Mahabharatam

Adi Parva

Adhyaya - 105

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
१०५ 1.111
105 1.111

Adhyaya : 3835

Shloka :   1

वैशम्पायन उवाच॥
रूपसत्त्वगुणोपेता धर्मारामा महाव्रता । दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे ॥१॥
rūpasattvaguṇopetā dharmārāmā mahāvratā |duhitā kuntibhojasya kṛte pitrā svayaṃvare ||1||

Adhyaya : 3836

Shloka :   2

सिंहदंष्ट्रं गजस्कन्धमृषभाक्षं महाबलम् । भूमिपालसहस्राणां मध्ये पाण्डुमविन्दत ॥२॥
siṃhadaṃṣṭraṃ gajaskandhamṛṣabhākṣaṃ mahābalam |bhūmipālasahasrāṇāṃ madhye pāṇḍumavindata ||2||

Adhyaya : 3837

Shloka :   3

स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः । युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव ॥३॥
sa tayā kuntibhojasya duhitrā kurunandanaḥ |yuyuje'mitasaubhāgyaḥ paulomyā maghavāniva ||3||

Adhyaya : 3838

Shloka :   4

यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् । विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता ॥४॥
yātvā devavratenāpi madrāṇāṃ puṭabhedanam |viśrutā triṣu lokeṣu mādrī madrapateḥ sutā ||4||

Adhyaya : 3839

Shloka :   5

सर्वराजसु विख्याता रूपेणासदृशी भुवि । पाण्डोरर्थे परिक्रीता धनेन महता तदा ॥५॥ ( विवाहं कारयामास भीष्मः पाण्डोर्महात्मनः ॥५॥ )
sarvarājasu vikhyātā rūpeṇāsadṛśī bhuvi |pāṇḍorarthe parikrītā dhanena mahatā tadā ||5|| ( vivāhaṃ kārayāmāsa bhīṣmaḥ pāṇḍormahātmanaḥ ||5|| )

Adhyaya : 3840

Shloka :   6

सिंहोरस्कं गजस्कन्धमृषभाक्षं मनस्विनम् । पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मयन्त नरा भुवि ॥६॥
siṃhoraskaṃ gajaskandhamṛṣabhākṣaṃ manasvinam |pāṇḍuṃ dṛṣṭvā naravyāghraṃ vyasmayanta narā bhuvi ||6||

Adhyaya : 3841

Shloka :   7

कृतोद्वाहस्ततः पाण्डुर्बलोत्साहसमन्वितः । जिगीषमाणो वसुधां ययौ शत्रूननेकशः ॥७॥
kṛtodvāhastataḥ pāṇḍurbalotsāhasamanvitaḥ |jigīṣamāṇo vasudhāṃ yayau śatrūnanekaśaḥ ||7||

Adhyaya : 3842

Shloka :   8

पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः । पाण्डुना नरसिंहेन कौरवाणां यशोभृता ॥८॥
pūrvamāgaskṛto gatvā daśārṇāḥ samare jitāḥ |pāṇḍunā narasiṃhena kauravāṇāṃ yaśobhṛtā ||8||

Adhyaya : 3843

Shloka :   9

ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् । प्रभूतहस्त्यश्वरथां पदातिगणसङ्कुलाम् ॥९॥
tataḥ senāmupādāya pāṇḍurnānāvidhadhvajām |prabhūtahastyaśvarathāṃ padātigaṇasaṅkulām ||9||

Adhyaya : 3844

Shloka :   10

आगस्कृत्सर्ववीराणां वैरी सर्वमहीभृताम् । गोप्ता मगधराष्ट्रस्य दार्वो राजगृहे हतः ॥१०॥
āgaskṛtsarvavīrāṇāṃ vairī sarvamahībhṛtām |goptā magadharāṣṭrasya dārvo rājagṛhe hataḥ ||10||

Adhyaya : 3845

Shloka :   11

ततः कोशं समादाय वाहनानि बलानि च । पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः ॥११॥
tataḥ kośaṃ samādāya vāhanāni balāni ca |pāṇḍunā mithilāṃ gatvā videhāḥ samare jitāḥ ||11||

Adhyaya : 3846

Shloka :   12

तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ । स्वबाहुबलवीर्येण कुरूणामकरोद्यशः ॥१२॥
tathā kāśiṣu suhmeṣu puṇḍreṣu bharatarṣabha |svabāhubalavīryeṇa kurūṇāmakarodyaśaḥ ||12||

Adhyaya : 3847

Shloka :   13

तं शरौघमहाज्वालमस्त्रार्चिषमरिंदमम् । पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः ॥१३॥
taṃ śaraughamahājvālamastrārciṣamariṃdamam |pāṇḍupāvakamāsādya vyadahyanta narādhipāḥ ||13||

Adhyaya : 3848

Shloka :   14

ते ससेनाः ससेनेन विध्वंसितबला नृपाः । पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः ॥१४॥
te sasenāḥ sasenena vidhvaṃsitabalā nṛpāḥ |pāṇḍunā vaśagāḥ kṛtvā karakarmasu yojitāḥ ||14||

Adhyaya : 3849

Shloka :   15

तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः । तमेकं मेनिरे शूरं देवेष्विव पुरंदरम् ॥१५॥
tena te nirjitāḥ sarve pṛthivyāṃ sarvapārthivāḥ |tamekaṃ menire śūraṃ deveṣviva puraṃdaram ||15||

Adhyaya : 3850

Shloka :   16

तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः । उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च ॥१६॥
taṃ kṛtāñjalayaḥ sarve praṇatā vasudhādhipāḥ |upājagmurdhanaṃ gṛhya ratnāni vividhāni ca ||16||

Adhyaya : 3851

Shloka :   17

मणिमुक्ताप्रवालं च सुवर्णं रजतं तथा । गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् ॥१७॥1.112.34
maṇimuktāpravālaṃ ca suvarṇaṃ rajataṃ tathā |goratnānyaśvaratnāni ratharatnāni kuñjarān ||17||1.112.34

Adhyaya : 3852

Shloka :   18

खरोष्ट्रमहिषांश्चैव यच्च किञ्चिदजाविकम् । तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः ॥१८॥
kharoṣṭramahiṣāṃścaiva yacca kiñcidajāvikam |tatsarvaṃ pratijagrāha rājā nāgapurādhipaḥ ||18||

Adhyaya : 3853

Shloka :   19

तदादाय ययौ पाण्डुः पुनर्मुदितवाहनः । हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम् ॥१९॥
tadādāya yayau pāṇḍuḥ punarmuditavāhanaḥ |harṣayiṣyansvarāṣṭrāṇi puraṃ ca gajasāhvayam ||19||

Adhyaya : 3854

Shloka :   20

शन्तनो राजसिंहस्य भरतस्य च धीमतः । प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनरुद्धृतः ॥२०॥
śantano rājasiṃhasya bharatasya ca dhīmataḥ |pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punaruddhṛtaḥ ||20||

Adhyaya : 3855

Shloka :   21

ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च । ते नागपुरसिंहेन पाण्डुना करदाः कृताः ॥२१॥
ye purā kururāṣṭrāṇi jahruḥ kurudhanāni ca |te nāgapurasiṃhena pāṇḍunā karadāḥ kṛtāḥ ||21||

Adhyaya : 3856

Shloka :   22

इत्यभाषन्त राजानो राजामात्याश्च सङ्गताः । प्रतीतमनसो हृष्टाः पौरजानपदैः सह ॥२२॥
ityabhāṣanta rājāno rājāmātyāśca saṅgatāḥ |pratītamanaso hṛṣṭāḥ paurajānapadaiḥ saha ||22||

Adhyaya : 3857

Shloka :   23

प्रत्युद्ययुस्तं सम्प्राप्तं सर्वे भीष्मपुरोगमाः । ते नदूरमिवाध्वानं गत्वा नागपुरालयाः ॥२३॥ ( आवृतं ददृशुर्लोकं हृष्टा बहुविधैर्जनैः ॥२३॥ )
pratyudyayustaṃ samprāptaṃ sarve bhīṣmapurogamāḥ |te nadūramivādhvānaṃ gatvā nāgapurālayāḥ ||23|| ( āvṛtaṃ dadṛśurlokaṃ hṛṣṭā bahuvidhairjanaiḥ ||23|| )

Adhyaya : 3858

Shloka :   24

नानायानसमानीतै रत्नैरुच्चावचैस्तथा । हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैरथाविकैः ॥२४॥ ( नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः ॥२४॥ )
nānāyānasamānītai ratnairuccāvacaistathā |hastyaśvaratharatnaiśca gobhiruṣṭrairathāvikaiḥ ||24|| ( nāntaṃ dadṛśurāsādya bhīṣmeṇa saha kauravāḥ ||24|| )

Adhyaya : 3859

Shloka :   25

सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः । यथार्हं मानयामास पौरजानपदानपि ॥२५॥
so'bhivādya pituḥ pādau kausalyānandavardhanaḥ |yathārhaṃ mānayāmāsa paurajānapadānapi ||25||

Adhyaya : 3860

Shloka :   26

प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् । पुत्रमासाद्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् ॥२६॥
pramṛdya pararāṣṭrāṇi kṛtārthaṃ punarāgatam |putramāsādya bhīṣmastu harṣādaśrūṇyavartayat ||26||

Adhyaya : 3861

Shloka :   27

स तूर्यशतसङ्घानां भेरीणां च महास्वनैः । हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम् ॥२७॥1.112.45
sa tūryaśatasaṅghānāṃ bherīṇāṃ ca mahāsvanaiḥ |harṣayansarvaśaḥ paurānviveśa gajasāhvayam ||27||1.112.45

Adhyaya : 3862

Shloka :   28

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In