| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् । भीष्माय सत्यवत्यै च मात्रे चोपजहार सः ॥१॥
dhṛtarāṣṭrābhyanujñātaḥ svabāhuvijitaṃ dhanam . bhīṣmāya satyavatyai ca mātre copajahāra saḥ ..1..
विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् । सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् ॥२॥
vidurāya ca vai pāṇḍuḥ preṣayāmāsa taddhanam . suhṛdaścāpi dharmātmā dhanena samatarpayat ..2..
ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम् । शुभैः पाण्डुजितै रत्नैस्तोषयामास भारत ॥३॥
tataḥ satyavatīṃ bhīṣmaḥ kausalyāṃ ca yaśasvinīm . śubhaiḥ pāṇḍujitai ratnaistoṣayāmāsa bhārata ..3..
ननन्द माता कौसल्या तमप्रतिमतेजसम् । जयन्तमिव पौलोमी परिष्वज्य नरर्षभम् ॥४॥
nananda mātā kausalyā tamapratimatejasam . jayantamiva paulomī pariṣvajya nararṣabham ..4..
तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः । अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः ॥५॥
tasya vīrasya vikrāntaiḥ sahasraśatadakṣiṇaiḥ . aśvamedhaśatairīje dhṛtarāṣṭro mahāmakhaiḥ ..5..
सम्प्रयुक्तश्च कुन्त्या च माद्र्या च भरतर्षभ । जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः ॥६॥
samprayuktaśca kuntyā ca mādryā ca bharatarṣabha . jitatandrīstadā pāṇḍurbabhūva vanagocaraḥ ..6..
हित्वा प्रासादनिलयं शुभानि शयनानि च । अरण्यनित्यः सततं बभूव मृगयापरः ॥७॥
hitvā prāsādanilayaṃ śubhāni śayanāni ca . araṇyanityaḥ satataṃ babhūva mṛgayāparaḥ ..7..
स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः । उवास गिरिपृष्ठेषु महाशालवनेषु च ॥८॥
sa carandakṣiṇaṃ pārśvaṃ ramyaṃ himavato gireḥ . uvāsa giripṛṣṭheṣu mahāśālavaneṣu ca ..8..
रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन् । करेण्वोरिव मध्यस्थः श्रीमान्पौरंदरो गजः ॥९॥
rarāja kuntyā mādryā ca pāṇḍuḥ saha vane vasan . kareṇvoriva madhyasthaḥ śrīmānpauraṃdaro gajaḥ ..9..
भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम् । विचित्रकवचं वीरं परमास्त्रविदं नृपम् ॥१०॥ ( देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः ॥१०॥ )
bhārataṃ saha bhāryābhyāṃ bāṇakhaḍgadhanurdharam . vicitrakavacaṃ vīraṃ paramāstravidaṃ nṛpam ..10.. ( devo'yamityamanyanta carantaṃ vanavāsinaḥ ..10.. )
तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः । उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः ॥११॥
tasya kāmāṃśca bhogāṃśca narā nityamatandritāḥ . upajahrurvanānteṣu dhṛtarāṣṭreṇa coditāḥ ..11..
अथ पारशवीं कन्यां देवकस्य महीपतेः । रूपयौवनसम्पन्नां स शुश्रावापगासुतः ॥१२॥
atha pāraśavīṃ kanyāṃ devakasya mahīpateḥ . rūpayauvanasampannāṃ sa śuśrāvāpagāsutaḥ ..12..
ततस्तु वरयित्वा तामानाय्य पुरुषर्षभः । विवाहं कारयामास विदुरस्य महामतेः ॥१३॥
tatastu varayitvā tāmānāyya puruṣarṣabhaḥ . vivāhaṃ kārayāmāsa vidurasya mahāmateḥ ..13..
तस्यां चोत्पादयामास विदुरः कुरुनन्दनः । पुत्रान्विनयसम्पन्नानात्मनः सदृशान्गुणैः ॥१४॥1.113.14
tasyāṃ cotpādayāmāsa viduraḥ kurunandanaḥ . putrānvinayasampannānātmanaḥ sadṛśānguṇaiḥ ..14..1.113.14

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In