| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने । तान्पश्यन्पर्वते रेमे स्वबाहुबलपालितान् ॥१॥
darśanīyāṃstataḥ putrānpāṇḍuḥ pañca mahāvane . tānpaśyanparvate reme svabāhubalapālitān ..1..
सुपुष्पितवने काले कदाचिन्मधुमाधवे । भूतसंमोहने राजा सभार्यो व्यचरद्वनम् ॥२॥
supuṣpitavane kāle kadācinmadhumādhave . bhūtasaṃmohane rājā sabhāryo vyacaradvanam ..2..
पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः । अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः ॥३॥
palāśaistilakaiścūtaiścampakaiḥ pāribhadrakaiḥ . anyaiśca bahubhirvṛkṣaiḥ phalapuṣpasamṛddhibhiḥ ..3..
जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम् । पाण्डोर्वनं तु सम्प्रेक्ष्य प्रजज्ञे हृदि मन्मथः ॥४॥
jalasthānaiśca vividhaiḥ padminībhiśca śobhitam . pāṇḍorvanaṃ tu samprekṣya prajajñe hṛdi manmathaḥ ..4..
प्रहृष्टमनसं तत्र विहरन्तं यथामरम् । तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम् ॥५॥
prahṛṣṭamanasaṃ tatra viharantaṃ yathāmaram . taṃ mādryanujagāmaikā vasanaṃ bibhratī śubham ..5..
समीक्षमाणः स तु तां वयःस्थां तनुवाससम् । तस्य कामः प्रववृधे गहनेऽग्निरिवोत्थितः ॥६॥
samīkṣamāṇaḥ sa tu tāṃ vayaḥsthāṃ tanuvāsasam . tasya kāmaḥ pravavṛdhe gahane'gnirivotthitaḥ ..6..
रहस्यात्मसमां दृष्ट्वा राजा राजीवलोचनाम् । न शशाक नियन्तुं तं कामं कामबलात्कृतः ॥७॥
rahasyātmasamāṃ dṛṣṭvā rājā rājīvalocanām . na śaśāka niyantuṃ taṃ kāmaṃ kāmabalātkṛtaḥ ..7..
तत एनां बलाद्राजा निजग्राह रहोगताम् । वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम् ॥८॥
tata enāṃ balādrājā nijagrāha rahogatām . vāryamāṇastayā devyā visphurantyā yathābalam ..8..
स तु कामपरीतात्मा तं शापं नान्वबुध्यत । माद्रीं मैथुनधर्मेण गच्छमानो बलादिव ॥९॥
sa tu kāmaparītātmā taṃ śāpaṃ nānvabudhyata . mādrīṃ maithunadharmeṇa gacchamāno balādiva ..9..
जीवितान्ताय कौरव्यो मन्मथस्य वशं गतः । शापजं भयमुत्सृज्य जगामैव बलात्प्रियाम् ॥१०॥
jīvitāntāya kauravyo manmathasya vaśaṃ gataḥ . śāpajaṃ bhayamutsṛjya jagāmaiva balātpriyām ..10..
तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता । सम्प्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा ॥११॥
tasya kāmātmano buddhiḥ sākṣātkālena mohitā . sampramathyendriyagrāmaṃ pranaṣṭā saha cetasā ..11..
स तया सह सङ्गम्य भार्यया कुरुनन्दन । पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा ॥१२॥
sa tayā saha saṅgamya bhāryayā kurunandana . pāṇḍuḥ paramadharmātmā yuyuje kāladharmaṇā ..12..
ततो माद्री समालिङ्ग्य राजानं गतचेतसम् । मुमोच दुःखजं शब्दं पुनः पुनरतीव ह ॥१३॥
tato mādrī samāliṅgya rājānaṃ gatacetasam . mumoca duḥkhajaṃ śabdaṃ punaḥ punaratīva ha ..13..
सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ । आजग्मुः सहितास्तत्र यत्र राजा तथागतः ॥१४॥
saha putraistataḥ kuntī mādrīputrau ca pāṇḍavau . ājagmuḥ sahitāstatra yatra rājā tathāgataḥ ..14..
ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः । एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः ॥१५॥
tato mādryabravīdrājannārtā kuntīmidaṃ vacaḥ . ekaiva tvamihāgaccha tiṣṭhantvatraiva dārakāḥ ..15..
तच्छ्रुत्वा वचनं तस्यास्तत्रैवावार्य दारकान् । हताहमिति विक्रुश्य सहसोपजगाम ह ॥१६॥
tacchrutvā vacanaṃ tasyāstatraivāvārya dārakān . hatāhamiti vikruśya sahasopajagāma ha ..16..
दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले । कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता ॥१७॥
dṛṣṭvā pāṇḍuṃ ca mādrīṃ ca śayānau dharaṇītale . kuntī śokaparītāṅgī vilalāpa suduḥkhitā ..17..
रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान् । कथं त्वमभ्यतिक्रान्तः शापं जानन्वनौकसः ॥१८॥
rakṣyamāṇo mayā nityaṃ vīraḥ satatamātmavān . kathaṃ tvamabhyatikrāntaḥ śāpaṃ jānanvanaukasaḥ ..18..
ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः । सा कथं लोभितवती विजने त्वं नराधिपम् ॥१९॥
nanu nāma tvayā mādri rakṣitavyo janādhipaḥ . sā kathaṃ lobhitavatī vijane tvaṃ narādhipam ..19..
कथं दीनस्य सततं त्वामासाद्य रहोगताम् । तं विचिन्तयतः शापं प्रहर्षः समजायत ॥२०॥
kathaṃ dīnasya satataṃ tvāmāsādya rahogatām . taṃ vicintayataḥ śāpaṃ praharṣaḥ samajāyata ..20..
धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा । दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः ॥२१॥
dhanyā tvamasi bāhlīki matto bhāgyatarā tathā . dṛṣṭavatyasi yadvaktraṃ prahṛṣṭasya mahīpateḥ ..21..
माद्र्युवाच॥
विलोभ्यमानेन मया वार्यमाणेन चासकृत् । आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा ॥२२॥
vilobhyamānena mayā vāryamāṇena cāsakṛt . ātmā na vārito'nena satyaṃ diṣṭaṃ cikīrṣuṇā ..22..
कुन्त्युवाच॥
अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम । अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय ॥२३॥
ahaṃ jyeṣṭhā dharmapatnī jyeṣṭhaṃ dharmaphalaṃ mama . avaśyaṃ bhāvino bhāvānmā māṃ mādri nivartaya ..23..
अन्वेष्यामीह भर्तारमहं प्रेतवशं गतम् । उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान् ॥२४॥
anveṣyāmīha bhartāramahaṃ pretavaśaṃ gatam . uttiṣṭha tvaṃ visṛjyainamimānrakṣasva dārakān ..24..
माद्र्युवाच॥
अहमेवानुयास्यामि भर्तारमपलायिनम् । न हि तृप्तास्मि कामानां तज्ज्येष्ठा अनुमन्यताम् ॥२५॥
ahamevānuyāsyāmi bhartāramapalāyinam . na hi tṛptāsmi kāmānāṃ tajjyeṣṭhā anumanyatām ..25..
मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः । तमुच्छिन्द्यामस्य कामं कथं नु यमसादने ॥२६॥
māṃ cābhigamya kṣīṇo'yaṃ kāmādbharatasattamaḥ . tamucchindyāmasya kāmaṃ kathaṃ nu yamasādane ..26..
न चाप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते । वृत्तिमार्ये चरिष्यामि स्पृशेदेनस्तथा हि माम् ॥२७॥
na cāpyahaṃ vartayantī nirviśeṣaṃ suteṣu te . vṛttimārye cariṣyāmi spṛśedenastathā hi mām ..27..
तस्मान्मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत् । मां हि कामयमानोऽयं राजा प्रेतवशं गतः ॥२८॥
tasmānme sutayoḥ kunti vartitavyaṃ svaputravat . māṃ hi kāmayamāno'yaṃ rājā pretavaśaṃ gataḥ ..28..
राज्ञः शरीरेण सह ममापीदं कलेवरम् । दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु ॥२९॥
rājñaḥ śarīreṇa saha mamāpīdaṃ kalevaram . dagdhavyaṃ supraticchannametadārye priyaṃ kuru ..29..
दारकेष्वप्रमत्ता च भवेथाश्च हिता मम । अतोऽन्यन्न प्रपश्यामि संदेष्टव्यं हि किञ्चन ॥३०॥
dārakeṣvapramattā ca bhavethāśca hitā mama . ato'nyanna prapaśyāmi saṃdeṣṭavyaṃ hi kiñcana ..30..
वैशम्पायन उवाच॥
इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम् । मद्रराजात्मजा तूर्णमन्वारोहद्यशस्विनी ॥३१॥1.124.31
ityuktvā taṃ citāgnisthaṃ dharmapatnī nararṣabham . madrarājātmajā tūrṇamanvārohadyaśasvinī ..31..1.124.31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In