धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च । व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य तत् ॥१५॥ ( स राज्ञे दर्शयामास मिथुनं सशरं तदा ॥१५॥ )
PADACHEDA
धनुः च स शरम् दृष्ट्वा तथा कृष्ण-अजिनानि च । व्यवस्य ब्राह्मण-अपत्यम् धनुर्वेद-अन्तगस्य तत् ॥१५॥ ( स राज्ञे दर्शयामास मिथुनम् स शरम् तदा ॥१५॥ )
TRANSLITERATION
dhanuḥ ca sa śaram dṛṣṭvā tathā kṛṣṇa-ajināni ca . vyavasya brāhmaṇa-apatyam dhanurveda-antagasya tat ..15.. ( sa rājñe darśayāmāsa mithunam sa śaram tadā ..15.. )
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.