वैशम्पायन उवाच॥
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् । अब्रवीत्पार्षतं राजन्सखायं विद्धि मामिति ॥१॥
tato drupadamāsādya bhāradvājaḥ pratāpavān |abravītpārṣataṃ rājansakhāyaṃ viddhi māmiti ||1||
द्रुपद उवाच॥
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी । यन्मां ब्रवीषि प्रसभं सखा तेऽहमिति द्विज ॥२॥
akṛteyaṃ tava prajñā brahmannātisamañjasī |yanmāṃ bravīṣi prasabhaṃ sakhā te'hamiti dvija ||2||
न हि राज्ञामुदीर्णानामेवं भूतैर्नरैः क्वचित् । सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ॥३॥
na hi rājñāmudīrṇānāmevaṃ bhūtairnaraiḥ kvacit |sakhyaṃ bhavati mandātmañśriyā hīnairdhanacyutaiḥ ||3||
सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यताम् । सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम् ॥४॥
sauhṛdānyapi jīryante kālena parijīryatām |sauhṛdaṃ me tvayā hyāsītpūrvaṃ sāmarthyabandhanam ||4||
न सख्यमजरं लोके जातु दृश्येत कर्हिचित् । कामो वैनं विहरति क्रोधश्चैनं प्रवृश्चति ॥५॥
na sakhyamajaraṃ loke jātu dṛśyeta karhicit |kāmo vainaṃ viharati krodhaścainaṃ pravṛścati ||5||
मैवं जीर्णमुपासिष्ठाः सख्यं नवमुपाकुरु । आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् ॥६॥
maivaṃ jīrṇamupāsiṣṭhāḥ sakhyaṃ navamupākuru |āsītsakhyaṃ dvijaśreṣṭha tvayā me'rthanibandhanam ||6||
न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा । शूरस्य न सखा क्लीबः सखिपूर्वं किमिष्यते ॥७॥
na daridro vasumato nāvidvānviduṣaḥ sakhā |śūrasya na sakhā klībaḥ sakhipūrvaṃ kimiṣyate ||7||
ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोः सख्यं विवाहश्च न तु पुष्टविपुष्टयोः ॥८॥
yayoreva samaṃ vittaṃ yayoreva samaṃ kulam |tayoḥ sakhyaṃ vivāhaśca na tu puṣṭavipuṣṭayoḥ ||8||
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । नाराज्ञा सङ्गतं राज्ञः सखिपूर्वं किमिष्यते ॥९॥
nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā |nārājñā saṅgataṃ rājñaḥ sakhipūrvaṃ kimiṣyate ||9||
वैशम्पायन उवाच॥
द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान् । मुहूर्तं चिन्तयामास मन्युनाभिपरिप्लुतः ॥१०॥1.130.12
drupadenaivamuktastu bhāradvājaḥ pratāpavān |muhūrtaṃ cintayāmāsa manyunābhipariplutaḥ ||10||1.130.12
स विनिश्चित्य मनसा पाञ्चालं प्रति बुद्धिमान् । जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ॥११॥
sa viniścitya manasā pāñcālaṃ prati buddhimān |jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam ||11||
कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात् । क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा ॥१२॥
kumārāstvatha niṣkramya sametā gajasāhvayāt |krīḍanto vīṭayā tatra vīrāḥ paryacaranmudā ||12||
पपात कूपे सा वीटा तेषां वै क्रीडतां तदा । न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये ॥१३॥
papāta kūpe sā vīṭā teṣāṃ vai krīḍatāṃ tadā |na ca te pratyapadyanta karma vīṭopalabdhaye ||13||
अथ द्रोणः कुमारांस्तान्दृष्ट्वा कृत्यवतस्तदा । प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान् ॥१४॥
atha droṇaḥ kumārāṃstāndṛṣṭvā kṛtyavatastadā |prahasya mandaṃ paiśalyādabhyabhāṣata vīryavān ||14||
अहो नु धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम् । भरतस्यान्वये जाता ये वीटां नाधिगच्छत ॥१५॥
aho nu dhigbalaṃ kṣātraṃ dhigetāṃ vaḥ kṛtāstratām |bharatasyānvaye jātā ye vīṭāṃ nādhigacchata ||15||
एष मुष्टिरिषीकाणां मयास्त्रेणाभिमन्त्रितः । अस्य वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते ॥१६॥
eṣa muṣṭiriṣīkāṇāṃ mayāstreṇābhimantritaḥ |asya vīryaṃ nirīkṣadhvaṃ yadanyasya na vidyate ||16||
वेत्स्यामीषीकया वीटां तामिषीकामथान्यया । तामन्यया समायोगो वीटाया ग्रहणे मम ॥१७॥
vetsyāmīṣīkayā vīṭāṃ tāmiṣīkāmathānyayā |tāmanyayā samāyogo vīṭāyā grahaṇe mama ||17||
तदपश्यन्कुमारास्ते विस्मयोत्फुल्ललोचनाः । अवेष्क्य चोद्धृतां वीटां वीटावेद्धारमब्रुवन् ॥१८॥
tadapaśyankumārāste vismayotphullalocanāḥ |aveṣkya coddhṛtāṃ vīṭāṃ vīṭāveddhāramabruvan ||18||
अभिवादयामहे ब्रह्मन्नैतदन्येषु विद्यते । कोऽसि कं त्वाभिजानीमो वयं किं करवामहे ॥१९॥
abhivādayāmahe brahmannaitadanyeṣu vidyate |ko'si kaṃ tvābhijānīmo vayaṃ kiṃ karavāmahe ||19||
द्रोण उवाच॥
आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम् । स एव सुमहाबुद्धिः साम्प्रतं प्रतिपत्स्यते ॥२०॥1.130.35
ācakṣadhvaṃ ca bhīṣmāya rūpeṇa ca guṇaiśca mām |sa eva sumahābuddhiḥ sāmprataṃ pratipatsyate ||20||1.130.35
वैशम्पायन उवाच॥
तथेत्युक्त्वा तु ते सर्वे भीष्ममूचुः पितामहम् । ब्राह्मणस्य वचस्तथ्यं तच्च कर्मविशेषवत् ॥२१॥
tathetyuktvā tu te sarve bhīṣmamūcuḥ pitāmaham |brāhmaṇasya vacastathyaṃ tacca karmaviśeṣavat ||21||
भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत । युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च ॥२२॥
bhīṣmaḥ śrutvā kumārāṇāṃ droṇaṃ taṃ pratyajānata |yuktarūpaḥ sa hi gururityevamanucintya ca ||22||
अथैनमानीय तदा स्वयमेव सुसत्कृतम् । परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः ॥२३॥ ( हेतुमागमने तस्य द्रोणः सर्वं न्यवेदयत् ॥२३॥ )
athainamānīya tadā svayameva susatkṛtam |paripapraccha nipuṇaṃ bhīṣmaḥ śastrabhṛtāṃ varaḥ ||23|| ( hetumāgamane tasya droṇaḥ sarvaṃ nyavedayat ||23|| )
महर्षेरग्निवेश्यस्य सकाशमहमच्युत । अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया ॥२४॥
maharṣeragniveśyasya sakāśamahamacyuta |astrārthamagamaṃ pūrvaṃ dhanurvedajighṛkṣayā ||24||
ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः । अवसं तत्र सुचिरं धनुर्वेदचिकीर्षया ॥२५॥
brahmacārī vinītātmā jaṭilo bahulāḥ samāḥ |avasaṃ tatra suciraṃ dhanurvedacikīrṣayā ||25||
पाञ्चालराजपुत्रस्तु यज्ञसेनो महाबलः । मया सहाकरोद्विद्यां गुरोः श्राम्यन्समाहितः ॥२६॥
pāñcālarājaputrastu yajñaseno mahābalaḥ |mayā sahākarodvidyāṃ guroḥ śrāmyansamāhitaḥ ||26||
स मे तत्र सखा चासीदुपकारी प्रियश्च मे । तेनाहं सह सङ्गम्य रतवान्सुचिरं बत ॥२७॥ ( बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च ॥२७॥ )
sa me tatra sakhā cāsīdupakārī priyaśca me |tenāhaṃ saha saṅgamya ratavānsuciraṃ bata ||27|| ( bālyātprabhṛti kauravya sahādhyayanameva ca ||27|| )
स समासाद्य मां तत्र प्रियकारी प्रियंवदः । अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम् ॥२८॥
sa samāsādya māṃ tatra priyakārī priyaṃvadaḥ |abravīditi māṃ bhīṣma vacanaṃ prītivardhanam ||28||
अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः । अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा ॥२९॥
ahaṃ priyatamaḥ putraḥ piturdroṇa mahātmanaḥ |abhiṣekṣyati māṃ rājye sa pāñcālyo yadā tadā ||29||
त्वद्भोज्यं भविता राज्यं सखे सत्येन ते शपे । मम भोगाश्च वित्तं च त्वदधीनं सुखानि च ॥३०॥1.130.46
tvadbhojyaṃ bhavitā rājyaṃ sakhe satyena te śape |mama bhogāśca vittaṃ ca tvadadhīnaṃ sukhāni ca ||30||1.130.46
एवमुक्तः प्रवव्राज कृतास्त्रोऽहं धनेप्सया । अभिषिक्तं च श्रुत्वैनं कृतार्थोऽस्मीति चिन्तयन् ॥३१॥
evamuktaḥ pravavrāja kṛtāstro'haṃ dhanepsayā |abhiṣiktaṃ ca śrutvainaṃ kṛtārtho'smīti cintayan ||31||
प्रियं सखायं सुप्रीतो राज्यस्थं पुनराव्रजम् । संस्मरन्सङ्गमं चैव वचनं चैव तस्य तत् ॥३२॥
priyaṃ sakhāyaṃ suprīto rājyasthaṃ punarāvrajam |saṃsmaransaṅgamaṃ caiva vacanaṃ caiva tasya tat ||32||
ततो द्रुपदमागम्य सखिपूर्वमहं प्रभो । अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति ॥३३॥
tato drupadamāgamya sakhipūrvamahaṃ prabho |abruvaṃ puruṣavyāghra sakhāyaṃ viddhi māmiti ||33||
उपस्थितं तु द्रुपदः सखिवच्चाभिसङ्गतम् । स मां निराकारमिव प्रहसन्निदमब्रवीत् ॥३४॥
upasthitaṃ tu drupadaḥ sakhivaccābhisaṅgatam |sa māṃ nirākāramiva prahasannidamabravīt ||34||
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी । यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज ॥३५॥
akṛteyaṃ tava prajñā brahmannātisamañjasī |yadāttha māṃ tvaṃ prasabhaṃ sakhā te'hamiti dvija ||35||
न हि राज्ञामुदीर्णानामेवम्भूतैर्नरैः क्वचित् । सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ॥३६॥
na hi rājñāmudīrṇānāmevambhūtairnaraiḥ kvacit |sakhyaṃ bhavati mandātmañśriyā hīnairdhanacyutaiḥ ||36||
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥३७॥
nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā |nārājā pārthivasyāpi sakhipūrvaṃ kimiṣyate ||37||
द्रुपदेनैवमुक्तोऽहं मन्युनाभिपरिप्लुतः । अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः ॥३८॥
drupadenaivamukto'haṃ manyunābhipariplutaḥ |abhyāgacchaṃ kurūnbhīṣma śiṣyairarthī guṇānvitaiḥ ||38||
प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह । पौत्रानादाय तान्सर्वान्वसूनि विविधानि च ॥३९॥
pratijagrāha taṃ bhīṣmo guruṃ pāṇḍusutaiḥ saha |pautrānādāya tānsarvānvasūni vividhāni ca ||39||
शिष्या इति ददौ राजन्द्रोणाय विधिपूर्वकम् । स च शिष्यान्महेष्वासः प्रतिजग्राह कौरवान् ॥४०॥
śiṣyā iti dadau rājandroṇāya vidhipūrvakam |sa ca śiṣyānmaheṣvāsaḥ pratijagrāha kauravān ||40||
प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत् । रहस्येकः प्रतीतात्मा कृतोपसदनांस्तदा ॥४१॥1.131.5
pratigṛhya ca tānsarvāndroṇo vacanamabravīt |rahasyekaḥ pratītātmā kṛtopasadanāṃstadā ||41||1.131.5
कार्यं मे काङ्क्षितं किञ्चिद्धृदि सम्परिवर्तते । कृतास्त्रैस्तत्प्रदेयं मे तदृतं वदतानघाः ॥४२॥
kāryaṃ me kāṅkṣitaṃ kiñciddhṛdi samparivartate |kṛtāstraistatpradeyaṃ me tadṛtaṃ vadatānaghāḥ ||42||
तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशां पते । अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परन्तपः ॥४३॥
tacchrutvā kauraveyāste tūṣṇīmāsanviśāṃ pate |arjunastu tataḥ sarvaṃ pratijajñe parantapaḥ ||43||
ततोऽर्जुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः । प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा ॥४४॥
tato'rjunaṃ mūrdhni tadā samāghrāya punaḥ punaḥ |prītipūrvaṃ pariṣvajya praruroda mudā tadā ||44||
ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च । ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् ॥४५॥1.131.9
tato droṇaḥ pāṇḍuputrānastrāṇi vividhāni ca |grāhayāmāsa divyāni mānuṣāṇi ca vīryavān ||45||1.131.9
राजपुत्रास्तथैवान्ये समेत्य भरतर्षभ । अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम् ॥४६॥ ( वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः ॥४६॥ )
rājaputrāstathaivānye sametya bharatarṣabha |abhijagmustato droṇamastrārthe dvijasattamam ||46|| ( vṛṣṇayaścāndhakāścaiva nānādeśyāśca pārthivāḥ ||46|| )
सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा । स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः ॥४७॥ ( दुर्योधनमुपाश्रित्य पाण्डवानत्यमन्यत ॥४७॥1.130. )
sūtaputraśca rādheyo guruṃ droṇamiyāttadā |spardhamānastu pārthena sūtaputro'tyamarṣaṇaḥ ||47|| ( duryodhanamupāśritya pāṇḍavānatyamanyata ||47||1.130. )
ॐ श्री परमात्मने नमः