स मे तत्र सखा चासीदुपकारी प्रियश्च मे । तेनाहं सह सङ्गम्य रतवान्सुचिरं बत ॥२७॥ ( बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च ॥२७॥ )
PADACHEDA
स मे तत्र सखा च आसीत् उपकारी प्रियः च मे । तेन अहम् सह सङ्गम्य रतवान् सु चिरम् बत ॥२७॥ ( बाल्यात् प्रभृति कौरव्य सहाध्ययनम् एव च ॥२७॥ )
TRANSLITERATION
sa me tatra sakhā ca āsīt upakārī priyaḥ ca me . tena aham saha saṅgamya ratavān su ciram bata ..27.. ( bālyāt prabhṛti kauravya sahādhyayanam eva ca ..27.. )
राज-पुत्राः तथा एव अन्ये समेत्य भरत-ऋषभ । अभिजग्मुः ततस् द्रोणम् अस्त्र-अर्थे द्विजसत्तमम् ॥४६॥ ( वृष्णयः च अन्धकाः च एव नानादेश्याः च पार्थिवाः ॥४६॥ )
TRANSLITERATION
rāja-putrāḥ tathā eva anye sametya bharata-ṛṣabha . abhijagmuḥ tatas droṇam astra-arthe dvijasattamam ..46.. ( vṛṣṇayaḥ ca andhakāḥ ca eva nānādeśyāḥ ca pārthivāḥ ..46.. )