Mahabharatam

Adi Parva

Adhyaya - 112

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
एवमुक्ता महाराज कुन्ती पाण्डुमभाषत । कुरूणामृषभं वीरं तदा भूमिपतिं पतिम् ॥१॥
evamuktā mahārāja kuntī pāṇḍumabhāṣata |kurūṇāmṛṣabhaṃ vīraṃ tadā bhūmipatiṃ patim ||1||

Adhyaya : 4050

Shloka :   1

न मामर्हसि धर्मज्ञ वक्तुमेवं कथञ्चन । धर्मपत्नीमभिरतां त्वयि राजीवलोचन ॥२॥
na māmarhasi dharmajña vaktumevaṃ kathañcana |dharmapatnīmabhiratāṃ tvayi rājīvalocana ||2||

Adhyaya : 4051

Shloka :   2

त्वमेव तु महाबाहो मय्यपत्यानि भारत । वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि ॥३॥
tvameva tu mahābāho mayyapatyāni bhārata |vīra vīryopapannāni dharmato janayiṣyasi ||3||

Adhyaya : 4052

Shloka :   3

स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया । अपत्याय च मां गच्छ त्वमेव कुरुनन्दन ॥४॥
svargaṃ manujaśārdūla gaccheyaṃ sahitā tvayā |apatyāya ca māṃ gaccha tvameva kurunandana ||4||

Adhyaya : 4053

Shloka :   4

न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम् । त्वत्तः प्रतिविशिष्टश्च कोऽन्योऽस्ति भुवि मानवः ॥५॥
na hyahaṃ manasāpyanyaṃ gaccheyaṃ tvadṛte naram |tvattaḥ prativiśiṣṭaśca ko'nyo'sti bhuvi mānavaḥ ||5||

Adhyaya : 4054

Shloka :   5

इमां च तावद्धर्म्यां त्वं पौराणीं शृणु मे कथाम् । परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम् ॥६॥
imāṃ ca tāvaddharmyāṃ tvaṃ paurāṇīṃ śṛṇu me kathām |pariśrutāṃ viśālākṣa kīrtayiṣyāmi yāmaham ||6||

Adhyaya : 4055

Shloka :   6

व्युषिताश्व इति ख्यातो बभूव किल पार्थिवः । पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः ॥७॥
vyuṣitāśva iti khyāto babhūva kila pārthivaḥ |purā paramadharmiṣṭhaḥ pūrorvaṃśavivardhanaḥ ||7||

Adhyaya : 4056

Shloka :   7

तस्मिंश्च यजमाने वै धर्मात्मनि महात्मनि । उपागमंस्ततो देवाः सेन्द्राः सह महर्षिभिः ॥८॥
tasmiṃśca yajamāne vai dharmātmani mahātmani |upāgamaṃstato devāḥ sendrāḥ saha maharṣibhiḥ ||8||

Adhyaya : 4057

Shloka :   8

अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः । व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः ॥९॥
amādyadindraḥ somena dakṣiṇābhirdvijātayaḥ |vyuṣitāśvasya rājarṣestato yajñe mahātmanaḥ ||9||

Adhyaya : 4058

Shloka :   9

व्युषिताश्वस्ततो राजन्नति मर्त्यान्व्यरोचत । सर्वभूतान्यति यथा तपनः शिशिरात्यये ॥१०॥
vyuṣitāśvastato rājannati martyānvyarocata |sarvabhūtānyati yathā tapanaḥ śiśirātyaye ||10||

Adhyaya : 4059

Shloka :   10

स विजित्य गृहीत्वा च नृपतीन्राजसत्तमः । प्राच्यानुदीच्यान्मध्यांश्च दक्षिणात्यानकालयत् ॥११॥
sa vijitya gṛhītvā ca nṛpatīnrājasattamaḥ |prācyānudīcyānmadhyāṃśca dakṣiṇātyānakālayat ||11||

Adhyaya : 4060

Shloka :   11

अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान् । बभूव स हि राजेन्द्रो दशनागबलान्वितः ॥१२॥
aśvamedhe mahāyajñe vyuṣitāśvaḥ pratāpavān |babhūva sa hi rājendro daśanāgabalānvitaḥ ||12||

Adhyaya : 4061

Shloka :   12

अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः । व्युषिताश्वः समुद्रान्तां विजित्येमां वसुन्धराम् ॥१३॥ ( अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान् ॥१३॥ )
apyatra gāthāṃ gāyanti ye purāṇavido janāḥ |vyuṣitāśvaḥ samudrāntāṃ vijityemāṃ vasundharām ||13|| ( apālayatsarvavarṇānpitā putrānivaurasān ||13|| )

Adhyaya : 4062

Shloka :   13

यजमानो महायज्ञैर्ब्राह्मणेभ्यो ददौ धनम् । अनन्तरत्नान्यादाय आजहार महाक्रतून् ॥१४॥ ( सुषाव च बहून्सोमान्सोमसंस्थास्ततान च ॥१४॥ )
yajamāno mahāyajñairbrāhmaṇebhyo dadau dhanam |anantaratnānyādāya ājahāra mahākratūn ||14|| ( suṣāva ca bahūnsomānsomasaṃsthāstatāna ca ||14|| )

Adhyaya : 4063

Shloka :   14

आसीत्काक्षीवती चास्य भार्या परमसंमता । भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि ॥१५॥
āsītkākṣīvatī cāsya bhāryā paramasaṃmatā |bhadrā nāma manuṣyendra rūpeṇāsadṛśī bhuvi ||15||

Adhyaya : 4064

Shloka :   15

कामयामासतुस्तौ तु परस्परमिति श्रुतिः । स तस्यां कामसंमत्तो यक्ष्माणं समपद्यत ॥१६॥
kāmayāmāsatustau tu parasparamiti śrutiḥ |sa tasyāṃ kāmasaṃmatto yakṣmāṇaṃ samapadyata ||16||

Adhyaya : 4065

Shloka :   16

तेनाचिरेण कालेन जगामास्तमिवांशुमान् । तस्मिन्प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता ॥१७॥
tenācireṇa kālena jagāmāstamivāṃśumān |tasminprete manuṣyendre bhāryāsya bhṛśaduḥkhitā ||17||

Adhyaya : 4066

Shloka :   17

अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम् । भद्रा परमदुःखार्ता तन्निबोध नराधिप ॥१८॥
aputrā puruṣavyāghra vilalāpeti naḥ śrutam |bhadrā paramaduḥkhārtā tannibodha narādhipa ||18||

Adhyaya : 4067

Shloka :   18

नारी परमधर्मज्ञ सर्वा पुत्रविनाकृता । पतिं विना जीवति या न सा जीवति दुःखिता ॥१९॥
nārī paramadharmajña sarvā putravinākṛtā |patiṃ vinā jīvati yā na sā jīvati duḥkhitā ||19||

Adhyaya : 4068

Shloka :   19

पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुङ्गव । त्वद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व माम् ॥२०॥
patiṃ vinā mṛtaṃ śreyo nāryāḥ kṣatriyapuṅgava |tvadgatiṃ gantumicchāmi prasīdasva nayasva mām ||20||

Adhyaya : 4069

Shloka :   20

त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे । प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम् ॥२१॥
tvayā hīnā kṣaṇamapi nāhaṃ jīvitumutsahe |prasādaṃ kuru me rājannitastūrṇaṃ nayasva mām ||21||

Adhyaya : 4070

Shloka :   21

पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च । त्वामहं नरशार्दूल गच्छन्तमनिवर्तिनम् ॥२२॥
pṛṣṭhato'nugamiṣyāmi sameṣu viṣameṣu ca |tvāmahaṃ naraśārdūla gacchantamanivartinam ||22||

Adhyaya : 4071

Shloka :   22

छायेवानपगा राजन्सततं वशवर्तिनी । भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता ॥२३॥
chāyevānapagā rājansatataṃ vaśavartinī |bhaviṣyāmi naravyāghra nityaṃ priyahite ratā ||23||

Adhyaya : 4072

Shloka :   23

अद्य प्रभृति मां राजन्कष्टा हृदयशोषणाः । आधयोऽभिभविष्यन्ति त्वदृते पुष्करेक्षण ॥२४॥
adya prabhṛti māṃ rājankaṣṭā hṛdayaśoṣaṇāḥ |ādhayo'bhibhaviṣyanti tvadṛte puṣkarekṣaṇa ||24||

Adhyaya : 4073

Shloka :   24

अभाग्यया मया नूनं वियुक्ताः सहचारिणः । संयोगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव ॥२५॥
abhāgyayā mayā nūnaṃ viyuktāḥ sahacāriṇaḥ |saṃyogā viprayuktā vā pūrvadeheṣu pārthiva ||25||

Adhyaya : 4074

Shloka :   25

तदिदं कर्मभिः पापैः पूर्वदेहेषु सञ्चितम् । दुःखं मामनुसम्प्राप्तं राजंस्त्वद्विप्रयोगजम् ॥२६॥
tadidaṃ karmabhiḥ pāpaiḥ pūrvadeheṣu sañcitam |duḥkhaṃ māmanusamprāptaṃ rājaṃstvadviprayogajam ||26||

Adhyaya : 4075

Shloka :   26

अद्य प्रभृत्यहं राजन्कुशप्रस्तरशायिनी । भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा ॥२७॥
adya prabhṛtyahaṃ rājankuśaprastaraśāyinī |bhaviṣyāmyasukhāviṣṭā tvaddarśanaparāyaṇā ||27||

Adhyaya : 4076

Shloka :   27

दर्शयस्व नरव्याघ्र साधु मामसुखान्विताम् । दीनामनाथां कृपणां विलपन्तीं नरेश्वर ॥२८॥
darśayasva naravyāghra sādhu māmasukhānvitām |dīnāmanāthāṃ kṛpaṇāṃ vilapantīṃ nareśvara ||28||

Adhyaya : 4077

Shloka :   28

एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः । तं शवं सम्परिष्वज्य वाक्किलान्तर्हिताब्रवीत् ॥२९॥
evaṃ bahuvidhaṃ tasyāṃ vilapantyāṃ punaḥ punaḥ |taṃ śavaṃ sampariṣvajya vākkilāntarhitābravīt ||29||

Adhyaya : 4078

Shloka :   29

उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव । जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि ॥३०॥
uttiṣṭha bhadre gaccha tvaṃ dadānīha varaṃ tava |janayiṣyāmyapatyāni tvayyahaṃ cāruhāsini ||30||

Adhyaya : 4079

Shloka :   30

आत्मीये च वरारोहे शयनीये चतुर्दशीम् । अष्टमीं वा ऋतुस्नाता संविशेथा मया सह ॥३१॥
ātmīye ca varārohe śayanīye caturdaśīm |aṣṭamīṃ vā ṛtusnātā saṃviśethā mayā saha ||31||

Adhyaya : 4080

Shloka :   31

एवमुक्ता तु सा देवी तथा चक्रे पतिव्रता । यथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा ॥३२॥
evamuktā tu sā devī tathā cakre pativratā |yathoktameva tadvākyaṃ bhadrā putrārthinī tadā ||32||

Adhyaya : 4081

Shloka :   32

सा तेन सुषुवे देवी शवेन मनुजाधिप । त्रीञ्शाल्वांश्चतुरो मद्रान्सुतान्भरतसत्तम ॥३३॥
sā tena suṣuve devī śavena manujādhipa |trīñśālvāṃścaturo madrānsutānbharatasattama ||33||

Adhyaya : 4082

Shloka :   33

तथा त्वमपि मय्येव मनसा भरतर्षभ । शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वयात् ॥३४॥ 1.120.37
tathā tvamapi mayyeva manasā bharatarṣabha |śakto janayituṃ putrāṃstapoyogabalānvayāt ||34|| 1.120.37

Adhyaya : 4083

Shloka :   34

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In