| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत् । तस्य कन्या पृथा नाम रूपेणासदृशी भुवि ॥१॥
śūro nāma yaduśreṣṭho vasudevapitābhavat . tasya kanyā pṛthā nāma rūpeṇāsadṛśī bhuvi ..1..
पैतृष्वसेयाय स तामनपत्याय वीर्यवान् । अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वीर्यवान् ॥२॥
paitṛṣvaseyāya sa tāmanapatyāya vīryavān . agryamagre pratijñāya svasyāpatyasya vīryavān ..2..
अग्रजातेति तां कन्यामग्र्यानुग्रहकाङ्क्षिणे । प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने ॥३॥
agrajāteti tāṃ kanyāmagryānugrahakāṅkṣiṇe . pradadau kuntibhojāya sakhā sakhye mahātmane ..3..
सा नियुक्ता पितुर्गेहे देवतातिथिपूजने । उग्रं पर्यचरद्घोरं ब्राह्मणं संशितव्रतम् ॥४॥
sā niyuktā piturgehe devatātithipūjane . ugraṃ paryacaradghoraṃ brāhmaṇaṃ saṃśitavratam ..4..
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः । तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत् ॥५॥
nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ . tamugraṃ saṃśitātmānaṃ sarvayatnairatoṣayat ..5..
तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षया । अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः ॥६॥
tasyai sa pradadau mantramāpaddharmānvavekṣayā . abhicārābhisaṃyuktamabravīccaiva tāṃ muniḥ ..6..
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि । तस्य तस्य प्रसादेन पुत्रस्तव भविष्यति ॥७॥
yaṃ yaṃ devaṃ tvametena mantreṇāvāhayiṣyasi . tasya tasya prasādena putrastava bhaviṣyati ..7..
तथोक्ता सा तु विप्रेण तेन कौतूहलात्तदा । कन्या सती देवमर्कमाजुहाव यशस्विनी ॥८॥
tathoktā sā tu vipreṇa tena kautūhalāttadā . kanyā satī devamarkamājuhāva yaśasvinī ..8..
सा ददर्श तमायान्तं भास्करं लोकभावनम् । विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम् ॥९॥
sā dadarśa tamāyāntaṃ bhāskaraṃ lokabhāvanam . vismitā cānavadyāṅgī dṛṣṭvā tanmahadadbhutam ..9..
प्रकाशकर्मा तपनस्तस्यां गर्भं दधौ ततः । अजीजनत्ततो वीरं सर्वशस्त्रभृतां वरम् ॥१०॥ ( आमुक्तकवचः श्रीमान्देवगर्भः श्रियावृतः ॥१०॥ )
prakāśakarmā tapanastasyāṃ garbhaṃ dadhau tataḥ . ajījanattato vīraṃ sarvaśastrabhṛtāṃ varam ..10.. ( āmuktakavacaḥ śrīmāndevagarbhaḥ śriyāvṛtaḥ ..10.. )
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः । अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः ॥११॥
sahajaṃ kavacaṃ bibhratkuṇḍaloddyotitānanaḥ . ajāyata sutaḥ karṇaḥ sarvalokeṣu viśrutaḥ ..11..
प्रादाच्च तस्याः कन्यात्वं पुनः स परमद्युतिः । दत्त्वा च ददतां श्रेष्ठो दिवमाचक्रमे ततः ॥१२॥
prādācca tasyāḥ kanyātvaṃ punaḥ sa paramadyutiḥ . dattvā ca dadatāṃ śreṣṭho divamācakrame tataḥ ..12..
गूहमानापचारं तं बन्धुपक्षभयात्तदा । उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम् ॥१३॥
gūhamānāpacāraṃ taṃ bandhupakṣabhayāttadā . utsasarja jale kuntī taṃ kumāraṃ salakṣaṇam ..13..
तमुत्सृष्टं तदा गर्भं राधाभर्ता महायशाः । पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः ॥१४॥
tamutsṛṣṭaṃ tadā garbhaṃ rādhābhartā mahāyaśāḥ . putratve kalpayāmāsa sabhāryaḥ sūtanandanaḥ ..14..
नामधेयं च चक्राते तस्य बालस्य तावुभौ । वसुना सह जातोऽयं वसुषेणो भवत्विति ॥१५॥
nāmadheyaṃ ca cakrāte tasya bālasya tāvubhau . vasunā saha jāto'yaṃ vasuṣeṇo bhavatviti ..15..
स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत् । आ पृष्ठतापादादित्यमुपतस्थे स वीर्यवान् ॥१६॥
sa vardhamāno balavānsarvāstreṣūdyato'bhavat . ā pṛṣṭhatāpādādityamupatasthe sa vīryavān ..16..
यस्मिन्काले जपन्नास्ते स वीरः सत्यसङ्गरः । नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः ॥१७॥
yasminkāle japannāste sa vīraḥ satyasaṅgaraḥ . nādeyaṃ brāhmaṇeṣvāsīttasminkāle mahātmanaḥ ..17..
तमिन्द्रो ब्राह्मणो भूत्वा भिक्षार्थं भूतभावनः । कुण्डले प्रार्थयामास कवचं च महाद्युतिः ॥१८॥
tamindro brāhmaṇo bhūtvā bhikṣārthaṃ bhūtabhāvanaḥ . kuṇḍale prārthayāmāsa kavacaṃ ca mahādyutiḥ ..18..
उत्कृत्य विमनाः स्वाङ्गात्कवचं रुधिरस्रवम् । कर्णस्तु कुण्डले छित्त्वा प्रायच्छत्स कृताञ्जलिः ॥१९॥
utkṛtya vimanāḥ svāṅgātkavacaṃ rudhirasravam . karṇastu kuṇḍale chittvā prāyacchatsa kṛtāñjaliḥ ..19..
शक्तिं तस्मै ददौ शक्रः विस्मितो वाक्यमब्रवीत् । देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ॥२०॥
śaktiṃ tasmai dadau śakraḥ vismito vākyamabravīt . devāsuramanuṣyāṇāṃ gandharvoragarakṣasām ..20..
यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति ॥२०॥
yasmai kṣepsyasi ruṣṭaḥ sanso'nayā na bhaviṣyati ..20..
पुरा नाम तु तस्यासीद्वसुषेण इति श्रुतम् । ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् ॥२१॥1.110.31
purā nāma tu tasyāsīdvasuṣeṇa iti śrutam . tato vaikartanaḥ karṇaḥ karmaṇā tena so'bhavat ..21..1.110.31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In