Mahabharatam

Adi Parva

Adhyaya - 121

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया । इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसंमतान् ॥१॥1.129.24
viśeṣārthī tato bhīṣmaḥ pautrāṇāṃ vinayepsayā |iṣvastrajñānparyapṛcchadācāryānvīryasaṃmatān ||1||1.129.24

Adhyaya : 4389

Shloka :   1

नाल्पधीर्नामहाभागस्तथानानास्त्रकोविदः । नादेवसत्त्वो विनयेत्कुरूनस्त्रे महाबलान् ॥२॥
nālpadhīrnāmahābhāgastathānānāstrakovidaḥ |nādevasattvo vinayetkurūnastre mahābalān ||2||

Adhyaya : 4390

Shloka :   2

महर्षिस्तु भरद्वाजो हविर्धाने चरन्पुरा । ददर्शाप्सरसं साक्षाद्घृताचीमाप्लुतामृषिः ॥३॥
maharṣistu bharadvājo havirdhāne caranpurā |dadarśāpsarasaṃ sākṣādghṛtācīmāplutāmṛṣiḥ ||3||

Adhyaya : 4391

Shloka :   3

तस्या वायुः समुद्धूतो वसनं व्यपकर्षत । ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥४॥
tasyā vāyuḥ samuddhūto vasanaṃ vyapakarṣata |tato'sya retaścaskanda tadṛṣirdroṇa ādadhe ||4||

Adhyaya : 4392

Shloka :   4

तस्मिन्समभवद्द्रोणः कलशे तस्य धीमतः । अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥५॥
tasminsamabhavaddroṇaḥ kalaśe tasya dhīmataḥ |adhyagīṣṭa sa vedāṃśca vedāṅgāni ca sarvaśaḥ ||5||

Adhyaya : 4393

Shloka :   5

अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान् । प्रत्यपादयदाग्नेयमस्त्रं धर्मभृतां वरः ॥६॥
agniveśyaṃ mahābhāgaṃ bharadvājaḥ pratāpavān |pratyapādayadāgneyamastraṃ dharmabhṛtāṃ varaḥ ||6||

Adhyaya : 4394

Shloka :   6

अग्निष्टुज्जातः स मुनिस्ततो भरतसत्तम । भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् ॥७॥
agniṣṭujjātaḥ sa munistato bharatasattama |bhāradvājaṃ tadāgneyaṃ mahāstraṃ pratyapādayat ||7||

Adhyaya : 4395

Shloka :   7

भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः । तस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥८॥
bharadvājasakhā cāsītpṛṣato nāma pārthivaḥ |tasyāpi drupado nāma tadā samabhavatsutaḥ ||8||

Adhyaya : 4396

Shloka :   8

स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः । चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥९॥
sa nityamāśramaṃ gatvā droṇena saha pārṣataḥ |cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ ||9||

Adhyaya : 4397

Shloka :   9

ततो व्यतीते पृषते स राजा द्रुपदोऽभवत् । पाञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः ॥१०॥
tato vyatīte pṛṣate sa rājā drupado'bhavat |pāñcāleṣu mahābāhuruttareṣu nareśvaraḥ ||10||

Adhyaya : 4398

Shloka :   10

भरद्वाजोऽपि भगवानारुरोह दिवं तदा । ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः ॥११॥ ( शारद्वतीं ततो द्रोणः कृपीं भार्यामविन्दत ॥११॥ )
bharadvājo'pi bhagavānāruroha divaṃ tadā |tataḥ pitṛniyuktātmā putralobhānmahāyaśāḥ ||11|| ( śāradvatīṃ tato droṇaḥ kṛpīṃ bhāryāmavindata ||11|| )

Adhyaya : 4399

Shloka :   11

अग्निहोत्रे च धर्मे च दमे च सततं रता । अलभद्गौतमी पुत्रमश्वत्थामानमेव च ॥१२॥
agnihotre ca dharme ca dame ca satataṃ ratā |alabhadgautamī putramaśvatthāmānameva ca ||12||

Adhyaya : 4400

Shloka :   12

स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः । तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत् ॥१३॥
sa jātamātro vyanadadyathaivoccaiḥśravā hayaḥ |tacchrutvāntarhitaṃ bhūtamantarikṣasthamabravīt ||13||

Adhyaya : 4401

Shloka :   13

अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम् । अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति ॥१४॥
aśvasyevāsya yatsthāma nadataḥ pradiśo gatam |aśvatthāmaiva bālo'yaṃ tasmānnāmnā bhaviṣyati ||14||

Adhyaya : 4402

Shloka :   14

सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत् । तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत् ॥१५॥
sutena tena suprīto bhāradvājastato'bhavat |tatraiva ca vasandhīmāndhanurvedaparo'bhavat ||15||

Adhyaya : 4403

Shloka :   15

स शुश्राव महात्मानं जामदग्न्यं परन्तपम् । ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः ॥१६॥
sa śuśrāva mahātmānaṃ jāmadagnyaṃ parantapam |brāhmaṇebhyastadā rājanditsantaṃ vasu sarvaśaḥ ||16||

Adhyaya : 4404

Shloka :   16

वनं तु प्रस्थितं रामं भारद्वाजस्तदाब्रवीत् । आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभम् ॥१७॥
vanaṃ tu prasthitaṃ rāmaṃ bhāradvājastadābravīt |āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabham ||17||

Adhyaya : 4405

Shloka :   17

राम उवाच॥
हिरण्यं मम यच्चान्यद्वसु किञ्चन विद्यते । ब्राह्मणेभ्यो मया दत्तं सर्वमेव तपोधन ॥१८॥
hiraṇyaṃ mama yaccānyadvasu kiñcana vidyate |brāhmaṇebhyo mayā dattaṃ sarvameva tapodhana ||18||

Adhyaya : 4406

Shloka :   18

तथैवेयं धरा देवी सागरान्ता सपत्तना । कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी ॥१९॥
tathaiveyaṃ dharā devī sāgarāntā sapattanā |kaśyapāya mayā dattā kṛtsnā nagaramālinī ||19||

Adhyaya : 4407

Shloka :   19

शरीरमात्रमेवाद्य मयेदमवशेषितम् । अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च ॥२०॥ ( वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत् ॥२०॥ )
śarīramātramevādya mayedamavaśeṣitam |astrāṇi ca mahārhāṇi śastrāṇi vividhāni ca ||20|| ( vṛṇīṣva kiṃ prayacchāmi tubhyaṃ droṇa vadāśu tat ||20|| )

Adhyaya : 4408

Shloka :   20

द्रोण उवाच॥
अस्त्राणि मे समग्राणि ससंहाराणि भार्गव । सप्रयोगरहस्यानि दातुमर्हस्यशेषतः ॥२१॥
astrāṇi me samagrāṇi sasaṃhārāṇi bhārgava |saprayogarahasyāni dātumarhasyaśeṣataḥ ||21||

Adhyaya : 4409

Shloka :   21

वैशम्पायन उवाच॥
तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः । सरहस्यव्रतं चैव धनुर्वेदमशेषतः ॥२२॥
tathetyuktvā tatastasmai prādādastrāṇi bhārgavaḥ |sarahasyavrataṃ caiva dhanurvedamaśeṣataḥ ||22||

Adhyaya : 4410

Shloka :   22

प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः । प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति ॥२३॥1.129.67
pratigṛhya tu tatsarvaṃ kṛtāstro dvijasattamaḥ |priyaṃ sakhāyaṃ suprīto jagāma drupadaṃ prati ||23||1.129.67

Adhyaya : 4411

Shloka :   23

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In