| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥०॥
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam . devīṃ sarasvatīṃ caiva tato jayamudīrayet ..0..
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे । ००१ ।
lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapaterdvādaśavārṣike satre . 001 .
समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् । विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥२॥
samāsīnānabhyagacchadbrahmarṣīnsaṃśitavratān . vinayāvanato bhūtvā kadācitsūtanandanaḥ ..2..
तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः । चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ॥३॥
tamāśramamanuprāptaṃ naimiṣāraṇyavāsinaḥ . citrāḥ śrotuṃ kathāstatra parivavrustapasvinaḥ ..3..
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः । अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ॥४॥
abhivādya munīṃstāṃstu sarvāneva kṛtāñjaliḥ . apṛcchatsa tapovṛddhiṃ sadbhiścaivābhinanditaḥ ..4..
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु । निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ॥५॥
atha teṣūpaviṣṭeṣu sarveṣveva tapasviṣu . nirdiṣṭamāsanaṃ bheje vinayāllomaharṣaṇiḥ ..5..
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च । अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥६॥
sukhāsīnaṃ tatastaṃ tu viśrāntamupalakṣya ca . athāpṛcchadṛṣistatra kaścitprastāvayankathāḥ ..6..
कुत आगम्यते सौते क्व चायं विहृतस्त्वया । कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥७॥
kuta āgamyate saute kva cāyaṃ vihṛtastvayā . kālaḥ kamalapatrākṣa śaṃsaitatpṛcchato mama ..7..
सूत उवाच॥
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः । समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ॥८॥
janamejayasya rājarṣeḥ sarpasatre mahātmanaḥ . samīpe pārthivendrasya samyakpārikṣitasya ca ..8..
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः । कथिताश्चापि विधिवद्या वैशम्पायनेन वै ॥९॥
kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ . kathitāścāpi vidhivadyā vaiśampāyanena vai ..9..
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः । बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च ॥१०॥1.1.11
śrutvāhaṃ tā vicitrārthā mahābhāratasaṃśritāḥ . bahūni samparikramya tīrthānyāyatanāni ca ..10..1.1.11
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् । गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ॥११॥ ( पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ॥११॥ )
samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam . gatavānasmi taṃ deśaṃ yuddhaṃ yatrābhavatpurā ..11.. ( pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām ..11.. )
दिदृक्षुरागतस्तस्मात्समीपं भवतामिह । आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ॥१२॥
didṛkṣurāgatastasmātsamīpaṃ bhavatāmiha . āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ ..12..
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः । कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः ॥१३॥ ( भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ॥१३॥ )
asminyajñe mahābhāgāḥ sūryapāvakavarcasaḥ . kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ ..13.. ( bhavanta āsate svasthā bravīmi kimahaṃ dvijāḥ ..13.. )
पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः । इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥१४॥
purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ . itivṛttaṃ narendrāṇāmṛṣīṇāṃ ca mahātmanām ..14..
ऋषय ऊचुः॥
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा । सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥१५॥
dvaipāyanena yatproktaṃ purāṇaṃ paramarṣiṇā . surairbrahmarṣibhiścaiva śrutvā yadabhipūjitam ..15..
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः । सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥१६॥
tasyākhyānavariṣṭhasya vicitrapadaparvaṇaḥ . sūkṣmārthanyāyayuktasya vedārthairbhūṣitasya ca ..16..
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् । संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥१७॥
bhāratasyetihāsasya puṇyāṃ granthārthasaṃyutām . saṃskāropagatāṃ brāhmīṃ nānāśāstropabṛṃhitām ..17..
जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान् । यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया ॥१८॥
janamejayasya yāṃ rājño vaiśampāyana uktavān . yathāvatsa ṛṣistuṣṭyā satre dvaipāyanājñayā ..18..
वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः । संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् ॥१९॥
vedaiścaturbhiḥ samitāṃ vyāsasyādbhutakarmaṇaḥ . saṃhitāṃ śrotumicchāmo dharmyāṃ pāpabhayāpahām ..19..
सूत उवाच॥
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् । ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥२०॥
ādyaṃ puruṣamīśānaṃ puruhūtaṃ puruṣṭutam . ṛtamekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam ..20..
असच्च सच्चैव च यद्विश्वं सदसतः परम् । परावराणां स्रष्टारं पुराणं परमव्ययम् ॥२१॥
asacca saccaiva ca yadviśvaṃ sadasataḥ param . parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ paramavyayam ..21..
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् । नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥२२॥
maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyamanaghaṃ śucim . namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim ..22..
महर्षेः पूजितस्येह सर्वलोके महात्मनः । प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥२३॥
maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ . pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ ..23..
आचख्युः कवयः केचित्सम्प्रत्याचक्षते परे । आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि ॥२४॥
ācakhyuḥ kavayaḥ kecitsampratyācakṣate pare . ākhyāsyanti tathaivānye itihāsamimaṃ bhuvi ..24..
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् । विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ॥२५॥1.1.27
idaṃ tu triṣu lokeṣu mahajjñānaṃ pratiṣṭhitam . vistaraiśca samāsaiśca dhāryate yaddvijātibhiḥ ..25..1.1.27
अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः । छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् ॥२६॥
alaṅkṛtaṃ śubhaiḥ śabdaiḥ samayairdivyamānuṣaiḥ . chandovṛttaiśca vividhairanvitaṃ viduṣāṃ priyam ..26..
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते । बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् ॥२७॥
niṣprabhe'sminnirāloke sarvatastamasāvṛte . bṛhadaṇḍamabhūdekaṃ prajānāṃ bījamakṣayam ..27..
युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते । यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ॥२८॥
yugasyādau nimittaṃ tanmahaddivyaṃ pracakṣate . yasmiṃstacchrūyate satyaṃ jyotirbrahma sanātanam ..28..
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम् । अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥२९॥
adbhutaṃ cāpyacintyaṃ ca sarvatra samatāṃ gatam . avyaktaṃ kāraṇaṃ sūkṣmaṃ yattatsadasadātmakam ..29..
यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः । ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥३०॥
yasmātpitāmaho jajñe prabhurekaḥ prajāpatiḥ . brahmā suraguruḥ sthāṇurmanuḥ kaḥ parameṣṭhyatha ..30..
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये । ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ॥३१॥
prācetasastathā dakṣo dakṣaputrāśca sapta ye . tataḥ prajānāṃ patayaḥ prābhavannekaviṃśatiḥ ..31..
पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुः । विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ॥३२॥
puruṣaścāprameyātmā yaṃ sarvamṛṣayo viduḥ . viśvedevāstathādityā vasavo'thāśvināvapi ..32..
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा । ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः ॥३३॥
yakṣāḥ sādhyāḥ piśācāśca guhyakāḥ pitarastathā . tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo'malāḥ ..33..
राजर्षयश्च बहवः सर्वैः समुदिता गुणैः । आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा ॥३४॥
rājarṣayaśca bahavaḥ sarvaiḥ samuditā guṇaiḥ . āpo dyauḥ pṛthivī vāyurantarikṣaṃ diśastathā ..34..
संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् । यच्चान्यदपि तत्सर्वं सम्भूतं लोकसाक्षिकम् ॥३५॥
saṃvatsarartavo māsāḥ pakṣāhorātrayaḥ kramāt . yaccānyadapi tatsarvaṃ sambhūtaṃ lokasākṣikam ..35..
यदिदं दृश्यते किञ्चिद्भूतं स्थावरजङ्गमम् । पुनः सङ्क्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ॥३६॥
yadidaṃ dṛśyate kiñcidbhūtaṃ sthāvarajaṅgamam . punaḥ saṅkṣipyate sarvaṃ jagatprāpte yugakṣaye ..36..
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥३७॥
yathartāvṛtuliṅgāni nānārūpāṇi paryaye . dṛśyante tāni tānyeva tathā bhāvā yugādiṣu ..37..
एवमेतदनाद्यन्तं भूतसंहारकारकम् । अनादिनिधनं लोके चक्रं सम्परिवर्तते ॥३८॥
evametadanādyantaṃ bhūtasaṃhārakārakam . anādinidhanaṃ loke cakraṃ samparivartate ..38..
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च । त्रयस्त्रिंशच्च देवानां सृष्टिः सङ्क्षेपलक्षणा ॥३९॥
trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca . trayastriṃśacca devānāṃ sṛṣṭiḥ saṅkṣepalakṣaṇā ..39..
दिवस्पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः । सविता च ऋचीकोऽर्को भानुराशावहो रविः ॥४०॥
divasputro bṛhadbhānuścakṣurātmā vibhāvasuḥ . savitā ca ṛcīko'rko bhānurāśāvaho raviḥ ..40..
पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः । देवभ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः ॥४१॥
putrā vivasvataḥ sarve mahyasteṣāṃ tathāvaraḥ . devabhrāṭtanayastasya tasmātsubhrāḍiti smṛtaḥ ..41..
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः । दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् ॥४२॥
subhrājastu trayaḥ putrāḥ prajāvanto bahuśrutāḥ . daśajyotiḥ śatajyotiḥ sahasrajyotirātmavān ..42..
दश पुत्रसहस्राणि दशज्योतेर्महात्मनः । ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ॥४३॥
daśa putrasahasrāṇi daśajyotermahātmanaḥ . tato daśaguṇāścānye śatajyoterihātmajāḥ ..43..
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः । तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ॥४४॥
bhūyastato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ . tebhyo'yaṃ kuruvaṃśaśca yadūnāṃ bharatasya ca ..44..
ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः । सम्भूता बहवो वंशा भूतसर्गाः सविस्तराः ॥४५॥
yayātīkṣvākuvaṃśaśca rājarṣīṇāṃ ca sarvaśaḥ . sambhūtā bahavo vaṃśā bhūtasargāḥ savistarāḥ ..45..
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् । वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च ॥४६॥
bhūtasthānāni sarvāṇi rahasyaṃ trividhaṃ ca yat . vedayogaṃ savijñānaṃ dharmo'rthaḥ kāma eva ca ..46..
धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च । लोकयात्राविधानं च सम्भूतं दृष्टवानृषिः ॥४७॥
dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca . lokayātrāvidhānaṃ ca sambhūtaṃ dṛṣṭavānṛṣiḥ ..47..
इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च । इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ॥४८॥
itihāsāḥ savaiyākhyā vividhāḥ śrutayo'pi ca . iha sarvamanukrāntamuktaṃ granthasya lakṣaṇam ..48..
विस्तीर्यैतन्महज्ज्ञानमृषिः सङ्क्षेपमब्रवीत् । इष्टं हि विदुषां लोके समासव्यासधारणम् ॥४९॥
vistīryaitanmahajjñānamṛṣiḥ saṅkṣepamabravīt . iṣṭaṃ hi viduṣāṃ loke samāsavyāsadhāraṇam ..49..
मन्वादि भारतं केचिदास्तीकादि तथापरे । तथोपरिचराद्यन्ये विप्राः सम्यगधीयते ॥५०॥1.1.52
manvādi bhārataṃ kecidāstīkādi tathāpare . tathoparicarādyanye viprāḥ samyagadhīyate ..50..1.1.52
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः । व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे ॥५१॥
vividhaṃ saṃhitājñānaṃ dīpayanti manīṣiṇaḥ . vyākhyātuṃ kuśalāḥ kecidgranthaṃ dhārayituṃ pare ..51..
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् । इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥५२॥
tapasā brahmacaryeṇa vyasya vedaṃ sanātanam . itihāsamimaṃ cakre puṇyaṃ satyavatīsutaḥ ..52..
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः । मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥५३॥
parāśarātmajo vidvānbrahmarṣiḥ saṃśitavrataḥ . māturniyogāddharmātmā gāṅgeyasya ca dhīmataḥ ..53..
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा । त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ॥५४॥
kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā . trīnagnīniva kauravyāñjanayāmāsa vīryavān ..54..
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च । जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥५५॥
utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ vidurameva ca . jagāma tapase dhīmānpunarevāśramaṃ prati ..55..
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् । अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥५६॥
teṣu jāteṣu vṛddheṣu gateṣu paramāṃ gatim . abravīdbhārataṃ loke mānuṣe'sminmahānṛṣiḥ ..56..
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः । शशास शिष्यमासीनं वैशम्पायनमन्तिके ॥५७॥
janamejayena pṛṣṭaḥ sanbrāhmaṇaiśca sahasraśaḥ . śaśāsa śiṣyamāsīnaṃ vaiśampāyanamantike ..57..
स सदस्यैः सहासीनः श्रावयामास भारतम् । कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥५८॥
sa sadasyaiḥ sahāsīnaḥ śrāvayāmāsa bhāratam . karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ ..58..
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् । क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ॥५९॥
vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām . kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyagdvaipāyano'bravīt ..59..
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् । दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥६०॥
vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām . durvṛttaṃ dhārtarāṣṭrāṇāmuktavānbhagavānṛṣiḥ ..60..
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् । उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥६१॥
caturviṃśatisāhasrīṃ cakre bhāratasaṃhitām . upākhyānairvinā tāvadbhārataṃ procyate budhaiḥ ..61..
ततोऽध्यर्धशतं भूयः सङ्क्षेपं कृतवानृषिः । अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् ॥६२॥
tato'dhyardhaśataṃ bhūyaḥ saṅkṣepaṃ kṛtavānṛṣiḥ . anukramaṇimadhyāyaṃ vṛttāntānāṃ saparvaṇām ..62..
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् । ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः ॥६३॥
idaṃ dvaipāyanaḥ pūrvaṃ putramadhyāpayacchukam . tato'nyebhyo'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ ..63..
नारदोऽश्रावयद्देवानसितो देवलः पितृन् । गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥६४॥
nārado'śrāvayaddevānasito devalaḥ pitṛn . gandharvayakṣarakṣāṃsi śrāvayāmāsa vai śukaḥ ..64..
दुर्योधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस्तस्य शाखाः । दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रोऽमनीषी ॥६५॥
duryodhano manyumayo mahādrumaḥ; skandhaḥ karṇaḥ śakunistasya śākhāḥ . duḥśāsanaḥ puṣpaphale samṛddhe; mūlaṃ rājā dhṛtarāṣṭro'manīṣī ..65..
युधिष्ठिरो धर्ममयो महाद्रुमः; स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः । माद्रीसुतौ पुष्पफले समृद्धे; मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥६६॥
yudhiṣṭhiro dharmamayo mahādrumaḥ; skandho'rjuno bhīmaseno'sya śākhāḥ . mādrīsutau puṣpaphale samṛddhe; mūlaṃ kṛṣṇo brahma ca brāhmaṇāśca ..66..
पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च । अरण्ये मृगयाशीलो न्यवसत्सजनस्तदा ॥६७॥
pāṇḍurjitvā bahūndeśānyudhā vikramaṇena ca . araṇye mṛgayāśīlo nyavasatsajanastadā ..67..
मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम् । जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ॥६८॥
mṛgavyavāyanidhane kṛcchrāṃ prāpa sa āpadam . janmaprabhṛti pārthānāṃ tatrācāravidhikramaḥ ..68..
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति । धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः ॥६९॥
mātrorabhyupapattiśca dharmopaniṣadaṃ prati . dharmasya vāyoḥ śakrasya devayośca tathāśvinoḥ ..69..
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः । मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ॥७०॥
tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ . medhyāraṇyeṣu puṇyeṣu mahatāmāśrameṣu ca ..70..
ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम् । शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥७१॥
ṛṣibhiśca tadānītā dhārtarāṣṭrānprati svayam . śiśavaścābhirūpāśca jaṭilā brahmacāriṇaḥ ..71..
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः । पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ॥७२॥
putrāśca bhrātaraśceme śiṣyāśca suhṛdaśca vaḥ . pāṇḍavā eta ityuktvā munayo'ntarhitāstataḥ ..72..
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा । शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ॥७३॥
tāṃstairniveditāndṛṣṭvā pāṇḍavānkauravāstadā . śiṣṭāśca varṇāḥ paurā ye te harṣāccukruśurbhṛśam ..73..
आहुः केचिन्न तस्यैते तस्यैत इति चापरे । यदा चिरमृतः पाण्डुः कथं तस्येति चापरे ॥७४॥
āhuḥ kecinna tasyaite tasyaita iti cāpare . yadā ciramṛtaḥ pāṇḍuḥ kathaṃ tasyeti cāpare ..74..
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम् । उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ॥७५॥1.1.120
svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma santatim . ucyatāṃ svāgatamiti vāco'śrūyanta sarvaśaḥ ..75..1.1.120
तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन् । अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् ॥७६ - क॥
tasminnuparate śabde diśaḥ sarvā vinādayan . antarhitānāṃ bhūtānāṃ nisvanastumulo'bhavat ..76 - ka..
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः । आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ॥७७॥
puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ . āsanpraveśe pārthānāṃ tadadbhutamivābhavat ..77..
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः । शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ॥७८॥
tatprītyā caiva sarveṣāṃ paurāṇāṃ harṣasambhavaḥ . śabda āsīnmahāṃstatra divaspṛkkīrtivardhanaḥ ..78..
तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च । न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ॥७९॥
te'pyadhītyākhilānvedāñśāstrāṇi vividhāni ca . nyavasanpāṇḍavāstatra pūjitā akutobhayāḥ ..79..
युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् । धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥८०॥
yudhiṣṭhirasya śaucena prītāḥ prakṛtayo'bhavan . dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca ..80..
गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च । तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ॥८१॥
guruśuśrūṣayā kuntyā yamayorvinayena ca . tutoṣa lokaḥ sakalasteṣāṃ śauryaguṇena ca ..81..
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् । प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥८२॥
samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām . prāptavānarjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram ..82..
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् । आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥८३॥
tataḥ prabhṛti loke'sminpūjyaḥ sarvadhanuṣmatām . āditya iva duṣprekṣyaḥ samareṣvapi cābhavat ..83..
स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् । आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् ॥८४॥
sa sarvānpārthivāñjitvā sarvāṃśca mahato gaṇān . ājahārārjuno rājñe rājasūyaṃ mahākratum ..84..
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः । युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः ॥८५॥
annavāndakṣiṇāvāṃśca sarvaiḥ samudito guṇaiḥ . yudhiṣṭhireṇa samprāpto rājasūyo mahākratuḥ ..85..
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च । घातयित्वा जरासन्धं चैद्यं च बलगर्वितम् ॥८६॥
sunayādvāsudevasya bhīmārjunabalena ca . ghātayitvā jarāsandhaṃ caidyaṃ ca balagarvitam ..86..
दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः । मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ॥८७॥
duryodhanamupāgacchannarhaṇāni tatastataḥ . maṇikāñcanaratnāni gohastyaśvadhanāni ca ..87..
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् । ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ॥८८॥
samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam . īrṣyāsamutthaḥ sumahāṃstasya manyurajāyata ..88..
विमानप्रतिमां चापि मयेन सुकृतां सभाम् । पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ॥८९॥
vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām . pāṇḍavānāmupahṛtāṃ sa dṛṣṭvā paryatapyata ..89..
यत्रावहसितश्चासीत्प्रस्कन्दन्निव सम्भ्रमात् । प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ॥९०॥
yatrāvahasitaścāsītpraskandanniva sambhramāt . pratyakṣaṃ vāsudevasya bhīmenānabhijātavat ..90..
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च । कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥९१॥
sa bhogānvividhānbhuñjanratnāni vividhāni ca . kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśaḥ ..91..
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः । तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ॥९२॥1.1.138
anvajānāttato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ . tacchrutvā vāsudevasya kopaḥ samabhavanmahān ..92..1.1.138
नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत । द्यूतादीननयान्घोरान्प्रवृद्धांश्चाप्युपैक्षत ॥९३॥
nātiprītamanāścāsīdvivādāṃścānvamodata . dyūtādīnanayānghorānpravṛddhāṃścāpyupaikṣata ..93..
निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम् । विग्रहे तुमुले तस्मिन्नहन्क्षत्रं परस्परम् ॥९४॥
nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam . vigrahe tumule tasminnahankṣatraṃ parasparam ..94..
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् । दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा ॥९५॥ (धृतराष्ट्रश्चिरं ध्यात्वा सञ्जयं वाक्यमब्रवीत् ॥९५॥)
jayatsu pāṇḍuputreṣu śrutvā sumahadapriyam . duryodhanamataṃ jñātvā karṇasya śakunestathā ..95.. (dhṛtarāṣṭraściraṃ dhyātvā sañjayaṃ vākyamabravīt ..95..)
शृणु सञ्जय मे सर्वं न मेऽसूयितुमर्हसि । श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ॥९६॥
śṛṇu sañjaya me sarvaṃ na me'sūyitumarhasi . śrutavānasi medhāvī buddhimānprājñasaṃmataḥ ..96..
न विग्रहे मम मतिर्न च प्रीये कुरुक्षये । न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च ॥९७॥
na vigrahe mama matirna ca prīye kurukṣaye . na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca ..97..
वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः । अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् ॥९८॥ (मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् ॥९८॥)
vṛddhaṃ māmabhyasūyanti putrā manyuparāyaṇāḥ . ahaṃ tvacakṣuḥ kārpaṇyātputraprītyā sahāmi tat ..98.. (muhyantaṃ cānumuhyāmi duryodhanamacetanam ..98..)
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः । तच्चावहसनं प्राप्य सभारोहणदर्शने ॥९९॥
rājasūye śriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ . taccāvahasanaṃ prāpya sabhārohaṇadarśane ..99..
अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे । निरुत्साहश्च सम्प्राप्तुं श्रियमक्षत्रियो यथा ॥१००॥ (गान्धारराजसहितश्छद्मद्यूतममन्त्रयत् ॥१००॥)
amarṣitaḥ svayaṃ jetumaśaktaḥ pāṇḍavānraṇe . nirutsāhaśca samprāptuṃ śriyamakṣatriyo yathā ..100.. (gāndhārarājasahitaśchadmadyūtamamantrayat ..100..)
तत्र यद्यद्यथा ज्ञातं मया सञ्जय तच्छृणु । श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः ॥१०१॥ (ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत ॥१०१॥)
tatra yadyadyathā jñātaṃ mayā sañjaya tacchṛṇu . śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ ..101.. (tato jñāsyasi māṃ saute prajñācakṣuṣamityuta ..101..)
यदाश्रौषं धनुरायम्य चित्रं; विद्धं लक्ष्यं पातितं वै पृथिव्याम् । कृष्णां हृतां पश्यतां सर्वराज्ञां; तदा नाशंसे विजयाय सञ्जय ॥१०२॥
yadāśrauṣaṃ dhanurāyamya citraṃ; viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām . kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ; tadā nāśaṃse vijayāya sañjaya ..102..
यदाश्रौषं द्वारकायां सुभद्रां; प्रसह्योढां माधवीमर्जुनेन । इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय सञ्जय ॥१०३॥
yadāśrauṣaṃ dvārakāyāṃ subhadrāṃ; prasahyoḍhāṃ mādhavīmarjunena . indraprasthaṃ vṛṣṇivīrau ca yātau; tadā nāśaṃse vijayāya sañjaya ..103..
यदाश्रौषं देवराजं प्रवृष्टं; शरैर्दिव्यैर्वारितं चार्जुनेन । अग्निं तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय सञ्जय ॥१०४॥
yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ; śarairdivyairvāritaṃ cārjunena . agniṃ tathā tarpitaṃ khāṇḍave ca; tadā nāśaṃse vijayāya sañjaya ..104..
यदाश्रौषं हृतराज्यं युधिष्ठिरं; पराजितं सौबलेनाक्षवत्याम् । अन्वागतं भ्रातृभिरप्रमेयै; स्तदा नाशंसे विजयाय सञ्जय ॥१०५॥
yadāśrauṣaṃ hṛtarājyaṃ yudhiṣṭhiraṃ; parājitaṃ saubalenākṣavatyām . anvāgataṃ bhrātṛbhiraprameyai; stadā nāśaṃse vijayāya sañjaya ..105..
यदाश्रौषं द्रौपदीमश्रुकण्ठीं; सभां नीतां दुःखितामेकवस्त्राम् । रजस्वलां नाथवतीमनाथव; त्तदा नाशंसे विजयाय सञ्जय ॥१०६॥
yadāśrauṣaṃ draupadīmaśrukaṇṭhīṃ; sabhāṃ nītāṃ duḥkhitāmekavastrām . rajasvalāṃ nāthavatīmanāthava; ttadā nāśaṃse vijayāya sañjaya ..106..
यदाश्रौषं विविधास्तात चेष्टा; धर्मात्मनां प्रस्थितानां वनाय । ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां; तदा नाशंसे विजयाय सञ्जय ॥१०७॥
yadāśrauṣaṃ vividhāstāta ceṣṭā; dharmātmanāṃ prasthitānāṃ vanāya . jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ; tadā nāśaṃse vijayāya sañjaya ..107..
यदाश्रौषं स्नातकानां सहस्रै; रन्वागतं धर्मराजं वनस्थम् । भिक्षाभुजां ब्राह्मणानां महात्मनां; तदा नाशंसे विजयाय सञ्जय ॥१०८॥1.1.161
yadāśrauṣaṃ snātakānāṃ sahasrai; ranvāgataṃ dharmarājaṃ vanastham . bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ; tadā nāśaṃse vijayāya sañjaya ..108..1.1.161
यदाश्रौषमर्जुनो देवदेवं; किरातरूपं त्र्यम्बकं तोष्य युद्धे । अवाप तत्पाशुपतं महास्त्रं; तदा नाशंसे विजयाय सञ्जय ॥१०९॥
yadāśrauṣamarjuno devadevaṃ; kirātarūpaṃ tryambakaṃ toṣya yuddhe . avāpa tatpāśupataṃ mahāstraṃ; tadā nāśaṃse vijayāya sañjaya ..109..
यदाश्रौषं त्रिदिवस्थं धनञ्जयं; शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् । अधीयानं शंसितं सत्यसन्धं; तदा नाशंसे विजयाय सञ्जय ॥११०॥
yadāśrauṣaṃ tridivasthaṃ dhanañjayaṃ; śakrātsākṣāddivyamastraṃ yathāvat . adhīyānaṃ śaṃsitaṃ satyasandhaṃ; tadā nāśaṃse vijayāya sañjaya ..110..
यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीममन्यांश्च पार्थान् । तस्मिन्देशे मानुषाणामगम्ये; तदा नाशंसे विजयाय सञ्जय ॥१११॥
yadāśrauṣaṃ vaiśravaṇena sārdhaṃ; samāgataṃ bhīmamanyāṃśca pārthān . tasmindeśe mānuṣāṇāmagamye; tadā nāśaṃse vijayāya sañjaya ..111..
यदाश्रौषं घोषयात्रागतानां; बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन । स्वेषां सुतानां कर्णबुद्धौ रतानां; तदा नाशंसे विजयाय सञ्जय ॥११२॥
yadāśrauṣaṃ ghoṣayātrāgatānāṃ; bandhaṃ gandharvairmokṣaṇaṃ cārjunena . sveṣāṃ sutānāṃ karṇabuddhau ratānāṃ; tadā nāśaṃse vijayāya sañjaya ..112..
यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत । प्रश्नानुक्तान्विब्रुवन्तं च सम्य; क्तदा नाशंसे विजयाय सञ्जय ॥११३॥
yadāśrauṣaṃ yakṣarūpeṇa dharmaṃ; samāgataṃ dharmarājena sūta . praśnānuktānvibruvantaṃ ca samya; ktadā nāśaṃse vijayāya sañjaya ..113..
यदाश्रौषं मामकानां वरिष्ठा; न्धनञ्जयेनैकरथेन भग्नान् । विराटराष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय सञ्जय ॥११४॥
yadāśrauṣaṃ māmakānāṃ variṣṭhā; ndhanañjayenaikarathena bhagnān . virāṭarāṣṭre vasatā mahātmanā; tadā nāśaṃse vijayāya sañjaya ..114..
यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्तामुत्तरामर्जुनाय । तां चार्जुनः प्रत्यगृह्णात्सुतार्थे; तदा नाशंसे विजयाय सञ्जय ॥११५॥
yadāśrauṣaṃ satkṛtāṃ matsyarājñā; sutāṃ dattāmuttarāmarjunāya . tāṃ cārjunaḥ pratyagṛhṇātsutārthe; tadā nāśaṃse vijayāya sañjaya ..115..
यदाश्रौषं निर्जितस्याधनस्य; प्रव्राजितस्य स्वजनात्प्रच्युतस्य । अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय सञ्जय ॥११६॥
yadāśrauṣaṃ nirjitasyādhanasya; pravrājitasya svajanātpracyutasya . akṣauhiṇīḥ sapta yudhiṣṭhirasya; tadā nāśaṃse vijayāya sañjaya ..116..
यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतो नारदस्य । अहं द्रष्टा ब्रह्मलोके सदेति; तदा नाशंसे विजयाय सञ्जय ॥११७॥
yadāśrauṣaṃ naranārāyaṇau tau; kṛṣṇārjunau vadato nāradasya . ahaṃ draṣṭā brahmaloke sadeti; tadā nāśaṃse vijayāya sañjaya ..117..
यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम् । यस्येमां गां विक्रममेकमाहु; स्तदा नाशंसे विजयाय सञ्जय ॥११८ - इ॥
yadāśrauṣaṃ mādhavaṃ vāsudevaṃ; sarvātmanā pāṇḍavārthe niviṣṭam . yasyemāṃ gāṃ vikramamekamāhu; stadā nāśaṃse vijayāya sañjaya ..118 - i..
यदाश्रौषं कर्णदुर्योधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य । तं चात्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय सञ्जय ॥११९॥
yadāśrauṣaṃ karṇaduryodhanābhyāṃ; buddhiṃ kṛtāṃ nigrahe keśavasya . taṃ cātmānaṃ bahudhā darśayānaṃ; tadā nāśaṃse vijayāya sañjaya ..119..
यदाश्रौषं वासुदेवे प्रयाते; रथस्यैकामग्रतस्तिष्ठमानाम् । आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय सञ्जय ॥१२०॥ 1.1.177
yadāśrauṣaṃ vāsudeve prayāte; rathasyaikāmagratastiṣṭhamānām . ārtāṃ pṛthāṃ sāntvitāṃ keśavena; tadā nāśaṃse vijayāya sañjaya ..120.. 1.1.177
यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शान्तनवं च तेषाम् । भारद्वाजं चाशिषोऽनुब्रुवाणं; तदा नाशंसे विजयाय सञ्जय ॥१२१॥
yadāśrauṣaṃ mantriṇaṃ vāsudevaṃ; tathā bhīṣmaṃ śāntanavaṃ ca teṣām . bhāradvājaṃ cāśiṣo'nubruvāṇaṃ; tadā nāśaṃse vijayāya sañjaya ..121..
यदाश्रौषं कर्ण उवाच भीष्मं; नाहं योत्स्ये युध्यमाने त्वयीति । हित्वा सेनामपचक्राम चैव; तदा नाशंसे विजयाय सञ्जय ॥१२२॥
yadāśrauṣaṃ karṇa uvāca bhīṣmaṃ; nāhaṃ yotsye yudhyamāne tvayīti . hitvā senāmapacakrāma caiva; tadā nāśaṃse vijayāya sañjaya ..122..
यदाश्रौषं वासुदेवार्जुनौ तौ; तथा धनुर्गाण्डिवमप्रमेयम् । त्रीण्युग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय सञ्जय ॥१२३॥
yadāśrauṣaṃ vāsudevārjunau tau; tathā dhanurgāṇḍivamaprameyam . trīṇyugravīryāṇi samāgatāni; tadā nāśaṃse vijayāya sañjaya ..123..
यदाश्रौषं कश्मलेनाभिपन्ने; रथोपस्थे सीदमानेऽर्जुने वै । कृष्णं लोकान्दर्शयानं शरीरे; तदा नाशंसे विजयाय सञ्जय ॥१२४॥
yadāśrauṣaṃ kaśmalenābhipanne; rathopasthe sīdamāne'rjune vai . kṛṣṇaṃ lokāndarśayānaṃ śarīre; tadā nāśaṃse vijayāya sañjaya ..124..
यदाश्रौषं भीष्मममित्रकर्शनं; निघ्नन्तमाजावयुतं रथानाम् । नैषां कश्चिद्वध्यते दृश्यरूप; स्तदा नाशंसे विजयाय सञ्जय ॥१२५॥
yadāśrauṣaṃ bhīṣmamamitrakarśanaṃ; nighnantamājāvayutaṃ rathānām . naiṣāṃ kaścidvadhyate dṛśyarūpa; stadā nāśaṃse vijayāya sañjaya ..125..
यदाश्रौषं भीष्ममत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम् । शिखण्डिनं पुरतः स्थापयित्वा; तदा नाशंसे विजयाय सञ्जय ॥१२६॥ 1.1.182
yadāśrauṣaṃ bhīṣmamatyantaśūraṃ; hataṃ pārthenāhaveṣvapradhṛṣyam . śikhaṇḍinaṃ purataḥ sthāpayitvā; tadā nāśaṃse vijayāya sañjaya ..126.. 1.1.182
यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः । भीष्मं कृत्वा सोमकानल्पशेषां; स्तदा नाशंसे विजयाय सञ्जय ॥१२७॥
yadāśrauṣaṃ śaratalpe śayānaṃ; vṛddhaṃ vīraṃ sāditaṃ citrapuṅkhaiḥ . bhīṣmaṃ kṛtvā somakānalpaśeṣāṃ; stadā nāśaṃse vijayāya sañjaya ..127..
यदाश्रौषं शान्तनवे शयाने; पानीयार्थे चोदितेनार्जुनेन । भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय सञ्जय ॥१२८॥
yadāśrauṣaṃ śāntanave śayāne; pānīyārthe coditenārjunena . bhūmiṃ bhittvā tarpitaṃ tatra bhīṣmaṃ; tadā nāśaṃse vijayāya sañjaya ..128..
यदाश्रौषं शुक्रसूर्यौ च युक्तौ; कौन्तेयानामनुलोमौ जयाय । नित्यं चास्माञ्श्वापदा व्याभषन्त; स्तदा नाशंसे विजयाय सञ्जय ॥१२९॥
yadāśrauṣaṃ śukrasūryau ca yuktau; kaunteyānāmanulomau jayāya . nityaṃ cāsmāñśvāpadā vyābhaṣanta; stadā nāśaṃse vijayāya sañjaya ..129..
यदा द्रोणो विविधानस्त्रमार्गा; न्विदर्शयन्समरे चित्रयोधी । न पाण्डवाञ्श्रेष्ठतमान्निहन्ति; तदा नाशंसे विजयाय सञ्जय ॥१३०॥
yadā droṇo vividhānastramārgā; nvidarśayansamare citrayodhī . na pāṇḍavāñśreṣṭhatamānnihanti; tadā nāśaṃse vijayāya sañjaya ..130..
यदाश्रौषं चास्मदीयान्महारथा; न्व्यवस्थितानर्जुनस्यान्तकाय । संशप्तकान्निहतानर्जुनेन; तदा नाशंसे विजयाय सञ्जय ॥१३१॥
yadāśrauṣaṃ cāsmadīyānmahārathā; nvyavasthitānarjunasyāntakāya . saṃśaptakānnihatānarjunena; tadā nāśaṃse vijayāya sañjaya ..131..
यदाश्रौषं व्यूहमभेद्यमन्यै; र्भारद्वाजेनात्तशस्त्रेण गुप्तम् । भित्त्वा सौभद्रं वीरमेकं प्रविष्टं; तदा नाशंसे विजयाय सञ्जय ॥१३२॥
yadāśrauṣaṃ vyūhamabhedyamanyai; rbhāradvājenāttaśastreṇa guptam . bhittvā saubhadraṃ vīramekaṃ praviṣṭaṃ; tadā nāśaṃse vijayāya sañjaya ..132..
यदाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुः । महारथाः पार्थमशक्नुवन्त; स्तदा नाशंसे विजयाय सञ्जय ॥१३३॥
yadābhimanyuṃ parivārya bālaṃ; sarve hatvā hṛṣṭarūpā babhūvuḥ . mahārathāḥ pārthamaśaknuvanta; stadā nāśaṃse vijayāya sañjaya ..133..
यदाश्रौषमभिमन्युं निहत्य; हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् । क्रोधं मुक्तं सैन्धवे चार्जुनेन; तदा नाशंसे विजयाय सञ्जय ॥१३४॥
yadāśrauṣamabhimanyuṃ nihatya; harṣānmūḍhānkrośato dhārtarāṣṭrān . krodhaṃ muktaṃ saindhave cārjunena; tadā nāśaṃse vijayāya sañjaya ..134..
यदाश्रौषं सैन्धवार्थे प्रतिज्ञां; प्रतिज्ञातां तद्वधायार्जुनेन । सत्यां निस्तीर्णां शत्रुमध्ये च तेन; तदा नाशंसे विजयाय सञ्जय ॥१३५॥
yadāśrauṣaṃ saindhavārthe pratijñāṃ; pratijñātāṃ tadvadhāyārjunena . satyāṃ nistīrṇāṃ śatrumadhye ca tena; tadā nāśaṃse vijayāya sañjaya ..135..
यदाश्रौषं श्रान्तहये धनञ्जये; मुक्त्वा हयान्पाययित्वोपवृत्तान् । पुनर्युक्त्वा वासुदेवं प्रयातं; तदा नाशंसे विजयाय सञ्जय ॥१३६॥
yadāśrauṣaṃ śrāntahaye dhanañjaye; muktvā hayānpāyayitvopavṛttān . punaryuktvā vāsudevaṃ prayātaṃ; tadā nāśaṃse vijayāya sañjaya ..136..
यदाश्रौषं वाहनेष्वाश्वसत्सु; रथोपस्थे तिष्ठता गाण्डिवेन । सर्वान्योधान्वारितानर्जुनेन; तदा नाशंसे विजयाय सञ्जय ॥१३७॥
yadāśrauṣaṃ vāhaneṣvāśvasatsu; rathopasthe tiṣṭhatā gāṇḍivena . sarvānyodhānvāritānarjunena; tadā nāśaṃse vijayāya sañjaya ..137..
यदाश्रौषं नागबलैर्दुरुत्सहं; द्रोणानीकं युयुधानं प्रमथ्य । यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ; तदा नाशंसे विजयाय सञ्जय ॥१३८॥1.1.196
yadāśrauṣaṃ nāgabalairdurutsahaṃ; droṇānīkaṃ yuyudhānaṃ pramathya . yātaṃ vārṣṇeyaṃ yatra tau kṛṣṇapārthau; tadā nāśaṃse vijayāya sañjaya ..138..1.1.196
यदाश्रौषं कर्णमासाद्य मुक्तं; वधाद्भीमं कुत्सयित्वा वचोभिः । धनुष्कोट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय सञ्जय ॥१३९॥
yadāśrauṣaṃ karṇamāsādya muktaṃ; vadhādbhīmaṃ kutsayitvā vacobhiḥ . dhanuṣkoṭyā tudya karṇena vīraṃ; tadā nāśaṃse vijayāya sañjaya ..139..
यदा द्रोणः कृतवर्मा कृपश्च; कर्णो द्रौणिर्मद्रराजश्च शूरः । अमर्षयन्सैन्धवं वध्यमानं; तदा नाशंसे विजयाय सञ्जय ॥१४०॥
yadā droṇaḥ kṛtavarmā kṛpaśca; karṇo drauṇirmadrarājaśca śūraḥ . amarṣayansaindhavaṃ vadhyamānaṃ; tadā nāśaṃse vijayāya sañjaya ..140..
यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं व्यंसितां माधवेन । घटोत्कचे राक्षसे घोररूपे; तदा नाशंसे विजयाय सञ्जय ॥१४१॥
yadāśrauṣaṃ devarājena dattāṃ; divyāṃ śaktiṃ vyaṃsitāṃ mādhavena . ghaṭotkace rākṣase ghorarūpe; tadā nāśaṃse vijayāya sañjaya ..141..
यदाश्रौषं कर्णघटोत्कचाभ्यां; युद्धे मुक्तां सूतपुत्रेण शक्तिम् । यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय सञ्जय ॥१४२॥
yadāśrauṣaṃ karṇaghaṭotkacābhyāṃ; yuddhe muktāṃ sūtaputreṇa śaktim . yayā vadhyaḥ samare savyasācī; tadā nāśaṃse vijayāya sañjaya ..142..
यदाश्रौषं द्रोणमाचार्यमेकं; धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् । रथोपस्थे प्रायगतं विशस्तं; तदा नाशंसे विजयाय सञ्जय ॥१४३॥
yadāśrauṣaṃ droṇamācāryamekaṃ; dhṛṣṭadyumnenābhyatikramya dharmam . rathopasthe prāyagataṃ viśastaṃ; tadā nāśaṃse vijayāya sañjaya ..143..
यदाश्रौषं द्रौणिना द्वैरथस्थं; माद्रीपुत्रं नकुलं लोकमध्ये । समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय सञ्जय ॥१४४॥
yadāśrauṣaṃ drauṇinā dvairathasthaṃ; mādrīputraṃ nakulaṃ lokamadhye . samaṃ yuddhe pāṇḍavaṃ yudhyamānaṃ; tadā nāśaṃse vijayāya sañjaya ..144..
यदा द्रोणे निहते द्रोणपुत्रो; नारायणं दिव्यमस्त्रं विकुर्वन् । नैषामन्तं गतवान्पाण्डवानां; तदा नाशंसे विजयाय सञ्जय ॥१४५॥
yadā droṇe nihate droṇaputro; nārāyaṇaṃ divyamastraṃ vikurvan . naiṣāmantaṃ gatavānpāṇḍavānāṃ; tadā nāśaṃse vijayāya sañjaya ..145..
यदाश्रौषं कर्णमत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम् । तस्मिन्भ्रातृणां विग्रहे देवगुह्ये; तदा नाशंसे विजयाय सञ्जय ॥१४६॥
yadāśrauṣaṃ karṇamatyantaśūraṃ; hataṃ pārthenāhaveṣvapradhṛṣyam . tasminbhrātṛṇāṃ vigrahe devaguhye; tadā nāśaṃse vijayāya sañjaya ..146..
यदाश्रौषं द्रोणपुत्रं कृपं च; दुःशासनं कृतवर्माणमुग्रम् । युधिष्ठिरं शून्यमधर्षयन्तं; तदा नाशंसे विजयाय सञ्जय ॥१४७॥
yadāśrauṣaṃ droṇaputraṃ kṛpaṃ ca; duḥśāsanaṃ kṛtavarmāṇamugram . yudhiṣṭhiraṃ śūnyamadharṣayantaṃ; tadā nāśaṃse vijayāya sañjaya ..147..
यदाश्रौषं निहतं मद्रराजं; रणे शूरं धर्मराजेन सूत । सदा सङ्ग्रामे स्पर्धते यः स कृष्णं; तदा नाशंसे विजयाय सञ्जय ॥१४८॥
yadāśrauṣaṃ nihataṃ madrarājaṃ; raṇe śūraṃ dharmarājena sūta . sadā saṅgrāme spardhate yaḥ sa kṛṣṇaṃ; tadā nāśaṃse vijayāya sañjaya ..148..
यदाश्रौषं कलहद्यूतमूलं; मायाबलं सौबलं पाण्डवेन । हतं सङ्ग्रामे सहदेवेन पापं; तदा नाशंसे विजयाय सञ्जय ॥१४९॥
yadāśrauṣaṃ kalahadyūtamūlaṃ; māyābalaṃ saubalaṃ pāṇḍavena . hataṃ saṅgrāme sahadevena pāpaṃ; tadā nāśaṃse vijayāya sañjaya ..149..
यदाश्रौषं श्रान्तमेकं शयानं; ह्रदं गत्वा स्तम्भयित्वा तदम्भः । दुर्योधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय सञ्जय ॥१५०॥ 1.1.209
yadāśrauṣaṃ śrāntamekaṃ śayānaṃ; hradaṃ gatvā stambhayitvā tadambhaḥ . duryodhanaṃ virathaṃ bhagnadarpaṃ; tadā nāśaṃse vijayāya sañjaya ..150.. 1.1.209
यदाश्रौषं पाण्डवांस्तिष्ठमाना; न्गङ्गाह्रदे वासुदेवेन सार्धम् । अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय सञ्जय ॥१५१॥
yadāśrauṣaṃ pāṇḍavāṃstiṣṭhamānā; ngaṅgāhrade vāsudevena sārdham . amarṣaṇaṃ dharṣayataḥ sutaṃ me; tadā nāśaṃse vijayāya sañjaya ..151..
यदाश्रौषं विविधांस्तात मार्गा; न्गदायुद्धे मण्डलं सञ्चरन्तम् । मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय सञ्जय ॥१५२॥
yadāśrauṣaṃ vividhāṃstāta mārgā; ngadāyuddhe maṇḍalaṃ sañcarantam . mithyā hataṃ vāsudevasya buddhyā; tadā nāśaṃse vijayāya sañjaya ..152..
यदाश्रौषं द्रोणपुत्रादिभिस्तै; र्हतान्पाञ्चालान्द्रौपदेयांश्च सुप्तान् । कृतं बीभत्समयशस्यं च कर्म; तदा नाशंसे विजयाय सञ्जय ॥१५३॥
yadāśrauṣaṃ droṇaputrādibhistai; rhatānpāñcālāndraupadeyāṃśca suptān . kṛtaṃ bībhatsamayaśasyaṃ ca karma; tadā nāśaṃse vijayāya sañjaya ..153..
यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं प्रयुक्तम् । क्रुद्धेनैषीकमवधीद्येन गर्भं; तदा नाशंसे विजयाय सञ्जय ॥१५४॥
yadāśrauṣaṃ bhīmasenānuyātena; aśvatthāmnā paramāstraṃ prayuktam . kruddhenaiṣīkamavadhīdyena garbhaṃ; tadā nāśaṃse vijayāya sañjaya ..154..
यदाश्रौषं ब्रह्मशिरोऽर्जुनेन; मुक्तं स्वस्तीत्यस्त्रमस्त्रेण शान्तम् । अश्वत्थाम्ना मणिरत्नं च दत्तं; तदा नाशंसे विजयाय सञ्जय ॥१५५॥
yadāśrauṣaṃ brahmaśiro'rjunena; muktaṃ svastītyastramastreṇa śāntam . aśvatthāmnā maṇiratnaṃ ca dattaṃ; tadā nāśaṃse vijayāya sañjaya ..155..
यदाश्रौषं द्रोणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रे । द्वैपायनः केशवो द्रोणपुत्रं; परस्परेणाभिशापैः शशाप ॥१५६॥1.1.215
yadāśrauṣaṃ droṇaputreṇa garbhe; vairāṭyā vai pātyamāne mahāstre . dvaipāyanaḥ keśavo droṇaputraṃ; paraspareṇābhiśāpaiḥ śaśāpa ..156..1.1.215
शोच्या गान्धारी पुत्रपौत्रैर्विहीना; तथा वध्वः पितृभिर्भ्रातृभिश्च । कृतं कार्यं दुष्करं पाण्डवेयैः; प्राप्तं राज्यमसपत्नं पुनस्तैः ॥१५७॥
śocyā gāndhārī putrapautrairvihīnā; tathā vadhvaḥ pitṛbhirbhrātṛbhiśca . kṛtaṃ kāryaṃ duṣkaraṃ pāṇḍaveyaiḥ; prāptaṃ rājyamasapatnaṃ punastaiḥ ..157..
कष्टं युद्धे दश शेषाः श्रुता मे; त्रयोऽस्माकं पाण्डवानां च सप्त । द्व्यूना विंशतिराहताक्षौहिणीनां; तस्मिन्सङ्ग्रामे विग्रहे क्षत्रियाणाम् ॥१५८॥
kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me; trayo'smākaṃ pāṇḍavānāṃ ca sapta . dvyūnā viṃśatirāhatākṣauhiṇīnāṃ; tasminsaṅgrāme vigrahe kṣatriyāṇām ..158..
तमसा त्वभ्यवस्तीर्णो मोह आविशतीव माम् । सञ्ज्ञां नोपलभे सूत मनो विह्वलतीव मे ॥१५९॥
tamasā tvabhyavastīrṇo moha āviśatīva mām . sañjñāṃ nopalabhe sūta mano vihvalatīva me ..159..
इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः । मूर्च्छितः पुनराश्वस्तः सञ्जयं वाक्यमब्रवीत् ॥१६०॥
ityuktvā dhṛtarāṣṭro'tha vilapya bahuduḥkhitaḥ . mūrcchitaḥ punarāśvastaḥ sañjayaṃ vākyamabravīt ..160..
सञ्जयैवङ्गते प्राणांस्त्यक्तुमिच्छामि माचिरम् । स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे ॥१६१॥
sañjayaivaṅgate prāṇāṃstyaktumicchāmi māciram . stokaṃ hyapi na paśyāmi phalaṃ jīvitadhāraṇe ..161..
तं तथावादिनं दीनं विलपन्तं महीपतिम् । गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् ॥१६२॥
taṃ tathāvādinaṃ dīnaṃ vilapantaṃ mahīpatim . gāvalgaṇiridaṃ dhīmānmahārthaṃ vākyamabravīt ..162..
श्रुतवानसि वै राज्ञो महोत्साहान्महाबलान् । द्वैपायनस्य वदतो नारदस्य च धीमतः ॥१६३॥
śrutavānasi vai rājño mahotsāhānmahābalān . dvaipāyanasya vadato nāradasya ca dhīmataḥ ..163..
महत्सु राजवंशेषु गुणैः समुदितेषु च । जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः ॥१६४॥
mahatsu rājavaṃśeṣu guṇaiḥ samuditeṣu ca . jātāndivyāstraviduṣaḥ śakrapratimatejasaḥ ..164..
धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः । अस्मिँल्लोके यशः प्राप्य ततः कालवशं गताः ॥१६५॥
dharmeṇa pṛthivīṃ jitvā yajñairiṣṭvāptadakṣiṇaiḥ . asmim̐lloke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ ..165..
वैन्यं महारथं वीरं सृञ्जयं जयतां वरम् । सुहोत्रं रन्तिदेवं च कक्षीवन्तं तथौशिजम् ॥१६६॥
vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam . suhotraṃ rantidevaṃ ca kakṣīvantaṃ tathauśijam ..166..
बाह्लीकं दमनं शैब्यं शर्यातिमजितं जितम् । विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् ॥१६७॥
bāhlīkaṃ damanaṃ śaibyaṃ śaryātimajitaṃ jitam . viśvāmitramamitraghnamambarīṣaṃ mahābalam ..167..
मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च । रामं दाशरथिं चैव शशबिन्दुं भगीरथम् ॥१६८॥
maruttaṃ manumikṣvākuṃ gayaṃ bharatameva ca . rāmaṃ dāśarathiṃ caiva śaśabinduṃ bhagīratham ..168..
ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् । चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा ॥१६९॥
yayātiṃ śubhakarmāṇaṃ devairyo yājitaḥ svayam . caityayūpāṅkitā bhūmiryasyeyaṃ savanākarā ..169..
इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा । पुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः ॥१७०॥
iti rājñāṃ caturviṃśannāradena surarṣiṇā . putraśokābhitaptāya purā śaibyāya kīrtitāḥ ..170..
तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः । महारथा महात्मानः सर्वैः समुदिता गुणैः ॥१७१॥
tebhyaścānye gatāḥ pūrvaṃ rājāno balavattarāḥ . mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ ..171..
पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाधृतिः । अनेना युवनाश्वश्च ककुत्स्थो विक्रमी रघुः ॥१७२॥
pūruḥ kururyaduḥ śūro viṣvagaśvo mahādhṛtiḥ . anenā yuvanāśvaśca kakutstho vikramī raghuḥ ..172..
विजिती वीतिहोत्रश्च भवः श्वेतो बृहद्गुरुः । उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः ॥१७३॥
vijitī vītihotraśca bhavaḥ śveto bṛhadguruḥ . uśīnaraḥ śatarathaḥ kaṅko duliduho drumaḥ ..173..
दम्भोद्भवः परो वेनः सगरः सङ्कृतिर्निमिः । अजेयः परशुः पुण्ड्रः शम्भुर्देवावृधोऽनघः ॥१७४॥1.1.234
dambhodbhavaḥ paro venaḥ sagaraḥ saṅkṛtirnimiḥ . ajeyaḥ paraśuḥ puṇḍraḥ śambhurdevāvṛdho'naghaḥ ..174..1.1.234
देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः । महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः ॥१७५॥
devāhvayaḥ supratimaḥ supratīko bṛhadrathaḥ . mahotsāho vinītātmā sukraturnaiṣadho nalaḥ ..175..
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः । जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुभव्रतः ॥१७६॥
satyavrataḥ śāntabhayaḥ sumitraḥ subalaḥ prabhuḥ . jānujaṅgho'naraṇyo'rkaḥ priyabhṛtyaḥ śubhavrataḥ ..176..
बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः । धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः ॥१७७ - ख॥
balabandhurnirāmardaḥ ketuśṛṅgo bṛhadbalaḥ . dhṛṣṭaketurbṛhatketurdīptaketurnirāmayaḥ ..177 - kha..
अविक्षित्प्रबलो धूर्तः कृतबन्धुर्दृढेषुधिः । महापुराणः सम्भाव्यः प्रत्यङ्गः परहा श्रुतिः ॥१७८॥
avikṣitprabalo dhūrtaḥ kṛtabandhurdṛḍheṣudhiḥ . mahāpurāṇaḥ sambhāvyaḥ pratyaṅgaḥ parahā śrutiḥ ..178..
एते चान्ये च बहवः शतशोऽथ सहस्रशः । श्रूयन्तेऽयुतशश्चान्ये सङ्ख्याताश्चापि पद्मशः ॥१७९॥
ete cānye ca bahavaḥ śataśo'tha sahasraśaḥ . śrūyante'yutaśaścānye saṅkhyātāścāpi padmaśaḥ ..179..
हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः । राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तमाः ॥१८०॥
hitvā suvipulānbhogānbuddhimanto mahābalāḥ . rājāno nidhanaṃ prāptāstava putrairmahattamāḥ ..180..
येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च । माहात्म्यमपि चास्तिक्यं सत्यता शौचमार्जवम् ॥१८१॥
yeṣāṃ divyāni karmāṇi vikramastyāga eva ca . māhātmyamapi cāstikyaṃ satyatā śaucamārjavam ..181..
विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः । सर्वर्द्धिगुणसम्पन्नास्ते चापि निधनं गताः ॥१८२॥
vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ . sarvarddhiguṇasampannāste cāpi nidhanaṃ gatāḥ ..182..
तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना । लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्शोचितुमर्हसि ॥१८३॥1.1.243
tava putrā durātmānaḥ prataptāścaiva manyunā . lubdhā durvṛttabhūyiṣṭhā na tāñśocitumarhasi ..183..1.1.243
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः । येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत ॥१८४॥
śrutavānasi medhāvī buddhimānprājñasaṃmataḥ . yeṣāṃ śāstrānugā buddhirna te muhyanti bhārata ..184..
निग्रहानुग्रहौ चापि विदितौ ते नराधिप । नात्यन्तमेवानुवृत्तिः श्रूयते पुत्ररक्षणे ॥१८५॥
nigrahānugrahau cāpi viditau te narādhipa . nātyantamevānuvṛttiḥ śrūyate putrarakṣaṇe ..185..
भवितव्यं तथा तच्च नातः शोचितुमर्हसि । दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति ॥१८६॥
bhavitavyaṃ tathā tacca nātaḥ śocitumarhasi . daivaṃ prajñāviśeṣeṇa ko nivartitumarhati ..186..
विधातृविहितं मार्गं न कश्चिदतिवर्तते । कालमूलमिदं सर्वं भावाभावौ सुखासुखे ॥१८७॥
vidhātṛvihitaṃ mārgaṃ na kaścidativartate . kālamūlamidaṃ sarvaṃ bhāvābhāvau sukhāsukhe ..187..
कालः पचति भूतानि कालः संहरति प्रजाः । निर्दहन्तं प्रजाः कालं कालः शमयते पुनः ॥१८८॥
kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ . nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ ..188..
कालो विकुरुते भावान्सर्वाँल्लोके शुभाशुभान् । कालः सङ्क्षिपते सर्वाः प्रजा विसृजते पुनः ॥१८९॥ ( कालः सर्वेषु भूतेषु चरत्यविधृतः समः ॥१८९॥ )
kālo vikurute bhāvānsarvām̐lloke śubhāśubhān . kālaḥ saṅkṣipate sarvāḥ prajā visṛjate punaḥ ..189.. ( kālaḥ sarveṣu bhūteṣu caratyavidhṛtaḥ samaḥ ..189.. )
अतीतानागता भावा ये च वर्तन्ति साम्प्रतम् । तान्कालनिर्मितान्बुद्ध्वा न सञ्ज्ञां हातुमर्हसि ॥१९०॥
atītānāgatā bhāvā ye ca vartanti sāmpratam . tānkālanirmitānbuddhvā na sañjñāṃ hātumarhasi ..190..
सूत उवाच॥
अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् । भारताध्ययनात्पुण्यादपि पादमधीयतः ॥१९१॥ (श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥१९१॥ )
atropaniṣadaṃ puṇyāṃ kṛṣṇadvaipāyano'bravīt . bhāratādhyayanātpuṇyādapi pādamadhīyataḥ ..191.. (śraddadhānasya pūyante sarvapāpānyaśeṣataḥ ..191.. )
देवर्षयो ह्यत्र पुण्या ब्रह्मराजर्षयस्तथा । कीर्त्यन्ते शुभकर्माणस्तथा यक्षमहोरगाः ॥१९२॥
devarṣayo hyatra puṇyā brahmarājarṣayastathā . kīrtyante śubhakarmāṇastathā yakṣamahoragāḥ ..192..
भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः । स हि सत्यमृतं चैव पवित्रं पुण्यमेव च ॥१९३॥
bhagavānvāsudevaśca kīrtyate'tra sanātanaḥ . sa hi satyamṛtaṃ caiva pavitraṃ puṇyameva ca ..193..
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् । यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः ॥१९४॥
śāśvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam . yasya divyāni karmāṇi kathayanti manīṣiṇaḥ ..194..
असत्सत्सदसच्चैव यस्माद्देवात्प्रवर्तते । सन्ततिश्च प्रवृत्तिश्च जन्म मृत्युः पुनर्भवः ॥१९५॥1.1.258
asatsatsadasaccaiva yasmāddevātpravartate . santatiśca pravṛttiśca janma mṛtyuḥ punarbhavaḥ ..195..1.1.258
अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम् । अव्यक्तादि परं यच्च स एव परिगीयते ॥१९६॥
adhyātmaṃ śrūyate yacca pañcabhūtaguṇātmakam . avyaktādi paraṃ yacca sa eva parigīyate ..196..
यत्तद्यतिवरा युक्ता ध्यानयोगबलान्विताः । प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् ॥१९७॥
yattadyativarā yuktā dhyānayogabalānvitāḥ . pratibimbamivādarśe paśyantyātmanyavasthitam ..197..
श्रद्दधानः सदोद्युक्तः सत्यधर्मपरायणः । आसेवन्निममध्यायं नरः पापात्प्रमुच्यते ॥१९८॥
śraddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ . āsevannimamadhyāyaṃ naraḥ pāpātpramucyate ..198..
अनुक्रमणिमध्यायं भारतस्येममादितः । आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति ॥१९९॥
anukramaṇimadhyāyaṃ bhāratasyemamāditaḥ . āstikaḥ satataṃ śṛṇvanna kṛcchreṣvavasīdati ..199..
उभे सन्ध्ये जपन्किञ्चित्सद्यो मुच्येत किल्बिषात् । अनुक्रमण्या यावत्स्यादह्ना रात्र्या च सञ्चितम् ॥२००॥1.1.263
ubhe sandhye japankiñcitsadyo mucyeta kilbiṣāt . anukramaṇyā yāvatsyādahnā rātryā ca sañcitam ..200..1.1.263
भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च । नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ॥२०१॥
bhāratasya vapurhyetatsatyaṃ cāmṛtameva ca . navanītaṃ yathā dadhno dvipadāṃ brāhmaṇo yathā ..201..
ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् । यथैतानि वरिष्ठानि तथा भारतमुच्यते ॥२०२॥
hradānāmudadhiḥ śreṣṭho gaurvariṣṭhā catuṣpadām . yathaitāni variṣṭhāni tathā bhāratamucyate ..202..
यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः । अक्षय्यमन्नपानं तत्पितृंस्तस्योपतिष्ठति ॥२०३॥
yaścainaṃ śrāvayecchrāddhe brāhmaṇānpādamantataḥ . akṣayyamannapānaṃ tatpitṛṃstasyopatiṣṭhati ..203..
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥२०४॥1.1.267
itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet . bibhetyalpaśrutādvedo māmayaṃ pratariṣyati ..204..1.1.267
कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते । भ्रूणहत्याकृतं चापि पापं जह्यान्न संशयः ॥२०५॥
kārṣṇaṃ vedamimaṃ vidvāñśrāvayitvārthamaśnute . bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyānna saṃśayaḥ ..205..
य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि । अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः ॥२०६॥
ya imaṃ śuciradhyāyaṃ paṭhetparvaṇi parvaṇi . adhītaṃ bhārataṃ tena kṛtsnaṃ syāditi me matiḥ ..206..
यश्चेमं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः । स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः ॥२०७॥
yaścemaṃ śṛṇuyānnityamārṣaṃ śraddhāsamanvitaḥ . sa dīrghamāyuḥ kīrtiṃ ca svargatiṃ cāpnuyānnaraḥ ..207..
चत्वार एकतो वेदा भारतं चैकमेकतः । समागतैः सुरर्षिभिस्तुलामारोपितं पुरा ॥२०८॥
catvāra ekato vedā bhārataṃ caikamekataḥ . samāgataiḥ surarṣibhistulāmāropitaṃ purā ..208..
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते । निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥२०९॥
mahattvādbhāravattvācca mahābhāratamucyate . niruktamasya yo veda sarvapāpaiḥ pramucyate ..209..
तपो न कल्कोऽध्ययनं न कल्कः; स्वाभाविको वेदविधिर्न कल्कः । प्रसह्य वित्ताहरणं न कल्क; स्तान्येव भावोपहतानि कल्कः ॥२१०॥
tapo na kalko'dhyayanaṃ na kalkaḥ; svābhāviko vedavidhirna kalkaḥ . prasahya vittāharaṇaṃ na kalka; stānyeva bhāvopahatāni kalkaḥ ..210..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In