Mahabharatam

Adi Parva

Adhyaya - 11

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
रुरुरुवाच॥
कथं हिंसितवान्सर्पान्क्षत्रियो जनमेजयः । सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम ॥१॥
kathaṃ hiṃsitavānsarpānkṣatriyo janamejayaḥ |sarpā vā hiṃsitāstāta kimarthaṃ dvijasattama ||1||

Adhyaya : 805

Shloka :   1

किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे । आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः ॥२॥
kimarthaṃ mokṣitāścaiva pannagāstena śaṃsa me |āstīkena tadācakṣva śrotumicchāmyaśeṣataḥ ||2||

Adhyaya : 806

Shloka :   2

ऋषिरुवाच॥
श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् । ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत ॥३॥
śroṣyasi tvaṃ ruro sarvamāstīkacaritaṃ mahat |brāhmaṇānāṃ kathayatāmityuktvāntaradhīyata ||3||

Adhyaya : 807

Shloka :   3

सूत उवाच॥
रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः । तमृषिं द्रष्टुमन्विच्छन्संश्रान्तो न्यपतद्भुवि ॥४॥
ruruścāpi vanaṃ sarvaṃ paryadhāvatsamantataḥ |tamṛṣiṃ draṣṭumanvicchansaṃśrānto nyapatadbhuvi ||4||

Adhyaya : 808

Shloka :   4

लब्धसञ्ज्ञो रुरुश्चायात्तच्चाचख्यौ पितुस्तदा । पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् ॥५॥1.12.6
labdhasañjño ruruścāyāttaccācakhyau pitustadā |pitā cāsya tadākhyānaṃ pṛṣṭaḥ sarvaṃ nyavedayat ||5||1.12.6

Adhyaya : 809

Shloka :   5

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In