वैशम्पायन उवाच॥
शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत् । तस्य कन्या पृथा नाम रूपेणासदृशी भुवि ॥१॥
śūro nāma yaduśreṣṭho vasudevapitābhavat |tasya kanyā pṛthā nāma rūpeṇāsadṛśī bhuvi ||1||
पैतृष्वसेयाय स तामनपत्याय वीर्यवान् । अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वीर्यवान् ॥२॥
paitṛṣvaseyāya sa tāmanapatyāya vīryavān |agryamagre pratijñāya svasyāpatyasya vīryavān ||2||
अग्रजातेति तां कन्यामग्र्यानुग्रहकाङ्क्षिणे । प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने ॥३॥
agrajāteti tāṃ kanyāmagryānugrahakāṅkṣiṇe |pradadau kuntibhojāya sakhā sakhye mahātmane ||3||
सा नियुक्ता पितुर्गेहे देवतातिथिपूजने । उग्रं पर्यचरद्घोरं ब्राह्मणं संशितव्रतम् ॥४॥
sā niyuktā piturgehe devatātithipūjane |ugraṃ paryacaradghoraṃ brāhmaṇaṃ saṃśitavratam ||4||
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः । तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत् ॥५॥
nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ |tamugraṃ saṃśitātmānaṃ sarvayatnairatoṣayat ||5||
तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षया । अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः ॥६॥
tasyai sa pradadau mantramāpaddharmānvavekṣayā |abhicārābhisaṃyuktamabravīccaiva tāṃ muniḥ ||6||
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि । तस्य तस्य प्रसादेन पुत्रस्तव भविष्यति ॥७॥
yaṃ yaṃ devaṃ tvametena mantreṇāvāhayiṣyasi |tasya tasya prasādena putrastava bhaviṣyati ||7||
तथोक्ता सा तु विप्रेण तेन कौतूहलात्तदा । कन्या सती देवमर्कमाजुहाव यशस्विनी ॥८॥
tathoktā sā tu vipreṇa tena kautūhalāttadā |kanyā satī devamarkamājuhāva yaśasvinī ||8||
सा ददर्श तमायान्तं भास्करं लोकभावनम् । विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम् ॥९॥
sā dadarśa tamāyāntaṃ bhāskaraṃ lokabhāvanam |vismitā cānavadyāṅgī dṛṣṭvā tanmahadadbhutam ||9||
प्रकाशकर्मा तपनस्तस्यां गर्भं दधौ ततः । अजीजनत्ततो वीरं सर्वशस्त्रभृतां वरम् ॥१०॥ ( आमुक्तकवचः श्रीमान्देवगर्भः श्रियावृतः ॥१०॥ )
prakāśakarmā tapanastasyāṃ garbhaṃ dadhau tataḥ |ajījanattato vīraṃ sarvaśastrabhṛtāṃ varam ||10|| ( āmuktakavacaḥ śrīmāndevagarbhaḥ śriyāvṛtaḥ ||10|| )
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः । अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः ॥११॥
sahajaṃ kavacaṃ bibhratkuṇḍaloddyotitānanaḥ |ajāyata sutaḥ karṇaḥ sarvalokeṣu viśrutaḥ ||11||
प्रादाच्च तस्याः कन्यात्वं पुनः स परमद्युतिः । दत्त्वा च ददतां श्रेष्ठो दिवमाचक्रमे ततः ॥१२॥
prādācca tasyāḥ kanyātvaṃ punaḥ sa paramadyutiḥ |dattvā ca dadatāṃ śreṣṭho divamācakrame tataḥ ||12||
गूहमानापचारं तं बन्धुपक्षभयात्तदा । उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम् ॥१३॥
gūhamānāpacāraṃ taṃ bandhupakṣabhayāttadā |utsasarja jale kuntī taṃ kumāraṃ salakṣaṇam ||13||
तमुत्सृष्टं तदा गर्भं राधाभर्ता महायशाः । पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः ॥१४॥
tamutsṛṣṭaṃ tadā garbhaṃ rādhābhartā mahāyaśāḥ |putratve kalpayāmāsa sabhāryaḥ sūtanandanaḥ ||14||
नामधेयं च चक्राते तस्य बालस्य तावुभौ । वसुना सह जातोऽयं वसुषेणो भवत्विति ॥१५॥
nāmadheyaṃ ca cakrāte tasya bālasya tāvubhau |vasunā saha jāto'yaṃ vasuṣeṇo bhavatviti ||15||
स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत् । आ पृष्ठतापादादित्यमुपतस्थे स वीर्यवान् ॥१६॥
sa vardhamāno balavānsarvāstreṣūdyato'bhavat |ā pṛṣṭhatāpādādityamupatasthe sa vīryavān ||16||
यस्मिन्काले जपन्नास्ते स वीरः सत्यसङ्गरः । नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः ॥१७॥
yasminkāle japannāste sa vīraḥ satyasaṅgaraḥ |nādeyaṃ brāhmaṇeṣvāsīttasminkāle mahātmanaḥ ||17||
तमिन्द्रो ब्राह्मणो भूत्वा भिक्षार्थं भूतभावनः । कुण्डले प्रार्थयामास कवचं च महाद्युतिः ॥१८॥
tamindro brāhmaṇo bhūtvā bhikṣārthaṃ bhūtabhāvanaḥ |kuṇḍale prārthayāmāsa kavacaṃ ca mahādyutiḥ ||18||
उत्कृत्य विमनाः स्वाङ्गात्कवचं रुधिरस्रवम् । कर्णस्तु कुण्डले छित्त्वा प्रायच्छत्स कृताञ्जलिः ॥१९॥
utkṛtya vimanāḥ svāṅgātkavacaṃ rudhirasravam |karṇastu kuṇḍale chittvā prāyacchatsa kṛtāñjaliḥ ||19||
शक्तिं तस्मै ददौ शक्रः विस्मितो वाक्यमब्रवीत् । देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ॥२०॥
śaktiṃ tasmai dadau śakraḥ vismito vākyamabravīt |devāsuramanuṣyāṇāṃ gandharvoragarakṣasām ||20||
यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति ॥२०॥
yasmai kṣepsyasi ruṣṭaḥ sanso'nayā na bhaviṣyati ||20||
पुरा नाम तु तस्यासीद्वसुषेण इति श्रुतम् । ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् ॥२१॥1.110.31
purā nāma tu tasyāsīdvasuṣeṇa iti śrutam |tato vaikartanaḥ karṇaḥ karmaṇā tena so'bhavat ||21||1.110.31
ॐ श्री परमात्मने नमः