| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

धृतराष्ट्र उवाच॥
पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय । राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः ॥१॥
pāṇḍorvidura sarvāṇi pretakāryāṇi kāraya . rājavadrājasiṃhasya mādryāścaiva viśeṣataḥ ..1..
पशून्वासांसि रत्नानि धनानि विविधानि च । पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम् ॥२॥
paśūnvāsāṃsi ratnāni dhanāni vividhāni ca . pāṇḍoḥ prayaccha mādryāśca yebhyo yāvacca vāñchitam ..2..
यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु । यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम् ॥३॥
yathā ca kuntī satkāraṃ kuryānmādryāstathā kuru . yathā na vāyurnādityaḥ paśyetāṃ tāṃ susaṃvṛtām ..3..
न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः । यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः ॥४॥
na śocyaḥ pāṇḍuranaghaḥ praśasyaḥ sa narādhipaḥ . yasya pañca sutā vīrā jātāḥ surasutopamāḥ ..4..
वैशम्पायन उवाच॥
विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत । पाण्डुं संस्कारयामास देशे परमसंवृते ॥५॥
vidurastaṃ tathetyuktvā bhīṣmeṇa saha bhārata . pāṇḍuṃ saṃskārayāmāsa deśe paramasaṃvṛte ..5..
ततस्तु नगरात्तूर्णमाज्यहोमपुरस्कृताः । निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः ॥६॥
tatastu nagarāttūrṇamājyahomapuraskṛtāḥ . nirhṛtāḥ pāvakā dīptāḥ pāṇḍo rājapurohitaiḥ ..6..
अथैनमार्तवैर्गन्धैर्माल्यैश्च विविधैर्वरैः । शिबिकां समलञ्चक्रुर्वाससाच्छाद्य सर्वशः ॥७ - थ॥
athainamārtavairgandhairmālyaiśca vividhairvaraiḥ . śibikāṃ samalañcakrurvāsasācchādya sarvaśaḥ ..7 - tha..
तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः । अमात्या ज्ञातयश्चैव सुहृदश्चोपतस्थिरे ॥८॥
tāṃ tathā śobhitāṃ mālyairvāsobhiśca mahādhanaiḥ . amātyā jñātayaścaiva suhṛdaścopatasthire ..8..
नृसिंहं नरयुक्तेन परमालङ्कृतेन तम् । अवहन्यानमुख्येन सह माद्र्या सुसंवृतम् ॥९॥
nṛsiṃhaṃ narayuktena paramālaṅkṛtena tam . avahanyānamukhyena saha mādryā susaṃvṛtam ..9..
पाण्डुरेणातपत्रेण चामरव्यजनेन च । सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः ॥१०॥
pāṇḍureṇātapatreṇa cāmaravyajanena ca . sarvavāditranādaiśca samalañcakrire tataḥ ..10..
रत्नानि चाप्युपादाय बहूनि शतशो नराः । प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तत्रौर्ध्वदेहिकम् ॥११॥
ratnāni cāpyupādāya bahūni śataśo narāḥ . pradaduḥ kāṅkṣamāṇebhyaḥ pāṇḍostatraurdhvadehikam ..11..
अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च । आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च ॥१२॥
atha chatrāṇi śubhrāṇi pāṇḍurāṇi bṛhanti ca . ājahruḥ kauravasyārthe vāsāṃsi rucirāṇi ca ..12..
याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः । अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः ॥१३॥
yājakaiḥ śuklavāsobhirhūyamānā hutāśanāḥ . agacchannagratastasya dīpyamānāḥ svalaṅkṛtāḥ ..13..
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः । रुदन्तः शोकसन्तप्ता अनुजग्मुर्नराधिपम् ॥१४॥
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva sahasraśaḥ . rudantaḥ śokasantaptā anujagmurnarādhipam ..14..
अयमस्मानपाहाय दुःखे चाधाय शाश्वते । कृत्वानाथान्परो नाथः क्व यास्यति नराधिपः ॥१५॥
ayamasmānapāhāya duḥkhe cādhāya śāśvate . kṛtvānāthānparo nāthaḥ kva yāsyati narādhipaḥ ..15..
क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च । रमणीये वनोद्देशे गङ्गातीरे समे शुभे ॥१६॥
krośantaḥ pāṇḍavāḥ sarve bhīṣmo vidura eva ca . ramaṇīye vanoddeśe gaṅgātīre same śubhe ..16..
न्यासयामासुरथ तां शिबिकां सत्यवादिनः । सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः ॥१७॥
nyāsayāmāsuratha tāṃ śibikāṃ satyavādinaḥ . sabhāryasya nṛsiṃhasya pāṇḍorakliṣṭakarmaṇaḥ ..17..
ततस्तस्य शरीरं तत्सर्वगन्धनिषेवितम् । शुचिकालीयकादिग्धं मुख्यस्नानाधिवासितम् ॥१८॥ ( पर्यषिञ्चज्जलेनाशु शातकुम्भमयैर्घटैः ॥१८॥ )
tatastasya śarīraṃ tatsarvagandhaniṣevitam . śucikālīyakādigdhaṃ mukhyasnānādhivāsitam ..18.. ( paryaṣiñcajjalenāśu śātakumbhamayairghaṭaiḥ ..18.. )
चन्दनेन च मुख्येन शुक्लेन समलेपयन् । कालागुरुविमिश्रेण तथा तुङ्गरसेन च ॥१९॥
candanena ca mukhyena śuklena samalepayan . kālāguruvimiśreṇa tathā tuṅgarasena ca ..19..
अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन् । आच्छन्नः स तु वासोभिर्जीवन्निव नरर्षभः ॥२०॥ ( शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः ॥२०॥ )
athainaṃ deśajaiḥ śuklairvāsobhiḥ samayojayan . ācchannaḥ sa tu vāsobhirjīvanniva nararṣabhaḥ ..20.. ( śuśubhe puruṣavyāghro mahārhaśayanocitaḥ ..20.. )
याजकैरभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः । घृतावसिक्तं राजानं सह माद्र्या स्वलङ्कृतम् ॥२१॥
yājakairabhyanujñātaṃ pretakarmaṇi niṣṭhitaiḥ . ghṛtāvasiktaṃ rājānaṃ saha mādryā svalaṅkṛtam ..21..
तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना । अन्यैश्च विविधैर्गन्धैरनल्पैः समदाहयन् ॥२२॥
tuṅgapadmakamiśreṇa candanena sugandhinā . anyaiśca vividhairgandhairanalpaiḥ samadāhayan ..22..
ततस्तयोः शरीरे ते दृष्ट्वा मोहवशं गता । हाहा पुत्रेति कौसल्या पपात सहसा भुवि ॥२३॥
tatastayoḥ śarīre te dṛṣṭvā mohavaśaṃ gatā . hāhā putreti kausalyā papāta sahasā bhuvi ..23..
तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः । रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः ॥२४॥
tāṃ prekṣya patitāmārtāṃ paurajānapado janaḥ . ruroda sasvanaṃ sarvo rājabhaktyā kṛpānvitaḥ ..24..
क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः । मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि ॥२५॥
klāntānīvārtanādena sarvāṇi ca vicukruśuḥ . mānuṣaiḥ saha bhūtāni tiryagyonigatānyapi ..25..
तथा भीष्मः शान्तनवो विदुरश्च महामतिः । सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः ॥२६॥
tathā bhīṣmaḥ śāntanavo viduraśca mahāmatiḥ . sarvaśaḥ kauravāścaiva prāṇadanbhṛśaduḥkhitāḥ ..26..
ततो भीष्मोऽथ विदुरो राजा च सह बन्धुभिः । उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः ॥२७॥
tato bhīṣmo'tha viduro rājā ca saha bandhubhiḥ . udakaṃ cakrire tasya sarvāśca kuruyoṣitaḥ ..27..
कृतोदकांस्तानादाय पाण्डवाञ्शोककर्शितान् । सर्वाः प्रकृतयो राजञ्शोचन्त्यः पर्यवारयन् ॥२८॥
kṛtodakāṃstānādāya pāṇḍavāñśokakarśitān . sarvāḥ prakṛtayo rājañśocantyaḥ paryavārayan ..28..
यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः । तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः ॥२९॥
yathaiva pāṇḍavā bhūmau suṣupuḥ saha bāndhavaiḥ . tathaiva nāgarā rājañśiśyire brāhmaṇādayaḥ ..29..
तदनानन्दमस्वस्थमाकुमारमहृष्टवत् । बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः ॥३०॥1.126.32
tadanānandamasvasthamākumāramahṛṣṭavat . babhūva pāṇḍavaiḥ sārdhaṃ nagaraṃ dvādaśa kṣapāḥ ..30..1.126.32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In