वैशम्पायन उवाच॥
कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च । मद्रराजसुता पाण्डुं रहो वचनमब्रवीत् ॥१॥
kuntīputreṣu jāteṣu dhṛtarāṣṭrātmajeṣu ca |madrarājasutā pāṇḍuṃ raho vacanamabravīt ||1||
न मेऽस्ति त्वयि सन्तापो विगुणेऽपि परन्तप । नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा ॥२॥
na me'sti tvayi santāpo viguṇe'pi parantapa |nāvaratve varārhāyāḥ sthitvā cānagha nityadā ||2||
गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा । श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन ॥३॥
gāndhāryāścaiva nṛpate jātaṃ putraśataṃ tathā |śrutvā na me tathā duḥkhamabhavatkurunandana ||3||
इदं तु मे महद्दुःखं तुल्यतायामपुत्रता । दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति सन्ततिः ॥४॥
idaṃ tu me mahadduḥkhaṃ tulyatāyāmaputratā |diṣṭyā tvidānīṃ bharturme kuntyāmapyasti santatiḥ ||4||
यदि त्वपत्यसन्तानं कुन्तिराजसुता मयि । कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् ॥५॥
yadi tvapatyasantānaṃ kuntirājasutā mayi |kuryādanugraho me syāttava cāpi hitaṃ bhavet ||5||
स्तम्भो हि मे सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति । यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय ॥६॥
stambho hi me sapatnītvādvaktuṃ kuntisutāṃ prati |yadi tu tvaṃ prasanno me svayamenāṃ pracodaya ||6||
पाण्डुरुवाच॥
ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते । न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया ॥७॥
mamāpyeṣa sadā mādri hṛdyarthaḥ parivartate |na tu tvāṃ prasahe vaktumiṣṭāniṣṭavivakṣayā ||7||
तव त्विदं मतं ज्ञात्वा प्रयतिष्याम्यतः परम् । मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते ॥८॥
tava tvidaṃ mataṃ jñātvā prayatiṣyāmyataḥ param |manye dhruvaṃ mayoktā sā vaco me pratipatsyate ||8||
वैशम्पायन उवाच॥
ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् । कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम् ॥९॥
tataḥ kuntīṃ punaḥ pāṇḍurvivikta idamabravīt |kulasya mama santānaṃ lokasya ca kuru priyam ||9||
मम चापिण्डनाशाय पूर्वेषामपि चात्मनः । मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् ॥१०॥
mama cāpiṇḍanāśāya pūrveṣāmapi cātmanaḥ |matpriyārthaṃ ca kalyāṇi kuru kalyāṇamuttamam ||10||
यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् । प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोर्थिना ॥११॥
yaśaso'rthāya caiva tvaṃ kuru karma suduṣkaram |prāpyādhipatyamindreṇa yajñairiṣṭaṃ yaśorthinā ||11||
तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम् । गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि ॥१२॥
tathā mantravido viprāstapastaptvā suduṣkaram |gurūnabhyupagacchanti yaśaso'rthāya bhāmini ||12||
तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः । चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम् ॥१३॥
tathā rājarṣayaḥ sarve brāhmaṇāśca tapodhanāḥ |cakruruccāvacaṃ karma yaśaso'rthāya duṣkaram ||13||
सा त्वं माद्रीं प्लवेनेव तारयेमामनिन्दिते । अपत्यसंविभागेन परां कीर्तिमवाप्नुहि ॥१४॥
sā tvaṃ mādrīṃ plaveneva tārayemāmanindite |apatyasaṃvibhāgena parāṃ kīrtimavāpnuhi ||14||
एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम् । तस्मात्ते भवितापत्यमनुरूपमसंशयम् ॥१५॥
evamuktābravīnmādrīṃ sakṛccintaya daivatam |tasmātte bhavitāpatyamanurūpamasaṃśayam ||15||
ततो माद्री विचार्यैव जगाम मनसाश्विनौ । तावागम्य सुतौ तस्यां जनयामासतुर्यमौ ॥१६॥
tato mādrī vicāryaiva jagāma manasāśvinau |tāvāgamya sutau tasyāṃ janayāmāsaturyamau ||16||
नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि । तथैव तावपि यमौ वागुवाचाशरीरिणी ॥१७॥
nakulaṃ sahadevaṃ ca rūpeṇāpratimau bhuvi |tathaiva tāvapi yamau vāguvācāśarīriṇī ||17||
रूपसत्त्वगुणोपेतावेतावन्याञ्जनानति । भासतस्तेजसात्यर्थं रूपद्रविणसम्पदा ॥१८॥
rūpasattvaguṇopetāvetāvanyāñjanānati |bhāsatastejasātyarthaṃ rūpadraviṇasampadā ||18||
नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः । भक्त्या च कर्मणा चैव तथाशीर्भिर्विशां पते ॥१९॥
nāmāni cakrire teṣāṃ śataśṛṅganivāsinaḥ |bhaktyā ca karmaṇā caiva tathāśīrbhirviśāṃ pate ||19||
ज्येष्ठं युधिष्ठिरेत्याहुर्भीमसेनेति मध्यमम् । अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन् ॥२०॥
jyeṣṭhaṃ yudhiṣṭhiretyāhurbhīmaseneti madhyamam |arjuneti tṛtīyaṃ ca kuntīputrānakalpayan ||20||
पूर्वजं नकुलेत्येवं सहदेवेति चापरम् । माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः ॥२१॥ ( अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः ॥२१॥ )
pūrvajaṃ nakuletyevaṃ sahadeveti cāparam |mādrīputrāvakathayaṃste viprāḥ prītamānasāḥ ||21|| ( anusaṃvatsaraṃ jātā api te kurusattamāḥ ||21|| )
कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् । तमुवाच पृथा राजन्रहस्युक्ता सती सदा ॥२२॥
kuntīmatha punaḥ pāṇḍurmādryarthe samacodayat |tamuvāca pṛthā rājanrahasyuktā satī sadā ||22||
उक्ता सकृद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता । बिभेम्यस्याः परिभवान्नारीणां गतिरीदृशी ॥२३॥
uktā sakṛddvandvameṣā lebhe tenāsmi vañcitā |bibhemyasyāḥ paribhavānnārīṇāṃ gatirīdṛśī ||23||
नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम् । तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम ॥२४॥
nājñāsiṣamahaṃ mūḍhā dvandvāhvāne phaladvayam |tasmānnāhaṃ niyoktavyā tvayaiṣo'stu varo mama ||24||
एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः । सम्भूताः कीर्तिमन्तस्ते कुरुवंशविवर्धनाः ॥२५॥
evaṃ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ |sambhūtāḥ kīrtimantaste kuruvaṃśavivardhanāḥ ||25||
शुभलक्षणसम्पन्नाः सोमवत्प्रियदर्शनाः । सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः ॥२६॥ ( सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः ॥२६॥ )
śubhalakṣaṇasampannāḥ somavatpriyadarśanāḥ |siṃhadarpā maheṣvāsāḥ siṃhavikrāntagāminaḥ ||26|| ( siṃhagrīvā manuṣyendrā vavṛdhurdevavikramāḥ ||26|| )
विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ । विस्मयं जनयामासुर्महर्षीणां समेयुषाम् ॥२७॥
vivardhamānāste tatra puṇye haimavate girau |vismayaṃ janayāmāsurmaharṣīṇāṃ sameyuṣām ||27||
ते च पञ्च शतं चैव कुरुवंशविवर्धनाः । सर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः ॥२८॥ 1.123.32
te ca pañca śataṃ caiva kuruvaṃśavivardhanāḥ |sarve vavṛdhuralpena kālenāpsviva nīrajāḥ ||28|| 1.123.32
ॐ श्री परमात्मने नमः