Mahabharatam

Adi Parva

Adhyaya - 110

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम् । सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः ॥१॥
taṃ vyatītamatikramya rājā svamiva bāndhavam |sabhāryaḥ śokaduḥkhārtaḥ paryadevayadāturaḥ ||1||

Adhyaya : 3967

Shloka :   1

पाण्डुरुवाच॥
सतामपि कुले जाताः कर्मणा बत दुर्गतिम् । प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः ॥२॥
satāmapi kule jātāḥ karmaṇā bata durgatim |prāpnuvantyakṛtātmānaḥ kāmajālavimohitāḥ ||2||

Adhyaya : 3968

Shloka :   2

शश्वद्धर्मात्मना जातो बाल एव पिता मम । जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् ॥३॥
śaśvaddharmātmanā jāto bāla eva pitā mama |jīvitāntamanuprāptaḥ kāmātmaiveti naḥ śrutam ||3||

Adhyaya : 3969

Shloka :   3

तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः । कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् ॥४॥
tasya kāmātmanaḥ kṣetre rājñaḥ saṃyatavāgṛṣiḥ |kṛṣṇadvaipāyanaḥ sākṣādbhagavānmāmajījanat ||4||

Adhyaya : 3970

Shloka :   4

तस्याद्य व्यसने बुद्धिः सञ्जातेयं ममाधमा । त्यक्तस्य देवैरनयान्मृगयायां दुरात्मनः ॥५॥
tasyādya vyasane buddhiḥ sañjāteyaṃ mamādhamā |tyaktasya devairanayānmṛgayāyāṃ durātmanaḥ ||5||

Adhyaya : 3971

Shloka :   5

मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् । सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥६॥ ( अतीव तपसात्मानं योजयिष्याम्यसंशयम् ॥६॥ )
mokṣameva vyavasyāmi bandho hi vyasanaṃ mahat |suvṛttimanuvartiṣye tāmahaṃ pituravyayām ||6|| ( atīva tapasātmānaṃ yojayiṣyāmyasaṃśayam ||6|| )

Adhyaya : 3972

Shloka :   6

तस्मादेकोऽहमेकाहमेकैकस्मिन्वनस्पतौ । चरन्भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् ॥७॥
tasmādeko'hamekāhamekaikasminvanaspatau |caranbhaikṣaṃ munirmuṇḍaścariṣyāmi mahīmimām ||7||

Adhyaya : 3973

Shloka :   7

पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः । वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥८॥
pāṃsunā samavacchannaḥ śūnyāgārapratiśrayaḥ |vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ ||8||

Adhyaya : 3974

Shloka :   8

न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः । निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः ॥९॥
na śocanna prahṛṣyaṃśca tulyanindātmasaṃstutiḥ |nirāśīrnirnamaskāro nirdvandvo niṣparigrahaḥ ||9||

Adhyaya : 3975

Shloka :   9

न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीं क्वचित् । प्रसन्नवदनो नित्यं सर्वभूतहिते रतः ॥१०॥
na cāpyavahasankañcinna kurvanbhrukuṭīṃ kvacit |prasannavadano nityaṃ sarvabhūtahite rataḥ ||10||

Adhyaya : 3976

Shloka :   10

जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् । स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति ॥११॥
jaṅgamājaṅgamaṃ sarvamavihiṃsaṃścaturvidham |svāsu prajāsviva sadā samaḥ prāṇabhṛtāṃ prati ||11||

Adhyaya : 3977

Shloka :   11

एककालं चरन्भैक्षं कुलानि द्वे च पञ्च च । असम्भवे वा भैक्षस्य चरन्ननशनान्यपि ॥१२॥
ekakālaṃ caranbhaikṣaṃ kulāni dve ca pañca ca |asambhave vā bhaikṣasya carannanaśanānyapi ||12||

Adhyaya : 3978

Shloka :   12

अल्पमल्पं यथाभोज्यं पूर्वलाभेन जातु चित् । नित्यं नातिचरँल्लाभे अलाभे सप्त पूरयन् ॥१३॥
alpamalpaṃ yathābhojyaṃ pūrvalābhena jātu cit |nityaṃ nāticaraँllābhe alābhe sapta pūrayan ||13||

Adhyaya : 3979

Shloka :   13

वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः । नाकल्याणं न कल्याणं प्रध्यायन्नुभयोस्तयोः ॥१४॥
vāsyaikaṃ takṣato bāhuṃ candanenaikamukṣataḥ |nākalyāṇaṃ na kalyāṇaṃ pradhyāyannubhayostayoḥ ||14||

Adhyaya : 3980

Shloka :   14

न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन् । मरणं जीवितं चैव नाभिनन्दन्न च द्विषन् ॥१५॥
na jijīviṣuvatkiñcinna mumūrṣuvadācaran |maraṇaṃ jīvitaṃ caiva nābhinandanna ca dviṣan ||15||

Adhyaya : 3981

Shloka :   15

याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः । ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः ॥१६॥
yāḥ kāścijjīvatā śakyāḥ kartumabhyudayakriyāḥ |tāḥ sarvāḥ samatikramya nimeṣādiṣvavasthitaḥ ||16||

Adhyaya : 3982

Shloka :   16

तासु सर्वास्ववस्थासु त्यक्तसर्वेन्द्रियक्रियः । सम्परित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः ॥१७॥
tāsu sarvāsvavasthāsu tyaktasarvendriyakriyaḥ |samparityaktadharmātmā sunirṇiktātmakalmaṣaḥ ||17||

Adhyaya : 3983

Shloka :   17

निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः । न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥१८॥
nirmuktaḥ sarvapāpebhyo vyatītaḥ sarvavāgurāḥ |na vaśe kasyacittiṣṭhansadharmā mātariśvanaḥ ||18||

Adhyaya : 3984

Shloka :   18

एतया सततं वृत्त्या चरन्नेवम्प्रकारया । देहं सन्धारयिष्यामि निर्भयं मार्गमास्थितः ॥१९॥
etayā satataṃ vṛttyā carannevamprakārayā |dehaṃ sandhārayiṣyāmi nirbhayaṃ mārgamāsthitaḥ ||19||

Adhyaya : 3985

Shloka :   19

नाहं श्वाचरिते मार्गे अवीर्यकृपणोचिते । स्वधर्मात्सततापेते रमेयं वीर्यवर्जितः ॥२०॥
nāhaṃ śvācarite mārge avīryakṛpaṇocite |svadharmātsatatāpete rameyaṃ vīryavarjitaḥ ||20||

Adhyaya : 3986

Shloka :   20

सत्कृतोऽसक्तृतो वापि योऽन्यां कृपणचक्षुषा । उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि ॥२१॥
satkṛto'saktṛto vāpi yo'nyāṃ kṛpaṇacakṣuṣā |upaiti vṛttiṃ kāmātmā sa śunāṃ vartate pathi ||21||

Adhyaya : 3987

Shloka :   21

वैशम्पायन उवाच॥
एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः । अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत ॥२२॥
evamuktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ |avekṣamāṇaḥ kuntīṃ ca mādrīṃ ca samabhāṣata ||22||

Adhyaya : 3988

Shloka :   22

कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः । आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः ॥२३॥
kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ |āryā satyavatī bhīṣmaste ca rājapurohitāḥ ||23||

Adhyaya : 3989

Shloka :   23

ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः । पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः ॥२४॥ ( प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् ॥२४॥ )
brāhmaṇāśca mahātmānaḥ somapāḥ saṃśitavratāḥ |pauravṛddhāśca ye tatra nivasantyasmadāśrayāḥ ||24|| ( prasādya sarve vaktavyāḥ pāṇḍuḥ pravrajito vanam ||24|| )

Adhyaya : 3990

Shloka :   24

निशम्य वचनं भर्तुर्वनवासे धृतात्मनः । तत्समं वचनं कुन्ती माद्री च समभाषताम् ॥२५॥
niśamya vacanaṃ bharturvanavāse dhṛtātmanaḥ |tatsamaṃ vacanaṃ kuntī mādrī ca samabhāṣatām ||25||

Adhyaya : 3991

Shloka :   25

अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ । आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत् ॥२६॥ ( त्वमेव भविता सार्थः स्वर्गस्यापि न संशयः ॥२६॥ )
anye'pi hyāśramāḥ santi ye śakyā bharatarṣabha |āvābhyāṃ dharmapatnībhyāṃ saha taptvā tapo mahat ||26|| ( tvameva bhavitā sārthaḥ svargasyāpi na saṃśayaḥ ||26|| )

Adhyaya : 3992

Shloka :   26

प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे । त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः ॥२७॥
praṇidhāyendriyagrāmaṃ bhartṛlokaparāyaṇe |tyaktakāmasukhe hyāvāṃ tapsyāvo vipulaṃ tapaḥ ||27||

Adhyaya : 3993

Shloka :   27

यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते । अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः ॥२८॥
yadi āvāṃ mahāprājña tyakṣyasi tvaṃ viśāṃ pate |adyaivāvāṃ prahāsyāvo jītivaṃ nātra saṃśayaḥ ||28||

Adhyaya : 3994

Shloka :   28

पाण्डुरुवाच॥
यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् । स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥२९॥
yadi vyavasitaṃ hyetadyuvayordharmasaṃhitam |svavṛttimanuvartiṣye tāmahaṃ pituravyayām ||29||

Adhyaya : 3995

Shloka :   29

त्यक्तग्राम्यसुखाचारस्तप्यमानो महत्तपः । वल्कली फलमूलाशी चरिष्यामि महावने ॥३०॥
tyaktagrāmyasukhācārastapyamāno mahattapaḥ |valkalī phalamūlāśī cariṣyāmi mahāvane ||30||

Adhyaya : 3996

Shloka :   30

अग्निं जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् । कृशः परिमिताहारश्चीरचर्मजटाधरः ॥३१॥
agniṃ juhvannubhau kālāvubhau kālāvupaspṛśan |kṛśaḥ parimitāhāraścīracarmajaṭādharaḥ ||31||

Adhyaya : 3997

Shloka :   31

शीतवातातपसहः क्षुत्पिपासाश्रमान्वितः । तपसा दुश्चरेणेदं शरीरमुपशोषयन् ॥३२॥
śītavātātapasahaḥ kṣutpipāsāśramānvitaḥ |tapasā duścareṇedaṃ śarīramupaśoṣayan ||32||

Adhyaya : 3998

Shloka :   32

एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् । पितृन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥३३॥
ekāntaśīlī vimṛśanpakvāpakvena vartayan |pitṛndevāṃśca vanyena vāgbhiradbhiśca tarpayan ||33||

Adhyaya : 3999

Shloka :   33

वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम् । नाप्रियाण्याचरञ्जातु किं पुनर्ग्रामवासिनाम् ॥३४॥
vānaprasthajanasyāpi darśanaṃ kulavāsinām |nāpriyāṇyācarañjātu kiṃ punargrāmavāsinām ||34||

Adhyaya : 4000

Shloka :   34

एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् । काङ्क्षमाणोऽहमासिष्ये देहस्यास्य समापनात् ॥३५॥
evamāraṇyaśāstrāṇāmugramugrataraṃ vidhim |kāṅkṣamāṇo'hamāsiṣye dehasyāsya samāpanāt ||35||

Adhyaya : 4001

Shloka :   35

वैशम्पायन उवाच॥
इत्येवमुक्त्वा भार्ये ते राजा कौरववंशजः । ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च ॥३६॥ ( वासांसि च महार्हाणि स्त्रीणामाभरणानि च ॥३६॥ )
ityevamuktvā bhārye te rājā kauravavaṃśajaḥ |tataścūḍāmaṇiṃ niṣkamaṅgade kuṇḍalāni ca ||36|| ( vāsāṃsi ca mahārhāṇi strīṇāmābharaṇāni ca ||36|| )

Adhyaya : 4002

Shloka :   36

प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत । गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम् ॥३७॥
pradāya sarvaṃ viprebhyaḥ pāṇḍuḥ punarabhāṣata |gatvā nāgapuraṃ vācyaṃ pāṇḍuḥ pravrajito vanam ||37||

Adhyaya : 4003

Shloka :   37

अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् । प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुपुङ्गवः ॥३८॥
arthaṃ kāmaṃ sukhaṃ caiva ratiṃ ca paramātmikām |pratasthe sarvamutsṛjya sabhāryaḥ kurupuṅgavaḥ ||38||

Adhyaya : 4004

Shloka :   38

ततस्तस्यानुयात्राणि ते चैव परिचारकाः । श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः ॥३९॥ ( भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ॥३९॥ )
tatastasyānuyātrāṇi te caiva paricārakāḥ |śrutvā bharatasiṃhasya vividhāḥ karuṇā giraḥ ||39|| ( bhīmamārtasvaraṃ kṛtvā hāheti paricukruśuḥ ||39|| )

Adhyaya : 4005

Shloka :   39

उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम् । ययुर्नागपुरं तूर्णं सर्वमादाय तद्वचः ॥४०॥
uṣṇamaśru vimuñcantastaṃ vihāya mahīpatim |yayurnāgapuraṃ tūrṇaṃ sarvamādāya tadvacaḥ ||40||

Adhyaya : 4006

Shloka :   40

श्रुत्वा च तेभ्यस्तत्सर्वं यथावृत्तं महावने । धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत ॥४१॥
śrutvā ca tebhyastatsarvaṃ yathāvṛttaṃ mahāvane |dhṛtarāṣṭro naraśreṣṭhaḥ pāṇḍumevānvaśocata ||41||

Adhyaya : 4007

Shloka :   41

राजपुत्रस्तु कौरव्यः पाण्डुर्मूलफलाशनः । जगाम सह भार्याभ्यां ततो नागसभं गिरिम् ॥४२॥
rājaputrastu kauravyaḥ pāṇḍurmūlaphalāśanaḥ |jagāma saha bhāryābhyāṃ tato nāgasabhaṃ girim ||42||

Adhyaya : 4008

Shloka :   42

स चैत्ररथमासाद्य वारिषेणमतीत्य च । हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् ॥४३॥
sa caitrarathamāsādya vāriṣeṇamatītya ca |himavantamatikramya prayayau gandhamādanam ||43||

Adhyaya : 4009

Shloka :   43

रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः । उवास स तदा राजा समेषु विषमेषु च ॥४४॥
rakṣyamāṇo mahābhūtaiḥ siddhaiśca paramarṣibhiḥ |uvāsa sa tadā rājā sameṣu viṣameṣu ca ||44||

Adhyaya : 4010

Shloka :   44

इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च । शतशृङ्गे महाराज तापसः समपद्यत ॥४५॥ 1.118.50
indradyumnasaraḥ prāpya haṃsakūṭamatītya ca |śataśṛṅge mahārāja tāpasaḥ samapadyata ||45|| 1.118.50

Adhyaya : 4011

Shloka :   45

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In