| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् । अब्रवीत्पार्षतं राजन्सखायं विद्धि मामिति ॥१॥
tato drupadamāsādya bhāradvājaḥ pratāpavān . abravītpārṣataṃ rājansakhāyaṃ viddhi māmiti ..1..
द्रुपद उवाच॥
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी । यन्मां ब्रवीषि प्रसभं सखा तेऽहमिति द्विज ॥२॥
akṛteyaṃ tava prajñā brahmannātisamañjasī . yanmāṃ bravīṣi prasabhaṃ sakhā te'hamiti dvija ..2..
न हि राज्ञामुदीर्णानामेवं भूतैर्नरैः क्वचित् । सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ॥३॥
na hi rājñāmudīrṇānāmevaṃ bhūtairnaraiḥ kvacit . sakhyaṃ bhavati mandātmañśriyā hīnairdhanacyutaiḥ ..3..
सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यताम् । सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम् ॥४॥
sauhṛdānyapi jīryante kālena parijīryatām . sauhṛdaṃ me tvayā hyāsītpūrvaṃ sāmarthyabandhanam ..4..
न सख्यमजरं लोके जातु दृश्येत कर्हिचित् । कामो वैनं विहरति क्रोधश्चैनं प्रवृश्चति ॥५॥
na sakhyamajaraṃ loke jātu dṛśyeta karhicit . kāmo vainaṃ viharati krodhaścainaṃ pravṛścati ..5..
मैवं जीर्णमुपासिष्ठाः सख्यं नवमुपाकुरु । आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् ॥६॥
maivaṃ jīrṇamupāsiṣṭhāḥ sakhyaṃ navamupākuru . āsītsakhyaṃ dvijaśreṣṭha tvayā me'rthanibandhanam ..6..
न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा । शूरस्य न सखा क्लीबः सखिपूर्वं किमिष्यते ॥७॥
na daridro vasumato nāvidvānviduṣaḥ sakhā . śūrasya na sakhā klībaḥ sakhipūrvaṃ kimiṣyate ..7..
ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोः सख्यं विवाहश्च न तु पुष्टविपुष्टयोः ॥८॥
yayoreva samaṃ vittaṃ yayoreva samaṃ kulam . tayoḥ sakhyaṃ vivāhaśca na tu puṣṭavipuṣṭayoḥ ..8..
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । नाराज्ञा सङ्गतं राज्ञः सखिपूर्वं किमिष्यते ॥९॥
nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā . nārājñā saṅgataṃ rājñaḥ sakhipūrvaṃ kimiṣyate ..9..
वैशम्पायन उवाच॥
द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान् । मुहूर्तं चिन्तयामास मन्युनाभिपरिप्लुतः ॥१०॥1.130.12
drupadenaivamuktastu bhāradvājaḥ pratāpavān . muhūrtaṃ cintayāmāsa manyunābhipariplutaḥ ..10..1.130.12
स विनिश्चित्य मनसा पाञ्चालं प्रति बुद्धिमान् । जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ॥११॥
sa viniścitya manasā pāñcālaṃ prati buddhimān . jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam ..11..
कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात् । क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा ॥१२॥
kumārāstvatha niṣkramya sametā gajasāhvayāt . krīḍanto vīṭayā tatra vīrāḥ paryacaranmudā ..12..
पपात कूपे सा वीटा तेषां वै क्रीडतां तदा । न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये ॥१३॥
papāta kūpe sā vīṭā teṣāṃ vai krīḍatāṃ tadā . na ca te pratyapadyanta karma vīṭopalabdhaye ..13..
अथ द्रोणः कुमारांस्तान्दृष्ट्वा कृत्यवतस्तदा । प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान् ॥१४॥
atha droṇaḥ kumārāṃstāndṛṣṭvā kṛtyavatastadā . prahasya mandaṃ paiśalyādabhyabhāṣata vīryavān ..14..
अहो नु धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम् । भरतस्यान्वये जाता ये वीटां नाधिगच्छत ॥१५॥
aho nu dhigbalaṃ kṣātraṃ dhigetāṃ vaḥ kṛtāstratām . bharatasyānvaye jātā ye vīṭāṃ nādhigacchata ..15..
एष मुष्टिरिषीकाणां मयास्त्रेणाभिमन्त्रितः । अस्य वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते ॥१६॥
eṣa muṣṭiriṣīkāṇāṃ mayāstreṇābhimantritaḥ . asya vīryaṃ nirīkṣadhvaṃ yadanyasya na vidyate ..16..
वेत्स्यामीषीकया वीटां तामिषीकामथान्यया । तामन्यया समायोगो वीटाया ग्रहणे मम ॥१७॥
vetsyāmīṣīkayā vīṭāṃ tāmiṣīkāmathānyayā . tāmanyayā samāyogo vīṭāyā grahaṇe mama ..17..
तदपश्यन्कुमारास्ते विस्मयोत्फुल्ललोचनाः । अवेष्क्य चोद्धृतां वीटां वीटावेद्धारमब्रुवन् ॥१८॥
tadapaśyankumārāste vismayotphullalocanāḥ . aveṣkya coddhṛtāṃ vīṭāṃ vīṭāveddhāramabruvan ..18..
अभिवादयामहे ब्रह्मन्नैतदन्येषु विद्यते । कोऽसि कं त्वाभिजानीमो वयं किं करवामहे ॥१९॥
abhivādayāmahe brahmannaitadanyeṣu vidyate . ko'si kaṃ tvābhijānīmo vayaṃ kiṃ karavāmahe ..19..
द्रोण उवाच॥
आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम् । स एव सुमहाबुद्धिः साम्प्रतं प्रतिपत्स्यते ॥२०॥1.130.35
ācakṣadhvaṃ ca bhīṣmāya rūpeṇa ca guṇaiśca mām . sa eva sumahābuddhiḥ sāmprataṃ pratipatsyate ..20..1.130.35
वैशम्पायन उवाच॥
तथेत्युक्त्वा तु ते सर्वे भीष्ममूचुः पितामहम् । ब्राह्मणस्य वचस्तथ्यं तच्च कर्मविशेषवत् ॥२१॥
tathetyuktvā tu te sarve bhīṣmamūcuḥ pitāmaham . brāhmaṇasya vacastathyaṃ tacca karmaviśeṣavat ..21..
भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत । युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च ॥२२॥
bhīṣmaḥ śrutvā kumārāṇāṃ droṇaṃ taṃ pratyajānata . yuktarūpaḥ sa hi gururityevamanucintya ca ..22..
अथैनमानीय तदा स्वयमेव सुसत्कृतम् । परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः ॥२३॥ ( हेतुमागमने तस्य द्रोणः सर्वं न्यवेदयत् ॥२३॥ )
athainamānīya tadā svayameva susatkṛtam . paripapraccha nipuṇaṃ bhīṣmaḥ śastrabhṛtāṃ varaḥ ..23.. ( hetumāgamane tasya droṇaḥ sarvaṃ nyavedayat ..23.. )
महर्षेरग्निवेश्यस्य सकाशमहमच्युत । अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया ॥२४॥
maharṣeragniveśyasya sakāśamahamacyuta . astrārthamagamaṃ pūrvaṃ dhanurvedajighṛkṣayā ..24..
ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः । अवसं तत्र सुचिरं धनुर्वेदचिकीर्षया ॥२५॥
brahmacārī vinītātmā jaṭilo bahulāḥ samāḥ . avasaṃ tatra suciraṃ dhanurvedacikīrṣayā ..25..
पाञ्चालराजपुत्रस्तु यज्ञसेनो महाबलः । मया सहाकरोद्विद्यां गुरोः श्राम्यन्समाहितः ॥२६॥
pāñcālarājaputrastu yajñaseno mahābalaḥ . mayā sahākarodvidyāṃ guroḥ śrāmyansamāhitaḥ ..26..
स मे तत्र सखा चासीदुपकारी प्रियश्च मे । तेनाहं सह सङ्गम्य रतवान्सुचिरं बत ॥२७॥ ( बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च ॥२७॥ )
sa me tatra sakhā cāsīdupakārī priyaśca me . tenāhaṃ saha saṅgamya ratavānsuciraṃ bata ..27.. ( bālyātprabhṛti kauravya sahādhyayanameva ca ..27.. )
स समासाद्य मां तत्र प्रियकारी प्रियंवदः । अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम् ॥२८॥
sa samāsādya māṃ tatra priyakārī priyaṃvadaḥ . abravīditi māṃ bhīṣma vacanaṃ prītivardhanam ..28..
अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः । अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा ॥२९॥
ahaṃ priyatamaḥ putraḥ piturdroṇa mahātmanaḥ . abhiṣekṣyati māṃ rājye sa pāñcālyo yadā tadā ..29..
त्वद्भोज्यं भविता राज्यं सखे सत्येन ते शपे । मम भोगाश्च वित्तं च त्वदधीनं सुखानि च ॥३०॥1.130.46
tvadbhojyaṃ bhavitā rājyaṃ sakhe satyena te śape . mama bhogāśca vittaṃ ca tvadadhīnaṃ sukhāni ca ..30..1.130.46
एवमुक्तः प्रवव्राज कृतास्त्रोऽहं धनेप्सया । अभिषिक्तं च श्रुत्वैनं कृतार्थोऽस्मीति चिन्तयन् ॥३१॥
evamuktaḥ pravavrāja kṛtāstro'haṃ dhanepsayā . abhiṣiktaṃ ca śrutvainaṃ kṛtārtho'smīti cintayan ..31..
प्रियं सखायं सुप्रीतो राज्यस्थं पुनराव्रजम् । संस्मरन्सङ्गमं चैव वचनं चैव तस्य तत् ॥३२॥
priyaṃ sakhāyaṃ suprīto rājyasthaṃ punarāvrajam . saṃsmaransaṅgamaṃ caiva vacanaṃ caiva tasya tat ..32..
ततो द्रुपदमागम्य सखिपूर्वमहं प्रभो । अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति ॥३३॥
tato drupadamāgamya sakhipūrvamahaṃ prabho . abruvaṃ puruṣavyāghra sakhāyaṃ viddhi māmiti ..33..
उपस्थितं तु द्रुपदः सखिवच्चाभिसङ्गतम् । स मां निराकारमिव प्रहसन्निदमब्रवीत् ॥३४॥
upasthitaṃ tu drupadaḥ sakhivaccābhisaṅgatam . sa māṃ nirākāramiva prahasannidamabravīt ..34..
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी । यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज ॥३५॥
akṛteyaṃ tava prajñā brahmannātisamañjasī . yadāttha māṃ tvaṃ prasabhaṃ sakhā te'hamiti dvija ..35..
न हि राज्ञामुदीर्णानामेवम्भूतैर्नरैः क्वचित् । सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ॥३६॥
na hi rājñāmudīrṇānāmevambhūtairnaraiḥ kvacit . sakhyaṃ bhavati mandātmañśriyā hīnairdhanacyutaiḥ ..36..
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥३७॥
nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā . nārājā pārthivasyāpi sakhipūrvaṃ kimiṣyate ..37..
द्रुपदेनैवमुक्तोऽहं मन्युनाभिपरिप्लुतः । अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः ॥३८॥
drupadenaivamukto'haṃ manyunābhipariplutaḥ . abhyāgacchaṃ kurūnbhīṣma śiṣyairarthī guṇānvitaiḥ ..38..
प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह । पौत्रानादाय तान्सर्वान्वसूनि विविधानि च ॥३९॥
pratijagrāha taṃ bhīṣmo guruṃ pāṇḍusutaiḥ saha . pautrānādāya tānsarvānvasūni vividhāni ca ..39..
शिष्या इति ददौ राजन्द्रोणाय विधिपूर्वकम् । स च शिष्यान्महेष्वासः प्रतिजग्राह कौरवान् ॥४०॥
śiṣyā iti dadau rājandroṇāya vidhipūrvakam . sa ca śiṣyānmaheṣvāsaḥ pratijagrāha kauravān ..40..
प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत् । रहस्येकः प्रतीतात्मा कृतोपसदनांस्तदा ॥४१॥1.131.5
pratigṛhya ca tānsarvāndroṇo vacanamabravīt . rahasyekaḥ pratītātmā kṛtopasadanāṃstadā ..41..1.131.5
कार्यं मे काङ्क्षितं किञ्चिद्धृदि सम्परिवर्तते । कृतास्त्रैस्तत्प्रदेयं मे तदृतं वदतानघाः ॥४२॥
kāryaṃ me kāṅkṣitaṃ kiñciddhṛdi samparivartate . kṛtāstraistatpradeyaṃ me tadṛtaṃ vadatānaghāḥ ..42..
तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशां पते । अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परन्तपः ॥४३॥
tacchrutvā kauraveyāste tūṣṇīmāsanviśāṃ pate . arjunastu tataḥ sarvaṃ pratijajñe parantapaḥ ..43..
ततोऽर्जुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः । प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा ॥४४॥
tato'rjunaṃ mūrdhni tadā samāghrāya punaḥ punaḥ . prītipūrvaṃ pariṣvajya praruroda mudā tadā ..44..
ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च । ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् ॥४५॥1.131.9
tato droṇaḥ pāṇḍuputrānastrāṇi vividhāni ca . grāhayāmāsa divyāni mānuṣāṇi ca vīryavān ..45..1.131.9
राजपुत्रास्तथैवान्ये समेत्य भरतर्षभ । अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम् ॥४६॥ ( वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः ॥४६॥ )
rājaputrāstathaivānye sametya bharatarṣabha . abhijagmustato droṇamastrārthe dvijasattamam ..46.. ( vṛṣṇayaścāndhakāścaiva nānādeśyāśca pārthivāḥ ..46.. )
सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा । स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः ॥४७॥ ( दुर्योधनमुपाश्रित्य पाण्डवानत्यमन्यत ॥४७॥1.130. )
sūtaputraśca rādheyo guruṃ droṇamiyāttadā . spardhamānastu pārthena sūtaputro'tyamarṣaṇaḥ ..47.. ( duryodhanamupāśritya pāṇḍavānatyamanyata ..47..1.130. )

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In