| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शौनक उवाच॥
किमर्थं राजशार्दूलः स राजा जनमेजयः । सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे ॥१॥
kimarthaṃ rājaśārdūlaḥ sa rājā janamejayaḥ . sarpasatreṇa sarpāṇāṃ gato'ntaṃ tadvadasva me ..1..
आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः । मोक्षयामास भुजगान्दीप्तात्तस्माद्धुताशनात् ॥२॥
āstīkaśca dvijaśreṣṭhaḥ kimarthaṃ japatāṃ varaḥ . mokṣayāmāsa bhujagāndīptāttasmāddhutāśanāt ..2..
कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत् । स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे ॥३॥
kasya putraḥ sa rājāsītsarpasatraṃ ya āharat . sa ca dvijātipravaraḥ kasya putro vadasva me ..3..
सूत उवाच॥
महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते द्विज । सर्वमेतदशेषेण शृणु मे वदतां वर ॥४॥
mahadākhyānamāstīkaṃ yatraitatprocyate dvija . sarvametadaśeṣeṇa śṛṇu me vadatāṃ vara ..4..
शौनक उवाच॥
श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम् । आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः ॥५॥
śrotumicchāmyaśeṣeṇa kathāmetāṃ manoramām . āstīkasya purāṇasya brāhmaṇasya yaśasvinaḥ ..5..
सूत उवाच॥
इतिहासमिमं वृद्धाः पुराणं परिचक्षते । कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिनः ॥६॥
itihāsamimaṃ vṛddhāḥ purāṇaṃ paricakṣate . kṛṣṇadvaipāyanaproktaṃ naimiṣāraṇyavāsinaḥ ..6..
पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः । शिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान् ॥७॥
pūrvaṃ pracoditaḥ sūtaḥ pitā me lomaharṣaṇaḥ . śiṣyo vyāsasya medhāvī brāhmaṇairidamuktavān ..7..
तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम् । इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते ॥८॥
tasmādahamupaśrutya pravakṣyāmi yathātatham . idamāstīkamākhyānaṃ tubhyaṃ śaunaka pṛcchate ..8..
आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः । ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा ॥९॥
āstīkasya pitā hyāsītprajāpatisamaḥ prabhuḥ . brahmacārī yatāhārastapasyugre rataḥ sadā ..9..
जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिः । यायावराणां धर्मज्ञः प्रवरः संशितव्रतः ॥१०॥
jaratkāruriti khyāta ūrdhvaretā mahānṛṣiḥ . yāyāvarāṇāṃ dharmajñaḥ pravaraḥ saṃśitavrataḥ ..10..
अटमानः कदाचित्स स्वान्ददर्श पितामहान् । लम्बमानान्महागर्ते पादैरूर्ध्वैरधोमुखान् ॥११॥
aṭamānaḥ kadācitsa svāndadarśa pitāmahān . lambamānānmahāgarte pādairūrdhvairadhomukhān ..11..
तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान् । के भवन्तोऽवलम्बन्ते गर्तेऽस्मिन्वा अधोमुखाः ॥१२॥
tānabravītsa dṛṣṭvaiva jaratkāruḥ pitāmahān . ke bhavanto'valambante garte'sminvā adhomukhāḥ ..12..
वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते । मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना ॥१३॥
vīraṇastambake lagnāḥ sarvataḥ paribhakṣite . mūṣakena nigūḍhena garte'sminnityavāsinā ..13..
पितर ऊचुः॥
यायावरा नाम वयमृषयः संशितव्रताः । सन्तानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम् ॥१४॥
yāyāvarā nāma vayamṛṣayaḥ saṃśitavratāḥ . santānaprakṣayādbrahmannadho gacchāma medinīm ..14..
अस्माकं सन्ततिस्त्वेको जरत्कारुरिति श्रुतः । मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः ॥१५ - थ॥
asmākaṃ santatistveko jaratkāruriti śrutaḥ . mandabhāgyo'lpabhāgyānāṃ tapa eva samāsthitaḥ ..15 - tha..
न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति । तेन लम्बामहे गर्ते सन्तानप्रक्षयादिह ॥१६॥
na sa putrāñjanayituṃ dārānmūḍhaścikīrṣati . tena lambāmahe garte santānaprakṣayādiha ..16..
अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा । कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम ॥१७॥
anāthāstena nāthena yathā duṣkṛtinastathā . kastvaṃ bandhurivāsmākamanuśocasi sattama ..17..
ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह धिष्ठितः । किमर्थं चैव नः शोच्याननुकम्पितुमर्हसि ॥१८॥
jñātumicchāmahe brahmanko bhavāniha dhiṣṭhitaḥ . kimarthaṃ caiva naḥ śocyānanukampitumarhasi ..18..
जरत्कारुरुवाच॥
मम पूर्वे भवन्तो वै पितरः सपितामहाः । ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम् ॥१९॥
mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ . brūta kiṃ karavāṇyadya jaratkārurahaṃ svayam ..19..
पितर ऊचुः॥
यतस्व यत्नवांस्तात सन्तानाय कुलस्य नः । आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव चाभिभो ॥२०॥
yatasva yatnavāṃstāta santānāya kulasya naḥ . ātmano'rthe'smadarthe ca dharma ityeva cābhibho ..20..
न हि धर्मफलैस्तात न तपोभिः सुसञ्चितैः । तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह ॥२१॥
na hi dharmaphalaistāta na tapobhiḥ susañcitaiḥ . tāṃ gatiṃ prāpnuvantīha putriṇo yāṃ vrajanti ha ..21..
तद्दारग्रहणे यत्नं सन्तत्यां च मनः कुरु । पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम् ॥२२॥
taddāragrahaṇe yatnaṃ santatyāṃ ca manaḥ kuru . putrakāsmanniyogāttvametannaḥ paramaṃ hitam ..22..
जरत्कारुरुवाच॥
न दारान्वै करिष्यामि सदा मे भावितं मनः । भवतां तु हितार्थाय करिष्ये दारसङ्ग्रहम् ॥२३॥
na dārānvai kariṣyāmi sadā me bhāvitaṃ manaḥ . bhavatāṃ tu hitārthāya kariṣye dārasaṅgraham ..23..
समयेन च कर्ताहमनेन विधिपूर्वकम् । तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम् ॥२४॥
samayena ca kartāhamanena vidhipūrvakam . tathā yadyupalapsyāmi kariṣye nānyathā tvaham ..24..
सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः । भैक्षवत्तामहं कन्यामुपयंस्ये विधानतः ॥२५॥
sanāmnī yā bhavitrī me ditsitā caiva bandhubhiḥ . bhaikṣavattāmahaṃ kanyāmupayaṃsye vidhānataḥ ..25..
दरिद्राय हि मे भार्यां को दास्यति विशेषतः । प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति ॥२६॥
daridrāya hi me bhāryāṃ ko dāsyati viśeṣataḥ . pratigrahīṣye bhikṣāṃ tu yadi kaścitpradāsyati ..26..
एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः । अनेन विधिना शश्वन्न करिष्येऽहमन्यथा ॥२७॥
evaṃ dārakriyāhetoḥ prayatiṣye pitāmahāḥ . anena vidhinā śaśvanna kariṣye'hamanyathā ..27..
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै । शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम ॥२८॥1.13.32
tatra cotpatsyate janturbhavatāṃ tāraṇāya vai . śāśvataṃ sthānamāsādya modantāṃ pitaro mama ..28..1.13.32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In