| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततः क्षत्ता च राजा च भीष्मश्च सह बन्धुभिः । ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा ॥१॥
tataḥ kṣattā ca rājā ca bhīṣmaśca saha bandhubhiḥ . daduḥ śrāddhaṃ tadā pāṇḍoḥ svadhāmṛtamayaṃ tadā ..1..
कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः । रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरानपि ॥२॥
kurūṃśca vipramukhyāṃśca bhojayitvā sahasraśaḥ . ratnaughāndvijamukhyebhyo dattvā grāmavarānapi ..2..
कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान् । आदाय विविशुः पौराः पुरं वारणसाह्वयम् ॥३॥
kṛtaśaucāṃstatastāṃstu pāṇḍavānbharatarṣabhān . ādāya viviśuḥ paurāḥ puraṃ vāraṇasāhvayam ..3..
सततं स्मान्वतप्यन्त तमेव भरतर्षभम् । पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम् ॥४॥
satataṃ smānvatapyanta tameva bharatarṣabham . paurajānapadāḥ sarve mṛtaṃ svamiva bāndhavam ..4..
श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् । संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् ॥५॥
śrāddhāvasāne tu tadā dṛṣṭvā taṃ duḥkhitaṃ janam . saṃmūḍhāṃ duḥkhaśokārtāṃ vyāso mātaramabravīt ..5..
अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः । श्वः श्वः पापीयदिवसाः पृथिवी गतयौवना ॥६॥
atikrāntasukhāḥ kālāḥ pratyupasthitadāruṇāḥ . śvaḥ śvaḥ pāpīyadivasāḥ pṛthivī gatayauvanā ..6..
बहुमायासमाकीर्णो नानादोषसमाकुलः । लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति ॥७॥
bahumāyāsamākīrṇo nānādoṣasamākulaḥ . luptadharmakriyācāro ghoraḥ kālo bhaviṣyati ..7..
गच्छ त्वं त्यागमास्थाय युक्ता वस तपोवने । मा द्रक्ष्यसि कुलस्यास्य घोरं सङ्क्षयमात्मनः ॥८॥
gaccha tvaṃ tyāgamāsthāya yuktā vasa tapovane . mā drakṣyasi kulasyāsya ghoraṃ saṅkṣayamātmanaḥ ..8..
तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम् । अम्बिके तव पुत्रस्य दुर्नयात्किल भारताः ॥९॥ ( सानुबन्धा विनङ्क्ष्यन्ति पौत्राश्चैवेति नः श्रुतम् ॥९॥ )
tatheti samanujñāya sā praviśyābravītsnuṣām . ambike tava putrasya durnayātkila bhāratāḥ ..9.. ( sānubandhā vinaṅkṣyanti pautrāścaiveti naḥ śrutam ..9.. )
तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम् । वनमादाय भद्रं ते गच्छावो यदि मन्यसे ॥१०॥1.127.11
tatkausalyāmimāmārtāṃ putraśokābhipīḍitām . vanamādāya bhadraṃ te gacchāvo yadi manyase ..10..1.127.11
तथेत्युक्ते अम्बिकया भीष्ममामन्त्र्य सुव्रता । वनं ययौ सत्यवती स्नुषाभ्यां सह भारत ॥११॥
tathetyukte ambikayā bhīṣmamāmantrya suvratā . vanaṃ yayau satyavatī snuṣābhyāṃ saha bhārata ..11..
ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम । देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा ॥१२॥
tāḥ sughoraṃ tapaḥ kṛtvā devyo bharatasattama . dehaṃ tyaktvā mahārāja gatimiṣṭāṃ yayustadā ..12..
अवाप्नुवन्त वेदोक्तान्संस्कारान्पाण्डवास्तदा । अवर्धन्त च भोगांस्ते भुञ्जानाः पितृवेश्मनि ॥१३॥
avāpnuvanta vedoktānsaṃskārānpāṇḍavāstadā . avardhanta ca bhogāṃste bhuñjānāḥ pitṛveśmani ..13..
धार्तराष्ट्रैश्च सहिताः क्रीडन्तः पितृवेश्मनि । बालक्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन् ॥१४॥
dhārtarāṣṭraiśca sahitāḥ krīḍantaḥ pitṛveśmani . bālakrīḍāsu sarvāsu viśiṣṭāḥ pāṇḍavābhavan ..14..
जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे । धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति ॥१५॥
jave lakṣyābhiharaṇe bhojye pāṃsuvikarṣaṇe . dhārtarāṣṭrānbhīmasenaḥ sarvānsa parimardati ..15..
हर्षादेतान्क्रीडमानान्गृह्य काकनिलीयने । शिरःसु च निगृह्यैनान्योधयामास पाण्डवः ॥१६॥
harṣādetānkrīḍamānāngṛhya kākanilīyane . śiraḥsu ca nigṛhyainānyodhayāmāsa pāṇḍavaḥ ..16..
शतमेकोत्तरं तेषां कुमाराणां महौजसाम् । एक एव विमृद्नाति नातिकृच्छ्राद्वृकोदरः ॥१७॥
śatamekottaraṃ teṣāṃ kumārāṇāṃ mahaujasām . eka eva vimṛdnāti nātikṛcchrādvṛkodaraḥ ..17..
पादेषु च निगृह्यैनान्विनिहत्य बलाद्बली । चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान् ॥१८॥
pādeṣu ca nigṛhyainānvinihatya balādbalī . cakarṣa krośato bhūmau ghṛṣṭajānuśirokṣikān ..18..
दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः । आस्ते स्म सलिले मग्नः प्रमृतांश्च विमुञ्चति ॥१९॥
daśa bālāñjale krīḍanbhujābhyāṃ parigṛhya saḥ . āste sma salile magnaḥ pramṛtāṃśca vimuñcati ..19..
फलानि वृक्षमारुह्य प्रचिन्वन्ति च ते यदा । तदा पादप्रहारेण भीमः कम्पयते द्रुमम् ॥२०॥1.127.21
phalāni vṛkṣamāruhya pracinvanti ca te yadā . tadā pādaprahāreṇa bhīmaḥ kampayate drumam ..20..1.127.21
प्रहारवेगाभिहताद्द्रुमाद्व्याघूर्णितास्ततः । सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः ॥२१॥
prahāravegābhihatāddrumādvyāghūrṇitāstataḥ . saphalāḥ prapatanti sma drutaṃ srastāḥ kumārakāḥ ..21..
न ते नियुद्धे न जवे न योग्यासु कदाचन । कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् ॥२२॥
na te niyuddhe na jave na yogyāsu kadācana . kumārā uttaraṃ cakruḥ spardhamānā vṛkodaram ..22..
एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः । अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा ॥२३॥
evaṃ sa dhārtarāṣṭrāṇāṃ spardhamāno vṛkodaraḥ . apriye'tiṣṭhadatyantaṃ bālyānna drohacetasā ..23..
ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान् । भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् ॥२४॥
tato balamatikhyātaṃ dhārtarāṣṭraḥ pratāpavān . bhīmasenasya tajjñātvā duṣṭabhāvamadarśayat ..24..
तस्य धर्मादपेतस्य पापानि परिपश्यतः । मोहादैश्वर्यलोभाच्च पापा मतिरजायत ॥२५॥
tasya dharmādapetasya pāpāni paripaśyataḥ . mohādaiśvaryalobhācca pāpā matirajāyata ..25..
अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः । मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम् ॥२६॥
ayaṃ balavatāṃ śreṣṭhaḥ kuntīputro vṛkodaraḥ . madhyamaḥ pāṇḍuputrāṇāṃ nikṛtyā saṃnihanyatām ..26..
अथ तस्मादवरजं ज्येष्ठं चैव युधिष्ठिरम् । प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम् ॥२७॥
atha tasmādavarajaṃ jyeṣṭhaṃ caiva yudhiṣṭhiram . prasahya bandhane baddhvā praśāsiṣye vasundharām ..27..
एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा । नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः ॥२८॥
evaṃ sa niścayaṃ pāpaḥ kṛtvā duryodhanastadā . nityamevāntaraprekṣī bhīmasyāsīnmahātmanaḥ ..28..
ततो जलविहारार्थं कारयामास भारत । चेलकम्बलवेश्मानि विचित्राणि महान्ति च ॥२९॥
tato jalavihārārthaṃ kārayāmāsa bhārata . celakambalaveśmāni vicitrāṇi mahānti ca ..29..
प्रमाणकोट्यामुद्देशं स्थलं किञ्चिदुपेत्य च । क्रीडावसाने सर्वे ते शुचिवस्त्राः स्वलङ्कृताः ॥३०॥ ( सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः ॥३०॥ )
pramāṇakoṭyāmuddeśaṃ sthalaṃ kiñcidupetya ca . krīḍāvasāne sarve te śucivastrāḥ svalaṅkṛtāḥ ..30.. ( sarvakāmasamṛddhaṃ tadannaṃ bubhujire śanaiḥ ..30.. )
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः । विहारावसथेष्वेव वीरा वासमरोचयन् ॥३१॥
divasānte pariśrāntā vihṛtya ca kurūdvahāḥ . vihārāvasatheṣveva vīrā vāsamarocayan ..31..
खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा । वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः ॥३२॥ ( प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत्स्थलम् ॥३२॥ )
khinnastu balavānbhīmo vyāyāmābhyadhikastadā . vāhayitvā kumārāṃstāñjalakrīḍāgatānvibhuḥ ..32.. ( pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tatsthalam ..32.. )
शीतं वासं समासाद्य श्रान्तो मदविमोहितः । निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतकल्पवत् ॥३३॥
śītaṃ vāsaṃ samāsādya śrānto madavimohitaḥ . niśceṣṭaḥ pāṇḍavo rājansuṣvāpa mṛtakalpavat ..33..
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः । गम्भीरं भीमवेगं च स्थलाज्जलमपातयत् ॥३४॥
tato baddhvā latāpāśairbhīmaṃ duryodhanaḥ śanaiḥ . gambhīraṃ bhīmavegaṃ ca sthalājjalamapātayat ..34..
ततः प्रबुद्धः कौन्तेयः सर्वं सञ्छिद्य बन्धनम् । उदतिष्ठज्जलाद्भूयो भीमः प्रहरतां वरः ॥३५॥
tataḥ prabuddhaḥ kaunteyaḥ sarvaṃ sañchidya bandhanam . udatiṣṭhajjalādbhūyo bhīmaḥ praharatāṃ varaḥ ..35..
सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः । कुपितैर्दंशयामास सर्वेष्वेवाङ्गमर्मसु ॥३६॥
suptaṃ cāpi punaḥ sarpaistīkṣṇadaṃṣṭrairmahāviṣaiḥ . kupitairdaṃśayāmāsa sarveṣvevāṅgamarmasu ..36..
दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः । त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः ॥३७॥
daṃṣṭrāśca daṃṣṭriṇāṃ teṣāṃ marmasvapi nipātitāḥ . tvacaṃ naivāsya bibhiduḥ sāratvātpṛthuvakṣasaḥ ..37..
प्रतिबुद्धस्तु भीमस्तान्सर्वान्सर्पानपोथयत् । सारथिं चास्य दयितमपहस्तेन जघ्निवान् ॥३८॥
pratibuddhastu bhīmastānsarvānsarpānapothayat . sārathiṃ cāsya dayitamapahastena jaghnivān ..38..
भोजने भीमसेनस्य पुनः प्राक्षेपयद्विषम् । कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम् ॥३९॥
bhojane bhīmasenasya punaḥ prākṣepayadviṣam . kālakūṭaṃ navaṃ tīkṣṇaṃ sambhṛtaṃ lomaharṣaṇam ..39..
वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया । तच्चापि भुक्त्वाजरयदविकारो वृकोदरः ॥४०॥
vaiśyāputrastadācaṣṭa pārthānāṃ hitakāmyayā . taccāpi bhuktvājarayadavikāro vṛkodaraḥ ..40..
विकारं न ह्यजनयत्सुतीक्ष्णमपि तद्विषम् । भीमसंहननो भीमस्तदप्यजरयत्ततः ॥४१॥
vikāraṃ na hyajanayatsutīkṣṇamapi tadviṣam . bhīmasaṃhanano bhīmastadapyajarayattataḥ ..41..
एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः । अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥४२॥
evaṃ duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ . anekairabhyupāyaistāñjighāṃsanti sma pāṇḍavān ..42..
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः । उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥४३॥ 1.128.41
pāṇḍavāścāpi tatsarvaṃ pratyajānannariṃdamāḥ . udbhāvanamakurvanto vidurasya mate sthitāḥ ..43.. 1.128.41

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In