| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम् । सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः ॥१॥
taṃ vyatītamatikramya rājā svamiva bāndhavam . sabhāryaḥ śokaduḥkhārtaḥ paryadevayadāturaḥ ..1..
पाण्डुरुवाच॥
सतामपि कुले जाताः कर्मणा बत दुर्गतिम् । प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः ॥२॥
satāmapi kule jātāḥ karmaṇā bata durgatim . prāpnuvantyakṛtātmānaḥ kāmajālavimohitāḥ ..2..
शश्वद्धर्मात्मना जातो बाल एव पिता मम । जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् ॥३॥
śaśvaddharmātmanā jāto bāla eva pitā mama . jīvitāntamanuprāptaḥ kāmātmaiveti naḥ śrutam ..3..
तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः । कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् ॥४॥
tasya kāmātmanaḥ kṣetre rājñaḥ saṃyatavāgṛṣiḥ . kṛṣṇadvaipāyanaḥ sākṣādbhagavānmāmajījanat ..4..
तस्याद्य व्यसने बुद्धिः सञ्जातेयं ममाधमा । त्यक्तस्य देवैरनयान्मृगयायां दुरात्मनः ॥५॥
tasyādya vyasane buddhiḥ sañjāteyaṃ mamādhamā . tyaktasya devairanayānmṛgayāyāṃ durātmanaḥ ..5..
मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् । सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥६॥ ( अतीव तपसात्मानं योजयिष्याम्यसंशयम् ॥६॥ )
mokṣameva vyavasyāmi bandho hi vyasanaṃ mahat . suvṛttimanuvartiṣye tāmahaṃ pituravyayām ..6.. ( atīva tapasātmānaṃ yojayiṣyāmyasaṃśayam ..6.. )
तस्मादेकोऽहमेकाहमेकैकस्मिन्वनस्पतौ । चरन्भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् ॥७॥
tasmādeko'hamekāhamekaikasminvanaspatau . caranbhaikṣaṃ munirmuṇḍaścariṣyāmi mahīmimām ..7..
पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः । वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥८॥
pāṃsunā samavacchannaḥ śūnyāgārapratiśrayaḥ . vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ ..8..
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः । निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः ॥९॥
na śocanna prahṛṣyaṃśca tulyanindātmasaṃstutiḥ . nirāśīrnirnamaskāro nirdvandvo niṣparigrahaḥ ..9..
न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीं क्वचित् । प्रसन्नवदनो नित्यं सर्वभूतहिते रतः ॥१०॥
na cāpyavahasankañcinna kurvanbhrukuṭīṃ kvacit . prasannavadano nityaṃ sarvabhūtahite rataḥ ..10..
जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् । स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति ॥११॥
jaṅgamājaṅgamaṃ sarvamavihiṃsaṃścaturvidham . svāsu prajāsviva sadā samaḥ prāṇabhṛtāṃ prati ..11..
एककालं चरन्भैक्षं कुलानि द्वे च पञ्च च । असम्भवे वा भैक्षस्य चरन्ननशनान्यपि ॥१२॥
ekakālaṃ caranbhaikṣaṃ kulāni dve ca pañca ca . asambhave vā bhaikṣasya carannanaśanānyapi ..12..
अल्पमल्पं यथाभोज्यं पूर्वलाभेन जातु चित् । नित्यं नातिचरँल्लाभे अलाभे सप्त पूरयन् ॥१३॥
alpamalpaṃ yathābhojyaṃ pūrvalābhena jātu cit . nityaṃ nāticaram̐llābhe alābhe sapta pūrayan ..13..
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः । नाकल्याणं न कल्याणं प्रध्यायन्नुभयोस्तयोः ॥१४॥
vāsyaikaṃ takṣato bāhuṃ candanenaikamukṣataḥ . nākalyāṇaṃ na kalyāṇaṃ pradhyāyannubhayostayoḥ ..14..
न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन् । मरणं जीवितं चैव नाभिनन्दन्न च द्विषन् ॥१५॥
na jijīviṣuvatkiñcinna mumūrṣuvadācaran . maraṇaṃ jīvitaṃ caiva nābhinandanna ca dviṣan ..15..
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः । ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः ॥१६॥
yāḥ kāścijjīvatā śakyāḥ kartumabhyudayakriyāḥ . tāḥ sarvāḥ samatikramya nimeṣādiṣvavasthitaḥ ..16..
तासु सर्वास्ववस्थासु त्यक्तसर्वेन्द्रियक्रियः । सम्परित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः ॥१७॥
tāsu sarvāsvavasthāsu tyaktasarvendriyakriyaḥ . samparityaktadharmātmā sunirṇiktātmakalmaṣaḥ ..17..
निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः । न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥१८॥
nirmuktaḥ sarvapāpebhyo vyatītaḥ sarvavāgurāḥ . na vaśe kasyacittiṣṭhansadharmā mātariśvanaḥ ..18..
एतया सततं वृत्त्या चरन्नेवम्प्रकारया । देहं सन्धारयिष्यामि निर्भयं मार्गमास्थितः ॥१९॥
etayā satataṃ vṛttyā carannevamprakārayā . dehaṃ sandhārayiṣyāmi nirbhayaṃ mārgamāsthitaḥ ..19..
नाहं श्वाचरिते मार्गे अवीर्यकृपणोचिते । स्वधर्मात्सततापेते रमेयं वीर्यवर्जितः ॥२०॥
nāhaṃ śvācarite mārge avīryakṛpaṇocite . svadharmātsatatāpete rameyaṃ vīryavarjitaḥ ..20..
सत्कृतोऽसक्तृतो वापि योऽन्यां कृपणचक्षुषा । उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि ॥२१॥
satkṛto'saktṛto vāpi yo'nyāṃ kṛpaṇacakṣuṣā . upaiti vṛttiṃ kāmātmā sa śunāṃ vartate pathi ..21..
वैशम्पायन उवाच॥
एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः । अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत ॥२२॥
evamuktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ . avekṣamāṇaḥ kuntīṃ ca mādrīṃ ca samabhāṣata ..22..
कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः । आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः ॥२३॥
kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ . āryā satyavatī bhīṣmaste ca rājapurohitāḥ ..23..
ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः । पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः ॥२४॥ ( प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् ॥२४॥ )
brāhmaṇāśca mahātmānaḥ somapāḥ saṃśitavratāḥ . pauravṛddhāśca ye tatra nivasantyasmadāśrayāḥ ..24.. ( prasādya sarve vaktavyāḥ pāṇḍuḥ pravrajito vanam ..24.. )
निशम्य वचनं भर्तुर्वनवासे धृतात्मनः । तत्समं वचनं कुन्ती माद्री च समभाषताम् ॥२५॥
niśamya vacanaṃ bharturvanavāse dhṛtātmanaḥ . tatsamaṃ vacanaṃ kuntī mādrī ca samabhāṣatām ..25..
अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ । आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत् ॥२६॥ ( त्वमेव भविता सार्थः स्वर्गस्यापि न संशयः ॥२६॥ )
anye'pi hyāśramāḥ santi ye śakyā bharatarṣabha . āvābhyāṃ dharmapatnībhyāṃ saha taptvā tapo mahat ..26.. ( tvameva bhavitā sārthaḥ svargasyāpi na saṃśayaḥ ..26.. )
प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे । त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः ॥२७॥
praṇidhāyendriyagrāmaṃ bhartṛlokaparāyaṇe . tyaktakāmasukhe hyāvāṃ tapsyāvo vipulaṃ tapaḥ ..27..
यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते । अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः ॥२८॥
yadi āvāṃ mahāprājña tyakṣyasi tvaṃ viśāṃ pate . adyaivāvāṃ prahāsyāvo jītivaṃ nātra saṃśayaḥ ..28..
पाण्डुरुवाच॥
यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् । स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥२९॥
yadi vyavasitaṃ hyetadyuvayordharmasaṃhitam . svavṛttimanuvartiṣye tāmahaṃ pituravyayām ..29..
त्यक्तग्राम्यसुखाचारस्तप्यमानो महत्तपः । वल्कली फलमूलाशी चरिष्यामि महावने ॥३०॥
tyaktagrāmyasukhācārastapyamāno mahattapaḥ . valkalī phalamūlāśī cariṣyāmi mahāvane ..30..
अग्निं जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् । कृशः परिमिताहारश्चीरचर्मजटाधरः ॥३१॥
agniṃ juhvannubhau kālāvubhau kālāvupaspṛśan . kṛśaḥ parimitāhāraścīracarmajaṭādharaḥ ..31..
शीतवातातपसहः क्षुत्पिपासाश्रमान्वितः । तपसा दुश्चरेणेदं शरीरमुपशोषयन् ॥३२॥
śītavātātapasahaḥ kṣutpipāsāśramānvitaḥ . tapasā duścareṇedaṃ śarīramupaśoṣayan ..32..
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् । पितृन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥३३॥
ekāntaśīlī vimṛśanpakvāpakvena vartayan . pitṛndevāṃśca vanyena vāgbhiradbhiśca tarpayan ..33..
वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम् । नाप्रियाण्याचरञ्जातु किं पुनर्ग्रामवासिनाम् ॥३४॥
vānaprasthajanasyāpi darśanaṃ kulavāsinām . nāpriyāṇyācarañjātu kiṃ punargrāmavāsinām ..34..
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् । काङ्क्षमाणोऽहमासिष्ये देहस्यास्य समापनात् ॥३५॥
evamāraṇyaśāstrāṇāmugramugrataraṃ vidhim . kāṅkṣamāṇo'hamāsiṣye dehasyāsya samāpanāt ..35..
वैशम्पायन उवाच॥
इत्येवमुक्त्वा भार्ये ते राजा कौरववंशजः । ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च ॥३६॥ ( वासांसि च महार्हाणि स्त्रीणामाभरणानि च ॥३६॥ )
ityevamuktvā bhārye te rājā kauravavaṃśajaḥ . tataścūḍāmaṇiṃ niṣkamaṅgade kuṇḍalāni ca ..36.. ( vāsāṃsi ca mahārhāṇi strīṇāmābharaṇāni ca ..36.. )
प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत । गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम् ॥३७॥
pradāya sarvaṃ viprebhyaḥ pāṇḍuḥ punarabhāṣata . gatvā nāgapuraṃ vācyaṃ pāṇḍuḥ pravrajito vanam ..37..
अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् । प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुपुङ्गवः ॥३८॥
arthaṃ kāmaṃ sukhaṃ caiva ratiṃ ca paramātmikām . pratasthe sarvamutsṛjya sabhāryaḥ kurupuṅgavaḥ ..38..
ततस्तस्यानुयात्राणि ते चैव परिचारकाः । श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः ॥३९॥ ( भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ॥३९॥ )
tatastasyānuyātrāṇi te caiva paricārakāḥ . śrutvā bharatasiṃhasya vividhāḥ karuṇā giraḥ ..39.. ( bhīmamārtasvaraṃ kṛtvā hāheti paricukruśuḥ ..39.. )
उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम् । ययुर्नागपुरं तूर्णं सर्वमादाय तद्वचः ॥४०॥
uṣṇamaśru vimuñcantastaṃ vihāya mahīpatim . yayurnāgapuraṃ tūrṇaṃ sarvamādāya tadvacaḥ ..40..
श्रुत्वा च तेभ्यस्तत्सर्वं यथावृत्तं महावने । धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत ॥४१॥
śrutvā ca tebhyastatsarvaṃ yathāvṛttaṃ mahāvane . dhṛtarāṣṭro naraśreṣṭhaḥ pāṇḍumevānvaśocata ..41..
राजपुत्रस्तु कौरव्यः पाण्डुर्मूलफलाशनः । जगाम सह भार्याभ्यां ततो नागसभं गिरिम् ॥४२॥
rājaputrastu kauravyaḥ pāṇḍurmūlaphalāśanaḥ . jagāma saha bhāryābhyāṃ tato nāgasabhaṃ girim ..42..
स चैत्ररथमासाद्य वारिषेणमतीत्य च । हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् ॥४३॥
sa caitrarathamāsādya vāriṣeṇamatītya ca . himavantamatikramya prayayau gandhamādanam ..43..
रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः । उवास स तदा राजा समेषु विषमेषु च ॥४४॥
rakṣyamāṇo mahābhūtaiḥ siddhaiśca paramarṣibhiḥ . uvāsa sa tadā rājā sameṣu viṣameṣu ca ..44..
इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च । शतशृङ्गे महाराज तापसः समपद्यत ॥४५॥ 1.118.50
indradyumnasaraḥ prāpya haṃsakūṭamatītya ca . śataśṛṅge mahārāja tāpasaḥ samapadyata ..45.. 1.118.50

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In