Mahabharatam

Adi Parva

Adhyaya - 106

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् । भीष्माय सत्यवत्यै च मात्रे चोपजहार सः ॥१॥
dhṛtarāṣṭrābhyanujñātaḥ svabāhuvijitaṃ dhanam |bhīṣmāya satyavatyai ca mātre copajahāra saḥ ||1||

Adhyaya : 3864

Shloka :   1

विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् । सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् ॥२॥
vidurāya ca vai pāṇḍuḥ preṣayāmāsa taddhanam |suhṛdaścāpi dharmātmā dhanena samatarpayat ||2||

Adhyaya : 3865

Shloka :   2

ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम् । शुभैः पाण्डुजितै रत्नैस्तोषयामास भारत ॥३॥
tataḥ satyavatīṃ bhīṣmaḥ kausalyāṃ ca yaśasvinīm |śubhaiḥ pāṇḍujitai ratnaistoṣayāmāsa bhārata ||3||

Adhyaya : 3866

Shloka :   3

ननन्द माता कौसल्या तमप्रतिमतेजसम् । जयन्तमिव पौलोमी परिष्वज्य नरर्षभम् ॥४॥
nananda mātā kausalyā tamapratimatejasam |jayantamiva paulomī pariṣvajya nararṣabham ||4||

Adhyaya : 3867

Shloka :   4

तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः । अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः ॥५॥
tasya vīrasya vikrāntaiḥ sahasraśatadakṣiṇaiḥ |aśvamedhaśatairīje dhṛtarāṣṭro mahāmakhaiḥ ||5||

Adhyaya : 3868

Shloka :   5

सम्प्रयुक्तश्च कुन्त्या च माद्र्या च भरतर्षभ । जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः ॥६॥
samprayuktaśca kuntyā ca mādryā ca bharatarṣabha |jitatandrīstadā pāṇḍurbabhūva vanagocaraḥ ||6||

Adhyaya : 3869

Shloka :   6

हित्वा प्रासादनिलयं शुभानि शयनानि च । अरण्यनित्यः सततं बभूव मृगयापरः ॥७॥
hitvā prāsādanilayaṃ śubhāni śayanāni ca |araṇyanityaḥ satataṃ babhūva mṛgayāparaḥ ||7||

Adhyaya : 3870

Shloka :   7

स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः । उवास गिरिपृष्ठेषु महाशालवनेषु च ॥८॥
sa carandakṣiṇaṃ pārśvaṃ ramyaṃ himavato gireḥ |uvāsa giripṛṣṭheṣu mahāśālavaneṣu ca ||8||

Adhyaya : 3871

Shloka :   8

रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन् । करेण्वोरिव मध्यस्थः श्रीमान्पौरंदरो गजः ॥९॥
rarāja kuntyā mādryā ca pāṇḍuḥ saha vane vasan |kareṇvoriva madhyasthaḥ śrīmānpauraṃdaro gajaḥ ||9||

Adhyaya : 3872

Shloka :   9

भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम् । विचित्रकवचं वीरं परमास्त्रविदं नृपम् ॥१०॥ ( देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः ॥१०॥ )
bhārataṃ saha bhāryābhyāṃ bāṇakhaḍgadhanurdharam |vicitrakavacaṃ vīraṃ paramāstravidaṃ nṛpam ||10|| ( devo'yamityamanyanta carantaṃ vanavāsinaḥ ||10|| )

Adhyaya : 3873

Shloka :   10

तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः । उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः ॥११॥
tasya kāmāṃśca bhogāṃśca narā nityamatandritāḥ |upajahrurvanānteṣu dhṛtarāṣṭreṇa coditāḥ ||11||

Adhyaya : 3874

Shloka :   11

अथ पारशवीं कन्यां देवकस्य महीपतेः । रूपयौवनसम्पन्नां स शुश्रावापगासुतः ॥१२॥
atha pāraśavīṃ kanyāṃ devakasya mahīpateḥ |rūpayauvanasampannāṃ sa śuśrāvāpagāsutaḥ ||12||

Adhyaya : 3875

Shloka :   12

ततस्तु वरयित्वा तामानाय्य पुरुषर्षभः । विवाहं कारयामास विदुरस्य महामतेः ॥१३॥
tatastu varayitvā tāmānāyya puruṣarṣabhaḥ |vivāhaṃ kārayāmāsa vidurasya mahāmateḥ ||13||

Adhyaya : 3876

Shloka :   13

तस्यां चोत्पादयामास विदुरः कुरुनन्दनः । पुत्रान्विनयसम्पन्नानात्मनः सदृशान्गुणैः ॥१४॥1.113.14
tasyāṃ cotpādayāmāsa viduraḥ kurunandanaḥ |putrānvinayasampannānātmanaḥ sadṛśānguṇaiḥ ||14||1.113.14

Adhyaya : 3877

Shloka :   14

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In