Mahabharatam

Adi Parva

Adhyaya - 118

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
धृतराष्ट्र उवाच॥
पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय । राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः ॥१॥
pāṇḍorvidura sarvāṇi pretakāryāṇi kāraya |rājavadrājasiṃhasya mādryāścaiva viśeṣataḥ ||1||

Adhyaya : 4291

Shloka :   1

पशून्वासांसि रत्नानि धनानि विविधानि च । पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम् ॥२॥
paśūnvāsāṃsi ratnāni dhanāni vividhāni ca |pāṇḍoḥ prayaccha mādryāśca yebhyo yāvacca vāñchitam ||2||

Adhyaya : 4292

Shloka :   2

यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु । यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम् ॥३॥
yathā ca kuntī satkāraṃ kuryānmādryāstathā kuru |yathā na vāyurnādityaḥ paśyetāṃ tāṃ susaṃvṛtām ||3||

Adhyaya : 4293

Shloka :   3

न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः । यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः ॥४॥
na śocyaḥ pāṇḍuranaghaḥ praśasyaḥ sa narādhipaḥ |yasya pañca sutā vīrā jātāḥ surasutopamāḥ ||4||

Adhyaya : 4294

Shloka :   4

वैशम्पायन उवाच॥
विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत । पाण्डुं संस्कारयामास देशे परमसंवृते ॥५॥
vidurastaṃ tathetyuktvā bhīṣmeṇa saha bhārata |pāṇḍuṃ saṃskārayāmāsa deśe paramasaṃvṛte ||5||

Adhyaya : 4295

Shloka :   5

ततस्तु नगरात्तूर्णमाज्यहोमपुरस्कृताः । निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः ॥६॥
tatastu nagarāttūrṇamājyahomapuraskṛtāḥ |nirhṛtāḥ pāvakā dīptāḥ pāṇḍo rājapurohitaiḥ ||6||

Adhyaya : 4296

Shloka :   6

अथैनमार्तवैर्गन्धैर्माल्यैश्च विविधैर्वरैः । शिबिकां समलञ्चक्रुर्वाससाच्छाद्य सर्वशः ॥७ - थ॥
athainamārtavairgandhairmālyaiśca vividhairvaraiḥ |śibikāṃ samalañcakrurvāsasācchādya sarvaśaḥ ||7||

Adhyaya : 4297

Shloka :   7

तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः । अमात्या ज्ञातयश्चैव सुहृदश्चोपतस्थिरे ॥८॥
tāṃ tathā śobhitāṃ mālyairvāsobhiśca mahādhanaiḥ |amātyā jñātayaścaiva suhṛdaścopatasthire ||8||

Adhyaya : 4298

Shloka :   8

नृसिंहं नरयुक्तेन परमालङ्कृतेन तम् । अवहन्यानमुख्येन सह माद्र्या सुसंवृतम् ॥९॥
nṛsiṃhaṃ narayuktena paramālaṅkṛtena tam |avahanyānamukhyena saha mādryā susaṃvṛtam ||9||

Adhyaya : 4299

Shloka :   9

पाण्डुरेणातपत्रेण चामरव्यजनेन च । सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः ॥१०॥
pāṇḍureṇātapatreṇa cāmaravyajanena ca |sarvavāditranādaiśca samalañcakrire tataḥ ||10||

Adhyaya : 4300

Shloka :   10

रत्नानि चाप्युपादाय बहूनि शतशो नराः । प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तत्रौर्ध्वदेहिकम् ॥११॥
ratnāni cāpyupādāya bahūni śataśo narāḥ |pradaduḥ kāṅkṣamāṇebhyaḥ pāṇḍostatraurdhvadehikam ||11||

Adhyaya : 4301

Shloka :   11

अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च । आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च ॥१२॥
atha chatrāṇi śubhrāṇi pāṇḍurāṇi bṛhanti ca |ājahruḥ kauravasyārthe vāsāṃsi rucirāṇi ca ||12||

Adhyaya : 4302

Shloka :   12

याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः । अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः ॥१३॥
yājakaiḥ śuklavāsobhirhūyamānā hutāśanāḥ |agacchannagratastasya dīpyamānāḥ svalaṅkṛtāḥ ||13||

Adhyaya : 4303

Shloka :   13

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः । रुदन्तः शोकसन्तप्ता अनुजग्मुर्नराधिपम् ॥१४॥
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva sahasraśaḥ |rudantaḥ śokasantaptā anujagmurnarādhipam ||14||

Adhyaya : 4304

Shloka :   14

अयमस्मानपाहाय दुःखे चाधाय शाश्वते । कृत्वानाथान्परो नाथः क्व यास्यति नराधिपः ॥१५॥
ayamasmānapāhāya duḥkhe cādhāya śāśvate |kṛtvānāthānparo nāthaḥ kva yāsyati narādhipaḥ ||15||

Adhyaya : 4305

Shloka :   15

क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च । रमणीये वनोद्देशे गङ्गातीरे समे शुभे ॥१६॥
krośantaḥ pāṇḍavāḥ sarve bhīṣmo vidura eva ca |ramaṇīye vanoddeśe gaṅgātīre same śubhe ||16||

Adhyaya : 4306

Shloka :   16

न्यासयामासुरथ तां शिबिकां सत्यवादिनः । सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः ॥१७॥
nyāsayāmāsuratha tāṃ śibikāṃ satyavādinaḥ |sabhāryasya nṛsiṃhasya pāṇḍorakliṣṭakarmaṇaḥ ||17||

Adhyaya : 4307

Shloka :   17

ततस्तस्य शरीरं तत्सर्वगन्धनिषेवितम् । शुचिकालीयकादिग्धं मुख्यस्नानाधिवासितम् ॥१८॥ ( पर्यषिञ्चज्जलेनाशु शातकुम्भमयैर्घटैः ॥१८॥ )
tatastasya śarīraṃ tatsarvagandhaniṣevitam |śucikālīyakādigdhaṃ mukhyasnānādhivāsitam ||18|| ( paryaṣiñcajjalenāśu śātakumbhamayairghaṭaiḥ ||18|| )

Adhyaya : 4308

Shloka :   18

चन्दनेन च मुख्येन शुक्लेन समलेपयन् । कालागुरुविमिश्रेण तथा तुङ्गरसेन च ॥१९॥
candanena ca mukhyena śuklena samalepayan |kālāguruvimiśreṇa tathā tuṅgarasena ca ||19||

Adhyaya : 4309

Shloka :   19

अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन् । आच्छन्नः स तु वासोभिर्जीवन्निव नरर्षभः ॥२०॥ ( शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः ॥२०॥ )
athainaṃ deśajaiḥ śuklairvāsobhiḥ samayojayan |ācchannaḥ sa tu vāsobhirjīvanniva nararṣabhaḥ ||20|| ( śuśubhe puruṣavyāghro mahārhaśayanocitaḥ ||20|| )

Adhyaya : 4310

Shloka :   20

याजकैरभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः । घृतावसिक्तं राजानं सह माद्र्या स्वलङ्कृतम् ॥२१॥
yājakairabhyanujñātaṃ pretakarmaṇi niṣṭhitaiḥ |ghṛtāvasiktaṃ rājānaṃ saha mādryā svalaṅkṛtam ||21||

Adhyaya : 4311

Shloka :   21

तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना । अन्यैश्च विविधैर्गन्धैरनल्पैः समदाहयन् ॥२२॥
tuṅgapadmakamiśreṇa candanena sugandhinā |anyaiśca vividhairgandhairanalpaiḥ samadāhayan ||22||

Adhyaya : 4312

Shloka :   22

ततस्तयोः शरीरे ते दृष्ट्वा मोहवशं गता । हाहा पुत्रेति कौसल्या पपात सहसा भुवि ॥२३॥
tatastayoḥ śarīre te dṛṣṭvā mohavaśaṃ gatā |hāhā putreti kausalyā papāta sahasā bhuvi ||23||

Adhyaya : 4313

Shloka :   23

तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः । रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः ॥२४॥
tāṃ prekṣya patitāmārtāṃ paurajānapado janaḥ |ruroda sasvanaṃ sarvo rājabhaktyā kṛpānvitaḥ ||24||

Adhyaya : 4314

Shloka :   24

क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः । मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि ॥२५॥
klāntānīvārtanādena sarvāṇi ca vicukruśuḥ |mānuṣaiḥ saha bhūtāni tiryagyonigatānyapi ||25||

Adhyaya : 4315

Shloka :   25

तथा भीष्मः शान्तनवो विदुरश्च महामतिः । सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः ॥२६॥
tathā bhīṣmaḥ śāntanavo viduraśca mahāmatiḥ |sarvaśaḥ kauravāścaiva prāṇadanbhṛśaduḥkhitāḥ ||26||

Adhyaya : 4316

Shloka :   26

ततो भीष्मोऽथ विदुरो राजा च सह बन्धुभिः । उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः ॥२७॥
tato bhīṣmo'tha viduro rājā ca saha bandhubhiḥ |udakaṃ cakrire tasya sarvāśca kuruyoṣitaḥ ||27||

Adhyaya : 4317

Shloka :   27

कृतोदकांस्तानादाय पाण्डवाञ्शोककर्शितान् । सर्वाः प्रकृतयो राजञ्शोचन्त्यः पर्यवारयन् ॥२८॥
kṛtodakāṃstānādāya pāṇḍavāñśokakarśitān |sarvāḥ prakṛtayo rājañśocantyaḥ paryavārayan ||28||

Adhyaya : 4318

Shloka :   28

यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः । तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः ॥२९॥
yathaiva pāṇḍavā bhūmau suṣupuḥ saha bāndhavaiḥ |tathaiva nāgarā rājañśiśyire brāhmaṇādayaḥ ||29||

Adhyaya : 4319

Shloka :   29

तदनानन्दमस्वस्थमाकुमारमहृष्टवत् । बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः ॥३०॥1.126.32
tadanānandamasvasthamākumāramahṛṣṭavat |babhūva pāṇḍavaiḥ sārdhaṃ nagaraṃ dvādaśa kṣapāḥ ||30||1.126.32

Adhyaya : 4320

Shloka :   30

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In