Mahabharatam

Adi Parva

Adhyaya - 109

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
जनमेजय उवाच॥
कथितो धार्तराष्ट्राणामार्षः सम्भव उत्तमः । अमानुषो मानुषाणां भवता ब्रह्मवित्तम ॥१॥
kathito dhārtarāṣṭrāṇāmārṣaḥ sambhava uttamaḥ |amānuṣo mānuṣāṇāṃ bhavatā brahmavittama ||1||

Adhyaya : 3935

Shloka :   1

नामधेयानि चाप्येषां कथ्यमानानि भागशः । त्वत्तः श्रुतानि मे ब्रह्मन्पाण्डवानां तु कीर्तय ॥२॥
nāmadheyāni cāpyeṣāṃ kathyamānāni bhāgaśaḥ |tvattaḥ śrutāni me brahmanpāṇḍavānāṃ tu kīrtaya ||2||

Adhyaya : 3936

Shloka :   2

ते हि सर्वे महात्मानो देवराजपराक्रमाः । त्वयैवांशावतरणे देवभागाः प्रकीर्तिताः ॥३॥
te hi sarve mahātmāno devarājaparākramāḥ |tvayaivāṃśāvataraṇe devabhāgāḥ prakīrtitāḥ ||3||

Adhyaya : 3937

Shloka :   3

तस्मादिच्छाम्यहं श्रोतुमतिमानुषकर्मणाम् । तेषामाजननं सर्वं वैशम्पायन कीर्तय ॥४॥
tasmādicchāmyahaṃ śrotumatimānuṣakarmaṇām |teṣāmājananaṃ sarvaṃ vaiśampāyana kīrtaya ||4||

Adhyaya : 3938

Shloka :   4

वैशम्पायन उवाच॥
राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते । वने मैथुनकालस्थं ददर्श मृगयूथपम् ॥५॥
rājā pāṇḍurmahāraṇye mṛgavyālaniṣevite |vane maithunakālasthaṃ dadarśa mṛgayūthapam ||5||

Adhyaya : 3939

Shloka :   5

ततस्तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः । निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः ॥६॥
tatastāṃ ca mṛgīṃ taṃ ca rukmapuṅkhaiḥ supatribhiḥ |nirbibheda śaraistīkṣṇaiḥ pāṇḍuḥ pañcabhirāśugaiḥ ||6||

Adhyaya : 3940

Shloka :   6

स च राजन्महातेजा ऋषिपुत्रस्तपोधनः । भार्यया सह तेजस्वी मृगरूपेण सङ्गतः ॥७॥
sa ca rājanmahātejā ṛṣiputrastapodhanaḥ |bhāryayā saha tejasvī mṛgarūpeṇa saṅgataḥ ||7||

Adhyaya : 3941

Shloka :   7

संसक्तस्तु तया मृग्या मानुषीमीरयन्गिरम् । क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः ॥८॥
saṃsaktastu tayā mṛgyā mānuṣīmīrayangiram |kṣaṇena patito bhūmau vilalāpākulendriyaḥ ||8||

Adhyaya : 3942

Shloka :   8

मृग उवाच॥
काममन्युपरीतापि बुद्ध्यङ्गरहितापि च । वर्जयन्ति नृशंसानि पापेष्वभिरता नराः ॥९॥
kāmamanyuparītāpi buddhyaṅgarahitāpi ca |varjayanti nṛśaṃsāni pāpeṣvabhiratā narāḥ ||9||

Adhyaya : 3943

Shloka :   9

न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः । विधिपर्यागतानर्थान्प्रज्ञा न प्रतिपद्यते ॥१०॥
na vidhiṃ grasate prajñā prajñāṃ tu grasate vidhiḥ |vidhiparyāgatānarthānprajñā na pratipadyate ||10||

Adhyaya : 3944

Shloka :   10

शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत । कामलोभाभिभूतस्य कथं ते चलिता मतिः ॥११॥
śaśvaddharmātmanāṃ mukhye kule jātasya bhārata |kāmalobhābhibhūtasya kathaṃ te calitā matiḥ ||11||

Adhyaya : 3945

Shloka :   11

पाण्डुरुवाच॥
शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता । राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि ॥१२॥
śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā |rājñāṃ mṛga na māṃ mohāttvaṃ garhayitumarhasi ||12||

Adhyaya : 3946

Shloka :   12

अच्छद्मनामायया च मृगाणां वध इष्यते । स एव धर्मो राज्ञां तु तद्विद्वान्किं नु गर्हसे ॥१३॥
acchadmanāmāyayā ca mṛgāṇāṃ vadha iṣyate |sa eva dharmo rājñāṃ tu tadvidvānkiṃ nu garhase ||13||

Adhyaya : 3947

Shloka :   13

अगस्त्यः सत्रमासीनश्चचार मृगयामृषिः । आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने ॥१४॥
agastyaḥ satramāsīnaścacāra mṛgayāmṛṣiḥ |āraṇyānsarvadaivatyānmṛgānprokṣya mahāvane ||14||

Adhyaya : 3948

Shloka :   14

प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे । अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता ॥१५॥
pramāṇadṛṣṭadharmeṇa kathamasmānvigarhase |agastyasyābhicāreṇa yuṣmākaṃ vai vapā hutā ||15||

Adhyaya : 3949

Shloka :   15

मृग उवाच॥
न रिपून्वै समुद्दिश्य विमुञ्चन्ति पुरा शरान् । रन्ध्र एषां विशेषेण वधकालः प्रशस्यते ॥१६॥
na ripūnvai samuddiśya vimuñcanti purā śarān |randhra eṣāṃ viśeṣeṇa vadhakālaḥ praśasyate ||16||

Adhyaya : 3950

Shloka :   16

पाण्डुरुवाच॥
प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा । उपायैरिषुभिस्तीक्ष्णैः कस्मान्मृग विगर्हसे ॥१७॥
pramattamapramattaṃ vā vivṛtaṃ ghnanti caujasā |upāyairiṣubhistīkṣṇaiḥ kasmānmṛga vigarhase ||17||

Adhyaya : 3951

Shloka :   17

मृग उवाच॥
नाहं घ्नन्तं मृगान्राजन्विगर्हे आत्मकारणात् । मैथुनं तु प्रतीक्ष्यं मे स्यात्त्वयेहानृशंसतः ॥१८॥
nāhaṃ ghnantaṃ mṛgānrājanvigarhe ātmakāraṇāt |maithunaṃ tu pratīkṣyaṃ me syāttvayehānṛśaṃsataḥ ||18||

Adhyaya : 3952

Shloka :   18

सर्वभूतहिते काले सर्वभूतेप्सिते तथा । को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने ॥१९॥ ( पुरुषार्थफलं कान्तं यत्त्वया वितथं कृतम् ॥१९॥ )
sarvabhūtahite kāle sarvabhūtepsite tathā |ko hi vidvānmṛgaṃ hanyāccarantaṃ maithunaṃ vane ||19|| ( puruṣārthaphalaṃ kāntaṃ yattvayā vitathaṃ kṛtam ||19|| )

Adhyaya : 3953

Shloka :   19

पौरवाणामृषीणां च तेषामक्लिष्टकर्मणाम् । वंशे जातस्य कौरव्य नानुरूपमिदं तव ॥२०॥
pauravāṇāmṛṣīṇāṃ ca teṣāmakliṣṭakarmaṇām |vaṃśe jātasya kauravya nānurūpamidaṃ tava ||20||

Adhyaya : 3954

Shloka :   20

नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम् । अस्वर्ग्यमयशस्यं च अधर्मिष्ठं च भारत ॥२१॥
nṛśaṃsaṃ karma sumahatsarvalokavigarhitam |asvargyamayaśasyaṃ ca adharmiṣṭhaṃ ca bhārata ||21||

Adhyaya : 3955

Shloka :   21

स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् । नार्हस्त्वं सुरसङ्काश कर्तुमस्वर्ग्यमीदृशम् ॥२२॥
strībhogānāṃ viśeṣajñaḥ śāstradharmārthatattvavit |nārhastvaṃ surasaṅkāśa kartumasvargyamīdṛśam ||22||

Adhyaya : 3956

Shloka :   22

त्वया नृशंसकर्तारः पापाचाराश्च मानवाः । निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः ॥२३॥
tvayā nṛśaṃsakartāraḥ pāpācārāśca mānavāḥ |nigrāhyāḥ pārthivaśreṣṭha trivargaparivarjitāḥ ||23||

Adhyaya : 3957

Shloka :   23

किं कृतं ते नरश्रेष्ठ निघ्नतो मामनागसम् । मुनिं मूलफलाहारं मृगवेषधरं नृप ॥२४॥ ( वसमानमरण्येषु नित्यं शमपरायणम् ॥२४॥ )
kiṃ kṛtaṃ te naraśreṣṭha nighnato māmanāgasam |muniṃ mūlaphalāhāraṃ mṛgaveṣadharaṃ nṛpa ||24|| ( vasamānamaraṇyeṣu nityaṃ śamaparāyaṇam ||24|| )

Adhyaya : 3958

Shloka :   24

त्वयाहं हिंसितो यस्मात्तस्मात्त्वामप्यसंशयम् । द्वयोर्नृशंसकर्तारमवशं काममोहितम् ॥२५॥ ( जीवितान्तकरो भाव एवमेवागमिष्यति ॥२५॥ )
tvayāhaṃ hiṃsito yasmāttasmāttvāmapyasaṃśayam |dvayornṛśaṃsakartāramavaśaṃ kāmamohitam ||25|| ( jīvitāntakaro bhāva evamevāgamiṣyati ||25|| )

Adhyaya : 3959

Shloka :   25

अहं हि किंदमो नाम तपसाप्रतिमो मुनिः । व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम् ॥२६॥
ahaṃ hi kiṃdamo nāma tapasāpratimo muniḥ |vyapatrapanmanuṣyāṇāṃ mṛgyāṃ maithunamācaram ||26||

Adhyaya : 3960

Shloka :   26

मृगो भूत्वा मृगैः सार्धं चरामि गहने वने । न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः ॥२७॥ ( मृगरूपधरं हत्वा मामेवं काममोहितम् ॥२७॥ )
mṛgo bhūtvā mṛgaiḥ sārdhaṃ carāmi gahane vane |na tu te brahmahatyeyaṃ bhaviṣyatyavijānataḥ ||27|| ( mṛgarūpadharaṃ hatvā māmevaṃ kāmamohitam ||27|| )

Adhyaya : 3961

Shloka :   27

अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि । प्रियया सह संवासं प्राप्य कामविमोहितः ॥२८॥ ( त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि ॥२८॥ )
asya tu tvaṃ phalaṃ mūḍha prāpsyasīdṛśameva hi |priyayā saha saṃvāsaṃ prāpya kāmavimohitaḥ ||28|| ( tvamapyasyāmavasthāyāṃ pretalokaṃ gamiṣyasi ||28|| )

Adhyaya : 3962

Shloka :   28

अन्तकाले च संवासं यया गन्तासि कान्तया । प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम् ॥२९॥ ( भक्त्या मतिमतां श्रेष्ठ सैव त्वामनुयास्यति ॥२९॥ )
antakāle ca saṃvāsaṃ yayā gantāsi kāntayā |pretarājavaśaṃ prāptaṃ sarvabhūtaduratyayam ||29|| ( bhaktyā matimatāṃ śreṣṭha saiva tvāmanuyāsyati ||29|| )

Adhyaya : 3963

Shloka :   29

वर्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया । तथा सुखं त्वां सम्प्राप्तं दुःखमभ्यागमिष्यति ॥३०॥
vartamānaḥ sukhe duḥkhaṃ yathāhaṃ prāpitastvayā |tathā sukhaṃ tvāṃ samprāptaṃ duḥkhamabhyāgamiṣyati ||30||

Adhyaya : 3964

Shloka :   30

वैशम्पायन उवाच॥
एवमुक्त्वा सुदुःखार्तो जीवितात्स व्ययुज्यत । मृगः पाण्डुश्च शोकार्तः क्षणेन समपद्यत ॥३१॥ 1.117.34
evamuktvā suduḥkhārto jīvitātsa vyayujyata |mṛgaḥ pāṇḍuśca śokārtaḥ kṣaṇena samapadyata ||31|| 1.117.34

Adhyaya : 3965

Shloka :   31

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In