Mahabharatam

Adi Parva

Adhyaya - 12

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
शौनक उवाच॥
किमर्थं राजशार्दूलः स राजा जनमेजयः । सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे ॥१॥
kimarthaṃ rājaśārdūlaḥ sa rājā janamejayaḥ |sarpasatreṇa sarpāṇāṃ gato'ntaṃ tadvadasva me ||1||

Adhyaya : 810

Shloka :   1

आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः । मोक्षयामास भुजगान्दीप्तात्तस्माद्धुताशनात् ॥२॥
āstīkaśca dvijaśreṣṭhaḥ kimarthaṃ japatāṃ varaḥ |mokṣayāmāsa bhujagāndīptāttasmāddhutāśanāt ||2||

Adhyaya : 811

Shloka :   2

कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत् । स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे ॥३॥
kasya putraḥ sa rājāsītsarpasatraṃ ya āharat |sa ca dvijātipravaraḥ kasya putro vadasva me ||3||

Adhyaya : 812

Shloka :   3

सूत उवाच॥
महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते द्विज । सर्वमेतदशेषेण शृणु मे वदतां वर ॥४॥
mahadākhyānamāstīkaṃ yatraitatprocyate dvija |sarvametadaśeṣeṇa śṛṇu me vadatāṃ vara ||4||

Adhyaya : 813

Shloka :   4

शौनक उवाच॥
श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम् । आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः ॥५॥
śrotumicchāmyaśeṣeṇa kathāmetāṃ manoramām |āstīkasya purāṇasya brāhmaṇasya yaśasvinaḥ ||5||

Adhyaya : 814

Shloka :   5

सूत उवाच॥
इतिहासमिमं वृद्धाः पुराणं परिचक्षते । कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिनः ॥६॥
itihāsamimaṃ vṛddhāḥ purāṇaṃ paricakṣate |kṛṣṇadvaipāyanaproktaṃ naimiṣāraṇyavāsinaḥ ||6||

Adhyaya : 815

Shloka :   6

पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः । शिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान् ॥७॥
pūrvaṃ pracoditaḥ sūtaḥ pitā me lomaharṣaṇaḥ |śiṣyo vyāsasya medhāvī brāhmaṇairidamuktavān ||7||

Adhyaya : 816

Shloka :   7

तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम् । इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते ॥८॥
tasmādahamupaśrutya pravakṣyāmi yathātatham |idamāstīkamākhyānaṃ tubhyaṃ śaunaka pṛcchate ||8||

Adhyaya : 817

Shloka :   8

आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः । ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा ॥९॥
āstīkasya pitā hyāsītprajāpatisamaḥ prabhuḥ |brahmacārī yatāhārastapasyugre rataḥ sadā ||9||

Adhyaya : 818

Shloka :   9

जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिः । यायावराणां धर्मज्ञः प्रवरः संशितव्रतः ॥१०॥
jaratkāruriti khyāta ūrdhvaretā mahānṛṣiḥ |yāyāvarāṇāṃ dharmajñaḥ pravaraḥ saṃśitavrataḥ ||10||

Adhyaya : 819

Shloka :   10

अटमानः कदाचित्स स्वान्ददर्श पितामहान् । लम्बमानान्महागर्ते पादैरूर्ध्वैरधोमुखान् ॥११॥
aṭamānaḥ kadācitsa svāndadarśa pitāmahān |lambamānānmahāgarte pādairūrdhvairadhomukhān ||11||

Adhyaya : 820

Shloka :   11

तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान् । के भवन्तोऽवलम्बन्ते गर्तेऽस्मिन्वा अधोमुखाः ॥१२॥
tānabravītsa dṛṣṭvaiva jaratkāruḥ pitāmahān |ke bhavanto'valambante garte'sminvā adhomukhāḥ ||12||

Adhyaya : 821

Shloka :   12

वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते । मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना ॥१३॥
vīraṇastambake lagnāḥ sarvataḥ paribhakṣite |mūṣakena nigūḍhena garte'sminnityavāsinā ||13||

Adhyaya : 822

Shloka :   13

पितर ऊचुः॥
यायावरा नाम वयमृषयः संशितव्रताः । सन्तानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम् ॥१४॥
yāyāvarā nāma vayamṛṣayaḥ saṃśitavratāḥ |santānaprakṣayādbrahmannadho gacchāma medinīm ||14||

Adhyaya : 823

Shloka :   14

अस्माकं सन्ततिस्त्वेको जरत्कारुरिति श्रुतः । मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः ॥१५ - थ॥
asmākaṃ santatistveko jaratkāruriti śrutaḥ |mandabhāgyo'lpabhāgyānāṃ tapa eva samāsthitaḥ ||15||

Adhyaya : 824

Shloka :   15

न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति । तेन लम्बामहे गर्ते सन्तानप्रक्षयादिह ॥१६॥
na sa putrāñjanayituṃ dārānmūḍhaścikīrṣati |tena lambāmahe garte santānaprakṣayādiha ||16||

Adhyaya : 825

Shloka :   16

अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा । कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम ॥१७॥
anāthāstena nāthena yathā duṣkṛtinastathā |kastvaṃ bandhurivāsmākamanuśocasi sattama ||17||

Adhyaya : 826

Shloka :   17

ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह धिष्ठितः । किमर्थं चैव नः शोच्याननुकम्पितुमर्हसि ॥१८॥
jñātumicchāmahe brahmanko bhavāniha dhiṣṭhitaḥ |kimarthaṃ caiva naḥ śocyānanukampitumarhasi ||18||

Adhyaya : 827

Shloka :   18

जरत्कारुरुवाच॥
मम पूर्वे भवन्तो वै पितरः सपितामहाः । ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम् ॥१९॥
mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ |brūta kiṃ karavāṇyadya jaratkārurahaṃ svayam ||19||

Adhyaya : 828

Shloka :   19

पितर ऊचुः॥
यतस्व यत्नवांस्तात सन्तानाय कुलस्य नः । आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव चाभिभो ॥२०॥
yatasva yatnavāṃstāta santānāya kulasya naḥ |ātmano'rthe'smadarthe ca dharma ityeva cābhibho ||20||

Adhyaya : 829

Shloka :   20

न हि धर्मफलैस्तात न तपोभिः सुसञ्चितैः । तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह ॥२१॥
na hi dharmaphalaistāta na tapobhiḥ susañcitaiḥ |tāṃ gatiṃ prāpnuvantīha putriṇo yāṃ vrajanti ha ||21||

Adhyaya : 830

Shloka :   21

तद्दारग्रहणे यत्नं सन्तत्यां च मनः कुरु । पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम् ॥२२॥
taddāragrahaṇe yatnaṃ santatyāṃ ca manaḥ kuru |putrakāsmanniyogāttvametannaḥ paramaṃ hitam ||22||

Adhyaya : 831

Shloka :   22

जरत्कारुरुवाच॥
न दारान्वै करिष्यामि सदा मे भावितं मनः । भवतां तु हितार्थाय करिष्ये दारसङ्ग्रहम् ॥२३॥
na dārānvai kariṣyāmi sadā me bhāvitaṃ manaḥ |bhavatāṃ tu hitārthāya kariṣye dārasaṅgraham ||23||

Adhyaya : 832

Shloka :   23

समयेन च कर्ताहमनेन विधिपूर्वकम् । तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम् ॥२४॥
samayena ca kartāhamanena vidhipūrvakam |tathā yadyupalapsyāmi kariṣye nānyathā tvaham ||24||

Adhyaya : 833

Shloka :   24

सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः । भैक्षवत्तामहं कन्यामुपयंस्ये विधानतः ॥२५॥
sanāmnī yā bhavitrī me ditsitā caiva bandhubhiḥ |bhaikṣavattāmahaṃ kanyāmupayaṃsye vidhānataḥ ||25||

Adhyaya : 834

Shloka :   25

दरिद्राय हि मे भार्यां को दास्यति विशेषतः । प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति ॥२६॥
daridrāya hi me bhāryāṃ ko dāsyati viśeṣataḥ |pratigrahīṣye bhikṣāṃ tu yadi kaścitpradāsyati ||26||

Adhyaya : 835

Shloka :   26

एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः । अनेन विधिना शश्वन्न करिष्येऽहमन्यथा ॥२७॥
evaṃ dārakriyāhetoḥ prayatiṣye pitāmahāḥ |anena vidhinā śaśvanna kariṣye'hamanyathā ||27||

Adhyaya : 836

Shloka :   27

तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै । शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम ॥२८॥1.13.32
tatra cotpatsyate janturbhavatāṃ tāraṇāya vai |śāśvataṃ sthānamāsādya modantāṃ pitaro mama ||28||1.13.32

Adhyaya : 837

Shloka :   28

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In