Mahabharatam

Adi Parva

Adhyaya - 119

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
ततः क्षत्ता च राजा च भीष्मश्च सह बन्धुभिः । ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा ॥१॥
tataḥ kṣattā ca rājā ca bhīṣmaśca saha bandhubhiḥ |daduḥ śrāddhaṃ tadā pāṇḍoḥ svadhāmṛtamayaṃ tadā ||1||

Adhyaya : 4322

Shloka :   1

कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः । रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरानपि ॥२॥
kurūṃśca vipramukhyāṃśca bhojayitvā sahasraśaḥ |ratnaughāndvijamukhyebhyo dattvā grāmavarānapi ||2||

Adhyaya : 4323

Shloka :   2

कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान् । आदाय विविशुः पौराः पुरं वारणसाह्वयम् ॥३॥
kṛtaśaucāṃstatastāṃstu pāṇḍavānbharatarṣabhān |ādāya viviśuḥ paurāḥ puraṃ vāraṇasāhvayam ||3||

Adhyaya : 4324

Shloka :   3

सततं स्मान्वतप्यन्त तमेव भरतर्षभम् । पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम् ॥४॥
satataṃ smānvatapyanta tameva bharatarṣabham |paurajānapadāḥ sarve mṛtaṃ svamiva bāndhavam ||4||

Adhyaya : 4325

Shloka :   4

श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् । संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् ॥५॥
śrāddhāvasāne tu tadā dṛṣṭvā taṃ duḥkhitaṃ janam |saṃmūḍhāṃ duḥkhaśokārtāṃ vyāso mātaramabravīt ||5||

Adhyaya : 4326

Shloka :   5

अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः । श्वः श्वः पापीयदिवसाः पृथिवी गतयौवना ॥६॥
atikrāntasukhāḥ kālāḥ pratyupasthitadāruṇāḥ |śvaḥ śvaḥ pāpīyadivasāḥ pṛthivī gatayauvanā ||6||

Adhyaya : 4327

Shloka :   6

बहुमायासमाकीर्णो नानादोषसमाकुलः । लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति ॥७॥
bahumāyāsamākīrṇo nānādoṣasamākulaḥ |luptadharmakriyācāro ghoraḥ kālo bhaviṣyati ||7||

Adhyaya : 4328

Shloka :   7

गच्छ त्वं त्यागमास्थाय युक्ता वस तपोवने । मा द्रक्ष्यसि कुलस्यास्य घोरं सङ्क्षयमात्मनः ॥८॥
gaccha tvaṃ tyāgamāsthāya yuktā vasa tapovane |mā drakṣyasi kulasyāsya ghoraṃ saṅkṣayamātmanaḥ ||8||

Adhyaya : 4329

Shloka :   8

तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम् । अम्बिके तव पुत्रस्य दुर्नयात्किल भारताः ॥९॥ ( सानुबन्धा विनङ्क्ष्यन्ति पौत्राश्चैवेति नः श्रुतम् ॥९॥ )
tatheti samanujñāya sā praviśyābravītsnuṣām |ambike tava putrasya durnayātkila bhāratāḥ ||9|| ( sānubandhā vinaṅkṣyanti pautrāścaiveti naḥ śrutam ||9|| )

Adhyaya : 4330

Shloka :   9

तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम् । वनमादाय भद्रं ते गच्छावो यदि मन्यसे ॥१०॥1.127.11
tatkausalyāmimāmārtāṃ putraśokābhipīḍitām |vanamādāya bhadraṃ te gacchāvo yadi manyase ||10||1.127.11

Adhyaya : 4331

Shloka :   10

तथेत्युक्ते अम्बिकया भीष्ममामन्त्र्य सुव्रता । वनं ययौ सत्यवती स्नुषाभ्यां सह भारत ॥११॥
tathetyukte ambikayā bhīṣmamāmantrya suvratā |vanaṃ yayau satyavatī snuṣābhyāṃ saha bhārata ||11||

Adhyaya : 4332

Shloka :   11

ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम । देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा ॥१२॥
tāḥ sughoraṃ tapaḥ kṛtvā devyo bharatasattama |dehaṃ tyaktvā mahārāja gatimiṣṭāṃ yayustadā ||12||

Adhyaya : 4333

Shloka :   12

अवाप्नुवन्त वेदोक्तान्संस्कारान्पाण्डवास्तदा । अवर्धन्त च भोगांस्ते भुञ्जानाः पितृवेश्मनि ॥१३॥
avāpnuvanta vedoktānsaṃskārānpāṇḍavāstadā |avardhanta ca bhogāṃste bhuñjānāḥ pitṛveśmani ||13||

Adhyaya : 4334

Shloka :   13

धार्तराष्ट्रैश्च सहिताः क्रीडन्तः पितृवेश्मनि । बालक्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन् ॥१४॥
dhārtarāṣṭraiśca sahitāḥ krīḍantaḥ pitṛveśmani |bālakrīḍāsu sarvāsu viśiṣṭāḥ pāṇḍavābhavan ||14||

Adhyaya : 4335

Shloka :   14

जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे । धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति ॥१५॥
jave lakṣyābhiharaṇe bhojye pāṃsuvikarṣaṇe |dhārtarāṣṭrānbhīmasenaḥ sarvānsa parimardati ||15||

Adhyaya : 4336

Shloka :   15

हर्षादेतान्क्रीडमानान्गृह्य काकनिलीयने । शिरःसु च निगृह्यैनान्योधयामास पाण्डवः ॥१६॥
harṣādetānkrīḍamānāngṛhya kākanilīyane |śiraḥsu ca nigṛhyainānyodhayāmāsa pāṇḍavaḥ ||16||

Adhyaya : 4337

Shloka :   16

शतमेकोत्तरं तेषां कुमाराणां महौजसाम् । एक एव विमृद्नाति नातिकृच्छ्राद्वृकोदरः ॥१७॥
śatamekottaraṃ teṣāṃ kumārāṇāṃ mahaujasām |eka eva vimṛdnāti nātikṛcchrādvṛkodaraḥ ||17||

Adhyaya : 4338

Shloka :   17

पादेषु च निगृह्यैनान्विनिहत्य बलाद्बली । चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान् ॥१८॥
pādeṣu ca nigṛhyainānvinihatya balādbalī |cakarṣa krośato bhūmau ghṛṣṭajānuśirokṣikān ||18||

Adhyaya : 4339

Shloka :   18

दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः । आस्ते स्म सलिले मग्नः प्रमृतांश्च विमुञ्चति ॥१९॥
daśa bālāñjale krīḍanbhujābhyāṃ parigṛhya saḥ |āste sma salile magnaḥ pramṛtāṃśca vimuñcati ||19||

Adhyaya : 4340

Shloka :   19

फलानि वृक्षमारुह्य प्रचिन्वन्ति च ते यदा । तदा पादप्रहारेण भीमः कम्पयते द्रुमम् ॥२०॥1.127.21
phalāni vṛkṣamāruhya pracinvanti ca te yadā |tadā pādaprahāreṇa bhīmaḥ kampayate drumam ||20||1.127.21

Adhyaya : 4341

Shloka :   20

प्रहारवेगाभिहताद्द्रुमाद्व्याघूर्णितास्ततः । सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः ॥२१॥
prahāravegābhihatāddrumādvyāghūrṇitāstataḥ |saphalāḥ prapatanti sma drutaṃ srastāḥ kumārakāḥ ||21||

Adhyaya : 4342

Shloka :   21

न ते नियुद्धे न जवे न योग्यासु कदाचन । कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् ॥२२॥
na te niyuddhe na jave na yogyāsu kadācana |kumārā uttaraṃ cakruḥ spardhamānā vṛkodaram ||22||

Adhyaya : 4343

Shloka :   22

एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः । अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा ॥२३॥
evaṃ sa dhārtarāṣṭrāṇāṃ spardhamāno vṛkodaraḥ |apriye'tiṣṭhadatyantaṃ bālyānna drohacetasā ||23||

Adhyaya : 4344

Shloka :   23

ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान् । भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् ॥२४॥
tato balamatikhyātaṃ dhārtarāṣṭraḥ pratāpavān |bhīmasenasya tajjñātvā duṣṭabhāvamadarśayat ||24||

Adhyaya : 4345

Shloka :   24

तस्य धर्मादपेतस्य पापानि परिपश्यतः । मोहादैश्वर्यलोभाच्च पापा मतिरजायत ॥२५॥
tasya dharmādapetasya pāpāni paripaśyataḥ |mohādaiśvaryalobhācca pāpā matirajāyata ||25||

Adhyaya : 4346

Shloka :   25

अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः । मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम् ॥२६॥
ayaṃ balavatāṃ śreṣṭhaḥ kuntīputro vṛkodaraḥ |madhyamaḥ pāṇḍuputrāṇāṃ nikṛtyā saṃnihanyatām ||26||

Adhyaya : 4347

Shloka :   26

अथ तस्मादवरजं ज्येष्ठं चैव युधिष्ठिरम् । प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम् ॥२७॥
atha tasmādavarajaṃ jyeṣṭhaṃ caiva yudhiṣṭhiram |prasahya bandhane baddhvā praśāsiṣye vasundharām ||27||

Adhyaya : 4348

Shloka :   27

एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा । नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः ॥२८॥
evaṃ sa niścayaṃ pāpaḥ kṛtvā duryodhanastadā |nityamevāntaraprekṣī bhīmasyāsīnmahātmanaḥ ||28||

Adhyaya : 4349

Shloka :   28

ततो जलविहारार्थं कारयामास भारत । चेलकम्बलवेश्मानि विचित्राणि महान्ति च ॥२९॥
tato jalavihārārthaṃ kārayāmāsa bhārata |celakambalaveśmāni vicitrāṇi mahānti ca ||29||

Adhyaya : 4350

Shloka :   29

प्रमाणकोट्यामुद्देशं स्थलं किञ्चिदुपेत्य च । क्रीडावसाने सर्वे ते शुचिवस्त्राः स्वलङ्कृताः ॥३०॥ ( सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः ॥३०॥ )
pramāṇakoṭyāmuddeśaṃ sthalaṃ kiñcidupetya ca |krīḍāvasāne sarve te śucivastrāḥ svalaṅkṛtāḥ ||30|| ( sarvakāmasamṛddhaṃ tadannaṃ bubhujire śanaiḥ ||30|| )

Adhyaya : 4351

Shloka :   30

दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः । विहारावसथेष्वेव वीरा वासमरोचयन् ॥३१॥
divasānte pariśrāntā vihṛtya ca kurūdvahāḥ |vihārāvasatheṣveva vīrā vāsamarocayan ||31||

Adhyaya : 4352

Shloka :   31

खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा । वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः ॥३२॥ ( प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत्स्थलम् ॥३२॥ )
khinnastu balavānbhīmo vyāyāmābhyadhikastadā |vāhayitvā kumārāṃstāñjalakrīḍāgatānvibhuḥ ||32|| ( pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tatsthalam ||32|| )

Adhyaya : 4353

Shloka :   32

शीतं वासं समासाद्य श्रान्तो मदविमोहितः । निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतकल्पवत् ॥३३॥
śītaṃ vāsaṃ samāsādya śrānto madavimohitaḥ |niśceṣṭaḥ pāṇḍavo rājansuṣvāpa mṛtakalpavat ||33||

Adhyaya : 4354

Shloka :   33

ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः । गम्भीरं भीमवेगं च स्थलाज्जलमपातयत् ॥३४॥
tato baddhvā latāpāśairbhīmaṃ duryodhanaḥ śanaiḥ |gambhīraṃ bhīmavegaṃ ca sthalājjalamapātayat ||34||

Adhyaya : 4355

Shloka :   34

ततः प्रबुद्धः कौन्तेयः सर्वं सञ्छिद्य बन्धनम् । उदतिष्ठज्जलाद्भूयो भीमः प्रहरतां वरः ॥३५॥
tataḥ prabuddhaḥ kaunteyaḥ sarvaṃ sañchidya bandhanam |udatiṣṭhajjalādbhūyo bhīmaḥ praharatāṃ varaḥ ||35||

Adhyaya : 4356

Shloka :   35

सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः । कुपितैर्दंशयामास सर्वेष्वेवाङ्गमर्मसु ॥३६॥
suptaṃ cāpi punaḥ sarpaistīkṣṇadaṃṣṭrairmahāviṣaiḥ |kupitairdaṃśayāmāsa sarveṣvevāṅgamarmasu ||36||

Adhyaya : 4357

Shloka :   36

दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः । त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः ॥३७॥
daṃṣṭrāśca daṃṣṭriṇāṃ teṣāṃ marmasvapi nipātitāḥ |tvacaṃ naivāsya bibhiduḥ sāratvātpṛthuvakṣasaḥ ||37||

Adhyaya : 4358

Shloka :   37

प्रतिबुद्धस्तु भीमस्तान्सर्वान्सर्पानपोथयत् । सारथिं चास्य दयितमपहस्तेन जघ्निवान् ॥३८॥
pratibuddhastu bhīmastānsarvānsarpānapothayat |sārathiṃ cāsya dayitamapahastena jaghnivān ||38||

Adhyaya : 4359

Shloka :   38

भोजने भीमसेनस्य पुनः प्राक्षेपयद्विषम् । कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम् ॥३९॥
bhojane bhīmasenasya punaḥ prākṣepayadviṣam |kālakūṭaṃ navaṃ tīkṣṇaṃ sambhṛtaṃ lomaharṣaṇam ||39||

Adhyaya : 4360

Shloka :   39

वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया । तच्चापि भुक्त्वाजरयदविकारो वृकोदरः ॥४०॥
vaiśyāputrastadācaṣṭa pārthānāṃ hitakāmyayā |taccāpi bhuktvājarayadavikāro vṛkodaraḥ ||40||

Adhyaya : 4361

Shloka :   40

विकारं न ह्यजनयत्सुतीक्ष्णमपि तद्विषम् । भीमसंहननो भीमस्तदप्यजरयत्ततः ॥४१॥
vikāraṃ na hyajanayatsutīkṣṇamapi tadviṣam |bhīmasaṃhanano bhīmastadapyajarayattataḥ ||41||

Adhyaya : 4362

Shloka :   41

एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः । अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥४२॥
evaṃ duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ |anekairabhyupāyaistāñjighāṃsanti sma pāṇḍavān ||42||

Adhyaya : 4363

Shloka :   42

पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः । उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥४३॥ 1.128.41
pāṇḍavāścāpi tatsarvaṃ pratyajānannariṃdamāḥ |udbhāvanamakurvanto vidurasya mate sthitāḥ ||43|| 1.128.41

Adhyaya : 4364

Shloka :   43

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In