| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
कथितो धार्तराष्ट्राणामार्षः सम्भव उत्तमः । अमानुषो मानुषाणां भवता ब्रह्मवित्तम ॥१॥
kathito dhārtarāṣṭrāṇāmārṣaḥ sambhava uttamaḥ . amānuṣo mānuṣāṇāṃ bhavatā brahmavittama ..1..
नामधेयानि चाप्येषां कथ्यमानानि भागशः । त्वत्तः श्रुतानि मे ब्रह्मन्पाण्डवानां तु कीर्तय ॥२॥
nāmadheyāni cāpyeṣāṃ kathyamānāni bhāgaśaḥ . tvattaḥ śrutāni me brahmanpāṇḍavānāṃ tu kīrtaya ..2..
ते हि सर्वे महात्मानो देवराजपराक्रमाः । त्वयैवांशावतरणे देवभागाः प्रकीर्तिताः ॥३॥
te hi sarve mahātmāno devarājaparākramāḥ . tvayaivāṃśāvataraṇe devabhāgāḥ prakīrtitāḥ ..3..
तस्मादिच्छाम्यहं श्रोतुमतिमानुषकर्मणाम् । तेषामाजननं सर्वं वैशम्पायन कीर्तय ॥४॥
tasmādicchāmyahaṃ śrotumatimānuṣakarmaṇām . teṣāmājananaṃ sarvaṃ vaiśampāyana kīrtaya ..4..
वैशम्पायन उवाच॥
राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते । वने मैथुनकालस्थं ददर्श मृगयूथपम् ॥५॥
rājā pāṇḍurmahāraṇye mṛgavyālaniṣevite . vane maithunakālasthaṃ dadarśa mṛgayūthapam ..5..
ततस्तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः । निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः ॥६॥
tatastāṃ ca mṛgīṃ taṃ ca rukmapuṅkhaiḥ supatribhiḥ . nirbibheda śaraistīkṣṇaiḥ pāṇḍuḥ pañcabhirāśugaiḥ ..6..
स च राजन्महातेजा ऋषिपुत्रस्तपोधनः । भार्यया सह तेजस्वी मृगरूपेण सङ्गतः ॥७॥
sa ca rājanmahātejā ṛṣiputrastapodhanaḥ . bhāryayā saha tejasvī mṛgarūpeṇa saṅgataḥ ..7..
संसक्तस्तु तया मृग्या मानुषीमीरयन्गिरम् । क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः ॥८॥
saṃsaktastu tayā mṛgyā mānuṣīmīrayangiram . kṣaṇena patito bhūmau vilalāpākulendriyaḥ ..8..
मृग उवाच॥
काममन्युपरीतापि बुद्ध्यङ्गरहितापि च । वर्जयन्ति नृशंसानि पापेष्वभिरता नराः ॥९॥
kāmamanyuparītāpi buddhyaṅgarahitāpi ca . varjayanti nṛśaṃsāni pāpeṣvabhiratā narāḥ ..9..
न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः । विधिपर्यागतानर्थान्प्रज्ञा न प्रतिपद्यते ॥१०॥
na vidhiṃ grasate prajñā prajñāṃ tu grasate vidhiḥ . vidhiparyāgatānarthānprajñā na pratipadyate ..10..
शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत । कामलोभाभिभूतस्य कथं ते चलिता मतिः ॥११॥
śaśvaddharmātmanāṃ mukhye kule jātasya bhārata . kāmalobhābhibhūtasya kathaṃ te calitā matiḥ ..11..
पाण्डुरुवाच॥
शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता । राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि ॥१२॥
śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā . rājñāṃ mṛga na māṃ mohāttvaṃ garhayitumarhasi ..12..
अच्छद्मनामायया च मृगाणां वध इष्यते । स एव धर्मो राज्ञां तु तद्विद्वान्किं नु गर्हसे ॥१३॥
acchadmanāmāyayā ca mṛgāṇāṃ vadha iṣyate . sa eva dharmo rājñāṃ tu tadvidvānkiṃ nu garhase ..13..
अगस्त्यः सत्रमासीनश्चचार मृगयामृषिः । आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने ॥१४॥
agastyaḥ satramāsīnaścacāra mṛgayāmṛṣiḥ . āraṇyānsarvadaivatyānmṛgānprokṣya mahāvane ..14..
प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे । अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता ॥१५॥
pramāṇadṛṣṭadharmeṇa kathamasmānvigarhase . agastyasyābhicāreṇa yuṣmākaṃ vai vapā hutā ..15..
मृग उवाच॥
न रिपून्वै समुद्दिश्य विमुञ्चन्ति पुरा शरान् । रन्ध्र एषां विशेषेण वधकालः प्रशस्यते ॥१६॥
na ripūnvai samuddiśya vimuñcanti purā śarān . randhra eṣāṃ viśeṣeṇa vadhakālaḥ praśasyate ..16..
पाण्डुरुवाच॥
प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा । उपायैरिषुभिस्तीक्ष्णैः कस्मान्मृग विगर्हसे ॥१७॥
pramattamapramattaṃ vā vivṛtaṃ ghnanti caujasā . upāyairiṣubhistīkṣṇaiḥ kasmānmṛga vigarhase ..17..
मृग उवाच॥
नाहं घ्नन्तं मृगान्राजन्विगर्हे आत्मकारणात् । मैथुनं तु प्रतीक्ष्यं मे स्यात्त्वयेहानृशंसतः ॥१८॥
nāhaṃ ghnantaṃ mṛgānrājanvigarhe ātmakāraṇāt . maithunaṃ tu pratīkṣyaṃ me syāttvayehānṛśaṃsataḥ ..18..
सर्वभूतहिते काले सर्वभूतेप्सिते तथा । को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने ॥१९॥ ( पुरुषार्थफलं कान्तं यत्त्वया वितथं कृतम् ॥१९॥ )
sarvabhūtahite kāle sarvabhūtepsite tathā . ko hi vidvānmṛgaṃ hanyāccarantaṃ maithunaṃ vane ..19.. ( puruṣārthaphalaṃ kāntaṃ yattvayā vitathaṃ kṛtam ..19.. )
पौरवाणामृषीणां च तेषामक्लिष्टकर्मणाम् । वंशे जातस्य कौरव्य नानुरूपमिदं तव ॥२०॥
pauravāṇāmṛṣīṇāṃ ca teṣāmakliṣṭakarmaṇām . vaṃśe jātasya kauravya nānurūpamidaṃ tava ..20..
नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम् । अस्वर्ग्यमयशस्यं च अधर्मिष्ठं च भारत ॥२१॥
nṛśaṃsaṃ karma sumahatsarvalokavigarhitam . asvargyamayaśasyaṃ ca adharmiṣṭhaṃ ca bhārata ..21..
स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् । नार्हस्त्वं सुरसङ्काश कर्तुमस्वर्ग्यमीदृशम् ॥२२॥
strībhogānāṃ viśeṣajñaḥ śāstradharmārthatattvavit . nārhastvaṃ surasaṅkāśa kartumasvargyamīdṛśam ..22..
त्वया नृशंसकर्तारः पापाचाराश्च मानवाः । निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः ॥२३॥
tvayā nṛśaṃsakartāraḥ pāpācārāśca mānavāḥ . nigrāhyāḥ pārthivaśreṣṭha trivargaparivarjitāḥ ..23..
किं कृतं ते नरश्रेष्ठ निघ्नतो मामनागसम् । मुनिं मूलफलाहारं मृगवेषधरं नृप ॥२४॥ ( वसमानमरण्येषु नित्यं शमपरायणम् ॥२४॥ )
kiṃ kṛtaṃ te naraśreṣṭha nighnato māmanāgasam . muniṃ mūlaphalāhāraṃ mṛgaveṣadharaṃ nṛpa ..24.. ( vasamānamaraṇyeṣu nityaṃ śamaparāyaṇam ..24.. )
त्वयाहं हिंसितो यस्मात्तस्मात्त्वामप्यसंशयम् । द्वयोर्नृशंसकर्तारमवशं काममोहितम् ॥२५॥ ( जीवितान्तकरो भाव एवमेवागमिष्यति ॥२५॥ )
tvayāhaṃ hiṃsito yasmāttasmāttvāmapyasaṃśayam . dvayornṛśaṃsakartāramavaśaṃ kāmamohitam ..25.. ( jīvitāntakaro bhāva evamevāgamiṣyati ..25.. )
अहं हि किंदमो नाम तपसाप्रतिमो मुनिः । व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम् ॥२६॥
ahaṃ hi kiṃdamo nāma tapasāpratimo muniḥ . vyapatrapanmanuṣyāṇāṃ mṛgyāṃ maithunamācaram ..26..
मृगो भूत्वा मृगैः सार्धं चरामि गहने वने । न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः ॥२७॥ ( मृगरूपधरं हत्वा मामेवं काममोहितम् ॥२७॥ )
mṛgo bhūtvā mṛgaiḥ sārdhaṃ carāmi gahane vane . na tu te brahmahatyeyaṃ bhaviṣyatyavijānataḥ ..27.. ( mṛgarūpadharaṃ hatvā māmevaṃ kāmamohitam ..27.. )
अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि । प्रियया सह संवासं प्राप्य कामविमोहितः ॥२८॥ ( त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि ॥२८॥ )
asya tu tvaṃ phalaṃ mūḍha prāpsyasīdṛśameva hi . priyayā saha saṃvāsaṃ prāpya kāmavimohitaḥ ..28.. ( tvamapyasyāmavasthāyāṃ pretalokaṃ gamiṣyasi ..28.. )
अन्तकाले च संवासं यया गन्तासि कान्तया । प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम् ॥२९॥ ( भक्त्या मतिमतां श्रेष्ठ सैव त्वामनुयास्यति ॥२९॥ )
antakāle ca saṃvāsaṃ yayā gantāsi kāntayā . pretarājavaśaṃ prāptaṃ sarvabhūtaduratyayam ..29.. ( bhaktyā matimatāṃ śreṣṭha saiva tvāmanuyāsyati ..29.. )
वर्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया । तथा सुखं त्वां सम्प्राप्तं दुःखमभ्यागमिष्यति ॥३०॥
vartamānaḥ sukhe duḥkhaṃ yathāhaṃ prāpitastvayā . tathā sukhaṃ tvāṃ samprāptaṃ duḥkhamabhyāgamiṣyati ..30..
वैशम्पायन उवाच॥
एवमुक्त्वा सुदुःखार्तो जीवितात्स व्ययुज्यत । मृगः पाण्डुश्च शोकार्तः क्षणेन समपद्यत ॥३१॥ 1.117.34
evamuktvā suduḥkhārto jīvitātsa vyayujyata . mṛgaḥ pāṇḍuśca śokārtaḥ kṣaṇena samapadyata ..31.. 1.117.34

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In