| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
कृपस्यापि महाब्रह्मन्सम्भवं वक्तुमर्हसि । शरस्तम्भात्कथं जज्ञे कथं चास्त्राण्यवाप्तवान् ॥१॥
kṛpasyāpi mahābrahmansambhavaṃ vaktumarhasi . śarastambhātkathaṃ jajñe kathaṃ cāstrāṇyavāptavān ..1..
वैशम्पायन उवाच॥
महर्षेर्गौतमस्यासीच्छरद्वान्नाम नामतः । पुत्रः किल महाराज जातः सह शरैर्विभो ॥२॥
maharṣergautamasyāsīccharadvānnāma nāmataḥ . putraḥ kila mahārāja jātaḥ saha śarairvibho ..2..
न तस्य वेदाध्ययने तथा बुद्धिरजायत । यथास्य बुद्धिरभवद्धनुर्वेदे परन्तप ॥३॥
na tasya vedādhyayane tathā buddhirajāyata . yathāsya buddhirabhavaddhanurvede parantapa ..3..
अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मवादिनः । तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह ॥४॥
adhijagmuryathā vedāṃstapasā brahmavādinaḥ . tathā sa tapasopetaḥ sarvāṇyastrāṇyavāpa ha ..4..
धनुर्वेदपरत्वाच्च तपसा विपुलेन च । भृशं सन्तापयामास देवराजं स गौतमः ॥५॥
dhanurvedaparatvācca tapasā vipulena ca . bhṛśaṃ santāpayāmāsa devarājaṃ sa gautamaḥ ..5..
ततो जालपदीं नाम देवकन्यां सुरेश्वरः । प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव ॥६॥
tato jālapadīṃ nāma devakanyāṃ sureśvaraḥ . prāhiṇottapaso vighnaṃ kuru tasyeti kaurava ..6..
साभिगम्याश्रमपदं रमणीयं शरद्वतः । धनुर्बाणधरं बाला लोभयामास गौतमम् ॥७॥
sābhigamyāśramapadaṃ ramaṇīyaṃ śaradvataḥ . dhanurbāṇadharaṃ bālā lobhayāmāsa gautamam ..7..
तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने । लोकेऽप्रतिमसंस्थानामुत्फुल्लनयनोऽभवत् ॥८॥
tāmekavasanāṃ dṛṣṭvā gautamo'psarasaṃ vane . loke'pratimasaṃsthānāmutphullanayano'bhavat ..8..
धनुश्च हि शराश्चास्य कराभ्यां प्रापतन्भुवि । वेपथुश्चास्य तां दृष्ट्वा शरीरे समजायत ॥९॥
dhanuśca hi śarāścāsya karābhyāṃ prāpatanbhuvi . vepathuścāsya tāṃ dṛṣṭvā śarīre samajāyata ..9..
स तु ज्ञानगरीयस्त्वात्तपसश्च समन्वयात् । अवतस्थे महाप्राज्ञो धैर्येण परमेण ह ॥१०॥
sa tu jñānagarīyastvāttapasaśca samanvayāt . avatasthe mahāprājño dhairyeṇa parameṇa ha ..10..
यस्त्वस्य सहसा राजन्विकारः समपद्यत । तेन सुस्राव रेतोऽस्य स च तन्नावबुध्यत ॥११॥
yastvasya sahasā rājanvikāraḥ samapadyata . tena susrāva reto'sya sa ca tannāvabudhyata ..11..
स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः । जगाम रेतस्तत्तस्य शरस्तम्बे पपात ह ॥१२॥
sa vihāyāśramaṃ taṃ ca tāṃ caivāpsarasaṃ muniḥ . jagāma retastattasya śarastambe papāta ha ..12..
शरस्तम्बे च पतितं द्विधा तदभवन्नृप । तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः ॥१३॥
śarastambe ca patitaṃ dvidhā tadabhavannṛpa . tasyātha mithunaṃ jajñe gautamasya śaradvataḥ ..13..
मृगयां चरतो राज्ञः शन्तनोस्तु यदृच्छया । कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत ॥१४॥
mṛgayāṃ carato rājñaḥ śantanostu yadṛcchayā . kaścitsenācaro'raṇye mithunaṃ tadapaśyata ..14..
धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च । व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य तत् ॥१५॥ ( स राज्ञे दर्शयामास मिथुनं सशरं तदा ॥१५॥ )
dhanuśca saśaraṃ dṛṣṭvā tathā kṛṣṇājināni ca . vyavasya brāhmaṇāpatyaṃ dhanurvedāntagasya tat ..15.. ( sa rājñe darśayāmāsa mithunaṃ saśaraṃ tadā ..15.. )
स तदादाय मिथुनं राजाथ कृपयान्वितः । आजगाम गृहानेव मम पुत्राविति ब्रुवन् ॥१६॥
sa tadādāya mithunaṃ rājātha kṛpayānvitaḥ . ājagāma gṛhāneva mama putrāviti bruvan ..16..
ततः संवर्धयामास संस्कारैश्चाप्ययोजयत् । गौतमोऽपि तदापेत्य धनुर्वेदपरोऽभवत् ॥१७॥
tataḥ saṃvardhayāmāsa saṃskāraiścāpyayojayat . gautamo'pi tadāpetya dhanurvedaparo'bhavat ..17..
कृपया यन्मया बालाविमौ संवर्धिताविति । तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः ॥१८॥
kṛpayā yanmayā bālāvimau saṃvardhitāviti . tasmāttayornāma cakre tadeva sa mahīpatiḥ ..18..
निहितौ गौतमस्तत्र तपसा तावविन्दत । आगम्य चास्मै गोत्रादि सर्वमाख्यातवांस्तदा ॥१९॥
nihitau gautamastatra tapasā tāvavindata . āgamya cāsmai gotrādi sarvamākhyātavāṃstadā ..19..
चतुर्विधं धनुर्वेदमस्त्राणि विविधानि च । निखिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा ॥२०॥ ( सोऽचिरेणैव कालेन परमाचार्यतां गतः ॥२०॥ )
caturvidhaṃ dhanurvedamastrāṇi vividhāni ca . nikhilenāsya tatsarvaṃ guhyamākhyātavāṃstadā ..20.. ( so'cireṇaiva kālena paramācāryatāṃ gataḥ ..20.. )
ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः । धृतराष्ट्रात्मजाश्चैव पाण्डवाश्च महाबलाः ॥२१॥
tato'dhijagmuḥ sarve te dhanurvedaṃ mahārathāḥ . dhṛtarāṣṭrātmajāścaiva pāṇḍavāśca mahābalāḥ ..21..
वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः ॥२१॥1.129.24
vṛṣṇayaśca nṛpāścānye nānādeśasamāgatāḥ ..21..1.129.24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In