| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो । धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय ॥१॥
jyeṣṭhānujyeṣṭhatāṃ teṣāṃ nāmadheyāni cābhibho . dhṛtarāṣṭrasya putrāṇāmānupūrvyeṇa kīrtaya ..1..
वैशम्पायन उवाच॥
दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा । दुःसहो दुःशलश्चैव जलसन्धः समः सहः ॥२॥
duryodhano yuyutsuśca rājanduḥśāsanastathā . duḥsaho duḥśalaścaiva jalasandhaḥ samaḥ sahaḥ ..2..
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः । दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च ॥३॥
vindānuvindau durdharṣaḥ subāhurduṣpradharṣaṇaḥ . durmarṣaṇo durmukhaśca duṣkarṇaḥ karṇa eva ca ..3..
विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः । चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः ॥४॥
viviṃśatirvikarṇaśca jalasandhaḥ sulocanaḥ . citropacitrau citrākṣaścārucitraḥ śarāsanaḥ ..4..
दुर्मदो दुष्प्रगाहश्च विवित्सुर्विकटः समः । ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ ॥५॥
durmado duṣpragāhaśca vivitsurvikaṭaḥ samaḥ . ūrṇanābhaḥ sunābhaśca tathā nandopanandakau ..5..
सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ । चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः ॥६॥
senāpatiḥ suṣeṇaśca kuṇḍodaramahodarau . citrabāṇaścitravarmā suvarmā durvimocanaḥ ..6..
अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः । भीमवेगो भीमबलो बलाकी बलवर्धनः ॥७॥
ayobāhurmahābāhuścitrāṅgaścitrakuṇḍalaḥ . bhīmavego bhīmabalo balākī balavardhanaḥ ..7..
उग्रायुधो भीमकर्मा कनकायुर्दृढायुधः । दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः ॥८॥
ugrāyudho bhīmakarmā kanakāyurdṛḍhāyudhaḥ . dṛḍhavarmā dṛḍhakṣatraḥ somakīrtiranūdaraḥ ..8..
दृढसन्धो जरासन्धः सत्यसन्धः सदःसुवाक् । उग्रश्रवा अश्वसेनः सेनानीर्दुष्पराजयः ॥९॥
dṛḍhasandho jarāsandhaḥ satyasandhaḥ sadaḥsuvāk . ugraśravā aśvasenaḥ senānīrduṣparājayaḥ ..9..
अपराजितः पण्डितको विशालाक्षो दुरावरः । दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ॥१०॥
aparājitaḥ paṇḍitako viśālākṣo durāvaraḥ . dṛḍhahastaḥ suhastaśca vātavegasuvarcasau ..10..
आदित्यकेतुर्बह्वाशी नागदन्तोग्रयायिनौ । कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः ॥११॥
ādityaketurbahvāśī nāgadantograyāyinau . kavacī niṣaṅgī pāśī ca daṇḍadhāro dhanurgrahaḥ ..11..
उग्रो भीमरथो वीरो वीरबाहुरलोलुपः । अभयो रौद्रकर्मा च तथा दृढरथस्त्रयः ॥१२॥
ugro bhīmaratho vīro vīrabāhuralolupaḥ . abhayo raudrakarmā ca tathā dṛḍharathastrayaḥ ..12..
अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः । दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः ॥१३॥
anādhṛṣyaḥ kuṇḍabhedī virāvī dīrghalocanaḥ . dīrghabāhurmahābāhurvyūḍhoruḥ kanakadhvajaḥ ..13..
कुण्डाशी विरजाश्चैव दुःशला च शताधिका । एतदेकशतं राजन्कन्या चैका प्रकीर्तिता ॥१४॥
kuṇḍāśī virajāścaiva duḥśalā ca śatādhikā . etadekaśataṃ rājankanyā caikā prakīrtitā ..14..
नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप । सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः ॥१५॥
nāmadheyānupūrvyeṇa viddhi janmakramaṃ nṛpa . sarve tvatirathāḥ śūrāḥ sarve yuddhaviśāradāḥ ..15..
सर्वे वेदविदश्चैव राजशास्त्रेषु कोविदाः । सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः ॥१६॥
sarve vedavidaścaiva rājaśāstreṣu kovidāḥ . sarve saṃsargavidyāsu vidyābhijanaśobhinaḥ ..16..
सर्वेषामनुरूपाश्च कृता दारा महीपते । धृतराष्ट्रेण समये समीक्ष्य विधिवत्तदा ॥१७॥
sarveṣāmanurūpāśca kṛtā dārā mahīpate . dhṛtarāṣṭreṇa samaye samīkṣya vidhivattadā ..17..
दुःशलां समये राजा सिन्धुराजाय भारत । जयद्रथाय प्रददौ सौबलानुमते तदा ॥१८॥ 1.116.18
duḥśalāṃ samaye rājā sindhurājāya bhārata . jayadrathāya pradadau saubalānumate tadā ..18.. 1.116.18

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In