वैशम्पायन उवाच॥
ततः सत्यवती काले वधूं स्नातामृतौ तदा । संवेशयन्ती शयने शनकैर्वाक्यमब्रवीत् ॥१॥
tataḥ satyavatī kāle vadhūṃ snātāmṛtau tadā |saṃveśayantī śayane śanakairvākyamabravīt ||1||
कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वानुप्रवेक्ष्यति । अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति ॥२॥
kausalye devaraste'sti so'dya tvānupravekṣyati |apramattā pratīkṣainaṃ niśīthe āgamiṣyati ||2||
श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे । साचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुङ्गवान् ॥३॥
śvaśrvāstadvacanaṃ śrutvā śayānā śayane śubhe |sācintayattadā bhīṣmamanyāṃśca kurupuṅgavān ||3||
ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः । दीप्यमानेषु दीपेषु शयनं प्रविवेश ह ॥४॥
tato'mbikāyāṃ prathamaṃ niyuktaḥ satyavāgṛṣiḥ |dīpyamāneṣu dīpeṣu śayanaṃ praviveśa ha ||4||
तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने । बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् ॥५॥
tasya kṛṣṇasya kapilā jaṭā dīpte ca locane |babhrūṇi caiva śmaśrūṇi dṛṣṭvā devī nyamīlayat ||5||
सम्बभूव तया रात्रौ मातुः प्रियचिकीर्षया । भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम् ॥६॥
sambabhūva tayā rātrau mātuḥ priyacikīrṣayā |bhayātkāśisutā taṃ tu nāśaknodabhivīkṣitum ||6||
ततो निष्क्रान्तमासाद्य माता पुत्रमथाब्रवीत् । अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति ॥७॥
tato niṣkrāntamāsādya mātā putramathābravīt |apyasyāṃ guṇavānputra rājaputro bhaviṣyati ||7||
निशम्य तद्वचो मातुर्व्यासः परमबुद्धिमान् । प्रोवाचातीन्द्रियज्ञानो विधिना सम्प्रचोदितः ॥८॥
niśamya tadvaco māturvyāsaḥ paramabuddhimān |provācātīndriyajñāno vidhinā sampracoditaḥ ||8||
नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः । महाभागो महावीर्यो महाबुद्धिर्भविष्यति ॥९॥
nāgāyutasamaprāṇo vidvānrājarṣisattamaḥ |mahābhāgo mahāvīryo mahābuddhirbhaviṣyati ||9||
तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः । किं तु मातुः स वैगुण्यादन्ध एव भविष्यति ॥१०॥
tasya cāpi śataṃ putrā bhaviṣyanti mahābalāḥ |kiṃ tu mātuḥ sa vaiguṇyādandha eva bhaviṣyati ||10||
तस्य तद्वचनं श्रुत्वा माता पुत्रमथाब्रवीत् । नान्धः कुरूणां नृपतिरनुरूपस्तपोधन ॥११॥
tasya tadvacanaṃ śrutvā mātā putramathābravīt |nāndhaḥ kurūṇāṃ nṛpatiranurūpastapodhana ||11||
ज्ञातिवंशस्य गोप्तारं पितृणां वंशवर्धनम् । द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि ॥१२॥
jñātivaṃśasya goptāraṃ pitṛṇāṃ vaṃśavardhanam |dvitīyaṃ kuruvaṃśasya rājānaṃ dātumarhasi ||12||
स तथेति प्रतिज्ञाय निश्चक्राम महातपाः । सापि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् ॥१३॥
sa tatheti pratijñāya niścakrāma mahātapāḥ |sāpi kālena kausalyā suṣuve'ndhaṃ tamātmajam ||13||
पुनरेव तु सा देवी परिभाष्य स्नुषां ततः । ऋषिमावाहयत्सत्या यथापूर्वमनिन्दिता ॥१४॥
punareva tu sā devī paribhāṣya snuṣāṃ tataḥ |ṛṣimāvāhayatsatyā yathāpūrvamaninditā ||14||
ततस्तेनैव विधिना महर्षिस्तामपद्यत । अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि तम् ॥१५॥ ( विषण्णा पाण्डुसङ्काशा समपद्यत भारत ॥१५॥ )
tatastenaiva vidhinā maharṣistāmapadyata |ambālikāmathābhyāgādṛṣiṃ dṛṣṭvā ca sāpi tam ||15|| ( viṣaṇṇā pāṇḍusaṅkāśā samapadyata bhārata ||15|| )
तां भीतां पाण्डुसङ्काशां विषण्णां प्रेक्ष्य पार्थिव । व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् ॥१६॥
tāṃ bhītāṃ pāṇḍusaṅkāśāṃ viṣaṇṇāṃ prekṣya pārthiva |vyāsaḥ satyavatīputra idaṃ vacanamabravīt ||16||
यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामपि । तस्मादेष सुतस्तुभ्यं पाण्डुरेव भविष्यति ॥१७॥
yasmātpāṇḍutvamāpannā virūpaṃ prekṣya māmapi |tasmādeṣa sutastubhyaṃ pāṇḍureva bhaviṣyati ||17||
नाम चास्य तदेवेह भविष्यति शुभानने । इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः ॥१८॥
nāma cāsya tadeveha bhaviṣyati śubhānane |ityuktvā sa nirākrāmadbhagavānṛṣisattamaḥ ||18||
ततो निष्क्रान्तमालोक्य सत्या पुत्रमभाषत । शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम् ॥१९॥
tato niṣkrāntamālokya satyā putramabhāṣata |śaśaṃsa sa punarmātre tasya bālasya pāṇḍutām ||19||
तं माता पुनरेवान्यमेकं पुत्रमयाचत । तथेति च महर्षिस्तां मातरं प्रत्यभाषत ॥२०॥
taṃ mātā punarevānyamekaṃ putramayācata |tatheti ca maharṣistāṃ mātaraṃ pratyabhāṣata ||20||
ततः कुमारं सा देवी प्राप्तकालमजीजनत् । पाण्डुं लक्षणसम्पन्नं दीप्यमानमिव श्रिया ॥२१॥ ( तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः ॥२१॥ )
tataḥ kumāraṃ sā devī prāptakālamajījanat |pāṇḍuṃ lakṣaṇasampannaṃ dīpyamānamiva śriyā ||21|| ( tasya putrā maheṣvāsā jajñire pañca pāṇḍavāḥ ||21|| )
ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् । सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम् ॥२२॥ ( नाकरोद्वचनं देव्या भयात्सुरसुतोपमा ॥२२॥ )
ṛtukāle tato jyeṣṭhāṃ vadhūṃ tasmai nyayojayat |sā tu rūpaṃ ca gandhaṃ ca maharṣeḥ pravicintya tam ||22|| ( nākarodvacanaṃ devyā bhayātsurasutopamā ||22|| )
ततः स्वैर्भूषणैर्दासीं भूषयित्वाप्सरोपमाम् । प्रेषयामास कृष्णाय ततः काशिपतेः सुता ॥२३॥
tataḥ svairbhūṣaṇairdāsīṃ bhūṣayitvāpsaropamām |preṣayāmāsa kṛṣṇāya tataḥ kāśipateḥ sutā ||23||
दासी ऋषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च । संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह ॥२४॥
dāsī ṛṣimanuprāptaṃ pratyudgamyābhivādya ca |saṃviveśābhyanujñātā satkṛtyopacacāra ha ||24||
कामोपभोगेन तु स तस्यां तुष्टिमगादृषिः । तया सहोषितो रात्रिं महर्षिः प्रीयमाणया ॥२५॥
kāmopabhogena tu sa tasyāṃ tuṣṭimagādṛṣiḥ |tayā sahoṣito rātriṃ maharṣiḥ prīyamāṇayā ||25||
उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि । अयं च ते शुभे गर्भः श्रीमानुदरमागतः ॥२६॥ ( धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः ॥२६॥ )
uttiṣṭhannabravīdenāmabhujiṣyā bhaviṣyasi |ayaṃ ca te śubhe garbhaḥ śrīmānudaramāgataḥ ||26|| ( dharmātmā bhavitā loke sarvabuddhimatāṃ varaḥ ||26|| )
स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः । धृतराष्ट्रस्य च भ्राता पाण्डोश्चामितबुद्धिमान् ॥२७॥
sa jajñe viduro nāma kṛṣṇadvaipāyanātmajaḥ |dhṛtarāṣṭrasya ca bhrātā pāṇḍoścāmitabuddhimān ||27||
धर्मो विदुररूपेण शापात्तस्य महात्मनः । माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः ॥२८॥
dharmo vidurarūpeṇa śāpāttasya mahātmanaḥ |māṇḍavyasyārthatattvajñaḥ kāmakrodhavivarjitaḥ ||28||
स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च । तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत ॥२९॥
sa dharmasyānṛṇo bhūtvā punarmātrā sametya ca |tasyai garbhaṃ samāvedya tatraivāntaradhīyata ||29||
एवं विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि । जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः ॥३०॥ 1.105.32
evaṃ vicitravīryasya kṣetre dvaipāyanādapi |jajñire devagarbhābhāḥ kuruvaṃśavivardhanāḥ ||30|| 1.105.32
ॐ श्री परमात्मने नमः