जनमेजय उवाच॥
किं कृतं कर्म धर्मेण येन शापमुपेयिवान् । कस्य शापाच्च ब्रह्मर्षे शूद्रयोनावजायत ॥१॥
kiṃ kṛtaṃ karma dharmeṇa yena śāpamupeyivān |kasya śāpācca brahmarṣe śūdrayonāvajāyata ||1||
वैशम्पायन उवाच॥
बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः । धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः ॥२॥
babhūva brāhmaṇaḥ kaścinmāṇḍavya iti viśrutaḥ |dhṛtimānsarvadharmajñaḥ satye tapasi ca sthitaḥ ||2||
स आश्रमपदद्वारि वृक्षमूले महातपाः । ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः ॥३॥
sa āśramapadadvāri vṛkṣamūle mahātapāḥ |ūrdhvabāhurmahāyogī tasthau maunavratānvitaḥ ||3||
तस्य कालेन महता तस्मिंस्तपसि तिष्ठतः । तमाश्रमपदं प्राप्ता दस्यवो लोप्त्रहारिणः ॥४॥ ( अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ ॥४॥ )
tasya kālena mahatā tasmiṃstapasi tiṣṭhataḥ |tamāśramapadaṃ prāptā dasyavo loptrahāriṇaḥ ||4|| ( anusāryamāṇā bahubhī rakṣibhirbharatarṣabha ||4|| )
ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम । निधाय च भयाल्लीनास्तत्रैवान्वागते बले ॥५॥
te tasyāvasathe loptraṃ nidadhuḥ kurusattama |nidhāya ca bhayāllīnāstatraivānvāgate bale ||5||
तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् । आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः ॥६॥
teṣu līneṣvatho śīghraṃ tatastadrakṣiṇāṃ balam |ājagāma tato'paśyaṃstamṛṣiṃ taskarānugāḥ ||6||
तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम् । कतरेण पथा याता दस्यवो द्विजसत्तम ॥७॥ ( तेन गच्छामहे ब्रह्मन्पथा शीघ्रतरं वयम् ॥७॥ )
tamapṛcchaṃstato rājaṃstathāvṛttaṃ tapodhanam |katareṇa pathā yātā dasyavo dvijasattama ||7|| ( tena gacchāmahe brahmanpathā śīghrataraṃ vayam ||7|| )
तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः । न किञ्चिद्वचनं राजन्नवदत्साध्वसाधु वा ॥८॥
tathā tu rakṣiṇāṃ teṣāṃ bruvatāṃ sa tapodhanaḥ |na kiñcidvacanaṃ rājannavadatsādhvasādhu vā ||8||
ततस्ते राजपुरुषा विचिन्वानास्तदाश्रमम् । ददृशुस्तत्र संलीनांस्तांश्चोरान्द्रव्यमेव च ॥९॥
tataste rājapuruṣā vicinvānāstadāśramam |dadṛśustatra saṃlīnāṃstāṃścorāndravyameva ca ||9||
ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति । संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन् ॥१०॥
tataḥ śaṅkā samabhavadrakṣiṇāṃ taṃ muniṃ prati |saṃyamyainaṃ tato rājñe dasyūṃścaiva nyavedayan ||10||
तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति । स वध्यघातैरज्ञातः शूले प्रोतो महातपाः ॥११॥
taṃ rājā saha taiścorairanvaśādvadhyatāmiti |sa vadhyaghātairajñātaḥ śūle proto mahātapāḥ ||11||
ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा । प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ ॥१२॥
tataste śūlamāropya taṃ muniṃ rakṣiṇastadā |pratijagmurmahīpālaṃ dhanānyādāya tānyatha ||12||
शूलस्थः स तु धर्मात्मा कालेन महता ततः । निराहारोऽपि विप्रर्षिर्मरणं नाभ्युपागमत् ॥१३॥ ( धारयामास च प्राणानृषींश्च समुपानयत् ॥१३॥ )
śūlasthaḥ sa tu dharmātmā kālena mahatā tataḥ |nirāhāro'pi viprarṣirmaraṇaṃ nābhyupāgamat ||13|| ( dhārayāmāsa ca prāṇānṛṣīṃśca samupānayat ||13|| )
शूलाग्रे तप्यमानेन तपस्तेन महात्मना । सन्तापं परमं जग्मुर्मुनयोऽथ परन्तप ॥१४॥
śūlāgre tapyamānena tapastena mahātmanā |santāpaṃ paramaṃ jagmurmunayo'tha parantapa ||14||
ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः । दर्शयन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम् ॥१५॥ ( श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि ॥१५॥1.106.17 )
te rātrau śakunā bhūtvā saṃnyavartanta sarvataḥ |darśayanto yathāśakti tamapṛcchandvijottamam ||15|| ( śrotumicchāmahe brahmankiṃ pāpaṃ kṛtavānasi ||15||1.106.17 )
ततः स मुनिशार्दूलस्तानुवाच तपोधनान् । दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति ॥१६॥1.107.1
tataḥ sa muniśārdūlastānuvāca tapodhanān |doṣataḥ kaṃ gamiṣyāmi na hi me'nyo'parādhyati ||16||1.107.1
राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः । प्रसादयामास तदा शूलस्थमृषिसत्तमम् ॥१७॥
rājā ca tamṛṣiṃ śrutvā niṣkramya saha mantribhiḥ |prasādayāmāsa tadā śūlasthamṛṣisattamam ||17||
यन्मयापकृतं मोहादज्ञानादृषिसत्तम । प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि ॥१८॥
yanmayāpakṛtaṃ mohādajñānādṛṣisattama |prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhumarhasi ||18||
एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः । कृतप्रसादो राजा तं ततः समवतारयत् ॥१९॥
evamuktastato rājñā prasādamakaronmuniḥ |kṛtaprasādo rājā taṃ tataḥ samavatārayat ||19||
अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह । अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे ॥२०॥
avatārya ca śūlāgrāttacchūlaṃ niścakarṣa ha |aśaknuvaṃśca niṣkraṣṭuṃ śūlaṃ mūle sa cicchide ||20||
स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः । स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः ॥२१॥ ( अणीमाण्डव्य इति च ततो लोकेषु कथ्यते ॥२१॥ )
sa tathāntargatenaiva śūlena vyacaranmuniḥ |sa tena tapasā lokānvijigye durlabhānparaiḥ ||21|| ( aṇīmāṇḍavya iti ca tato lokeṣu kathyate ||21|| )
स गत्वा सदनं विप्रो धर्मस्य परमार्थवित् । आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः ॥२२॥
sa gatvā sadanaṃ vipro dharmasya paramārthavit |āsanasthaṃ tato dharmaṃ dṛṣṭvopālabhata prabhuḥ ||22||
किं नु तद्दुष्कृतं कर्म मया कृतमजानता । यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया ॥२३॥ ( शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् ॥२३॥ )
kiṃ nu tadduṣkṛtaṃ karma mayā kṛtamajānatā |yasyeyaṃ phalanirvṛttirīdṛśyāsāditā mayā ||23|| ( śīghramācakṣva me tattvaṃ paśya me tapaso balam ||23|| )
धर्म उवाच॥
पतङ्गकानां पुच्छेषु त्वयेषीका प्रवेशिता । कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन ॥२४॥
pataṅgakānāṃ puccheṣu tvayeṣīkā praveśitā |karmaṇastasya te prāptaṃ phalametattapodhana ||24||
अणीमाण्डव्य उवाच॥
अल्पेऽपराधे विपुलो मम दण्डस्त्वया कृतः । शूद्रयोनावतो धर्म मानुषः सम्भविष्यसि ॥२५॥
alpe'parādhe vipulo mama daṇḍastvayā kṛtaḥ |śūdrayonāvato dharma mānuṣaḥ sambhaviṣyasi ||25||
मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम् । आ चतुर्दशमाद्वर्षान्न भविष्यति पातकम् ॥२६॥ ( परेण कुर्वतामेवं दोष एव भविष्यति ॥२६॥ )
maryādāṃ sthāpayāmyadya loke dharmaphalodayām |ā caturdaśamādvarṣānna bhaviṣyati pātakam ||26|| ( pareṇa kurvatāmevaṃ doṣa eva bhaviṣyati ||26|| )
वैशम्पायन उवाच॥
एतेन त्वपराधेन शापात्तस्य महात्मनः । धर्मो विदुररूपेण शूद्रयोनावजायत ॥२७॥
etena tvaparādhena śāpāttasya mahātmanaḥ |dharmo vidurarūpeṇa śūdrayonāvajāyata ||27||
धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः । दीर्घदर्शी शमपरः कुरूणां च हिते रतः ॥२८॥1.107.19
dharme cārthe ca kuśalo lobhakrodhavivarjitaḥ |dīrghadarśī śamaparaḥ kurūṇāṃ ca hite rataḥ ||28||1.107.19
ॐ श्री परमात्मने नमः