Mahabharatam

Adi Parva

Adhyaya - 117

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
पाण्डोरवभृथं कृत्वा देवकल्पा महर्षयः । ततो मन्त्रमकुर्वन्त ते समेत्य तपस्विनः ॥१॥
pāṇḍoravabhṛthaṃ kṛtvā devakalpā maharṣayaḥ |tato mantramakurvanta te sametya tapasvinaḥ ||1||

Adhyaya : 4257

Shloka :   1

हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः । अस्मिन्स्थाने तपस्तप्तुं तापसाञ्शरणं गतः ॥२॥
hitvā rājyaṃ ca rāṣṭraṃ ca sa mahātmā mahātapāḥ |asminsthāne tapastaptuṃ tāpasāñśaraṇaṃ gataḥ ||2||

Adhyaya : 4258

Shloka :   2

स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह । प्रदायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः ॥३॥
sa jātamātrānputrāṃśca dārāṃśca bhavatāmiha |pradāyopanidhiṃ rājā pāṇḍuḥ svargamito gataḥ ||3||

Adhyaya : 4259

Shloka :   3

ते परस्परमामन्त्र्य सर्वभूतहिते रताः । पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् ॥४॥
te parasparamāmantrya sarvabhūtahite ratāḥ |pāṇḍoḥ putrānpuraskṛtya nagaraṃ nāgasāhvayam ||4||

Adhyaya : 4260

Shloka :   4

उदारमनसः सिद्धा गमने चक्रिरे मनः । भीष्माय पाण्डवान्दातुं धृतराष्ट्राय चैव हि ॥५॥
udāramanasaḥ siddhā gamane cakrire manaḥ |bhīṣmāya pāṇḍavāndātuṃ dhṛtarāṣṭrāya caiva hi ||5||

Adhyaya : 4261

Shloka :   5

तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे । पाण्डोर्दारांश्च पुत्रांश्च शरीरं चैव तापसाः ॥६॥
tasminneva kṣaṇe sarve tānādāya pratasthire |pāṇḍordārāṃśca putrāṃśca śarīraṃ caiva tāpasāḥ ||6||

Adhyaya : 4262

Shloka :   6

सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला । प्रपन्ना दीर्घमध्वानं सङ्क्षिप्तं तदमन्यत ॥७॥
sukhinī sā purā bhūtvā satataṃ putravatsalā |prapannā dīrghamadhvānaṃ saṅkṣiptaṃ tadamanyata ||7||

Adhyaya : 4263

Shloka :   7

सा नदीर्घेण कालेन सम्प्राप्ता कुरुजाङ्गलम् । वर्धमानपुरद्वारमाससाद यशस्विनी ॥८॥
sā nadīrgheṇa kālena samprāptā kurujāṅgalam |vardhamānapuradvāramāsasāda yaśasvinī ||8||

Adhyaya : 4264

Shloka :   8

तं चारणसहस्राणां मुनीनामागमं तदा । श्रुत्वा नागपुरे नृणां विस्मयः समजायत ॥९॥
taṃ cāraṇasahasrāṇāṃ munīnāmāgamaṃ tadā |śrutvā nāgapure nṛṇāṃ vismayaḥ samajāyata ||9||

Adhyaya : 4265

Shloka :   9

मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः । सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः ॥१०॥
muhūrtodita āditye sarve dharmapuraskṛtāḥ |sadārāstāpasāndraṣṭuṃ niryayuḥ puravāsinaḥ ||10||

Adhyaya : 4266

Shloka :   10

स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घान्समास्थिताः । ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः ॥११॥
strīsaṅghāḥ kṣatrasaṅghāśca yānasaṅghānsamāsthitāḥ |brāhmaṇaiḥ saha nirjagmurbrāhmaṇānāṃ ca yoṣitaḥ ||11||

Adhyaya : 4267

Shloka :   11

तथा विट्शूद्रसङ्घानां महान्व्यतिकरोऽभवत् । न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः ॥१२॥
tathā viṭśūdrasaṅghānāṃ mahānvyatikaro'bhavat |na kaścidakarodīrṣyāmabhavandharmabuddhayaḥ ||12||

Adhyaya : 4268

Shloka :   12

तथा भीष्मः शान्तनवः सोमदत्तोऽथ बाह्लिकः । प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् ॥१३॥
tathā bhīṣmaḥ śāntanavaḥ somadatto'tha bāhlikaḥ |prajñācakṣuśca rājarṣiḥ kṣattā ca viduraḥ svayam ||13||

Adhyaya : 4269

Shloka :   13

सा च सत्यवती देवी कौसल्या च यशस्विनी । राजदारैः परिवृता गान्धारी च विनिर्ययौ ॥१४॥
sā ca satyavatī devī kausalyā ca yaśasvinī |rājadāraiḥ parivṛtā gāndhārī ca viniryayau ||14||

Adhyaya : 4270

Shloka :   14

धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः । भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः ॥१५॥
dhṛtarāṣṭrasya dāyādā duryodhanapurogamāḥ |bhūṣitā bhūṣaṇaiścitraiḥ śatasaṅkhyā viniryayuḥ ||15||

Adhyaya : 4271

Shloka :   15

तान्महर्षिगणान्सर्वाञ्शिरोभिरभिवाद्य च । उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः ॥१६॥
tānmaharṣigaṇānsarvāñśirobhirabhivādya ca |upopaviviśuḥ sarve kauravyāḥ sapurohitāḥ ||16||

Adhyaya : 4272

Shloka :   16

तथैव शिरसा भूमावभिवाद्य प्रणम्य च । उपोपविविशुः सर्वे पौरजानपदा अपि ॥१७॥
tathaiva śirasā bhūmāvabhivādya praṇamya ca |upopaviviśuḥ sarve paurajānapadā api ||17||

Adhyaya : 4273

Shloka :   17

तमकूजमिवाज्ञाय जनौघं सर्वशस्तदा । भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् ॥१८॥
tamakūjamivājñāya janaughaṃ sarvaśastadā |bhīṣmo rājyaṃ ca rāṣṭraṃ ca maharṣibhyo nyavedayat ||18||

Adhyaya : 4274

Shloka :   18

तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी । महर्षिमतमाज्ञाय महर्षिरिदमब्रवीत् ॥१९॥
teṣāmatho vṛddhatamaḥ pratyutthāya jaṭājinī |maharṣimatamājñāya maharṣiridamabravīt ||19||

Adhyaya : 4275

Shloka :   19

यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः । कामभोगान्परित्यज्य शतशृङ्गमितो गतः ॥२०॥
yaḥ sa kauravyadāyādaḥ pāṇḍurnāma narādhipaḥ |kāmabhogānparityajya śataśṛṅgamito gataḥ ||20||

Adhyaya : 4276

Shloka :   20

ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना । साक्षाद्धर्मादयं पुत्रस्तस्य जातो युधिष्ठिरः ॥२१॥
brahmacaryavratasthasya tasya divyena hetunā |sākṣāddharmādayaṃ putrastasya jāto yudhiṣṭhiraḥ ||21||

Adhyaya : 4277

Shloka :   21

तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः । मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् ॥२२॥
tathemaṃ balināṃ śreṣṭhaṃ tasya rājño mahātmanaḥ |mātariśvā dadau putraṃ bhīmaṃ nāma mahābalam ||22||

Adhyaya : 4278

Shloka :   22

पुरुहूतादयं जज्ञे कुन्त्यां सत्यपराक्रमः । यस्य कीरित्र्महेष्वासान्सर्वानभिभविष्यति ॥२३॥
puruhūtādayaṃ jajñe kuntyāṃ satyaparākramaḥ |yasya kīritrmaheṣvāsānsarvānabhibhaviṣyati ||23||

Adhyaya : 4279

Shloka :   23

यौ तु माद्री महेष्वासावसूत कुरुसत्तमौ । अश्विभ्यां मनुजव्याघ्राविमौ तावपि तिष्ठतः ॥२४॥
yau tu mādrī maheṣvāsāvasūta kurusattamau |aśvibhyāṃ manujavyāghrāvimau tāvapi tiṣṭhataḥ ||24||

Adhyaya : 4280

Shloka :   24

चरता धर्मनित्येन वनवासं यशस्विना । एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः ॥२५॥
caratā dharmanityena vanavāsaṃ yaśasvinā |eṣa paitāmaho vaṃśaḥ pāṇḍunā punaruddhṛtaḥ ||25||

Adhyaya : 4281

Shloka :   25

पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च । पश्यतः सततं पाण्डोः शश्वत्प्रीतिरवर्धत ॥२६॥
putrāṇāṃ janma vṛddhiṃ ca vaidikādhyayanāni ca |paśyataḥ satataṃ pāṇḍoḥ śaśvatprītiravardhata ||26||

Adhyaya : 4282

Shloka :   26

वर्तमानः सतां वृत्ते पुत्रलाभमवाप्य च । पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि ॥२७॥
vartamānaḥ satāṃ vṛtte putralābhamavāpya ca |pitṛlokaṃ gataḥ pāṇḍuritaḥ saptadaśe'hani ||27||

Adhyaya : 4283

Shloka :   27

तं चितागतमाज्ञाय वैश्वानरमुखे हुतम् । प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः ॥२८॥
taṃ citāgatamājñāya vaiśvānaramukhe hutam |praviṣṭā pāvakaṃ mādrī hitvā jīvitamātmanaḥ ||28||

Adhyaya : 4284

Shloka :   28

सा गता सह तेनैव पतिलोकमनुव्रता । तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् ॥२९॥
sā gatā saha tenaiva patilokamanuvratā |tasyāstasya ca yatkāryaṃ kriyatāṃ tadanantaram ||29||

Adhyaya : 4285

Shloka :   29

इमे तयोः शरीरे द्वे सुताश्चेमे तयोर्वराः । क्रियाभिरनुगृह्यन्तां सह मात्रा परन्तपाः ॥३०॥
ime tayoḥ śarīre dve sutāśceme tayorvarāḥ |kriyābhiranugṛhyantāṃ saha mātrā parantapāḥ ||30||

Adhyaya : 4286

Shloka :   30

प्रेतकार्ये च निर्वृत्ते पितृमेधं महायशाः । लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः ॥३१॥
pretakārye ca nirvṛtte pitṛmedhaṃ mahāyaśāḥ |labhatāṃ sarvadharmajñaḥ pāṇḍuḥ kurukulodvahaḥ ||31||

Adhyaya : 4287

Shloka :   31

एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् । क्षणेनान्तर्हिताः सर्वे चारणा गुह्यकैः सह ॥३२॥
evamuktvā kurūnsarvānkurūṇāmeva paśyatām |kṣaṇenāntarhitāḥ sarve cāraṇā guhyakaiḥ saha ||32||

Adhyaya : 4288

Shloka :   32

गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः । ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः ॥३३॥ 1.125.35
gandharvanagarākāraṃ tatraivāntarhitaṃ punaḥ |ṛṣisiddhagaṇaṃ dṛṣṭvā vismayaṃ te paraṃ yayuḥ ||33|| 1.125.35

Adhyaya : 4289

Shloka :   33

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In