| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
एवमुक्ता महाराज कुन्ती पाण्डुमभाषत । कुरूणामृषभं वीरं तदा भूमिपतिं पतिम् ॥१॥
evamuktā mahārāja kuntī pāṇḍumabhāṣata . kurūṇāmṛṣabhaṃ vīraṃ tadā bhūmipatiṃ patim ..1..
न मामर्हसि धर्मज्ञ वक्तुमेवं कथञ्चन । धर्मपत्नीमभिरतां त्वयि राजीवलोचन ॥२॥
na māmarhasi dharmajña vaktumevaṃ kathañcana . dharmapatnīmabhiratāṃ tvayi rājīvalocana ..2..
त्वमेव तु महाबाहो मय्यपत्यानि भारत । वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि ॥३॥
tvameva tu mahābāho mayyapatyāni bhārata . vīra vīryopapannāni dharmato janayiṣyasi ..3..
स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया । अपत्याय च मां गच्छ त्वमेव कुरुनन्दन ॥४॥
svargaṃ manujaśārdūla gaccheyaṃ sahitā tvayā . apatyāya ca māṃ gaccha tvameva kurunandana ..4..
न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम् । त्वत्तः प्रतिविशिष्टश्च कोऽन्योऽस्ति भुवि मानवः ॥५॥
na hyahaṃ manasāpyanyaṃ gaccheyaṃ tvadṛte naram . tvattaḥ prativiśiṣṭaśca ko'nyo'sti bhuvi mānavaḥ ..5..
इमां च तावद्धर्म्यां त्वं पौराणीं शृणु मे कथाम् । परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम् ॥६॥
imāṃ ca tāvaddharmyāṃ tvaṃ paurāṇīṃ śṛṇu me kathām . pariśrutāṃ viśālākṣa kīrtayiṣyāmi yāmaham ..6..
व्युषिताश्व इति ख्यातो बभूव किल पार्थिवः । पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः ॥७॥
vyuṣitāśva iti khyāto babhūva kila pārthivaḥ . purā paramadharmiṣṭhaḥ pūrorvaṃśavivardhanaḥ ..7..
तस्मिंश्च यजमाने वै धर्मात्मनि महात्मनि । उपागमंस्ततो देवाः सेन्द्राः सह महर्षिभिः ॥८॥
tasmiṃśca yajamāne vai dharmātmani mahātmani . upāgamaṃstato devāḥ sendrāḥ saha maharṣibhiḥ ..8..
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः । व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः ॥९॥
amādyadindraḥ somena dakṣiṇābhirdvijātayaḥ . vyuṣitāśvasya rājarṣestato yajñe mahātmanaḥ ..9..
व्युषिताश्वस्ततो राजन्नति मर्त्यान्व्यरोचत । सर्वभूतान्यति यथा तपनः शिशिरात्यये ॥१०॥
vyuṣitāśvastato rājannati martyānvyarocata . sarvabhūtānyati yathā tapanaḥ śiśirātyaye ..10..
स विजित्य गृहीत्वा च नृपतीन्राजसत्तमः । प्राच्यानुदीच्यान्मध्यांश्च दक्षिणात्यानकालयत् ॥११॥
sa vijitya gṛhītvā ca nṛpatīnrājasattamaḥ . prācyānudīcyānmadhyāṃśca dakṣiṇātyānakālayat ..11..
अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान् । बभूव स हि राजेन्द्रो दशनागबलान्वितः ॥१२॥
aśvamedhe mahāyajñe vyuṣitāśvaḥ pratāpavān . babhūva sa hi rājendro daśanāgabalānvitaḥ ..12..
अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः । व्युषिताश्वः समुद्रान्तां विजित्येमां वसुन्धराम् ॥१३॥ ( अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान् ॥१३॥ )
apyatra gāthāṃ gāyanti ye purāṇavido janāḥ . vyuṣitāśvaḥ samudrāntāṃ vijityemāṃ vasundharām ..13.. ( apālayatsarvavarṇānpitā putrānivaurasān ..13.. )
यजमानो महायज्ञैर्ब्राह्मणेभ्यो ददौ धनम् । अनन्तरत्नान्यादाय आजहार महाक्रतून् ॥१४॥ ( सुषाव च बहून्सोमान्सोमसंस्थास्ततान च ॥१४॥ )
yajamāno mahāyajñairbrāhmaṇebhyo dadau dhanam . anantaratnānyādāya ājahāra mahākratūn ..14.. ( suṣāva ca bahūnsomānsomasaṃsthāstatāna ca ..14.. )
आसीत्काक्षीवती चास्य भार्या परमसंमता । भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि ॥१५॥
āsītkākṣīvatī cāsya bhāryā paramasaṃmatā . bhadrā nāma manuṣyendra rūpeṇāsadṛśī bhuvi ..15..
कामयामासतुस्तौ तु परस्परमिति श्रुतिः । स तस्यां कामसंमत्तो यक्ष्माणं समपद्यत ॥१६॥
kāmayāmāsatustau tu parasparamiti śrutiḥ . sa tasyāṃ kāmasaṃmatto yakṣmāṇaṃ samapadyata ..16..
तेनाचिरेण कालेन जगामास्तमिवांशुमान् । तस्मिन्प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता ॥१७॥
tenācireṇa kālena jagāmāstamivāṃśumān . tasminprete manuṣyendre bhāryāsya bhṛśaduḥkhitā ..17..
अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम् । भद्रा परमदुःखार्ता तन्निबोध नराधिप ॥१८॥
aputrā puruṣavyāghra vilalāpeti naḥ śrutam . bhadrā paramaduḥkhārtā tannibodha narādhipa ..18..
नारी परमधर्मज्ञ सर्वा पुत्रविनाकृता । पतिं विना जीवति या न सा जीवति दुःखिता ॥१९॥
nārī paramadharmajña sarvā putravinākṛtā . patiṃ vinā jīvati yā na sā jīvati duḥkhitā ..19..
पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुङ्गव । त्वद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व माम् ॥२०॥
patiṃ vinā mṛtaṃ śreyo nāryāḥ kṣatriyapuṅgava . tvadgatiṃ gantumicchāmi prasīdasva nayasva mām ..20..
त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे । प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम् ॥२१॥
tvayā hīnā kṣaṇamapi nāhaṃ jīvitumutsahe . prasādaṃ kuru me rājannitastūrṇaṃ nayasva mām ..21..
पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च । त्वामहं नरशार्दूल गच्छन्तमनिवर्तिनम् ॥२२॥
pṛṣṭhato'nugamiṣyāmi sameṣu viṣameṣu ca . tvāmahaṃ naraśārdūla gacchantamanivartinam ..22..
छायेवानपगा राजन्सततं वशवर्तिनी । भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता ॥२३॥
chāyevānapagā rājansatataṃ vaśavartinī . bhaviṣyāmi naravyāghra nityaṃ priyahite ratā ..23..
अद्य प्रभृति मां राजन्कष्टा हृदयशोषणाः । आधयोऽभिभविष्यन्ति त्वदृते पुष्करेक्षण ॥२४॥
adya prabhṛti māṃ rājankaṣṭā hṛdayaśoṣaṇāḥ . ādhayo'bhibhaviṣyanti tvadṛte puṣkarekṣaṇa ..24..
अभाग्यया मया नूनं वियुक्ताः सहचारिणः । संयोगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव ॥२५॥
abhāgyayā mayā nūnaṃ viyuktāḥ sahacāriṇaḥ . saṃyogā viprayuktā vā pūrvadeheṣu pārthiva ..25..
तदिदं कर्मभिः पापैः पूर्वदेहेषु सञ्चितम् । दुःखं मामनुसम्प्राप्तं राजंस्त्वद्विप्रयोगजम् ॥२६॥
tadidaṃ karmabhiḥ pāpaiḥ pūrvadeheṣu sañcitam . duḥkhaṃ māmanusamprāptaṃ rājaṃstvadviprayogajam ..26..
अद्य प्रभृत्यहं राजन्कुशप्रस्तरशायिनी । भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा ॥२७॥
adya prabhṛtyahaṃ rājankuśaprastaraśāyinī . bhaviṣyāmyasukhāviṣṭā tvaddarśanaparāyaṇā ..27..
दर्शयस्व नरव्याघ्र साधु मामसुखान्विताम् । दीनामनाथां कृपणां विलपन्तीं नरेश्वर ॥२८॥
darśayasva naravyāghra sādhu māmasukhānvitām . dīnāmanāthāṃ kṛpaṇāṃ vilapantīṃ nareśvara ..28..
एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः । तं शवं सम्परिष्वज्य वाक्किलान्तर्हिताब्रवीत् ॥२९॥
evaṃ bahuvidhaṃ tasyāṃ vilapantyāṃ punaḥ punaḥ . taṃ śavaṃ sampariṣvajya vākkilāntarhitābravīt ..29..
उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव । जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि ॥३०॥
uttiṣṭha bhadre gaccha tvaṃ dadānīha varaṃ tava . janayiṣyāmyapatyāni tvayyahaṃ cāruhāsini ..30..
आत्मीये च वरारोहे शयनीये चतुर्दशीम् । अष्टमीं वा ऋतुस्नाता संविशेथा मया सह ॥३१॥
ātmīye ca varārohe śayanīye caturdaśīm . aṣṭamīṃ vā ṛtusnātā saṃviśethā mayā saha ..31..
एवमुक्ता तु सा देवी तथा चक्रे पतिव्रता । यथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा ॥३२॥
evamuktā tu sā devī tathā cakre pativratā . yathoktameva tadvākyaṃ bhadrā putrārthinī tadā ..32..
सा तेन सुषुवे देवी शवेन मनुजाधिप । त्रीञ्शाल्वांश्चतुरो मद्रान्सुतान्भरतसत्तम ॥३३॥
sā tena suṣuve devī śavena manujādhipa . trīñśālvāṃścaturo madrānsutānbharatasattama ..33..
तथा त्वमपि मय्येव मनसा भरतर्षभ । शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वयात् ॥३४॥ 1.120.37
tathā tvamapi mayyeva manasā bharatarṣabha . śakto janayituṃ putrāṃstapoyogabalānvayāt ..34.. 1.120.37

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In