| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततः सत्यवती काले वधूं स्नातामृतौ तदा । संवेशयन्ती शयने शनकैर्वाक्यमब्रवीत् ॥१॥
tataḥ satyavatī kāle vadhūṃ snātāmṛtau tadā . saṃveśayantī śayane śanakairvākyamabravīt ..1..
कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वानुप्रवेक्ष्यति । अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति ॥२॥
kausalye devaraste'sti so'dya tvānupravekṣyati . apramattā pratīkṣainaṃ niśīthe āgamiṣyati ..2..
श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे । साचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुङ्गवान् ॥३॥
śvaśrvāstadvacanaṃ śrutvā śayānā śayane śubhe . sācintayattadā bhīṣmamanyāṃśca kurupuṅgavān ..3..
ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः । दीप्यमानेषु दीपेषु शयनं प्रविवेश ह ॥४॥
tato'mbikāyāṃ prathamaṃ niyuktaḥ satyavāgṛṣiḥ . dīpyamāneṣu dīpeṣu śayanaṃ praviveśa ha ..4..
तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने । बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् ॥५॥
tasya kṛṣṇasya kapilā jaṭā dīpte ca locane . babhrūṇi caiva śmaśrūṇi dṛṣṭvā devī nyamīlayat ..5..
सम्बभूव तया रात्रौ मातुः प्रियचिकीर्षया । भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम् ॥६॥
sambabhūva tayā rātrau mātuḥ priyacikīrṣayā . bhayātkāśisutā taṃ tu nāśaknodabhivīkṣitum ..6..
ततो निष्क्रान्तमासाद्य माता पुत्रमथाब्रवीत् । अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति ॥७॥
tato niṣkrāntamāsādya mātā putramathābravīt . apyasyāṃ guṇavānputra rājaputro bhaviṣyati ..7..
निशम्य तद्वचो मातुर्व्यासः परमबुद्धिमान् । प्रोवाचातीन्द्रियज्ञानो विधिना सम्प्रचोदितः ॥८॥
niśamya tadvaco māturvyāsaḥ paramabuddhimān . provācātīndriyajñāno vidhinā sampracoditaḥ ..8..
नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः । महाभागो महावीर्यो महाबुद्धिर्भविष्यति ॥९॥
nāgāyutasamaprāṇo vidvānrājarṣisattamaḥ . mahābhāgo mahāvīryo mahābuddhirbhaviṣyati ..9..
तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः । किं तु मातुः स वैगुण्यादन्ध एव भविष्यति ॥१०॥
tasya cāpi śataṃ putrā bhaviṣyanti mahābalāḥ . kiṃ tu mātuḥ sa vaiguṇyādandha eva bhaviṣyati ..10..
तस्य तद्वचनं श्रुत्वा माता पुत्रमथाब्रवीत् । नान्धः कुरूणां नृपतिरनुरूपस्तपोधन ॥११॥
tasya tadvacanaṃ śrutvā mātā putramathābravīt . nāndhaḥ kurūṇāṃ nṛpatiranurūpastapodhana ..11..
ज्ञातिवंशस्य गोप्तारं पितृणां वंशवर्धनम् । द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि ॥१२॥
jñātivaṃśasya goptāraṃ pitṛṇāṃ vaṃśavardhanam . dvitīyaṃ kuruvaṃśasya rājānaṃ dātumarhasi ..12..
स तथेति प्रतिज्ञाय निश्चक्राम महातपाः । सापि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् ॥१३॥
sa tatheti pratijñāya niścakrāma mahātapāḥ . sāpi kālena kausalyā suṣuve'ndhaṃ tamātmajam ..13..
पुनरेव तु सा देवी परिभाष्य स्नुषां ततः । ऋषिमावाहयत्सत्या यथापूर्वमनिन्दिता ॥१४॥
punareva tu sā devī paribhāṣya snuṣāṃ tataḥ . ṛṣimāvāhayatsatyā yathāpūrvamaninditā ..14..
ततस्तेनैव विधिना महर्षिस्तामपद्यत । अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि तम् ॥१५॥ ( विषण्णा पाण्डुसङ्काशा समपद्यत भारत ॥१५॥ )
tatastenaiva vidhinā maharṣistāmapadyata . ambālikāmathābhyāgādṛṣiṃ dṛṣṭvā ca sāpi tam ..15.. ( viṣaṇṇā pāṇḍusaṅkāśā samapadyata bhārata ..15.. )
तां भीतां पाण्डुसङ्काशां विषण्णां प्रेक्ष्य पार्थिव । व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् ॥१६॥
tāṃ bhītāṃ pāṇḍusaṅkāśāṃ viṣaṇṇāṃ prekṣya pārthiva . vyāsaḥ satyavatīputra idaṃ vacanamabravīt ..16..
यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामपि । तस्मादेष सुतस्तुभ्यं पाण्डुरेव भविष्यति ॥१७॥
yasmātpāṇḍutvamāpannā virūpaṃ prekṣya māmapi . tasmādeṣa sutastubhyaṃ pāṇḍureva bhaviṣyati ..17..
नाम चास्य तदेवेह भविष्यति शुभानने । इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः ॥१८॥
nāma cāsya tadeveha bhaviṣyati śubhānane . ityuktvā sa nirākrāmadbhagavānṛṣisattamaḥ ..18..
ततो निष्क्रान्तमालोक्य सत्या पुत्रमभाषत । शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम् ॥१९॥
tato niṣkrāntamālokya satyā putramabhāṣata . śaśaṃsa sa punarmātre tasya bālasya pāṇḍutām ..19..
तं माता पुनरेवान्यमेकं पुत्रमयाचत । तथेति च महर्षिस्तां मातरं प्रत्यभाषत ॥२०॥
taṃ mātā punarevānyamekaṃ putramayācata . tatheti ca maharṣistāṃ mātaraṃ pratyabhāṣata ..20..
ततः कुमारं सा देवी प्राप्तकालमजीजनत् । पाण्डुं लक्षणसम्पन्नं दीप्यमानमिव श्रिया ॥२१॥ ( तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः ॥२१॥ )
tataḥ kumāraṃ sā devī prāptakālamajījanat . pāṇḍuṃ lakṣaṇasampannaṃ dīpyamānamiva śriyā ..21.. ( tasya putrā maheṣvāsā jajñire pañca pāṇḍavāḥ ..21.. )
ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् । सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम् ॥२२॥ ( नाकरोद्वचनं देव्या भयात्सुरसुतोपमा ॥२२॥ )
ṛtukāle tato jyeṣṭhāṃ vadhūṃ tasmai nyayojayat . sā tu rūpaṃ ca gandhaṃ ca maharṣeḥ pravicintya tam ..22.. ( nākarodvacanaṃ devyā bhayātsurasutopamā ..22.. )
ततः स्वैर्भूषणैर्दासीं भूषयित्वाप्सरोपमाम् । प्रेषयामास कृष्णाय ततः काशिपतेः सुता ॥२३॥
tataḥ svairbhūṣaṇairdāsīṃ bhūṣayitvāpsaropamām . preṣayāmāsa kṛṣṇāya tataḥ kāśipateḥ sutā ..23..
दासी ऋषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च । संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह ॥२४॥
dāsī ṛṣimanuprāptaṃ pratyudgamyābhivādya ca . saṃviveśābhyanujñātā satkṛtyopacacāra ha ..24..
कामोपभोगेन तु स तस्यां तुष्टिमगादृषिः । तया सहोषितो रात्रिं महर्षिः प्रीयमाणया ॥२५॥
kāmopabhogena tu sa tasyāṃ tuṣṭimagādṛṣiḥ . tayā sahoṣito rātriṃ maharṣiḥ prīyamāṇayā ..25..
उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि । अयं च ते शुभे गर्भः श्रीमानुदरमागतः ॥२६॥ ( धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः ॥२६॥ )
uttiṣṭhannabravīdenāmabhujiṣyā bhaviṣyasi . ayaṃ ca te śubhe garbhaḥ śrīmānudaramāgataḥ ..26.. ( dharmātmā bhavitā loke sarvabuddhimatāṃ varaḥ ..26.. )
स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः । धृतराष्ट्रस्य च भ्राता पाण्डोश्चामितबुद्धिमान् ॥२७॥
sa jajñe viduro nāma kṛṣṇadvaipāyanātmajaḥ . dhṛtarāṣṭrasya ca bhrātā pāṇḍoścāmitabuddhimān ..27..
धर्मो विदुररूपेण शापात्तस्य महात्मनः । माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः ॥२८॥
dharmo vidurarūpeṇa śāpāttasya mahātmanaḥ . māṇḍavyasyārthatattvajñaḥ kāmakrodhavivarjitaḥ ..28..
स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च । तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत ॥२९॥
sa dharmasyānṛṇo bhūtvā punarmātrā sametya ca . tasyai garbhaṃ samāvedya tatraivāntaradhīyata ..29..
एवं विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि । जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः ॥३०॥ 1.105.32
evaṃ vicitravīryasya kṣetre dvaipāyanādapi . jajñire devagarbhābhāḥ kuruvaṃśavivardhanāḥ ..30.. 1.105.32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In