अन्ये अपि हि आश्रमाः सन्ति ये शक्याः भरत-ऋषभ । आवाभ्याम् धर्म-पत्नीभ्याम् सह तप्त्वा तपः महत् ॥२६॥ ( त्वम् एव भविता सार्थः स्वर्गस्य अपि न संशयः ॥२६॥ )
TRANSLITERATION
anye api hi āśramāḥ santi ye śakyāḥ bharata-ṛṣabha . āvābhyām dharma-patnībhyām saha taptvā tapaḥ mahat ..26.. ( tvam eva bhavitā sārthaḥ svargasya api na saṃśayaḥ ..26.. )