Mahabharatam

Adi Parva

Adhyaya - 10

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
रुरुरुवाच॥
किमर्थं शप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम । कियन्तं चैव कालं ते वपुरेतद्भविष्यति ॥८॥1.10.8
kimarthaṃ śaptavānkruddho dvijastvāṃ bhujagottama |kiyantaṃ caiva kālaṃ te vapuretadbhaviṣyati ||8||1.10.8

Adhyaya : 786

Shloka :   1

डुण्डुभ उवाच॥
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः । भृशं संशितवाक्तात तपोबलसमन्वितः ॥१॥
sakhā babhūva me pūrvaṃ khagamo nāma vai dvijaḥ |bhṛśaṃ saṃśitavāktāta tapobalasamanvitaḥ ||1||

Adhyaya : 787

Shloka :   2

स मया क्रीडता बाल्ये कृत्वा तार्णमथोरगम् । अग्निहोत्रे प्रसक्तः सन्भीषितः प्रमुमोह वै ॥२॥
sa mayā krīḍatā bālye kṛtvā tārṇamathoragam |agnihotre prasaktaḥ sanbhīṣitaḥ pramumoha vai ||2||

Adhyaya : 788

Shloka :   3

लब्ध्वा च स पुनः सञ्ज्ञां मामुवाच तपोधनः । निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः ॥३॥
labdhvā ca sa punaḥ sañjñāṃ māmuvāca tapodhanaḥ |nirdahanniva kopena satyavāksaṃśitavrataḥ ||3||

Adhyaya : 789

Shloka :   4

यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया । तथावीर्यो भुजङ्गस्त्वं मम कोपाद्भविष्यसि ॥४॥
yathāvīryastvayā sarpaḥ kṛto'yaṃ madbibhīṣayā |tathāvīryo bhujaṅgastvaṃ mama kopādbhaviṣyasi ||4||

Adhyaya : 790

Shloka :   5

तस्याहं तपसो वीर्यं जानमानस्तपोधन । भृशमुद्विग्नहृदयस्तमवोचं वनौकसम् ॥५॥
tasyāhaṃ tapaso vīryaṃ jānamānastapodhana |bhṛśamudvignahṛdayastamavocaṃ vanaukasam ||5||

Adhyaya : 791

Shloka :   6

प्रयतः सम्भ्रमाच्चैव प्राञ्जलिः प्रणतः स्थितः । सखेति हसतेदं ते नर्मार्थं वै कृतं मया ॥६॥
prayataḥ sambhramāccaiva prāñjaliḥ praṇataḥ sthitaḥ |sakheti hasatedaṃ te narmārthaṃ vai kṛtaṃ mayā ||6||

Adhyaya : 792

Shloka :   7

क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम् । सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम् ॥७॥
kṣantumarhasi me brahmañśāpo'yaṃ vinivartyatām |so'tha māmabravīddṛṣṭvā bhṛśamudvignacetasam ||7||

Adhyaya : 793

Shloka :   8

मुहुरुष्णं विनिःश्वस्य सुसम्भ्रान्तस्तपोधनः । नानृतं वै मया प्रोक्तं भवितेदं कथञ्चन ॥८॥
muhuruṣṇaṃ viniḥśvasya susambhrāntastapodhanaḥ |nānṛtaṃ vai mayā proktaṃ bhavitedaṃ kathañcana ||8||

Adhyaya : 794

Shloka :   9

यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे धृतव्रत । श्रुत्वा च हृदि ते वाक्यमिदमस्तु तपोधन ॥९॥
yattu vakṣyāmi te vākyaṃ śṛṇu tanme dhṛtavrata |śrutvā ca hṛdi te vākyamidamastu tapodhana ||9||

Adhyaya : 795

Shloka :   10

उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः । तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव ॥१०॥
utpatsyati rururnāma pramaterātmajaḥ śuciḥ |taṃ dṛṣṭvā śāpamokṣaste bhavitā nacirādiva ||10||

Adhyaya : 796

Shloka :   11

स त्वं रुरुरिति ख्यातः प्रमतेरात्मजः शुचिः । स्वरूपं प्रतिलभ्याहमद्य वक्ष्यामि ते हितम् ॥११॥
sa tvaṃ rururiti khyātaḥ pramaterātmajaḥ śuciḥ |svarūpaṃ pratilabhyāhamadya vakṣyāmi te hitam ||11||

Adhyaya : 797

Shloka :   12

अहिंसा परमो धर्मः सर्वप्राणभृतां स्मृतः । तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित् ॥१२॥
ahiṃsā paramo dharmaḥ sarvaprāṇabhṛtāṃ smṛtaḥ |tasmātprāṇabhṛtaḥ sarvānna hiṃsyādbrāhmaṇaḥ kvacit ||12||

Adhyaya : 798

Shloka :   13

ब्राह्मणः सौम्य एवेह जायतेति परा श्रुतिः । वेदवेदाङ्गवित्तात सर्वभूताभयप्रदः ॥१३॥
brāhmaṇaḥ saumya eveha jāyateti parā śrutiḥ |vedavedāṅgavittāta sarvabhūtābhayapradaḥ ||13||

Adhyaya : 799

Shloka :   14

अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम् । ब्राह्मणस्य परो धर्मो वेदानां धरणादपि ॥१४॥
ahiṃsā satyavacanaṃ kṣamā ceti viniścitam |brāhmaṇasya paro dharmo vedānāṃ dharaṇādapi ||14||

Adhyaya : 800

Shloka :   15

क्षत्रियस्य तु यो धर्मः स नेहेष्यति वै तव । दण्डधारणमुग्रत्वं प्रजानां परिपालनम् ॥१५॥
kṣatriyasya tu yo dharmaḥ sa neheṣyati vai tava |daṇḍadhāraṇamugratvaṃ prajānāṃ paripālanam ||15||

Adhyaya : 801

Shloka :   16

तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो । जनमेजयस्य धर्मात्मन्सर्पाणां हिंसनं पुरा ॥१६॥
tadidaṃ kṣatriyasyāsītkarma vai śṛṇu me ruro |janamejayasya dharmātmansarpāṇāṃ hiṃsanaṃ purā ||16||

Adhyaya : 802

Shloka :   17

परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि । तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात् ॥१७॥
paritrāṇaṃ ca bhītānāṃ sarpāṇāṃ brāhmaṇādapi |tapovīryabalopetādvedavedāṅgapāragāt ||17||

Adhyaya : 803

Shloka :   18

आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम ॥१७॥1.11.19
āstīkāddvijamukhyādvai sarpasatre dvijottama ||17||1.11.19

Adhyaya : 804

Shloka :   19

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In