वैशम्पायन उवाच॥
एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत् । धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम् ॥१॥
evamuktastayā rājā tāṃ devīṃ punarabravīt |dharmaviddharmasaṃyuktamidaṃ vacanamuttamam ||1||
एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह । यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः ॥२॥
evametatpurā kunti vyuṣitāśvaścakāra ha |yathā tvayoktaṃ kalyāṇi sa hyāsīdamaropamaḥ ||2||
अथ त्विमं प्रवक्ष्यामि धर्मं त्वेतं निबोध मे । पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः ॥३॥
atha tvimaṃ pravakṣyāmi dharmaṃ tvetaṃ nibodha me |purāṇamṛṣibhirdṛṣṭaṃ dharmavidbhirmahātmabhiḥ ||3||
अनावृताः किल पुरा स्त्रिय आसन्वरानने । कामचारविहारिण्यः स्वतन्त्राश्चारुलोचने ॥४॥
anāvṛtāḥ kila purā striya āsanvarānane |kāmacāravihāriṇyaḥ svatantrāścārulocane ||4||
तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् । नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराभवत् ॥५॥
tāsāṃ vyuccaramāṇānāṃ kaumārātsubhage patīn |nādharmo'bhūdvarārohe sa hi dharmaḥ purābhavat ||5||
तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः । अद्याप्यनुविधीयन्ते कामद्वेषविवर्जिताः ॥६॥ (पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः ॥६॥ )
taṃ caiva dharmaṃ paurāṇaṃ tiryagyonigatāḥ prajāḥ |adyāpyanuvidhīyante kāmadveṣavivarjitāḥ ||6|| (purāṇadṛṣṭo dharmo'yaṃ pūjyate ca maharṣibhiḥ ||6|| )
उत्तरेषु च रम्भोरु कुरुष्वद्यापि वर्तते । स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः ॥७॥
uttareṣu ca rambhoru kuruṣvadyāpi vartate |strīṇāmanugrahakaraḥ sa hi dharmaḥ sanātanaḥ ||7||
अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते । स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु ॥८॥
asmiṃstu loke nacirānmaryādeyaṃ śucismite |sthāpitā yena yasmācca tanme vistarataḥ śṛṇu ||8||
बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् । श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः ॥९॥
babhūvoddālako nāma maharṣiriti naḥ śrutam |śvetaketuriti khyātaḥ putrastasyābhavanmuniḥ ||9||
मर्यादेयं कृता तेन मानुषेष्विति नः श्रुतम् । कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे ॥१०॥
maryādeyaṃ kṛtā tena mānuṣeṣviti naḥ śrutam |kopātkamalapatrākṣi yadarthaṃ tannibodha me ||10||
श्वेतकेतोः किल पुरा समक्षं मातरं पितुः । जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् ॥११॥
śvetaketoḥ kila purā samakṣaṃ mātaraṃ pituḥ |jagrāha brāhmaṇaḥ pāṇau gacchāva iti cābravīt ||11||
ऋषिपुत्रस्ततः कोपं चकारामर्षितस्तदा । मातरं तां तथा दृष्ट्वा नीयमानां बलादिव ॥१२॥
ṛṣiputrastataḥ kopaṃ cakārāmarṣitastadā |mātaraṃ tāṃ tathā dṛṣṭvā nīyamānāṃ balādiva ||12||
क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह । मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः ॥१३॥
kruddhaṃ taṃ tu pitā dṛṣṭvā śvetaketumuvāca ha |mā tāta kopaṃ kārṣīstvameṣa dharmaḥ sanātanaḥ ||13||
अनावृता हि सर्वेषां वर्णानामङ्गना भुवि । यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः ॥१४॥
anāvṛtā hi sarveṣāṃ varṇānāmaṅganā bhuvi |yathā gāvaḥ sthitāstāta sve sve varṇe tathā prajāḥ ||14||
ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे । चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि ॥१५॥
ṛṣiputro'tha taṃ dharmaṃ śvetaketurna cakṣame |cakāra caiva maryādāmimāṃ strīpuṃsayorbhuvi ||15||
मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु । तदा प्रभृति मर्यादा स्थितेयमिति नः श्रुतम् ॥१६॥
mānuṣeṣu mahābhāge na tvevānyeṣu jantuṣu |tadā prabhṛti maryādā sthiteyamiti naḥ śrutam ||16||
व्युच्चरन्त्याः पतिं नार्या अद्य प्रभृति पातकम् । भ्रूणहत्याकृतं पापं भविष्यत्यसुखावहम् ॥१७॥
vyuccarantyāḥ patiṃ nāryā adya prabhṛti pātakam |bhrūṇahatyākṛtaṃ pāpaṃ bhaviṣyatyasukhāvaham ||17||
भार्यां तथा व्युच्चरतः कौमारीं ब्रह्मचारिणीम् । पतिव्रतामेतदेव भविता पातकं भुवि ॥१८॥
bhāryāṃ tathā vyuccarataḥ kaumārīṃ brahmacāriṇīm |pativratāmetadeva bhavitā pātakaṃ bhuvi ||18||
पत्या नियुक्ता या चैव पत्न्यपत्यार्थमेव च । न करिष्यति तस्याश्च भविष्यत्येतदेव हि ॥१९॥
patyā niyuktā yā caiva patnyapatyārthameva ca |na kariṣyati tasyāśca bhaviṣyatyetadeva hi ||19||
इति तेन पुरा भीरु मर्यादा स्थापिता बलात् । उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना ॥२०॥
iti tena purā bhīru maryādā sthāpitā balāt |uddālakasya putreṇa dharmyā vai śvetaketunā ||20||
सौदासेन च रम्भोरु नियुक्तापत्यजन्मनि । मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम् ॥२१॥
saudāsena ca rambhoru niyuktāpatyajanmani |madayantī jagāmarṣiṃ vasiṣṭhamiti naḥ śrutam ||21||
तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी । भार्या कल्माषपादस्य भर्तुः प्रियचिकीर्षया ॥२२॥
tasmāllebhe ca sā putramaśmakaṃ nāma bhāminī |bhāryā kalmāṣapādasya bhartuḥ priyacikīrṣayā ||22||
अस्माकमपि ते जन्म विदितं कमलेक्षणे । कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये ॥२३॥
asmākamapi te janma viditaṃ kamalekṣaṇe |kṛṣṇadvaipāyanādbhīru kurūṇāṃ vaṃśavṛddhaye ||23||
अत एतानि सर्वाणि कारणानि समीक्ष्य वै । ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते ॥२४॥
ata etāni sarvāṇi kāraṇāni samīkṣya vai |mamaitadvacanaṃ dharmyaṃ kartumarhasyanindite ||24||
ऋतावृतौ राजपुत्रि स्त्रिया भर्ता यतव्रते । नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः ॥२५॥
ṛtāvṛtau rājaputri striyā bhartā yatavrate |nātivartavya ityevaṃ dharmaṃ dharmavido viduḥ ||25||
शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति । धर्ममेतं जनाः सन्तः पुराणं परिचक्षते ॥२६॥
śeṣeṣvanyeṣu kāleṣu svātantryaṃ strī kilārhati |dharmametaṃ janāḥ santaḥ purāṇaṃ paricakṣate ||26||
भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यमेव वा । यद्ब्रूयात्तत्तथा कार्यमिति धर्मविदो विदुः ॥२७॥
bhartā bhāryāṃ rājaputri dharmyaṃ vādharmyameva vā |yadbrūyāttattathā kāryamiti dharmavido viduḥ ||27||
विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम् । यथाहमनवद्याङ्गि पुत्रदर्शनलालसः ॥२८॥
viśeṣataḥ putragṛddhī hīnaḥ prajananātsvayam |yathāhamanavadyāṅgi putradarśanalālasaḥ ||28||
तथा रक्ताङ्गुलितलः पद्मपत्रनिभः शुभे । प्रसादार्थं मया तेऽयं शिरस्यभ्युद्यतोऽञ्जलिः ॥२९॥
tathā raktāṅgulitalaḥ padmapatranibhaḥ śubhe |prasādārthaṃ mayā te'yaṃ śirasyabhyudyato'ñjaliḥ ||29||
मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाधिकात् । पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि ॥३०॥ ( त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् ॥३०॥ )
manniyogātsukeśānte dvijātestapasādhikāt |putrānguṇasamāyuktānutpādayitumarhasi ||30|| ( tvatkṛte'haṃ pṛthuśroṇi gaccheyaṃ putriṇāṃ gatim ||30|| )
एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम् । प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता ॥३१॥
evamuktā tataḥ kuntī pāṇḍuṃ parapurañjayam |pratyuvāca varārohā bhartuḥ priyahite ratā ||31||
पितृवेश्मन्यहं बाला नियुक्तातिथिपूजने । उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् ॥३२॥
pitṛveśmanyahaṃ bālā niyuktātithipūjane |ugraṃ paryacaraṃ tatra brāhmaṇaṃ saṃśitavratam ||32||
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः । तमहं संशितात्मानं सर्वयत्नैरतोषयम् ॥३३॥
nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ |tamahaṃ saṃśitātmānaṃ sarvayatnairatoṣayam ||33||
स मेऽभिचारसंयुक्तमाचष्ट भगवान्वरम् । मन्त्रग्रामं च मे प्रादादब्रवीच्चैव मामिदम् ॥३४॥
sa me'bhicārasaṃyuktamācaṣṭa bhagavānvaram |mantragrāmaṃ ca me prādādabravīccaiva māmidam ||34||
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि । अकामो वा सकामो वा स ते वशमुपैष्यति ॥३५॥
yaṃ yaṃ devaṃ tvametena mantreṇāvāhayiṣyasi |akāmo vā sakāmo vā sa te vaśamupaiṣyati ||35||
इत्युक्ताहं तदा तेन पितृवेश्मनि भारत । ब्राह्मणेन वचस्तथ्यं तस्य कालोऽयमागतः ॥३६॥
ityuktāhaṃ tadā tena pitṛveśmani bhārata |brāhmaṇena vacastathyaṃ tasya kālo'yamāgataḥ ||36||
अनुज्ञाता त्वया देवमाह्वयेयमहं नृप । तेन मन्त्रेण राजर्षे यथा स्यान्नौ प्रजा विभो ॥३७॥
anujñātā tvayā devamāhvayeyamahaṃ nṛpa |tena mantreṇa rājarṣe yathā syānnau prajā vibho ||37||
आवाहयामि कं देवं ब्रूहि तत्त्वविदां वर । त्वत्तोऽनुज्ञाप्रतीक्षां मां विद्ध्यस्मिन्कर्मणि स्थिताम् ॥३८॥
āvāhayāmi kaṃ devaṃ brūhi tattvavidāṃ vara |tvatto'nujñāpratīkṣāṃ māṃ viddhyasminkarmaṇi sthitām ||38||
पाण्डुरुवाच॥
अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि । धर्ममावाहय शुभे स हि देवेषु पुण्यभाक् ॥३९॥
adyaiva tvaṃ varārohe prayatasva yathāvidhi |dharmamāvāhaya śubhe sa hi deveṣu puṇyabhāk ||39||
अधर्मेण न नो धर्मः संयुज्येत कथञ्चन । लोकश्चायं वरारोहे धर्मोऽयमिति मंस्यते ॥४०॥
adharmeṇa na no dharmaḥ saṃyujyeta kathañcana |lokaścāyaṃ varārohe dharmo'yamiti maṃsyate ||40||
धार्मिकश्च कुरूणां स भविष्यति न संशयः । दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः ॥४१॥
dhārmikaśca kurūṇāṃ sa bhaviṣyati na saṃśayaḥ |dattasyāpi ca dharmeṇa nādharme raṃsyate manaḥ ||41||
तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते । उपचाराभिचाराभ्यां धर्ममाराधयस्व वै ॥४२॥
tasmāddharmaṃ puraskṛtya niyatā tvaṃ śucismite |upacārābhicārābhyāṃ dharmamārādhayasva vai ||42||
वैशम्पायन उवाच॥
सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना । अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमवर्तत ॥४३॥1.121.21
sā tathoktā tathetyuktvā tena bhartrā varāṅganā |abhivādyābhyanujñātā pradakṣiṇamavartata ||43||1.121.21
ॐ श्री परमात्मने नमः