वैशम्पायन उवाच॥
रूपसत्त्वगुणोपेता धर्मारामा महाव्रता । दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे ॥१॥
rūpasattvaguṇopetā dharmārāmā mahāvratā |duhitā kuntibhojasya kṛte pitrā svayaṃvare ||1||
सिंहदंष्ट्रं गजस्कन्धमृषभाक्षं महाबलम् । भूमिपालसहस्राणां मध्ये पाण्डुमविन्दत ॥२॥
siṃhadaṃṣṭraṃ gajaskandhamṛṣabhākṣaṃ mahābalam |bhūmipālasahasrāṇāṃ madhye pāṇḍumavindata ||2||
स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः । युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव ॥३॥
sa tayā kuntibhojasya duhitrā kurunandanaḥ |yuyuje'mitasaubhāgyaḥ paulomyā maghavāniva ||3||
यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् । विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता ॥४॥
yātvā devavratenāpi madrāṇāṃ puṭabhedanam |viśrutā triṣu lokeṣu mādrī madrapateḥ sutā ||4||
सर्वराजसु विख्याता रूपेणासदृशी भुवि । पाण्डोरर्थे परिक्रीता धनेन महता तदा ॥५॥ ( विवाहं कारयामास भीष्मः पाण्डोर्महात्मनः ॥५॥ )
sarvarājasu vikhyātā rūpeṇāsadṛśī bhuvi |pāṇḍorarthe parikrītā dhanena mahatā tadā ||5|| ( vivāhaṃ kārayāmāsa bhīṣmaḥ pāṇḍormahātmanaḥ ||5|| )
सिंहोरस्कं गजस्कन्धमृषभाक्षं मनस्विनम् । पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मयन्त नरा भुवि ॥६॥
siṃhoraskaṃ gajaskandhamṛṣabhākṣaṃ manasvinam |pāṇḍuṃ dṛṣṭvā naravyāghraṃ vyasmayanta narā bhuvi ||6||
कृतोद्वाहस्ततः पाण्डुर्बलोत्साहसमन्वितः । जिगीषमाणो वसुधां ययौ शत्रूननेकशः ॥७॥
kṛtodvāhastataḥ pāṇḍurbalotsāhasamanvitaḥ |jigīṣamāṇo vasudhāṃ yayau śatrūnanekaśaḥ ||7||
पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः । पाण्डुना नरसिंहेन कौरवाणां यशोभृता ॥८॥
pūrvamāgaskṛto gatvā daśārṇāḥ samare jitāḥ |pāṇḍunā narasiṃhena kauravāṇāṃ yaśobhṛtā ||8||
ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् । प्रभूतहस्त्यश्वरथां पदातिगणसङ्कुलाम् ॥९॥
tataḥ senāmupādāya pāṇḍurnānāvidhadhvajām |prabhūtahastyaśvarathāṃ padātigaṇasaṅkulām ||9||
आगस्कृत्सर्ववीराणां वैरी सर्वमहीभृताम् । गोप्ता मगधराष्ट्रस्य दार्वो राजगृहे हतः ॥१०॥
āgaskṛtsarvavīrāṇāṃ vairī sarvamahībhṛtām |goptā magadharāṣṭrasya dārvo rājagṛhe hataḥ ||10||
ततः कोशं समादाय वाहनानि बलानि च । पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः ॥११॥
tataḥ kośaṃ samādāya vāhanāni balāni ca |pāṇḍunā mithilāṃ gatvā videhāḥ samare jitāḥ ||11||
तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ । स्वबाहुबलवीर्येण कुरूणामकरोद्यशः ॥१२॥
tathā kāśiṣu suhmeṣu puṇḍreṣu bharatarṣabha |svabāhubalavīryeṇa kurūṇāmakarodyaśaḥ ||12||
तं शरौघमहाज्वालमस्त्रार्चिषमरिंदमम् । पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः ॥१३॥
taṃ śaraughamahājvālamastrārciṣamariṃdamam |pāṇḍupāvakamāsādya vyadahyanta narādhipāḥ ||13||
ते ससेनाः ससेनेन विध्वंसितबला नृपाः । पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः ॥१४॥
te sasenāḥ sasenena vidhvaṃsitabalā nṛpāḥ |pāṇḍunā vaśagāḥ kṛtvā karakarmasu yojitāḥ ||14||
तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः । तमेकं मेनिरे शूरं देवेष्विव पुरंदरम् ॥१५॥
tena te nirjitāḥ sarve pṛthivyāṃ sarvapārthivāḥ |tamekaṃ menire śūraṃ deveṣviva puraṃdaram ||15||
तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः । उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च ॥१६॥
taṃ kṛtāñjalayaḥ sarve praṇatā vasudhādhipāḥ |upājagmurdhanaṃ gṛhya ratnāni vividhāni ca ||16||
मणिमुक्ताप्रवालं च सुवर्णं रजतं तथा । गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् ॥१७॥1.112.34
maṇimuktāpravālaṃ ca suvarṇaṃ rajataṃ tathā |goratnānyaśvaratnāni ratharatnāni kuñjarān ||17||1.112.34
खरोष्ट्रमहिषांश्चैव यच्च किञ्चिदजाविकम् । तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः ॥१८॥
kharoṣṭramahiṣāṃścaiva yacca kiñcidajāvikam |tatsarvaṃ pratijagrāha rājā nāgapurādhipaḥ ||18||
तदादाय ययौ पाण्डुः पुनर्मुदितवाहनः । हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम् ॥१९॥
tadādāya yayau pāṇḍuḥ punarmuditavāhanaḥ |harṣayiṣyansvarāṣṭrāṇi puraṃ ca gajasāhvayam ||19||
शन्तनो राजसिंहस्य भरतस्य च धीमतः । प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनरुद्धृतः ॥२०॥
śantano rājasiṃhasya bharatasya ca dhīmataḥ |pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punaruddhṛtaḥ ||20||
ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च । ते नागपुरसिंहेन पाण्डुना करदाः कृताः ॥२१॥
ye purā kururāṣṭrāṇi jahruḥ kurudhanāni ca |te nāgapurasiṃhena pāṇḍunā karadāḥ kṛtāḥ ||21||
इत्यभाषन्त राजानो राजामात्याश्च सङ्गताः । प्रतीतमनसो हृष्टाः पौरजानपदैः सह ॥२२॥
ityabhāṣanta rājāno rājāmātyāśca saṅgatāḥ |pratītamanaso hṛṣṭāḥ paurajānapadaiḥ saha ||22||
प्रत्युद्ययुस्तं सम्प्राप्तं सर्वे भीष्मपुरोगमाः । ते नदूरमिवाध्वानं गत्वा नागपुरालयाः ॥२३॥ ( आवृतं ददृशुर्लोकं हृष्टा बहुविधैर्जनैः ॥२३॥ )
pratyudyayustaṃ samprāptaṃ sarve bhīṣmapurogamāḥ |te nadūramivādhvānaṃ gatvā nāgapurālayāḥ ||23|| ( āvṛtaṃ dadṛśurlokaṃ hṛṣṭā bahuvidhairjanaiḥ ||23|| )
नानायानसमानीतै रत्नैरुच्चावचैस्तथा । हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैरथाविकैः ॥२४॥ ( नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः ॥२४॥ )
nānāyānasamānītai ratnairuccāvacaistathā |hastyaśvaratharatnaiśca gobhiruṣṭrairathāvikaiḥ ||24|| ( nāntaṃ dadṛśurāsādya bhīṣmeṇa saha kauravāḥ ||24|| )
सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः । यथार्हं मानयामास पौरजानपदानपि ॥२५॥
so'bhivādya pituḥ pādau kausalyānandavardhanaḥ |yathārhaṃ mānayāmāsa paurajānapadānapi ||25||
प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् । पुत्रमासाद्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् ॥२६॥
pramṛdya pararāṣṭrāṇi kṛtārthaṃ punarāgatam |putramāsādya bhīṣmastu harṣādaśrūṇyavartayat ||26||
स तूर्यशतसङ्घानां भेरीणां च महास्वनैः । हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम् ॥२७॥1.112.45
sa tūryaśatasaṅghānāṃ bherīṇāṃ ca mahāsvanaiḥ |harṣayansarvaśaḥ paurānviveśa gajasāhvayam ||27||1.112.45
ॐ श्री परमात्मने नमः