| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
किं कृतं कर्म धर्मेण येन शापमुपेयिवान् । कस्य शापाच्च ब्रह्मर्षे शूद्रयोनावजायत ॥१॥
kiṃ kṛtaṃ karma dharmeṇa yena śāpamupeyivān . kasya śāpācca brahmarṣe śūdrayonāvajāyata ..1..
वैशम्पायन उवाच॥
बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः । धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः ॥२॥
babhūva brāhmaṇaḥ kaścinmāṇḍavya iti viśrutaḥ . dhṛtimānsarvadharmajñaḥ satye tapasi ca sthitaḥ ..2..
स आश्रमपदद्वारि वृक्षमूले महातपाः । ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः ॥३॥
sa āśramapadadvāri vṛkṣamūle mahātapāḥ . ūrdhvabāhurmahāyogī tasthau maunavratānvitaḥ ..3..
तस्य कालेन महता तस्मिंस्तपसि तिष्ठतः । तमाश्रमपदं प्राप्ता दस्यवो लोप्त्रहारिणः ॥४॥ ( अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ ॥४॥ )
tasya kālena mahatā tasmiṃstapasi tiṣṭhataḥ . tamāśramapadaṃ prāptā dasyavo loptrahāriṇaḥ ..4.. ( anusāryamāṇā bahubhī rakṣibhirbharatarṣabha ..4.. )
ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम । निधाय च भयाल्लीनास्तत्रैवान्वागते बले ॥५॥
te tasyāvasathe loptraṃ nidadhuḥ kurusattama . nidhāya ca bhayāllīnāstatraivānvāgate bale ..5..
तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् । आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः ॥६॥
teṣu līneṣvatho śīghraṃ tatastadrakṣiṇāṃ balam . ājagāma tato'paśyaṃstamṛṣiṃ taskarānugāḥ ..6..
तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम् । कतरेण पथा याता दस्यवो द्विजसत्तम ॥७॥ ( तेन गच्छामहे ब्रह्मन्पथा शीघ्रतरं वयम् ॥७॥ )
tamapṛcchaṃstato rājaṃstathāvṛttaṃ tapodhanam . katareṇa pathā yātā dasyavo dvijasattama ..7.. ( tena gacchāmahe brahmanpathā śīghrataraṃ vayam ..7.. )
तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः । न किञ्चिद्वचनं राजन्नवदत्साध्वसाधु वा ॥८॥
tathā tu rakṣiṇāṃ teṣāṃ bruvatāṃ sa tapodhanaḥ . na kiñcidvacanaṃ rājannavadatsādhvasādhu vā ..8..
ततस्ते राजपुरुषा विचिन्वानास्तदाश्रमम् । ददृशुस्तत्र संलीनांस्तांश्चोरान्द्रव्यमेव च ॥९॥
tataste rājapuruṣā vicinvānāstadāśramam . dadṛśustatra saṃlīnāṃstāṃścorāndravyameva ca ..9..
ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति । संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन् ॥१०॥
tataḥ śaṅkā samabhavadrakṣiṇāṃ taṃ muniṃ prati . saṃyamyainaṃ tato rājñe dasyūṃścaiva nyavedayan ..10..
तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति । स वध्यघातैरज्ञातः शूले प्रोतो महातपाः ॥११॥
taṃ rājā saha taiścorairanvaśādvadhyatāmiti . sa vadhyaghātairajñātaḥ śūle proto mahātapāḥ ..11..
ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा । प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ ॥१२॥
tataste śūlamāropya taṃ muniṃ rakṣiṇastadā . pratijagmurmahīpālaṃ dhanānyādāya tānyatha ..12..
शूलस्थः स तु धर्मात्मा कालेन महता ततः । निराहारोऽपि विप्रर्षिर्मरणं नाभ्युपागमत् ॥१३॥ ( धारयामास च प्राणानृषींश्च समुपानयत् ॥१३॥ )
śūlasthaḥ sa tu dharmātmā kālena mahatā tataḥ . nirāhāro'pi viprarṣirmaraṇaṃ nābhyupāgamat ..13.. ( dhārayāmāsa ca prāṇānṛṣīṃśca samupānayat ..13.. )
शूलाग्रे तप्यमानेन तपस्तेन महात्मना । सन्तापं परमं जग्मुर्मुनयोऽथ परन्तप ॥१४॥
śūlāgre tapyamānena tapastena mahātmanā . santāpaṃ paramaṃ jagmurmunayo'tha parantapa ..14..
ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः । दर्शयन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम् ॥१५॥ ( श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि ॥१५॥1.106.17 )
te rātrau śakunā bhūtvā saṃnyavartanta sarvataḥ . darśayanto yathāśakti tamapṛcchandvijottamam ..15.. ( śrotumicchāmahe brahmankiṃ pāpaṃ kṛtavānasi ..15..1.106.17 )
ततः स मुनिशार्दूलस्तानुवाच तपोधनान् । दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति ॥१६॥1.107.1
tataḥ sa muniśārdūlastānuvāca tapodhanān . doṣataḥ kaṃ gamiṣyāmi na hi me'nyo'parādhyati ..16..1.107.1
राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः । प्रसादयामास तदा शूलस्थमृषिसत्तमम् ॥१७॥
rājā ca tamṛṣiṃ śrutvā niṣkramya saha mantribhiḥ . prasādayāmāsa tadā śūlasthamṛṣisattamam ..17..
यन्मयापकृतं मोहादज्ञानादृषिसत्तम । प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि ॥१८॥
yanmayāpakṛtaṃ mohādajñānādṛṣisattama . prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhumarhasi ..18..
एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः । कृतप्रसादो राजा तं ततः समवतारयत् ॥१९॥
evamuktastato rājñā prasādamakaronmuniḥ . kṛtaprasādo rājā taṃ tataḥ samavatārayat ..19..
अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह । अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे ॥२०॥
avatārya ca śūlāgrāttacchūlaṃ niścakarṣa ha . aśaknuvaṃśca niṣkraṣṭuṃ śūlaṃ mūle sa cicchide ..20..
स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः । स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः ॥२१॥ ( अणीमाण्डव्य इति च ततो लोकेषु कथ्यते ॥२१॥ )
sa tathāntargatenaiva śūlena vyacaranmuniḥ . sa tena tapasā lokānvijigye durlabhānparaiḥ ..21.. ( aṇīmāṇḍavya iti ca tato lokeṣu kathyate ..21.. )
स गत्वा सदनं विप्रो धर्मस्य परमार्थवित् । आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः ॥२२॥
sa gatvā sadanaṃ vipro dharmasya paramārthavit . āsanasthaṃ tato dharmaṃ dṛṣṭvopālabhata prabhuḥ ..22..
किं नु तद्दुष्कृतं कर्म मया कृतमजानता । यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया ॥२३॥ ( शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् ॥२३॥ )
kiṃ nu tadduṣkṛtaṃ karma mayā kṛtamajānatā . yasyeyaṃ phalanirvṛttirīdṛśyāsāditā mayā ..23.. ( śīghramācakṣva me tattvaṃ paśya me tapaso balam ..23.. )
धर्म उवाच॥
पतङ्गकानां पुच्छेषु त्वयेषीका प्रवेशिता । कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन ॥२४॥
pataṅgakānāṃ puccheṣu tvayeṣīkā praveśitā . karmaṇastasya te prāptaṃ phalametattapodhana ..24..
अणीमाण्डव्य उवाच॥
अल्पेऽपराधे विपुलो मम दण्डस्त्वया कृतः । शूद्रयोनावतो धर्म मानुषः सम्भविष्यसि ॥२५॥
alpe'parādhe vipulo mama daṇḍastvayā kṛtaḥ . śūdrayonāvato dharma mānuṣaḥ sambhaviṣyasi ..25..
मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम् । आ चतुर्दशमाद्वर्षान्न भविष्यति पातकम् ॥२६॥ ( परेण कुर्वतामेवं दोष एव भविष्यति ॥२६॥ )
maryādāṃ sthāpayāmyadya loke dharmaphalodayām . ā caturdaśamādvarṣānna bhaviṣyati pātakam ..26.. ( pareṇa kurvatāmevaṃ doṣa eva bhaviṣyati ..26.. )
वैशम्पायन उवाच॥
एतेन त्वपराधेन शापात्तस्य महात्मनः । धर्मो विदुररूपेण शूद्रयोनावजायत ॥२७॥
etena tvaparādhena śāpāttasya mahātmanaḥ . dharmo vidurarūpeṇa śūdrayonāvajāyata ..27..
धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः । दीर्घदर्शी शमपरः कुरूणां च हिते रतः ॥२८॥1.107.19
dharme cārthe ca kuśalo lobhakrodhavivarjitaḥ . dīrghadarśī śamaparaḥ kurūṇāṃ ca hite rataḥ ..28..1.107.19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In