वैशम्पायन उवाच॥
संवत्सराहिते गर्भे गान्धार्या जनमेजय । आह्वयामास वै कुन्ती गर्भार्थं धर्ममच्युतम् ॥१॥
saṃvatsarāhite garbhe gāndhāryā janamejaya |āhvayāmāsa vai kuntī garbhārthaṃ dharmamacyutam ||1||
सा बलिं त्वरिता देवी धर्मायोपजहार ह । जजाप जप्यं विधिवद्दत्तं दुर्वाससा पुरा ॥२॥
sā baliṃ tvaritā devī dharmāyopajahāra ha |jajāpa japyaṃ vidhivaddattaṃ durvāsasā purā ||2||
सङ्गम्य सा तु धर्मेण योगमूर्तिधरेण वै । लेभे पुत्रं वरारोहा सर्वप्राणभृतां वरम् ॥३॥
saṅgamya sā tu dharmeṇa yogamūrtidhareṇa vai |lebhe putraṃ varārohā sarvaprāṇabhṛtāṃ varam ||3||
ऐन्द्रे चन्द्रसमायुक्ते मुहूर्तेऽभिजितेऽष्टमे । दिवा मध्यगते सूर्ये तिथौ पुण्येऽभिपूजिते ॥४॥
aindre candrasamāyukte muhūrte'bhijite'ṣṭame |divā madhyagate sūrye tithau puṇye'bhipūjite ||4||
समृद्धयशसं कुन्ती सुषाव समये सुतम् । जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी ॥५॥
samṛddhayaśasaṃ kuntī suṣāva samaye sutam |jātamātre sute tasminvāguvācāśarīriṇī ||5||
एष धर्मभृतां श्रेष्ठो भविष्यति न संशयः । युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः ॥६॥
eṣa dharmabhṛtāṃ śreṣṭho bhaviṣyati na saṃśayaḥ |yudhiṣṭhira iti khyātaḥ pāṇḍoḥ prathamajaḥ sutaḥ ||6||
भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः । यशसा तेजसा चैव वृत्तेन च समन्वितः ॥७॥
bhavitā prathito rājā triṣu lokeṣu viśrutaḥ |yaśasā tejasā caiva vṛttena ca samanvitaḥ ||7||
धार्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् । प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु ॥८॥
dhārmikaṃ taṃ sutaṃ labdhvā pāṇḍustāṃ punarabravīt |prāhuḥ kṣatraṃ balajyeṣṭhaṃ balajyeṣṭhaṃ sutaṃ vṛṇu ||8||
ततस्तथोक्ता पत्या तु वायुमेवाजुहाव सा । तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः ॥९॥
tatastathoktā patyā tu vāyumevājuhāva sā |tasmājjajñe mahābāhurbhīmo bhīmaparākramaḥ ||9||
तमप्यतिबलं जातं वागभ्यवददच्युतम् । सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत ॥१०॥
tamapyatibalaṃ jātaṃ vāgabhyavadadacyutam |sarveṣāṃ balināṃ śreṣṭho jāto'yamiti bhārata ||10||
इदमत्यद्भुतं चासीज्जातमात्रे वृकोदरे । यदङ्कात्पतितो मातुः शिलां गात्रैरचूर्णयत् ॥११॥
idamatyadbhutaṃ cāsījjātamātre vṛkodare |yadaṅkātpatito mātuḥ śilāṃ gātrairacūrṇayat ||11||
कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल । नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम् ॥१२॥
kuntī vyāghrabhayodvignā sahasotpatitā kila |nānvabudhyata saṃsuptamutsaṅge sve vṛkodaram ||12||
ततः स वज्रसङ्घातः कुमारोऽभ्यपतद्गिरौ । पतता तेन शतधा शिला गात्रैर्विचूर्णिता ॥१३॥ ( तां शिलां चूर्णितां दृष्ट्वा पाण्डुर्विस्मयमागमत् ॥१३॥ )
tataḥ sa vajrasaṅghātaḥ kumāro'bhyapatadgirau |patatā tena śatadhā śilā gātrairvicūrṇitā ||13|| ( tāṃ śilāṃ cūrṇitāṃ dṛṣṭvā pāṇḍurvismayamāgamat ||13|| )
यस्मिन्नहनि भीमस्तु जज्ञे भरतसत्तम । दुर्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप ॥१४॥
yasminnahani bhīmastu jajñe bharatasattama |duryodhano'pi tatraiva prajajñe vasudhādhipa ||14||
जाते वृकोदरे पाण्डुरिदं भूयोऽन्वचिन्तयत् । कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेदिति ॥१५॥
jāte vṛkodare pāṇḍuridaṃ bhūyo'nvacintayat |kathaṃ nu me varaḥ putro lokaśreṣṭho bhavediti ||15||
दैवे पुरुषकारे च लोकोऽयं हि प्रतिष्ठितः । तत्र दैवं तु विधिना कालयुक्तेन लभ्यते ॥१६॥
daive puruṣakāre ca loko'yaṃ hi pratiṣṭhitaḥ |tatra daivaṃ tu vidhinā kālayuktena labhyate ||16||
इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम् । अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः ॥१७॥
indro hi rājā devānāṃ pradhāna iti naḥ śrutam |aprameyabalotsāho vīryavānamitadyutiḥ ||17||
तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम् । यं दास्यति स मे पुत्रं स वरीयान्भविष्यति ॥१८॥ ( कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः ॥१८॥ )
taṃ toṣayitvā tapasā putraṃ lapsye mahābalam |yaṃ dāsyati sa me putraṃ sa varīyānbhaviṣyati ||18|| ( karmaṇā manasā vācā tasmāttapsye mahattapaḥ ||18|| )
ततः पाण्डुर्महातेजा मन्त्रयित्वा महर्षिभिः । दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम् ॥१९॥
tataḥ pāṇḍurmahātejā mantrayitvā maharṣibhiḥ |dideśa kuntyāḥ kauravyo vrataṃ sāṃvatsaraṃ śubham ||19||
आत्मना च महाबाहुरेकपादस्थितोऽभवत् । उग्रं स तप आतस्थे परमेण समाधिना ॥२०॥
ātmanā ca mahābāhurekapādasthito'bhavat |ugraṃ sa tapa ātasthe parameṇa samādhinā ||20||
आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम् । सूर्येण सह धर्मात्मा पर्यवर्तत भारत ॥२१॥
ārirādhayiṣurdevaṃ tridaśānāṃ tamīśvaram |sūryeṇa saha dharmātmā paryavartata bhārata ||21||
तं तु कालेन महता वासवः प्रत्यभाषत । पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् ॥२२॥
taṃ tu kālena mahatā vāsavaḥ pratyabhāṣata |putraṃ tava pradāsyāmi triṣu lokeṣu viśrutam ||22||
देवानां ब्राह्मणानां च सुहृदां चार्थसाधकम् । सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम् ॥२३॥
devānāṃ brāhmaṇānāṃ ca suhṛdāṃ cārthasādhakam |sutaṃ te'gryaṃ pradāsyāmi sarvāmitravināśanam ||23||
इत्युक्तः कौरवो राजा वासवेन महात्मना । उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन् ॥२४॥
ityuktaḥ kauravo rājā vāsavena mahātmanā |uvāca kuntīṃ dharmātmā devarājavacaḥ smaran ||24||
नीतिमन्तं महात्मानमादित्यसमतेजसम् । दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम् ॥२५॥
nītimantaṃ mahātmānamādityasamatejasam |durādharṣaṃ kriyāvantamatīvādbhutadarśanam ||25||
पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम् । लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते ॥२६॥
putraṃ janaya suśroṇi dhāma kṣatriyatejasām |labdhaḥ prasādo devendrāttamāhvaya śucismite ||26||
एवमुक्ता ततः शक्रमाजुहाव यशस्विनी । अथाजगाम देवेन्द्रो जनयामास चार्जुनम् ॥२७॥
evamuktā tataḥ śakramājuhāva yaśasvinī |athājagāma devendro janayāmāsa cārjunam ||27||
जातमात्रे कुमारे तु वागुवाचाशरीरिणी । महागम्भीरनिर्घोषा नभो नादयती तदा ॥२८॥
jātamātre kumāre tu vāguvācāśarīriṇī |mahāgambhīranirghoṣā nabho nādayatī tadā ||28||
कार्तवीर्यसमः कुन्ति शिबितुल्यपराक्रमः । एष शक्र इवाजेयो यशस्ते प्रथयिष्यति ॥२९॥
kārtavīryasamaḥ kunti śibitulyaparākramaḥ |eṣa śakra ivājeyo yaśaste prathayiṣyati ||29||
अदित्या विष्णुना प्रीतिर्यथाभूदभिवर्धिता । तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः ॥३०॥
adityā viṣṇunā prītiryathābhūdabhivardhitā |tathā viṣṇusamaḥ prītiṃ vardhayiṣyati te'rjunaḥ ||30||
एष मद्रान्वशे कृत्वा कुरूंश्च सह केकयैः । चेदिकाशिकरूषांश्च कुरुलक्ष्म सुधास्यति ॥३१॥
eṣa madrānvaśe kṛtvā kurūṃśca saha kekayaiḥ |cedikāśikarūṣāṃśca kurulakṣma sudhāsyati ||31||
एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः । मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम् ॥३२॥
etasya bhujavīryeṇa khāṇḍave havyavāhanaḥ |medasā sarvabhūtānāṃ tṛptiṃ yāsyati vai parām ||32||
ग्रामणीश्च महीपालानेष जित्वा महाबलः । भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति ॥३३॥
grāmaṇīśca mahīpālāneṣa jitvā mahābalaḥ |bhrātṛbhiḥ sahito vīrastrīnmedhānāhariṣyati ||33||
जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः । एष वीर्यवतां श्रेष्ठो भविष्यत्यपराजितः ॥३४॥
jāmadagnyasamaḥ kunti viṣṇutulyaparākramaḥ |eṣa vīryavatāṃ śreṣṭho bhaviṣyatyaparājitaḥ ||34||
तथा दिव्यानि चास्त्राणि निखिलान्याहरिष्यति । विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः ॥३५॥
tathā divyāni cāstrāṇi nikhilānyāhariṣyati |vipranaṣṭāṃ śriyaṃ cāyamāhartā puruṣarṣabhaḥ ||35||
एतामत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके । उक्तवान्वायुराकाशे कुन्ती शुश्राव चास्य ताम् ॥३६॥
etāmatyadbhutāṃ vācaṃ kuntīputrasya sūtake |uktavānvāyurākāśe kuntī śuśrāva cāsya tām ||36||
वाचमुच्चारितामुच्चैस्तां निशम्य तपस्विनाम् । बभूव परमो हर्षः शतशृङ्गनिवासिनाम् ॥३७॥
vācamuccāritāmuccaistāṃ niśamya tapasvinām |babhūva paramo harṣaḥ śataśṛṅganivāsinām ||37||
तथा देवऋषीणां च सेन्द्राणां च दिवौकसाम् । आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः ॥३८॥
tathā devaṛṣīṇāṃ ca sendrāṇāṃ ca divaukasām |ākāśe dundubhīnāṃ ca babhūva tumulaḥ svanaḥ ||38||
उदतिष्ठन्महाघोषः पुष्पवृष्टिभिरावृतः । समवेत्य च देवानां गणाः पार्थमपूजयन् ॥३९॥
udatiṣṭhanmahāghoṣaḥ puṣpavṛṣṭibhirāvṛtaḥ |samavetya ca devānāṃ gaṇāḥ pārthamapūjayan ||39||
काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा । प्रजानां पतयः सर्वे सप्त चैव महर्षयः ॥४०॥
kādraveyā vainateyā gandharvāpsarasastathā |prajānāṃ patayaḥ sarve sapta caiva maharṣayaḥ ||40||
भरद्वाजः कश्यपो गौतमश्च; विश्वामित्रो जमदग्निर्वसिष्ठः । यश्चोदितो भास्करेऽभूत्प्रनष्टे; सोऽप्यत्रात्रिर्भगवानाजगाम ॥४१॥
bharadvājaḥ kaśyapo gautamaśca; viśvāmitro jamadagnirvasiṣṭhaḥ |yaścodito bhāskare'bhūtpranaṣṭe; so'pyatrātrirbhagavānājagāma ||41||
मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः । दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा ॥४२॥
marīciraṅgirāścaiva pulastyaḥ pulahaḥ kratuḥ |dakṣaḥ prajāpatiścaiva gandharvāpsarasastathā ||42||
दिव्यमाल्याम्बरधराः सर्वालङ्कारभूषिताः । उपगायन्ति बीभत्सुमुपनृत्यन्ति चाप्सराः ॥४३॥ ( गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः ॥४३॥ )
divyamālyāmbaradharāḥ sarvālaṅkārabhūṣitāḥ |upagāyanti bībhatsumupanṛtyanti cāpsarāḥ ||43|| ( gandharvaiḥ sahitaḥ śrīmānprāgāyata ca tumburuḥ ||43|| )
भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा । गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ॥४४॥
bhīmasenograsenau ca ūrṇāyuranaghastathā |gopatirdhṛtarāṣṭraśca sūryavarcāśca saptamaḥ ||44||
युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा । त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः ॥४५॥
yugapastṛṇapaḥ kārṣṇirnandiścitrarathastathā |trayodaśaḥ śāliśirāḥ parjanyaśca caturdaśaḥ ||45||
कलिः पञ्चदशश्चात्र नारदश्चैव षोडशः । सद्वा बृहद्वा बृहकः करालश्च महायशाः ॥४६॥
kaliḥ pañcadaśaścātra nāradaścaiva ṣoḍaśaḥ |sadvā bṛhadvā bṛhakaḥ karālaśca mahāyaśāḥ ||46||
ब्रह्मचारी बहुगुणः सुपर्णश्चेति विश्रुतः । विश्वावसुर्भुमन्युश्च सुचन्द्रो दशमस्तथा ॥४७॥
brahmacārī bahuguṇaḥ suparṇaśceti viśrutaḥ |viśvāvasurbhumanyuśca sucandro daśamastathā ||47||
गीतमाधुर्यसम्पन्नौ विख्यातौ च हहाहुहू । इत्येते देवगन्धर्वा जगुस्तत्र नरर्षभम् ॥४८॥
gītamādhuryasampannau vikhyātau ca hahāhuhū |ityete devagandharvā jagustatra nararṣabham ||48||
तथैवाप्सरसो हृष्टाः सर्वालङ्कारभूषिताः । ननृतुर्वै महाभागा जगुश्चायतलोचनाः ॥४९॥
tathaivāpsaraso hṛṣṭāḥ sarvālaṅkārabhūṣitāḥ |nanṛturvai mahābhāgā jaguścāyatalocanāḥ ||49||
अनूना चानवद्या च प्रियमुख्या गुणावरा । अद्रिका च तथा साची मिश्रकेशी अलम्बुसा ॥५०॥
anūnā cānavadyā ca priyamukhyā guṇāvarā |adrikā ca tathā sācī miśrakeśī alambusā ||50||
मरीचिः शिचुका चैव विद्युत्पर्णा तिलोत्तमा । अग्निका लक्षणा क्षेमा देवी रम्भा मनोरमा ॥५१॥
marīciḥ śicukā caiva vidyutparṇā tilottamā |agnikā lakṣaṇā kṣemā devī rambhā manoramā ||51||
असिता च सुबाहुश्च सुप्रिया सुवपुस्तथा । पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी ॥५२॥
asitā ca subāhuśca supriyā suvapustathā |puṇḍarīkā sugandhā ca surathā ca pramāthinī ||52||
काम्या शारद्वती चैव ननृतुस्तत्र सङ्घशः । मेनका सहजन्या च पर्णिका पुञ्जिकस्थला ॥५३॥
kāmyā śāradvatī caiva nanṛtustatra saṅghaśaḥ |menakā sahajanyā ca parṇikā puñjikasthalā ||53||
क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि । उम्लोचेत्यभिविख्याता प्रम्लोचेति च ता दश ॥५४॥ ( उर्वश्येकादशीत्येता जगुरायतलोचनाः ॥५४॥ )
kratusthalā ghṛtācī ca viśvācī pūrvacittyapi |umlocetyabhivikhyātā pramloceti ca tā daśa ||54|| ( urvaśyekādaśītyetā jagurāyatalocanāḥ ||54|| )
धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा । इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा ॥५५॥
dhātāryamā ca mitraśca varuṇoṃ'śo bhagastathā |indro vivasvānpūṣā ca tvaṣṭā ca savitā tathā ||55||
पर्जन्यश्चैव विष्णुश्च आदित्याः पावकार्चिषः । महिमानं पाण्डवस्य वर्धयन्तोऽम्बरे स्थिताः ॥५६॥
parjanyaścaiva viṣṇuśca ādityāḥ pāvakārciṣaḥ |mahimānaṃ pāṇḍavasya vardhayanto'mbare sthitāḥ ||56||
मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः । अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः ॥५७॥
mṛgavyādhaśca śarvaśca nirṛtiśca mahāyaśāḥ |ajaikapādahirbudhnyaḥ pinākī ca parantapaḥ ||57||
दहनोऽथेश्वरश्चैव कपाली च विशां पते । स्थाणुर्भवश्च भगवान्रुद्रास्तत्रावतस्थिरे ॥५८॥
dahano'theśvaraścaiva kapālī ca viśāṃ pate |sthāṇurbhavaśca bhagavānrudrāstatrāvatasthire ||58||
अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः । विश्वेदेवास्तथा साध्यास्तत्रासन्परिसंस्थिताः ॥५९॥
aśvinau vasavaścāṣṭau marutaśca mahābalāḥ |viśvedevāstathā sādhyāstatrāsanparisaṃsthitāḥ ||59||
कर्कोटकोऽथ शेषश्च वासुकिश्च भुजङ्गमः । कच्छपश्चापकुण्डश्च तक्षकश्च महोरगः ॥६०॥
karkoṭako'tha śeṣaśca vāsukiśca bhujaṅgamaḥ |kacchapaścāpakuṇḍaśca takṣakaśca mahoragaḥ ||60||
आययुस्तेजसा युक्ता महाक्रोधा महाबलाः । एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः ॥६१॥
āyayustejasā yuktā mahākrodhā mahābalāḥ |ete cānye ca bahavastatra nāgā vyavasthitāḥ ||61||
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासितध्वजः । अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः ॥६२॥
tārkṣyaścāriṣṭanemiśca garuḍaścāsitadhvajaḥ |aruṇaścāruṇiścaiva vainateyā vyavasthitāḥ ||62||
तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः । अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवान्प्रति ॥६३॥
taddṛṣṭvā mahadāścaryaṃ vismitā munisattamāḥ |adhikāṃ sma tato vṛttimavartanpāṇḍavānprati ||63||
पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः । प्राहिणोद्दर्शनीयाङ्गीं कुन्ती त्वेनमथाब्रवीत् ॥६४॥
pāṇḍustu punarevaināṃ putralobhānmahāyaśāḥ |prāhiṇoddarśanīyāṅgīṃ kuntī tvenamathābravīt ||64||
नातश्चतुर्थं प्रसवमापत्स्वपि वदन्त्युत । अतः परं चारिणी स्यात्पञ्चमे बन्धकी भवेत् ॥६५॥
nātaścaturthaṃ prasavamāpatsvapi vadantyuta |ataḥ paraṃ cāriṇī syātpañcame bandhakī bhavet ||65||
स त्वं विद्वन्धर्ममिमं बुद्धिगम्यं कथं नु माम् । अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे ॥६६॥ 1.122.78
sa tvaṃ vidvandharmamimaṃ buddhigamyaṃ kathaṃ nu mām |apatyārthaṃ samutkramya pramādādiva bhāṣase ||66|| 1.122.78
ॐ श्री परमात्मने नमः