Mahabharatam

Adi Parva

Adhyaya - 108

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
जनमेजय उवाच॥
ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो । धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय ॥१॥
jyeṣṭhānujyeṣṭhatāṃ teṣāṃ nāmadheyāni cābhibho |dhṛtarāṣṭrasya putrāṇāmānupūrvyeṇa kīrtaya ||1||

Adhyaya : 3916

Shloka :   1

वैशम्पायन उवाच॥
दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा । दुःसहो दुःशलश्चैव जलसन्धः समः सहः ॥२॥
duryodhano yuyutsuśca rājanduḥśāsanastathā |duḥsaho duḥśalaścaiva jalasandhaḥ samaḥ sahaḥ ||2||

Adhyaya : 3917

Shloka :   2

विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः । दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च ॥३॥
vindānuvindau durdharṣaḥ subāhurduṣpradharṣaṇaḥ |durmarṣaṇo durmukhaśca duṣkarṇaḥ karṇa eva ca ||3||

Adhyaya : 3918

Shloka :   3

विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः । चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः ॥४॥
viviṃśatirvikarṇaśca jalasandhaḥ sulocanaḥ |citropacitrau citrākṣaścārucitraḥ śarāsanaḥ ||4||

Adhyaya : 3919

Shloka :   4

दुर्मदो दुष्प्रगाहश्च विवित्सुर्विकटः समः । ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ ॥५॥
durmado duṣpragāhaśca vivitsurvikaṭaḥ samaḥ |ūrṇanābhaḥ sunābhaśca tathā nandopanandakau ||5||

Adhyaya : 3920

Shloka :   5

सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ । चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः ॥६॥
senāpatiḥ suṣeṇaśca kuṇḍodaramahodarau |citrabāṇaścitravarmā suvarmā durvimocanaḥ ||6||

Adhyaya : 3921

Shloka :   6

अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः । भीमवेगो भीमबलो बलाकी बलवर्धनः ॥७॥
ayobāhurmahābāhuścitrāṅgaścitrakuṇḍalaḥ |bhīmavego bhīmabalo balākī balavardhanaḥ ||7||

Adhyaya : 3922

Shloka :   7

उग्रायुधो भीमकर्मा कनकायुर्दृढायुधः । दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः ॥८॥
ugrāyudho bhīmakarmā kanakāyurdṛḍhāyudhaḥ |dṛḍhavarmā dṛḍhakṣatraḥ somakīrtiranūdaraḥ ||8||

Adhyaya : 3923

Shloka :   8

दृढसन्धो जरासन्धः सत्यसन्धः सदःसुवाक् । उग्रश्रवा अश्वसेनः सेनानीर्दुष्पराजयः ॥९॥
dṛḍhasandho jarāsandhaḥ satyasandhaḥ sadaḥsuvāk |ugraśravā aśvasenaḥ senānīrduṣparājayaḥ ||9||

Adhyaya : 3924

Shloka :   9

अपराजितः पण्डितको विशालाक्षो दुरावरः । दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ॥१०॥
aparājitaḥ paṇḍitako viśālākṣo durāvaraḥ |dṛḍhahastaḥ suhastaśca vātavegasuvarcasau ||10||

Adhyaya : 3925

Shloka :   10

आदित्यकेतुर्बह्वाशी नागदन्तोग्रयायिनौ । कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः ॥११॥
ādityaketurbahvāśī nāgadantograyāyinau |kavacī niṣaṅgī pāśī ca daṇḍadhāro dhanurgrahaḥ ||11||

Adhyaya : 3926

Shloka :   11

उग्रो भीमरथो वीरो वीरबाहुरलोलुपः । अभयो रौद्रकर्मा च तथा दृढरथस्त्रयः ॥१२॥
ugro bhīmaratho vīro vīrabāhuralolupaḥ |abhayo raudrakarmā ca tathā dṛḍharathastrayaḥ ||12||

Adhyaya : 3927

Shloka :   12

अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः । दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः ॥१३॥
anādhṛṣyaḥ kuṇḍabhedī virāvī dīrghalocanaḥ |dīrghabāhurmahābāhurvyūḍhoruḥ kanakadhvajaḥ ||13||

Adhyaya : 3928

Shloka :   13

कुण्डाशी विरजाश्चैव दुःशला च शताधिका । एतदेकशतं राजन्कन्या चैका प्रकीर्तिता ॥१४॥
kuṇḍāśī virajāścaiva duḥśalā ca śatādhikā |etadekaśataṃ rājankanyā caikā prakīrtitā ||14||

Adhyaya : 3929

Shloka :   14

नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप । सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः ॥१५॥
nāmadheyānupūrvyeṇa viddhi janmakramaṃ nṛpa |sarve tvatirathāḥ śūrāḥ sarve yuddhaviśāradāḥ ||15||

Adhyaya : 3930

Shloka :   15

सर्वे वेदविदश्चैव राजशास्त्रेषु कोविदाः । सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः ॥१६॥
sarve vedavidaścaiva rājaśāstreṣu kovidāḥ |sarve saṃsargavidyāsu vidyābhijanaśobhinaḥ ||16||

Adhyaya : 3931

Shloka :   16

सर्वेषामनुरूपाश्च कृता दारा महीपते । धृतराष्ट्रेण समये समीक्ष्य विधिवत्तदा ॥१७॥
sarveṣāmanurūpāśca kṛtā dārā mahīpate |dhṛtarāṣṭreṇa samaye samīkṣya vidhivattadā ||17||

Adhyaya : 3932

Shloka :   17

दुःशलां समये राजा सिन्धुराजाय भारत । जयद्रथाय प्रददौ सौबलानुमते तदा ॥१८॥ 1.116.18
duḥśalāṃ samaye rājā sindhurājāya bhārata |jayadrathāya pradadau saubalānumate tadā ||18|| 1.116.18

Adhyaya : 3933

Shloka :   18

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In