Mahabharatam

Adi Parva

Adhyaya - 116

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने । तान्पश्यन्पर्वते रेमे स्वबाहुबलपालितान् ॥१॥
darśanīyāṃstataḥ putrānpāṇḍuḥ pañca mahāvane |tānpaśyanparvate reme svabāhubalapālitān ||1||

Adhyaya : 4225

Shloka :   1

सुपुष्पितवने काले कदाचिन्मधुमाधवे । भूतसंमोहने राजा सभार्यो व्यचरद्वनम् ॥२॥
supuṣpitavane kāle kadācinmadhumādhave |bhūtasaṃmohane rājā sabhāryo vyacaradvanam ||2||

Adhyaya : 4226

Shloka :   2

पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः । अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः ॥३॥
palāśaistilakaiścūtaiścampakaiḥ pāribhadrakaiḥ |anyaiśca bahubhirvṛkṣaiḥ phalapuṣpasamṛddhibhiḥ ||3||

Adhyaya : 4227

Shloka :   3

जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम् । पाण्डोर्वनं तु सम्प्रेक्ष्य प्रजज्ञे हृदि मन्मथः ॥४॥
jalasthānaiśca vividhaiḥ padminībhiśca śobhitam |pāṇḍorvanaṃ tu samprekṣya prajajñe hṛdi manmathaḥ ||4||

Adhyaya : 4228

Shloka :   4

प्रहृष्टमनसं तत्र विहरन्तं यथामरम् । तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम् ॥५॥
prahṛṣṭamanasaṃ tatra viharantaṃ yathāmaram |taṃ mādryanujagāmaikā vasanaṃ bibhratī śubham ||5||

Adhyaya : 4229

Shloka :   5

समीक्षमाणः स तु तां वयःस्थां तनुवाससम् । तस्य कामः प्रववृधे गहनेऽग्निरिवोत्थितः ॥६॥
samīkṣamāṇaḥ sa tu tāṃ vayaḥsthāṃ tanuvāsasam |tasya kāmaḥ pravavṛdhe gahane'gnirivotthitaḥ ||6||

Adhyaya : 4230

Shloka :   6

रहस्यात्मसमां दृष्ट्वा राजा राजीवलोचनाम् । न शशाक नियन्तुं तं कामं कामबलात्कृतः ॥७॥
rahasyātmasamāṃ dṛṣṭvā rājā rājīvalocanām |na śaśāka niyantuṃ taṃ kāmaṃ kāmabalātkṛtaḥ ||7||

Adhyaya : 4231

Shloka :   7

तत एनां बलाद्राजा निजग्राह रहोगताम् । वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम् ॥८॥
tata enāṃ balādrājā nijagrāha rahogatām |vāryamāṇastayā devyā visphurantyā yathābalam ||8||

Adhyaya : 4232

Shloka :   8

स तु कामपरीतात्मा तं शापं नान्वबुध्यत । माद्रीं मैथुनधर्मेण गच्छमानो बलादिव ॥९॥
sa tu kāmaparītātmā taṃ śāpaṃ nānvabudhyata |mādrīṃ maithunadharmeṇa gacchamāno balādiva ||9||

Adhyaya : 4233

Shloka :   9

जीवितान्ताय कौरव्यो मन्मथस्य वशं गतः । शापजं भयमुत्सृज्य जगामैव बलात्प्रियाम् ॥१०॥
jīvitāntāya kauravyo manmathasya vaśaṃ gataḥ |śāpajaṃ bhayamutsṛjya jagāmaiva balātpriyām ||10||

Adhyaya : 4234

Shloka :   10

तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता । सम्प्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा ॥११॥
tasya kāmātmano buddhiḥ sākṣātkālena mohitā |sampramathyendriyagrāmaṃ pranaṣṭā saha cetasā ||11||

Adhyaya : 4235

Shloka :   11

स तया सह सङ्गम्य भार्यया कुरुनन्दन । पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा ॥१२॥
sa tayā saha saṅgamya bhāryayā kurunandana |pāṇḍuḥ paramadharmātmā yuyuje kāladharmaṇā ||12||

Adhyaya : 4236

Shloka :   12

ततो माद्री समालिङ्ग्य राजानं गतचेतसम् । मुमोच दुःखजं शब्दं पुनः पुनरतीव ह ॥१३॥
tato mādrī samāliṅgya rājānaṃ gatacetasam |mumoca duḥkhajaṃ śabdaṃ punaḥ punaratīva ha ||13||

Adhyaya : 4237

Shloka :   13

सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ । आजग्मुः सहितास्तत्र यत्र राजा तथागतः ॥१४॥
saha putraistataḥ kuntī mādrīputrau ca pāṇḍavau |ājagmuḥ sahitāstatra yatra rājā tathāgataḥ ||14||

Adhyaya : 4238

Shloka :   14

ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः । एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः ॥१५॥
tato mādryabravīdrājannārtā kuntīmidaṃ vacaḥ |ekaiva tvamihāgaccha tiṣṭhantvatraiva dārakāḥ ||15||

Adhyaya : 4239

Shloka :   15

तच्छ्रुत्वा वचनं तस्यास्तत्रैवावार्य दारकान् । हताहमिति विक्रुश्य सहसोपजगाम ह ॥१६॥
tacchrutvā vacanaṃ tasyāstatraivāvārya dārakān |hatāhamiti vikruśya sahasopajagāma ha ||16||

Adhyaya : 4240

Shloka :   16

दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले । कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता ॥१७॥
dṛṣṭvā pāṇḍuṃ ca mādrīṃ ca śayānau dharaṇītale |kuntī śokaparītāṅgī vilalāpa suduḥkhitā ||17||

Adhyaya : 4241

Shloka :   17

रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान् । कथं त्वमभ्यतिक्रान्तः शापं जानन्वनौकसः ॥१८॥
rakṣyamāṇo mayā nityaṃ vīraḥ satatamātmavān |kathaṃ tvamabhyatikrāntaḥ śāpaṃ jānanvanaukasaḥ ||18||

Adhyaya : 4242

Shloka :   18

ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः । सा कथं लोभितवती विजने त्वं नराधिपम् ॥१९॥
nanu nāma tvayā mādri rakṣitavyo janādhipaḥ |sā kathaṃ lobhitavatī vijane tvaṃ narādhipam ||19||

Adhyaya : 4243

Shloka :   19

कथं दीनस्य सततं त्वामासाद्य रहोगताम् । तं विचिन्तयतः शापं प्रहर्षः समजायत ॥२०॥
kathaṃ dīnasya satataṃ tvāmāsādya rahogatām |taṃ vicintayataḥ śāpaṃ praharṣaḥ samajāyata ||20||

Adhyaya : 4244

Shloka :   20

धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा । दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः ॥२१॥
dhanyā tvamasi bāhlīki matto bhāgyatarā tathā |dṛṣṭavatyasi yadvaktraṃ prahṛṣṭasya mahīpateḥ ||21||

Adhyaya : 4245

Shloka :   21

माद्र्युवाच॥
विलोभ्यमानेन मया वार्यमाणेन चासकृत् । आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा ॥२२॥
vilobhyamānena mayā vāryamāṇena cāsakṛt |ātmā na vārito'nena satyaṃ diṣṭaṃ cikīrṣuṇā ||22||

Adhyaya : 4246

Shloka :   22

कुन्त्युवाच॥
अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम । अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय ॥२३॥
ahaṃ jyeṣṭhā dharmapatnī jyeṣṭhaṃ dharmaphalaṃ mama |avaśyaṃ bhāvino bhāvānmā māṃ mādri nivartaya ||23||

Adhyaya : 4247

Shloka :   23

अन्वेष्यामीह भर्तारमहं प्रेतवशं गतम् । उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान् ॥२४॥
anveṣyāmīha bhartāramahaṃ pretavaśaṃ gatam |uttiṣṭha tvaṃ visṛjyainamimānrakṣasva dārakān ||24||

Adhyaya : 4248

Shloka :   24

माद्र्युवाच॥
अहमेवानुयास्यामि भर्तारमपलायिनम् । न हि तृप्तास्मि कामानां तज्ज्येष्ठा अनुमन्यताम् ॥२५॥
ahamevānuyāsyāmi bhartāramapalāyinam |na hi tṛptāsmi kāmānāṃ tajjyeṣṭhā anumanyatām ||25||

Adhyaya : 4249

Shloka :   25

मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः । तमुच्छिन्द्यामस्य कामं कथं नु यमसादने ॥२६॥
māṃ cābhigamya kṣīṇo'yaṃ kāmādbharatasattamaḥ |tamucchindyāmasya kāmaṃ kathaṃ nu yamasādane ||26||

Adhyaya : 4250

Shloka :   26

न चाप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते । वृत्तिमार्ये चरिष्यामि स्पृशेदेनस्तथा हि माम् ॥२७॥
na cāpyahaṃ vartayantī nirviśeṣaṃ suteṣu te |vṛttimārye cariṣyāmi spṛśedenastathā hi mām ||27||

Adhyaya : 4251

Shloka :   27

तस्मान्मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत् । मां हि कामयमानोऽयं राजा प्रेतवशं गतः ॥२८॥
tasmānme sutayoḥ kunti vartitavyaṃ svaputravat |māṃ hi kāmayamāno'yaṃ rājā pretavaśaṃ gataḥ ||28||

Adhyaya : 4252

Shloka :   28

राज्ञः शरीरेण सह ममापीदं कलेवरम् । दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु ॥२९॥
rājñaḥ śarīreṇa saha mamāpīdaṃ kalevaram |dagdhavyaṃ supraticchannametadārye priyaṃ kuru ||29||

Adhyaya : 4253

Shloka :   29

दारकेष्वप्रमत्ता च भवेथाश्च हिता मम । अतोऽन्यन्न प्रपश्यामि संदेष्टव्यं हि किञ्चन ॥३०॥
dārakeṣvapramattā ca bhavethāśca hitā mama |ato'nyanna prapaśyāmi saṃdeṣṭavyaṃ hi kiñcana ||30||

Adhyaya : 4254

Shloka :   30

वैशम्पायन उवाच॥
इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम् । मद्रराजात्मजा तूर्णमन्वारोहद्यशस्विनी ॥३१॥1.124.31
ityuktvā taṃ citāgnisthaṃ dharmapatnī nararṣabham |madrarājātmajā tūrṇamanvārohadyaśasvinī ||31||1.124.31

Adhyaya : 4255

Shloka :   31

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In