| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् । सिद्धचारणसङ्घानां बभूव प्रियदर्शनः ॥१॥
tatrāpi tapasi śreṣṭhe vartamānaḥ sa vīryavān . siddhacāraṇasaṅghānāṃ babhūva priyadarśanaḥ ..1..
शुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः । स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत ॥२॥
śuśrūṣuranahaṃvādī saṃyatātmā jitendriyaḥ . svargaṃ gantuṃ parākrāntaḥ svena vīryeṇa bhārata ..2..
केषाञ्चिदभवद्भ्राता केषाञ्चिदभवत्सखा । ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् ॥३॥
keṣāñcidabhavadbhrātā keṣāñcidabhavatsakhā . ṛṣayastvapare cainaṃ putravatparyapālayan ..3..
स तु कालेन महता प्राप्य निष्कल्मषं तपः । ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ ॥४॥
sa tu kālena mahatā prāpya niṣkalmaṣaṃ tapaḥ . brahmarṣisadṛśaḥ pāṇḍurbabhūva bharatarṣabha ..4..
स्वर्गपारं तितीर्षन्स शतशृङ्गादुदङ्मुखः । प्रतस्थे सह पत्नीभ्यामब्रुवंस्तत्र तापसाः ॥५॥ ( उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः ॥५॥1.119.9 )
svargapāraṃ titīrṣansa śataśṛṅgādudaṅmukhaḥ . pratasthe saha patnībhyāmabruvaṃstatra tāpasāḥ ..5.. ( uparyupari gacchantaḥ śailarājamudaṅmukhāḥ ..5..1.119.9 )
दृष्टवन्तो गिरेरस्य दुर्गान्देशान्बहून्वयम् । आक्रीडभूतान्देवानां गन्धर्वाप्सरसां तथा ॥६॥
dṛṣṭavanto girerasya durgāndeśānbahūnvayam . ākrīḍabhūtāndevānāṃ gandharvāpsarasāṃ tathā ..6..
उद्यानानि कुबेरस्य समानि विषमाणि च । महानदीनितम्बांश्च दुर्गांश्च गिरिगह्वरान् ॥७॥
udyānāni kuberasya samāni viṣamāṇi ca . mahānadīnitambāṃśca durgāṃśca girigahvarān ..7..
सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः । सन्ति केचिन्महावर्षा दुर्गाः केचिद्दुरासदाः ॥८॥
santi nityahimā deśā nirvṛkṣamṛgapakṣiṇaḥ . santi kecinmahāvarṣā durgāḥ keciddurāsadāḥ ..8..
अतिक्रामेन्न पक्षी यान्कुत एवेतरे मृगाः । वायुरेकोऽतिगाद्यत्र सिद्धाश्च परमर्षयः ॥९॥
atikrāmenna pakṣī yānkuta evetare mṛgāḥ . vāyureko'tigādyatra siddhāśca paramarṣayaḥ ..9..
गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे । न सीदेतामदुःखार्हे मा गमो भरतर्षभ ॥१०॥
gacchantyau śailarāje'sminrājaputryau kathaṃ tvime . na sīdetāmaduḥkhārhe mā gamo bharatarṣabha ..10..
पाण्डुरुवाच॥
अप्रजस्य महाभागा न द्वारं परिचक्षते । स्वर्गे तेनाभितप्तोऽहमप्रजस्तद्ब्रवीमि वः ॥११॥
aprajasya mahābhāgā na dvāraṃ paricakṣate . svarge tenābhitapto'hamaprajastadbravīmi vaḥ ..11..
ऋणैश्चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि । पितृदेवर्षिमनुजदेयैः शतसहस्रशः ॥१२॥
ṛṇaiścaturbhiḥ saṃyuktā jāyante manujā bhuvi . pitṛdevarṣimanujadeyaiḥ śatasahasraśaḥ ..12..
एतानि तु यथाकालं यो न बुध्यति मानवः । न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम् ॥१३॥1.119.18
etāni tu yathākālaṃ yo na budhyati mānavaḥ . na tasya lokāḥ santīti dharmavidbhiḥ pratiṣṭhitam ..13..1.119.18
यज्ञैश्च देवान्प्रीणाति स्वाध्यायतपसा मुनीन् । पुत्रैः श्राद्धैः पितृंश्चापि आनृशंस्येन मानवान् ॥१४॥
yajñaiśca devānprīṇāti svādhyāyatapasā munīn . putraiḥ śrāddhaiḥ pitṛṃścāpi ānṛśaṃsyena mānavān ..14..
ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः । पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः ॥१५॥
ṛṣidevamanuṣyāṇāṃ parimukto'smi dharmataḥ . pitryādṛṇādanirmuktastena tapye tapodhanāḥ ..15..
देहनाशे ध्रुवो नाशः पितृणामेष निश्चयः । इह तस्मात्प्रजाहेतोः प्रजायन्ते नरोत्तमाः ॥१६॥
dehanāśe dhruvo nāśaḥ pitṛṇāmeṣa niścayaḥ . iha tasmātprajāhetoḥ prajāyante narottamāḥ ..16..
यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना । तथैवास्मिन्मम क्षेत्रे कथं वै सम्भवेत्प्रजा ॥१७॥
yathaivāhaṃ pituḥ kṣetre sṛṣṭastena mahātmanā . tathaivāsminmama kṣetre kathaṃ vai sambhavetprajā ..17..
तापसा ऊचुः॥
अस्ति वै तव धर्मात्मन्विद्म देवोपमं शुभम् । अपत्यमनघं राजन्वयं दिव्येन चक्षुषा ॥१८॥
asti vai tava dharmātmanvidma devopamaṃ śubham . apatyamanaghaṃ rājanvayaṃ divyena cakṣuṣā ..18..
दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय । अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः ॥१९॥
daivadiṣṭaṃ naravyāghra karmaṇehopapādaya . akliṣṭaṃ phalamavyagro vindate buddhimānnaraḥ ..19..
तस्मिन्दृष्टे फले तात प्रयत्नं कर्तुमर्हसि । अपत्यं गुणसम्पन्नं लब्ध्वा प्रीतिमवाप्स्यसि ॥२०॥
tasmindṛṣṭe phale tāta prayatnaṃ kartumarhasi . apatyaṃ guṇasampannaṃ labdhvā prītimavāpsyasi ..20..
वैशम्पायन उवाच॥
तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्तापरोऽभवत् । आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् ॥२१॥1.119.26
tacchrutvā tāpasavacaḥ pāṇḍuścintāparo'bhavat . ātmano mṛgaśāpena jānannupahatāṃ kriyām ..21..1.119.26
सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् । अपत्योत्पादने योगमापदि प्रसमर्थयन् ॥२२॥
so'bravīdvijane kuntīṃ dharmapatnīṃ yaśasvinīm . apatyotpādane yogamāpadi prasamarthayan ..22..
अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता । इति कुन्ति विदुर्धीराः शाश्वतं धर्ममादितः ॥२३॥
apatyaṃ nāma lokeṣu pratiṣṭhā dharmasaṃhitā . iti kunti vidurdhīrāḥ śāśvataṃ dharmamāditaḥ ..23..
इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः । सर्वमेवानपत्यस्य न पावनमिहोच्यते ॥२४॥
iṣṭaṃ dattaṃ tapastaptaṃ niyamaśca svanuṣṭhitaḥ . sarvamevānapatyasya na pāvanamihocyate ..24..
सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते । अनपत्यः शुभाँल्लोकान्नावाप्स्यामीति चिन्तयन् ॥२५॥
so'hamevaṃ viditvaitatprapaśyāmi śucismite . anapatyaḥ śubhām̐llokānnāvāpsyāmīti cintayan ..25..
मृगाभिशापान्नष्टं मे प्रजनं ह्यकृतात्मनः । नृशंसकारिणो भीरु यथैवोपहतं तथा ॥२६॥
mṛgābhiśāpānnaṣṭaṃ me prajanaṃ hyakṛtātmanaḥ . nṛśaṃsakāriṇo bhīru yathaivopahataṃ tathā ..26..
इमे वै बन्धुदायादाः षट्पुत्रा धर्मदर्शने । षडेवाबन्धुदायादाः पुत्रास्ताञ्शृणु मे पृथे ॥२७॥
ime vai bandhudāyādāḥ ṣaṭputrā dharmadarśane . ṣaḍevābandhudāyādāḥ putrāstāñśṛṇu me pṛthe ..27..
स्वयञ्जातः प्रणीतश्च परिक्रीतश्च यः सुतः । पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते ॥२८॥1.119.33
svayañjātaḥ praṇītaśca parikrītaśca yaḥ sutaḥ . paunarbhavaśca kānīnaḥ svairiṇyāṃ yaśca jāyate ..28..1.119.33
दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः । सहोढो जातरेताश्च हीनयोनिधृतश्च यः ॥२९॥
dattaḥ krītaḥ kṛtrimaśca upagacchetsvayaṃ ca yaḥ . sahoḍho jātaretāśca hīnayonidhṛtaśca yaḥ ..29..
पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम् । उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि ॥३०॥
pūrvapūrvatamābhāve matvā lipseta vai sutam . uttamādavarāḥ puṃsaḥ kāṅkṣante putramāpadi ..30..
अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः । आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत् ॥३१॥
apatyaṃ dharmaphaladaṃ śreṣṭhaṃ vindanti sādhavaḥ . ātmaśukrādapi pṛthe manuḥ svāyambhuvo'bravīt ..31..
तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् । सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि ॥३२॥
tasmātpraheṣyāmyadya tvāṃ hīnaḥ prajananātsvayam . sadṛśācchreyaso vā tvaṃ viddhyapatyaṃ yaśasvini ..32..
शृणु कुन्ति कथां चेमां शारदण्डायनीं प्रति । या वीरपत्नी गुरुभिर्नियुक्तापत्यजन्मनि ॥३३॥
śṛṇu kunti kathāṃ cemāṃ śāradaṇḍāyanīṃ prati . yā vīrapatnī gurubhirniyuktāpatyajanmani ..33..
पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे । वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् ॥३४॥
puṣpeṇa prayatā snātā niśi kunti catuṣpathe . varayitvā dvijaṃ siddhaṃ hutvā puṃsavane'nalam ..34..
कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत् । तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान् ॥३५॥
karmaṇyavasite tasminsā tenaiva sahāvasat . tatra trīñjanayāmāsa durjayādīnmahārathān ..35..
तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात् । मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति ॥३६॥
tathā tvamapi kalyāṇi brāhmaṇāttapasādhikāt . manniyogādyata kṣipramapatyotpādanaṃ prati ..36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In