शूलस्थः स तु धर्मात्मा कालेन महता ततः । निराहारोऽपि विप्रर्षिर्मरणं नाभ्युपागमत् ॥१३॥ ( धारयामास च प्राणानृषींश्च समुपानयत् ॥१३॥ )
PADACHEDA
शूल-स्थः स तु धर्म-आत्मा कालेन महता ततस् । निराहारः अपि विप्रर्षिः मरणम् न अभ्युपागमत् ॥१३॥ ( धारयामास च प्राणान् ऋषीन् च समुपानयत् ॥१३॥ )
TRANSLITERATION
śūla-sthaḥ sa tu dharma-ātmā kālena mahatā tatas . nirāhāraḥ api viprarṣiḥ maraṇam na abhyupāgamat ..13.. ( dhārayāmāsa ca prāṇān ṛṣīn ca samupānayat ..13.. )
स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः । स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः ॥२१॥ ( अणीमाण्डव्य इति च ततो लोकेषु कथ्यते ॥२१॥ )
PADACHEDA
स तथा अन्तर्गतेन एव शूलेन व्यचरत् मुनिः । स तेन तपसा लोकान् विजिग्ये दुर्लभान् परैः ॥२१॥ ( अणीमाण्डव्यः इति च ततस् लोकेषु कथ्यते ॥२१॥ )
TRANSLITERATION
sa tathā antargatena eva śūlena vyacarat muniḥ . sa tena tapasā lokān vijigye durlabhān paraiḥ ..21.. ( aṇīmāṇḍavyaḥ iti ca tatas lokeṣu kathyate ..21.. )
kim nu tat duṣkṛtam karma mayā kṛtam a jānatā . yasya iyam phala-nirvṛttiḥ īdṛśī āsāditā mayā ..23.. ( śīghram ācakṣva me tattvam paśya me tapasaḥ balam ..23.. )