| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

रुरुरुवाच॥
कथं हिंसितवान्सर्पान्क्षत्रियो जनमेजयः । सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम ॥१॥
kathaṃ hiṃsitavānsarpānkṣatriyo janamejayaḥ . sarpā vā hiṃsitāstāta kimarthaṃ dvijasattama ..1..
किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे । आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः ॥२॥
kimarthaṃ mokṣitāścaiva pannagāstena śaṃsa me . āstīkena tadācakṣva śrotumicchāmyaśeṣataḥ ..2..
ऋषिरुवाच॥
श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् । ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत ॥३॥
śroṣyasi tvaṃ ruro sarvamāstīkacaritaṃ mahat . brāhmaṇānāṃ kathayatāmityuktvāntaradhīyata ..3..
सूत उवाच॥
रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः । तमृषिं द्रष्टुमन्विच्छन्संश्रान्तो न्यपतद्भुवि ॥४॥
ruruścāpi vanaṃ sarvaṃ paryadhāvatsamantataḥ . tamṛṣiṃ draṣṭumanvicchansaṃśrānto nyapatadbhuvi ..4..
लब्धसञ्ज्ञो रुरुश्चायात्तच्चाचख्यौ पितुस्तदा । पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् ॥५॥1.12.6
labdhasañjño ruruścāyāttaccācakhyau pitustadā . pitā cāsya tadākhyānaṃ pṛṣṭaḥ sarvaṃ nyavedayat ..5..1.12.6

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In