वैशम्पायन उवाच॥
तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् । सिद्धचारणसङ्घानां बभूव प्रियदर्शनः ॥१॥
tatrāpi tapasi śreṣṭhe vartamānaḥ sa vīryavān |siddhacāraṇasaṅghānāṃ babhūva priyadarśanaḥ ||1||
शुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः । स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत ॥२॥
śuśrūṣuranahaṃvādī saṃyatātmā jitendriyaḥ |svargaṃ gantuṃ parākrāntaḥ svena vīryeṇa bhārata ||2||
केषाञ्चिदभवद्भ्राता केषाञ्चिदभवत्सखा । ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् ॥३॥
keṣāñcidabhavadbhrātā keṣāñcidabhavatsakhā |ṛṣayastvapare cainaṃ putravatparyapālayan ||3||
स तु कालेन महता प्राप्य निष्कल्मषं तपः । ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ ॥४॥
sa tu kālena mahatā prāpya niṣkalmaṣaṃ tapaḥ |brahmarṣisadṛśaḥ pāṇḍurbabhūva bharatarṣabha ||4||
स्वर्गपारं तितीर्षन्स शतशृङ्गादुदङ्मुखः । प्रतस्थे सह पत्नीभ्यामब्रुवंस्तत्र तापसाः ॥५॥ ( उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः ॥५॥1.119.9 )
svargapāraṃ titīrṣansa śataśṛṅgādudaṅmukhaḥ |pratasthe saha patnībhyāmabruvaṃstatra tāpasāḥ ||5|| ( uparyupari gacchantaḥ śailarājamudaṅmukhāḥ ||5||1.119.9 )
दृष्टवन्तो गिरेरस्य दुर्गान्देशान्बहून्वयम् । आक्रीडभूतान्देवानां गन्धर्वाप्सरसां तथा ॥६॥
dṛṣṭavanto girerasya durgāndeśānbahūnvayam |ākrīḍabhūtāndevānāṃ gandharvāpsarasāṃ tathā ||6||
उद्यानानि कुबेरस्य समानि विषमाणि च । महानदीनितम्बांश्च दुर्गांश्च गिरिगह्वरान् ॥७॥
udyānāni kuberasya samāni viṣamāṇi ca |mahānadīnitambāṃśca durgāṃśca girigahvarān ||7||
सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः । सन्ति केचिन्महावर्षा दुर्गाः केचिद्दुरासदाः ॥८॥
santi nityahimā deśā nirvṛkṣamṛgapakṣiṇaḥ |santi kecinmahāvarṣā durgāḥ keciddurāsadāḥ ||8||
अतिक्रामेन्न पक्षी यान्कुत एवेतरे मृगाः । वायुरेकोऽतिगाद्यत्र सिद्धाश्च परमर्षयः ॥९॥
atikrāmenna pakṣī yānkuta evetare mṛgāḥ |vāyureko'tigādyatra siddhāśca paramarṣayaḥ ||9||
गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे । न सीदेतामदुःखार्हे मा गमो भरतर्षभ ॥१०॥
gacchantyau śailarāje'sminrājaputryau kathaṃ tvime |na sīdetāmaduḥkhārhe mā gamo bharatarṣabha ||10||
पाण्डुरुवाच॥
अप्रजस्य महाभागा न द्वारं परिचक्षते । स्वर्गे तेनाभितप्तोऽहमप्रजस्तद्ब्रवीमि वः ॥११॥
aprajasya mahābhāgā na dvāraṃ paricakṣate |svarge tenābhitapto'hamaprajastadbravīmi vaḥ ||11||
ऋणैश्चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि । पितृदेवर्षिमनुजदेयैः शतसहस्रशः ॥१२॥
ṛṇaiścaturbhiḥ saṃyuktā jāyante manujā bhuvi |pitṛdevarṣimanujadeyaiḥ śatasahasraśaḥ ||12||
एतानि तु यथाकालं यो न बुध्यति मानवः । न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम् ॥१३॥1.119.18
etāni tu yathākālaṃ yo na budhyati mānavaḥ |na tasya lokāḥ santīti dharmavidbhiḥ pratiṣṭhitam ||13||1.119.18
यज्ञैश्च देवान्प्रीणाति स्वाध्यायतपसा मुनीन् । पुत्रैः श्राद्धैः पितृंश्चापि आनृशंस्येन मानवान् ॥१४॥
yajñaiśca devānprīṇāti svādhyāyatapasā munīn |putraiḥ śrāddhaiḥ pitṛṃścāpi ānṛśaṃsyena mānavān ||14||
ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः । पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः ॥१५॥
ṛṣidevamanuṣyāṇāṃ parimukto'smi dharmataḥ |pitryādṛṇādanirmuktastena tapye tapodhanāḥ ||15||
देहनाशे ध्रुवो नाशः पितृणामेष निश्चयः । इह तस्मात्प्रजाहेतोः प्रजायन्ते नरोत्तमाः ॥१६॥
dehanāśe dhruvo nāśaḥ pitṛṇāmeṣa niścayaḥ |iha tasmātprajāhetoḥ prajāyante narottamāḥ ||16||
यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना । तथैवास्मिन्मम क्षेत्रे कथं वै सम्भवेत्प्रजा ॥१७॥
yathaivāhaṃ pituḥ kṣetre sṛṣṭastena mahātmanā |tathaivāsminmama kṣetre kathaṃ vai sambhavetprajā ||17||
तापसा ऊचुः॥
अस्ति वै तव धर्मात्मन्विद्म देवोपमं शुभम् । अपत्यमनघं राजन्वयं दिव्येन चक्षुषा ॥१८॥
asti vai tava dharmātmanvidma devopamaṃ śubham |apatyamanaghaṃ rājanvayaṃ divyena cakṣuṣā ||18||
दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय । अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः ॥१९॥
daivadiṣṭaṃ naravyāghra karmaṇehopapādaya |akliṣṭaṃ phalamavyagro vindate buddhimānnaraḥ ||19||
तस्मिन्दृष्टे फले तात प्रयत्नं कर्तुमर्हसि । अपत्यं गुणसम्पन्नं लब्ध्वा प्रीतिमवाप्स्यसि ॥२०॥
tasmindṛṣṭe phale tāta prayatnaṃ kartumarhasi |apatyaṃ guṇasampannaṃ labdhvā prītimavāpsyasi ||20||
वैशम्पायन उवाच॥
तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्तापरोऽभवत् । आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् ॥२१॥1.119.26
tacchrutvā tāpasavacaḥ pāṇḍuścintāparo'bhavat |ātmano mṛgaśāpena jānannupahatāṃ kriyām ||21||1.119.26
सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् । अपत्योत्पादने योगमापदि प्रसमर्थयन् ॥२२॥
so'bravīdvijane kuntīṃ dharmapatnīṃ yaśasvinīm |apatyotpādane yogamāpadi prasamarthayan ||22||
अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता । इति कुन्ति विदुर्धीराः शाश्वतं धर्ममादितः ॥२३॥
apatyaṃ nāma lokeṣu pratiṣṭhā dharmasaṃhitā |iti kunti vidurdhīrāḥ śāśvataṃ dharmamāditaḥ ||23||
इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः । सर्वमेवानपत्यस्य न पावनमिहोच्यते ॥२४॥
iṣṭaṃ dattaṃ tapastaptaṃ niyamaśca svanuṣṭhitaḥ |sarvamevānapatyasya na pāvanamihocyate ||24||
सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते । अनपत्यः शुभाँल्लोकान्नावाप्स्यामीति चिन्तयन् ॥२५॥
so'hamevaṃ viditvaitatprapaśyāmi śucismite |anapatyaḥ śubhāँllokānnāvāpsyāmīti cintayan ||25||
मृगाभिशापान्नष्टं मे प्रजनं ह्यकृतात्मनः । नृशंसकारिणो भीरु यथैवोपहतं तथा ॥२६॥
mṛgābhiśāpānnaṣṭaṃ me prajanaṃ hyakṛtātmanaḥ |nṛśaṃsakāriṇo bhīru yathaivopahataṃ tathā ||26||
इमे वै बन्धुदायादाः षट्पुत्रा धर्मदर्शने । षडेवाबन्धुदायादाः पुत्रास्ताञ्शृणु मे पृथे ॥२७॥
ime vai bandhudāyādāḥ ṣaṭputrā dharmadarśane |ṣaḍevābandhudāyādāḥ putrāstāñśṛṇu me pṛthe ||27||
स्वयञ्जातः प्रणीतश्च परिक्रीतश्च यः सुतः । पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते ॥२८॥1.119.33
svayañjātaḥ praṇītaśca parikrītaśca yaḥ sutaḥ |paunarbhavaśca kānīnaḥ svairiṇyāṃ yaśca jāyate ||28||1.119.33
दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः । सहोढो जातरेताश्च हीनयोनिधृतश्च यः ॥२९॥
dattaḥ krītaḥ kṛtrimaśca upagacchetsvayaṃ ca yaḥ |sahoḍho jātaretāśca hīnayonidhṛtaśca yaḥ ||29||
पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम् । उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि ॥३०॥
pūrvapūrvatamābhāve matvā lipseta vai sutam |uttamādavarāḥ puṃsaḥ kāṅkṣante putramāpadi ||30||
अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः । आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत् ॥३१॥
apatyaṃ dharmaphaladaṃ śreṣṭhaṃ vindanti sādhavaḥ |ātmaśukrādapi pṛthe manuḥ svāyambhuvo'bravīt ||31||
तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् । सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि ॥३२॥
tasmātpraheṣyāmyadya tvāṃ hīnaḥ prajananātsvayam |sadṛśācchreyaso vā tvaṃ viddhyapatyaṃ yaśasvini ||32||
शृणु कुन्ति कथां चेमां शारदण्डायनीं प्रति । या वीरपत्नी गुरुभिर्नियुक्तापत्यजन्मनि ॥३३॥
śṛṇu kunti kathāṃ cemāṃ śāradaṇḍāyanīṃ prati |yā vīrapatnī gurubhirniyuktāpatyajanmani ||33||
पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे । वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् ॥३४॥
puṣpeṇa prayatā snātā niśi kunti catuṣpathe |varayitvā dvijaṃ siddhaṃ hutvā puṃsavane'nalam ||34||
कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत् । तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान् ॥३५॥
karmaṇyavasite tasminsā tenaiva sahāvasat |tatra trīñjanayāmāsa durjayādīnmahārathān ||35||
तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात् । मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति ॥३६॥
tathā tvamapi kalyāṇi brāhmaṇāttapasādhikāt |manniyogādyata kṣipramapatyotpādanaṃ prati ||36||
ॐ श्री परमात्मने नमः