyānam ..2..
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥3॥
tadēvārthamātranirbhāsaṃ svarūpaśūnyamiva samādhiḥ ॥3॥
tadēvārthamātranirbhāsaṃ svarūpaśūnyamiva samādhiḥ ..3..
त्रयमेकत्र संयमः ॥4॥
trayamēkatra saṃyamaḥ ॥4॥
trayamēkatra saṃyamaḥ ..4..
तज्जयात् प्रज्ञालोकः ॥5॥
tajjayāt prajñālōkaḥ ॥5॥
tajjayāt prajñālōkaḥ ..5..
तस्य भूमिषु विनियोगः ॥6॥
tasya bhūmiṣu viniyōgaḥ ॥6॥
tasya bhūmiṣu viniyōgaḥ ..6..
त्रयमन्तरङ्गं पूर्वेभ्यः ॥7॥
trayamantaraṅgaṃ pūrvēbhyaḥ ॥7॥
trayamantaraṅgaṃ pūrvēbhyaḥ ..7..
तदपि बहिरङ्गं निर्बीजस्य ॥8॥
tadapi bahiraṅgaṃ nirbījasya ॥8॥
tadapi bahiraṅgaṃ nirbījasya ..8..
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥9॥
vyutthānanirōdhasaṃskārayōrabhibhavaprādurbhāvau nirōdhakṣaṇachittānvayō nirōdhapariṇāmaḥ ॥9॥
vyutthānanirōdhasaṃskārayōrabhibhavaprādurbhāvau nirōdhakṣaṇachittānvayō nirōdhapariṇāmaḥ ..9..
तस्य प्रशान्तवाहिता संस्कारात् ॥10॥
tasya praśāntavāhitā saṃskārāt ॥10॥
tasya praśāntavāhitā saṃskārāt ..10..
सर्वार्थतैकाग्रातयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥11॥
sarvārthataikāgrātayōḥ kṣayōdayau chittasya samādhipariṇāmaḥ ॥11॥
sarvārthataikāgrātayōḥ kṣayōdayau chittasya samādhipariṇāmaḥ ..11..
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रता परिणामः ॥12॥
tataḥ punaḥ śāntōditau tulyapratyayau chittasyaikāgratā pariṇāmaḥ ॥12॥
tataḥ punaḥ śāntōditau tulyapratyayau chittasyaikāgratā pariṇāmaḥ ..12..
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥13॥
ētēna bhūtēndriyēṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ ॥13॥
ētēna bhūtēndriyēṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ ..13..
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥14॥
śāntōditāvyapadēśyadharmānupātī dharmī ॥14॥
śāntōditāvyapadēśyadharmānupātī dharmī ..14..
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥15॥
kramānyatvaṃ pariṇāmānyatvē hētuḥ ॥15॥
kramānyatvaṃ pariṇāmānyatvē hētuḥ ..15..
परिणामत्रयसंयमादतीतानागतज्ञानम् ॥16॥
pariṇāmatrayasaṃyamādatītānāgatajñānam ॥16॥
pariṇāmatrayasaṃyamādatītānāgatajñānam ..16..
शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥17॥
śabdārthapratyayānāmitarētarādhyāsāt saṅkarastatpravibhāgasaṃyamāt sarvabhūtarutajñānam ॥17॥
śabdārthapratyayānāmitarētarādhyāsāt saṅkarastatpravibhāgasaṃyamāt sarvabhūtarutajñānam ..17..
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ॥18॥
saṃskārasākṣātkaraṇāt pūrvajātijñānam ॥18॥
saṃskārasākṣātkaraṇāt pūrvajātijñānam ..18..
प्रत्ययस्य परचित्तज्ञानम् ॥19॥
pratyayasya parachittajñānam ॥19॥
pratyayasya parachittajñānam ..19..
न च तत् सालम्बनं तस्याविषयीभूतत्वात् ॥20॥
na cha tat sālambanaṃ tasyāviṣayībhūtatvāt ॥20॥
na cha tat sālambanaṃ tasyāviṣayībhūtatvāt ..20..
कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुः प्रकाशासम्प्रयोगेऽन्तर्धानम् ॥21॥
kāyarūpasaṃyamāt tadgrāhyaśaktistambhē chakṣuḥ prakāśāsamprayōgē'ntardhānam ॥21॥
kāyarūpasaṃyamāt tadgrāhyaśaktistambhē chakṣuḥ prakāśāsamprayōgē'ntardhānam ..21..
सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥22॥
sōpakramaṃ nirupakramaṃ cha karma tatsaṃyamādaparāntajñānamariṣṭēbhyō vā ॥22॥
sōpakramaṃ nirupakramaṃ cha karma tatsaṃyamādaparāntajñānamariṣṭēbhyō vā ..22..
मैत्र्यादिषु बलानि ॥23॥
maitryādiṣu balāni ॥23॥
maitryādiṣu balāni ..23..
बलेषु हस्तिबलादीनी ॥24॥
balēṣu hastibalādīnī ॥24॥
balēṣu hastibalādīnī ..24..
प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥25॥
pravṛttyālōkanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam ॥25॥
pravṛttyālōkanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam ..25..
भुवनज्ञानं सूर्ये संयमात् ॥26॥
bhuvanajñānaṃ sūryē saṃyamāt ॥26॥
bhuvanajñānaṃ sūryē saṃyamāt ..26..
चन्द्रे ताराव्यूहज्ञानम् ॥27॥
chandrē tārāvyūhajñānam ॥27॥
chandrē tārāvyūhajñānam ..27..
ध्रुवे तद्गतिज्ञानम् ॥28॥
dhruvē tadgatijñānam ॥28॥
dhruvē tadgatijñānam ..28..
नाभिचक्रे कायव्यूहज्ञानम् ॥29॥
nābhichakrē kāyavyūhajñānam ॥29॥
nābhichakrē kāyavyūhajñānam ..29..
कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥30॥
kaṇṭhakūpē kṣutpipāsānivṛttiḥ ॥30॥
kaṇṭhakūpē kṣutpipāsānivṛttiḥ ..30..
कूर्मनाड्यां स्थैर्यम् ॥31॥
kūrmanāḍyāṃ sthairyam ॥31॥
kūrmanāḍyāṃ sthairyam ..31..
मूर्धज्योतिषि सिद्धदर्शनम् ॥32॥
mūrdhajyōtiṣi siddhadarśanam ॥32॥
mūrdhajyōtiṣi siddhadarśanam ..32..
प्रातिभाद्वा सर्वम् ॥33॥
prātibhādvā sarvam ॥33॥
prātibhādvā sarvam ..33..
हृदये चित्तसंवित् ॥34॥
hṛdayē chittasaṃvit ॥34॥
hṛdayē chittasaṃvit ..34..
सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम् ॥35॥
sattvapuruṣayōratyantāsaṅkīrṇayōḥ pratyayāviśēṣō bhōgaḥ parārthatvāt svārthasaṃyamāt puruṣajñānam ॥35॥
sattvapuruṣayōratyantāsaṅkīrṇayōḥ pratyayāviśēṣō bhōgaḥ parārthatvāt svārthasaṃyamāt puruṣajñānam ..35..
ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥36॥
tataḥ prātibhaśrāvaṇavēdanādarśāsvādavārtā jāyantē ॥36॥
tataḥ prātibhaśrāvaṇavēdanādarśāsvādavārtā jāyantē ..36..
ते समाधावुपसर्गाव्युत्थाने सिद्धयः ॥37॥
tē samādhāvupasargāvyutthānē siddhayaḥ ॥37॥
tē samādhāvupasargāvyutthānē siddhayaḥ ..37..
बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥38॥
bandhakāraṇaśaithilyāt prachārasaṃvēdanāchcha chittasya paraśarīrāvēśaḥ ॥38॥
bandhakāraṇaśaithilyāt prachārasaṃvēdanāchcha chittasya paraśarīrāvēśaḥ ..38..
उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥39॥
udānajayājjalapaṅkakaṇṭakādiṣvasaṅga utkrāntiścha ॥39॥
udānajayājjalapaṅkakaṇṭakādiṣvasaṅga utkrāntiścha ..39..
समानजयाज्ज्वलनम् ॥40॥
samānajayājjvalanam ॥40॥
samānajayājjvalanam ..40..
श्रोत्राकाशयोः सम्बन्धसंयमात् दिव्यं श्रोत्रम् ॥41॥
śrōtrākāśayōḥ sambandhasaṃyamāt divyaṃ śrōtram ॥41॥
śrōtrākāśayōḥ sambandhasaṃyamāt divyaṃ śrōtram ..41..
कायाकाशयोः सम्बन्धसंयमात् लघुतूलसमापत्तेश्च आकाशगमनम् ॥42॥
kāyākāśayōḥ sambandhasaṃyamāt laghutūlasamāpattēścha ākāśagamanam ॥42॥
kāyākāśayōḥ sambandhasaṃyamāt laghutūlasamāpattēścha ākāśagamanam ..42..
बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥43॥
bahirakalpitā vṛttirmahāvidēhā tataḥ prakāśāvaraṇakṣayaḥ ॥43॥
bahirakalpitā vṛttirmahāvidēhā tataḥ prakāśāvaraṇakṣayaḥ ..43..
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात् भूतजयः ॥44॥
sthūlasvarūpasūkṣmānvayārthavattvasaṃyamāt bhūtajayaḥ ॥44॥
sthūlasvarūpasūkṣmānvayārthavattvasaṃyamāt bhūtajayaḥ ..44..
ततोऽणिमादिप्रादुर्भावः कायसम्पत् तद्धर्मानभिघातश्च ॥45
tatō'ṇimādiprādurbhāvaḥ kāyasampat taddharmānabhighātaścha ॥45॥
tatō'ṇimādiprādurbhāvaḥ kāyasampat taddharmānabhighātaścha ..45..
रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥46॥
rūpalāvaṇyabalavajrasaṃhananatvāni kāyasampat ॥46॥
rūpalāvaṇyabalavajrasaṃhananatvāni kāyasampat ..46..
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥47॥
grahaṇasvarūpāsmitānvayārthavattvasaṃyamādindriyajayaḥ ॥47॥
grahaṇasvarūpāsmitānvayārthavattvasaṃyamādindriyajayaḥ ..47..
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥48॥
tatō manōjavitvaṃ vikaraṇabhāvaḥ pradhānajayaścha ॥48॥
tatō manōjavitvaṃ vikaraṇabhāvaḥ pradhānajayaścha ..48..
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वञ्च ॥49॥
sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvañcha ॥49॥
sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvañcha ..49..
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥50॥
tadvairāgyādapi dōṣabījakṣayē kaivalyam ॥50॥
tadvairāgyādapi dōṣabījakṣayē kaivalyam ..50..
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥51॥
sthānyupanimantraṇē saṅgasmayākaraṇaṃ punaraniṣṭaprasaṅgāt ॥51॥
sthānyupanimantraṇē saṅgasmayākaraṇaṃ punaraniṣṭaprasaṅgāt ..51..
क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥52॥
kṣaṇatatkramayōḥ saṃyamādvivēkajaṃ jñānam ॥52॥
kṣaṇatatkramayōḥ saṃyamādvivēkajaṃ jñānam ..52..
जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥53॥
jātilakṣaṇadēśairanyatānavachChēdāt tulyayōstataḥ pratipattiḥ ॥53॥
jātilakṣaṇadēśairanyatānavachChēdāt tulyayōstataḥ pratipattiḥ ..53..
तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥54॥
tārakaṃ sarvaviṣayaṃ sarvathāviṣayamakramaṃ chēti vivēkajaṃ jñānam ॥54॥
tārakaṃ sarvaviṣayaṃ sarvathāviṣayamakramaṃ chēti vivēkajaṃ jñānam ..54..
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥55॥
sattvapuruṣayōḥ śuddhisāmyē kaivalyam ॥55॥
sattvapuruṣayōḥ śuddhisāmyē kaivalyam ..55..

Kaivalya-Pada

Collapse

जन्मौषधिमन्त्रतपस्समाधिजाः सिद्धयः ॥1॥
janmauṣadhimantratapassamādhijāḥ siddhayaḥ ॥1॥
janmauṣadhimantratapassamādhijāḥ siddhayaḥ ..1..
जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥2॥
jātyantarapariṇāmaḥ prakṛtyāpūrāt ॥2॥
jātyantarapariṇāmaḥ prakṛtyāpūrāt ..2..
निमित्तमप्रयोजकं प्रकृतीनांवरणभेदस्तु ततः क्षेत्रिकवत् ॥3॥
nimittamaprayōjakaṃ prakṛtīnāṃvaraṇabhēdastu tataḥ kṣētrikavat ॥3
nimittamaprayōjakaṃ prakṛtīnāṃvaraṇabhēdastu tataḥ kṣētrikavat ..3
निर्माणचित्तान्यस्मितामात्रात् ॥4॥
nirmāṇachittānyasmitāmātrāt ॥4॥
nirmāṇachittānyasmitāmātrāt ..4..
प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥5॥
pravṛttibhēdē prayōjakaṃ chittamēkamanēkēṣām ॥5॥
pravṛttibhēdē prayōjakaṃ chittamēkamanēkēṣām ..5..
तत्र ध्यानजमनाशयम् ॥6॥
tatra dhyānajamanāśayam ॥6॥
tatra dhyānajamanāśayam ..6..
कर्माशुक्लाकृष्णं योगिनः त्रिविधमितरेषाम् ॥7॥
karmāśuklākṛṣṇaṃ yōginaḥ trividhamitarēṣām ॥7॥
karmāśuklākṛṣṇaṃ yōginaḥ trividhamitarēṣām ..7..
ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥8॥
tatastadvipākānuguṇānāmēvābhivyaktirvāsanānām ॥8॥
tatastadvipākānuguṇānāmēvābhivyaktirvāsanānām ..8..
जाति देश काल व्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोः एकरूपत्वात् ॥9॥
jāti dēśa kāla vyavahitānāmapyānantaryaṃ smṛtisaṃskārayōḥ ēkarūpatvāt ॥9॥
jāti dēśa kāla vyavahitānāmapyānantaryaṃ smṛtisaṃskārayōḥ ēkarūpatvāt ..9..
तासामनादित्वं चाशिषो नित्यत्वात् ॥10॥
tāsāmanāditvaṃ chāśiṣō nityatvāt ॥10॥
tāsāmanāditvaṃ chāśiṣō nityatvāt ..10..
हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वातेषामभावेतदभावः ॥11॥
hētuphalāśrayālambanaiḥ saṅgṛhītatvātēṣāmabhāvētadabhāvaḥ ॥11॥
hētuphalāśrayālambanaiḥ saṅgṛhītatvātēṣāmabhāvētadabhāvaḥ ..11..
अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥12॥
atītānāgataṃ svarūpatō'styadhvabhēdāddharmāṇām ॥12॥
atītānāgataṃ svarūpatō'styadhvabhēdāddharmāṇām ..12..
ते व्यक्तसूक्ष्माः गुणात्मानः ॥13॥
tē vyaktasūkṣmāḥ guṇātmānaḥ ॥13॥
tē vyaktasūkṣmāḥ guṇātmānaḥ ..13..
परिणामैकत्वात् वस्तुतत्त्वम् ॥14॥
pariṇāmaikatvāt vastutattvam ॥14॥
pariṇāmaikatvāt vastutattvam ..14..
वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥15॥
vastusāmyē chittabhēdāttayōrvibhaktaḥ panthāḥ ॥15॥
vastusāmyē chittabhēdāttayōrvibhaktaḥ panthāḥ ..15..
न चैकचित्ततन्त्रं वस्तु तत्प्रमाणकं तदा किं स्यात् ॥16॥
na chaikachittatantraṃ vastu tatpramāṇakaṃ tadā kiṃ syāt ॥16॥
na chaikachittatantraṃ vastu tatpramāṇakaṃ tadā kiṃ syāt ..16..
तदुपरागापेक्षित्वात् चित्तस्य वस्तुज्ञाताज्ञातम् ॥17॥
taduparāgāpēkṣitvāt chittasya vastujñātājñātam ॥17॥
taduparāgāpēkṣitvāt chittasya vastujñātājñātam ..17..
सदाज्ञाताः चित्तवृत्तयः तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥18॥
sadājñātāḥ chittavṛttayaḥ tatprabhōḥ puruṣasyāpariṇāmitvāt ॥18॥
sadājñātāḥ chittavṛttayaḥ tatprabhōḥ puruṣasyāpariṇāmitvāt ..18..
न तत्स्वाभासं दृश्यत्वात् ॥19॥
na tatsvābhāsaṃ dṛśyatvāt ॥19॥
na tatsvābhāsaṃ dṛśyatvāt ..19..
एक समये चोभयानवधारणम् ॥20॥
ēka samayē chōbhayānavadhāraṇam ॥20॥
ēka samayē chōbhayānavadhāraṇam ..20..
चित्तान्तर दृश्ये बुद्धिबुद्धेः अतिप्रसङ्गः स्मृतिसङ्करश्च ॥21॥
chittāntara dṛśyē buddhibuddhēḥ atiprasaṅgaḥ smṛtisaṅkaraścha ॥21॥
chittāntara dṛśyē buddhibuddhēḥ atiprasaṅgaḥ smṛtisaṅkaraścha ..21..
चितेरप्रतिसङ्क्रमायाः तदाकारापत्तौ स्वबुद्धि संवेदनम् ॥22॥
chitērapratisaṅkramāyāḥ tadākārāpattau svabuddhi saṃvēdanam ॥22॥
chitērapratisaṅkramāyāḥ tadākārāpattau svabuddhi saṃvēdanam ..22..
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥23॥
draṣṭṛdṛśyōparaktaṃ chittaṃ sarvārtham ॥23॥
draṣṭṛdṛśyōparaktaṃ chittaṃ sarvārtham ..23..
तदसङ्ख्येय वासनाभिः चित्रमपि परार्थं संहत्यकारित्वात् ॥24॥
tadasaṅkhyēya vāsanābhiḥ chitramapi parārthaṃ saṃhatyakāritvāt ॥24॥
tadasaṅkhyēya vāsanābhiḥ chitramapi parārthaṃ saṃhatyakāritvāt ..24..
विशेषदर्शिनः आत्मभावभावनानिवृत्तिः ॥25॥
viśēṣadarśinaḥ ātmabhāvabhāvanānivṛttiḥ ॥25॥
viśēṣadarśinaḥ ātmabhāvabhāvanānivṛttiḥ ..25..
तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥26॥
tadā vivēkanimnaṃ kaivalyaprāgbhāraṃ chittam ॥26॥
tadā vivēkanimnaṃ kaivalyaprāgbhāraṃ chittam ..26..
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥27॥
tachChidrēṣu pratyayāntarāṇi saṃskārēbhyaḥ ॥27॥
tachChidrēṣu pratyayāntarāṇi saṃskārēbhyaḥ ..27..
हानमेषां क्लेशवदुक्तम् ॥28॥
hānamēṣāṃ klēśavaduktam ॥28॥
hānamēṣāṃ klēśavaduktam ..28..
प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेः धर्ममेघस्समाधिः ॥29॥
prasaṅkhyānē'pyakusīdasya sarvathā vivēkakhyātēḥ dharmamēghassamādhiḥ ॥29॥
prasaṅkhyānē'pyakusīdasya sarvathā vivēkakhyātēḥ dharmamēghassamādhiḥ ..29..
ततः क्लेशकर्मनिवृत्तिः ॥30॥
tataḥ klēśakarmanivṛttiḥ ॥30॥
tataḥ klēśakarmanivṛttiḥ ..30..
तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्यात् ज्ञेयमल्पम् ॥31॥
tadā sarvāvaraṇamalāpētasya jñānasyānantyāt jñēyamalpam ॥31॥
tadā sarvāvaraṇamalāpētasya jñānasyānantyāt jñēyamalpam ..31..
ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥32॥
tataḥ kṛtārthānāṃ pariṇāmakramasamāptirguṇānām ॥32॥
tataḥ kṛtārthānāṃ pariṇāmakramasamāptirguṇānām ..32..
क्षणप्रतियोगी परिणामापरान्त निर्ग्राह्यः क्रमः ॥33॥
kṣaṇapratiyōgī pariṇāmāparānta nirgrāhyaḥ kramaḥ ॥33॥
kṣaṇapratiyōgī pariṇāmāparānta nirgrāhyaḥ kramaḥ ..33..
पुरुषार्थशून्यानां गुणानाम्प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥34॥
puruṣārthaśūnyānāṃ guṇānāmpratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā chitiśaktiriti ॥34॥
puruṣārthaśūnyānāṃ guṇānāmpratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā chitiśaktiriti ..34..

Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In