| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

भीष्म उवाच॥
गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम् । अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक् ॥१॥
guṇaiḥ samuditaṃ samyagidaṃ naḥ prathitaṃ kulam . atyanyānpṛthivīpālānpṛthivyāmadhirājyabhāk ..1..
रक्षितं राजभिः पूर्वैर्धर्मविद्भिर्महात्मभिः । नोत्सादमगमच्चेदं कदाचिदिह नः कुलम् ॥२॥
rakṣitaṃ rājabhiḥ pūrvairdharmavidbhirmahātmabhiḥ . notsādamagamaccedaṃ kadācidiha naḥ kulam ..2..
मया च सत्यवत्या च कृष्णेन च महात्मना । समवस्थापितं भूयो युष्मासु कुलतन्तुषु ॥३॥
mayā ca satyavatyā ca kṛṣṇena ca mahātmanā . samavasthāpitaṃ bhūyo yuṣmāsu kulatantuṣu ..3..
वर्धते तदिदं पुत्र कुलं सागरवद्यथा । तथा मया विधातव्यं त्वया चैव विशेषतः ॥४॥
vardhate tadidaṃ putra kulaṃ sāgaravadyathā . tathā mayā vidhātavyaṃ tvayā caiva viśeṣataḥ ..4..
श्रूयते यादवी कन्या अनुरूपा कुलस्य नः । सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च ॥५॥
śrūyate yādavī kanyā anurūpā kulasya naḥ . subalasyātmajā caiva tathā madreśvarasya ca ..5..
कुलीना रूपवत्यश्च नाथवत्यश्च सर्वशः । उचिताश्चैव सम्बन्धे तेऽस्माकं क्षत्रियर्षभाः ॥६॥
kulīnā rūpavatyaśca nāthavatyaśca sarvaśaḥ . ucitāścaiva sambandhe te'smākaṃ kṣatriyarṣabhāḥ ..6..
मन्ये वरयितव्यास्ता इत्यहं धीमतां वर । सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे ॥७॥
manye varayitavyāstā ityahaṃ dhīmatāṃ vara . santānārthaṃ kulasyāsya yadvā vidura manyase ..7..
विदुर उवाच॥
भवान्पिता भवान्माता भवान्नः परमो गुरुः । तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम् ॥८॥
bhavānpitā bhavānmātā bhavānnaḥ paramo guruḥ . tasmātsvayaṃ kulasyāsya vicārya kuru yaddhitam ..8..
वैशम्पायन उवाच॥
अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम् । आराध्य वरदं देवं भगनेत्रहरं हरम् ॥९॥ ( गान्धारी किल पुत्राणां शतं लेभे वरं शुभा ॥९॥ )
atha śuśrāva viprebhyo gāndhārīṃ subalātmajām . ārādhya varadaṃ devaṃ bhaganetraharaṃ haram ..9.. ( gāndhārī kila putrāṇāṃ śataṃ lebhe varaṃ śubhā ..9.. )
इति श्रुत्वा च तत्त्वेन भीष्मः कुरुपितामहः । ततो गान्धारराजस्य प्रेषयामास भारत ॥१०॥
iti śrutvā ca tattvena bhīṣmaḥ kurupitāmahaḥ . tato gāndhārarājasya preṣayāmāsa bhārata ..10..
अचक्षुरिति तत्रासीत्सुबलस्य विचारणा । कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः ॥११॥ ( ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम् ॥११॥ )
acakṣuriti tatrāsītsubalasya vicāraṇā . kulaṃ khyātiṃ ca vṛttaṃ ca buddhyā tu prasamīkṣya saḥ ..11.. ( dadau tāṃ dhṛtarāṣṭrāya gāndhārīṃ dharmacāriṇīm ..11.. )
गान्धारी त्वपि शुश्राव धृतराष्ट्रमचक्षुषम् । आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत ॥१२॥
gāndhārī tvapi śuśrāva dhṛtarāṣṭramacakṣuṣam . ātmānaṃ ditsitaṃ cāsmai pitrā mātrā ca bhārata ..12..
ततः सा पट्टमादाय कृत्वा बहुगुणं शुभा । बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा ॥१३॥ ( नात्यश्नीयां पतिमहमित्येवं कृतनिश्चया ॥१३॥ )
tataḥ sā paṭṭamādāya kṛtvā bahuguṇaṃ śubhā . babandha netre sve rājanpativrataparāyaṇā ..13.. ( nātyaśnīyāṃ patimahamityevaṃ kṛtaniścayā ..13.. )
ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात् । स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान् ॥१४॥
tato gāndhārarājasya putraḥ śakunirabhyayāt . svasāraṃ parayā lakṣmyā yuktāmādāya kauravān ..14..
दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम् । पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः ॥१५॥
dattvā sa bhaginīṃ vīro yathārhaṃ ca paricchadam . punarāyātsvanagaraṃ bhīṣmeṇa pratipūjitaḥ ..15..
गान्धार्यपि वरारोहा शीलाचारविचेष्टितैः । तुष्टिं कुरूणां सर्वेषां जनयामास भारत ॥१६॥
gāndhāryapi varārohā śīlācāraviceṣṭitaiḥ . tuṣṭiṃ kurūṇāṃ sarveṣāṃ janayāmāsa bhārata ..16..
वृत्तेनाराध्य तान्सर्वान्पतिव्रतपरायणा । वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत् ॥१७॥ 1.109.19
vṛttenārādhya tānsarvānpativrataparāyaṇā . vācāpi puruṣānanyānsuvratā nānvakīrtayat ..17.. 1.109.19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In