| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् । कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत ॥१॥
teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam . kuravo'tha kurukṣetraṃ trayametadavardhata ..1..
ऊर्ध्वसस्याभवद्भूमिः सस्यानि फलवन्ति च । यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः ॥२॥
ūrdhvasasyābhavadbhūmiḥ sasyāni phalavanti ca . yathartuvarṣī parjanyo bahupuṣpaphalā drumāḥ ..2..
वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः । गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥३॥
vāhanāni prahṛṣṭāni muditā mṛgapakṣiṇaḥ . gandhavanti ca mālyāni rasavanti phalāni ca ..3..
वणिग्भिश्चावकीर्यन्त नगराण्यथ शिल्पिभिः । शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ॥४॥
vaṇigbhiścāvakīryanta nagarāṇyatha śilpibhiḥ . śūrāśca kṛtavidyāśca santaśca sukhino'bhavan ..4..
नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः । प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत ॥५॥
nābhavandasyavaḥ kecinnādharmarucayo janāḥ . pradeśeṣvapi rāṣṭrāṇāṃ kṛtaṃ yugamavartata ..5..
दानक्रियाधर्मशीला यज्ञव्रतपरायणाः । अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा ॥६॥
dānakriyādharmaśīlā yajñavrataparāyaṇāḥ . anyonyaprītisaṃyuktā vyavardhanta prajāstadā ..6..
मानक्रोधविहीनाश्च जना लोभविवर्जिताः । अन्योन्यमभ्यवर्धन्त धर्मोत्तरमवर्तत ॥७॥
mānakrodhavihīnāśca janā lobhavivarjitāḥ . anyonyamabhyavardhanta dharmottaramavartata ..7..
तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत । द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः ॥८॥ ( प्रासादशतसम्बाधं महेन्द्रपुरसंनिभम् ॥८॥ )
tanmahodadhivatpūrṇaṃ nagaraṃ vai vyarocata . dvāratoraṇaniryūhairyuktamabhracayopamaiḥ ..8.. ( prāsādaśatasambādhaṃ mahendrapurasaṃnibham ..8.. )
नदीषु वनखण्डेषु वापीपल्वलसानुषु । काननेषु च रम्येषु विजह्रुर्मुदिता जनाः ॥९॥
nadīṣu vanakhaṇḍeṣu vāpīpalvalasānuṣu . kānaneṣu ca ramyeṣu vijahrurmuditā janāḥ ..9..
उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तदा । विस्पर्धमाना व्यचरंस्तथा सिद्धर्षिचारणैः ॥१०॥ ( नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः ॥१०॥ )
uttaraiḥ kurubhiḥ sārdhaṃ dakṣiṇāḥ kuravastadā . vispardhamānā vyacaraṃstathā siddharṣicāraṇaiḥ ..10.. ( nābhavatkṛpaṇaḥ kaścinnābhavanvidhavāḥ striyaḥ ..10.. )
तस्मिञ्जनपदे रम्ये बहवः कुरुभिः कृताः । कूपारामसभावाप्यो ब्राह्मणावसथास्तथा ॥११॥ ( भीष्मेण शास्त्रतो राजन्सर्वतः परिरक्षिते ॥११॥ )
tasmiñjanapade ramye bahavaḥ kurubhiḥ kṛtāḥ . kūpārāmasabhāvāpyo brāhmaṇāvasathāstathā ..11.. ( bhīṣmeṇa śāstrato rājansarvataḥ parirakṣite ..11.. )
बभूव रमणीयश्च चैत्ययूपशताङ्कितः । स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः ॥१२॥ ( भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत ॥१२॥ )
babhūva ramaṇīyaśca caityayūpaśatāṅkitaḥ . sa deśaḥ pararāṣṭrāṇi pratigṛhyābhivardhitaḥ ..12.. ( bhīṣmeṇa vihitaṃ rāṣṭre dharmacakramavartata ..12.. )
क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् । पौरजानपदाः सर्वे बभूवुः सततोत्सवाः ॥१३॥
kriyamāṇeṣu kṛtyeṣu kumārāṇāṃ mahātmanām . paurajānapadāḥ sarve babhūvuḥ satatotsavāḥ ..13..
गृहेषु कुरुमुख्यानां पौराणां च नराधिप । दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः ॥१४॥
gṛheṣu kurumukhyānāṃ paurāṇāṃ ca narādhipa . dīyatāṃ bhujyatāṃ ceti vāco'śrūyanta sarvaśaḥ ..14..
धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः । जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः ॥१५॥
dhṛtarāṣṭraśca pāṇḍuśca viduraśca mahāmatiḥ . janmaprabhṛti bhīṣmeṇa putravatparipālitāḥ ..15..
संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः । श्रमव्यायामकुशलाः समपद्यन्त यौवनम् ॥१६॥
saṃskāraiḥ saṃskṛtāste tu vratādhyayanasaṃyutāḥ . śramavyāyāmakuśalāḥ samapadyanta yauvanam ..16..
धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि । तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः ॥१७॥
dhanurvede'śvapṛṣṭhe ca gadāyuddhe'sicarmaṇi . tathaiva gajaśikṣāyāṃ nītiśāstre ca pāragāḥ ..17..
इतिहासपुराणेषु नानाशिक्षासु चाभिभो । वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः ॥१८॥
itihāsapurāṇeṣu nānāśikṣāsu cābhibho . vedavedāṅgatattvajñāḥ sarvatra kṛtaniśramāḥ ..18..
पाण्डुर्धनुषि विक्रान्तो नरेभ्योऽभ्यधिकोऽभवत् । अत्यन्यान्बलवानासीद्धृतराष्ट्रो महीपतिः ॥१९॥
pāṇḍurdhanuṣi vikrānto narebhyo'bhyadhiko'bhavat . atyanyānbalavānāsīddhṛtarāṣṭro mahīpatiḥ ..19..
त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः । धर्मनित्यस्ततो राजन्धर्मे च परमं गतः ॥२०॥
triṣu lokeṣu na tvāsītkaścidvidurasaṃmitaḥ . dharmanityastato rājandharme ca paramaṃ gataḥ ..20..
प्रनष्टं शन्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् । ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत ॥२१॥
pranaṣṭaṃ śantanorvaṃśaṃ samīkṣya punaruddhṛtam . tato nirvacanaṃ loke sarvarāṣṭreṣvavartata ..21..
वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् । सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम् ॥२२॥
vīrasūnāṃ kāśisute deśānāṃ kurujāṅgalam . sarvadharmavidāṃ bhīṣmaḥ purāṇāṃ gajasāhvayam ..22..
धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत । करणत्वाच्च विदुरः पाण्डुरासीन्महीपतिः ॥२३॥1.108.25
dhṛtarāṣṭrastvacakṣuṣṭvādrājyaṃ na pratyapadyata . karaṇatvācca viduraḥ pāṇḍurāsīnmahīpatiḥ ..23..1.108.25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In