वैशम्पायन उवाच॥
तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् । कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत ॥१॥
teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam |kuravo'tha kurukṣetraṃ trayametadavardhata ||1||
ऊर्ध्वसस्याभवद्भूमिः सस्यानि फलवन्ति च । यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः ॥२॥
ūrdhvasasyābhavadbhūmiḥ sasyāni phalavanti ca |yathartuvarṣī parjanyo bahupuṣpaphalā drumāḥ ||2||
वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः । गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥३॥
vāhanāni prahṛṣṭāni muditā mṛgapakṣiṇaḥ |gandhavanti ca mālyāni rasavanti phalāni ca ||3||
वणिग्भिश्चावकीर्यन्त नगराण्यथ शिल्पिभिः । शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ॥४॥
vaṇigbhiścāvakīryanta nagarāṇyatha śilpibhiḥ |śūrāśca kṛtavidyāśca santaśca sukhino'bhavan ||4||
नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः । प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत ॥५॥
nābhavandasyavaḥ kecinnādharmarucayo janāḥ |pradeśeṣvapi rāṣṭrāṇāṃ kṛtaṃ yugamavartata ||5||
दानक्रियाधर्मशीला यज्ञव्रतपरायणाः । अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा ॥६॥
dānakriyādharmaśīlā yajñavrataparāyaṇāḥ |anyonyaprītisaṃyuktā vyavardhanta prajāstadā ||6||
मानक्रोधविहीनाश्च जना लोभविवर्जिताः । अन्योन्यमभ्यवर्धन्त धर्मोत्तरमवर्तत ॥७॥
mānakrodhavihīnāśca janā lobhavivarjitāḥ |anyonyamabhyavardhanta dharmottaramavartata ||7||
तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत । द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः ॥८॥ ( प्रासादशतसम्बाधं महेन्द्रपुरसंनिभम् ॥८॥ )
tanmahodadhivatpūrṇaṃ nagaraṃ vai vyarocata |dvāratoraṇaniryūhairyuktamabhracayopamaiḥ ||8|| ( prāsādaśatasambādhaṃ mahendrapurasaṃnibham ||8|| )
नदीषु वनखण्डेषु वापीपल्वलसानुषु । काननेषु च रम्येषु विजह्रुर्मुदिता जनाः ॥९॥
nadīṣu vanakhaṇḍeṣu vāpīpalvalasānuṣu |kānaneṣu ca ramyeṣu vijahrurmuditā janāḥ ||9||
उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तदा । विस्पर्धमाना व्यचरंस्तथा सिद्धर्षिचारणैः ॥१०॥ ( नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः ॥१०॥ )
uttaraiḥ kurubhiḥ sārdhaṃ dakṣiṇāḥ kuravastadā |vispardhamānā vyacaraṃstathā siddharṣicāraṇaiḥ ||10|| ( nābhavatkṛpaṇaḥ kaścinnābhavanvidhavāḥ striyaḥ ||10|| )
तस्मिञ्जनपदे रम्ये बहवः कुरुभिः कृताः । कूपारामसभावाप्यो ब्राह्मणावसथास्तथा ॥११॥ ( भीष्मेण शास्त्रतो राजन्सर्वतः परिरक्षिते ॥११॥ )
tasmiñjanapade ramye bahavaḥ kurubhiḥ kṛtāḥ |kūpārāmasabhāvāpyo brāhmaṇāvasathāstathā ||11|| ( bhīṣmeṇa śāstrato rājansarvataḥ parirakṣite ||11|| )
बभूव रमणीयश्च चैत्ययूपशताङ्कितः । स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः ॥१२॥ ( भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत ॥१२॥ )
babhūva ramaṇīyaśca caityayūpaśatāṅkitaḥ |sa deśaḥ pararāṣṭrāṇi pratigṛhyābhivardhitaḥ ||12|| ( bhīṣmeṇa vihitaṃ rāṣṭre dharmacakramavartata ||12|| )
क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् । पौरजानपदाः सर्वे बभूवुः सततोत्सवाः ॥१३॥
kriyamāṇeṣu kṛtyeṣu kumārāṇāṃ mahātmanām |paurajānapadāḥ sarve babhūvuḥ satatotsavāḥ ||13||
गृहेषु कुरुमुख्यानां पौराणां च नराधिप । दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः ॥१४॥
gṛheṣu kurumukhyānāṃ paurāṇāṃ ca narādhipa |dīyatāṃ bhujyatāṃ ceti vāco'śrūyanta sarvaśaḥ ||14||
धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः । जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः ॥१५॥
dhṛtarāṣṭraśca pāṇḍuśca viduraśca mahāmatiḥ |janmaprabhṛti bhīṣmeṇa putravatparipālitāḥ ||15||
संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः । श्रमव्यायामकुशलाः समपद्यन्त यौवनम् ॥१६॥
saṃskāraiḥ saṃskṛtāste tu vratādhyayanasaṃyutāḥ |śramavyāyāmakuśalāḥ samapadyanta yauvanam ||16||
धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि । तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः ॥१७॥
dhanurvede'śvapṛṣṭhe ca gadāyuddhe'sicarmaṇi |tathaiva gajaśikṣāyāṃ nītiśāstre ca pāragāḥ ||17||
इतिहासपुराणेषु नानाशिक्षासु चाभिभो । वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः ॥१८॥
itihāsapurāṇeṣu nānāśikṣāsu cābhibho |vedavedāṅgatattvajñāḥ sarvatra kṛtaniśramāḥ ||18||
पाण्डुर्धनुषि विक्रान्तो नरेभ्योऽभ्यधिकोऽभवत् । अत्यन्यान्बलवानासीद्धृतराष्ट्रो महीपतिः ॥१९॥
pāṇḍurdhanuṣi vikrānto narebhyo'bhyadhiko'bhavat |atyanyānbalavānāsīddhṛtarāṣṭro mahīpatiḥ ||19||
त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः । धर्मनित्यस्ततो राजन्धर्मे च परमं गतः ॥२०॥
triṣu lokeṣu na tvāsītkaścidvidurasaṃmitaḥ |dharmanityastato rājandharme ca paramaṃ gataḥ ||20||
प्रनष्टं शन्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् । ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत ॥२१॥
pranaṣṭaṃ śantanorvaṃśaṃ samīkṣya punaruddhṛtam |tato nirvacanaṃ loke sarvarāṣṭreṣvavartata ||21||
वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् । सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम् ॥२२॥
vīrasūnāṃ kāśisute deśānāṃ kurujāṅgalam |sarvadharmavidāṃ bhīṣmaḥ purāṇāṃ gajasāhvayam ||22||
धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत । करणत्वाच्च विदुरः पाण्डुरासीन्महीपतिः ॥२३॥1.108.25
dhṛtarāṣṭrastvacakṣuṣṭvādrājyaṃ na pratyapadyata |karaṇatvācca viduraḥ pāṇḍurāsīnmahīpatiḥ ||23||1.108.25
ॐ श्री परमात्मने नमः