Mahabharatam

Adi Parva

Adhyaya - 104

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत् । तस्य कन्या पृथा नाम रूपेणासदृशी भुवि ॥१॥
śūro nāma yaduśreṣṭho vasudevapitābhavat |tasya kanyā pṛthā nāma rūpeṇāsadṛśī bhuvi ||1||

Adhyaya : 3813

Shloka :   1

पैतृष्वसेयाय स तामनपत्याय वीर्यवान् । अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वीर्यवान् ॥२॥
paitṛṣvaseyāya sa tāmanapatyāya vīryavān |agryamagre pratijñāya svasyāpatyasya vīryavān ||2||

Adhyaya : 3814

Shloka :   2

अग्रजातेति तां कन्यामग्र्यानुग्रहकाङ्क्षिणे । प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने ॥३॥
agrajāteti tāṃ kanyāmagryānugrahakāṅkṣiṇe |pradadau kuntibhojāya sakhā sakhye mahātmane ||3||

Adhyaya : 3815

Shloka :   3

सा नियुक्ता पितुर्गेहे देवतातिथिपूजने । उग्रं पर्यचरद्घोरं ब्राह्मणं संशितव्रतम् ॥४॥
sā niyuktā piturgehe devatātithipūjane |ugraṃ paryacaradghoraṃ brāhmaṇaṃ saṃśitavratam ||4||

Adhyaya : 3816

Shloka :   4

निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः । तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत् ॥५॥
nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ |tamugraṃ saṃśitātmānaṃ sarvayatnairatoṣayat ||5||

Adhyaya : 3817

Shloka :   5

तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षया । अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः ॥६॥
tasyai sa pradadau mantramāpaddharmānvavekṣayā |abhicārābhisaṃyuktamabravīccaiva tāṃ muniḥ ||6||

Adhyaya : 3818

Shloka :   6

यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि । तस्य तस्य प्रसादेन पुत्रस्तव भविष्यति ॥७॥
yaṃ yaṃ devaṃ tvametena mantreṇāvāhayiṣyasi |tasya tasya prasādena putrastava bhaviṣyati ||7||

Adhyaya : 3819

Shloka :   7

तथोक्ता सा तु विप्रेण तेन कौतूहलात्तदा । कन्या सती देवमर्कमाजुहाव यशस्विनी ॥८॥
tathoktā sā tu vipreṇa tena kautūhalāttadā |kanyā satī devamarkamājuhāva yaśasvinī ||8||

Adhyaya : 3820

Shloka :   8

सा ददर्श तमायान्तं भास्करं लोकभावनम् । विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम् ॥९॥
sā dadarśa tamāyāntaṃ bhāskaraṃ lokabhāvanam |vismitā cānavadyāṅgī dṛṣṭvā tanmahadadbhutam ||9||

Adhyaya : 3821

Shloka :   9

प्रकाशकर्मा तपनस्तस्यां गर्भं दधौ ततः । अजीजनत्ततो वीरं सर्वशस्त्रभृतां वरम् ॥१०॥ ( आमुक्तकवचः श्रीमान्देवगर्भः श्रियावृतः ॥१०॥ )
prakāśakarmā tapanastasyāṃ garbhaṃ dadhau tataḥ |ajījanattato vīraṃ sarvaśastrabhṛtāṃ varam ||10|| ( āmuktakavacaḥ śrīmāndevagarbhaḥ śriyāvṛtaḥ ||10|| )

Adhyaya : 3822

Shloka :   10

सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः । अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः ॥११॥
sahajaṃ kavacaṃ bibhratkuṇḍaloddyotitānanaḥ |ajāyata sutaḥ karṇaḥ sarvalokeṣu viśrutaḥ ||11||

Adhyaya : 3823

Shloka :   11

प्रादाच्च तस्याः कन्यात्वं पुनः स परमद्युतिः । दत्त्वा च ददतां श्रेष्ठो दिवमाचक्रमे ततः ॥१२॥
prādācca tasyāḥ kanyātvaṃ punaḥ sa paramadyutiḥ |dattvā ca dadatāṃ śreṣṭho divamācakrame tataḥ ||12||

Adhyaya : 3824

Shloka :   12

गूहमानापचारं तं बन्धुपक्षभयात्तदा । उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम् ॥१३॥
gūhamānāpacāraṃ taṃ bandhupakṣabhayāttadā |utsasarja jale kuntī taṃ kumāraṃ salakṣaṇam ||13||

Adhyaya : 3825

Shloka :   13

तमुत्सृष्टं तदा गर्भं राधाभर्ता महायशाः । पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः ॥१४॥
tamutsṛṣṭaṃ tadā garbhaṃ rādhābhartā mahāyaśāḥ |putratve kalpayāmāsa sabhāryaḥ sūtanandanaḥ ||14||

Adhyaya : 3826

Shloka :   14

नामधेयं च चक्राते तस्य बालस्य तावुभौ । वसुना सह जातोऽयं वसुषेणो भवत्विति ॥१५॥
nāmadheyaṃ ca cakrāte tasya bālasya tāvubhau |vasunā saha jāto'yaṃ vasuṣeṇo bhavatviti ||15||

Adhyaya : 3827

Shloka :   15

स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत् । आ पृष्ठतापादादित्यमुपतस्थे स वीर्यवान् ॥१६॥
sa vardhamāno balavānsarvāstreṣūdyato'bhavat |ā pṛṣṭhatāpādādityamupatasthe sa vīryavān ||16||

Adhyaya : 3828

Shloka :   16

यस्मिन्काले जपन्नास्ते स वीरः सत्यसङ्गरः । नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः ॥१७॥
yasminkāle japannāste sa vīraḥ satyasaṅgaraḥ |nādeyaṃ brāhmaṇeṣvāsīttasminkāle mahātmanaḥ ||17||

Adhyaya : 3829

Shloka :   17

तमिन्द्रो ब्राह्मणो भूत्वा भिक्षार्थं भूतभावनः । कुण्डले प्रार्थयामास कवचं च महाद्युतिः ॥१८॥
tamindro brāhmaṇo bhūtvā bhikṣārthaṃ bhūtabhāvanaḥ |kuṇḍale prārthayāmāsa kavacaṃ ca mahādyutiḥ ||18||

Adhyaya : 3830

Shloka :   18

उत्कृत्य विमनाः स्वाङ्गात्कवचं रुधिरस्रवम् । कर्णस्तु कुण्डले छित्त्वा प्रायच्छत्स कृताञ्जलिः ॥१९॥
utkṛtya vimanāḥ svāṅgātkavacaṃ rudhirasravam |karṇastu kuṇḍale chittvā prāyacchatsa kṛtāñjaliḥ ||19||

Adhyaya : 3831

Shloka :   19

शक्तिं तस्मै ददौ शक्रः विस्मितो वाक्यमब्रवीत् । देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ॥२०॥
śaktiṃ tasmai dadau śakraḥ vismito vākyamabravīt |devāsuramanuṣyāṇāṃ gandharvoragarakṣasām ||20||

Adhyaya : 3832

Shloka :   20

यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति ॥२०॥
yasmai kṣepsyasi ruṣṭaḥ sanso'nayā na bhaviṣyati ||20||

Adhyaya : 3833

Shloka :   21

पुरा नाम तु तस्यासीद्वसुषेण इति श्रुतम् । ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् ॥२१॥1.110.31
purā nāma tu tasyāsīdvasuṣeṇa iti śrutam |tato vaikartanaḥ karṇaḥ karmaṇā tena so'bhavat ||21||1.110.31

Adhyaya : 3834

Shloka :   22

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In