| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय । धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः ॥१॥
tataḥ putraśataṃ jajñe gāndhāryāṃ janamejaya . dhṛtarāṣṭrasya vaiśyāyāmekaścāpi śatātparaḥ ..1..
पाण्डोः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः । देवेभ्यः समपद्यन्त सन्तानाय कुलस्य वै ॥२॥
pāṇḍoḥ kuntyāṃ ca mādryāṃ ca pañca putrā mahārathāḥ . devebhyaḥ samapadyanta santānāya kulasya vai ..2..
जनमेजय उवाच॥
कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम । कियता चैव कालेन तेषामायुश्च किं परम् ॥३॥
kathaṃ putraśataṃ jajñe gāndhāryāṃ dvijasattama . kiyatā caiva kālena teṣāmāyuśca kiṃ param ..3..
कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत् । कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् ॥४॥ ( आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत ॥४॥ )
kathaṃ caikaḥ sa vaiśyāyāṃ dhṛtarāṣṭrasuto'bhavat . kathaṃ ca sadṛśīṃ bhāryāṃ gāndhārīṃ dharmacāriṇīm ..4.. ( ānukūlye vartamānāṃ dhṛtarāṣṭro'tyavartata ..4.. )
कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना । समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः ॥५॥
kathaṃ ca śaptasya sataḥ pāṇḍostena mahātmanā . samutpannā daivatebhyaḥ pañca putrā mahārathāḥ ..5..
एतद्विद्वन्यथावृत्तं विस्तरेण तपोधन । कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु ॥६॥
etadvidvanyathāvṛttaṃ vistareṇa tapodhana . kathayasva na me tṛptiḥ kathyamāneṣu bandhuṣu ..6..
वैशम्पायन उवाच॥
क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम् । तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ ॥७॥
kṣucchramābhipariglānaṃ dvaipāyanamupasthitam . toṣayāmāsa gāndhārī vyāsastasyai varaṃ dadau ..7..
सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः । ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत् ॥८॥
sā vavre sadṛśaṃ bhartuḥ putrāṇāṃ śatamātmanaḥ . tataḥ kālena sā garbhaṃ dhṛtarāṣṭrādathāgrahīt ..8..
संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम् । अप्रजा धारयामास ततस्तां दुःखमाविशत् ॥९॥
saṃvatsaradvayaṃ taṃ tu gāndhārī garbhamāhitam . aprajā dhārayāmāsa tatastāṃ duḥkhamāviśat ..9..
श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् । उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तयत् ॥१०॥
śrutvā kuntīsutaṃ jātaṃ bālārkasamatejasam . udarasyātmanaḥ sthairyamupalabhyānvacintayat ..10..
अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः । सोदरं पातयामास गान्धारी दुःखमूर्च्छिता ॥११॥
ajñātaṃ dhṛtarāṣṭrasya yatnena mahatā tataḥ . sodaraṃ pātayāmāsa gāndhārī duḥkhamūrcchitā ..11..
ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता । द्विवर्षसम्भृतां कुक्षौ तामुत्स्रष्टुं प्रचक्रमे ॥१२॥
tato jajñe māṃsapeśī lohāṣṭhīleva saṃhatā . dvivarṣasambhṛtāṃ kukṣau tāmutsraṣṭuṃ pracakrame ..12..
अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् । तां स मांसमयीं पेशीं ददर्श जपतां वरः ॥१३॥
atha dvaipāyano jñātvā tvaritaḥ samupāgamat . tāṃ sa māṃsamayīṃ peśīṃ dadarśa japatāṃ varaḥ ..13..
ततोऽब्रवीत्सौबलेयीं किमिदं ते चिकीर्षितम् । सा चात्मनो मतं सत्यं शशंस परमर्षये ॥१४॥
tato'bravītsaubaleyīṃ kimidaṃ te cikīrṣitam . sā cātmano mataṃ satyaṃ śaśaṃsa paramarṣaye ..14..
ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् । दुःखेन परमेणेदमुदरं पातितं मया ॥१५॥
jyeṣṭhaṃ kuntīsutaṃ jātaṃ śrutvā ravisamaprabham . duḥkhena parameṇedamudaraṃ pātitaṃ mayā ..15..
शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा । इयं च मे मांसपेशी जाता पुत्रशताय वै ॥१६॥
śataṃ ca kila putrāṇāṃ vitīrṇaṃ me tvayā purā . iyaṃ ca me māṃsapeśī jātā putraśatāya vai ..16..
व्यास उवाच॥
एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत् । वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ॥१७॥
evametatsaubaleyi naitajjātvanyathā bhavet . vitathaṃ noktapūrvaṃ me svaireṣvapi kuto'nyathā ..17..
घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम् । शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चत ॥१८॥
ghṛtapūrṇaṃ kuṇḍaśataṃ kṣiprameva vidhīyatām . śītābhiradbhiraṣṭhīlāmimāṃ ca pariṣiñcata ..18..
वैशम्पायन उवाच॥
सा सिच्यमाना अष्ठीला अभवच्छतधा तदा । अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथगेव तु ॥१९॥
sā sicyamānā aṣṭhīlā abhavacchatadhā tadā . aṅguṣṭhaparvamātrāṇāṃ garbhāṇāṃ pṛthageva tu ..19..
एकाधिकशतं पूर्णं यथायोगं विशां पते । मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात् ॥२०॥
ekādhikaśataṃ pūrṇaṃ yathāyogaṃ viśāṃ pate . māṃsapeśyāstadā rājankramaśaḥ kālaparyayāt ..20..
ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा । स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात्ततः ॥२१॥
tatastāṃsteṣu kuṇḍeṣu garbhānavadadhe tadā . svanugupteṣu deśeṣu rakṣāṃ ca vyadadhāttataḥ ..21..
शशास चैव भगवान्कालेनैतावता पुनः । विघट्टनीयान्येतानि कुण्डानीति स्म सौबलीम् ॥२२॥
śaśāsa caiva bhagavānkālenaitāvatā punaḥ . vighaṭṭanīyānyetāni kuṇḍānīti sma saubalīm ..22..
इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च । जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम् ॥२३॥
ityuktvā bhagavānvyāsastathā pratividhāya ca . jagāma tapase dhīmānhimavantaṃ śiloccayam ..23..
जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः । जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः ॥२४॥
jajñe krameṇa caitena teṣāṃ duryodhano nṛpaḥ . janmatastu pramāṇena jyeṣṭho rājā yudhiṣṭhiraḥ ..24..
जातमात्रे सुते तस्मिन्धृतराष्ट्रोऽब्रवीदिदम् । समानीय बहून्विप्रान्भीष्मं विदुरमेव च ॥२५॥
jātamātre sute tasmindhṛtarāṣṭro'bravīdidam . samānīya bahūnviprānbhīṣmaṃ vidurameva ca ..25..
युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः । प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः ॥२६॥
yudhiṣṭhiro rājaputro jyeṣṭho naḥ kulavardhanaḥ . prāptaḥ svaguṇato rājyaṃ na tasminvācyamasti naḥ ..26..
अयं त्वनन्तरस्तस्मादपि राजा भविष्यति । एतद्धि ब्रूत मे सत्यं यदत्र भविता ध्रुवम् ॥२७॥
ayaṃ tvanantarastasmādapi rājā bhaviṣyati . etaddhi brūta me satyaṃ yadatra bhavitā dhruvam ..27..
वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत । क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवशंसिनः ॥२८॥
vākyasyaitasya nidhane dikṣu sarvāsu bhārata . kravyādāḥ prāṇadanghorāḥ śivāścāśivaśaṃsinaḥ ..28..
लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः । तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः ॥२९॥
lakṣayitvā nimittāni tāni ghorāṇi sarvaśaḥ . te'bruvanbrāhmaṇā rājanviduraśca mahāmatiḥ ..29..
व्यक्तं कुलान्तकरणो भवितैष सुतस्तव । तस्य शान्तिः परित्यागे पुष्ट्या त्वपनयो महान् ॥३०॥
vyaktaṃ kulāntakaraṇo bhavitaiṣa sutastava . tasya śāntiḥ parityāge puṣṭyā tvapanayo mahān ..30..
शतमेकोनमप्यस्तु पुत्राणां ते महीपते । एकेन कुरु वै क्षेमं लोकस्य च कुलस्य च ॥३१ - न॥
śatamekonamapyastu putrāṇāṃ te mahīpate . ekena kuru vai kṣemaṃ lokasya ca kulasya ca ..31 - na..
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥३२॥
tyajedekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet . grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet ..32..
स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः । न चकार तथा राजा पुत्रस्नेहसमन्वितः ॥३३॥
sa tathā vidureṇoktastaiśca sarvairdvijottamaiḥ . na cakāra tathā rājā putrasnehasamanvitaḥ ..33..
ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव । मासमात्रेण सञ्जज्ञे कन्या चैका शताधिका ॥३४॥
tataḥ putraśataṃ sarvaṃ dhṛtarāṣṭrasya pārthiva . māsamātreṇa sañjajñe kanyā caikā śatādhikā ..34..
गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता । धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत्किल ॥३५॥
gāndhāryāṃ kliśyamānāyāmudareṇa vivardhatā . dhṛtarāṣṭraṃ mahābāhuṃ vaiśyā paryacaratkila ..35..
तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः । जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करणो नृप ॥३६॥
tasminsaṃvatsare rājandhṛtarāṣṭrānmahāyaśāḥ . jajñe dhīmāṃstatastasyāṃ yuyutsuḥ karaṇo nṛpa ..36..
एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः । महारथानां वीराणां कन्या चैकाथ दुःशला ॥३७॥1.114.43
evaṃ putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ . mahārathānāṃ vīrāṇāṃ kanyā caikātha duḥśalā ..37..1.114.43

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In