वैशम्पायन उवाच॥
पाण्डोरवभृथं कृत्वा देवकल्पा महर्षयः । ततो मन्त्रमकुर्वन्त ते समेत्य तपस्विनः ॥१॥
pāṇḍoravabhṛthaṃ kṛtvā devakalpā maharṣayaḥ |tato mantramakurvanta te sametya tapasvinaḥ ||1||
हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः । अस्मिन्स्थाने तपस्तप्तुं तापसाञ्शरणं गतः ॥२॥
hitvā rājyaṃ ca rāṣṭraṃ ca sa mahātmā mahātapāḥ |asminsthāne tapastaptuṃ tāpasāñśaraṇaṃ gataḥ ||2||
स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह । प्रदायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः ॥३॥
sa jātamātrānputrāṃśca dārāṃśca bhavatāmiha |pradāyopanidhiṃ rājā pāṇḍuḥ svargamito gataḥ ||3||
ते परस्परमामन्त्र्य सर्वभूतहिते रताः । पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् ॥४॥
te parasparamāmantrya sarvabhūtahite ratāḥ |pāṇḍoḥ putrānpuraskṛtya nagaraṃ nāgasāhvayam ||4||
उदारमनसः सिद्धा गमने चक्रिरे मनः । भीष्माय पाण्डवान्दातुं धृतराष्ट्राय चैव हि ॥५॥
udāramanasaḥ siddhā gamane cakrire manaḥ |bhīṣmāya pāṇḍavāndātuṃ dhṛtarāṣṭrāya caiva hi ||5||
तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे । पाण्डोर्दारांश्च पुत्रांश्च शरीरं चैव तापसाः ॥६॥
tasminneva kṣaṇe sarve tānādāya pratasthire |pāṇḍordārāṃśca putrāṃśca śarīraṃ caiva tāpasāḥ ||6||
सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला । प्रपन्ना दीर्घमध्वानं सङ्क्षिप्तं तदमन्यत ॥७॥
sukhinī sā purā bhūtvā satataṃ putravatsalā |prapannā dīrghamadhvānaṃ saṅkṣiptaṃ tadamanyata ||7||
सा नदीर्घेण कालेन सम्प्राप्ता कुरुजाङ्गलम् । वर्धमानपुरद्वारमाससाद यशस्विनी ॥८॥
sā nadīrgheṇa kālena samprāptā kurujāṅgalam |vardhamānapuradvāramāsasāda yaśasvinī ||8||
तं चारणसहस्राणां मुनीनामागमं तदा । श्रुत्वा नागपुरे नृणां विस्मयः समजायत ॥९॥
taṃ cāraṇasahasrāṇāṃ munīnāmāgamaṃ tadā |śrutvā nāgapure nṛṇāṃ vismayaḥ samajāyata ||9||
मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः । सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः ॥१०॥
muhūrtodita āditye sarve dharmapuraskṛtāḥ |sadārāstāpasāndraṣṭuṃ niryayuḥ puravāsinaḥ ||10||
स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घान्समास्थिताः । ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः ॥११॥
strīsaṅghāḥ kṣatrasaṅghāśca yānasaṅghānsamāsthitāḥ |brāhmaṇaiḥ saha nirjagmurbrāhmaṇānāṃ ca yoṣitaḥ ||11||
तथा विट्शूद्रसङ्घानां महान्व्यतिकरोऽभवत् । न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः ॥१२॥
tathā viṭśūdrasaṅghānāṃ mahānvyatikaro'bhavat |na kaścidakarodīrṣyāmabhavandharmabuddhayaḥ ||12||
तथा भीष्मः शान्तनवः सोमदत्तोऽथ बाह्लिकः । प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् ॥१३॥
tathā bhīṣmaḥ śāntanavaḥ somadatto'tha bāhlikaḥ |prajñācakṣuśca rājarṣiḥ kṣattā ca viduraḥ svayam ||13||
सा च सत्यवती देवी कौसल्या च यशस्विनी । राजदारैः परिवृता गान्धारी च विनिर्ययौ ॥१४॥
sā ca satyavatī devī kausalyā ca yaśasvinī |rājadāraiḥ parivṛtā gāndhārī ca viniryayau ||14||
धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः । भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः ॥१५॥
dhṛtarāṣṭrasya dāyādā duryodhanapurogamāḥ |bhūṣitā bhūṣaṇaiścitraiḥ śatasaṅkhyā viniryayuḥ ||15||
तान्महर्षिगणान्सर्वाञ्शिरोभिरभिवाद्य च । उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः ॥१६॥
tānmaharṣigaṇānsarvāñśirobhirabhivādya ca |upopaviviśuḥ sarve kauravyāḥ sapurohitāḥ ||16||
तथैव शिरसा भूमावभिवाद्य प्रणम्य च । उपोपविविशुः सर्वे पौरजानपदा अपि ॥१७॥
tathaiva śirasā bhūmāvabhivādya praṇamya ca |upopaviviśuḥ sarve paurajānapadā api ||17||
तमकूजमिवाज्ञाय जनौघं सर्वशस्तदा । भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् ॥१८॥
tamakūjamivājñāya janaughaṃ sarvaśastadā |bhīṣmo rājyaṃ ca rāṣṭraṃ ca maharṣibhyo nyavedayat ||18||
तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी । महर्षिमतमाज्ञाय महर्षिरिदमब्रवीत् ॥१९॥
teṣāmatho vṛddhatamaḥ pratyutthāya jaṭājinī |maharṣimatamājñāya maharṣiridamabravīt ||19||
यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः । कामभोगान्परित्यज्य शतशृङ्गमितो गतः ॥२०॥
yaḥ sa kauravyadāyādaḥ pāṇḍurnāma narādhipaḥ |kāmabhogānparityajya śataśṛṅgamito gataḥ ||20||
ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना । साक्षाद्धर्मादयं पुत्रस्तस्य जातो युधिष्ठिरः ॥२१॥
brahmacaryavratasthasya tasya divyena hetunā |sākṣāddharmādayaṃ putrastasya jāto yudhiṣṭhiraḥ ||21||
तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः । मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् ॥२२॥
tathemaṃ balināṃ śreṣṭhaṃ tasya rājño mahātmanaḥ |mātariśvā dadau putraṃ bhīmaṃ nāma mahābalam ||22||
पुरुहूतादयं जज्ञे कुन्त्यां सत्यपराक्रमः । यस्य कीरित्र्महेष्वासान्सर्वानभिभविष्यति ॥२३॥
puruhūtādayaṃ jajñe kuntyāṃ satyaparākramaḥ |yasya kīritrmaheṣvāsānsarvānabhibhaviṣyati ||23||
यौ तु माद्री महेष्वासावसूत कुरुसत्तमौ । अश्विभ्यां मनुजव्याघ्राविमौ तावपि तिष्ठतः ॥२४॥
yau tu mādrī maheṣvāsāvasūta kurusattamau |aśvibhyāṃ manujavyāghrāvimau tāvapi tiṣṭhataḥ ||24||
चरता धर्मनित्येन वनवासं यशस्विना । एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः ॥२५॥
caratā dharmanityena vanavāsaṃ yaśasvinā |eṣa paitāmaho vaṃśaḥ pāṇḍunā punaruddhṛtaḥ ||25||
पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च । पश्यतः सततं पाण्डोः शश्वत्प्रीतिरवर्धत ॥२६॥
putrāṇāṃ janma vṛddhiṃ ca vaidikādhyayanāni ca |paśyataḥ satataṃ pāṇḍoḥ śaśvatprītiravardhata ||26||
वर्तमानः सतां वृत्ते पुत्रलाभमवाप्य च । पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि ॥२७॥
vartamānaḥ satāṃ vṛtte putralābhamavāpya ca |pitṛlokaṃ gataḥ pāṇḍuritaḥ saptadaśe'hani ||27||
तं चितागतमाज्ञाय वैश्वानरमुखे हुतम् । प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः ॥२८॥
taṃ citāgatamājñāya vaiśvānaramukhe hutam |praviṣṭā pāvakaṃ mādrī hitvā jīvitamātmanaḥ ||28||
सा गता सह तेनैव पतिलोकमनुव्रता । तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् ॥२९॥
sā gatā saha tenaiva patilokamanuvratā |tasyāstasya ca yatkāryaṃ kriyatāṃ tadanantaram ||29||
इमे तयोः शरीरे द्वे सुताश्चेमे तयोर्वराः । क्रियाभिरनुगृह्यन्तां सह मात्रा परन्तपाः ॥३०॥
ime tayoḥ śarīre dve sutāśceme tayorvarāḥ |kriyābhiranugṛhyantāṃ saha mātrā parantapāḥ ||30||
प्रेतकार्ये च निर्वृत्ते पितृमेधं महायशाः । लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः ॥३१॥
pretakārye ca nirvṛtte pitṛmedhaṃ mahāyaśāḥ |labhatāṃ sarvadharmajñaḥ pāṇḍuḥ kurukulodvahaḥ ||31||
एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् । क्षणेनान्तर्हिताः सर्वे चारणा गुह्यकैः सह ॥३२॥
evamuktvā kurūnsarvānkurūṇāmeva paśyatām |kṣaṇenāntarhitāḥ sarve cāraṇā guhyakaiḥ saha ||32||
गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः । ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः ॥३३॥ 1.125.35
gandharvanagarākāraṃ tatraivāntarhitaṃ punaḥ |ṛṣisiddhagaṇaṃ dṛṣṭvā vismayaṃ te paraṃ yayuḥ ||33|| 1.125.35
ॐ श्री परमात्मने नमः